Page #1
--------------------------------------------------------------------------
________________
a------RRRRRRRRRRRRRY
अहम् । श्रीमच्छ्यामाचार्यदृब्धं श्रीमन्मलयगिर्याचार्यविहितविवरणयुतं श्रीप्रज्ञापनोपाङ्गम् (पूर्वार्द्धम् )
-
000000000
प्रकाशयित्री-कर्पटवाणिज्यपुरीयश्रेष्ठिमीठाभाइकल्याणचंद्राख्यसंस्थाद्वारागतश्रीसङ्घसत्कभगवतासूत्राय२३३१ रूप्यक एकत्रिंशदधिकत्रयोविंशतिशतश्रेष्ठिमगनलालभाइचन्द्रकारितसुधातुमयखमप्रभवससत्यधिकैकादशशत ११७० रूप्यकसाहाय्येनागमोदयसमितिः श्रेष्ठिसुरचन्द्रात्मजवेणीचन्द्रद्वारा
___मोहमय्यां 'निर्णयसागर' मुद्रणालये रामचंद्र येसु शेडगेद्वारा मुद्रयित्वा प्रकाशितम् ।
वीरसंवत् २४४४ विक्रमसंवत् १९७४ काईष्ट १९१८.
वेतनं ३-१४-० [ Rs. 3-14-0]
प्रतयः १...]
For Personal & Private Use Only
Page #2
--------------------------------------------------------------------------
________________
Printed by Ramohandra Yolu Shok
irnaya-Sagar Pro
3.
lbhat Lano, Bombay.
Pablished by Shah Verchand Sarchand for Agamodaysa hivi, Mohesana.
in Education international
For Personal & Private Use Only
www.janelibrary.org
Page #3
--------------------------------------------------------------------------
________________
-सूत्रकृतांग
श्रीआगमवाचनामां मदद.
गामर्नु नाम. बाकी. पाटण. ५५१ मेसाणा. माणसा.
म. रकम. मददगारोनां नाम. गामर्नु नाम. बाकी. ३००० शेठ उत्तमचंद खीमचंद पाटण. १५०० वोरा लल्लुभाइ कीशोरदास । मेसाणा. ५ |१५०० दोसी कस्तुरचंद वीरचंद . मेसाणा. १००१ शा. रायचंदभाइ दुर्लभदास कालीयावाडी. १००१ संघवी बुलाखीदास पुंजीराम मेसाणा. १००१ १००१ भणसाली रूपचंद मूलजीनी
विधवाबाई रामकुंवरबाइ पोरबंदर |१००१ गांधी रामचंद हरगोविन्ददास मेसाणा. १००० शा. हालाभाइ मगनलाल पाटण. ५५१। शा. खुशालभाइ करमचंद वेरावळ. .
म. रकम. मददगारोना नाम. ५५१ बाबु चुनीलालजी पन्नालालजी ५०१ पारी त्रीकमदास हीराचंद ५०१ शेठ नगीनदास छगनलाल ५०१ शा. कल्याणचंद उत्तमचंदनी
'विधवा नंदुबाइ ५०१ शा. कल्याणचंद लक्ष्मीचंद ५०१ परी. बालाभाइ देवचंद ५०१ शेठ जेसींगभाइ प्रेमाभाइ
केवलभाइ ५०० झवेरी कस्तुरचंद झवेरचंद
प्रभासपाटण. वेरावळ कपडवंज
।
कपडवंज सुरतबंदरः .
.
Jain Educati
o nal
For Personal & Private Use Only
Page #4
--------------------------------------------------------------------------
________________
आग०
श्रीआगमछपाववामां मदद.
C
॥१
॥
जीमां
म. रकम. अमूक सूत्रमां. मददगारनुं नाम. गाम. बाकी. | म.रकम. अमूक सूत्रमां. मददगारनुं नाम. गाम. बाकी. २२०० श्रीआचारां- वोरा जेसींगभाइ ।
५०० सुयगडांग- बाई मोंघीबाई शेठ लल्लुभाइ गजीमां डोसाभाइ हस्ते वोरा मेसाणा.
जीमा चुनीलालनी धणीयाणी सुरत. . लल्लुभाइ कीशोरदास)
. ५०० " शेठ सोभाग्यचंद माणेकचंद, ५० १००१ सूयगडांग- शेठ नगीनदास
१००० ठाणांगजीमां श्रीछाणीना संघतरफथी छाणी. . जीवणजी नवसारी. १००१
१००० " शेठ मगनलाल पीतांबरदास अमदावाद. ० शेठ लल्लुभाइ केवलदास कपडवंज. ०
१००० " शेठ दीपचंद सुरचंद सुरतबंदर. ० शेठ मगनलाल दीपचंद माणसा. . शा. नथुभाइ लालच-
७५१ समयायांगजीमां शेठमगनभाइ कस्तुरचंदनी
पडवंज. . दनी दीकरी बाइ परसन)
विधवा बाइ हीराकोर भरुच. . ५०० " झवेरी कस्तुरचंद झवेरचंद सुरतबंदर. ०
६२५ " शेठ कस्तुरचंद नानचंद रूपाल. ०
॥ बाइ पारवती ते शा. दल
५००
श्रीशान्तिनाथना देरासरना छराम वखतचंदनी विधवा अमदावाद. ० .
उपाश्रयना हा० बेन नवल मुंबाइ. .
५०१
"
५०१
ONCERNA
॥१॥
प
"
,
dain Education
entonal
For Personal & Private Use Only
Page #5
--------------------------------------------------------------------------
________________
म.रकम. अमूक सूत्रमां. मददगारनुं नाम. गाम. बाकी. १२०० श्रीभगवतीजीमां शाखाते हाः झवेरी हीराचंद तलकचंद
सुरत. ३२०० 18२०० " शेठ उत्तमचंद मूलचंद तथा
शेठ अभेचंद मूलचंद सुरत. १४०० १२५० श्रीज्ञाताजीमां शेठ उत्तमचंद खीमचंद पाटण. १२५० १२०० " झवेरी मगनभाइ प्रतापचंद सुरत. . १००० ,
शेठ अमीचंद खुशालभाइ
फुलचंद जवेरी. सुरतबंदर. ० ५०१ उपाशकदशांग,
- शेठ चुनीलाल छगनचंद अंतगडदशांग,
|श्रोफ अरधा भागमा सुरतबंदर. ० तथा अनुत्तरोववाइ. १००० रायपसेणीजीमा पारी-सरूपचंद लल्लुभाइ
मेसाणा. ०
म.रकम. अमूक मूत्रमां. मददगार, नाम. गाम. बाकी. १००० रायपसेणीजीमां शा. रायचंदभाइ
दुर्लभदास कालीयावाडी. . ६५१ , शेठ मोहनलाल
सांकलचंद अमदावाद. ७५० प्रश्नव्याकरणमां बाबु गुलाबचंदजी
अमीचंदजी झवेरी मुंबाइबंदर. . १०१५ , शेठ मंछुभाइ तलकचंद सुरतबंदर. १०१५ ५०० , शेठ कल्याणचंद सोभा
ग्यचंद झवेरी सुरतबंदर ३७२५ आवश्यकजीमां बाबु चुनीलालजी
पन्नालालजी झवेरी मुंबाइबंदर. ७२५ ५५० उववाइजीमां शा. हरखचंद अमर
चंदनी दीकरी बेन रतन तथा तेजकोर सुरतबंदर. ०
RUGARLSAROGANAGALASARAM
Jain Educationano
For Personal & Private Use Only
Pratirainelibrary.org
Page #6
--------------------------------------------------------------------------
________________
आग०
म. रकम अमृक सूत्रमां. मददगारनुं नाम. गाम. बाकी. । म.रकम. अमूक सूत्रमा. मददगारनुं नाम. गाम. बाकी. ५४० उववाइजीमा झवेरी नवलचंद उदेचंदनी
५०१ हरकोइ सूत्र शा. शीवचंद सोमचंद सुरत. विधवाबाई नंदकोर सुरतबंदर. ०
छपाववा माटेशा.शावचद सोमचंद सुरत. ३५०१ पन्नवणाजीमां श्रीकपडवंजना संघतरफथी
१८०० नंदीजीमां शेठ प्रेमचंद रायचंद मुंबाइबंदर. . पारी-मीठाभाइ कल्याणचं
१७५५ ओघमिर्युक्तिमा जैनविद्याशाला तरफथी दनी पेढीमांथी ज्ञानखाता
सुबाजी रखचंद जयचंद अमदावाद.१५०० मारफत परी बालाभाइ दलसुखभाइ रु.२३३१.चउद
२८५१ चंदपन्नतिसूत्रमा झवेरी भगवानदास सुपननी उपजना रु.-११७०
हीराचंद मुंबाइबंदर. ८५१
कपडवंज. ० | ५०१ हरकोई सूत्र] शेठ सरुपचंद अभेचंद ५०१ हरकोइ सूत्र) शेठ कल्याणचंद
छपाववा माटे हस्ते शा. प्रेमचंद सुरत. छपाववा माटे देवचंद सुरत. . । ५३० विपाकसूत्रमा शेठ गुलाबचंद हरखचंद सुरत.
15॥२॥ पोस शुद १ ने रवि, सुरत.
जी. सा. झवेरी
चु. छ. सराफ
ओ. मे. सेक्रेटरीझ.
JainEducatio
n
For Personal & Private Use Only
ainelibrary.org
Page #7
--------------------------------------------------------------------------
________________
॥ अहम् ॥ श्रीमदार्यश्यामाचार्यसंकलितम् श्रीमन्मलयगिर्याचार्यविरचितवृत्तिपरिकरितं
श्रीप्रज्ञापनासूत्रम्
जयति नमदमरमुकुटप्रतिबिम्बच्छमविहितबहुरूपः । उद्धर्तुमिव समस्तं विश्वं भवपङ्कतो वीरः ॥ १॥ जिनवचनामृतजलधिं वन्दे यद्विन्दुमात्रमादाय । अभवन्ननं सत्त्वा जन्मजराव्याधिपरिहीणाः ॥२॥ प्रणमत गुरुपदपङ्कजमधरीकृतकामधेनुकल्पलतम् । यदुपास्तिवशान्निरुपममश्नुवते ब्रह्म तनुभाजः ॥३॥ जडमतिरपि गुरुचरणोपास्तिसमुद्धतविपुलमतिविभवः। समयानुसारतोऽहं विदधे प्रज्ञापनाविवृतिम् ॥४॥ अथ प्रज्ञापनेति कः शब्दार्थः १, उच्यते. प्रकर्षण-निःशेषकुतीर्थितीर्थकरासाध्येन यथावस्थितखरूपनिरूपणलक्षणेन ज्ञाप्यन्ते-शिष्यबुद्धावारोप्यन्ते जीवाजीवादयः पदार्था अनयेति प्रज्ञापना, इयं च समवायाख्यस्य चतुथों
प्र.१ Jain Educati A
lbona
For Personal & Private Use Only
IMMainelibrary.org
Page #8
--------------------------------------------------------------------------
________________
प्रज्ञापना- या: मलय० वृत्तौ.
॥१॥
सोपाङ्गं, तदुक्तार्थप्रतिपादनात् , उक्तप्रतिपादनमनर्थकमिति चेत्, न, उक्तानामपि विस्तरेणाभिधानस्य मन्दमति-18| १ प्रज्ञापविनेयजनानुग्रहार्थतया सार्थकत्वात् । इदश्चोपाङ्गमपि प्रायः सकलजीवाजीवादिपदार्थशासनात् शास्त्रं, शास्त्रस्य । नापदं उचादौ प्रेक्षावतां प्रवृत्त्यर्थमवश्यं प्रयोजनादित्रितयं मङ्गलं च वक्तव्यम्, उक्तं च-"प्रेक्षावतां प्रवृत्त्यर्थ, फलादि- पोद्भातः त्रितयं स्फुटम् । मङ्गलं चैव शास्त्रादौ, वाच्यमिष्टार्थसिद्धये ॥१॥ इति” तत्र प्रयोजनं द्विधा-परमपरं च, पुनरेकैकं द्विधा-कर्तगतं श्रोतगतं च, तत्र द्रव्यास्तिकनयमतपर्यालोचनायामागमस्य नित्यत्वात् कारभाव एव, तथाचोक्तम्-“एषा द्वादशाङ्गीन कदाचिन्नासीत् न कदाचिन्न भवति न कदाचिन्न भविष्यति,ध्रुवा नित्या शाश्वती"त्यादि, पर्यायास्तिकनयमतपर्यालोचनायां चानित्यत्वादवश्यंभावी तत्सद्भावः, तत्त्वपर्यालोचनायां तु सूत्रार्थोभयरूपत्वादागमस्यापेक्षया नित्यत्वात् सूत्रापेक्षया चानित्यत्वात् कथञ्चित् कर्तृसिद्धिः, तत्र सूत्रक रनन्तरं प्रयोजनं सत्त्वानुग्रहः परम्परं त्वपवर्गप्राप्तिः, उक्तं च-"सर्वज्ञोक्तोपदेशेन, यः सत्त्वानामनुग्रहम् । करोति दुःखतप्तानां, स प्राप्नोत्यचिराच्छिवम् ॥ ११॥" तदर्थप्रतिपादकस्याहंतः किं प्रयोजनमिति चेत्, न किञ्चित् , कृतकृत्यत्वात् , प्रयोजनमन्तरेणार्थप्रतिपादनप्रयासो निरर्थक इति चेत्, न, तस्य तीर्थकरनामकर्मविपाकोदयप्रभवत्वात्, उक्तं च-तं च कहं वेइजइ ?, अगिलाए धम्म देसणाए उ" इति, श्रोतृणामनन्तरं प्रयोजनं विवक्षिताध्ययनार्थपरिज्ञानं, परम्परं । १ तच्च कथं वेद्यते !, अग्लान्या धर्मदेशनायैव (०देसणाईहिं (माव० नि०)।
dain Education memonal
For Personal & Private Use Only
www.janelibrary.org
Page #9
--------------------------------------------------------------------------
________________
तु निःश्रेयसावाप्तिः, ते हि विवक्षितमध्ययनमर्थतः सम्यगवगम्य संसाराद्विरज्यन्ते, विरक्ताश्च सन्तः संसाराद्विनिजिंगमिषवः संयमाध्वनि यथाऽऽगमं सम्यक् प्रवृत्तिमातन्वते, प्रवृत्तानां च संयमप्रकर्षवशत उपजायते सकलकर्म्मक्षयान्निःश्रेयसावाप्तिरिति, उक्तं च- " सम्यग्भावपरिज्ञानाद्विरक्ता भवतो जनाः । क्रियाssसक्ता विघ्नेन, गच्छन्ति परमां गतिम् ॥ १ ॥” इति, अभिधेयं जीवाजीवस्वरूपं तच्च प्राक् प्रदर्शितनामव्युत्पत्तिसामर्थ्य मात्रादवगतम् । सम्बन्धों द्वेधा - उपायोपेयभावलक्षणो गुरुपर्वक्रमलक्षणश्च तत्राद्यस्तर्कानुसारिणः प्रति, तद्यथा-वचनरूपापन्नं प्रकरणमुपायः तत्परिज्ञानं चोपेयं, गुरुपर्वक्रमलक्षणः केवलश्रद्धानुसारिणः प्रति, तं चाग्रे स्वयमेव सूत्र - कृदभिधास्यति । इदं च प्रज्ञापनाख्यमुपाङ्गं सम्यग्ज्ञानहेतुत्वादत एवं परम्परया मुक्तिपदप्रापकत्वात् श्रेयोभूतम्, अतो मा भूदत्र विघ्न इति विघ्नविनायकोपशान्तये शिष्याणां मङ्गलबुद्धिपरिग्रहाय खतो मङ्गलभूतस्याप्यस्यादिमध्यावसानेषु मङ्गलमभिधातव्यम्, आदिमङ्गलं ह्यविघ्नेन शास्त्रपारगमनार्थ, मध्यमङ्गलमवगृहीतशास्त्रार्थस्थिरीकरणार्थम्, अन्तमङ्गलं शिष्यप्रशिष्यपरम्परया शास्त्रस्याव्यवच्छेदार्थ, उक्तं च- "तं' मङ्गलमाईए मज्झे पजंतए य सत्थस्स । पढमं सत्थत्थाविग्घपारगमणाय निहिं ॥ १॥ तस्सेव य थेज्जत्थं मज्झिमयं अन्तिमपि तस्सेव । अव्वोच्छित्तिनिमित्तं १ तन्मङ्गलमादौ मध्ये पर्यन्ते च शास्त्रस्य । प्रथमं शास्त्रार्था ( स्त्रस्या ) विघ्नपारगमनाय निर्दिष्टम् ॥ १ ॥ तस्यैव च (तु) स्थैर्यार्थ मध्यमन्यमपि तस्यैव । अव्युच्छित्तिनिमित्तं + प्रदर्शितमेव व्यु० प्र०
Jain Educationonal
For Personal & Private Use Only
nelibrary.org
Page #10
--------------------------------------------------------------------------
________________
प्रज्ञापना
याः मलय० वृत्तौ.
॥२॥
सिंस्सपसिस्साइवंसस्स ॥ २ ॥ तत्र प्रथमपदगतेन 'ववगयजरमरणभये' इत्यादिना ग्रन्थेनादिमङ्गलम् इष्टदेवतास्तवस्य परममङ्गलत्वात्, उपयोगपदगतेन 'कइविहे णं भन्ते ! उवओगे पन्नत्ते' इत्यादिना मध्यमङ्गलम्, उपयोगस्य ज्ञानरूपत्वात् ज्ञानस्य च कर्मक्षयं प्रति प्रधानकारणतया मङ्गलत्वात्, न च कर्मक्षयं प्रति प्रधानकारणता तस्य न प्रसिद्धा, तस्याः साक्षादागमेऽभिधानात्, तथा चागमः - "जं अन्नाणी कम्मं खवेइ बहुयाहिं वासकोडीहिं । तं नाणी तिहि गुत्तो खवेइ उस्सासमित्तेणं ॥ १ ॥" तथा समुद्घातपदगतेन केवलिसमुद्घातपरिसमाप्त्युत्तरकालभा विना सिद्धाधिकारप्रतिबद्धेन — निच्छिन्नसवदुक्खा जाइजरामरणबन्धणविमुक्का | सासयमव्यावाहं चिट्ठन्ति सुही सुहं पत्ता ॥ १ ॥" इत्यादिना अवसानमङ्गलम् ॥ अधुनाऽऽदिमङ्गलसूत्रं व्याख्यायते -
ववगयजरमरणभये सिद्धे अभिवन्दिऊण तिविहेणं । वन्दामि जिणवरिन्दं तेलोकगुरुं महावीरं ॥ १ ॥
सितं-बद्धमष्टप्रकारं कर्मेन्धनं ध्यातं - दग्धं जाज्वल्यमान शुक्लध्यानानलेन यैस्ते निरुक्तविधिना सिद्धाः, अथवा 'षिधु गतौ' सेधन्ति स्म - अपुनरावृत्त्या निर्वृतिपुरीमगच्छन् यदिवा 'षिध संराद्धौ' सिध्यन्ति स्म - निष्ठितार्था भवन्ति स्म यद्वा 'षिधु शास्त्रे माङ्गल्ये च' सेधन्ते स्म - शासितारोऽभवन् मङ्गल्यरूपतां वाऽनुभवन्ति स्मेति सिद्धाः, अथवा १ शिष्यप्रशिष्यादिवंशे ॥ २ ॥ २ यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटीभिः । तत् ज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्छ्वासमात्रेण ॥ १ ॥ ३ निश्छिन्नसर्वदुःखा जतिजरामरणबन्धनविमुक्ताः । शाश्वतमन्याबाधं विष्ठन्ति सुखिनः सुखं प्राप्ताः ॥ १ ॥
For Personal & Private Use Only
1
१ प्रज्ञाप
नापदं म ङ्गलम्.
॥२॥
Page #11
--------------------------------------------------------------------------
________________
सिद्धाः-नित्या अपर्यवसानस्थितिकत्वात् , प्रख्याता वा भव्यरुपलब्धगुणसन्दोहत्वात् , उक्तं च-"ध्मातं सितं येन | पुराणकर्म, यो वा गतो निर्वृतिसौधमूर्ध्नि । ख्यातोऽनुशास्ता परिनिष्ठितार्थो, यः सोऽस्तु सिद्धः कृतमङ्गलो मे ॥१॥" सिद्धाश्च नामादिभेदतोऽनेकधा ततो यथोक्तसिद्धप्रतित्त्यर्थ विशेषणमाह-व्यपगतजरामरणभयान्' जरावयोहानिलक्षणा मरणं-प्राणत्यागरूपम् भयम्-इहलोकादिभेदात्सप्तप्रकारम् , उक्तं च-"इहपरलोगादाणं अकम्हआजीवमरणमसिलोए" इति, विशेषतः-अपुनर्भावरूपतया अपगतानि-परिभ्रष्टानि जरामरणभयानि येभ्यस्ते तथा तान् , 'त्रिविधेन' मनसा वाचा कायेन, अनेन योगत्रयव्यापारविकलं द्रव्यवन्दनमित्याह, 'अभिवन्द्य' अभिमुखं | वन्दित्वा, प्रणम्येत्यर्थः । अनेन समानकर्तृकतया पूर्वकाले क्त्वाप्रत्ययविधानान्नित्यानित्यैकान्तपशव्यवच्छेदमाह, एकान्तनित्यानित्यपक्षे क्त्वाप्रत्ययस्यासम्भवात् , तथाहि-अप्रच्युतानुत्पन्नस्थिरैकखभावं नित्यम् , तस्य कथं भिन्नकालक्रियाद्वयकर्तृत्वोपपत्तिः ?, आकालमेकखभावत्वेनैकस्या एव कस्याश्चित् क्रियायाः सदा भावप्रसङ्गात्, अनित्यमपि प्रकृत्यैकक्षणस्थितिधर्मकम्, ततस्तस्यापि भिन्नकालक्रियाद्वयकर्तृत्वायोगः, अवस्थानाभावादित्यलं विस्तरेण, अन्यत्र सुचर्चितत्वात् , क्त्वाप्रत्ययस्योत्तरक्रियासापेक्षत्वादुत्तरक्रियामाह-'वन्दामि जिणवरिन्द' मित्यादि, 'सूर वीर विक्रान्तौ वीरयति स्म कषायादिशत्रून् प्रति विक्रामति स्मेति वीरः, महांश्चासौ वीरश्च महावीरः, इदं च 'महावीर'
१ इहपरलोकादानाकस्मादाजीवमरणाश्लोकाः ।
dain Education LOL
For Personal & Private Use Only
rebrary.org
Page #12
--------------------------------------------------------------------------
________________
OOOOO
प्रज्ञापनायाः मलयवृत्ती.
१ प्रज्ञापनापदं म
इति नाम न यादृच्छिकम्, किन्तु यथावस्थितमनन्यसाधारणं परीषहोपसर्गादिविषयं वीरत्वमपेक्ष्य सुरासुरकृतम्, उक्तं च-"अयले भयभेरवाणं खन्तिखमे परीसहोवसग्गाणं । देवहिं कए महावीर" इति, अनेनापायापगमातिशयो ध्वन्यते, तं कथंभूतमित्याह-'जिनवरेन्द्रम्' जयन्ति-रागादिशत्रूनभिभवन्ति जिनाः, ते च चतुर्विधाः, तद्यथाश्रुतजिना अवधिजिना मनःपर्यायजिना केवलिजिनाः, तत्र केवलिजिनत्वप्रतिपत्तये वरग्रहणम् , जिनानां वराउत्तमा भूतभवद्भाविभावखभावावभासिकेवलज्ञानकलितत्वात् जिनवराः, ते चातीर्थकरा अपि सन्तः सामान्यकेवलिनो भवन्ति ततस्तीर्थकरत्वप्रतिपत्त्यर्थमिन्द्रग्रहणम् , जिनवराणामिन्द्रो जिनवरेन्द्रः, प्रकृष्टपुण्यस्कन्धरूपतीर्थकरनामकर्मोदयात्तीर्थकर इत्यर्थः । अनेन ज्ञानातिशयं पूजातिशयं चाह, ज्ञानातिशयमन्तरेण जिनेषु मध्ये उत्तमत्वस्य पूजातिशयमन्तरेण जिनवराणामपि मध्ये इन्द्रत्वस्यायोगात् , तं पुनः किंभूतमित्याह-'त्रैलोक्यगुरुम्' गृणाति यथावस्थितं प्रवचनार्थमिति गुरुः त्रैलोक्यस्य गुरुस्त्रैलोक्यगुरुः, तथा च भगवान् अधोलोकनिवासिमवनपतिदेवेभ्यस्तिर्यगलोकनिवासिव्यन्तरनरपशुविद्याधरज्योतिष्कभ्य ऊर्ध्वलोकनिवासिवैमानिकदेवेभ्यश्च धर्म दिदेश, तम् , अनेन वागतिशयमाह । एते चापायापगमातिशयादयश्चत्वारोऽप्यतिशया देहसौगन्ध्यादीनामतिशयानामुपलक्षणम् , तानन्तरेणैषामसम्भवात् , ततश्चतुस्त्रिंशदतिशयोपेतं भगवन्तं महावीर वन्दे इत्युक्तं द्रष्टव्यम् ॥ आह-ननु
१ अचलो भयभैरवेषु क्षान्तिक्षमः परीषहोपसर्गाणां देवैः कृतं (श्रमणो भगवान् ) महावीरः (इति)।
%3D
For Personal & Private Use Only
Page #13
--------------------------------------------------------------------------
________________
ऋषभादीन् व्युदस्स किमर्थं भगवतो महावीरस्य वन्दनम् ?, उच्यते, वर्तमानतीर्थाधिपतित्वेनासन्नोपकारित्वात् , तदेवासन्नोपकारित्वं दर्शयति
सुयरयणनिहाणं जिणवरेणं भवियजणणिव्वुइकरेणं । उवदंसिया भगवया पन्नवणा सव्वभावाणं ॥२॥ ___ अत्र प्रज्ञापनेति विशेष्यं शेषं सामानाधिकरण्येन वैय्यधिकरण्येन च विशेषणं, 'जिणवरेण'न्ति जिनाः-सामान्यकेवलिनः तेषामपि वरः-उत्तमस्तीर्थकृत्त्वात् जिनवरस्तेन सामर्थ्यात् महावीरेण, अन्यस्य वर्तमानतीर्थाधिपति|त्वाभावात् , इह छद्मस्थक्षीणमोहजिनापेक्षया सामान्यकेवलिनोऽपि जिनवरा उच्यन्ते ततस्तत्कल्पं मा ज्ञासीविनय
जन इति तीर्थकृत्त्वप्रतिपत्तये विशेषणान्तरमाह-'भगवता' भगः-समग्रैश्चर्यादिरूपः, उक्तं च-"ऐश्वर्यस्य समग्रस्य, | रूपस्य यशसः श्रियः। धर्मस्याथ प्रयत्नस्य, पण्णां भग इतीङ्गना ॥१॥" भगोऽस्याऽस्तीति भगवान् , अतिशायने वतुप्रत्ययः, अतिशायी च भगो वर्द्धमानखामिनः शेषप्राणिगणापेक्षया, त्रैलोक्याधिपतित्वात् , तेन भगवता, परमाहन्त्यमहिमोपेतेनेत्यर्थः, पुनः कथंभूतेनेत्याह-'भव्यजननिर्वृतिकरण'. भव्यः-तथाविधानादिपारिणामिकभावात् सिद्धिगमनयोग्यःस चासौ जनश्च भव्यजनः निर्वृतिः-निर्वाणं सकलकर्ममलापगमनेन वखरूपलाभतः परमं स्वास्थ्य तद्धेतुः सम्यग्दर्शनाद्यपि कारणे कार्योपचारात् निर्वृतिस्तत्करणशीलो निर्वृतिकरः भव्यजनस्य निर्वृतिकरो भव्यजननितिकरस्तेन, आह-भव्यग्रहणमभव्यव्यवच्छेदार्थमन्यथा तस्य नैरर्थक्यप्रसङ्गात् , तत इदमापतितं-भव्यानामेव
Jain Education
For Personal & Private Use Only
ahelibrary.org
Page #14
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मल
य० वृत्तौ.
॥ ४ ॥
सम्यग्दर्शनादिकं करोति नाभव्यानाम्, न चैतदुपपन्नम्, भगवतो वीतरागत्वेन पक्षपातासम्भवात्, नैतत्सारम्, सम्यक्वस्तुतच्चापारिज्ञानात्, भगवान् हि सवितेव प्रकाशमविशेषेण प्रवचनार्थमातनोति, केवलमभव्यानां तथास्वाभाव्यादेव तामसखगकुलानामिव सूर्यप्रकाशो न प्रवचनार्थ उपदिश्यमानोऽपि उपकाराय प्रभवति, तथा चाह वादिमुख्यः- “सद्धर्म्म बीजवपनानघकौशलस्य, यलोकबान्धव ! तवापि खिलान्यभूवन् । तन्नाद्भुतं खगकुलेषु हि तामसेषु, सूर्याशवो मधुकरीचरणावदाताः ॥ १ ॥” ततो भव्यानामेव भगवद्वचनादुपकारो जायते इति भव्यजननिर्वृतिकरेणेत्युक्तम् । किमित्याह - 'उवदंसिय'त्ति उप- सामीप्येन यथा श्रोतॄणां झटिति यथाऽवस्थितवस्तुतत्त्वावबोधो | भवति तथा, स्फुटवचनैरित्यर्थः, दर्शिता-श्रवणगोचरं नीता, उपदिष्टा इत्यर्थः काऽसौ ? - 'प्रज्ञापना' प्रज्ञाप्यन्ते - प्ररूप्यन्ते जीवादयो भावा अनया शब्दसंहत्या इति प्रज्ञापना, किंविशिष्टेत्यत आह- 'श्रुतरत्न निधानम्' इह रत्नानि द्विविधानि भवन्ति, तद्यथा - द्रव्यरत्नानि भावरलानि (च), तत्र द्रव्यरत्नानि वैडूर्यमरकतेन्द्रनीलादीनि, भावरत्वानि श्रुतत्रतादीनि तत्र द्रव्यरत्नानि न तात्त्विकानीति भावरतैरिहाधिकारः, तत एवं समासः - श्रुतान्येव रत्नानि श्रुतरत्नानि न तु श्रुतानि च रत्नानि च, नापि श्रुतानि रत्नानीवेति, कुत इति चेत् ?, उच्यते, प्रथमपक्षे श्रुतव्यतिरिक्तैर्द्रव्यरलैरिहाधिकाराभावात्, द्वितीयपक्षे तु श्रुतानामेव तात्त्विकरत्नत्वात्, शेपरलै रुपमाया अयोगात्, निधानमिव निधानं श्रुतरलानां निधानं श्रुतरत्ननिधानं, केषां प्रज्ञापनेत्यत आह- 'सर्वभावानाम्' सर्वे च ते भावाश्च सर्वभावाः
Jain Education national
For Personal & Private Use Only
१ प्रज्ञापनापदं श्रीवीरादुद्भ
वः.
॥ ४॥
Page #15
--------------------------------------------------------------------------
________________
जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षाः, तथाहि-अस्यां प्रज्ञापनाया पत्रिंशत्पदानि तत्र प्रज्ञापना बहुवैक्तव्यविशे
चरमपरिणामसज्ञेषु पञ्चसु पदेषु जीवाजीवानां प्रज्ञापना प्रयोगपदे क्रियापदे चाश्रवस्य 'कायवाङ्मनःकर्म योगः AI (स) आश्रवः' (तत्त्वा० अ०६ सू०१-२) इति वचनात् , कर्मप्रकृतिपदे बन्धस्य समुधातपदे केवलिसमुद्घातप्ररूप-K
णायां संवरनिर्जरामोक्षाणां त्रयाणां, शेषेषु तु स्थानादिषु पदेषु क्वचित्कस्यचिदिति, अथवा 'सर्वभावाना मिति द्रव्यक्षेत्रकालभावानाम् , एतद्वयतिरेकेणान्यस्य प्रज्ञापनीयस्याभावात् , तत्र प्रज्ञापनापदे जीवाजीवद्रव्याणां प्रज्ञापना स्थानपदे जीवाधारस्य क्षेत्रस्य स्थितिपदे नारकादिस्थितिनिरूपणात् कालस्य शेषपदेषु सङ्ख्याज्ञानादिपर्यायव्युत्क्रान्त्युच्छ्वासादीनां भावानामिति । अस्याश्च गाथाया 'अज्झयणमिणं चित्त' मित्यनया गाथया सहाभिसम्बन्धः॥ केवलं येनेयं सत्त्वानुग्रहाय श्रुतसागरादुद्धृता असावप्यासन्नतरोपकारित्वादस्मद्विधानां नमस्कारार्ह इति तन्नमस्कारविषय-18 मिदमपान्तराल एवान्यकर्तृकं गाथाद्वयम्
वायंगवरवंसाओ तेवीसइमेण धीरपुरिसेणं । दुद्धरधरेण मुणिणा पुव्वसुयसमिद्धबुद्धीण ॥१॥
सुयसागरा विणेऊण जेण सुयर्यणमुत्तमं दिन्न । सीसगणस्स भगवओ तस्स नमो अजसामस्स ॥२॥ (प्र०)
वाचकाः-पूर्वविदः वाचकाच ते वराश्च वाचकवराः-वाचकप्रधानाः तेषां वंशः-प्रवाहो वाचकवरवंशः तस्मिन्, ॥ सूत्रे च पञ्चमीनिर्देशः प्राकृतत्वात् , प्राकृते हि सर्वासु विभक्तिष्वपि सर्वा विभक्तयो यथायोगं प्रवर्त्तन्ते, तथा चाह
पाणिनिः खप्राकृतव्याकरणे-'व्यत्ययोऽप्यासा' मिति, त्रयोविंशतितमेन तथा च सुधर्मखामिन आरभ्य भगवा
JainEducation
For Personal & Private Use Only
Page #16
--------------------------------------------------------------------------
________________
प्रज्ञापना- याः मलय० वृत्ती.
नार्यश्यामस्त्रयोविंशतितम एव, किंभूतेन ?-'धीरपुरुषेण धीः-बुद्धिस्तया राजते इति धीरः धीरश्वासौ पुरुषश्च 8१ प्रज्ञापधीरपुरुषस्तेन, तथा दुर्द्धराणि प्राणातिपातादिनिवृत्तिलक्षणानि पञ्च महाव्रतानि धारयतीति दुर्द्धरधरस्तेन, तथा नापदं आमन्यते जगतस्त्रिकालावस्थामिति मुनिस्तेन, विशिष्टसंवित्समन्वितेनेत्यर्थः, पुनः कथंभूतेनेत्याह-'पूर्वश्रुतसमृद्धबुद्धिना'
र्यश्यामाय
नतिः . पूर्वाणि च तत् श्रुतं च पूर्वश्रुतं तेन समृद्धा-वृद्धिमुपगता बुद्धिर्यस्य स पूर्वश्रुतसमृद्धबुद्धिस्तेन, आह-यो वाचकवरवं-15 शान्तर्गतः स पूर्वश्रुतसमृद्धबुद्धिरेव भवति, ततः किमनेन विशेषणेन!, सत्यमेतत्, किन्तु पूर्वविदोऽपि षट्रस्थानपतिता भवन्ति, तथा च चतुर्दशपूर्व विदामपि मतिमधिकृत्य षट्स्थानकं वक्ष्यति, तत आधिक्यप्रदर्शनार्थमिदं विशेषणमित्यदोषः, 'समिद्धबुद्धीणे' त्यत्र णाशब्दस्य इखत्वं द्विशब्दस्य च दीर्घताऽऽत्वात् , तथा श्रुतमनर्वापारत्वात् सुभाषितरत्नयुक्तत्वाच सागर इव श्रुतसागरः 'व्याघ्रादिभिर्गौणैस्तद्गुणानुक्ताविति(म. नामप्र० पा०८ सू०३१) समासः, तस्मात् 'विणेऊणन्ति' देशीवचनमेतत् , साम्प्रतकालीनपुरुषयोग्यं वीनयित्वेत्यर्थः, येनेदं प्रज्ञापनारूपं श्रुतरत्नमुत्तम-प्रधान, प्राधान्यं च न शेषश्रुतरत्नापेक्षया, किन्तु खरूपतः, दत्तं शिष्यगणाय तस्मै, भगवते-ज्ञानेश्वर्यधर्मादिमते आरात्सर्वहेयधर्मेभ्यो यातः-प्राप्तो गुणैरित्यार्यः स चासौ श्यामश्च आर्यश्यामः तस्मै, सूत्रे च षष्ठी चतुर्थ्यर्थे द्रष्टव्या, 'छट्ठिविमत्तीऍ मन्नइ चउत्थी' इति वचनात् ॥ अधुनोक्तसम्बन्धवेयं गाथा। १ षष्ठीविभत्त्या भण्यते चतुर्थी।
॥५
॥
For Personal & Private Use Only
Page #17
--------------------------------------------------------------------------
________________
अज्झयणमिणं चित्तं सुयरयणं दिद्विवायणीसन्दं । जह वन्नियं भगवया अहमवि तह वनइस्सामि ॥३॥ अध्ययनमिदं-प्रज्ञापनाख्यम्, ननु यदीदमध्ययनं किमित्यस्यादावनुयोगादिद्वारोपन्यासो न क्रियते , उच्यते, नायं नियमो यदवश्यमध्ययनादावुपक्रमाद्युपन्यासः क्रियते इति, अनियमोऽपि कुतोऽवसीयते इति चेत. उच्यते, नन्द्यध्ययनादिष्वदर्शनात् , तथा चित्रार्थाधिकारयुक्तत्वाचित्रम् , श्रुतमेव रत्नं श्रुतरत्नं दृष्टिवादस्य-द्वादशा-11 ङ्गस्य निष्यन्द इव दृष्टिवादनिष्यन्दः, सूत्रे नपुंसकतानिर्देशः प्राकृतत्वात्, यथा वर्णितं भगवता-श्रीमन्महावीरवर्धमानखामिना इन्द्रभूतिप्रभृतीनामध्ययनार्थस्य वर्णितत्वात् अध्ययनं वर्णितमित्युक्तम् , अहमपि तथा वर्णयिष्या|मि ॥ आह-कथमस्य छद्मस्थस्य तथा वर्णयितुं शक्तिः, नैष दोषः, सामान्येनाभिधेयपदार्थवर्णनमात्रमधिकृत्यैवमभिधानात् , तथा चाहमपि तथा वर्णयिष्यामीति किमुक्तं भवति?-तदनुसारेण वर्णयिष्यामि, न खमनीषिकयेति ॥ अस्यां च प्रज्ञापनायां षत्रिंशत् पदानि भवन्ति, पदं प्रकरणमर्थाधिकार इति पर्यायाः, तानि च पदान्यमूनि
पनवणा ठाणाई बहुवतव्वं ठिई विसेसी य । वर्कन्ती ऊसाँसो सनी जोणी ये' चरिमाई ॥४॥ भासा सरीर परिणाम कसीए इन्दिए पंओगे य । लेसा कायठिई याँ सम्मत्ते अन्तकिरिया” य ॥५॥ ओगाहणसण्ठाणा किरियों कैम्मे इयावरे । [कम्मस्स बन्धएं [कम्मस्स वेर्दै [ए] वेदस्स बन्धए वेयवेयएँ ॥६॥ हिारे उवैओगे पासणैया सैन्नि संञ्जमे चेव । ओही पवियारण वेदणा य तत्तो समुग्धाएं ॥७॥
cिeaeeeeeeeeeee
Jain Education
For Personal & Private Use Only
aahelibrary.org
Page #18
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मल
य० वृत्तौ.
॥ ६॥
तत्र प्रथमं पदं प्रज्ञापनाविषयं प्रश्नमधिकृत्य प्रवृत्तत्वात् प्रज्ञापना १ एवं द्वितीयं स्थानानि २ तृतीयं बहुवक्तव्यम् ३ चतुर्थ स्थितिः ४ पञ्चमं विशेषाख्यं ५ षष्ठं व्युत्क्रान्तिः व्युत्क्रान्तिलक्षणार्थाधिकारयुक्तत्वात् ६ सप्तममुच्छ्वासः ७ अष्टमं सज्ञा ८ नवमं योनिः ९ दशमं चरमाणि चरमाणीति प्रश्नमुद्दिश्य प्रवृत्तत्वात् १० एकादशं भांषा ११ द्वादशं शरीरं १२ त्रयोदशं परिणामः १३ चतुर्दशं कषायं १४ पञ्चदशमिन्द्रियं १५ षोडशं प्रयोगः १६ सप्तदशं लेश्या १७ अष्टादशं कायस्थितिः १८ एकोनविंशतितमं सम्यक्त्वम् १९ विंशतितममन्तक्रिया २० एकविंशतितममवगाहनास्थानं २१ द्वाविंशतितमं क्रिया २२ त्रयोविंशतितमं कर्म २३ चतुर्विंशतितमं कर्मणो बन्धकः, तस्मिन् हि यथा जीवः कर्मणो बन्धको भवति तथा प्ररूप्यते इति तत्तथानाम २४ एवं पञ्चविंशतितमं कर्मवेदकः २५ षडूर्विंशतितमं वेदस्य बन्धक इति, वेदयते - अनुभवतीति वेदस्तस्य बन्ध एव बन्धकः, किमुक्तं भवति ? - कति प्रकृतीर्वेदयमानस्य कतिप्रकृतीनां बन्धो भवतीति तत्र निरूप्यते ततस्तद्वेदस्य बन्ध इति नाम २६ एवं कां प्रकृतिं वेदयमानः कति प्रकृतीर्वेदयति इत्यर्थप्रतिपादकं वेदवेदको नाम सप्तविंशतितमम् २७ अष्टाविंशतितममाहारप्रतिपादकत्वादाहारः २८ एवमेकोनत्रिंशत्तममुपयोगः २९ त्रिंशत्तमं 'पासणय'त्ति दर्शनता ३० एकत्रिंशत्तमं सज्ञा ३१ द्वात्रिंशत्तमं संयमः | ३२ त्रयस्त्रिंशत्तममवधिः ३३ चतुस्त्रिंशत्तमं प्रविचारणा ३४ पञ्चत्रिंशत्तमं वेदना ३५ षट्त्रिंशत्तमं समुद्घातः ३६ ॥ तदेवमुपन्यस्तानि पदानि ॥ साम्प्रतं यथाक्रमं पदगतानि सूत्राणि वक्तव्यानि, तत्र प्रथमपदगतमिदमादिसूत्रम् -
Jain Educationlational
For Personal & Private Use Only
१ प्रज्ञाप
नापदं पदाभिधेयनिर्देश:.
॥ ६॥
Page #19
--------------------------------------------------------------------------
________________
से किं तं पन्नवणा ?, पनवणा दुविहा पन्नत्ता, तंजहा-जीवपन्नवणा य अजीवपन्नवणा य ॥ (मू०१) अथास्य सूत्रस्य का प्रस्तावः, उच्यते, प्रश्नसूत्रमिदम् , एतच्चादावुपन्यस्तमिदं ज्ञापयति-पृच्छतो मध्यस्थबुद्धिमतोऽर्थिनो भगवदहदुपदिष्टतत्त्वप्ररूपणा कार्या, न शेषस्य, तथा चोक्तम्-'मध्यस्थो बुद्धिमानर्थी, श्रोता पात्रमिति स्मृतः', तत्र सेशब्दो मागधदेशीप्रसिद्धो निपातः तत्रशब्दार्थे, अथवा अथशब्दार्थे, स च वाक्योपन्यासार्थः, किमिति परप्रश्ने, 'त'ति तावदिति द्रष्टव्यम् , तच क्रमोद्योतने, तत एष समुदायार्थः-तिष्ठन्तु स्थानादीनि पदानि प्रष्टव्यानि, वाचः क्रमवर्तित्वात् प्रज्ञापनाऽनन्तरं च तेषामुपन्यस्तत्वात् , तत्रैतावदेव तावत् पृच्छामि-किं प्रज्ञापनेति, ? अथवा प्राकृतशैल्या 'अभिधेयवलिङ्गवचनानि योजनीयानि' इति न्यायादेवं द्रष्टव्यम्, तत्र का तावत् प्रज्ञापनेति !, एवं सामान्येन केनचित्प्रश्ने कृते सति भगवान् गुरुः शिष्यवचनानुरोधेनादरार्थ किञ्चित् शिष्योक्तं प्रत्युचार्याह-पन्नवणा दु-16 विहा पन्नत्ता' इति, अनेन चागृहीतशिष्याभिधानेन निर्वचनसूत्रेणैतदाचष्टे-न सर्वमेव सूत्रं गणधरप्रश्नतीर्थकरनिर्वचनरूपम् , किन्तु किञ्चिदन्यथाऽपि, बाहुल्येन तु तथारूपम् , यत उक्तम्-"अत्थं भासइ अरिहा सुत्तं गन्थन्ति गणहरा निउण'मित्यादि, तत्र प्रज्ञापनेति पूर्ववत्, 'द्विविधा' द्विप्रकारा 'प्रज्ञप्ता' प्ररूपिता, यदा तीर्थकरा एव निर्वक्तारस्तदाऽयमर्थोऽवसेयः-अन्यैरपि तीर्थकरैः, यदा पुनरन्यः कश्चिदाचार्यस्तन्मतानुसारी तदा तीर्थकरगणधरैरिति, द्वैवि
१ अर्थ भाषतेऽईन सूत्र प्रश्नन्ति गणधरा निपुणम् ।
प्र.२७ JainEducationA onal
For Personal & Private Use Only
nelibrary.org
Page #20
--------------------------------------------------------------------------
________________
१ प्रज्ञापनापदे अ|जीवप्र. (सू. २)
प्रज्ञापना- ध्यमेवोपदर्शयति-'तंजहा जीवपन्नवणा य अजीवपन्नवणा य' 'तद्यथेति वक्ष्यमाणभेदकथनप्रकाशनार्थः, जीवन्तिया: मल- प्राणान् धारयन्तीति जीवाः, प्राणाश्च द्विधा-द्रव्यप्राणा भावप्राणाश्च, तत्र द्रव्यप्राणा इन्द्रियादयो भावप्राणा ज्ञानादीय० वृत्तौ. नि, द्रव्यप्राणैरपि प्राणिनः संसारसमापन्ना नारकादयः, केवलभावप्राणैः प्राणिनो व्यपगतसमस्तकर्मसङ्गाः सिद्धाः,
जीवानां प्रज्ञापना जीवप्रज्ञापना, न जीवा अजीवा-जीवविपरीतखरूपाः, ते च धर्माधर्माकाशपुद्गलास्तिकायाद्धासमयरूपास्तेषां प्रज्ञापना अजीवप्रज्ञापना, चकारी द्वयोरपि प्राधान्यख्यापनार्थों, न खल्विहान्यतरस्याः प्रज्ञापनायाः गुणभावः, एवं सर्वत्राप्यक्षरगमनिका कार्या ॥ तदेवं सामान्येन प्रज्ञापनाद्वयमुपन्यस्य सम्प्रति विशेषखरूपावगमार्थमादावल्पवक्तव्यत्वादजीवप्रज्ञापनां प्रतिपिपादयिपुस्तद्विषयं प्रश्नसूत्रमाहसे किं तं अजीवपन्नवणा?, अजीवपन्नवणा दुविहा पन्नत्ता, तंजहा-रूविअजीवपन्नवणा य अरूविअजीवपन्नवणा य (सू०२)
अथ किं तत् अजीवप्रज्ञापनेति ?, अथवा का साऽजीवप्रज्ञापना १, सूरिराह-'अजीवपन्नवणा दुविहा पन्नत्ता, तंजहा' इत्यादि, अजीवप्रज्ञापना द्विविधा प्रज्ञप्ता, तद्यथा-रूप्यजीवप्रज्ञापना च अरूप्यजीवप्रज्ञापना च, रूपमेषामजास्तीति रूपिणः, रूपग्रहणं गन्धादीनामुपलक्षणम् , तद्व्यतिरेकेण तस्यासम्भवात् , तथाहि-प्रतिपरमाणु रूपरसगन्धस्पर्शाः, उक्तं च-"कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः। एकरसगन्धवर्णो द्विस्पर्शः कार्यलिङ्गश्च ॥१॥"
१ परमश्वासावणुश्चेति, वर्णगन्धरसस्पर्शादिकारणमेव तदन्त्यमित्यादि, सूक्ष्मो नित्यश्च परमाणुर्भवति, सर्वेभ्यः पुद्गलेभ्योऽतिसूक्ष्म इत्यर्थः,
For Personal & Private Use Only
Page #21
--------------------------------------------------------------------------
________________
तस्मादन्यतिरेकः परस्परं रूपादीनामिति, अथवा रूपं नाम-स्पर्शरूपादिसम्मूर्च्छनात्मिका मूर्तिस्तदेषामस्तीति रूपिणः, रूपिणश्च तेऽजीवाश्च रूप्यजीवाः तेषां प्रज्ञापना रूप्यजीवप्रज्ञापना, पुद्गलखरूपाजीवप्रज्ञापनेतियावत् , पुद्गलानामेव रूपादिमत्त्वात् , रूपिव्यतिरेकेणारूपिणो धर्मास्तिकायादयस्ते च तेऽजीवाश्चारूप्यजीवाः तेषां प्रज्ञापना अरूप्यजी-|| वप्रज्ञापना, चशब्दौ प्राग्वत् ॥ तत्राल्पवक्तव्यत्वात् प्रथमतोऽरूप्यजीवप्रज्ञापनां चिकीर्षुरिदमाह
से कि त अरूविअजीवपनवणा?, अरूविअजीवपन्नवणा दसविहा पन्नता, तंजहा-धम्मत्थिकाए धम्मत्थिकायस्स देसे धम्मत्थिकायस्स पदेसा अधम्मत्थिकाए अधम्मत्थिकायस्स देसे अधम्मत्थिकायस्स पदेसा आगासत्थिकाए आगासत्थिकायस्स देसे आगासत्थिकायस्स पदेसा अद्धासमए १०, सेत्तं अरूविअजीवपन्नवणा ॥ (मू०३) | सेशब्दोऽथशब्दार्थः, अथ का सा अरूप्यजीवप्रज्ञापना, सूरिराह-अरूप्यजीवप्रज्ञापना 'दशविधा' दशप्रकारा पर्यायार्थतयाऽनित्यत्वेपि द्रव्यार्थतया तु नित्यः, पुनः कीदृशः परमाणुः ?-'एकरसवर्णगन्धः' एक एव वर्णो गन्धो रसश्च परमाणौ यस्मिन् । सः, पुनः की०?-'द्विस्पर्शः' द्वौ स्पशौं यस्मिन् स शीतोष्णस्निग्धरूक्षाख्यानां चतुर्णा स्पर्शानां मध्यादविरुद्धस्पर्शद्वयोपेत इत्यर्थः, पुनः कीदृशः परमाणुः–'कार्यलिङ्गः' कार्य घटपटादिवस्तुजातं तल्लिङ्ग-ज्ञापकं यस्य स कथमित्याह-यतः, तत्परमाण्वाख्यं सर्वेषां पदार्थानामन्त्यं कारणं वर्त्तते, अयमत्र भावार्थ:-सर्वेऽपि द्विप्रदेशादयः स्कन्धाः, तथा सङ्ख्यातप्रदेशा असङ्ख्यातप्रदेशा अनन्तप्रदेशाश्च ये स्कन्धास्तेषां सर्वेषां पदानामन्यं कारणं परमाणरस्तीत्यर्थः.
Jain Education
a
l
For Personal & Private Use Only
hbelibrary.org
Page #22
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय. वृत्तौ.
१ प्रज्ञापनापदे अरूप्यजीवप्रज्ञा.
॥८॥
प्रज्ञता, अरूप्यजीवानां दशविधत्वात् तत्प्ररूपणापि दशविधोक्ता, तदेव दशविधत्वं दर्शयति-तंजहे' त्यादि. तद्यथेति वक्ष्यमाणभेदकथनोद्योतनार्थः, 'तद्'दशविधत्वम् , यदिवा 'तदि'त्यव्ययं सर्वलिङ्गवचनेषु सा दशविधाऽरूप्यजीवप्रज्ञापना यथा भवति तथा दयते-'धम्मत्थिकाए'त्ति जीवानां पुद्गलानां च खभावत एव गतिपरिणामपरिणतानां तत्वभावधरणात्-तत्खभावपोषणाद्धर्मः अस्तयश्चेह प्रदेशास्तेषां कायः-सङ्घातः, 'गण काए य निकाए खन्धे वग्गे तहेव रासीय इतिवचनात् ,अस्तिकायः प्रदेशसङ्घात इत्यर्थः, धर्मश्चासौ अस्तिकायश्च धर्मास्तिकायः, अनेन च सकलमेव धर्मास्तिकायरूपमवयविद्रव्यमाह, अवयवी च नामावयवानां तथारूपसङ्घातपरिणामविशेष एव, न पुनरवयवद्रव्येभ्यः पृथगर्थान्तरं द्रव्यम्, तथाऽनुपलम्भात् , तन्तव एव हि आतानवितानरूपसङ्घातपरिणामविशेषमापन्ना लोके पटव्यपदेशभाज उपलभ्यन्ते, न तदतिरिक्तं पटाख्यं नाम, उक्तं चान्यैरपि-'तन्त्वादिव्यतिरेकेण, न पटाद्युपलम्भनम् । तन्त्वादयो विशिष्टा हि, पटादिव्यपदेशिनः ॥१॥" कृतं प्रसङ्गेन, अन्यत्र चिन्तितत्वादेतद्वादस्य, तथा 'धर्मास्तिकायस्य देश' इति तस्यैव धर्मास्तिकायस्य बुद्धिविकल्पितो यादिप्रदेशात्मको विभागः, 'धम्मत्थिकायस्स पदेसा' इति प्रकृष्टा देशाः प्रदेशाः-निर्विभागा भागा इति भावः, ते चासङ्खयेयाः, लोकाकाशप्रदेशप्रमाणत्वात् तेषाम् , अत एव बहुवचनम् , धर्मास्तिकायप्रतिपक्षभूतोऽधर्मास्तिकायः, किमुक्तं भवति ?-जीवपुद्गलानां स्थिति
१ गणः कायो निकायः स्कन्धो वर्गः तथैव राशिश्च ।
॥
८
॥
For Personal & Private Use Only
Page #23
--------------------------------------------------------------------------
________________
परिणामपरिणतानां तत्परिणामोपष्टम्भकोऽमूर्तोऽसंख्यातप्रदेशसंघातात्मकोऽधर्मास्तिकायः 'अधर्मास्तिकायस्य देश' | इत्यादि पूर्ववत्। तथा आङिति मर्यादया खखभावापरित्यागरूपया काशन्ते-खरूपेण प्रतिभासन्ते अस्मिन् व्यवस्थिताः पदार्था इत्याकाशम् , यदा त्वभिविधावाङ् तदा 'आङिति सर्वभावाभिव्याप्त्या काशते इत्याकाशम् , अस्तयःप्रदेशास्तेषां कायोऽस्तिकायः आकाशं च तदस्तिकायश्चाकाशास्तिकायः, "आकाशास्तिकायस्य देश' इत्यादि पूर्ववत्, नवरं प्रदेशा अनन्ता द्रष्टव्याः, अलोकस्यानन्तत्वात् । 'अद्धेति' कालस्याख्या, अद्धा चासो समयश्चाद्धासमयः, अथवा|ऽद्धायाः समयो निर्विभागो भागः, अयं च एक एव वर्तमानः परमार्थः सन् , नातीता नानागताः समयाः, तेषां यथाक्रम विनष्टानुत्पन्नत्वेनासत्त्वात् , ततः कायत्वाभाव इति देशप्रदेशकल्पनाविरहः, आवलिकादयस्तु पूर्वसमयनिरोधेनैवोत्तरसमयसद्भाव इति ततः समुदयसमित्याद्यसम्भवेन व्यवहारार्थमेव कल्पिता इति द्रष्टव्यम् । तथा अमीषामित्थं क्रमो
पन्यासे किं प्रयोजनम् ?, उच्यते, इह धर्मास्तिकाय इति पदं मङ्गलभूतम् , आदौ धर्मशब्दान्वितत्वात् , पदार्थप्ररूपणा & &च सम्प्रति प्रथमत उत्क्षिप्ता वर्त्तते, ततो मङ्गलार्थमादौ धर्मास्तिकायस्योपादानम् ,धर्मास्तिकायप्रतिपक्षभूतश्चाधर्मा-18 |स्तिकाय इति तदनन्तरमधर्मास्तिकायस्य, द्वयोरपि चानयोराधारभूतमाकाशमिति तदनन्तरमाकाशास्तिकायस्य, ततः पुनरजीवसाधादद्धासमयस्य, अथवेह धर्माधर्मास्तिकायौ विभू न भवतः, तद्विभुत्वे तत्सामर्थ्यतो जीवपुद्गलाना-18 मस्खलितप्रचारप्रवृत्तौ लोकालोकव्यवस्थाऽनुपपत्तेः, अस्ति च लोकालोकव्यवस्था, तत्र तत्र प्रदेशे सूत्रे साक्षाद्दर्शनात् ,
in Education
For Personal & Private Use Only
nelibrary.org
Page #24
--------------------------------------------------------------------------
________________
प्रज्ञापना
याः मलय० वृत्तौ .
॥ ९॥
"
ततो यावति क्षेत्रेऽवगाढौ तावत्प्रमाणो लोकः शेषस्त्वलोक इति सिद्धम् उक्तं च- " धर्माधर्मविभुत्वात् सर्वत्र च | जीवपुद्गलविचारात् । नालोकः कश्चित्स्यान्न च सम्मतमेतदार्याणाम् ॥ १ ॥ तस्माद्धर्माधर्माववगाढौ व्याप्य लोकखं सर्वम् । एवं हि परिच्छिन्नः सिध्यति लोकस्तदविभुत्वात् ॥ २ ॥” ततः एवं लोकालोकव्यवस्थाहेतु धर्माधर्मास्तिकायावित्यनयोरादावुपादानम्, तत्रापि माङ्गलिकत्वात् प्रथमतो धर्मास्तिकायस्य, तत्प्रतिपक्षत्वात् ततोऽधर्मास्तिकायस्य, ततो लोकालोकव्यापित्वादाकाशास्तिकायस्य, तदनन्तरं लोके समयासमयक्षेत्रव्यवस्थाकारित्वादद्धासमयस्य, एवमागमानुसारेणान्यदपि युक्त्यनुपाति वक्तव्यम्, इत्यलं प्रसङ्गेन । प्रकृतोपसंहारमाह - 'सेत्तं अरूविअजीवपन्नवणा' सैषा अरूप्यजीवप्रज्ञापना ॥ पुनराह विनेयः -
से किं तं रूविअजीवपन्नवणा ?, रूविअजीव पन्नवणा चउव्विहा पन्नत्ता, तंजहा - खन्धा खन्धदेसा खन्धपएसा परमाणुपोग्गला, ते समासओ पञ्चविहा पन्नत्ता, तंजहा - वण्णपरिणया गन्धपरिणया रसपरिणया फासपरिणया सण्ठाणपरिणया ।
अथ का सा रूप्यजीव प्रज्ञापना १, सूरिराह-रूप्यजीवप्रज्ञापना चतुर्विधा प्रज्ञप्ता, तद्यथा - 'स्कन्धाः' स्कन्दन्ति शुव्यन्ति धीयन्ते च - पुष्यन्ते पुद्गलानां विचटनेन चटनेन चेति स्कन्धाः, 'पृषोदरादय' इति रूपनिष्पत्तिः, अत्र बहुवचनं पुद्गलस्कन्धानामानन्त्यख्यापनार्थम्, न चानन्त्यमनुपपन्नम्, आगमेऽभिधानात् तथा च वक्ष्यति - 'दबओ णं पुग्गलत्थिकाए' इत्यादि, 'स्कन्धदेशाः ' स्कन्धानामेव स्कन्धत्वपरिणाममजहतो बुद्धिपरिकल्पिता व्यादिप्रदेशात्मका
Jain Education sonal
For Personal & Private Use Only
१ प्रज्ञाप नापदे अ रूप्यजी
वप्रज्ञा.
(सू. ३)
॥९॥
ainelibrary.org
Page #25
--------------------------------------------------------------------------
________________
विभागाः, अत्रापि बहुवचनमनन्तानन्तप्रादेशिकेषु तथाविधेषु स्कन्धेषु देशानन्तत्वसम्भावनार्थम्, स्कन्धानां स्कन्धत्वपरिणामपरिणतानां बुद्धिपरिकल्पिताः प्रकृष्टा देशा निर्विभागा भागाः परमाणव इत्यर्थः स्कन्धप्रदेशाः, अत्रापि बहुवचनं प्रदेशानन्तत्वसम्भावनार्थम्, 'परमाणुपुद्गला इति' परमाश्च तेऽणवश्च परमाणवो निर्विभागद्रव्यरूपाः ते च ते पुद्गलाश्च परमाणुपुद्गलाः, स्कन्धत्वपरिणामरहिताः केवलाः परमाणव इत्यर्थः । 'ते समासओ' इत्यादि, ते स्कन्धादयो यथासम्भवं 'समासतः' सङ्क्षेपेण पञ्चविधाः प्रज्ञप्ताः, तद्यथा- 'वर्णपरिणताः' वर्णतः परिणताः, वर्णपरिणाम भाज इत्यर्थः, एवं गन्धपरिणता रसपरिणताः स्पर्शपरिणताः संस्थानपरिणताः परिणता इत्यतीतकालनिर्देशो वर्त्तमानानागतकालोपलक्षणं, वर्त्तमानानागतत्वमन्तरेणातीतत्वस्यासम्भवात्, तथाहि - यो वर्तमानत्वमतिक्रान्तः सोऽतीतो भवति, वर्त्तमानत्वं च सोऽनुभवति योऽनागतत्वमतिक्रान्तवान्, उक्तं च - " भवति स नामातीतो यः प्राप्तो नाम वर्त्तमानत्वम् । एष्यंश्च नाम स भवति यः प्राप्स्यति वर्त्तमानत्वम् ॥ १ ॥” ततो वर्णपरिणता इति वर्णरूपतया परिणताः परिणमन्ति परिणमिष्यन्तीति द्रष्टव्यम्, एवं गन्धरसपरिणता इत्याद्यपि परिभावनीयम् ।
जे वण्णपरिणया ते पश्चविद्या पन्नत्ता, तंजहा - कालवण्णपरिणया नीलवण्णप० लोहियवण्णप० हालिद्दवण्णप० सुकिल्लवण्णपरिणया, जे गन्धपरिणता ते दुविहा पं० तं०- सुब्भिगन्धपरिणता य दुब्भिगन्धपरिणता य, जे रसपरिणता ते पञ्चविहा पं० तं०-तितरसपरिणता कडुयरसपरिणता कसायरसपरिणया अम्बिलरसपरिणता महुरसपरिणया, जे फासपरिणता ते अढविहा पं०सं०
For Personal & Private Use Only
Page #26
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्ती.
A ॥१०॥
१प्रज्ञापनापदे रूप्यजीवप्रज्ञा.(सू.४)
कक्खडफासपरिणया मउयफासपरिणया गुरुयफासपरिणता लहुयफासपरिणया सीयफासपरिणया उसिणफासपरिणया णिद्धफासपरिणया लुक्खफासपरिणया, जे सण्ठाणपरिणया ते पञ्चविहा पं०तं०-परिमण्डलसण्ठाणपरिणया वट्टसण्ठाणपरि० तंससण्ठाणप० चउरंससं०प० आयतसण्ठाणपरिणया ।
ये वर्णपरिणतास्ते पञ्चविधाः प्रज्ञप्ताः, तद्यथा-कृष्णवर्णपरिणताः कजलादिवत् , नीलवर्णपरिणता नील्यादिवत् , लोहितवर्णपरिणता हिमुलकादिवत्, हारिद्रवर्णपरिणता हरिद्रादिवत् , शुक्लवर्णपरिणताः शङ्खादिवत् । ये गन्धपरिणतास्ते द्विविधाः प्रज्ञप्ताः, तद्यथा-सुरभिगन्धपरिणताश्च दुरभिगन्धपरिणताश्च, चशब्दौ परिणामभवनं प्रति विशेषाभावख्यापनार्थों, तथाहि-यथा कथञ्चिदवस्थिताः सामग्रीवशतः सुरभिगन्धपरिणाम भजन्ते तथा कथञ्चिदवस्थिता एव सामग्रीवशतो दुरभिगन्धपरिणाममपीति, सुरभिगन्धपरिणताश्च यथा श्रीखण्डादयः, दुरभिगन्धपरिणता लसुनादिवत् । ये रसपरिणतास्ते पञ्चविधाः प्रज्ञप्ताः, तद्यथा-तिक्तरसपरिणताः कोशातक्यादिवत्, कटुकरसपरिणताः सुण्ठ्यादिवत् , कषायरसपरिणता अपक्ककपित्थादिवत् ,अम्लरसपरिणता अम्लवेतसादिवत् , मधुररसपरिणताः शर्करादिवत् । ये स्पर्शपरिणतास्तेऽष्टविधाः प्रज्ञप्ताः, तद्यथा-कर्कशस्पर्शपरिणताः पाषाणादिवत्, मृदुस्पर्शपरिणता हंसरुतादिवत् ,गुरुकस्पर्शपरिणताः वज्रादिवत् , लघुकस्पर्शपरिणता अर्कतूलादिवत् ,शीतस्पर्शपरिणता मृणालादिवत्, उष्णस्पर्शपरिणता वह्नयादिवत्, स्निग्धस्पर्शपरिणता घृतादिवत, रूक्षस्पर्शपरिणता भस्मादिवत् । ये संस्थानप
॥१०॥
dain Education International
For Personal & Private Use Only
Page #27
--------------------------------------------------------------------------
________________
रिणतास्ते पञ्चविधाः प्रज्ञप्ताः, तद्यथा - परिमण्डलसंस्थान परिणता वलयवत्, वृत्तसंस्थानपरिणताः कुलालचक्रादिवत् त्र्यत्रसंस्थान परिणताः शृङ्गाटकादिवत् चतुरस्रसंस्थान परिणताः कुम्भिकादिवत्, आयतसंस्थानपरिणता दण्डादिवत्, एतानि च परिमण्डलादीनि संस्थानानि घनप्रतरभेदेन द्विविधानि भवन्ति, पुनः परिमण्डलमपहाय शेषाणि ओजः प्रदेशजनितानि युग्मप्रदेशजनितानीति द्विधा, तत्रोत्कृष्टं परिमण्डलादि सर्वमनन्ताणुनिष्पन्नमसङ्खयेय प्रदेशावगाढं चेति प्रतीतमेव, जघन्यं तु प्रतिनियतसङ्ख्यपरमाण्वात्मकम्, अतो नानिर्दिष्टं ज्ञातुं शक्यते इति विनेयजनानुग्रहाय तदुपदर्श्यते तत्रौजः प्रदेशप्रतरवृत्तं पञ्चपरमाणु निष्पन्नं पञ्चाकाशप्रदेशावगाढं च तद्यथा - एकः परमाणुर्मध्ये स्थाप्यते, चत्वारः क्रमेण पूर्वादिषु चतसृषु दिक्षु, स्थापना
०
युग्मप्रदेशप्रतरवृत्तं द्वादशपरमाण्वात्मकं द्वादशप्रदेशावगाढं च तत्र निरन्तरं चत्वारः परमाणवश्चतुर्थ्याकाशप्रदेशेषु रुचकाकारेण व्यवस्थाप्यन्ते, ततस्तत्परिक्षेपेण शेषा अष्टौ
ओजःप्रदेशं घनवृत्तं सप्तप्रदेशं सप्तप्रदेशावगाढं च तचैवं तत्रैव पञ्चप्रदेशे प्र- 0000 तरवृत्ते मध्यस्थितस्य परमाणोरुपरिष्टादधस्ताच्च एकैकोऽणुरवस्थाप्यते, तत एवं ००० सप्तप्रदेशं भवति , युग्मप्रदेशं घनवृत्तं द्वात्रिंशत्प्रदेशं द्वात्रिंशत्प्रदेशावगाढं च तचैवं - पूर्वोक्तद्वा. दशप्रदेशात्मकस्य प्रतरवृत्तस्योपरि द्वादश, तत उपरिष्टादधश्चान्ये चत्वारश्चत्वारः परमाणव इति १॥ ओजः प्रदेशं प्रतरत्र्यखं त्रिप्रदेशं
००
Jain Education anal
For Personal & Private Use Only
० O ०
०
lahelibrary.org
Page #28
--------------------------------------------------------------------------
________________
प्रज्ञापना
याः मलय० वृत्तौ.
॥ ११ ॥
त्रिप्रदेशावगाढं च तचैवं - पूर्व तिर्यगणुद्वयं न्यस्यते, तत आद्यस्याध एकोऽणुः, स्थापना - | प्रतरत्र्यखं षट्रपरमाणुनिष्पन्नं षट्प्रदेशावगाढं च, तत्र तिर्यग् निरन्तरं त्रयः परमाणवः स्थाआद्यस्याध उपर्यधोभावेनाणुद्वयं द्वितीयस्याध एकोऽणुः, स्थापना - प्रदेशं घनत्र्यत्रं पञ्चत्रिंशत् परमाणुनिष्पन्नं पञ्चत्रिंशत्प्रदेशावगाढं च, पञ्च परमाणवः स्थाप्यन्ते, तेषां चाधोऽधः क्रमेण तिर्यगेव चत्वारस्त्रयो प्रतरो जातः, स्थापना-0000 अस्यैव च प्रतरस्योपरि सर्वन दश १०, तथैव तदुपर्युप- ००
रिपद्य एकश्चेति क्रमेणाणवः स्थाप्यन्ते, स्थापना
OlOR
Jain Educationaonal
For Personal & Private Use Only
० ० ०
० ०
०
युग्मप्रदेश प्यन्ते, तत
, ओजःतच्चैवं - तिर्यग् निरन्तराः द्वावेकश्चेति पञ्चदशात्मकः पङ्क्तिष्वन्त्यान्त्यपरित्यागे
० ०
O ०
१ प्रज्ञाप| नापदे रुप्यजीवप्र
ज्ञा. (सू. ४)
॥ ११ ॥
anelibrary.org
Page #29
--------------------------------------------------------------------------
________________
एते मीलिताः पञ्चत्रिंशद्भवन्ति , युग्मप्रदेशं घनत्र्यत्रं चतुष्प-18 रमाण्वात्मकं चतुष्प्रदेशावगाढं च प्रतरत्र्यस्रस्यैव त्रिप्रदेशात्मकस्य सम्बन्धिन एकस्याणोरुपर्येकोऽणुः स्थाप्यते, ततो मीलिताश्च ||
त्वारो भवन्ति ३२॥ ओजःप्रदेशं प्रतरचतुरस्रं नवपरमाण्वात्मकं नवप्रदेशावगाढं च, तत्र तिर्यग् निरन्तरं त्रिप्रदेशास्तिस्रः पतयः स्थाप्यन्ते, स्थापना-
युग्मप्रदेश प्रतरचतुरस्रं चतुष्परमाण्वात्मकं चतुष्प्रदेशावगाढं च, तत्र तिर्यग द्विप्रदेशे द्वे
पती स्थाप्येते, ओजःप्रदेशं घनचतुरस्र सप्तविंशतिपरमाण्वात्मकं सप्तविंशतिप्रदेशा/°°°वगाढंच, तत्र नवप्रदेशात्मकस्यैव पूर्वोक्तस्य प्रतरस्याध उपरि च नव नव प्रदेशाः स्थाप्यन्ते,००० ततः सप्तविंशतिप्रदेशात्मकमोजःप्रदेशं घनचतुरस्रं भवति , अस्यैव युग्मप्रदेशं घनचतुरस्रमष्टपरमाण्वात्मक
मष्टप्रदेशावगाढं च, तचैवं-चतुष्प्रदेशात्मकस्य पूर्वोक्तस्य प्रतरस्योपरि चत्वारोऽन्ये परमाणवः स्थाप्यन्ते ३ ॥ ओजःप्रदेशं श्रेण्यायतं त्रिपरमाणु त्रिप्रदेशावगाढं च, तत्र तिर्यग् निरन्तरं त्रयः स्थाप्यन्ते100101 युग्मप्रदेशं श्रेण्याय
, युग्मप्रदेशं श्रेण्यायतं द्विपरमाणु द्विप्रदेशावगाढं च, तथैवाणुद्वयं स्थाप्यते |००, ओजः| प्रदेशं प्रतरायतं पञ्चदशपरमाण्वात्मकं पञ्चदशप्रदेशावगाढं च, तत्र पञ्चप्रदेशात्मिकास्तिस्रः
999999999999999
||
तिप्रदेश
Jain Education international
For Personal & Private Use Only
ww.janelibrary.org
Page #30
--------------------------------------------------------------------------
________________
॥१२॥
प्रज्ञापना-पतयस्तिर्यक् स्थाप्यन्ते-नगणना , युग्मप्रदेशं प्रतरायतं षट्परमाण्वात्मकं षट्प्रदेशावगाढंच, तत्र त्रिप्र-II,
१ प्रज्ञापयाः मल- देशं पतिद्वयं स्थाप्यते, 00000 स्थापना- 1 , ओजःप्रदेशं घनायतं पञ्चचत्वारिंशत्- नापदे रूय. वृत्ती. परमाण्वात्मकं तावत्-००००० प्रदेशाव
गाढं च, तत्र पूर्वोक्तस्यैव प्रतरायतस्य पञ्च- प्यजीवप्रदशप्रदेशात्मकस्याध उपरि तथैव पञ्चदश परमाणवः
स्थाप्यन्ते , युग्मप्रदेशं घनायतं द्वादश- ज्ञा.(सू.४) |परमाण्वात्मकं द्वादशप्रदेशावगाढं च, तत्र प्रागुक्तस्य षट्प्रदेशस्य प्रतरायतस्योपरि तथैव तावन्तः परमाणवः स्था-1 प्यन्ते - ४॥ प्रतरपरिमण्डलं विंशतिपरमाण्वात्मकं विंशतिप्रदेशावगाढंच, तश्चैवं-प्राच्यादिषु चतसृषु दिक्ष प्रत्येक चत्वारश्चत्वारोऽणवः स्थाप्यन्ते, विदिक्षु च प्रत्येकमेकैकोऽणुः स्थाप्यते, घनपरिमण्डलं चत्वारिंशत्प्रदेशावगाढं चत्वारिंशत्परमाण्वात्मकं च, तत्र तस्या एव विंशतरुपरि तथैवान्या विंशतिरवस्थाप्यते ३५॥ इत्थं चैषां प्ररूपणमितोऽपि न्यूनप्रदेशतायां यथोक्तसंस्थानाभावात्, एतत्सङ्ग्राहिकाश्चेमा उत्तराध्ययननियुक्तिगाथा:-"परिमण्डले य बट्टे तसे चउरंस आयए चेव । घणपयर पढमवजं ओजपएसे य जुम्मे य ॥१॥पञ्चगवारसगं खलु सत्तगबत्तीसगं च
वट्टम्मि । तिय छक्कपणगतीसा चत्वारि य होन्ति तंसम्मि ॥२॥ नव चेव तहा चउरो सत्तावीसा य अट्ट चउरंसे ।। |॥१२॥ II १ परिमण्डलं च वृत्तं त्र्यत्रं चतुरस्रमायतं चैव । धनपतरौ प्रथमवर्जेषु ओजःप्रदेशानि युग्मानि च ॥१॥ पञ्चकं द्वादशकं खलु
सप्तकं द्वात्रिंशच वृत्ते । त्रिकं पर्ट पञ्चत्रिंशत् चत्वारश्च भवन्ति व्यस्र ॥२॥ नव चैव तथा चत्वारः सप्तविंशतिश्चाष्टी चतुरने ।
For Personal & Private Use Only
Page #31
--------------------------------------------------------------------------
________________
Jain प्र
तिगदुगपन्नरसेव य छच्चैव य आयए होन्ति ॥ ३ ॥ पणयाला वारसगं तह चैव य आययम्मि सण्ठाणे । वीसा चत्तालीसा परिमण्डलए य सण्ठाणे ॥ ४ ॥" इत्यादि ॥ सम्प्रत्येतेषामेव वर्णादीनां परस्परं संवेधमाह -
जेवणओ कालवण परिणता ते गन्धओ सुब्भिगन्धपरिणतावि दुब्भिगन्धपरिणतावि रसओ तित्तरसपरिणयावि कडुयरस - परिणयाचि कसायरसपरिणयावि अम्बिलरसपरिणयावि महुररसपरिणयावि फासओ कक्खडफासपरिणयावि मउयफासपरिणयावि गुरुयफासपरिणयावि लहुयफासपरिणयावि सीयफासपरिणयावि उसिणफासपरिणयावि णिद्धफासपरिणयावि लुक्खफासपरिणयावि सण्ठाणओ परिमण्डलसण्ठाणपरिणतावि वट्टसण्ठाणपरिणयावि तंससण्ठाणपरिणयावि चउरंससण्ठाणपरिणयावि आयतसण्ठाणपरिणयावि २०, जे वण्णओ नीलवण्णपरिणता ते गन्धओ सुब्भिगन्धपरिणयावि दुब्भिगन्धपरिणयावि रसओ तित्तरसपरिणयावि कडुयरसपरिणतावि कसायरसपरिणतांचि अम्बिलरसपरिणतावि महुररसपरिणतावि फासओ कक्खडफासपरिणतावि मउयफासपरिणतावि गुरुयफासपरिणताचि लहुयफासपरिणतावि सीतफासपरिणतावि उसिणफासपरिणतावि निद्धफासपरिणतावि लक्खफासपरिणतावि सण्ठाणओ परिमण्डलसण्ठाणपरिणताचि वट्टसण्ठाणपरिणयावि तंससण्ठाणपरिणयाचि चउरंससण्ठाणपरिणयावि आयतसण्ठाणपरिणयावि २०, जे वण्णओ लोहियवण्णपरिणया ते गन्धओ सुब्भिगन्धपरिणयावि दुब्भि
त्रिकं द्विकं पञ्चदशैव च षट् चैवायते भवन्ति ॥ ३॥ पञ्चचत्वारिंशत् द्वादशकं तथा चैव चायते भवन्ति । विंशतिश्चत्वारिंशत् परिमण्डले च संस्थाने ॥ ४ ॥
For Personal & Private Use Only
anelibrary.org
Page #32
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय. वृत्ती .
१ प्रज्ञापनापदे रूप्यजीवप्र. (सू. ४)
॥१३॥
गन्धपरिणयावि रसओ तित्तरसपरिणतावि कड्डयरसपरिणतावि कसायरसपरिणतावि अम्बिलरसपरिणयावि महुररसपरिणतावि फासओ कक्खडफासपरिणतावि मउयफासपरिणतावि गुरुयफासपरिणयावि लहुयफासपरिणतावि सीतफासपरिणताधि उसिणफासपरिणतावि निद्धफासपरिणयावि लुक्खफासपरिणयावि सण्ठाणओ परिमण्डलसण्ठाणपरिणतावि वट्टसण्ठाणपरिणतावि तंस- सण्ठाणपरिणयावि चउरंससण्ठाणपरिणयावि आयतसण्ठाणपरिणतावि २०, जे वण्णओ हालिद्दवण्णपरिणया ते गन्धओ सुब्भिग- न्धपरिणयावि दुब्भिगन्धपरिणयावि रसओ तित्तरसपरिणयावि कडुयरसपरिणतावि कसायरसपरिणतावि अम्बिलरसपरिणतावि महुररसपरिणयावि फासओ कक्खडफासपरिणयावि मउयफासपरिणयावि गुरुयफासपरिणयावि लहुयफासपरिणयावि सीयफासपरिणयावि उसिणफासपरिणयावि णिद्धफासपरिणयावि लुक्खफासपरिणयावि सण्ठाणओ परिमण्डलसण्ठाणपरिणयावि वट्टसण्ठाणपरिणयावि तंससण्ठाणपरिणयावि चउरंससण्ठाणपरिणतावि आयतसण्ठाणपरिणतावि २०, जे वण्णओ सुकिल्लवण्णपरिणता ते गन्धओ सुन्भिगन्धपरिणतावि दुब्भिगन्धपरिणतावि रसओ तित्तरसपरिणतावि कडुयरसपरिणतावि कसायरसपरिणतावि अम्बिलरसपरिणतावि महुररसपरिणतावि फासओ कक्खडफासपरिणतावि मउयफासपरिणतावि गुरुयफासपरिणतावि लहुयफासपरिणतावि सीयफासपरिणतावि उसिणफासपरिणतावि णिद्धफासपरिणतावि लुक्खफासपरिणतावि सण्ठाणओ परिमण्डलसण्ठाणपरिणयावि वट्टसण्ठाणपरिणयावि तंससण्ठाणपरिणयावि चउरंससण्ठाणपरिणयावि आययसण्ठाणपरिणयावि २०,१००। जे गन्धओ सुब्भिगन्धपरिणया ते वण्णओ कालवण्णपरिणयावि णीलवण्णपरिणयावि लोहियवण्णपरिणयावि हालिद्दवण्णपरिणयावि सुकिल्लवण्णपरिणयावि रसओ तित्तरसपरिणयावि कडुयरसपरिणतावि कसायरसपरिणतावि अम्बिलरसपरिणतावि महुररस
॥१३॥
Jain Educational
For Personal & Private Use Only
nelibrary.org
Page #33
--------------------------------------------------------------------------
________________
&Reser६
&
&
परिणयावि फासओ कक्खडफासपरिणतावि मउयफासपरिणतावि गरुयफासपरिणतावि लहुयफासपरिणतावि सीतफासपरिणतावि उसिणफासपरिणयावि गिद्धफासपरिणयावि लुक्खफासपरिणयावि सण्ठाणओ परिमण्डलसण्ठाणपरिणयावि वट्टसण्ठाणपरिणयावि तंससण्ठाणपरिणयावि चउरंससण्ठाणपरिणयावि आययसण्ठाणपरिणयावि २३, जे गन्धओ दुन्भिगन्धपरिणया ते वण्णओ कालवण्णपरिणयावि गीलवण्णपरिणयावि लोहियवण्णपरिणयावि हारिद्दवण्णपरिणयावि सुकिल्लवण्णपरिणयावि रसओ तित्तरसपरिणयावि कडुयरसपरिणयावि कसायरसपरिणयावि अम्बिलरसपरिणयावि महुररसपरिणयावि फासओ कक्खडफासपरिणयावि मउयफासपरिणयावि गुरुयफासपरिणयावि लहुयफासपरिणयावि सीयफासपरिणयावि उसिणफासप० णिद्धफासप० लुक्खफासपरिणयावि सण्ठाणओ परिमण्डलसण्ठाणपरिणयावि वट्टसण्ठाणपरिणयावि तंससण्ठाणपरिणयावि चउरंससण्ठाणपरिणयावि आययसण्ठाणपरिणयावि २६, ४६ । जे रसओ तित्तरसपरिणया ते वण्णओ कालवण्णपरिणतावि णीलवण्णपरिणयावि लोहियवण्णपरिणयावि हालिद्दवण्णपरिणयावि सुकिल्लवण्णपरिणयावि गन्धओ सुब्भिगन्धपरिणयावि दुब्भिगन्धपरिणयावि फासओ कक्खडफासपरिणयावि मउयफासपरिणतावि गुरुयफासपरिणतावि लहुयफासपरिणतावि सीतफासपरिणतावि उसिणफासपरिणतावि निद्धफासपरिणयावि लुक्खफासपरिणयावि सण्ठाणओ परिमण्डलसण्ठाणपरिणयावि वट्टसण्ठाणपरिणयावि तंससण्ठाणपरिणयावि चउरंससण्ठाणपरिणयावि आययसण्ठाणपरिणयावि२०, जे रसओ कडुयरसपरिणता ते वण्णओ कालवण्णपरिणयावि नील-| वण्णपरिणयावि लोहियवण्णपरिणयावि हालिद्दवण्णपरिणयावि सुकिल्लवण्णपरिणयावि गन्धओ सुब्भिगन्धपरिणयावि दुन्भिगन्धप |रिणयावि फासओ कक्खडफासपरिणयावि मउयफासपरिणयावि गुरुयफासपरिणयावि लहुयफासपरिणयावि सीतफासपरिणयावि
लोह आययसण्ठाणपरिणया परिमण्डलसण्ठाणपरिणामपरिणयावि सीयफासाररसपरिणयावि फासओणयावि रसओ
eeee&&&
For Personal & Private Use Only
Page #34
--------------------------------------------------------------------------
________________
Stotlee
प्रज्ञापनायाः मलय० वृत्ती.
१प्रज्ञापनापदे - प्यजीवप्र. (सू. ४)
॥१४॥
उसिणफासपरिणयावि णिद्धफासपरिणयावि लुक्खफासपरिणयावि सण्ठाणओ परिमण्डलसण्ठाणपरिणयावि वट्टसण्ठाणपरिणयावि तंससण्ठाणपरिणयावि चउरंससण्ठाणपरिणयावि आयतसण्ठाणपरिणयावि२०,जे रसओ कसायरसपरिणता ते वण्णओ कालवण्णपरिणतावि नीलवण्णपरिणताविलोहियवण्णपरिणताविहालिद्दवण्णपरिणयावि सुकिल्लवण्णपरिणयावि गन्धओ सुब्भिगन्धपरिणयावि दुब्भिगन्धपरिणयावि फासओकक्खडफासपरिणयावि मउयफासपरिणयावि गुरुयफासपरिणयावि लहुयफासपरिणयावि सीतफासपरिणतावि उसिणफासपरिणयावि णिद्धफासपरिणयावि लुक्खफासपरिणयावि सण्ठाणओ परिमण्डलसण्ठाणपरिणतावि वट्टसण्ठाणपरिणयावि तंससण्ठाणपरिणयावि चउरंससण्ठाणपरिणयावि आययसण्ठाणपरिणयावि२०,जे रसओ अम्बिलरसपरिणयाते वण्णओ कालवण्णपरिणयावि नीलवण्णपरिणयावि लोहियवण्णपरिणयावि हालिद्दवण्णपरिणयावि सुकिल्लवण्णपरिणयावि गन्धो सुब्भिगन्धपरिणयावि दुब्भिगन्धपरिणयावि फासओ कक्खडफासपरिणयावि मउयफासपरिणयावि गुरुयफासपरिणयावि लहुयफासपरिणयावि सीतफासपरिणयावि उसिणफासपरिणयावि निद्धफासपरिणयावि लुक्खफासपरिणयावि सण्ठाणओ परिमण्डलसण्ठाणपरिणयावि बट्टसण्ठाणपरिणयावि तंससण्ठाणपरिणयावि चउरंससण्ठाणपरिणयावि आययसण्ठाणपरिणयावि २०, जे रसओ महुररसपरिणया ते वण्णओ कालवण्णपरिणयावि नीलवण्णपरिणयावि लोहियवण्णपरिणयावि हालिद्दवण्णपरिणयावि सुकिल्लवण्णपरिणयावि गन्धओ सुब्भिगन्धपरिणयावि दुभिगन्धपरिणयावि फासओ कक्खडफासपरिणयावि मउयफासपरिणयावि गुरुयफासपरिणतावि लहुयफासपरिणतावि सीतफासपरिणयावि उसिणफासपरिणयावि निद्धफासपरिणयावि लुक्खफासरिणतावि सण्ठाणओ परिमण्डलसण्ठाणपरिणतावि वट्टसण्ठाणपरिणतावि तंससण्ठाणपरिणतावि चउरंससण्ठाणपरिणतावि आय
For Personal & Private Use Only
Page #35
--------------------------------------------------------------------------
________________
यसण्ठाणपरिणयावि २०,१०० जे फासतो कक्खडफासपरिणता ते वण्णओ कालवण्णपरिणतावि नीलवण्णपरिणतावि लोहियवण्णपरिणयावि हालिदवण्णपरिणतावि सुकिल्लवण्णपरिणतावि गन्धओ सुब्भिगन्धपरिणयावि दुन्भिगन्धपरिणतावि रसओ तित्तरसपरिणतावि कडुयरसपरिणतावि कसायरसपरिणतावि अम्बिलरसपरिणतावि महुररसपरिणतावि फासओ गुरुयफासपरिणतावि लहुयफासपरिणतावि सीतफासपरिणतावि उसिणफासपरिणतावि णिद्धफासपरिणतावि लुक्खफासपरिणतावि सण्ठाणतो परिमण्डलसण्ठाणपरिणतावि वट्टसण्ठाणपरिणतावि तंससण्ठाणपरिणतावि चउरंससण्ठाणपरिणतावि आयतसण्ठाणपरिणयावि २३, जे फासओ मउयफासपरिणता ते वण्णओ कालवण्णपरिणतावि नीलवण्णपरिणतावि लोहियवण्णपरिणतावि हालिद्दवण्णपरिण-12 यावि सुकिल्लवण्णपरिणयावि गन्धओ सुब्भिगन्धपरिणतावि दुन्भिगन्धपरिणतावि रसओ तित्तरसपरिणतावि कडुयरसपरिणतावि कसायरसपरिणतावि अम्बिलरसपरिणतावि महुररसपरिणतावि फासओ गुरुयफासपरिणयावि. लहुयफासपरिणयावि सीतफासपरिणयावि उसिणकासपरिणयावि णिद्धफासपरिणतावि लुक्खफासपरिणयावि सण्ठाणओ परिमण्डलसण्ठाणपरिणयावि वट्टसण्ठाणपरिणयावि तंससण्ठाणपरिणयावि चउरंससण्ठाणपरिणयावि आययसण्ठाणपरिणयावि २३, जे फासओ गुरुयफासपरिणता ते वण्णओ कालवण्णपरिणतावि नीलवण्णपरिणतावि लोहियवण्णपरिणतावि हालिदवण्णपरिणतावि सुकिल्लवण्णपरिणतावि | गन्धओ सुभिगन्धपरिणतावि दुभिगन्धपरिणतावि रसओ तित्तरसपरिणतावि कडुयरसपरिणतावि कसायरसपरिणतावि अम्बिलरसपरिणतावि महुररसपरिणतावि फासओ कक्खडफासपरिणतावि मउयफासपरिणतावि सीयफासपरिणतावि उसिणफासपरिणतावि गिद्धफासपरिणतावि लुक्खफासपरिणतावि सण्ठाणओ परिमण्डलसण्ठाणपरिणतावि वट्टसण्ठाणपरिणयावि तंससण्ठाणप
Jain Education
For Personal & Private Use Only
brary.org
Page #36
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मल
य० वृत्तौ .
॥ १५ ॥
रिणयावि चउरंससण्ठाणपरिणयावि आययसण्ठाणपरिणयावि २३, जे फासओ लहुयकासपरिणता ते वष्णओ कालवण्णपरिणतावि नीलवण्णपरिणयावि लोहियवण्णपरिणयावि हालिद्दवण्णपरिणतावि सुकिल्लवष्णपरिणतावि गन्धओ सुब्भिगन्धपरिणयावि दुब्भिगन्धपरिणयावि रसओ तित्तरसपरिणतावि कडुयरसपरिणतावि कसायरसपरिणतावि अम्बिलरसपरिणतावि महुररसपरिणतावि फासओ कक्खडफासपरिणतावि मउयफासपरिणयावि सीयफासपरिणयावि उसिणफा सपरिणयावि णिद्धफासपरिणतावि लुक्खफासपरिणतावि सण्ठाणओ परिमण्डलसण्ठाणपरिणतावि वट्टसण्ठाणपरिणयावि तंससण्ठाणपरिणयावि चउरंससण्ठाणपरिणयावि आययसण्ठाणपरिणयावि २३, जे फासओ सीयफासपरिणता ते वण्णओ कालवण्णपरिणयावि नीलवण्णपरिणयावि लोहियवण्णपरिणयावि हालिद्दवष्णपरिणतावि सुकिल्लवण्णपरिणयावि गन्धओ सुभिगन्धपरिणतावि दुब्भिगन्धपरिणतावि रसओ तित्तरसपरिणयावि कडुयरसपरिणयावि कसायरस परिणतावि अम्बिलरसपरिणतावि महुररसपरिणतावि फासओ कक्खडफासपरिणयावि मउयफासपरिणयावि गुरुयफासपरिणतावि लहुयफासपरिणयावि निद्धफासपरिणतावि लुक्खफासपरिणयावि सण्ठाणओ परिमण्डलसण्ठाणपरिणयावि वट्टसण्ठाणपरिणयावि तंससण्ठाणपरिणयावि चउरंससष्ठाणपरिणयावि आयतसण्ठाणपरिणयावि २३, जे फासओ उसिणफासपरिणता ते वण्णओ कालवण्णपरिणयावि नीलवण्णपरिणयावि लोहियवण्णपरिणयावि हालिद्दवण्णपरिणयावि सुकिल्लवण्णपरिणयाचि गन्धओ सुभिगन्धपरिणयावि दुब्भिगन्धपरिणयावि रसओ तित्तरसपरिणयावि कडुयरसपरिणयावि कसायरसपरिणयावि अम्बिलरसपरिणयावि महुररसपरिणयावि फासओ कक्खडफासपरिणयावि मउयफासपरिणयावि गुरुयफासपरिणयावि लहुयफासपरिणयाचि निद्धफासपरिणयावि लुक्ख फासपरिणयावि सण्ठाणओ परिमण्डलसण्ठाणपरिणयावि बहसण्ठाणपरिणयावि
For Personal & Private Use Only
१ प्रज्ञापनापदे रुप्यजीवप्र.
( सू. ४)
।। १५ ।।
Page #37
--------------------------------------------------------------------------
________________
Gaonoredeo80000000000000
तेससण्ठाणपरिणयावि चउरंससण्ठाणपरिणयावि आयतसण्ठाणपरिणतावि २३, जे फासओ निद्धफासपरिणता ते वण्णओ कालवण्णपरिणतावि नीलवण्णपरिणतावि लोहियवण्णपरिणयावि हालिद्दवण्णपरिणयावि सुकिल्लवण्णपरिणयावि गन्धओ सुन्भिगन्धपरिणयावि दुब्भिगन्धपरिणयावि रसओ तित्तरसपरिणयावि कडुयरसपरिणयावि कसायरसपरिणयावि अम्बिलरसपरिणयावि महुररसपरिणयावि फासओ कक्खडफासपरिणयावि मउयफासपरिणयावि गुरुयफासपरिणयावि लहुयफासपरिणयावि सीतफासपरिणतावि उसिणफासपरिणयावि सण्ठाणओ परिमण्डलसण्ठाणपरिणयावि वट्टसण्ठाणपरिणयावि तंससण्ठाणपरिणयावि चउरंस|सण्ठाणपरिणयावि आययसण्ठाणपरिणयावि २३, जे फासओ लुक्खफासपरिणता ते वण्णओ कालवण्णपरिणतावि नीलवण्णपरिणयावि लोहियवण्णपरिणयावि हालिद्दवण्णपरिणयावि सुकिल्लवण्णपरिणयावि गन्धओ सुब्भिगन्धपरिणयावि दुभिगन्धपरिणयावि तित्तरसपरिणयावि कडुयरसपरिणयावि कसायरसपरिणयावि अम्बिलरसपरिणयावि महुररसपरिणयावि फासओ कक्ख|डफासपरिणयावि मउयफासपरिणयावि गुरुयफासपरिणयावि लहुयफासपरिणयावि सीतफासपरिणयावि उसिणफासपरिणयावि सण्ठाणओ परिमण्डलसण्ठाणपरिणतावि वट्टसण्ठाणपरिणयावि तंससण्ठाणपरिणयावि चउरंससण्ठाणप०आययसण्ठाणप०२३,१८४॥ | जे सण्ठाणओ परिमण्डलसण्ठाणपरिणता ते वण्णओ कालवण्णपरिणतावि नीलवण्णपरिणयावि लोहियवण्णपरिणयावि हालिद्दवण्णपरिणयावि सुकिल्लवण्णपरिणयावि गन्धओ सुब्भिगन्धपरिणयावि दुन्भिगन्धपरिणयावि रसओ तित्तरसपरिणयावि कडुयरस-12 परिणयावि कसायरसपरिणयावि अम्बिलरसपरिणयावि महुररसपरिणयावि फासओ कक्खडफासपरिणयावि मउयफासपरिण यावि गुरुयफासपरिणयावि लहुयफासपरिणयावि सीयफासपरिणयावि उसिणफासपरिणयावि निद्धफासपरिणयावि लुक्खफास
Jain Educan
For Personal & Private Use Only
brary.org
Page #38
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय. वृत्ती.
(सू. ४)
परिणयावि २०, जे सण्ठाणओ वट्टसण्ठाणपरिणता ते वण्णओ कालवण्णपरिणयावि नीलवण्णपरिणयावि लोहियवण्णपरिणयाविर प्रज्ञापहालिद्दवण्णपरिणयावि सुकिल्लवण्णपरिणयावि गन्धओ सुब्भिगन्धपरिणयावि दुन्भिगन्धपरिणयावि रसओ तित्तरसपरिणतावि
नापदे रूकडुयरसपरिणतावि कसायरसपरिणतावि अम्बिलरसपरिणयावि महुररसपरिणतावि फासओ कक्खडफासपरिणतावि मउयफास
प्यजीवप्र. परिणयावि गुरुयफासपरिणयावि लहुयफासपरिणयावि सीयफासपरिणयावि उसिणफासपरिणयावि निद्धफासपरिणयावि लुक्खफासपरिणयावि २०, जे सण्ठाणओ तंससण्ठाणपरिणता ते वण्णओ कालवण्णपरिणयावि नीलवण्णपरिणयावि लोहियवण्णपरिणयावि हालिद्दवण्णपरिणयावि सुकिल्लवण्णपरिणयावि गन्धओ सुन्भिगन्धपरिणयावि दुन्भिगन्धपरिणयावि रसओ तिचरेसपरिणयावि कडुयरसपरिणयावि कसायरसपरिणयावि अम्बिलरसपरिणयावि महुररसपरिणयावि फासओ कक्खडफासपरिणयावि मउयफासपरिणयावि गुरुयफासपरिणयावि लहुयफासपरिणयावि सीयफासपरिणयावि उसिणफासपरिणयावि णिद्धफासपरिणयावि लुक्खफासपरिणयावि २०, जे सण्ठाणओ चउरंससण्ठाणपरिणता ते वण्णओ कालवण्णपरिणतावि नीलवण्णपरिणतावि लोहियवण्णपरिणतावि हालिद्दवण्णपरिणयावि सुकिल्लवण्णपरिणयावि गन्धो सुब्भिगन्धपरिणयावि दुब्भिगन्धपरिण यावि रसओ तित्तरसपरिणयावि कडुयरसपरिणयावि कसायरसपरिणयावि अम्बिलरसपरिणयावि महुररस्त्रपरिणयावि फासओ कक्खडफासपरिणतावि मउयफासपरिणतावि गुरुयफासपरिणतावि लहुयफासपरिणतावि सीयफासपरिणयावि उसिणफासपरिणयावि निद्धफासप|रिणयावि लुक्खफासपरिणयावि २०, जे सण्ठाणओ आयतसण्ठाणपरिणता ते वण्णओ कालवण्णपरिणतावि नीलवण्णपरिणयावि लोहियवण्णपरिणयावि हालिद्दवण्णपरिणयावि सुकिल्लवण्णपरिणयावि गन्धओ सुब्भिगन्धपरिणयावि दुन्भिगन्धपरिणयावि रसओ
Jain Education
m
onal
For Personal & Private Use Only
ww.janelibrary.org
Page #39
--------------------------------------------------------------------------
________________
तित्तरसपरिणतावि कडुयरसपरिणतावि कसायरसपरिणतावि अम्बिलरसपरिणयावि महुररसपरिणयावि फासओ कक्खडफासपरणयावि मउयफासपरिणयावि गुरुयफासपरिणयावि लहुयफासपरिणयावि सीयफासपरिणयावि उसिणफासपरिणयावि णिद्धफा
सपरिणयावि लुक्खफासपरिणतावि २०, १०० । सेत्तं रूविअजीवपन्नवणा, सेत्तं अजीवपण्णवणा । (सू०४) । ये स्कन्धादयो 'वर्णतो' वर्णमाश्रित्य कालवर्णपरिणता अपि भवन्ति ते 'गन्धतो' गन्धमाश्रित्य सुरभिगन्धपरिणता अपि भवन्ति, दुरभिगन्धपरिणता अपि, किमुक्तं भवति ?-गन्धमधिकृत्य ते भाज्याः, केचित् सुरभिगन्धपरिणता भवन्ति केचिद्दरभिगन्धपरिणताः, न तु प्रतिनियतैकगन्धपरिणामपरिणता एवेति,एवं च रसतः स्पर्शतः संस्थानतश्च वाच्याः, तत्र द्वौ गन्धौ पञ्च रसा अष्टौ स्पर्शाः पञ्च संस्थानानीति, एते च मीलिता विंशतिरिति कृष्णवर्णपरिणता एतावतो भङ्गालभन्ते २०,एवं नीलवर्णपरिणता अपि २०,लोहितवर्णपरिणता अपि २०,हारिद्रवर्णपरिणता अपि २०, शुक्लवर्णपरिणता अपि २०, एवं पञ्चभिर्वणैर्लब्धं शतम् १००। गन्धमधिकृत्याह-'ये गन्धतो' इत्यादि, ये 'गन्धतो' गन्धमधिकृत्य सुरभिगन्धपरिणामपरिणतास्ते वर्णतः कालवर्णपरिणता अपि नीलवर्णपरिणता अपि लोहितवर्णपरिणता अपि हारिद्रवर्णपरिणता अपि शुक्लवर्णपरिणता अपि ५, एवं रसतः ५ स्पर्शतः ८ संस्थानतः ५, एते च मीलितास्त्रयोविंशतिः २३ इति सुरभिगन्धपरिणतास्त्रयोविंशतिभङ्गाल्लभन्ते, एवं दुरभिगन्धपरिणता अपि २३, ततोगन्धपदेन लब्धा भङ्गानां षट्रचत्वारिंशत् ४६।रसमधिकृत्याह-ये 'रसतो' रसमधिकृत्य तिक्तरसपरिणतास्ते वर्णतः
Jain Educati
o
nal
For Personal & Private Use Only
O
nelibrary.org
Page #40
--------------------------------------------------------------------------
________________
प्रज्ञापना-18/५ गन्धतः २ स्पर्शतः ८ संस्थानतः ५ एते सर्वेऽप्येकत्र मीलिता विंशतिः इति तिक्तरसपरिणता विंशातभङ्गाल- १ प्रज्ञापयाः मल- भन्ते, एवं कटुकरसपरिणताः २० कषायरसपरिणताः२० अम्लरसपरिणताः २० मधुररसपरिणताश्च २०, एवं रस-18| नापदे रूयवृत्ती.
पञ्चकसंयोग लब्धं भङ्गकानां शतम् १००[इत्यादि । स्पर्शमधिकृत्याह-'जे फासतो कक्खडफासपरिणया' इत्यादि, प्यजीवप्र. ॥१७॥ ये स्पर्शतः कर्कस्पर्शपरिणतास्ते वर्णतः ५ गन्धतः २ रसतः ५ स्पर्शतः ६ प्रतिपक्षस्पर्शयोगाभावात् संस्थानतः ५,
(सू. ४) एते सर्वेऽप्येकत्र मीलितास्त्रयोविंशतिः २३, एतावतो भङ्गान् कर्कशस्पर्शपरिणता लभन्ते २३, एतावत एव मृदुस्पर्शपरिणताः २३ गुरुस्पर्शपरिणताः २३ लघुस्पर्शपरिणताः २३ शीतस्पर्शपरिणताः २३ उष्णस्पर्शपरिणताः २३ । स्निग्धस्पर्शपरिणताः २३ रूक्षस्पर्शपरिणताः २३, एतेषामेकत्र मीलने जातं भङ्गकानां चतुरशीत्यधिकं शतं १८४ [इत्यादि। संस्थानमधिकृत्याह-'जे सण्ठाणओ परिमण्डलसण्ठाणपरिणया' इत्यादि,ये संस्थानतः परिमण्डलसंस्थानपरिणतास्ते वर्णतः ५ गन्धतः२ रसतः५ स्पर्शतः ८ एते सर्वेऽप्येकत्र मीलिताः विंशतिः२० एतावतो भङ्गान् परिमण्डलसंस्थानपरिणता लभन्ते, एवं वृत्तसंस्थानपरिणताः २० व्यस्रसंस्थानपरिणताः २० चतुरस्रसंस्थानपरिणताः २० आयतसंस्थानपरिणताः २०, अमीषां चैकत्र मीलने लब्धं भङ्गकानां शतम् , एतेषां च वर्णगन्धरसस्पर्शसंस्थानानां सकलभङ्गसङ्कलने जातानि पञ्च शतानि त्रिंशदधिकानि ५३०॥ इह यद्यपि बादरेषु स्कन्धेषु पञ्चापि वर्णा द्वावपि गन्धौ पञ्चापि रसाः प्राप्यन्ते, ततोऽवधिकृतवर्णादिव्यतिरेकेण शेषवर्णादिभिरपि भङ्गाः सम्भवन्ति, तथापि तेष्वेव बाद
१७॥
Jain Education
For Personal & Private Use Only
Sahelibrary.org
Page #41
--------------------------------------------------------------------------
________________
रेषु स्कन्धेषु ये व्यवहारतः केवलकृष्णवर्णाद्युपेता अपान्तरालस्कन्धा यथा देहस्कन्ध एव लोचनस्कन्धः कृष्णस्तदन्तर्गत एव कश्चिलोहितोऽन्यस्तदन्तर्गत एव शुक्ल इत्यादि ते इह विवक्ष्यन्ते, तेषां चान्यद्वर्णान्तरादि न सम्भवति, स्पर्शचिन्तायां त्ववधिकृतस्पर्श प्रति प्रतिपक्षव्यतिरेकेणान्ये स्पर्शा लोकेऽप्यविरोधिनो दृश्यन्ते ततो यथोक्तैव भङ्गस
ङ्ख्या, साऽपि च परिस्थूरन्यायमङ्गीकृत्याभिहिता, अन्यथा प्रत्येकमप्येषां तारतम्येनानन्तत्वादनन्ता भङ्गाः संभवन्ति, एतेषां च वर्णादिपरिणामानां जघन्यतोऽवस्थानमेकं समयमुत्कर्षतोऽसङ्खयेयं कालम् , सम्प्रत्युपसंहारमाह'सेत्तं रूविअजीवपन्नवणा, सेत्तं अजीवपन्नवणा' सैषा रूप्यजीवप्रज्ञापना, सैषाऽजीवप्रज्ञापना ॥ साम्प्रतं जीवप्रज्ञापनामभिधित्सुस्तद्विषयं प्रश्नसूत्रं चा(त्रमा)ह| से किं तंजीवपन्नवणा,२ दुविहा पन्नत्ता, तंजहा-संसारसमावण्णजीवपन्नवणा य असंसारसमावण्णजीवपण्णवणा य (मू०५) ___ अथ का सा जीवप्रज्ञापना, सूरिराह-जीवप्रज्ञापना द्विविधा प्रज्ञप्ता, तद्यथा-संसारसमापन्नजीवप्रज्ञापना चासंसारसमापन्नजीवप्रज्ञापना च, तत्र संसरणं संसारो-नारकतिर्यग्नरामरभवानुभवलक्षणस्तं सम्यग्-एकीभावेनापन्नाः संसारसमापन्नाः, संसारवर्तिन इत्यर्थः, ते च ते जीवाश्च तेषां प्रज्ञापना संसारसमापन्नजीवप्रज्ञापना, न
संसारोऽसंसारो-मोक्षस्तं समापन्ना असंसारसमापन्ना मुक्ता इत्यर्थः, ते च ते जीवाश्च तेषां प्रज्ञापनाऽसंसारसमापAAL... एवं वर्णस्य भेदाः १००, गन्धस्य भेदाः ४६, रसस्य भेदाः १००, स्पर्शस्य भेदाः १८४, संस्थानस्य भेदाः-१००, एवं च ५३०.
72002029999000000
Jain Educatiorix
For Personal & Private Use Only
brary.org
Page #42
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्तौ.
॥१८॥
जीवपणवणा पणापण्णवणा य (मु०दा दविहा पण्णत्ता,
नजीवप्रज्ञापना, चशब्दो प्राग्वत् । तत्राल्पवक्तव्यत्वात्प्रथमतोऽसंसारसमापन्नजीवप्रज्ञापनामभिधित्सुस्तद्विषयं ।।
१प्रज्ञापप्रश्नसूत्रमाह
नापदे सिसे किं तं असंसारसमावण्णजीवपण्णवणा?, असंसारसमावण्णजीवपण्णवणा दुविहा पण्णता, तंजहा-अणन्तरसिद्धअसंसार- प्रज्ञाप. समावण्णजीवपण्णवणाय परम्परसिद्धअसंसारसमावण्णजीवपण्णवणा य (सू०६) से किं तं अणन्तरसिद्धअसंसारसमावण्णजीवपण्ण- (सू. ६-७) वणा ?, अणन्तरसिद्धअसंसारसमावण्णजीवपण्णवणा पण्णरसविहा पण्णत्ता,तंजहा-तित्थसिद्धा अतित्थसिद्धा तित्थगरसिद्धा अतिस्थगरसिद्धा सयंबुद्धसिद्धा पत्तेयबुद्धसिद्धा बुद्धबोहियसिद्धा इत्थीलिङ्गसिद्धा पुरिसलिङ्गसिद्धा नपुंसकलिङ्गसिद्धा सलिङ्गसिद्धा अनलिङ्गसिद्धा गिहिलिङ्गसिद्धा एगसिद्धा अणेगसिद्धा (मू०७) ___ अथ का सा असंसारसमापन्नजीवप्रज्ञापना ?, सूरिराह-असंसारसमापन्नजीवप्रज्ञापना द्विविधा प्रज्ञप्ता,तद्यथाअनन्तरसिद्धासंसारसमापन्नजीवप्रज्ञापना च परम्परसिद्धासंसारसमापन्नजीवप्रज्ञापना च, तत्र न विद्यतेऽन्तरं-व्यव-| धानमर्थात्समयेन येषां तेऽनन्तरास्ते च ते सिद्धाश्चानन्तरसिद्धाः, सिद्धत्वप्रथमसमये वर्तमाना इत्यर्थः, ते च तेऽ-| संसारसमापन्नजीवाश्चानन्तरसिद्धासंसारसमापन्नजीवास्तेषां प्रज्ञापनाऽनन्तरसिद्धाऽसंसारसमापन्नजीवप्रज्ञापना, चश- ॥१८॥ ब्दः स्वगतानेकभेदसूचकः, तथा विवक्षिते प्रथमे समये यः सिद्धस्तस्य यो द्वितीयसमयसिद्धः स परस्तस्यापि यस्तृतीयसमयसिद्धः स परः, एवमन्येऽपि वाच्याः, परे च परे चेति वीप्सायां 'पृषोदरादय' इति परम्पर
dain Education International
For Personal & Private Use Only
Page #43
--------------------------------------------------------------------------
________________
शब्दनिष्पत्तिः, परम्पराश्च ते सिद्धाश्च परम्परसिद्धाः विवक्षितसिद्धस्य प्रथमसमयात् प्राग् द्वितीयादिपु समयेष्वनतामतीताद्धां यावद्वर्त्तमाना इति भावः, ते च तेऽसंसारसमापन्नाश्च परम्परसिद्धासंसारसमापन्नास्ते च ते जीवाश्च तेषां प्रज्ञापना परम्परसिद्धासंसारसमापन्नजीवप्रज्ञापना, अत्रापि चशब्दः खगतानेकभेदसूचकः ॥ 'से किन्त'मित्यादि, अथ का सा अनन्तरसिद्धासंसारसमापन्नजीवप्रज्ञापना १, सूरिराह-अनन्तरसिद्धासंसारसमापन्नजीवप्रज्ञापना | पञ्चदशविधा प्रज्ञप्ता, अनन्तरसिद्धानामुपाधिभेदतः पञ्चदशविधत्वात् , तदेव पञ्चदशविधत्वं तेषामाह-'तंजहे'त्यादि, 'तद्यथेति पञ्चदशभेदोपदर्शनसूचकं, तीर्थसिद्धाः तीर्यते संसारसागरोऽनेनेति तीर्थ-यथावस्थितसकलजीवाजीवादिपदार्थसार्थप्ररूपकं परमगुरुप्रणीतं प्रवचनम् , तच निराधारं न भवति इति सङ्घः प्रथमगणधरो वा वेदितव्यः,
उक्तं च-"तित्थं भन्ते ! तित्थं तित्थकरे तित्थं ?, गोयमा !, अरिहा ताव (नियमा) तित्थकरे, तित्थं पुण S|चाउन्वण्णो समणसङ्घो पढमगणहरो वे'ति, तस्मिन्नुत्पन्ने ये सिद्धास्ते तीर्थसिद्धाः, तथा तीर्थस्याभावोऽतीर्थ, I तीर्थस्याभावश्चानुत्पादोऽपान्तराले व्यवच्छेदो वा तस्मिन् ये सिद्धास्तेऽतीर्थसिद्धाः, तत्र तीर्थस्यानुत्पादे सिद्धा मरुदेवीप्रभृतयः, न हि मरुदेव्यादिसिद्धिगमनकाले तीर्थमुत्पन्नमासीत् , तथा तीर्थस्य व्यवच्छेदः सुविधिखाम्याद्य
१ तीर्थ ( शासनं ) भदन्त ! तीर्थ (तरणसाधनं ) तीर्थकरस्तीर्थम् ?, गौतम ! अर्हन् तावत् नियमातीर्थकरः, तीर्थ पुनश्चतुर्वर्णः श्रमणसङ्घः प्रथमगणधरो वा।
प्र.४N
Jain Education international
For Personal & Private Use Only
onlainelibrary.org
Page #44
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलयवृत्ती.
१ प्रज्ञापनापदे न्तरसिद्धप्रज्ञा. (सू. ७)
॥१९॥
पान्तरालेषु तत्र ये जातिस्मरणादिनाऽपवर्गमार्गमवाप्य सिद्धास्ते तीर्थव्यवच्छेदसिद्धाः २, तथा तीर्थकराः सन्तो ये सिद्धास्ते तीर्थकरसिद्धाः ३ सामान्यकेवलिनः सन्तो ये सिद्धास्तेऽतीर्थकरसिद्धाः ४ तथा खयंबुद्धाः सन्तो ये सिद्धास्ते स्वयम्बुद्धसिद्धाः ५, प्रत्येकबुद्धाः सन्तो ये सिद्धास्ते प्रत्येकबुद्धसिद्धाः ६, अथ खयम्बुद्धप्रत्येकबुद्धानां कः प्रतिविशेषः १. उच्यते. बोध्युपधिश्रुतलिङ्गकृतो विशेषः, तथाहि-खयम्बुद्धा बाह्यप्रत्ययमन्तरेणैव बुध्यन्ते, खयमेव-बाखप्रत्ययमन्तरेणैव निजजातिस्मरणादिना बुद्धाः खयम्बुद्धा इति व्युत्पत्तेः, ते च द्विधा-तीर्थकरास्तीर्थकरव्यतिरिताश्च. इह तीर्थकरव्यतिरिक्तैरधिकारः, आह च नन्द्यध्ययनचूर्णिकृत्-'ते दुविहा सयंबुद्धा-तित्थयरा तित्थयरवइरित्ता य, इह वइरित्तेहिं अहिगारो' इति । प्रत्येकबुद्धास्तु बाह्यप्रत्ययमपेक्ष्य, प्रत्येकं-बायं वृषभादिकं कारणमभिसमीक्ष्य बुद्धाः प्रत्येकबुद्धा इति व्युत्पत्तेः, तथा च श्रूयते-बाह्यप्रत्ययसापेक्षा करकण्डूवादीनां बोधिः, बहिःप्रत्ययमपेक्ष्य च ते बुद्धाः सन्तो नियमतः प्रत्येकमेव विहरन्ति, न गच्छवासिन इव संहताः, आह च नन्द्यध्ययनचूर्णिकृत-पत्तेयं-बाह्यं वृषभादिकं कारणमभिसमीक्ष्य बुद्धाः, बहिष्प्रत्ययं प्रति बुद्धानां च पत्तेयं नियमा विहारो जम्हा तम्हा य ते पत्तेयबुद्धा' इति, खयम्बुद्धानामुपधिादशविध एव पात्रादिकः, प्रत्येकबुद्धानां तु द्विधा-जघन्यतस्तथोत्कर्षतश्च, तत्र जघन्यतो द्विविधः, उत्कर्षतो नवविधः प्रावरणवर्जः, उक्तं च-“पत्तेयबुद्धाणं जहन्नेणं दुविहो उक्कोसेणं नवविहो नियमा पाउरणवजो भवई" इति, तथा खयम्बुद्धानां पूर्वाधीतं श्रुतं भवति वा न वा, यदि
॥१९॥
JainEducetidi
o
nal
For Personal & Private Use Only
Page #45
--------------------------------------------------------------------------
________________
भवति ततो लिङ्गं देवता वा प्रयच्छति गुरुसन्निधौ वा गत्वा प्रतिपद्यते, यदि च एकाकिविचरणसमर्थः इच्छा वा तस्य तथारूपा जायते तत एकाकी विहरति, अन्यथा गच्छवासेऽवतिष्ठते, अथ पूर्वाधीतं श्रुतं तम्य न भवति तर्हि नियमाद्दुरुसन्निधौ गत्वा लिङ्ग प्रतिपद्यते गच्छं चावश्यं न मुञ्चति, तथा चोक्तम्-"पुत्बाहीयं सुयं से हवइ वा न वा, जइ से नत्थि तो लिङ्गं नियमा गुरुसन्निहे पडिवजइ गच्छे य विहरइत्ति, अह पुवाधीयसुयसम्भवोऽस्थि तो से लिङ्गं देवया पडियच्छइ गुरुसन्निहे वा पडिवज्जइ, जइ य एगविहारविहरणसमत्थो इच्छा वा से तो एको चेव विहरह. अन्यथा गच्छे विहरइ"त्ति प्रत्येकबुद्धानां तु पूर्वाधीतं श्रुतं नियमतो भवति, तच्च जघन्यत एकादशाङ्गानि. उत्कर्षतः किञ्चिन्यूनानि दश पूर्वाणि, तथा लिङ्गं तस्मै देवता प्रयच्छति लिङ्गरहितो वा कदाचिद्भवति, तथा चोक्तम्-“पत्तेयबुद्धाणं पुवाहीयं सुयं नियमा हवइ, जहन्नेणं इक्कारस अङ्गा, उक्कोसेणं भिन्नदसपुवा,लिङ्गं च से देवया पयच्छइ, लिङ्गवजिओ वा भवइ, जओ भणियं-रुप्पं पत्तेयबुद्धा" इति । तथा बुद्धा-आचार्यास्तैबोंधिताः सन्तो ये सिद्धास्ते बुद्धबोधितसिद्धाः। एते च सर्वेऽपि केचित्स्त्रीलिङ्गसिद्धाः, स्त्रिया लिङ्गं स्त्रीलिङ्गं,स्त्रीत्वस्योपलक्षणमित्यर्थः, तच त्रिधा, तद्यथा-वेदः शरीरनिवृत्तिनेपथ्यं च, तत्रेह शरीरनिवृत्त्या प्रयोजनम् , न वेदनेपथ्याभ्यां, वेदे सति सिद्धत्वाभावात् , नेपथ्यस्य चाप्रमाणत्वात् , आह च नन्द्यध्ययनचूर्णिकृत्-"इत्थीए लिङ्ग इथिलिङ्गं,इत्थीए उवलक्खणंति वृत्तं भवइ,तं च तिविहं-वेदो सरीरनिवित्ती नेवत्थं च, इह सरीरनिवत्तीए अहिगारो, न वेयनेवत्थेहिं"ति ।
For Personal & Private Use Only
Page #46
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्ती.
१प्रज्ञापनापदे अनन्तरसि
प्रज्ञा. (सू. ७)
॥२०॥
8 ततस्तस्मिन् स्त्रीलिङ्गे वर्तमानाःसन्तो ये सिद्धास्ते स्त्रीलिङ्गसिद्धाः, एतेन यदाहुराशाम्बराः-'न स्त्रीणां निर्वाण'मिति,
तदपास्तं द्रष्टव्यं, स्त्रीनिर्वाणस्य साक्षादनेन सूत्रेणाभिधानात् , तत्प्रतिषेधस्य युत्तया अनुपपन्नत्वात् ,तथाहि-मुक्तिपथो ज्ञानदर्शनचारित्राणि 'सम्यगदर्शनज्ञानचारित्राणि मोक्षमार्ग' इति वचनात् (तत्त्वार्थे अ०१ सू०१), सम्यग्दर्श. नादीनि च पुरुषाणामिव स्त्रीणामप्यविकलानि, तथाहि-दृश्यन्ते स्त्रियोऽपि सकलमपि प्रवचनार्थमभिरोचयमानाः, जानते च पडावश्यककालिकोत्कालिकादिभेदभिन्नं श्रुतं, परिपालयन्ति सप्तदशप्रकारमकलङ्कं संयम, धारयन्ति च देवासुराणामपि दुर्धरं ब्रह्मचर्य, तप्यन्ते च तपांसि मासक्षपणादीनि, ततः कथमिव न तासां मोक्षसम्भवः १, स्यादेतत्-अस्ति स्त्रीणां सम्यग्दर्शनं ज्ञानं वा, न पुनश्चारित्रं, संयमाभावात, तथाहि-स्त्रीणामवश्यं वनपरिभोगेन भवितव्यमन्यथा विवृताङ्गयस्तास्तिर्यकत्रिय इव पुरुषाणामभिभवनीया भवेयुः, लोके च गोपजायते, ततोऽवश्य ताभिवेत्रं परिभोक्तव्यं, वस्त्रपरिभोगे च सपरिग्रहता, सपरिग्रहत्वे च संयमाभाव इति, तदसमीचीनम्, सम्यक सिद्धान्तापरिज्ञानात्, परिग्रहो हि परमार्थतो मूर्छाऽभिधीयते, 'मुच्छा परिग्गहो वुत्तों' इतिवचनात् , तथाहिमूर्छारहितो भरतश्चक्रवर्ती सान्तःपुरोऽप्यादर्शकगृहेऽवतिष्ठमानो निष्परिग्रहो गीयते, अन्यथा केवलोत्पादासम्भवात्, अपि च-यदि मूर्छाया अभावेऽपि वस्त्रसंसर्गमात्रं परिग्रहो भवेत ततो जिनकल्पं प्रतिपन्नस्य कस्यचित्साधोस्तुपार। १ आशाम्बरकृतगोमटसारे-अडयाला पुंवेया, इत्थीवेया हवन्ति चालीसा । वीस नपुंसकवेया, समएणेगेण सिज्झन्ति ॥ १ ॥
॥२०॥
For Personal & Private Use Only
Page #47
--------------------------------------------------------------------------
________________
कणानुषक्ते प्रपतति शीते केनाप्यविषयोपनिपातमद्य शीतमिति विभाव्य धर्मार्थिना शिरसि वस्त्रे प्रक्षिप्ते तस्य सपरिग्रहता भवेत् , न चैतदिष्टं, तस्मान्न वस्त्रसंसर्गमात्रं परिग्रहः, किन्तु मूर्छा, सा चस्त्रीणां वस्त्रादिषु न विद्यते, धर्मोपकरणमात्रतया तस्योपादानात् ,न खलु ता वस्त्रमन्तरेणात्मानं रक्षयितमीशते. नापि शीतकालादिषु व्यग्रदशायां खाध्या| यादिकं कर्तु, ततो दीर्घतरसंयमपरिपालनाय यतनया वस्त्रं परिभञ्जाना न ताः परिग्रहवत्यः, अथोच्येत-सम्भवति नाम स्त्रीणामपि सम्यग्दर्शनादिकं रत्नत्रयं,परंन तत् सम्भवमात्रेण मुक्तिपदप्रापकं भवति,किन्तु प्रकप्राप्तम् ,अन्यथा दीक्षानन्तरमेव सर्वेषामप्यविशेषेण मुक्तिपदप्रातिप्रसक्तिः, सम्यग्दर्शनादिरत्नत्रयप्रकर्षश्च स्त्रीणामसम्भवी, ततो न निवाणमिति, तदप्ययुक्तम् , स्त्रीषु रत्नत्रयप्रकर्षासम्भवे ग्राहकप्रमाणस्थाभावात् , न खलु सकलदेशकालव्याप्त्या स्त्रीषु, रत्नत्रयप्रकर्षासम्भवग्राहकं प्रमाणं विज़म्भते, देशकालविप्रकृष्टेष प्रत्यक्षस्याप्रवृत्तेः, तदप्रवृत्ती चानुमानस्याप्यसम्भवात्, नापि तासु रत्नत्रयप्रकर्षासम्भवप्रतिपादकः कोऽप्यागमो विद्यते, प्रत्युत सम्भवप्रतिपादकः स्थाने स्थानेऽस्ति,यथेदमेव प्रस्तुतं सूत्रं, ततो न तासां रत्नत्रयप्रकर्षासम्भवः, अथ मन्येथाः-खभावत एवातपेनेव छाया विरुध्यते स्त्रीत्वेन । सह रत्नत्रयप्रकर्षः, ततस्तदसम्भवोऽनुमीयते, तदयुक्तमुक्तं, युक्तिविरोधात्, तथाहि-रत्नत्रयप्रकर्षः स उच्यते यतोऽनन्तरं मुक्तिपदप्राप्तिः, स चायोग्यवस्थाचरमसमयभावी, अयोग्यवस्था चास्मादृशामप्रत्यक्षा, ततः कथं विरोधगतिः, न हि अदृष्टेन सह विरोधःप्रतिपत्तुं शक्यते, मा प्रापत्पुरुषेष्वपि प्रसङ्गः, ननु जगति सर्वोत्कृष्टपदप्राप्तिः सर्वोत्कृष्टेना
Jain Education international
For Personal & Private Use Only
Page #48
--------------------------------------------------------------------------
________________
प्रज्ञापना
याः मलय० वृत्ती.
॥ २१ ॥
ध्यवसायेनावाप्यते, नान्यथा, एतच्चो भयोरप्यावयोरागमप्रामाण्यवलतः सिद्धं, सर्वोत्कृष्टे च द्वे पदे - सर्वोत्कृष्टदुःखस्थानं सर्वोत्कृष्टसुखस्थानं च तत्र सर्वोत्कृष्टदुःखस्थानं सप्तमनरकपृथ्वी, अतः परं परमदुःखस्थानस्याभावात्, सर्वोत्कृष्टसुखस्थानं तु निःश्रेयसं, तत्र स्त्रीणां सप्तमनरकपृथिवीगमनमागमे निषिद्धं, निषेधस्य च कारणं तद्गमनयोग्यतथाविधसर्वोत्कृष्ट मनोवीर्यपरिणत्यभावः, ततः सप्तमपृथिवीगमनवत्त्वाभावात्, सम्मूर्च्छिमादिवत्, अपि च-यासां वादलब्धौ विकुर्वणत्वादि लब्धौ पूर्वगतश्रुताधिगतौ च न सामर्थ्यमस्ति तासां मोक्षगमनसामर्थ्यमित्यतिदुःश्रद्धेयं, तदेतदयुक्तं, यतो यदि नाम स्त्रीणां सप्तमनरकपृथिवीगमनं प्रति सर्वोत्कृष्टमनोवीर्यपरिणत्यभावः, तत एतावता कथमवसीयते - निः| श्रेयसमपि प्रति तासां सर्वोत्कृष्टमनोवीर्यपरिणत्यभावो, न हि यो भूमिकर्षणादिकं कर्म कर्तुं न शक्नोति स शास्त्राण्यप्यवगाढुं न शक्नोतीति प्रत्येतुं शक्यम्, प्रत्यक्षविरोधात्, अथ सम्मूर्छिमादिषूभयत्रापि सर्वोत्कृष्टमनोवीर्यपरिणत्यभावो दृष्टः ततोऽत्राप्यवसीयते, ननु यदि तत्र दृष्टस्तर्हि कथमत्रावसीयते ?, न खलु बहिर्व्याप्तिमात्रेण हेतुर्गमको भवति, किन्त्वन्तर्व्याप्या, अन्तर्व्याप्तिश्च प्रतिबन्धबलेन, न चात्र प्रतिबन्धो विद्यते, न खलु सप्तमपृथिवीगमनं निर्वाणगमनस्य कारणं, नापि सप्तमपृथिवीगमनाविनाभावि निर्वाणगमनं, चरमशरीरिणां सप्तम पृथिवीगमनमन्तरेणैव निर्वाणगमनभावात्, न च प्रतिबन्धमन्तरेणैकस्याभावेऽन्यस्यावश्यमभावः, मा प्रापत् यस्य तस्य वा कस्यचिदभावे सर्वस्या - भावप्रसङ्गः, यद्येवं तर्हि कथं सम्मूर्छिमादिपु निर्वाणगमनाभाव इति ?, उच्यते, तथाभवखाभाव्यात्, तथाहि —
Jain Educational
For Personal & Private Use Only
१ प्रज्ञापनापदे अ
नन्तरसि
द्धप्रज्ञा.
