________________
७उच्चा--
3
१४६
एकतीसाए पक्खाणं जाव नीससंति वा॥ विजयविजयंतजयंतअपराजितविमाणेसुणं देवाणं भंते ! केवतिकालस्स जाकर प्रज्ञापनायाः मल
नीससंति वा ?, मोयमा ! जहन्नेणं एकतीसाए पक्खाणं उक्कोसेणं तेत्तीसाए पक्खाणं जाव नीससंति वा, सबट्ठमसिद्ध- सपदे उयवृत्ती. देवा णं भंते ! केवतिकालस्स जाव नीससंति वा ?, गोयमा ! अजहन्नमणुकोसेणं तेत्तीसाए पक्खाणं जाव नीससंक्ति
ISच्छासविII वा ॥ (सूत्रं १४६) इति पन्नवणाए भगवईए सत्तमं ऊसासपयं समत्तं ७॥ ॥२२०॥
ISI नेरइया णं भंते !' इत्यादि, नैरयिका णमिति वाक्यालङ्कारे भदन्त ! 'केवइकालस्स' इति प्राकृतशैल्या
पञ्चम्यर्थे वा तृतीयार्थे वा षष्ठी ततोऽयमर्थः-कियतः कालात कियता वा कालेन 'आणमंति' आनन्ति 'अन् प्राणने' इति धातुपाठात् मकारोऽलाक्षणिकः, एवमन्यत्रापि यथायोगं परिभावनीयं, 'पाणमंति वा' प्राणन्ति वाशब्दौ समुच्चयार्थों, एतदेव पदद्वयं क्रमेणार्थतः स्पष्टयति-'ऊससंति वा नीससंति वा' यदेवोक्तमानन्ति तदेवोक्तमुच्छ्सन्ति तथा यदेवोक्तं प्राणन्ति तदेवोक्तं निःश्वसन्ति, अथवा आनमन्ति प्राणमन्ति इति ‘णम् प्रह्वत्वे' इत्यस्य द्रष्टव्यं, धातूनामनेकार्थतया श्वसनार्थत्वस्याप्यविरोधः, अपरे आचक्षते-आनन्ति प्राणन्तीत्यनेनान्तः स्फुरन्ती उच्छासनिःश्वासक्रिया परिगृह्यते उच्छसन्ति निःश्वसन्तीत्यनेन तु वाह्या. एवं गौतमेन प्रश्ने कृते भगवानाह-गौतम ! K ॥२२॥ सततमविरहितं, अतिदुःखिता हि नैरयिकाः, दुःखितानां च निरन्तरमुच्छासनिःश्वासौ, तथा लोके दर्शनात् , तच सततं प्रायोवृत्त्याऽपि स्यादतः आह-'संतयामेव' सततमेव-अनवरतमेव, नैकोऽपि समयस्तद्विरहकालः, दीर्घत्वं
29202
For Personal & Private Use Only
Jain Education Internalonal
www.jainelibrary.org