SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ वपि भावनीयं, उपसंपद्यमानगतिसूत्रे 'जण्णं रायं वा' इत्यादि, राजा-पृथिवीपतिः युवराजो-राज्यचिन्ताकारी राजप्रतिशरीरं ईश्वरः-अणिमाद्यैश्वर्ययुक्तस्तलवरः-परितुष्टनरपतिप्रदत्तपट्टवन्धविभूषितो राजस्थानीयः माडम्बिकः-छिन्नमडम्बाधिपः कौटुम्बिकः-कतिपयकुटुम्बखामी इभमहतीतीभ्यो-धनवान् श्रेष्ठी-श्रीदेवताध्यासितसौवर्णपट्टभूषितोत्तमाङ्गः सेनापतिः-नृपतिनिरूपितचतुरङ्गसैन्यनायकः सार्थवाहः-सार्थनायकः, नौगतिसूत्रे 'पुत्ववेतालिओ' इत्यादि वैतालीशब्दोऽत्र देशीवचनत्वाद्वेतालातटवाची ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां षोडशं प्रयोगपदं समाप्तम् ॥ RSSSSSSSSSSS अथ सप्तदशं पदं ॥१७॥ तदेवमुक्तं षोडशं प्रयोगपदं, सम्प्रति सप्तदशमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरपदे प्रयोगपरिणाम || उक्तः, सम्प्रति परिणामसाम्याल्लेश्यापरिणाम उच्यते-अथ लेश्यति कः शब्दार्थः १, उच्यते, लिष्यते-श्लिष्यते। आत्मा कर्मणा सहानयेति लेश्या, कृष्णादिद्रव्यसाचिव्यादात्मनः परिणामविशेषः, उक्तं च-"कृष्णादिद्रव्यसा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy