SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मलय० वृत्तौ. ॥२४॥ यावत्सप्तखपि तत एवं भङ्गाः संभवन्ति ॥ 'अट्टपएसिए णं भंते! खंधे' इत्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनसूत्र १०चरमा'अट्ठपएसिए णं खंधे सिय चरमे' इत्यादि, अत्र द्वितीयचतुर्थपञ्चमषष्ठपञ्चदशषोडशसप्तदशाष्टादशरूपा अष्टौ चरमपदं भङ्गाः प्रतिषेध्याः, शेषा ग्राह्याः, वक्ष्यति च–'बिचउत्थपंचछठें पन्नर सोलं च सत्तरऽट्ठारं । एए वजिय भंगा | सेसा सेसेसु खंधेसु ॥१॥" सुगमा, नवरं 'सेसा सेसेसु खंधेसु' इति शेषाः भङ्गाः शेषेषु सप्तप्रदेशकात् स्कन्धादितरेषु-अष्टप्रदेशादिकेषु सर्वेषु स्कन्धेषु द्रष्टव्याः, अन्ये त्वेवमुत्तरार्द्ध पठन्ति-“एए वजिय भंगा तेण| परमवटिया सेसा" सुगम, तेच प्रथमादयो भङ्गाः षडविंशतिपर्यन्ता अष्टादश भावनातः स्थापनातश्च प्राग्वद् भावनीयाः, नवरं 'चरमश्चाचरमौ चावक्तव्यौ च' इत्येवंरूपो द्वाविंशतितमो भङ्गः स्थापनात एवं ool|अथ || |द्विप्रदेशकादिषु स्कन्धेषु अवक्तव्यौ इत्येवंरूपः षष्ठो भङ्गः कस्मात्प्रतिषिध्यते ?, तस्यापि युक्तितः संभवभावात् , तथाहि-यदैकः परमाणुरेकस्मिन्नाकाशप्रदेशे द्वितीयो विश्रेणिस्थे प्रदेशे, स्थापना- तथा एकोऽप्यवक्तव्यो |द्वितीयोऽप्यवक्तव्य इति भवत्यवक्तव्याविति भङ्गः, त्रिप्रदेशकचिन्तायामेकस्मिन्नेकः परमाणुः अपरस्मिन् द्वौ 00°| चतुष्प्रदेशकचिन्तायां प्रत्येकं द्वौ द्वौ परमाणू 800 इत्यादि, सत्यमेतत् , केवलमेवंरूपं जगति द्रव्यमेव नास्ति, ॥२४॥ कथमेतदवसितम्? इति चेत् , उच्यते, अत एव प्रतिषेधवचनात् , यदि हि तथारूपं द्रव्यं संभवेद् नाचार्य प्रतिषेधं कुर्यादिति, यदिवा संभवेऽपि जातिपरनिर्देशात् तृतीयभङ्गक एवान्तर्भावो वेदितव्यः । यथा चाष्टप्रदेशके स्कन्धे HAB89009999 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy