________________
प्रज्ञापना
या: मल
य० वृत्ती.
॥२७८॥
Jain Education International
असंखिञ्जा, जहा असुरकुमाराणं, णवरं तासि णं सेढीणं विक्खंभसूड़े अंगुलपढमवग्गमूलस्स असंखेज्जइभागो, मुकेलगा तहेव । मणुस्साणं भंते ! केवइया ओरालियसरीरगा पं० १, गो० ! दु०, तं० वद्वेलगा य मुके०, तत्थ णं जे ते बद्धेगाणं सिय संखिज्जा सिय असंखिज्जा जहण्णपदे संखेजा संखेज्जाओ कोडाकोडीओ तिजमलपयस्स उवरिं चउजमलपयस्स हिट्ठा, अहव णं छट्टो वग्गो अहव णं छण्णउईछेयणगदाइरासी, उक्कोसपए असंखिजा, असंखिज्जाहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालतो खेचओ रूवपक्खित्तेहिं मणुस्सेहिं सेढी अवहीर, तीसे सेठीए आकासखे तेहिं अवहारो मग्गिज्जइ असंखेजा असंखेज्जाहिं उस्सप्पिणिओसप्पिणीहिं कालतो खेचतो अंगुलपढमवग्गमूलं तइयवरगमूलपडुप्पण्णं, तत्थ णं जे ते मुलगा ते जहा ओरालिया ओहिया मुकेलगा, वेउद्वियाणं भंते ! पुच्छा, गो० ! दु०, तं० बद्धे० मुके, तत्थ णं जे ते बद्धेल्लगा ते णं संखिजा, समए २ अवहीरमाणे २ संखेज्जेणं कालेणं अवहीरंति, नो चेव णं अवहीरिया सिया, तत्थ णं जे ते मुक्केल्लगा ते णं जहा ओरालिया ओहिया, आहारगसरीरा जहा ओहिया, तेयाकम्मगा जहा एतेसिं चेव ओरालिया । वाणमंतराणं जहा नेरइयाणं ओरालिया आहारगा य, वेउब्वियसरीरगा जहा नेरइयाणं, नवरं तासि णं सेढीणं विक्खंभसूई संखेजजोअणसयवग्गपलिभागो पयरस्स, मुकिल्लया जहा ओरालिया, आहारगसरीरा जहा असुरकुमाराणं तेयाकम्मया जहा एतेसि णं चैव वेउन्विता । तासिणं सेढीणं विक्खंभसूई विछप्पन्नंगुलसयवग्गपलिभागो पयरस्स, वेमाणियाणं एवं चेव, नवरं तासिणं सेढीणं विक्खंभसूई अंगुलवितीयवग्गमूलं तइयवग्गमूल पडुप्पन्नं अहवणं अंगुलतइयवग्गमूलघणप्पमाणमेत्ताओ सेढीओ, सेसं तं चैव ॥ ( सूत्रं १८० ) सरीरपर्यं समत्तं ॥ १२ ॥
For Personal & Private Use Only
१२ शरी
रपदं
॥२७८॥
www.jainelibrary.org