________________
8CCC0
प्रज्ञापनाया: मलय. वृत्ती.
॥१६६॥
किंचि अहिआ" इति ४८ तेभ्योऽपि पर्याप्तत्रीन्द्रियेभ्योऽपर्याप्ताः पञ्चेन्द्रिया असत्येयगुणाः अङ्गुलासययभागमा-||३ बहुवत्राणि खण्डानि सूचिरूपाणि यावन्त्ये कस्मिन् प्रतरे भवन्ति तावत्प्रमाणत्वात् ४९ तेभ्यश्चतुरिन्द्रिया अपर्याप्ता विशे- कव्यताषाधिकाः५० तेभ्योऽपि त्रीन्द्रिया अपर्याप्ता विशेषाधिकाः ५१ तेभ्योऽपि द्वीन्द्रिया अपर्याप्ता विशेषाधिकाः, पदे महायद्यपि चापर्याप्ताः चतुरिन्द्रियादयो अपर्याप्तद्वीन्द्रियपर्यन्ताःप्रत्येकमङ्गलस्यासवेयभागमात्राणि खण्डानि सूचीरूपा- दण्डका णि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणा अन्यत्राविशेषेणोक्तास्तथाप्यङ्गुलासंख्येयभागस्य विचित्रत्वादित्थं विशेपाधिकत्वमुच्यमानं न विरोधमास्कन्दति ५२, तेभ्योऽपि द्वीन्द्रियापर्याप्तेभ्यः प्रत्येकवादरवनस्पतिकायिकाः पर्याप्ताः असंख्येयगुणाः, यद्यपि चापर्याप्तद्वीन्द्रियादिवत् पर्याप्तबादरवनस्पतिकायिका अपि अङ्गुलासंख्येयभागमात्राणि सूचीरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणा अन्यत्रोक्तास्तथापि अङ्गुलासङ्ख्येयभागस्यासक्येयभेदभिनत्वाद बादरपर्याप्तप्रत्येकवनस्पतिपरिमाणचिन्तायामङ्गलासङ्ख्येयभागोऽसङ्ख्येयगुणहीनः परिगृह्यते ततो न कश्चिद् विरोधः ५३ तेभ्योऽपि बादरनिगोदा अनन्तकायिकशरीररूपाः पर्याप्ता असङ्ख्येयगुणाः ५४ तेभ्योऽपि बादरपृथिवीकायिकाः पर्याप्ता असङ्ख्येयगुणाः ५५ तेभ्योऽपि पर्याप्ता बादराकायिका असङ्ख्येयगुणाः, यद्यपि च पयोप्सबा
॥१६॥ दरप्रत्येकवनस्पतिकायिकपृथिवीकायिकाप्कायिकाः प्रत्येकमङ्गलासङ्ख्येयभागमात्राणि सूचीरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणा अन्यत्राविशेषेणोक्ताः तथाप्यनुलासङ्ख्येयभागस्थासङ्ख्ययभेदभिन्नत्वाद् इत्थम
त्यगुणहीनयभागस्याण सूची
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org