SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ ११भाषा प्रज्ञापनायाः मलय. वृत्तौ. पदं ॥२५९॥ पृच्छनी अविज्ञातस्य सन्दिग्धस्य कस्यचिदर्थस्य परिज्ञानाय तद्विदः पार्थे चोदना ४ प्रज्ञापनी विनीतविनयस्य विने- यजनस्योपदेशदानं यथा प्राणिवधान्निवृत्ता भवन्ति भवान्तरे प्राणिनो दीर्घायुष इत्यादि, उक्तं च-"पाणिवहाउ नियत्ता हवंति दीहाउया अरोगा य । एमाई पण्णता पण्णवणी वीयरागेहि ॥१॥" ५ याचमानस्य प्रतिषेधवचनं प्रत्याख्यानी ६इच्छानुलोमा नाम यथा कश्चित्किञ्चित्कार्यमारभमाणः कञ्चन पृच्छति,स प्राह-करोतु भवान् ममाप्येतदभिप्रेतमिति ७ अनभिग्रहा यत्र न प्रतिनियतार्थावधारणं, यथा बहुकार्येष्ववस्थितेषु कश्चित् कञ्चन पृच्छति-किमिदानीं करोमि ?, स प्राह-यत्प्रतिभासते तत्कुर्विति ८ अभिगृहीता प्रतिनियतार्थावधारणं, यथा इदमिदानीं कर्तव्यमिदं नेति ९ संशयकरणी या वाक अनेकार्थाभिधायितया परस्य संशयमुत्पादयति, यथा सैन्धवमानीयतामित्यत्र सैन्धवशब्दो लवणवस्त्रपुरुषवाजिषु १० व्याकृता या प्रकटार्था ११ अव्याकृता अतिगम्भीरशब्दाथों अव्यक्ताक्षरप्रयुक्ता वा अविभावितार्थत्वात् १२ । शेषं सुगम, यावत् 'कइ णं भंते ! भासजाया' इत्यादि। जीवा णं भंते ! किं भासगा अभासगा?, गो० ! जीवा भासगावि अभासगावि, से केणटेणं भंते ! एवं बुञ्चतिजीवा भासगावि अभासगावि, गो!जीवा दुविहा पं०, तं०-संसारसमावण्णगा य असंसारसमावण्णगा य, तत्थ णं जे ते असंसारसमावण्णगा ते णं सिद्धा सिद्धा णं अधासगा, तत्थ णं जे ते संसारसमावण्णमा ते दुविहा पं०, तं०१ प्राणिवधान्निवृत्ता भवन्ति दीर्घायुषोऽरोगाश्च । एवमाद्या प्रज्ञप्ता प्रज्ञापनी वीतरागैः ॥ १॥ PCSCloceleeeeeeeeeeesesed ॥२५९॥ Join Education Interational For Personal & Private Use Only www.iainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy