SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ Daer प्रज्ञापनायाः मलयवृत्ती. ॥३५०॥ 99990SSSSSSS नीललेश्या विशेषाधिकाः, अतिप्रभूततराणां तस्याः संभवात् , तेभ्योऽपि कृष्णलेश्या विशेषाधिकाः, अतिप्रभूत-15 १७लेश्यातमानां कृष्णलेश्याभावात् । एवं भवनपतिदेवीविषयमपि सूत्रं भावनीयं । अधुना भवनपतिदेवदेवीविषयं सूत्रमाह-एएसि ण' मित्यादि, सर्वस्तोका भवनवासिनो देवाः तेजोलेश्याकाः, युक्तिरत्र प्रागेवोक्ता, तेभ्यस्तेजोलेश्याका भवनवासिन्यो देव्यः सङ्ख्येयगुणाः, देवेभ्यो हि देव्यः सामान्यतः प्रतिनिकायं द्वात्रिंशद्गुणास्तत उपपद्यते सङ्ख्येयगुणत्वमिति, तेभ्यः कापोतलेश्या भवनवासिनो देवा असङ्ख्येयगुणाः, तेभ्यो नीललेश्या विशेषाधिकाः, तेभ्योऽपि कृष्णलेश्या विशेषाधिकाः, युक्तिरत्र प्रागुक्ताऽनुसरणीया, तेभ्यः कापोतलेश्या भवनवासिन्यो देव्यः सङ्ग्येयगुणाः, भावना प्रागुक्तभावनानुसारेण भावनीया, ताभ्यो नीललेश्या विशेषाधिकाः, ताभ्यः कृष्णलेश्या विशेषाधिकाः, एवं वानमन्तरविषयमपि सूत्रत्रयं भावनीयं, ज्योतिष्कविषयमेकमेव सूत्र, तनिकाये तेजोलेश्याव्यतिरेकेण लेश्यान्तरासम्भवतः पृथग् देवदेवीविषयसूत्रद्वयासम्भवात् , वैमानिकदेव विषयं सूत्रमाह-एएसिणं भंते ! वेमाणियाण'मित्यादि, सर्वस्तोका वैमानिका देवाः शुक्ललेश्याः, लान्तकादिदेवानामेव शुक्ललेश्यासम्भवात् , तेषां चोत्कर्षतोऽपि श्रेण्यसङ्ख्येयभागगतप्रदेशराशिमानत्वात् , तेभ्यः पद्मलेश्या असङ्ख्येयगुणाः, सनत्कुमारमाहेम्द्रब्रह्मलोककल्पवासिनां सर्वेषामपि देवानां पद्मलेश्यासम्भवात् , तेषां चातिबृहत्तमश्रेण्यसवेयभागवर्तिनमःप्रदेशराशिप्रमाणत्वात् , लान्तकादिदेवपरिमाणहेतुश्रेण्यसङ्ख्येयभागापेक्षया हमीषां परिमाणहेतुः घेण्यसवेयभागो 20202382829298028292 ॥३५॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy