________________
प्रज्ञापनायाः मल
य० वृत्तौ.
॥१०२॥
Jain Education International
जोयणको कोडीओ उट्टं दूरं उप्पइत्ता एत्थ णं सणकुमारे णामं कप्पे प० पाईणपडीणायए उदीर्णदाहिणविच्छिष्णे जहा सोहम्मे जाव पडिवे, तत्थ णं सणकुमाराणं देवाणं बारस विमाणावा ससयसहस्सा भवन्तीतिमक्खायं, ते णं विमाणा सङ्घरयणामया जाव पडिरूवा, तेसिणं विमाणाणं बहुमज्झदेसभागे पंच वर्डिसगा पन्नत्ता, तंजहा – असोगवर्डिसए सत्तवन्नवर्डिसए चंपगवर्डिसए चूयवर्डिसए मज्झे एत्थ सणकुमारवर्डिसए, ते णं वर्डिसया सवरयणामया अच्छा जाव पडिख्वा, एत्थ णं सणकुमारदेवाणं पञ्जत्तापज्जत्ताणं ठाणा पन्नत्ता, तिसुवि लोगस्स असंखेजइभागे, तत्थ णं बहवे सणकुमारदेवा परिवसंति, महिड्डिया जाव पभासेमाणा विहरंति, नवरं अग्गमहिसीओ णत्थि, सणकुमारे इत्थ देविंदे देवराया परिवसह, अरयंबरवत्थधरे, सेसं जहा सकस्स, से णं तत्थ बारसहं विमाणावाससयसहस्साणं बाबत्तरीए सामाणियसाहस्सीणं सेसं जहा सकस अग्गमहिसीवजं, नवरं चउन्हं बावत्तरीणं आयरक्खदेवसाहस्सीणं जाव विहरह || कहि णं भंते ! माहिंददेवाणं पञ्जत्तापञ्जत्ताणं ठाणा पन्नत्ता १, कहि णं भंते ! माहिंदगदेवा परिवसंति ?, गोयमा ! ईसाणस्स कप्पस्स उप्पि सपर्किख सपडिदिसिं बहूई जोयणाई जाव बहुयाओ जोयणकोडाकोडीओ उहुं दूरं उप्पइत्ता एत्थ णं माहिंदे नामं कप्पे प० पाईणपडीणायए, जाव एवं जहेव सणकुमारे, नवरं अट्ठ विमाणावाससय सहस्सा, वर्डिसया जहा ईसाणे, नवरं मज्झे इत्थ मादिवर्डिसए, एवं जहा सणकुमाराणं देवाणं जाव विहरंति, माहिंदे इत्थ देविंदे देवराया परिवसर, अरयंबरवत्थधरे, एवं जहा सणकुमारे जाव विहरह, नवरं अट्ठण्हं विमाणावाससयसहस्साणं सत्तरिए सामाणियसाहस्सीणं चउन्हं सत्तरीणं आयरक्खदेवसाहस्सीणं जाव विहरह || कहि णं भंते ! बंभलोगदेवाणं पज्जत्तापज्जत्ताणं
For Personal & Private Use Only
२ स्थानपदे सन
त्कुमारा
दिस्थानं
सू. ५३
॥१०२॥
www.jainelibrary.org