SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना। तद्यथा-सरागदर्शनार्या वीतरागदर्शनार्याश्च, तत्र सरागं-सकषायं यद्दर्शनं तेनार्याः सरागदर्शनार्याः वीतराग- १प्रज्ञाप १ याः मल- उपशान्तकषायं क्षीणकषायं वा यदर्शनं तेनार्या वीतरागदर्शनार्याः। तत्र सरागदर्शनार्यप्रतिपादनार्थमाह-से किं तं' नापदे मय० वृत्तौ. इत्यादि, अथ के ते सरागदर्शनार्याः ?, सूरिराह-सरागदर्शनार्या दशविधाः प्रज्ञप्ताः, तद्यथा-'निसग्गुवएस-1 नुष्यप्रज्ञा. इत्यादि, अत्र रुचिशब्दः प्रत्येकमभिसंवध्यते, ततो निसर्गरुचिरिति द्रष्टव्यं, तत्र निसर्गः-खभावः तेन रुचिः-जि-IST (सू.३७) ॥५८॥ नप्रणीततत्त्वाभिलाषरूपा यस्य स निसर्गरुचिः, उपदेशो-गुर्वादिना वस्तुतत्त्वकथनं तेन रुचिः-उक्तखरूपा यस्य स | उपदेशरुचिः, आज्ञा-सर्वज्ञवचनात्मिका तस्यां रुचिः-अभिलापो यस्य स आज्ञारुचिः, जिनाज्ञैव मे तत्त्वं न शेषं | युक्तिजातमिति योऽभिमन्यते स आज्ञारुचिरिति भावार्थः, 'सत्तबीयरुइमेवत्ति' अत्रापि रुचिशब्दः प्रत्येकमभिसंबध्यते, सूत्रम्-आचाराङ्गाद्यङ्गप्रविष्ट अङ्गवाखम-आवश्यकदशकालिकादि तेन रुचिर्यस्य स तथा, सूत्रमाचारादिकमङ्गप्रविष्टमङ्गबाबमावश्यकादिकमधीयानो यः सम्यक्त्वमवगाहते प्रसन्नप्रसन्नतराध्यवसायश्च भवति स सूत्ररुचिरिति भावार्थः, बीजमिव बीज-यदेकमप्यनेकार्थप्रबोधोत्पादकं वचः तेन रुचिर्यस्य स बीजरुचिः, अनयोश्च पदयोः समाहारद्वन्द्वः तेन नपुंसकनिर्देशः, एवेति समुच्चये, 'अहिगमवित्थाररुइत्ति' अत्रापि रुचिशब्दस्य प्रत्येकमभिसंबन्धः, अधिगमरुचिर्विस्ताररुचिश्च, तत्राधिगमो-विशिष्ट परिज्ञानं तेन रुचिर्यस्यासावधिगमरुचिः, विस्तारोव्यासः सकलद्वादशाङ्गस्य नयैः पर्यालोचन मिति भावः तेनोपबंहिता रुचिर्यस्य स विस्ताररुचिः, 'किरियासंखेव Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy