________________
जुंगमच्छा विज्झडियमच्छा हलिमच्छा मगरिमच्छा रोहियमच्छा हलीसागरा गागरा वडा वडगरा गम्भया उसगारा तिमितिमिगिला णका तंदुलमच्छा कणिकामच्छा सालि सत्थियामच्छा लंभणमच्छा पडागा पडागाइपडागा जे यावन्नेतहप्पगारा, सेत्तं मच्छा ॥ से किं तं कच्छभा ?, कच्छभा दुविहा पन्नत्ता, तं०-अद्विकच्छमा य मंसकच्छभा य, से तं कच्छभा ॥ से किं तं गाहा ?, गाहा पंचविहा पन्नता, तं०-१दिली २ वेढगा ३ मुद्धया ४ पुलया ५ सीमागारा, से तंगाहा ॥से किं तं मगरा?, मगरा दुविहा पन्नत्ता, तं-१ सोंडमगरा य २ महमगरा य, से तं मगरा ॥से कि तं सुसुमारा?, सुसुमारा एगागारा पन्नचा, से तं सुसुमारा । जे यावन्ने तहप्पगारा। ते समासओ दुविहा पं० २०-समुच्छिमा य गब्भवकंतिया य, तत्थ णं जे ते संमुच्छिमा ते सव्वे नपुंसगा, तत्थ णं जे ते गब्भवकंतिया तें तिविहा प०, तं०-इत्थी पुरिसा नपुंसगा। एएसिणं एवमाइयाणं जलयरपचिंदियतिरिक्खजोणियाणं पजत्तापञ्जत्ताणं अद्धतेरसजाइकुलकोडिजोणिप्पमुहसयसहस्सा भवन्तीति मक्खायं । सेत्तं जलयरपंचिंदियतिरिक्खजोणिया ॥ (मू०३३)
अथ के ते जलचरपञ्चेन्द्रियतिर्यग्योनिकाः ?, सूरिराह-जलचरपञ्चेन्द्रियतिर्यग्योनिकाः पञ्चविधाः प्रज्ञाप्तः, तदेव पञ्चविधत्वं तद्यथेत्यादिनोपदर्शयति १ मत्स्याः २ कच्छपाः, सूत्रे पकारस्य भकारः प्राकृतत्वात् ३ ग्राहा ४ मकराः ५ शिशुमाराः, प्राकृतत्वात्सूत्रे 'सुसुमारा' इति पाठः । मत्स्यादीनां च विशेषा लोकतो वेदितव्याः, नवरमस्थिकच्छपा मांसकच्छपा इति-ये अस्थिबहुलाः कच्छपास्ते अस्थिकच्छपाःये मांसबहुलास्ते मांसकच्छपाः।
Jain Education
a
l
For Personal & Private Use Only
Mainelibrary.org