________________
प्रज्ञापनया मलयवृत्ती.
यपदे
॥३१५॥
अणंता वा, एवं एए चेव गमा चत्तारि जाणेतवा जे चेव दविदिएस, णवरं तइयगमे जाणितवा जस्स जइ इंदिया ते १५इन्द्रिपुरेक्खडेसु मुणेतवा, चउत्थगमे जहेव दविंदिया, जाव सवट्ठसिद्धगदेवाणं सबट्टसिद्धगदेवत्ते केवतिया भाविंदिया अतीता ?, नत्थि, बद्धेल्लगा?, संखिज्जा, पुरेक्खडा?, णत्थि (सूत्रं २०१)॥ इंदियपयं समत्तं ॥ १६ ॥
उद्देशः २ 'कतिविहा णं भंते ! इंदिया पं०' इति द्रव्येन्द्रियसूत्रं सुगम, प्राग्भावितत्वात् , 'कइ णं भंते ! दविंदिया ! इत्यादि, द्रव्येन्द्रियसङ्ख्याविषयं दण्डकसूत्रं च पाठसिद्धं, एकैकजीवविषयातीतबद्धपुरस्कृतद्रव्येन्द्रियचिन्तायां 'पुरक्खडा अट्ट वा सोल वा सत्तरस वा संखिजा वा असंखिजा वा अणंता वा' इति, यो नैरयिकोऽनन्तरभवे मनुष्यत्वमवाप्य सेत्स्यति तस्य मानुषभवसम्बन्धीन्यष्टौ, यः पुनरनन्तरभवे तिर्यपञ्चेन्द्रियत्वमवाप्य तत उद्धृत्तो मनुष्येषु / गत्वा सेत्स्यति तस्याष्टौ तिर्यकपञ्चेन्द्रियभवसम्बन्धीन्यष्टौ मनुष्यभवसम्बन्धीनीति षोडश, यः पुनरनन्तरं नरकादुवृत्तस्तिर्यपञ्चेन्द्रियत्वमवाप्य तदनन्तरमेकं भवं पृथिवीकायादिको भूत्वा मनुष्येषु समागस सेत्स्यति तस्याष्टो तिर्यपञ्चेन्द्रियभवसम्बन्धीनि एकं पृथिवीकायादिभवसम्बन्धि अष्टौ च मनुष्यभवसम्बन्धीनीति सप्तदश सङ्ख्येयकालं संसारावस्थायिनः सङ्ख्येयानि असंख्येयं कालमसङ्ख्येयानि अनन्तं कालमनन्तानि । असुरकुमारसूत्रे 'पुरक्खडा
॥३१५॥ अट्ठ वा नव वा' इत्यादि, तत्रासुरभवादुदृत्त्यानन्तरभवे मनुष्यत्वमवाप्य सेत्स्यतोऽष्टौ, असुरकुमारादयस्त्वीशानपर्यन्ताः पृथिव्यवनस्पतित्पद्यन्ते ततोऽनन्तरभवे पृथिव्यादिषु गत्वा तदनन्तरं मनुष्यत्वमवाप्य सेत्स्यति तख नव,
selcercercenseseseeeeeeeeeeeeeA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org