________________
प्रज्ञापना
याः मल
य० वृत्तौ .
॥२०४॥
अथ षष्ठमुपपातोद्वर्त्तनापदं ।
तदेवं व्याख्यातं पञ्चमं पदम् ॥ सम्प्रति षष्ठमारभ्यते, तस्य चायमभिसम्बन्धः - इहानन्तरपदे औदयिकक्षायोपश|मिकक्षायिकभावाश्रयं पर्यायपरिमाणावधारणं प्रतिपादितं, इह त्वौदयिकक्षायोपशमिकविषयाः सत्त्वानामुपपात - विरहादयश्चिन्त्यन्ते, तत्रादावियमधिकारसङ्ग्रहणिगाथा -
बारस चवीसाई सअंतरं एगसमय कत्तो य । उबट्टण परभवियाउयं च अट्ठेव आगरिसा ॥ १ ॥ निरयगई णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता १, गोयमा ! जहनेणं एकं समयं उक्कोसेणं बारस मुहुत्ता । तिरियगई णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता ?, गोयमा ! जहनेणं एवं समयं उकोसेणं बारस मुहुत्ता । मणुयगई णं भंते ! केवइयं कालं विरहिया उबवाएणं पन्नत्ता ?, गोयमा ! जहनेणं एवं समयं उक्कोसेणं बारस मुहुत्ता । देवगई णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता १, गोयमा ! जहनेणं एगं समयं उक्कोसेणं बारस मुहुत्ता । सिद्धिगई णं भंते ! केवइयं कालं विरहिया सिज्झणाए पन्नत्ता १, गोयमा ! जहनेणं एगं समयं उक्कोसेणं छम्मासा । निरयगई णं भंते ! केवइयं कालं विरहिया उट्टणाए पन्नत्ता ?, गोयमा ! जहन्नेणं एकं समयं उक्कोसेणं बारस मुहुत्ता । तिरियगई णं भंते ! केवइयं कालं विरहिया उबट्टणीए पन्नत्ता ?, गोयमा ! जहनेणं एगं समयं उक्कोसेणं बारस मुहुत्ता । मणुयगई णं भंते !
Jain Education International
For Personal & Private Use Only
६ उपपा
तोद्वर्त्तना
पदं
1120811
www.jainelibrary.org