________________
अज्ञापनायाः मलयवृत्ती.
स्थिति| पदे द्वीन्द्रियादीनां स्थितिः सू. ९७
॥१७२॥
मा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिनि वाससहस्साई, अपजत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहनेणं अंतोमुहुत्तं उक्कोसेणं तिनि वाससहस्साई अंतोमुहुत्तूणाई । वणप्फइकाइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता, गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं दस वाससहस्साई, अपज्जत्तयाणं पुच्छा गोययमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं दस वाससहस्साई अंतोमुहुत्तूणाई, सुहुमवणप्फइकाइयाणं ओहियाणं अपजत्ताणं पञ्जत्ताण य पुच्छा गोयमा! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, बायरवणप्फइकाइयाणं पुच्छा गोयमा! जहनेणं अंतोमुहुत्तं उक्कोसेणं दस वाससहस्साई, अपज्जत्तयाणं पुच्छा गोयमा ! जहणवि उक्कोसेणवि अंतोमुहुत्तं, पजत्तयाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं दस वाससहस्साई अंतोमुहुत्तूणाई ॥ (सू०९६) । बेइंदियाणं भंते ! केवइयं कालं ठिई पन्नत्ता ?, गोयमा! जहनेणं अंतोमुहुत्तं उक्कोसेणं बारस संवच्छराई, अपज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा! जहन्ने] अंतोमुहुत्तं उक्कोसेणं बारस संवच्छराई अंतोमहत्तूणाई । तेइंदियाणं भंते ! केवइयं कालं ठिई पन्नता?, गोयमा ! जहन्नेणं अंतोमुहुर्त उक्कोसेणं एगुणवत्रं राइंदियाई, अपज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं एगुणवनं राइंदियाई अंतोमहत्तणाई चउरिदियाणं भंते! केवइयं कालं ठिई पन्नता ?, गोयमा ! जहणं अंतोमहत्तं उक्कोसेणं छम्मासा, अपञ्जत्तयाणं पुच्छा गोयमा! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं छम्मासा अंतोमुहुत्तूणा ॥ (मू०९७)पंचिदियतिरि
॥१७॥
Jain Education International
For Personal & Private Use Only
wwww.jainelibrary.org