SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ द्वित्रिचतुरिन्द्रियसंमूर्छिमतिर्यक्पञ्चेन्द्रियसंमूर्छिममनुष्याणां चोपपातस्थानानि शीतस्पर्शान्युष्णस्पर्शान्युभयस्पर्शान्यपि भवन्तीति तेषां त्रिविधा योनिः। तेजःकायिका उष्णयोनिकाः (तथा अप्कायिकाः शीतयोनिकाः) तथा प्रत्यक्षत उपलब्धेः । अल्पबहुत्वचिन्तायां सर्वस्तोकाः शीतोष्णयोनयः-शीतोष्णरूपोभययोनिकाः, भवनवासिगर्भ जतिर्यक्पञ्चेन्द्रियगर्भजमनुष्यव्यन्तरज्योतिष्कवैमानिकानामेवोभययोनिकत्वात् , तेभ्योऽसङ्ख्येयगुणा उष्णयोनिकाः, ४ सर्वेषां सूक्ष्मवादरभेदभिन्नानां तेजःकायिकानां प्रभूततराणां नैरयिकाणां कतिपयानां पृथिव्यब्वायुप्रत्येकवनस्पतीनां चोष्णयोनिकत्वात् , अयोनिका अनन्तगुणाः, सिद्धानामनन्तत्वात् , तेभ्यः शीतयोनिका अनन्तगुणाः, अनन्तकायिकानां सर्वेषामपि शीतयोनिकत्वात् , तेषां च सिद्धेभ्योऽपि अनन्तगुणत्वात् । भूयः प्रकारान्तरेण योनीः प्रतिपिपादयिषुराह कतिविहा णं भंते ! जोणी पं०१, गोयमा ! तिविहा जोणी प०, तं०-सचित्ता अचित्ता मीसिया । नेरइयाणं भंते ! किं सचित्ता जोणी अचित्ता जोणी मीसिया जोणी ?, गोयमा! नो सचित्ता जोणी अचित्ता जोणी नो मीसिया जोणी । असुरकुमाराणं भंते ! किं सचित्ता जोणी अचित्ता जोणी मीसिया जोणी?, गोयमा! नो सचित्ता जोणी अचित्ता जोणी नो मीसिया जोणी, एवं जाव थणियकुमाराणं । पुढवीकाइआणं भंते ! किं सचित्ता जोणी अचित्ता जोणी मीसिया जोणी?, गोयमा ! सचित्ता जोणी अचित्ता जोणी मीसियावि जोणी, एवं जाव चउरिंदियाणं ॥ संमुच्छिमपंचेंदियतिरिक्ख dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy