________________
99
प्रज्ञापना- या: मलय० वृत्ती.
लेषणता पतनता, तत्र घट्टनशदाण्यादीनां तिष्ठतो वाऽऽत्मनोSATARA जीवस्यानीप्सि
॥३२९॥
इत्यादिना ग्रन्थेन खयमेव वक्ष्यति, तथा वंका-चक्रा सा चासौ गतिश्च वंकगतिः, सा च चतुर्की, तद्यथा-पट्ट- १६ प्रयोनता स्तम्भनता श्लेषणता पतनता, तत्र घट्टनशब्दस्य भावः-प्रवृत्तिनिमित्तं घट्टनमेय वेति, एवं शेषपदशब्दार्थोऽपि ।
| गपर्द भावनीयः, तत्र घट्टनं-खजागतिः स्तम्भनं-ग्रीवायां धमण्यादीनां तिष्ठतो वाऽऽत्मनोऽङ्गप्रदेशानां श्लेषणं-ऊर्यादीनां जानुप्रभृतिभिः सम्बन्धः पतनं-तिष्ठत एव गच्छतो वा यल्लुठनं, एतानि च घट्टनादीनि जीवस्थानीप्सितत्वादप्रशस्यत्वाच वंकगतिशब्दवाच्यानि, तथा पङ्के गतिः पङ्कगतिः, पङ्कग्रहणमुदकस्याप्युपलक्षणं, तेन पङ्के उदके | वाऽतिदुस्तरं यदात्मीयं कायं केनापि सहोद्वध्य तबलेन गच्छति सा पङ्कगतिः, बन्धनविमोचनगतिरिति बन्धमा-18 द्विमोचनं बन्धनविमोचनं तेन गतिबन्धनविमोचनगतिः-यदाम्रादिफलानामतिपरिपाकगतानामत एव बन्धनाद्विच्युतानां यदधो विश्रसया-निर्व्याघातेन गमनं सा बन्धनविमोचनगतिरिति भावः, एतदेव सूत्रकृदुपदर्शयतिसे किं तं पयोगगई' इत्यादि सुगममापदपरिसमाप्तः, नवरं 'जंबुद्दीवे दीवे भरहेरवयवासस्स सपक्खं सपडिदिसिं सिद्धिखेत्तोववायगई' इति जंबूद्वीपे द्वीपे यत् भरतवर्ष ऐरावतवर्ष च तयोरुपरि सिद्धिक्षेत्रोपपातगतिर्भवति, कथमित्याह-'सपक्षं सप्रतिदिक् च' तत्र सह पक्षाः-पार्थाः पूर्वापरदक्षिणोत्तररूपाः यस्मिन् सिद्धिक्षेत्रोपपातगतिमवने IN||३२९॥ तत सपक्षं सह प्रतिदिशो-विदिश आनेय्यादयो यस्मिन् तत्सप्रतिदिक, क्रियाविशेषणमेतत् , एषोऽत्र भावार्थःजंबूद्वीपे द्वीपे भरतैरावतवर्षयोरुपरि सर्वासु दिनु विदिक्षु च सर्वत्र सिद्धिक्षेत्रोपपातगतिर्भवतीति, एवं शेषसूत्रे-शी
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org