________________
वपि भावनीयं, उपसंपद्यमानगतिसूत्रे 'जण्णं रायं वा' इत्यादि, राजा-पृथिवीपतिः युवराजो-राज्यचिन्ताकारी राजप्रतिशरीरं ईश्वरः-अणिमाद्यैश्वर्ययुक्तस्तलवरः-परितुष्टनरपतिप्रदत्तपट्टवन्धविभूषितो राजस्थानीयः माडम्बिकः-छिन्नमडम्बाधिपः कौटुम्बिकः-कतिपयकुटुम्बखामी इभमहतीतीभ्यो-धनवान् श्रेष्ठी-श्रीदेवताध्यासितसौवर्णपट्टभूषितोत्तमाङ्गः सेनापतिः-नृपतिनिरूपितचतुरङ्गसैन्यनायकः सार्थवाहः-सार्थनायकः, नौगतिसूत्रे 'पुत्ववेतालिओ' इत्यादि वैतालीशब्दोऽत्र देशीवचनत्वाद्वेतालातटवाची ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां षोडशं प्रयोगपदं समाप्तम् ॥
RSSSSSSSSSSS
अथ सप्तदशं पदं ॥१७॥
तदेवमुक्तं षोडशं प्रयोगपदं, सम्प्रति सप्तदशमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरपदे प्रयोगपरिणाम || उक्तः, सम्प्रति परिणामसाम्याल्लेश्यापरिणाम उच्यते-अथ लेश्यति कः शब्दार्थः १, उच्यते, लिष्यते-श्लिष्यते। आत्मा कर्मणा सहानयेति लेश्या, कृष्णादिद्रव्यसाचिव्यादात्मनः परिणामविशेषः, उक्तं च-"कृष्णादिद्रव्यसा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org