SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मल- य. वृत्तौ. ॥१८॥ वैः सू. सहस्रं च सङ्ख्येयतमो भाग इति नवसहस्रप्रमाणकृष्णवर्णपर्यायः परिपूर्णकृष्णवर्णपर्यायनारकापेक्षया सङ्ख्येयभाग- ५ पर्यायहीनः तदपेक्षया वितरः सङ्ख्येयभागाधिकः, तथैकस्य नारकस्स किल कृष्णवर्णपर्यायपरिमाणं सहस्रं अपरस्य दश पदे नारसहस्राणि, तत्र सहस्रं दशकेनोत्कृष्टसङ्ख्यातककल्पेन गुणितं दशसहस्रसङ्ख्याकं भवति इति सहस्रसङ्ख्यकृष्णवर्णप- काणां पयोयो नारको दशसहस्रसङ्ग्याककृष्णवर्णपर्यायनारकापेक्षया सङ्ख्येयगुणहीनः तदपेक्षया परिपूर्णकृष्णवर्णपर्यायः सङ्ख्ये- नयोयाःद्रयगुणाभ्यधिकः, तथैकस्य किल नारकस्य कृष्णवर्णपर्यायाग्रं द्वे शते परस्य परिपूर्णानि दश सहस्राणि, द्वे च शते व्यप्रदेशअसङ्ख्येयलोकाकाशप्रदेशपरिमाणप्रकल्पितेन पञ्चाशत्परिमाणेन गुणकारेण गुणिते दश सहस्राणि जायन्ते, ततो स्थितिभाद्विशतपरिमाणकृष्णवर्णपर्यायो नारकः परिपूर्णकृष्णवर्णपर्यायनारकापेक्षयाऽसोयगुणहीनः तदपेक्षया त्वितरोऽस-1 १०४ येयगुणाभ्यधिकः, तथैकस्य किल नारकस्य कृष्णवर्णपर्यायपरिमाणं शतमपरस्य दश सहस्राणि शते च सर्वजीवानन्तपरिमाणपरिकल्पितेन (शत) गुणकारेण गुणिते जायन्ते दश सहस्राणि, ततः शतपरिमाणकृष्णवर्णपर्यायो नारकः परिपूर्णकृष्णवर्णपोयनारकापेक्षया अनन्तगुणहीनः इतरस्तु तदपेक्षयाऽनन्तगुणाभ्यधिकः, यथा कृष्णवर्णपयोयानधिकृत्य | हानी वृद्धौ च षट्रस्थानपतितत्वमुक्तमेवं शेषवर्णगन्धरसस्पर्शेरपि प्रत्येकं षटस्थानपतितत्वं भावनीयं, । तदेवं पुद्गल १५ ॥१८॥ विपाकिनामकर्मोदयजनितजीवौदयिकभावाश्रयेण षट्स्थानपतितत्वमुपदर्शितं, इदानीं जीवविपाकिज्ञानावरणीयादिकर्मक्षयोपशमभावाश्रयेण तदुपदर्शयति-'आभिणिबोहियणाणपजवेहिं' इत्यादि, पूर्ववत् प्रत्येकमाभिनिबोधि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy