SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मल य० वृत्तौ . ॥३००॥ जाव देहमाणाइ । देहपमाणं तं चिय नउ इंदियविसयपरिमाणं ॥ १ ॥” [ ननु भणितमुच्छ्रयाङ्गुलप्रमाणतो यावत् (जीव ) देह मानानि । देहप्रमाणमेव तत्, नत्विन्द्रियविषयपरिमाणं ॥ १ ॥ ] अत्र 'देहपमाणं तं चिय' इति यत्तत्र उच्छूयाङ्गुलमेयत्वेनोक्तं तद् देहप्रमाणमात्रमेव, नत्विन्द्रियविषयपरिमाणं, तस्यात्माङ्गुलप्रमेयत्वादिति, अथ यदि विषयपरिमाणमिन्द्रियाणामुच्छ्रयाङ्गुलेन स्यात्ततः को दोष आपद्येत ?, उच्यते, पञ्चधनुःशतादिमनुष्याणां विषयव्यवहारव्यवच्छेदः, तथाहि - यद्भरतस्यात्माङ्गुलं तत्किल प्रमाणाङ्गुलं, तच्च प्रमाणाङ्गुलमुच्छ्रयाजुल सहस्रेण भवति “उस्सेहंगुलमेगं हवइ पमाणगुलं सहस्सगुण” मिति वचनात् [उच्छ्रयाङ्गुलादेकस्मात् भवति प्रमाणांगुलं सहस्रगुणम् ] ततो भरतसगरादिचक्रवर्त्तिनां या अयोध्यादयो नगर्यो ये तु स्कन्धावारा आत्माङ्गुलेन द्वादशयोजनायामतया सिद्धान्ते प्रसिद्धास्ते उच्छ्रयाङ्गुलप्रमिता अनेकानि योजन सहस्राणि स्युः, तथा च सति तत्रायुधशालादिषु ताडितभेर्यादिशब्दश्रवणं न सर्वेषामापद्येत, " बारसहिं जोयणेहिं सोयं अभिगेण्डए सद्द" मिति वचनात् [ द्वादशभ्यो योजनेभ्यः श्रोत्रमभिगृह्णाति | शब्दम् ॥ ] अथ समग्रनगरव्यापी समस्तस्कन्धावारव्यापी च विजयढक्कादिशब्द आगमे प्रतिपाद्यते तथैव च जनव्यवहारः, तत एवमागमप्रसिद्धः पञ्चधनुःशतादिमनुष्याणां विषयव्यवहारोच्छेदो मा प्रापदित्यात्मामुलेनेन्द्रियाणां विषयपरिमाणमवसातव्यं नोच्छ्रयाङ्गुलेन, तथा चाह भाष्यकृत् - "जं तेणं पंच (पण ) धणुसयनरादिविसयववहारवोच्छेओ । पावइ सहस्सगुणियं जेण पमाणंगुलं तत्तो ॥ १ ॥ " [ यत्तेन पञ्चधनुःशतनरादिव्यवहारव्युच् छेदः । प्राप्नोति Jain Education International For Personal & Private Use Only १५ इन्द्रि यपदे उद्देशः १ ॥ ३००॥ www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy