SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ se प्रज्ञापनायाः मल२० वृत्ती. DOOOOOOOOO90000000000 वक्षस्कारेषु-विद्युबमादिषु पर्यतेषु वर्षेषु-भरतादिषु वर्षधरेषु-हिमवदादिपर्वतेषु वेलासु-समुद्रादिपानीपरमणभू-II २ स्थानमिषु वेदिकासु-जम्बूद्वीपजगत्यादिसंबन्धिनीषु द्वारेषु-विजयादिषु तोरणेषु-द्वारादिसंबन्धिषु, किंबहुना !, पदे पृसामस्त्येन सर्वेषु द्वीपेषु सर्वेषु समुद्रेषु, 'एत्थ णं' इत्यादि, अत्रैतेषु स्थानेषु बादरपृथ्वीकायिकानां पर्याप्तानां स्था- व्यप्तेजः नानि प्रज्ञसानि मया अन्यैश्च तीर्थकृद्भिः , 'उववाएणं' इत्यादि, उपपतनमुपपातः, बादरपृथ्वीकायिकानां पर्या स्थानानि सानां यदनन्तरमुक्तं स्थानं तत्प्राप्त्याभिमुख्यमिति भावः, तेनोपपातेन, उपपातमङ्गीकृत्येति भावः, लोकस्य-चतुर्दशरज्ज्वात्मकस्यासंख्येये भागे, अत्रैके व्याचक्षते-ऋजुसूत्रनयो विचित्रः ततो यदा परिस्थूरऋजुसूत्रनयदर्शनेन बादरपृथ्वीकायिकाः पर्याप्ताश्चिन्त्यन्ते तदा ये खस्थानप्राप्ता आहारादिपर्याप्तिपरिसमात्या विशिष्टविपाकतो बादरपप्तिपृथ्वीकायिकायुर्वेदयन्ते ते एव द्रष्टव्याः, नापान्तरालगतावपि, तदानीं विपाकायुर्वेदनासंभवात् , खस्थानं च तेषां रत्नप्रभादिकं समुदितमपि लोकस्यासंख्येयभागे वर्तते, तत उपपातेनापि लोकस्यासंख्येयभागता वेदितव्या, अन्ये त्वभिदधति-पर्याप्ताहि नाम बादरपृथ्वीकायिकाः सर्वस्तोकाः, ततस्तेऽपान्तरालगतावपि परिगृह्यमाणा लोकस्यासंख्येयभागे एवेति न कश्चिदोषः, सथा च समुद्घातेनापि लोकस्यासंख्येयभागे एव वक्ष्यन्ते, अन्यथा समुद्घा-8॥७३॥ तावस्थायामपि स्वस्थानातिरेकेण क्षेत्रान्तरवर्तित्वसंभवादसंख्येयभागवर्तिता नोपपद्यते इति, तत्त्वं पुनः केवलिनो विदन्ति विशिष्टश्रुतविदो वा । तथा 'समुग्धाएणं लोगस्स असंखेजमागे' इति समुद्घातेन-समुद्घासमधिकृत्य dain Education a For Personal & Private Use Only % Enelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy