________________
Jain Education International
ताणं चिट्ठति तिरियंपिअ णं आयता समाणी तावइयं चैव खेत्तं ओगाहित्ता चिट्ठंति, हंता गो० ! थूणा णं उड्डुं ऊसिया तं चैव चिट्ठति । आगासथिग्गले णं भंते! किंणा फुडे कइहिं वा काएहिं फुडे-किं धम्मत्थिकारणं फुडे धम्मत्थिकायस्स देसेणं फुडे धम्मत्थिकायस्स पदेसेहिं फुडे, एवं अधम्मत्थिकाएणं आगासत्थिकाएणं, एएणं भेदेणं जाव पुढविकाएणं फुडे जाव तसकाएणं अद्धासमएणं फुडे १, गो० ! धम्मत्थिकारणं फुडे नो धम्मत्थिकायस्स देसेणं फुडे धम्मत्थिकायस्स पदेसेहिं फुडे, एवं अधम्मत्थिकाएणवि, नो आगासत्थिकारणं फुडे आगासत्थिकायस्स देसेणं फुडे आगासत्थिकायस्स पदेसेहिं जाव वणस्सकाएणं फुडे तसकाएणं सिय फुडे अद्धासमएणं देसे फुडे देसे णो फुडे । जंबुद्दीवे णं भंते ! दीवे किंणा फुडे कहिं वा काएहिं फुडे, किं धम्मत्थिकाएणं जाव आगासत्थिकारणं फुडे १, गो० ! णो धम्मत्थिकारणं फुडे धम्मत्थि कायस्स देसेणं फुडे धम्मत्थिकायस्स पदेसेहिं फुडे, एवं अधम्मत्थिकायस्सवि आगासत्थिकायस्सवि, पुढविकाइणं फुडे, जाव वणस्सइकाएणं फुडे, तसकाइएणं फुडे सिय णो फुडे, अद्धासमएणं फुडे, एवं लवणसमुद्दे धायतिसंडे दीवे कालोए समुद्दे अभितरपुक्खरद्धे, बाहिरपुक्खर एवं चेव, णवरं अद्धासमएणं नो फुडे, एवं जाव सयंभूरमणसमुद्दे, एसा परिवाडी इमाहिं गाहाहिं अणुगंतवा तं० - "जंबुद्दीवे लवणे धायति कालोय पुक्खरे वरुणो । खीरघय खोयणंदिय अरुणवरे कुंडले रुयते ॥ १ ॥ आभरणवत्थगंधे उप्पलतिलए य पउमनिहिरयणे । वासहरदहनईओ विजया वक्खारकपिंदा || २ || कुरु मंदर आवासा कूडा नक्खत्तचंदसूरा य । देवे णागे जक्खे भूए य सयंभुरमणे य ॥ ३ ॥ एवं जहा बाहिरपुक्खरद्धे भणिए तहा जाव सयंभूरमणसमुद्दे जाव अद्धासमएणं नो फुडे । लोगे णं भंते ! किंणा फुडे कहिं वा
For Personal & Private Use Only
LALALALALALALA
www.jainelibrary.org