(सू. ७)
॥ २१ ॥
ainelibrary.org
Page #49
--------------------------------------------------------------------------
________________
से सम्मम्मिादयो भवखभावत एव न सम्यग्दर्शनादिकं यथावत्प्रतिपत्तुं शक्यन्ते. ततो न तेषां निर्वाणसम्भवः. स्त्रियस्तु प्रागुक्तप्रकारेण यथावत्सम्यग्दर्शनादिरत्नत्रयसम्पद्योग्याः, ततस्तासां न निर्वाणगमनाभावः, अपि च-भुज-18 परिसप्पा द्वितीयामेव पृथिवीं यावद्गच्छन्ति न परतः, परपृथिवीगमनहेतुतथारूपमनोवीर्यपरिणत्यभावात , ततीयां यावत्पक्षिणश्चतुर्थी चतुष्पदाः पञ्चमीमुरगाः, अथ च सर्वेऽप्यूर्ध्वमुत्कर्षतः सहस्रारं यावद्गच्छन्ति.तन्नाधोगतिविषये मनोवीर्यपरिणतिवैषम्यदर्शनादूर्ध्वगतावपि च तद्वैषम्यम् , आह च-"विषमगतयोऽप्यधस्तादुपरिष्टात्तुल्यमासहस्रारम् । गच्छन्ति च तिर्यञ्चस्तदधोगत्यूनताऽहेतुः॥१॥" तथा च सति सिद्धं स्त्रीपुंसानामधोगतिवैषम्येऽपि निर्वाणं समं, यदप्युक्तम्-'अपि च यासां वादलब्धावित्यादि' तदप्यश्लीलं, वांदविकुर्वणत्वादिलब्धिविरहेऽपि विशिष्टपूर्वगतश्रुताभावेऽपि माषतुषादीनां निःश्रेयससम्पदधिगमश्रवणात्, आह च-"वादविकुर्वणत्वादिलब्धिविरहे श्रुते कनीयसि च । जिनकल्पमनःपर्यवविरहेऽपि न सिद्धिविरहोऽस्ति॥१॥" अपि च-यदि वादादिलब्ध्यभाववनिःश्रेयसाभावोऽपि स्त्रीणामभविष्यत् ततस्तथैव सिद्धान्ते प्रत्यपादयिष्यत् , यथा जम्बूयुगादारात् केवलज्ञानाभावो, न च प्रतिपाद्यते वापि स्त्रीणां निर्वाणाभाव इति,तस्मादुपपद्यतेस्त्रीणां निर्वाणमिति कृतं प्रसङ्गेन । तथा पुंलिङ्गे-शरीरनिवृत्तिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते पुंलिङ्गसिद्धाः, एवं नपुंसकलिङ्गसिद्धाः, तथा खलिङ्गे-रजोहरणादिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते खलिङ्गसिद्धाः,तथाऽन्यलिङ्गे-परिव्राजकादिसम्बधिनि वल्कलकाषायादिरूपे द्रव्यलिङ्गे व्यवस्थिताः सन्तो
Jain Education
Lonal
For Personal & Private Use Only
W
inelibrary.org
Page #50
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलयवृत्ती.
॥२२॥
9092000000000000000
ये सिद्धास्तेऽन्यलिङ्गसिद्धाः, गृहिलिङ्गे सिद्धा गृहिलिङ्गसिद्धाः मरुदेवीप्रभृतयः, तथैकसिद्धा एकस्मिन् २ समये एकका
मन रसमय एकका१प्रज्ञापएव सन्तः सिद्धा एकसिद्धाः, 'अणेगसिद्धा' इति एकस्मिन समयेऽनेके सिद्धा अनेकसिद्धाः, अनेके चैकस्मिन्समये नापदे असिध्यन्त उत्कषेतोऽष्टोत्तरशतसङ्ख्या वेदितव्याः, यस्मादुक्तम्-"बत्तीसा अडयाला सट्टी बावत्तरी य बोद्धव्वा । चुल- नन्तरसिसीई छन्नउइ उ दुरहियमहत्तरसयं च ॥१॥" अस्या विनेयजनानुग्रहाय व्याख्या-अष्टौ समयान् यावनिरन्तरमेकाद-18
द्धप्रज्ञा. यो द्वात्रिंशत्पर्यन्ताः सिध्यन्तःप्राप्यन्ते, किमुक्तं भवति ?-प्रथमे समये जघन्यत एको द्वौ वोत्कर्षतो द्वात्रिंशत्सिध्य
(सू. ७) न्तःप्राप्यन्ते, द्वितीयेऽपि समये जघन्यत एको द्वौ वोत्कर्षतो द्वात्रिंशत् , एवं यावदष्टमेऽपि समये जघन्यत एको द्वौ वोत्कर्षतो द्वात्रिंशत् , ततः परमवश्यमन्तरं, तथा त्रयस्त्रिंशदादयोऽष्टचत्वारिंशत्पर्यन्ता निरन्तरं सिध्यन्तः सप्त समयान् यावत्प्राप्यन्ते, परतो नियमादन्तरं, तथा एकोनपञ्चाशदादयःषष्टिपर्यन्ता निरन्तरं सिध्यन्त उत्कषेतः षट् समयान् यावदवाप्यन्ते परतोऽवश्यमन्तरं,तथैकषष्ट्यादयो द्विसप्ततिपर्यन्ता निरन्तरं सिध्यन्त उत्कर्षतः पञ्च समयान् । यावदवाप्यन्ते ततः परमन्तरं,त्रिसप्तत्यादयश्चतुरशीतिपर्यन्ता निरन्तरं सिध्यन्त उत्कर्षतश्चतुरःसमयान् यावत्तत ऊर्ध्वमन्तरं, तथा पञ्चाशीत्यादयःषण्णवतिपर्यन्ता निरन्तरंसिध्यन्त उत्कर्षतस्त्रीन समयान् यावत्परतो नियमादन्तरं, तथा
२२॥ | सप्तनवत्यादयो झुत्तरशतपर्यन्ता निरन्तरं सिध्यन्त उत्कर्षतो द्वौ समयौ परतोऽवश्यमन्तरं, तथा त्र्युत्तरशतादयोऽष्टो-15 त्तरशतपर्यन्ताः सिध्यन्तो नियमादेकमेव समयं यावदवाप्यन्ते, न द्वित्रादिसमयान् , तदेवमेकस्मिन् समये उत्कर्ष
For Personal & Private Use Only
Page #51
--------------------------------------------------------------------------
________________
-
तोऽष्टोत्तरशतसङ्ख्याः सिध्यन्तः प्राप्यन्ते इत्यनेकसिद्धा उत्कर्षतोऽष्टोत्तरशतप्रमाणा वेदितव्याः । आह-तीर्थसिद्धातीर्थसिद्धरूपभेदद्वय एव शेषभेदा अन्तर्भवन्ति तत्किमर्थं शेषभेदोपादानम् ?, उच्यते, सत्यमन्तर्भवन्ति परं न तीर्थ-151 सिद्धातीर्थसिद्धभेदद्वयोपादानमात्राच्छेषभेदपरिज्ञानं भवति,विशेषपरिज्ञानार्थ च एष शास्त्रारम्भप्रयास इति शेषभेदोपादानम् , उपसंहारमाह-'सेत्तमित्यादि, सैषा अनन्तरसिद्धासंसारसमापन्नजीवप्रज्ञापना ॥
से किं तं परम्परसिद्धअसंसारसमावण्णजीवपण्णवणा?,२ अणेगविहा पण्णता, तंजहा-अपढमसमयसिद्धा दुसमयसिद्धा तिसमयसिद्धा चउसमयसिद्धा जाव सङिजसमयसिद्धा असजिजसमयसिद्धा अणन्तसमयसिद्धा, सेत्तं परम्परसिद्धासंसारसमावण्णजीवपण्णवणा, सेत्तं असंसारसमावण्णजीवपण्णवणा (मू०८) | अथ का सा परम्परसिद्धासंसारसमापन्नजीवप्रज्ञापना ?, सूरिराह-परम्परसिद्धासंसारसमापन्नजीवप्रज्ञापनाऽनके-1 [विधा प्रज्ञप्ता, परम्परसिद्धानामनेकविधत्वात् , तदेवानेकविधत्वमाह-'तंजहे'त्यादि. 'तद्यथे'त्यनेकविधत्वोपदर्शने, 'अप्रथमसमयसिद्धा' इति, न प्रथमसमयसिद्धा अप्रथमसमयसिद्धाः-परम्परसिद्धविशेषणप्रथमसमयवर्तिनः, सिद्धत्वसमयाद्वितीयसमयवर्तिन इत्यर्थः, ज्यादिषु तु समयेषु द्वितीयसमयसिद्धादय उच्यन्ते, यद्वा सामान्यतः प्रथममप्रथमसमयसिद्धा इत्युक्तं,तत एतद्विशेषतो व्याचष्टे-द्विसमयसिद्धास्त्रिसमयसिद्धाश्चतुःसमयसिद्धा इत्यादि यावच्छ
Jain Education
a
l
For Personal & Private Use Only
A
nelibrary.org
Page #52
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्ती.
१ प्रज्ञापनापदपरम्परसिद्धप्रज्ञा.
॥२३॥
ब्दकरणात् पञ्चमसमयसिद्धादयः परिगृह्यन्ते । 'सेत्त'मित्यादि निगमनद्वयं सुगम, तदेवमुक्ता असंसारसमापन्नजीवप्रज्ञापना ॥ सम्प्रतिसंसारसमापन्नजीवप्रज्ञापनामभिधित्सुस्तद्विषयं प्रश्नसूत्रमाह
से कि तं संसारसमावण्णजीवपण्णवणा?, संसारसमावण्णजीवपन्नवणा पश्चविहा पण्णत्ता, तंजहा-एगेंदियसंसारसमावण्णजीवपण्णवणा बेइन्दियसंसारसमावण्णजीवपण्णवणा तेइन्दियसंसारसमावण्णजीवपण्णवणा चउरिन्दियसंसारसमावण्णजीवपण्णवणा पश्चिन्दियसंसारसमावण्णजीवपण्णवणा(मू०९) | अथ का सा संसारसमापन्नजीवप्रज्ञापना ?, सूरिराह-संसारसमापन्नजीवप्रज्ञापना पञ्चविधा प्रज्ञप्ता,तद्यथा-एकेन्द्रियसंसारसमापन्नजीवप्रज्ञापनेत्यादि, तत्रैकं स्पर्शनलक्षणमिन्द्रियं येषां ते एकेन्द्रियाः-पृथिव्यम्बुतेजोवायुवनस्पतयो वक्ष्यमाणखरूपास्ते च ते संसारसमापन्नजीवाश्च तेषां प्रज्ञापना एकेन्द्रियसंसारसमापन्नजीवप्रज्ञापना, एवं सर्वपदेष्वक्षरघटना कार्या, नवरं द्वे स्पर्शनरसनालक्षणे इन्द्रिये येषां ते द्वीन्द्रियाः शङ्खशुक्तिकादयः,त्रीणि-स्पर्शनरसनाघ्राणलक्षणानीन्द्रियाणि येषां ते त्रीन्द्रियाः-यूकामत्कुणादयः, चत्वारि स्पर्शनरसनाघ्राणचक्षुर्लक्षणानीन्द्रियाणि येषां ते चतुरिन्द्रियाः-दंशमशकादयः, पञ्च स्पर्शनरसनाघ्राणचक्षुःश्रोत्रलक्षणानीन्द्रियाणि येषां ते पञ्चेन्द्रियाः-मत्स्यमकरमनुजादयः। अमीषां चैकादिसङ्ख्यानामिन्द्रियाणां स्पर्शनादीनामसंव्यवहारराशेरारभ्य प्रायोऽनेनैव क्रमेण -लाभ इति सम्प्रत्ययार्थमित्थं क्रमेणैकेन्द्रियाद्युपन्यासः। इन्द्रियाणि च द्विधा, तद्यथा-द्रव्येन्द्रियाणि भावेन्द्रियाणि
संसारसमापन्न. (सू. ९)
॥ २३
For Personal & Private Use Only
Page #53
--------------------------------------------------------------------------
________________
च, तत्र द्रव्येन्द्रियाणि निवृत्त्युपकरणरूपाणि, तानि च सविस्तरं नन्धध्ययनटीकायां व्याख्यातानीति न भूयो व्या-10 ख्यायन्ते, भावेन्द्रियाणि क्षयोपशमोपयोगरूपाणि, तानि चानियतानि, एकेन्द्रियाणामपि क्षयोपशमोपयोगरूपभावेन्द्रियपञ्चकसम्भवात् , केषाञ्चित्तत्फलदर्शनात्, तथाहि-बकुलादयो मत्तकामिनीगीतध्वनिश्रवणसविलासकटाक्षनिरीक्षणमुखक्षिप्तसुरागण्डूषगन्धाघ्राणरसाखादस्तनाद्यवयवस्पर्शनतः प्रमोदभावेनाकालक्षेपमुपलभ्यन्ते पुष्फफलानि प्रयच्छन्तः, उक्तं च-जकिर बउलाईणं दीसइ सेसिन्दिओवलम्भोऽवि । तेणऽत्थि तदावरणक्खओवसमसम्भवो तेसिं॥१॥" ततो न भावेन्द्रियाणि लौकिकव्यवहारपथावतीर्णैकेन्द्रियादिव्यपदेशनिबन्धनं, किन्तु द्रव्येन्द्रियाणि, तथाहि-येषामेकं बाह्यं द्रव्येन्द्रियं स्पर्शनलक्षणमस्ति ते एकेन्द्रियाः येषां द्वे ते द्वीन्द्रियाः एवं यावद्येषां पञ्च ते पञ्चेन्द्रियाः, आह च-“पंश्चिंदिओवि बउलो नरोव सबविसयोवलम्भाओ। तहवि न भण्णइ पञ्चिन्दिओत्ति बज्झिन्दियाभावा॥१॥"
से किन्तं एगेन्दियसंसारसमावण्णजीवपण्णवणा?, एगेन्दियसंसारसमावण्णजीवपण्णवणा पञ्चविहा पन्नत्ता, तंजहा-पुढविका| इया आउकाइया तेउक्काइया वाउक्काइया वणस्सइकाइया (सू०१०) ___ अथ का सा एकेन्द्रियसंसारसमापन्नजीवप्रज्ञापना, सूरिराह-एकेन्द्रियसंसारसमापन्नजीवप्रज्ञापना पश्चविधा
१ यत्किल बकुलादीनां दृश्यते शेषेन्द्रियोपलम्भोऽपि । तेनास्ति तदावरणक्षयोपशमसंभवस्तेषाम् ॥ १॥ २ पञ्चेन्द्रियोऽपि बकुलो नर | इव सर्वविषयोपलम्भात् । तथापि न भण्यते पञ्चेन्द्रिय इति बाह्येन्द्रियाभावात् ॥ १ ॥
9020208280002029929202007
dan Education Intematonal
For Personal & Private Use Only
ww.jainelibrary.org
Page #54
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्ती.
॥२४॥
eceae
प्रज्ञप्ता, एकेन्द्रियाणां पञ्चविधत्वात् , तदेव पञ्चविधत्वमाह-तंजहे'त्यादि, पृथिवी-काठिन्यादिलक्षणा प्रतीता प्रज्ञाप|सैव कायः-शरीरं येषां ते पृथिवीकायाः पृथिवीकाया एव पृथिवीकायिकाः, खार्थे इकप्रत्ययः, आपो-द्रवास्ताश्चनापदे एप्रतीता एव ताः काय:-शरीरं येषां तेऽप्कायाः अप्काया एवाप्कायिकाः, तेजो-वह्निः तदेव काय:-शरीरं येषां ते॥
केन्द्रियतेजस्काया तेजस्काया एव तेजस्कायिकाः, वायुः-पवनः स एव कायो येषां ते वायुकायाः वायुकाया एव वायुका
| प्रज्ञा.
(सू.१०) यिकाः, वनस्पतिः-लतादिरूपः स एव कायः-शरीरं येषां ते वनस्पतिकायाः वनस्पतिकाया एव वनस्पतिका
पृथ्वीकायिकाः । इह सर्वभूताधारत्वात् पृथिव्याः पृथिवीकायिकानां प्रथममुपादानं, तदनन्तरं तत्प्रतिष्ठितत्वादप्कायिकानां,
यप्रज्ञा. अप्कायिकाश्च तेजःप्रतिपक्षभूतास्तत्तदनन्तरं तेजस्कायिकानामुपादानं, तेजश्च वायुसम्पर्कतः प्रवृद्धिमुपयाति तत
(सू.११) एतदनन्तरं वायुकायिकग्रहणं, वायुश्च दूरस्थितो वृक्षशाखादिकम्पनतो लक्ष्यते ततस्तदनन्तरं वनस्पतिकायिकोपादानं ॥ सम्प्रति पृथिवीकायिकमनवबुध्यमानस्तद्विषयं शिष्यः प्रश्नं करोतिसे किं तं पुढविकाइया?, पुढविकाइया दुविहा पण्णत्ता, तंजहा-सुहमपुढविकाइया य बादरपुढविकाइया य । (मू० ११)
अथ के ते पृथिवीकायिकाः?, सूरिराह-पृथिवीकायिकाः द्विविधाः प्रज्ञप्ताः, तद्यथा-सूक्ष्मपृथिवीकायिकाच ॥ २४॥ बादरपृथिवीकायिकाश्च, सूक्ष्मनामकर्मोदयात्सूक्ष्माः बादरनामकर्मोदयाद्वादराः, कर्मोदयजनिते खल्वेते सूक्ष्मबादरत्वे नापेक्षिके बदरामलकयोरिव, सूक्ष्माश्च ते पृथिवीकायिकाश्च सूक्ष्मपृथिवीकायिकाः, चशब्दः खगतपयर्या
For Personal & Private Use Only
sanww.jainelibrary.org
Page #55
--------------------------------------------------------------------------
________________
तापर्याप्तभेदसूचकः, बादराश्च ते पृथिवीकायिकाश्च बादरपृथिवीकायिकाः, अत्रापि चशब्दः शर्करावालुकादिभेदसूचकः, तत्र, सूक्ष्मपृथिवीकायिकाः समुद्रकपर्याप्तप्रक्षिप्तगन्धावयववत्सकललोकव्यापिनो, बादराः प्रतिनियतदेश-19 चारिणः, तच प्रतिनियतदेशचारित्वं द्वितीयपदे प्रकटयिष्यते ॥ तत्र सूक्ष्मपृथिवीकायिकानां खरूपं जिज्ञासुरिदमाह
से किन्तं सुहुमपुढविकाइया ?, २ दुविहा पण्णत्ता, तंजहा–पञ्जत्तसुहुमपुढविकाइया य अपज्जत्तसुहुमपुढविकाइया य, से | तं सुहुमपुढविकाइया । (मू. १२) ___ अथ के ते सूक्ष्मपृथिवीकायिकाः?, सूरिराह-सूक्ष्मपृथिवीकायिका द्विविधाः प्रज्ञप्ताः, तद्यथा-पर्याप्तसूक्ष्मपृथिवीकायिकाश्चापर्याप्तसूक्ष्मपृथिवीकायिकाश्च, तत्र पर्याप्तिाम आहारादिपुदलग्रहणपरिणमनहेतुरात्मनः शक्तिविशेषः, स च पुद्गलोपचयादुपजायते, किमुक्तं भवति ?-उत्पत्तिदेशमागतेन प्रथमं ये गृहीताः पुद्गलास्तेषां तथाऽन्येषामपि प्रतिसमयं गृह्यमाणानां तत्सम्पर्कतः तद्रूपतया जातानां यः शक्तिविशेषः आहारादिपुद्गलखलरसरूपताऽऽपादानहेतुर्य-| थोदरान्तर्गतानां पुद्गलविशेषाणामाहारपुद्गलखलरसरूपतापरिणमनहेतुः, सा च पर्याप्तिः पोढा-आहारपर्याप्तिः शरीरपर्याप्तिरिन्द्रियपर्याप्तिः प्राणापानपर्याप्तिर्भाषापर्याप्तिर्मनःपर्याप्तिश्च, तत्र यया बाह्यमाहारमादाय खलरसरूपतया परिणमयति सा आहारपर्याप्तिः, यया रसीभूतमाहारं रसासृगमांसमेदोऽस्थिमज्जाशुक्रलक्षणससधातुरूपतया
Jan.
५
ional
For Personal & Private Use Only
Lainelibrary.org
Page #56
--------------------------------------------------------------------------
________________
प्रज्ञापना
याः मल
य० वृत्तौ .
॥ २५ ॥
परिणमयति सा शरीरपर्याप्तिः, यया धातुरूपतया परिणमितमाहारमिन्द्रियरूपतया परिणमयति सा इन्द्रियपर्याप्तिः, तथा चायमर्थोऽन्यत्रापि भङ्ग्यन्तरेणोक्तः, पञ्चानामिन्द्रियाणां प्रायोग्यान् पुद्गलान् गृहीत्वाऽनाभोगनिर्वर्त्तितेन वीर्येण तद्भावनयनशक्तिरिन्द्रियपर्याप्तिरिति, यया पुनरुच्छ्वासप्रायोग्यान् पुद्गलानादायोच्छ्वासरूपतया परिणमव्यालम्ब्य च मुञ्चति सा उच्छासपर्याप्तिः, यया तु भाषाप्रायोग्यान् पुद्गलानादाय भाषात्वेन परिणमय्यालम्ब्य च | मुञ्चति सा भाषापर्याप्तिः, यया पुनर्मनःप्रायोग्यान् पुद्गलानादाय मनस्त्वेन परिणमय्यालम्ब्य च मुञ्चति सा मनःपर्याप्तिः, एताश्च यथाक्रममेकेन्द्रियाणां संज्ञिवर्जानां द्वीन्द्रियादीनां सञ्ज्ञिनां चतुःपञ्चषट्सङ्ख्या भवन्ति, उक्तं च प्रज्ञापनामूलटीकाकृता- “एकेन्द्रियाणां चतस्रो विकलेन्द्रियाणां पञ्च सञ्ज्ञिनां षट्” इति, उत्पत्तिप्रथमसमय एव एता यथायथं सर्वा अपि युगपन्निष्पादयितुमारभ्यन्ते क्रमेण च निष्ठामुपयान्ति तद्यथा - प्रथममाहारपर्याप्तिस्ततः शरीरपर्याप्तिस्तत इन्द्रियपर्याप्तिरित्यादि, आहारपर्याप्तिश्च प्रथमसमय एव निष्पत्तिमुपपद्यते, शेषास्तु प्रत्येकमन्तर्मुहूर्त्तेन कालेन, अथाहारपर्याप्तिः प्रथमसमय एव निष्पद्यते इति कथमवसीयते ?, उच्यते, यत आहारपदे द्वितीयोद्देशके सूत्रमिदम्- 'आहारपज्जत्तिए अपज्जत्तए णं भंते! किं आहारए अणाहारए ?, गोयमा ! नो आहारए अणाहारए' इति, तत आहारपर्याप्त्याऽपर्याप्तो विग्रहगतावेवोपपद्यते, नोपपातक्षेत्रमागतोऽपि, उपपातक्षेत्रमागतस्य प्रथमसमय एवाहारकत्वात्, तत एकसामयिकी आहारपर्याप्तिनिर्वृत्तिः, यदि पुनरुपपातक्षेत्रमागतोऽप्याहारपर्यायाऽपर्याप्तः
Jain Educationonal
For Personal & Private Use Only
१ प्रज्ञापनापदे सू
क्ष्मपृथ्वी
कायपु. (सू.१२ )
॥ २५ ॥
ainelibrary.org
Page #57
--------------------------------------------------------------------------
________________
हरयseeeeeeeeaxeeeek
स्यात् तत एवं सति व्याकरणसूत्रमित्थं भवेत्-"सिय आहारए सिय अणाहारए' यथा शरीरादिपर्याप्तिषु 'सिय आहारए सिय अणाहारए" इति, सर्वासामपि च पर्याप्तीनां परिसमाप्तिकालोऽन्तर्मुहूर्तप्रमाणः, पर्याप्तयो विद्यन्ते येषां । ते पर्याप्ता "अभ्रादिभ्य' इति मत्वर्थीयोऽप्रत्ययः, पर्याप्तकाश्च ते सूक्ष्मपृथिवीकायिकाश्च पर्याप्तकसूक्ष्मपृथिवीकायिकाः, चशब्दो लब्धिपर्याप्तकरणपर्याप्तरूपखगतभेदद्वयसूचकः, ये पुनः खयोग्यपर्याप्तिपरिसमाप्तिविकलास्तेऽपर्याप्साः अपर्याप्साश्च ते सूक्ष्मपृथिवीकायिकाश्चापर्याप्तसूक्ष्मपृथिवीकायिकाः, चशब्दः करणलब्धिनिबन्धनखगतभेदद्वयसूचकः, तथाहि-द्विविधाः सूक्ष्मपृथिवीकायिका अपर्याप्तास्तद्यथा-लब्ध्या करणैश्च, तत्र येऽपर्याप्तका एव सन्तो नियन्ते ते लब्ध्यपर्याप्तकाः, ये पुनः करणानि-शरीरेन्द्रियादीनि न तावन्निवर्तयन्ति अथचावश्यं निवर्तयिष्यन्ति ते करणापर्याप्ताः, उपसंहारमाह-'सेत्त' मित्यादि, त एते सूक्ष्मपृथिवीकायिकाः॥ तदेवं सूक्ष्मपृथिवीकायिकानभिधाय सम्प्रति बादरपृथिवीकायिकानभिधित्सुस्तद्विषयं प्रश्नसूत्रमाह
से किं तं बादरपुढविकाइया?, बादरपुढविकाइया दुविहा पन्नत्ता, तंजहा-सण्हबादरपुढविकाइया य खरबादरपुढविकाइया य (मू.१३) | अथ के ते बादरपृथिवीकायिकाः१, सूरिराह-बादरपृथिवीकायिका द्विविधाः प्रज्ञप्ताः, तद्यथा-श्लक्ष्णबादरपृथिवीकायिकाश्च खरवादरपृथिवीकायिकाच, तत्र श्लक्ष्णा नाम चूर्णितलोष्ठकल्पा मृदुपृथिवी तदात्मका जीवा अप्युपचा
Jain Education
For Personal & Private Use Only
mainelibrary.org
Page #58
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलयवृत्ती.
१प्रज्ञापनापदे श्ल|क्ष्णपृथ्वी. (सू. १४)
॥२६॥
रतः श्लक्ष्णास्ते च ते बादरपृथिवीकायिकाश्च श्लक्ष्णबादरपृथिवीकायिकाः, अथवा श्लक्ष्णा च सा बादरपृथिवी च २ सा कायः-शरीरं येषां ते श्लक्ष्णबादरपृथिवीकायाः त एव खार्थिकेकप्रत्ययविधानात् श्लक्ष्णबादरपृथिवीकायिकाः, चशब्दो वक्ष्यमाणखगतानेकभेदसूचकः, खरा नाम पृथिवीसङ्घातविशेष काठिन्यविशेषं चापन्ना तदात्मका जीवा अपि खरास्ते च ते बादरपृथिवीकायिकाश्च खरवादरपृथिवीकायिकाः, अथवा पूर्ववत्प्रकारान्तरेण समासः, चशब्दः खगतवक्ष्यमाणचत्वारिंशद्भेदसूचकः ॥
से किं तं सण्हबायरपुढविकाइया?, सण्हवायरपुढविकाइया सत्तविहा पन्नता, तंजहा-किण्हमत्तिया नीलमत्तिया लोहियमत्तिया हालिद्दमत्तिया सुकिल्लमत्तिया पाण्डुमत्तिया पणगमत्तिया, सेत्तं सहबादरपुढविकाइया । (मू. १४) । अथ के ते श्लक्ष्णवादरपृथिवीकायिकाः, सूरिराह-श्लक्ष्णवादरपृथिवीकायिकाः सप्तविधाः प्रज्ञप्ताः, तदेव सप्तविधत्वं तद्यथेत्यादिनोपदर्शयति, कृष्णमृत्तिकाः-कृष्णमृत्तिकारूपा एवं नीलमृत्तिका लोहितमृत्तिका हारिद्रमृत्तिका शुक्लमृत्तिकाः, इत्थं वर्णभेदेन पञ्चविधत्वमुक्तं, पाण्डुमृत्तिका नाम देशविशेषे या धूलीरूपा सती पाण्डू इति प्रसिद्धा, तदात्मका जीवा अप्यभेदोपचारात् पाण्डमृत्तिकेत्युक्ताः, 'पणगमट्टियत्ति' नद्यादिपूरप्लाविते देशे नद्यादिपूरेऽपगते यो भूमौ श्लक्ष्णमृदुरूपो जलमलापरपर्यायः पङ्कः स पनकमृत्तिका तदात्मका जीवा अप्यभेदोपचारात्पनकमृत्तिकाः, निगमनमाह-सेत्तं सहबायरपुढविकाइया, सुगमम् ॥
॥२६॥
For Personal & Private Use Only
Page #59
--------------------------------------------------------------------------
________________
से किं तं खरवायरपुढविकाइया ?, खरबायरपुढविकाइया अणेगविहा पण्णता, तंजहा-पुढवी य सकरा वालुया य उवलेIST सिला य लोणूसे । अय तंब तउय सीसय रुप्प सुबन्ने य वइरे य १४ ॥१॥ हरियाले हिंगुलए मणोसिला सासगंजणपवाले । अब्भपडलब्भवालय बायरकाए मणिविहाणा ८॥२॥ गोमेजए य रुयए अंके फलिहे य लोहियक्खे य । मरगय मसारगल्ले भुयमोयग इन्दनीले य ९॥३॥ चंदण गेरुय हंसगब्भ पुलए सोगन्धिए य बोद्धव्वे । चन्दप्पभवेरुलिए जलकंते सूरकंते य ९॥४॥४०॥ |जयावन्ने तहप्पगारा ते समासओ दुविहा पन्नत्ता, तंजहा-पजत्तगा य अपज्जत्तगा य, तत्थणं जे ते अपजत्तगा ते णं असंपत्ता तत्थ णं जे ते पजत्तगा एतसिं वन्नादेसेणं गन्धादेसेणं रसादेसेणं फासादेसेणं सहस्सग्गसो विहाणाई, सङ्घजाई जोणिप्पमुहसत-18 सहस्साई, पज्जत्तगणिस्साए अपज्जत्तगा वकमंति, जत्थ एगो तत्थ नियमा असोजा, से तं खरबायरपुढविकाइया, सेत्तं बायरपुढविक्काइया, सेत्तं पुढविकाइया । (मू०१५) ___ अथ के ते खरबादरपृथिवीकायिकाः १, सूरिराह-खरबादरपृथिवीकायिका अनेकविधाः प्रज्ञप्ताः, चत्वारिंश
द्भेदा मुख्यतया प्रज्ञप्ता इत्यर्थः, तानेव चत्वारिंशद्भेदानाह-'तंजहा पुढवी य'इत्यादि गाथाचतुष्टयं, पृथिवीति, |भामा सत्यभामावत् शुद्धपृथिवी च नदीतटभित्त्यादिरूपा, चशब्द उत्तरभेदापेक्षया समुच्चये १ शर्करा-लघूपलशकल-| रूपा २ वालुका-सिकताः ३ उपलः-टाधुपकरणपरिकर्मणायोग्यः पाषाणः ४ शिला-घटनयोग्या देवकुलपीठाधुपयोगी महान् पाषाण विशेषः ५ लवणं-सामुद्रादि ६ ऊषो-यद्वशादूपरं क्षेत्रम् ७ अयस्ताम्रत्रपुसीसकरूप्यसुव
in EU
For Personal & Private Use Only
selbrary.org
Page #60
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलयवृत्ती.
॥२७॥
र्णानि प्रतीतानि १३ वज्रो-हीरकः १४ हरितालहिङ्गुलकमनःशिलाः प्रतीताः १७ सासगं-पारदः १८ अञ्जनं- १प्रज्ञापसौवीराअनादि १९ प्रवालं-विद्रुमः२० अभ्रपटलं-प्रसिद्धम् २१ अभ्रवालुका-अभ्रपटलमिश्रा वालुका २२ 'बायरकाये नापदे खइति बादरपृथिवीकायेऽमी भेदा इति शेषः, मणिविहाणा'इति चशब्दस्य गम्यमानत्वान्मणिविधानानि च-मणिभे- रपृथ्वीदाश्च बादरपृथिवीकायभेदत्वेन ज्ञातव्याः। तान्येव मणिविधानानि दर्शयति-'गोमिजए'इत्यादि, गोमेजकः २३
काय. चः समुचये रूचकः २४ अङ्कः २५ स्फटिकः २६ चः पूर्ववत् लोहिताक्षः २७ मरकतः २८ मसारगलः २९ भुजमो-18(२.१५) चकः ३० इन्द्रनीलश्च ३१ चन्दनो ३२ गैरिको ३३ हंसगर्भः ३४ पुलकः ३५ सौगन्धिकश्च ३६ चन्द्रप्रभो ३७ वैड्र्यो ३८ जलकान्तः ३९ सूर्यकान्तश्च ४०, तदेवमाद्यगाथया पृथिव्यादयश्चतुर्दश भेदा उक्ताः, द्वितीयगाथयाऽष्टी हरितालादयः, तृतीयगाथया गोमेजकादयो नव, तुर्यया गाथया नवेति सङ्ख्यया चत्वारिंशत् ४०, 'जे यावन्ने तहप्पगारा' इति येऽपि चान्ये तथाप्रकारा मणिभेदाः-पद्मरागादयस्तेऽपि खरबादरपृथिवीकायत्वेन वेदितव्याः 'ते समासओ'इत्यादि, 'ते' सामान्यतो बादरपृथिवीकायिकाः 'समासतः' सङ्केपेण द्विविधाःप्रज्ञप्ताः, तद्यथा-पर्याप्तका अपर्याप्तकाश्च, तत्र येऽपर्याप्तकास्ते खयोग्याः पर्याप्तीः साकल्येनासंप्राप्ता अथवाऽसंप्राप्ता इति-विशिष्टान् वर्णादी- ॥२७॥ ननुपगताः, तथाहि-वर्णादिभेदविवक्षायामेते न शक्यन्ते कृष्णादिना वर्णभेदेन व्यपदेष्टुं, किं कारणमिति चेद्, उच्यते, इह शरीरादिपर्याप्तिषु परिपूर्णासु सतीषु बांदराणां वर्णादिविभागः प्रकटो भवति नापरिपूर्णासु, ते चाप
dain Education international
For Personal & Private Use Only
Page #61
--------------------------------------------------------------------------
________________
प्तिा उच्छासपर्याप्त्याऽपर्याप्ता एव म्रियन्ते, ततो न स्पष्टतरवर्णादिविभाग इत्यसंप्राप्ता इत्युक्तं, ननु कस्मादुच्छासपर्याप्त्यैवापर्याप्ता नियन्ते नार्वाक् शरीरेन्द्रियपर्याप्तिभ्यामपर्याप्ता अपि ?, उच्यते, यस्मादागामिभवायुर्ववा नियन्ते सर्व एव देहिनो नावदा, तच्च शरीरेन्द्रियपर्याप्तिभ्यां पर्याप्तानां बन्धमायाति नान्यथेति, अन्ये तु व्याचक्षते-सामान्यतो वर्णादीनसंप्राप्ता इति, तच्च न युक्तं, यतः शरीरमात्रभाविनो वर्णादयः, शरीरं च शरीरपर्याप्त्या सजातमिति ।।
'तत्थ णं जे ते पजत्तगा'इत्यादि, तत्र ये ते पर्याप्तकाः-परिसमाप्तखयोग्यसमस्तपर्याप्सयः, एतेषां 'वर्णादेशेन' वर्ण1 भेदविवक्षया एवं गन्धादेशेन रसादेशेन स्पर्शादेशेन 'सहस्राग्रशः' सहस्रसङ्ख्यया विधानानि-भेदाः, तद्यथा-वर्णाः ।
कृष्णादिभेदात्पञ्च गन्धौ सुरभीतरभेदावी रसाः तिक्तादयः पञ्च स्पर्शा मृदुकर्कशादयोऽष्टी, एकैकस्मिंश्च वर्णादौ तारतम्यभेदेनानेकेऽवान्तरभेदाः, तथाहि-भ्रमरकोकिलकजलादिषु तरतमभावात् कृष्णकृष्णतरकृष्णतमेत्यादिरूपतया अनेके कृष्णभेदाः, एवं नीलादिष्वप्यायोज्यं, तथा गन्धरसस्पर्शेष्वपि, तथा परस्परं वर्णानां संयोगतो धूसरकबुंरत्वादयोऽनेकसङ्ख्या भेदाः, एवं गन्धादीनामपि परस्परं गन्धादिभिः समायोगाद् , अतो भवन्ति वर्णाद्यादेशैः सहसाग्रशो भेदाः, 'सङ्घजाई जोणिप्पमुहसयसहस्साईति सङ्खयेयानि योनिप्रमुखाणि-योनिद्वाराणि शतसहस्राणि, तथाहि-एकैकस्मिन् वर्णे गन्धे रसे स्पर्श च संवृता योनिः पृथिवीकायिकानां, सा पुनस्विधा-सचित्ता अचित्ता मिश्रा | च, पुनरेकैका त्रिधा-शीता उष्णा शीताष्णा, शीतादीनामपि प्रत्येकं तारतम्यभेदादनेकभेदत्वं, केवलमेवं विशि
Jain Education Ternational
For Personal & Private Use Only
Page #62
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय. वृत्ती.
॥२८॥
ष्टवर्णादियुक्ताः सङ्ख्यातीता अपि खस्थाने व्यक्तिभेदेन योनयो जातिमधिकृत्यैकैव योनिर्गण्यते, ततः सङ्खयेयानि १प्रज्ञापपृथिवीकायिकानां योनिशतसहस्राणि भवन्ति, तानि च सूक्ष्मवादरगतसर्वसङ्ख्यया सप्त, 'पज्जत्तगनिस्साए'इत्यादि, नापदे खपर्याप्तकनिश्रयाऽपर्याप्तका व्युत्क्रामन्ति-उत्पद्यन्ते, कियन्त इत्याह-यत्रैकः पर्याप्तकस्तत्र नियमात्तन्निश्रयाऽसङ्खये
रपृथ्वी० याः-सङ्ख्यातीता अपर्याप्तकाः, उपसंहारमाह-'सेत्त'मित्यादि निगमनत्रयं सुगमम् ॥ तदेवमुक्ताः पृथिवीकायिकाः, (सू. १५) सम्प्रत्यप्रकायिकप्रतिपादनार्थमाह
| अप्काय० | . से किं तं आउक्काइया, आउक्काइया दुविहा पण्णत्ता, तंजहा-सुहुमआउक्काइया य बादरआउक्काइया य । से किं तं सुहुमआउ-16 (सू.१६) काइया, सुहुमाउका० दुविहा पन्नत्ता, तंजहा-पजत्तसुहुमआउकाइया य अपज्जत्तसुहुमआउकाइया य, सेत्तं सुहुमआउकाइया । से किं तं बादरआउकाइया ?, २ अणेगविहा पन्नत्ता, तंजहा–उस्सा हिमए महिया करए हरतणुए सुद्धोदए सीतोदए उसिणोदए ४ खारोदए खट्टोदए अम्बिलोदए लवणोदए वारुणोदए खीरोदए घओदए खोतोदए रसोदए, जे यावन्ने तहप्पगारा ते समासओ दुविहा पण्णत्ता तं०-पज्जतगा य अपज्जत्तगा य, तत्थ णं जे ते अपञ्जत्तगा ते णं असंपत्ता, तत्थ णं जे ते पज्जत्तगा एतेसिं वण्णादेसेणं गन्धादेसेणं रसादेसेणं फासादेसेणं सहस्सग्गसो विहाणाई संखेजाई जोणिप्पमुहसयसहसाई, पजत्तगनिस्साए अपज्जत्तगा वकमंति, जत्थ एगो तत्थ नियमा असंखिज्जा, से तं बादरआउक्कायिया, सेतं आउकाइया (मू०१६)
॥२८॥ सुगमम् , 'उस्सा' इत्यवश्यायः हः 'हिम'स्त्यानोदकं 'महिका' गर्भमासेषु सूक्ष्मवर्षः करको-घनोपलः हरतनुर्यो भुवमुद्भिद्य गोधूमाङ्कुरतृणाग्रादिषु बद्धो विन्दुरुपजायते 'शुद्धोदकं' अन्तरिक्षसमुद्भवं नद्यादिगतं च, तच स्पर्शरसादि
For Personal & Private Use Only
Page #63
--------------------------------------------------------------------------
________________
-भेदादनेकभेदं, तदेवानेकभेदत्वं दर्शयति-शीतोदकं' नदीतडागावटवापीपुष्करिण्यादिषु शीतपरिणामं 'उष्णोदक' खभावत एव क्वचिन्निर्झरादावुष्णपरिणामं 'क्षारोदक' ईपल्लवणखभावं यथा लाटदेशादी केषुचिदवटेषु 'खट्टोदकम्' ईषदम्लपरिणामं 'अम्लोदकं' खभावत एवाम्लपरिणाम काजिकवत् लवणोदकं लवणसमुद्रे वारुणं वारुणसमुद्रे क्षीरोदकं क्षीरसमुद्रे क्षोदोदकं इक्षुसमुद्रे रसोदकं पुष्करवरसमुद्रादिषु, येऽपि चान्ये तथाप्रकाराः-रसस्पर्शादिभेदभिन्ना घृतोदकादयो बादरा अप्कायिकाः ते सर्वे बादराप्कायिकतया प्रतिपत्तव्याः, ते समासओ इत्यादि प्राग्वत्, नवरं सङ्खयेयानि योनिप्रमुखाणि शतसहस्राणि इत्यत्रापि सप्त वेदितव्यानि ॥ उक्ता अप्कायिकाः, सम्प्रति तेजस्कायिकान् प्रतिपिपादयिषुराह
से किं तं तेऊकाइया', २ दुविहा पन्नत्ता, तंजहा-सुहुमतेऊकाइया य बादरतेऊकाइया य । से किन्तं सुहुमतेऊकाइया ?, २ दुविहा पन्नत्ता, तंजहा-पजत्तगा य अपजत्तगा य, सेत् सुहुमतेऊकाइया । से किं तं बादरतेऊकाइया ?, २ अणेगविहा पण्णत्ता, तंजहा-इङ्गाले जाला मुम्मुरे अच्ची अलाए सुद्धागणी उक्का विजू असणी णिग्याए संघरिससमुहिए सूरकन्तमणिणिस्सिए, जे यावन्ने तहप्पगारा ते समासओ दुविहा पण्णता, तं०-पजत्तगा य अपजत्तगा य, तत्थ णं जे ते अपजत्तगा ते णं असंपत्ता, तत्थ णं जे ते पजत्तगा एएसिणं वन्नादेसेणं गन्धादेसेणं रसादेसेणं फासादेसेणं सहस्सग्गसो विहाणाई सङ्घजाई जोणिप्पमुहसयसहस्साई, पजत्तगणिस्साए अपज्जत्तगा वकमंति, जत्थ एगो तत्थ नियमा असंखिज्जा, सेत्तं बादरतेऊकाइया, से तं तेऊकाइया मू०१७
Jain Education
a
l
For Personal & Private Use Only
aniyainelibrary.org
Page #64
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्ती.
॥२९॥
| सुगम, नवरमगारो-विगतधूमः 'ज्वाला' जाज्वल्यमानखादिरादिज्वाला अनलसम्बद्धा दीपशिखेत्यन्ये 'मुर्मुर १ प्रज्ञापफुम्फकादौ भस्ममिश्रिताग्निकणरूपः 'अर्चिः' अनलाप्रतिवद्धा ज्वाला 'अलातं' उल्मुकं 'शुद्धाग्निः' अयःपिण्डादौ । नापदे ते'उल्का' चुडल्ली विद्युत् प्रतीता 'अशनिः' आकाशे पतन् अग्निमयः कणः निर्घातो-वैक्रियाशनिप्रपातः सङ्घर्षसमुत्थि
जस्काय. तः-अरण्यादिकाष्ठनिर्मथनसमुद्भूतः सूर्यकान्तमणिनिसृतः-सूर्यखरकिरणसम्पर्के सूर्यकान्तमणेयः समुपजायते, 'जे
(सू. १६) यावन्ने तहप्पगारा' इति येऽपि चान्ये तथाप्रकाराः-एवंप्रकारास्तेजस्कायिकास्तेऽपि बादरतेजस्कायिकतया वेदि
वायुकाय.
