________________
प्रज्ञापना
याः मल
य० वृत्त.
॥ ३३४ ॥
भायामनतितीत्रवेदनेषु नरकेषूत्पद्यन्ते अल्पस्थितिकाश्चेत्यल्पवेदनाः, अथवा सञ्जीभूताः - पर्याप्तकीभूतास्ते महावेदनाः, पर्याप्तत्वादेव, असज्ञिनस्तु अल्पवेदनाः, अपर्याप्ततया प्रायो वेदनाया असंभवात्, यदिवा 'सन्निभूय'त्ति सञ्ज्ञा - सम्यग्दर्शनं सा एषामस्तीति सञ्ज्ञिनः सञ्ज्ञिनो भूताः -याताः सज्जीभूताः सञ्ज्ञित्वं प्राप्ता इत्यर्थः ते महावेदनाः, तेषां हि यथावस्थितं पूर्वकृतकर्म्मविपाकमनुस्मरतामहो महद्दुःखसंकटमिदमस्माकमापतितं न कृतो भगवदर्हत्प्रणीतः सकलदुःखक्षयंकरोऽतिविषमविषयविषपरिभोगविप्रलुब्धचेतो भिर्धर्म इत्येवं महद्दुःखं मनस्युपजायते ततो महावेदनाः, असज्ञिनस्तु मिथ्यादृष्टयः, ते तु खकृतकर्म्मफलमिदमित्येवं न जानते, अजानानाश्चानुपतप्तमानसा अल्पवेदना इति । अधुना 'समकिरिया' इत्यधिकारं विभावयिषुराह -
Jain Education International
रइया णं भंते ! सवे समकिरिया १, गो० ! नो इणट्ठे समट्ठे से केणद्वेणं भंते ! एवं वृच्छति १ नेरइया णो सबै समकिरिया, गो० ! नेरइया तिविहा पन्नत्ता, तंजहा सम्मद्दिट्ठी मिच्छद्दिट्ठी सम्ममिच्छद्दिट्ठी, तत्थ णं जे ते सम्मद्दिट्ठी तेसि णं चत्तारि किरियाओ कज्जंति तंजा - आरंभिया परिग्गहिया मायावत्तिया अपच्चक्खाणकिरिया, तत्थ णं जे ते मिच्छदिट्ठी जे सम्मामिच्छद्दिट्ठी तेसि णं नियताओ पञ्च किरियाओ कज्जंति, तंजहा—आरंभिया परिग्गहिया मायावतिया अपच्चक्खाणकिरिया मिच्छादंसणवत्तिया, से तेणट्टे णं गो० ! एवं बुच्चइ-नेरइया नो सबै समकिरिया । नेरइया णं भंते ! सवे समाउआ १, गो० ! णो इणट्ठे समट्ठे, से केणट्टेणं भंते ! एवं बुच्चइ १, गो० ! नेरइया चउबिहा पत्ता, तंजा
For Personal & Private Use Only
१७लेश्या
पदम्
॥१३४॥
www.jainelibrary.org