________________
भङ्गाः प्रतिषेध्याः, शेषा उपादेयाः, वक्ष्यति च-"बिचउत्थपंचछटुं पन्नरसोलं च सत्तरद्वार।वजिय बावीसइमं सेसाई भंगा उ सत्तमए ॥१॥" तत्र द्यादीनामष्टादशपर्यन्तानां प्रतिषेधकारणं प्रागुक्तमनुसर्तव्यं न केवलमत्र किन्तु सर्वेप्वप्युत्तरेषु स्कन्धेषु, यस्तु द्वाविंशतितमः सोऽष्टप्रदेशकस्यैव घटते न सप्तप्रदेशकस्वेत्युक्तं प्राक, तत इह प्रतिषेधः, शेषास्तु प्रथमादयः षडूविंशतितमपर्यन्ताः सप्तदश भङ्गाः षट्प्रदेशकस्कन्धस्येव भावनीयाः, केवलं विनेयजनानुग्रहाय स्थापनामात्रेणोपदय॑न्ते-प्रथमो भङ्गश्चरमभङ्गः | तृतीयोऽवक्तव्यः || सप्तमश्चरमश्चाचरमश्च Toollo | अष्टमश्चरमश्चाचरमौ च Login नवमश्चरमौ चाचरमश्च ||३०| दशमश्चरमी चाचरमौ च [ard एकादशश्वरम-18
चावक्तव्यश्च १० द्वादशश्चरमश्चावक्तव्यौ च ||12| त्रयोदशश्चरमौ चावक्तव्यश्च 2 चतुर्दशश्चरमौ चावक्तव्यौ । च || एकोनविंशतितमश्चरमश्चाचरमश्चावक्तव्यश्च । विंशतितमश्चरमश्चाचरमश्चावक्तव्यौ च | एक-18 विंशतितमश्चरमश्चाचरमौ चावक्तव्यश्च | | त्रयोविंशतितमश्चरमौ चाचरमश्चावक्तव्यश्च [g/g/lo| चतुर्विंशतितम-19 श्वरमौ चाचरमश्चावक्तव्यश्च ||alalal पञ्चविंशतितमश्चरमौ चाचरमौ चावक्तव्यश्च BEST पविंशतितमश्चरमों चाचरमौ चावक्तव्यौ च |•|ologe! । इह यस्मात्सप्तप्रादेशिकः स्कन्ध एकस्मिन्नाकाशप्रदेशेऽवगाहते द्वयोरपि त्रिष्वपि
aal
Jain Education International
For Personal & Private Use Only
www.iainelibrary.org