SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना याः मल य० वृत्तौ . ॥ ४३ ॥ सप्तविधत्वं नैरयिकाणां पृथिवीभेदेन अन्यथा प्रभूतभेदत्वमपि घटते, ततः पृथिवीभेदत एव सप्तवि - धत्वं तद्यथेत्यादिनोपदर्शयति- रत्नानि - वज्रवैडूर्यादीनि, प्रभाशब्दोऽत्र सर्वत्रापि स्वभाववाची रत्नानि प्रभा - स्वरूपं यस्याः सा रत्नप्रभा - रत्नबहुला रत्नमयीति भावार्थः, सा चासौ पृथिवी च २ तस्यां नैरयिका रलप्रभापृथिवीनैरयिकाः, एवं ' सकरप्पापुढविनेरइया' इत्यादि भावनीयम्, उपसंहारमाह- 'सेत्तं नेरइया ' ॥ अधुनोद्देशक्रमप्रामाण्यानुसरतस्तिर्यक्पञ्चेन्द्रियान् प्रतिपिपादयिषुराह - से किं तं पंचिदियति रिक्खजोणिया ?, पंचिंदियतिरिक्खजोणिया तिविहा पन्नत्ता, तं०-१ जलयरपंचिंदियतिरिक्खजो - णिया य १ थलयरपंचिदियतिरिक्खजोणिया य २ खहयरपंचिंदियतिरिक्खजोणिया य ३ । ( सू० ३२ ) अथ के ते पञ्चेन्द्रियतिर्यग्योनिकाः ?, सूरिराह - पञ्चेन्द्रियतिर्यग्योनिका स्त्रिविधाः प्रज्ञप्ताः, तद्यथेत्यादि, 'जलयरे-' त्यादि, जले चरन्ति - पर्यटन्तीति जलचराः, 'आधारादिति' टप्रत्ययः, ते च ते पञ्चेन्द्रियतिर्यग्योनिकाश्च जलचरपञ्चेन्द्रियतिर्यग्योनिकाः, स्थले चरन्तीति स्थलचराः, खे - आकाशे चरन्तीति खचराः, प्राकृतत्वादार्षत्वाच्च ' खहचरा ' इति सूत्रे पाठः, तत उभयत्रापि पञ्चेन्द्रियतिर्यग्योनिकशब्देन सह विशेषणसमासः । Jain Education anal से किं तं जलयरपंचिदियतिरिक्खजोणिया ?, जलय रपंचिंदिय तिरिक्खजोणिया पंचविहा पन्नत्ता, तं०-१ मच्छा २ कच्छभा ३ गाहा ४ मगरा ५ सुसुमारा ॥ से किं तं मच्छा ?, मच्छा अणेगविहा पन्नत्ता, तं० – सहमच्छा खवल्लमच्छा For Personal & Private Use Only १ प्रज्ञाप नापदे नै रयिकप ञ्चेन्द्रिय (सू. ३१ ३२) ॥ ४३ ॥ nelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy