SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ eeeeeeeeeeeoटटटट विसमग पट्ठिया २ विसमं पज्जवट्ठिया विसमं पट्टिया ३ विसमं पज्जवडिया समगं पट्टिया ४, से तं चउपुरिसपविभत्तगती १४, से किं तं वंकगती, २ चउबिहा पं०, तं०-घट्टनया थंभणया लेसणया पवडणया, से तं वंकगती १५, से किं तं पंकगती ?, २ से जहाणामते केइ पुरिसे पंकसि वा उदयंसि वा कार्य उबिहिया गच्छति, से तं पंकगती १६, से किं तं बंधणविमोयणगती ?,२ जणं अंबाण वा अंबाडगाण वा माउलुंगाण वा बिल्लाण वा कविट्ठाण वा [भवाण वा] फणसाण वा दालिमाण वा पारेवताण वा अक्खोलाण वा चाराण वा वोराण वा तिडयाण वा पकाणं परियागयाणं बंधणातो विप्पमुक्काणं निबाघातेणं अधे वीससाए गती पवत्तइ, से तं बंधणविमोयणगती (सूत्रं २०५) (से तं विहायोगती) १७॥ पण्णवणाए भगवईए पओगपदं समत्तं ॥ १६ ॥ _ 'कइविहे णं भंते ! गइप्पवाए' इत्यादि, गमनं गतिःप्राप्तिरित्यर्थः, प्राप्तिश्च देशान्त रविषया पर्यायान्तरविषया च, उभयत्रापि धात्वर्थोपपत्तेः गतिशब्दप्रयोगदर्शनाच्च, तथाहि-वगतो देवदत्तः१, पत्तनं गतः, तथा वचनमात्रेणाप्यसौ गतः कोपमिति, लोकोत्तरेऽप्युभयथा प्रयोगः-परमाणुरेकसमयेन एकस्माल्लोकान्तादपरं लोकान्तं गच्छति, तथा तानि तान्यध्यवसायान्तराणि गच्छन्तीति, गतेः प्रपातो गतिप्रपातः, स कतिविधः प्रज्ञप्तः?, कुत्र कुत्र गतिशब्दप्रवृत्तिरुपनिपततीत्यर्थः, भगवानाह-पञ्चविधः प्रज्ञप्तः, तदेव पञ्चविधत्वं दर्शयति-'प्रयोगगति'रित्यादि, प्रयोगः प्रागुक्तः पञ्चदशविधः स एव गतिःप्रयोगगतिः, इयं देशान्तरप्राप्तिलक्षणा द्रष्टव्या, सत्यमनःप्रभृतिपुर्लानां 0900500000000000 Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy