________________
प्रज्ञापनायाः मलय. वृत्ती .
॥११८॥
यगुणाः, एवं सर्वाखपिक्रमेण वाच्यम्॥तिर्यपञ्चेन्द्रियसूत्रत्वप्कायसूत्रवद् भावनीयम् ॥सर्वस्तोका मनुष्या दक्षिण
३ अल्पस्थामुत्तरस्यां च, पञ्चानां भरतक्षेत्राणां पञ्चानामैराक्तक्षेत्राणामल्पत्वात् , तेभ्यः पूर्वस्यां दिशि सङ्ख्येयगुणाः, क्षेत्रस्य बहुत्वपदे सङ्खयेयगुणत्वात् , तेभ्योऽपि पश्चिमायां दिशि विशेषाधिकाः, स्वभावत एवाघोलौकिकग्रामेषु मनुष्यबाहुल्यभावात् ॥
पृथ्वीका'दिसाणुवाएणंसवत्थोवाभवणवासी' इत्यादि, सर्वस्तोका भवनवासिनो देवाः पूर्वस्यां पश्चिमायां च दिशि, तत्र भवना-M
याद्यल्प नामल्पत्वात् , तेभ्य उत्तरदिग्भाविनोऽसङ्खयेयगुणाः, स्वस्थानतया तत्र भवनानां बाहुल्यात् , तेभ्योऽपि दक्षिणदिग्भा
सू. ५६ विनोऽसङ्खयेयगुणाः, तत्र भवनानामतीच बाहुल्यात् , तथाहि-निकाये निकाये चत्वारि चत्वारि भवनशतसहस्राण्यतिरिच्यन्ते, कृष्णपाक्षिकाश्च बहवस्तत्रोत्पद्यन्ते, ततो भवन्त्यसङ्ख्ययगुणाः । व्यन्तरसूत्रे भावना-यत्र सुषिरं तत्र व्यन्तराः। प्रचलन्ति, यत्र घनं तत्र न, ततः पूर्वस्यां दिशि घनत्वात स्तोका व्यन्तराः, तेभ्योऽपरस्यां दिशि विशेषाधिकाः, अधोलौकिकग्रामेषु सुषिरसंभवात् , तेभ्योऽप्युत्तरस्यां दिशि विशेषाधिकाः, खस्थानतया नगरावासबाहुल्यात् , तेभ्योऽपि दक्षिणस्यां दिशि विशेषाधिकाः, अतिप्रभूतनगरावासबाहुल्यात् । तथा सर्वस्तोका ज्योतिष्काः पूर्वस्या पश्चिमायां च दिशि, चन्द्रादित्यद्वीपेषूद्यानकल्पेषु कतिपयानामेव तेषां भावात् , तेभ्योऽपि दक्षिणस्यां दिशि विशेषाधिकाः ॥११॥ विमानबाहुल्यात् कृष्णपाक्षिकाणां दक्षिणदिग्भावित्वाच्च, तेभ्योऽप्युत्तरस्यां दिशि विशेषाधिकाः, यतो मानसे सरसि बहवो ज्योतिष्काः क्रीडास्थानमिति क्रीडनव्यापृता नित्यमासते, मानससरसि च ये मत्स्यादयो जलचरास्ते आस
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org