________________
१३ परि
णामपदं
प्रज्ञापना- जीवपरिणामे णं भंते ! कतिविधे पं० , गो० ! दसविधे पं०, ०–गतिपरिणामे १ इंदियपरिणामे २ कसायपरिणामे याः मल- ३ लेसापरिणामे ४ जोगपरिणामे ५ उवओगपरि० ६ णाणपरि० ७ दंसणपरि० ८ चरित्तपरि० ९ वेदपरिणामे य०वृत्ती. १० (सूत्रं १८२)
'कइविहे णं भंते ! परिणामे पं0?' इत्यादि, कतिविधः-कतिप्रकारो, णमिति वाक्यालङ्कारे, भदन्त ! परि॥२८४॥
णामः प्रज्ञप्तः, परिणमनं परिणामः, 'अकर्तरी ति भावे घञ्प्रत्ययः, परिणमनं च नयभेदेन विचित्रं, नयाश्च नैगमादयोऽनेके, तेषां च समस्तानामपि सङ्ग्राहको प्रवचने द्वौ नयौ, तद्यथा-द्रव्यास्तिकनयः पर्यायास्तिकनयश्च, तथा चाहुः श्रीमलवादिनः-"तित्थयरवयणसंगहविसेसपत्थारमूलवागरणा । दवदिओ य पजवनओ य सेसा विगप्पा सिं ॥१॥" तत्र द्रव्यास्तिकनयमतेन परिणमनं नाम यत्कथञ्चित् सदेवोत्तरपर्यायरूपं धर्मान्तरमधिगच्छति, न च पूर्वपर्यायस्यापि सर्वथाऽवस्थानं नाप्येकान्तेन विनाशः, तथा चोक्तम्-"परिणामो ह्यर्थान्तरगमनं न च सर्वथा
व्यवस्थानम् । न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः ॥१॥" पर्यायास्तिकनयमतेन पुनः परिणमनं पूर्वसत्पहर्यायापेक्षया विनाश उत्तरेण चासता पर्यायेण प्रादुर्भावः, तथा चामुमेव नयमधिकृत्यान्यत्रोक्तं-'सत्पयोयेण विनाशः प्रादुभावोऽसद्भावपर्ययतः। द्रव्याणां परिणामः प्रोक्तः खलु पर्ययनयस्य ॥१॥" भगवानाह-गौतम ! द्विविधः
१ तीर्थकरवचनसामान्यविशेषप्ररूपणामूलव्याकर्तारौ । द्रव्यार्थिकः पर्यायार्थिकश्च शेषा भेदा अनयोः ॥ १ ॥
929999999889
॥२८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org