________________
प्रज्ञापना- ग्रहचन्द्रसूर्यनक्षत्ररूपाणा उपलक्षणमेतत् तारारूपाणां च ज्योतिष्काणा पन्था-मार्गो येभ्यस्ते व्यपगतग्रहच- २ स्थानयाः मल- न्द्रसूर्यनक्षत्रज्योतिष्कपथाः, तथा 'मेयवसापूयरुधिरमांसचिक्खिल्ललित्ताणुलेवणतला' इति खभावसंपन्नमदोवसापू- | पदे नैरयवृत्तौ. तिरुधिरमांसैयश्चिक्खिलः-कर्दमः तेन लिप्त-उपदिग्धमनुलेपनेन-सकृलिप्तस्य पुनः पुनरुपलेपनेन तलं-भू- यिकस्था
|मिका येषां ते मेदोवसापूतिरुधिरमांसचिक्खिल्ललिप्तानुलेपनतलाः, अत एवाशुचयः-अपवित्रा बीभत्साः दर्शनेs- नं सू.४२ ॥ ८ ॥
प्यतिजुगुप्सोत्पत्तेः, क्वचिद् 'वीसा' इति पाठः, तत्र विस्रा-आमगन्धिकाः परमदुरभिगन्धा मृतगवादिकडेवरेभ्योऽप्यतीवानिष्टदुरभिगन्धाः । 'काउयअगणिवन्नाभा' इति. लोहे धम्यमाने याक कपोतो बहुकृष्णरूपोऽग्नेर्वर्णः. किमुक्तं भवति?–याशी बहुकृष्णवर्णभूता अग्निज्वाला विनिर्गच्छतीति तादृश्याभा-आकारो येषां ते कपोताग्निवर्णाभाः, धम्यमानलोहाग्निज्वालाकल्पा इति भावः, नारकोत्पत्तिस्थानव्यतिरेकेणान्यत्र सर्वत्राप्युष्णरूपत्वात् , |एतच्च षष्ठसप्तमपृथ्वीवर्जमवसेयं, तथा च वक्ष्यति–'नवरं छदृसत्तमीसु णं काउअगणिवन्नाभा न भवन्ति' तथा कर्कश:-अतिदुःसहोऽसिपत्रस्येव स्पर्शो येषु ते कर्कशस्पर्शाः, अत एव 'दुरहियासा' इति, दुःखेनाध्यास्यन्ते-सह्यन्ते दुरध्यासा अशुभा दर्शनतो नरकाः, तथा गन्धरसस्पर्शशब्दैरशुभा-अतीवासातरूपा नरकेषु वेदना, 'एत्थ णं' इत्या-1
॥८ ॥ दि, यावत् तत्थ णं बहवे निरया परिवसन्ति' 'काला' इत्यादि, काला:-कृष्णाः , तत्र कोऽपि निष्प्रभतया मन्दकृ४ष्णोऽपि भवति ततस्तदाशङ्काव्यवच्छेदार्थ विशेषणान्तरमाह-कालावभासा:-कालः-कृष्णोऽवभासः-प्रभाविनिर्गमो।
dain EducatioLINLonal
For Personal & Private Use Only
Lainelibrary.org