________________
टट
प्रज्ञापनाया: मलय० वृत्ती.
॥३२॥
य ओरालियमीसासरीरकायप्पओगिणो य आहारगसरीरकायप्पओगी य आहारगमीसासरीरकायप्पओगिणो य कम्मा- १६ प्रयोसरीरकायप्पओगिणो य १२ अहवेगे य ओरालियमीसासरीरकायप्पओगिणो य आहारगसरीरकायप्पओगिणो य आहा- गपदं रगमीसासरीरकायप्पओगी य कम्मासरीरकायप्पओगी य १३ अहवेगे य ओरालियमीसासरीरकायप्पओगिणो य आहारगसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगी य कम्मासरीरकायप्पओगिणो य १४ अहवेगे य ओरालियमीसासरीरकायप्पओगिणो य आहारगसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगिणो य कम्मासरीरकायप्पओगी य १५ अहवेगे य ओरालियमीसासरीरकायप्पओगिणो य आहारगसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगिणो य कम्मासरीरकायप्पओगिणो य १६, एवं एते चउसंजोएणं सोलस भंगा भवंति, सत्वेऽवि यणं संपिंडिया असीति भंगा भवंति । वाणमंतरजोइसवेमाणिया जहा असुरकुमारा (सूत्रं २०४)
'जीवाणं भंते ! इत्यादि प्रश्नसूत्रं सुगम, निर्वचनसूत्रे सर्वेऽपि तावद् भवेयुः सत्यमनःप्रयोगिण इत्यादिरेको । भङ्गः, किमुक्तं भवति ?-सदैव जीवा बहव एव सत्यमनःप्रयोगिणोऽप्यसत्यमनःप्रयोगिणोऽपि यावद्वैक्रियमि
शरीरकायप्रयोगिणोऽपि कार्मणशरीरकायप्रयोगिणोऽपि लभ्यन्ते, तत्र सदेव वैक्रियमिश्रशरीरकायप्रयोगिणो नार- ॥३२३॥ कादीनां सदैवोपपातोत्तरवैक्रियारम्भसम्भवात् , सदैव कार्मणशरीरकायप्रयोगिणः सर्वदैव वनस्पत्यादीनां विग्रहेणावान्तरगतौ लभ्यमानत्वात् , आहारकशरीरी च कदाचित्सर्वथा न लभ्यते, षण्मासान् यावदुत्कर्षतोऽन्तरसम्भ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org