SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ 9999999Bsabasspace आकाशानन्तत्वात् , तेभ्यः सर्वपर्यवा अनन्तगुणाः, एकैकस्मिन्नाकाशप्रदेशेऽनन्तानामगुरुलघुपर्यायाणां भावात् ॥ गतं जीवद्वारम् , अधुना क्षेत्रद्वारमाह खेत्ताणुवाएणं सवत्थोवा जीवा उड्डलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखेजगुणा तेलुक्के असंखेजगुणा उड्डलोए असंखेजगुणा अहोलोए विसेसाहिया (मू०८२) क्षेत्रस्थानुपातः-अनुसारः क्षेत्रानुपातः तेन चिन्त्यमाना जीवाः सर्वस्तोका ऊर्द्धलोकतिर्यग्लोके, इह ऊर्द्धलो-191 कस्य यदधस्तनमाकाशप्रदेशप्रतरं यच्च तिर्यग्लोकस्य सर्वोपरितनमाकाशप्रदेशप्रतरमेष ऊर्द्धलोकतिर्यग्लोकः, तथा-1|| प्रवचनप्रसिद्धेः, इयमत्र भावना-इह सामस्त्येन चतुर्दशरज्वात्मको लोकः, स च त्रिधा भिद्यते, तद्यथा-उर्द्धलोकः तिर्यग्लोकोऽधोलोकश्च, रुचकाचैतेषां विभागः, तथाहि-रुचकस्याधस्तान्नव योजनशतानि रुचकस्योपरिष्टान्नवयोजनशतानि तिर्यग्लोकः, तस्य च तिर्यग्लोकस्याधस्तादधोलोकः उपरिष्टादू लोकः, देशोनसप्तरज्जुप्रमाण ऊलोकः समधिकसप्तरज्जुप्रमाणोऽधोलोकः मध्येऽष्टादशयोजनशतोच्छ्यस्तिर्यग्लोकः, तत्र रुचकसमाद्भूतलभागानवयोजनशतानि गत्वा यज्योतिश्चक्रस्योपरितनं तिर्यग्लोकसम्बन्धि एकप्रादेशिकमाकाशप्रतरं तत्तिर्यग्लोकप्रतरं तस्य चोपरि यदेकप्रादेशिकमाकाशप्रतरं तदूर्द्धलोकप्रतरं ते द्वे अप्यूलोकतिर्यग्लोक इति व्यवहियते, तथाअनादिप्रवचनपरिभाषाप्रसिद्धेः तत्र वर्तमानाः जीवाः सर्वस्तोकाः, कथमिति चेत् , उच्यते, इह ये ऊर्द्धलोकार्तियग्लो SSSSSSSSSSSSS Jain Educaticalbabional For Personal & Private Use Only Jadalnelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy