SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मलयवृत्ती. १७लेश्यापदे उद्देशः ॥३४६॥ सुक्कलेस्सा सुक्कलेसाओ संखि० पम्हलेसा सं० पम्हलेसाओ संखेजगुणाओ तेउलेसा सं० तेउलेस्साओ संखिजगुणाओ काउले० संखे० नीललेसाओ विसेसाहिआओ कण्हलेसा विसेसा० काउले. असंखेजगुणा नीलले० विसे० कण्हले० विसेसाहियाओ, एएसि णं भंते ! तिरि० तिरिक्खजोणिणीण य कण्हले० जाव सुक० कयरे कयरेहितो अप्पा वा ४१, गो० ! जहेव नवमं अप्पाबहुगं तहा इमंपि, नवरं काउले. तिरि० अणं, एवं एते दस अप्पाबहुगा तिरिक्खजोणियाणं (सूत्रं २१८)। 'एएसिणं भंते! नेरइयाण'मित्यादि, नैरयिकाणां हि तिस्रो लेश्याः, तद्यथा-कृष्णलेश्या नीललेश्या कापोतलेश्या, उक्तं च "काउय दोसु तईयाएँ मीसिया नीलिया चउत्थीए । पंचमियाए मिस्सा कण्हा तत्तो परमकण्हा ॥१॥" [कापोती द्वयोस्तृतीयस्यां मिश्रा नीला चतुथ्यो । पञ्चम्यां मिश्रा कृष्णा ततः परमकृष्णा ॥१॥] ततोऽत्र त्रयाणामेव पदानां परस्परमल्पबहुत्वचिन्ता, तत्र सर्वस्तोकाः कृष्णलेश्यानरयिकाः, कतिपयपञ्चमपृथिवीगतनरकावासेषु षष्ठयां सप्तम्यां च पृथिव्यां नैरयिकाणां कृष्णलेश्यासद्भावात् , ततोऽसयेयगुणा नीललेश्याः, कतिपयेषु तृतीयपृथिवीगतनरकावासेषु चतुर्थी समस्तायां पृथिव्यां कतिपयेषु च पञ्चमपृथिवीगतनरकावासेषु नैरयिकाणां पूर्वोक्तेभ्योऽसङ्ख्येयगुणानां नीललेश्याभावात् , तेभ्योऽप्यसङ्ख्येयगुणाः कापोतलेश्याः, प्रथमद्वितीयपृथिव्योस्तृतीयपृथिवी गतेषु च कतिपयेषु नरकावासेषु नारकाणामनन्तरोकेभ्योऽसङ्ख्येयगुणानां कापोतलेश्यासद्भावात् । अधुना तियक् ॥३४६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy