________________
विचित्तहत्थाभरणा विचित्तमालामउली कल्लाणगपवरवत्थपरिहिया कल्लाणगपवरमल्लाणुलेवणधरा भासुरबोंदी पलंबवणमालधरा दिवेणं वन्नेणं दिवेणं गंधेणं दिवेणं फासेणं दिवेणं संघयणेणं दिवेणं संठाणेणं दिवाए इड्डीए दिवाए जुईए दिवाए पभाए दिवाए छायाए दिवाए अच्चीए दिवेणं तेएणं दिवाए लेस्साए दस दिसाओ उजोवेमाणा पभासेमाणा ते णं तत्थ साणं साणं असंखेजभोमेजनगरावाससयसहस्साणं साणं साणं सामाणियसाहस्सीणं साणं साणं अग्गमहिसीणं साणं साणं परिसाणं साणं साणं अणीयाणं साणं साणं अणीयाहिवईणं साणं साणं आयरक्खदेवसाहस्सीणं अनेसि च बहूणं वाणमंतराणं देवाण य देवीण य आहेबच्चं पोरेवचं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावच्चं कारेमाणा पालेमाणा महयाहयनगीयवाइयतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं दिवाई भोगभोगाई भुंजमाणा विहरंति । (सू०४७) वानमन्तरसूत्रे 'तिसुवि लोगस्स असंखेजइभागे' इति, स्वस्थानोपपातसमुद्रातरूपेषु त्रिष्वपि स्थानेषु लोकस्य ख्येय(तमे)भागे वक्तव्यानि, तथा 'भुयगवइणो महाकाया महोरगा' किंविशिष्टास्ते ? इत्याह-भुजगपतयः गन्धर्वगणाः-गन्धर्वसमुदायाः, किंविशिष्टास्ते ? इत्याह-निपुणगन्धर्वगीतरतयः' निपुणाः-परमकौशलोपेता ये गन्धर्वाः-गन्धजातीयाः देवास्तेषां यद् गीतं तत्र रतिर्येषां ते तथा, एते व्यन्तराणामष्टौ मूलभेदाः, इमे चान्येऽवान्तरभेदा अष्टौ'अणपन्निय' इत्यादि, कथंभूता एते षोडशापि ? इत्यत आह–'चंचलचलचवलचित्तकीलणदवप्पिया' चञ्चलाःअनवस्थितचित्तास्तथा चलचपलम्-अतिशयेन चपलं यत्क्रीडनं यश्च चित्ते द्रवः-परिहासः तौ प्रियौ येषां ते
etsekseeeeeeeee
teek
Jain Education
a
l
For Personal & Private Use Only
Vaidielibrary.org