________________
प्रज्ञापनायाः मलय० वृत्ती.
॥१५६॥
प्रत्येकशरीरिणस्तु भूयांसः सातवेदकाः स्तोका असातवेदिनः, ततः स्तोकाः सातवेदकाः तेभ्योऽसातवेदकाः ३ अल्पसङ्ख्येयगुणाः।तथा सर्वस्तोका इन्द्रियोपयुक्ताः तेभ्यो नोइन्द्रियोपयुक्ताः सङ्ख्येयगुणाः, इन्द्रियोपयोगो हि प्रत्यु- | बहुत्वपदे त्पन्नकालविषयः ततस्तदुपयोगकालस्य स्तोकत्वात् पृच्छासमये स्तोका अवाप्यन्ते, यदा तु तमेवार्थमिन्द्रियेण दृष्ट्वा
आयुर्बविचारयत्योघसज्ञयाऽपि तदा नोइन्द्रियोपयुक्तः स व्यपदिश्यते ततो नोइन्द्रियोपयोगस्यातीतानागतकालविष
न्धकाद्य
ल्प.सू.९० यतया बहुकालत्वात् सङ्ख्येयगुणा नोइन्द्रियोपयुक्ताः। तथा सर्वस्तोका अनाकारोपयुक्ताः, अनाकारोपयोगकालस्य स्तोकत्वात् , साकारोपयुक्ताः सञ्जयेयगुणाः, अनाकारोपयोगकालात् साकारोपयोगकालस्य सङ्ख्येयगुणत्वात् ॥ इदानी समुदायगतं सूत्रोक्तमल्पबहुत्वं भाव्यते-सर्वस्तोका जीवा आयुःकर्मणो बन्धकाः, आयुर्बन्धकालख प्रतिनियतत्वात् , तेभ्योऽपर्याप्ताः सङ्ख्येयगुणाः, यस्मादपर्याप्ता अनुभूयमानभवत्रिभागाद्यवशेषायुषः पारभविकमायुर्व-19 भ्रन्ति ततो द्वौ त्रिभागावबन्धकाल एको बन्धकाल इति बन्धकालादबन्धकालः सङ्ख्येयगुणः तेन सङ्ख्येयगुणा मा आयुर्वन्धकेभ्यः, तेभ्योऽपर्याप्तेभ्य सुप्ताः सङ्ख्येयगुणाः, यस्मादपर्याप्तेषु पर्यासेषु च सुप्ता लभ्यन्ते,
॥१५६॥ पर्याप्ताश्चापर्याप्तेभ्यः सङ्ख्येयगुणा इत्यपर्याप्तेभ्यः सुप्ताः सङ्ख्येयगुणाः, तेभ्यः समवहताः सङ्ख्येयगुणाः, बहूनां पर्या-II सेष्वपर्याप्तेषु मारणान्तिकसमुद्घातेन समवहतानां सदा लभ्यमानत्वात् , तेभ्यः सातवेदकाः सङ्ख्येयगुणाः, आयु-19
कापर्याप्तसुप्तेष्वपि सातवेदकानां लभ्यमानत्वात् , तेभ्य इन्द्रियोपयुक्ताः समवेयगुणाः, असातवेदकानामपि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org