(सू. १७) तव्याः, 'ते समासओ' इत्यादि प्राग्वत् , नवरमत्रापि सङ्खयेयानि योनिप्रमुखाणि शतसहस्राणि सप्त वेदितव्यानि ॥ उक्ताः तेजस्कायिकाः, वायुकायिकप्रतिपादनार्थमाह
से किन्तं वाउकाइया , २ दुविहा पन्नत्ता, तंजहा-सुहुमवाउकाइया य बादरवाउकाइया य । से किन्तं सुहुमवाउकाइया ?, २ दुविहा पण्णत्ता, तंजहा-पजत्तगसुहुमवाउकाइया य अपज्जत्तगसुहमवाउकाइया य, सेत्तं सुहुमवाउकाइया । से किन्तं बादरवाउकाइया?, २ अणेगविहा पण्णत्ता, तंजहा-पाइणवाए पडीणवाए दाहिणवाए उदीणवाए उड्डवाए अहोवाए तिरियवाए विदिसीवाए वाउभामे वाउकलिया वायमंडलिया उक्कलियावाए मंडलियावाए गुंजावाए झंझावाए संवट्टवाए घणवाए तणुवाए सुद्धवाए, जे यावण्णे तहप्पगारा ते समासओ दुविहा पन्नत्ता, तंजहा–पञ्जत्तगाय अपजत्तगाय, तत्थ णं जे ते अपजत्तगा ते णं ॥२९॥ असंपत्ता, तत्थ णं जे ते पजत्तगा एतेसिणं वण्णादेसेणं गन्धादेसेणं रसादेसेणं फासादसेणं सहस्सग्गसो विहाणाई संखेजाई
Jain Educational
For Personal & Private Use Only
IN
inelibrary.org
Page #65
--------------------------------------------------------------------------
________________
जोणिप्पमुहसयसहस्साई, पजत्तगनिस्साए अपजत्तया वकमंति, जत्थ एगो तत्थ नियमा असंखेजा, से तंबादरवाउक्काइया, से तं वाउक्काइया (सू०१८) | प्रतीतं, नवरं 'पाईणवाए'इति यः प्राच्या दिशः समागच्छति वातः स प्राचीनवातः एवमपाचीनवातः दक्षिणवातः उदीचीनवातश्च वक्तव्यः, ऊर्ध्वमुद्गच्छन् यो वाति वातः स ऊर्ध्ववातः, एवमधोवाततिर्यग्रवातावपि परिभावनीयौ, 'विदिग्वातो' यो विदिग्भ्यो वाति 'वातोद्धामः' अनवस्थितवातः वातोत्कलिका-समुद्रस्येव वातोत्कलिका 'वातमण्डली' वातोली 'उत्कलिकावात' उत्कलिकाभिः प्रचुरतराभिः सम्मिश्रितो यो वातो 'मण्डलीकावातो' मण्डलिकाभिर्मूलत आरभ्य प्रचुरतराभिः समुत्थो यो वातः 'गुञ्जावातो' यो गुञ्जन्-शब्दं कुर्वन् वाति 'झञ्झावातः' सवृष्टिरशुभनिष्ठुर इत्यन्ये, 'संवर्तकवातः' तृणादिसंवर्तनखभावः 'घनवातो' घनपरिणामो रत्नप्रभापृथिव्यायधोवर्ती 'तनुवातो' विरलपरिणामो घनवातस्याधः स्थायी 'शुद्धवातो' मन्दस्तिमितो बस्तिदृत्यादिगत इत्यन्ये, ते समासओ' इत्यादि प्राग्वत्, अत्रापि सङ्खयेयानि योनिप्रमुखाणि शतसहस्राणि सप्तावसेयानि ॥ उक्ता वायुकायिकाः, सम्प्रतिवनस्पतिकायिकप्रतिपादनार्थमाह| से किं तं वणस्सइकाइया?, वणस्सइकाइया दुविहा पण्णता, तंजहा-सुहुमवणस्सइकाइया य बायरवणस्सइकाइया य (सू०१९) |से किन्तं सुहुमवणस्सइकाइया ?, २ दुविहा पण्णचा, तंजहा-पजत्तगसुहुमवणस्सइकाइया य अपज्जत्तगमुहुमवणस्सइकाइया य,
dain Education
a
l
For Personal & Private Use Only
C
inelibrary.org
Page #66
--------------------------------------------------------------------------
________________
प्रज्ञापना- सेत्तं सुहुमवणस्सइकाइया (सू० २०) से किन्तं बादरवणस्सइ० १, २ दुविहा पन्नत्ता, तंजहा-पत्तेयसरीरबादरवणस्सइ० साहा- १प्रज्ञापयाः मल
रणस० बादरवणस्सइ० (मू० २१) से किन्तं पत्तेयसरीरबादरवणस्सइकाइया ?, २ दुवालसविहा पन्नत्ता, तंजहा-रुक्खा गुच्छा नापदे वय० वृत्ती. गुम्मा लता य वल्ली य पव्वगा चेव । तणवलयहरियओसहिजलरुहकुहणा य बोद्धव्वा ॥१॥ (सू० २२)
नस्पति. | सुगमं यावत् ‘सेत्तं सुहुमवणस्सइकाइया,' 'से किन्त'मित्यादि, अथ के ते बादरवनस्पतिकायिकाः?, २ द्विविधाः।
(सू. १९ प्रज्ञप्ताः, तद्यथा-प्रत्येकशरीरबादरवनस्पतिकायिकाश्च साधारणशरीरवादरवनस्पतिकायिकाश्च, तत्रैकमेकं जीवं प्रति
२०-२१
|२२) गतं प्रत्येकं प्रत्येकं शरीरं येषां ते प्रत्येकशरीराः तेच ते बादरवनस्पतिकायिकाश्च प्रत्येकशरीरबादरवनस्पतिकायिकाः, चशब्दः खगतानेकभेदसूचकः, समानं-तुल्यं प्राणापानाधुपभोगं यथा भवति एवमा-समन्तादेकीभावेनानन्तानां जन्तूनां धारणं-सङ्ग्रहणं येन तत्साधारणं साधारणं शरीरं येषां ते साधारणशरीराः ते च ते बादरवनस्पतिकायिकाश्च साधारणवादरवनस्पतिकायिकाः, चशब्दोऽत्रापि स्वगतानेकभेदसूचकः । ‘से किन्त' मित्यादि, अथ के ते प्रत्येकशरीरवादरवनस्पतिकायिकाः१, सूरिराह-प्रत्येकशरीरबादरवनस्पतिकायिकाः द्वादशविधाः प्रज्ञप्ताः, तद्यथा'रुक्खे'त्यादि, 'वृक्षाः' चूतादयः 'गुच्छा' वृन्ताकीप्रभृतयः 'गुल्मानि' नवमालिकाप्रभृतीनि 'लताः' चम्पकलता
॥३०॥ दादयः, इह येषां स्कन्धप्रदेशे विवक्षितोर्ध्वगतैकशाखाव्यतिरेकेणाऽन्यच्छाखान्तरं परिस्थूरं न निगच्छति ते लता वि-18
ज्ञेयास्ते च चम्पकादय इति, 'वल्यः' कूष्माण्डीत्रपुषीप्रभृतयः, 'पर्वगा' इक्ष्वादयः, 'तृणानि' कुशजंजुकाऽर्जुनादीनि
ngoàớ ở added to
Jain Education
Linal
For Personal & Private Use Only
maginelibrary.org
Page #67
--------------------------------------------------------------------------
________________
प्र. ६
Jain Ed
'वलयानि' केतकीकदल्यादीनि तेषां हि त्वचा वलयाकारेण व्यवस्थितेति, 'हरितानि' तण्डुलीयकवास्तुलप्रभृतीनि 'औषध्यः फलपाकान्ताः ते च शाल्यादयः, जले रुहन्तीति जलरुहाः - उदकाव कपनकादयः 'कुहणा' भूमिस्फोटाभिधानाः ते चाप्कायप्रभृतयः ।
सेकिन्तं रुक्खा १, २ दुविहा पण्णत्ता, तंजहा- एगट्टिया य बहुबीयगा य । से किं तं एगडिया १, २ अणेगविहा पन्नत्ता, तंजहा - 'णिबंबजंबुकोसंबसाल अंकुल पीलु सेलू य । सल्लइमोयइमालुय बउल पलासे करंजे य ॥ १२ ॥ पुचंजीवय रिट्ठे बिहेलए हरिडए य भिल्लाए । उंबेभरिया खीरिणि बोद्धवे धाय पियाले ॥ १३ ॥ पूइयनिंबकरओ सुण्हा तह सीसवा य असणे य । पुन्नागनागरुक्खे सीवण्णि तहा असोगे य ॥ १४ ॥ जे यावण्णे तहप्पगारा, एएसि णं मूलावि असंखेजजीविया कंदावि खंधावि तयावि सालावि पवालावि पत्ता पत्तेयजीविया पुप्फा अणेगजीविया फला एगडिया, से तं एगट्टिया । तत्र 'यथोद्देशं निर्देश' इतिन्यायात् प्रथमतो वृक्षप्रतिपादनार्थमाह-' से किं तमित्यादि, अथ के ते वृक्षाः १, सूरिराह-वृक्षा द्विविधाः प्रज्ञप्ताः, तद्यथा - एकास्थिकाश्च बहुबीजकाश्च, तत्र फलं फलं प्रति एकमस्थि येषां ते एकास्थिकाः, शब्दो वक्ष्यमाणखगतानेकभेदसूचकः, तथा प्रायोऽस्थिबन्धमन्तरेणैवमेव फलान्तर्वर्त्तीनि बहूनि बीजानि येषां ते बहुबीजकाः, 'शेषाद्वे' ति कप्रत्ययः, अत्रापि चशब्दो वक्ष्यमाणखगतानेकभेदसूचकः ॥ तत्रैकास्थिकप्रतिपादनार्थमाहअथ के ते एकास्थिकाः १, २ अनेकविधाः प्रज्ञताः, तद्यथा - 'णिबंबे' त्यादि गाथात्रयं तत्र निम्बाग्रजम्बुकोश
For Personal & Private Use Only
anelibrary.org
Page #68
--------------------------------------------------------------------------
________________
१ प्रज्ञापनापदे बा
दरपुत्ये| कवन. (सू.२३)
प्रज्ञापना- म्बाः प्रतीताः शालः-सर्जः 'अङ्कोल'त्ति अङ्कोठः प्राकृतत्वात्सूत्रे ठकारस्य लादेशः, 'अङ्कोठे ल'इति वचनात् , पीलु:या: मल- प्रतीतः शेलुः-श्लेष्मातकः सल्लकी-गजप्रिया मोचकीमालुको देशविशेषप्रतीतौ बकुल:-केसरः पलाशः-किंशुकः य० वृत्तौ. करञ्जो-नक्तमालः पुत्रजीवको-देशविशेषप्रसिद्धः अरिष्टः-पिचुमन्दः बिभीतकः-अक्षः हरीतकः-कोकणदेशप्रसिद्धः
कषायबहुलः भल्लातको यस्य भल्लातकाभिधानानि फलानि लोकप्रसिद्धानि उम्बेभरिकाक्षीरणीधातकीप्रियालपूति(निम्ब) करञ्जश्लक्ष्णाशिंशपाऽशनपुन्नागनागश्रीपर्ण्यशोका लोकप्रतीताः। 'जे यावण्णे तहप्पगारा' इति येऽपि चान्ये तथाप्रकाराः-एवंप्रकारास्तत्तद्देशविशेषभाविनः ते सर्वेऽप्येकास्थिका वेदितव्याः, एतेषाम्-एकास्थिकानां मूलान्यप्य-1
सङ्ख्येयजीवकानि-असङ्खयेयप्रत्येकशरीरजीवात्मकानि, एवं कन्दा अपि स्कन्धा अपि त्वचोऽपि शाखा अपि प्रवाला ॥ अपि प्रत्येकमसङ्ख्येयप्रत्येकशरीरजीवकाः, तत्र मूलानि यानि कन्दस्याधस्ताद् भूमेरन्तः प्रसरन्ति, तेषामुपरि कन्दास्ते
च लोकप्रतीताः, स्कन्धाः स्थुडाः, त्वचः-छल्यः शाला:-शाखाः प्रवाला:-पल्लवाङ्कुराः, 'पत्ता पत्तेयजीवय'त्ति पत्राणि प्रत्येकजीविकानि-एकैकं पत्रमे(कै)केन जीवेनाधिष्ठितमिति भावः, 'पुप्फा अणेगजीविय'त्ति पुष्पाण्यनेकजीवानि, प्रायः प्रतिपुष्पपत्रं जीवभावात, फलान्येकास्थिकानि, उपसंहारमाह-से त्तं एगठिया' सुगम ॥ बहुबीजकप्रतिपादनार्थमाह
jain Educatio
n
For Personal & Private Use Only
M
ainelibrary.org
Page #69
--------------------------------------------------------------------------
________________
से किं तं बहुबीयगा ?, बहुबीयगा अणेगविहा पं० तं० – अस्थिय तेंदु कविद्वे अंबाडगमाउलिंग बिल्ले या । आमलग फणिस दालिम आसोठे उंबर वडे य || १५ || गोह मंदिरुक्खे पिप्परी सयरी पिलुक्खरुक्खे य । काउंबरि कुत्थंभरि बोद्धव्वा देवदाली य ॥१६॥ तिलए लउए छत्तोह सिरीस सत्तवन्न दहिवन्ने । लोद्धद्धवचंदणज्जुणणीमे कुडए कयंबे या ॥ १७॥ जे यावन्ने तहप्पगार, • एतेसि णं मूलाचि असंखेजजीविया कंदावि खंधावि सालावि पत्ता पत्तेयजीविया पुष्फा अणेगजीविया फला बहुबीयगा । से त्तं बहुवीयगा, से तं रुक्खा ।
अथ के ते बहुबीजकाः ?, सूरिराह-बहुबीजका अनेकविधाः प्रज्ञप्ताः, तद्यथा - 'अत्थिये 'त्यादि गाथात्रयं, एते च अस्थिंकतिन्दुककपित्थअम्बाडक मातुलिङ्ग बिल्वाम लँकपन सदांडिम अश्श्रत्थउदुम्बैरवर्टेन्यग्रोधनन्दिवृक्ष पिप्पलीशर्तेंरीक्षकादुम्बरिकुस्तुम्भैरिदेवदी लितिल कैलवे कच्छंत्री पगशिरीषे सप्तपर्णदधिर्षर्ण लो (द्ध) धर्वे चन्दनोंर्जुननीपॅकुटैजकदम्बैकानां मध्ये केचिदतिप्रसिद्धाः केचिद्देशविशेषतो वेदितव्याः, नवरमिहामलकादयो न लोकप्रसिद्धाः प्रतिपत्तव्याः, तेषामेकास्थिकत्वात्, किन्तु देशविशेषप्रसिद्धा बहुबीजका एव केचन, 'जे यावन्ने तहप्पगार' त्ति, येऽपि चान्ये तथा - प्रकाराः - एवंप्रकारास्तेऽपि च बहुवीजका मन्तव्याः, एतेषामपि मूलकन्दस्कन्धत्वक्शाखाप्रवालाः प्रत्येकमसङ्खयेयप्रत्येकशरीरजीवकाः, पत्राणि प्रत्येकजीवकानि, पुष्पाण्यनेकजीवकानि, फलानि बहुबीजकानि, उपसंहारमाहसेत्तमित्यादि निगमनद्वयं सुगमं ॥ सम्प्रति गुच्छप्रतिपादनार्थमाह
For Personal & Private Use Only
Page #70
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलयवृत्ती.
१प्रज्ञापनापदे बादरपुत्येकवन. (सू. २३)
॥३२॥
से किं तं गुच्छा ?, गुच्छा अणेगविहा पन्नत्ता, तं०-चाइंगणिसल्लइथुण्डई य तह कत्युरी य जीभुमणा । रूवी आढइ णीली तुलसी तह माउलिंगी य ॥१८॥ कच्छंभरि पिप्पलिया अतसी बिल्ली य काइमाईया । वुच्चू पडोलकंदे विउव्वा वत्थलंदेरे ॥१९॥ पत्तउर सीयउरए हवति तहा जवसए य बोद्धव्वे । णिग्गुमिअंकतबरि अत्थई चेव तलउदाडा ॥२०॥ सणपाणकासमुद्दग अग्घाडग साम सिंदुवारे य । करमद्दअद्दडूसग करीर एरावणमाहित्थे ॥२१।। जाउलगमीलपरिली गयमारिणि कुव्वकारिया भंडा । जीवइ केयइ तह गंज पाडलादासिअंकोले ॥२२॥ जे यावन्ना तहप्पगारा, सेत्तं गुच्छा । से किं तं गुम्मा ?, गुम्मा अणेगविहा पन्नत्ता, तं०-सेणयए णोमालिय कोरंटय बंधुजीवगमणोजे । पिइयं पाणं कणयर कुञ्जय तह सिंदुवारे य ॥२३॥ जाई मोग्गर तह जूहिया य तह मल्लिया य वासंती । वत्थुल कत्थुल सेवाल गंठी मगदंतिया चेव ॥२४॥ चंपगजीइ णीइया कुंदो (कन्दो) तहा महाजाई । एवमणेगागारा हवंति गुम्मा मुणेयव्वा, से तं गुम्मा ॥ से किं तं लयाओ?, लयाओ अणेगविहाओ पन्नताओ, तं०-पउमलया णागलया असोग चंपगलया य चूतलता । वणलय वासंतिलया अइमुत्तय कुंदसामलया ॥२५॥ जे यावन्ने तहप्पगारा, से तं लयाओ॥ से किं तं वल्लीओ ?, वल्लीओ अणेगविहाओ पन्नत्ताओ, तं०-पूसफली कालिंगी तुंची तउसी य एलवालुंकी । घोसाडइ पंडोला पंचंगुलि आयणीली या ॥ २६ ॥ कंगूया कंडुइया कक्कोडई कारियल्लई सुभगा । कुयवाय वागली पाव वल्ली तह देवदाली य ॥ २७ ॥ अफेया अइमुत्तगणागलया कण्हसूरवल्ली य । संघट्टसुमणसावि य जासुवण कुविंदवल्ली य॥२८॥ मुद्दिय अंबावल्ली किण्हछीरालि जयंति गोवाली । पाणी मासावल्ली गुंजीवल्ली य विच्छाणी ॥२९॥ससिवी दुगोत्तफुसिया गिरिकण्णइ मालुया य अंजणई ।दहिफोल्लइ कागलि मोगली
॥३२॥
Jain Education
a
nal
For Personal & Private Use Only
Page #71
--------------------------------------------------------------------------
________________
Jain Education anal
य तह अक्कनोंदी या ॥ ३०॥ जे यावन्ने तहप्पगारा, से तं वल्लीओ ॥ से किं तं पबगा?, पव्वगा अणेगविहा पन्नत्ता, तं० - इक्खू य इक्खुवाडी वीरुणी तह एकडे य मासे य। सुंठे सरे य वेत्ते तिमिरे सतपोरग णले ॥ ३१ ॥ वंसे वेच्छू कणए कंकावंसे य चाववंसे य। उदय कुडए विसए कंडा वेल्ले य कल्लाणे ॥ ३२ ॥ जे यावन्ना तहप्पगारा, से त्तं पव्वगा ॥ से किं तं तणा ?, तणा अणेगविंहा पन्नत्ता, तं -संडिय मंतिय होत्तिय दब्भकुसे पव्वए य पोडइला । अज्जुण असाढए रोहियंसे सुयवेयखीरसे ॥ ३३ ॥ एरंडे कुरुविंदे करजर सुंठे तहा विभंगू य । महुरतण छुरय सिप्पिय बोद्धवे सुंकलितणे य ||३४|| जे यावन्ने तहप्पगारा, से तं तथा ॥ से किं तं वलया १, वलया अणेगविहा पन्नत्ता, तं ० - ताल तमाले तक्कलि तोयली साली य सारकचाणे । सरले जावति केतइ कदली तह धम्मरुक्खे य ॥३५॥ मुयरुक्ख हिंगुरुक्खे लवंगुरुक्खे य होइ बोद्धवे । पूयफली खज्जुरी बोद्धव्वा णालिएरी य ॥ ३६ ॥ जे यावन्ना तहप्पगारा, से तं वलया ॥ से किं तं हरिया १, हरिया अणेगविहा पन्नत्ता, तं० - अजोरुह वोडाणे हरितग तह तंदुलेजगतणे य । वत्थल पोरग मजारयाइ बिल्ली य पालक्का ||३७|| दगपिप्पली य दव्वी सोत्तिय साए तहेव मंडुक्की । मूलग सरिसव अंबिल साय जियंतए चेव ||३८|| तुलस कण्ह उराले फणिञ्जए अजए य भूयणए । वारग दमणग मखरुयग सतपुप्फींदीवरे य तहा ॥३९॥ जे यावन्ना तहप्पगारा, से तं हरिया ।। से किं तं ओसहिओ ?, ओसहिओ अणेगविहाओ पन्नत्ताओ, तं०साली वीही गोहुम जब जवजवा कलमसुरतिलमुग्गमासणिप्फावकुलत्थआलिसंदसतीणपलिमंथा अयसीकुसुंभकोदव कंगूरालगमास कोहंसा सणसरिसवमूलिगबीया, जे यावन्ना तहप्पगारा, से चं ओसहीओ ॥ से किं तं जलरुहा ?, जलरुहा अणेगविहा पन्नत्ता, तं० - उदए अवए पणए सेवाले कलंबुया हढे कसेरुया कच्छभाणी उप्पले पउमे कुमुदे णलिणे सुभए सुगंधिए
For Personal & Private Use Only
elibrary.org
Page #72
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्तौ.
पोण्डरीयए महापुंडरीयए सयपत्ते सहस्सपत्ते कल्हारे कोकणदे अरविंदे तामरसे भिसे भिसमुणाले पोक्खले पोक्खलत्थिभुए, १प्रज्ञापजे यावन्ना तहप्पगारा, से तं जलरुहा॥से किं तं कुहुणा?, कुहुणा अणेगविहा पन्नत्ता, तं-आए काए कुहणे कुणके दव्बह- नापदे बालिया सफाए सज्झाए छत्तोए वंसीण हिताकुरए, जे यावन्ना तहप्पगारा, से तं कुहुणा ॥णाणाविह संठाणा रुक्खाणं दरपुत्येएगजीविया पत्ता। खंधावि एगजीवा तालसरलणालिएरीणं ॥४०॥ जह सगलसरिसवाणं सिलेसमिस्साण वट्टिया वि- कवन० ट्टी । पत्तेयसरीराणं तहेति सरीरसंघाया ॥४१॥ जह वा तिलपप्पडिया बहुएहिं तिलेहि संहता संती । पत्तेयसरीराणं (सु. २३) तह होति सरीरसंधाया ॥ ४२ ॥ से तं पत्तेयसरीरबादरवणप्फइकाइया । सू० २३॥
एते गुच्छादिभेदाः प्रायः खरूपत एव प्रतीताः, केचिद्देशविशेषादवगन्तव्याः, अत्र वृक्षादिषु यस्सैकस्य नाम | गृहीत्वाऽपरत्रापि तन्नाम गृहीतं तत्रान्यो भिन्नजातीयः सदृनामा प्रतिपत्तव्यः, अथवा एकोऽपि कश्चिदनेकजाती|यको भवति, यथा-नालिकेरीतरुरेकास्थिकत्वादेकास्थिकः, त्वचो वलयाकारत्वाच वलयः, ततोऽनेकजातीयत्वादपि तन्नाम निर्दिश्यमानं न विरुध्यते । साम्प्रतमुक्तानुक्तार्थसंग्रहार्थमिदमाह-'नाणाविहेत्यादि' नानाविधं-नानाप्रकार संस्थानं-आकृतिर्येषां तानि नानाविधसंस्थानानि, 'वृक्षाणा'मिति वृक्षग्रहणमुपलक्षणं, तेन गुच्छगुल्मादीनामपि द्रष्ट-12 हा व्यं, पत्राणि एकजीवकानि-एकजीवाधिष्ठितानि वेदितव्यानि, स्कन्धोऽपि एकजीवाधिष्ठितः, किं सर्वेषामपि ,।
नेत्याह-तालसरलनालिकेरीणां, तालसरलनालिकेरीग्रहणमुपलक्षणं, तेनान्येषामपि यथाऽऽगममेकजीवाधिष्ठितत्वं
रहरeeeeeeeeeeee
॥
For Personal & Private Use Only
Page #73
--------------------------------------------------------------------------
________________
IS स्कन्धस्य प्रतिपत्तव्यं, अन्येषां तु स्कन्धाः प्रत्येकमनेकप्रत्येकशरीरजीवात्मका इति सामर्थ्यादवसेयं, 'खंधावि अणे
गजीविया' इति पूर्वमभिधानात् । अथ यदि प्रत्येकमनेकशरीरजीवाधिष्ठितास्ततः कथमेकखण्डशरीराकारा उपलभ्यन्ते इति ?, तदवस्थानखरूपमाह-'जह सगले'त्यादि, यथा सकलसर्षपाणां 'श्लेष्ममिश्राणां' श्लेष्मद्रव्यविमिश्रितानां वलिता वतिरेकरूपा भवति, अथ ते सकलसर्षपाः परिपूर्णशरीराः सन्तः पृथक्वखावगाहनयाऽवतिष्ठन्ते 'तथा' अनयैवोपमया प्रत्येकशरीराणां जीवानां शरीरसङ्घाताः पृथक्पृथक्खखावगाहना भवन्ति, इह श्लेषद्रव्यस्थानीयं रागद्वेषोपचितं तथाविधं कर्म सकलसर्षपस्थानीयाः प्रत्येकशरीराः, सकलसर्षपग्रहणं सर्षपवैविक्त्यप्रतिपत्त्या पृथक्खखावगाहकप्रत्येकशरीरवैविक्त्यप्रतिपत्त्यर्थे । अत्रैव दृष्टान्तान्तरमाह-'जह वे'त्यादि, वाशब्दो दृष्टान्तान्तरसूचने, यथा तिलशष्कुलिका-तिलप्रधाना पिष्टमयी अपूपिका बहुभिस्तिलैमिश्रिता सती यथा पृथक् २ खखावगाहतिलात्मिका भवति कथञ्चिदेकरूपा च 'तथा' अनयैवोपमया प्रत्येकशरीरिणां जीवानां शरीरसङ्घाताः कथञ्चिदेकरूपाः पृथक्खखावगाहनाश्च भवन्ति । उपसंहारमाह-सेत्तमित्यादि सुगम ॥ ‘से त्त'मित्यादि सुगमं । सम्प्रति साधारणवनस्पतिकायिकप्रतिपादनार्थमाहसे किं तं साहारणसरीरबादरवणस्सइकाइया?, साहारणसरीरबादरवणस्सइकाइया अणेगविहा पन्नत्ता, तं०-अवए पणए सेवाले लोहिणी मिहुत्थु हुत्थिभागा(य) । अस्सकन्नि सीहकन्नी सिंउढि तत्तो मुसुंढी य ॥४३॥ रुरु कुण्डरिया जीरु छीर
32009@essageDesORS
Jan EducaXL
For Personal & Private Use Only
Aljainelibrary.org
Page #74
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्ती.
१प्रज्ञापनापदे साधारणवन. (सू.२४)
॥३४॥
विराली तहेव किट्टीया । हालिद्दा सिंगबेरे य आतूलुगा भूलए इय ॥४४॥ कंबूयं कन्नुक्कड सुमत्तओ वलइ तहेव महुसिंगी। नीरुह सप्पसुयंधा छिन्नरुहा चेव बीयरुहा ॥४५॥ पाढामियवालुंकी महुररसा चेव रायवत्ती य । पउमा माढरि दंतीति चंडी किट्ठीत्ति यावरा॥४६॥मासपण्णि मुग्गपण्णी जीवियरसहे य रेणुया चेव । काओली खीरकाओली वहा भंगी नही इय ॥४७॥ किमिरासि भद्द मुच्छा जंगलई पेलुगा इय । किण्ह पउले य हढे हरतणुया चेव लोयाणी ॥४८॥ कण्हे कंदे वजे सूरणकंदे तहेव खल्लूरे । एए अणंतजीवा जे यावन्ने तहाविहा ॥४९॥ तणमूल कंदमूले, वंसीमूलेत्ति आवरे । संखिजमसंखिज्जा, बोद्धवाणंतजीवा य ॥५०॥ सिंघाडगस्स गुच्छो अणेगजीवो उ होइ नायव्यो । पत्ता पत्तेयजीया दोनि य जीवा फले भणिया ॥५१॥जस्स मूलस्स भग्गस्स, समो भंगो पदीसइ । अणंतजीवे उसे मूले, जे यावन्ने तहाविहा॥५२॥जस्स कंदस्स भग्गस्स, समो भंगो पदीसइ । अणंतजीवे उ से कंदे, जे यावन्ने तहाविहा ॥५३॥ जस्स खंधस्स भग्गस्स, समो भंगो पदीसइ । अणंतजीवे उ से खंधे, जे यावन्ने तहाविहा ॥५४॥ जीसे तयाए भग्गाए, समो भंगो पदीसए । अणंतजीवा तया सा उ, जे यावने तहाविहा ॥५५॥ जस्स सालस्स भग्गस्स, समो भंगो पदीसए । अणंतजीवे य से साले, जे यावन्ने तहाविहा ॥५६॥ जस्स पवालस्स भग्गस्स, समो भंगो पदीसए । अणंतजीवे पवाले से, जे यावन्ने तहाविहा ॥५७॥ जस्स पत्तस्स भग्गस्स, समो भंगो पदीसए । अणंतजीवे उ से पत्ते, जे यावन्ने तहाविहा ॥५८॥ जस्स पुष्फस्स भग्गस्स, समो भंगो पदीसए । अणंतजीवे उ से पुप्फे, जे यावन्ने तहाविहा ॥ ५९॥ जस्स फलस्स भग्गस्स, समो भंगो पदीसए । अणंतजीवे फले से उ, जे यावन्ने तहाविहा ॥ ६०॥ जस्स बीयस्स भग्गस्स, समो भंगो पदीसए । अणंतजीवे उ से बीए, जे यावन्ने तहाविहा ॥ ६१॥
॥३४॥
Jain Educati
o
nal
For Personal & Private Use Only
landainelibrary.org
Page #75
--------------------------------------------------------------------------
________________
जस्स मूलस्स भग्गस्स, हीरो भंगो(गे) पदीसए । परित्तजीवे उ से मूले, जे यावन्ने तहाविहा॥६२॥ जस्स कंदस्स भग्गस्स, हीरो भंगो पदीसए। परित्तजीवे उ से कंदे, जे यावन्ने तहाविहा ॥६३॥ जस्स खंधस्स भग्गस्स, हीरो भंगो पदीसए । परित्तजीवे उ से खंधे, जे यावन्ने तहाविहा ॥६४॥ जीसे तयाए भग्गाए, हीरो भंगो पदीसए । परित्तजीवा तया सा उ, जे यावन्ने तहाविहा ॥६५॥ जस्स सालस्स भग्गस्स, हीरो भंगो पदीसए । परित्तजीवे उ से साले, जे यावन्ने तहाविहा ॥६६॥ जस्स पवालस्स भग्गस्स, हीरो भंगो पदीसए। परित्तजीवे पवाले उ, जे यावन्ने तहाविहा ॥६७॥ जस्स पत्तस्स भग्गस्स, हीरो भंगो पदीसए । परित्तजीवे उ से पत्ते, जे यावन्ने तहाविहा ॥६८॥ जस्स पुष्फस्स भग्गस्स, हीरो भंगो पदीसए । परित्तजीवे उ से पुण्फे, जे यावन्ने तहाविहा ॥६९॥ जस्स फलस्स भग्गस्स, हीरो भंगो पदीसए । परित्तजीवे फले से उ, जे यावन्ने तहाविहा ॥७०॥ जस्स बीयस्स भग्गस्स, हीरो भंगो पदीसए । परित्तजीवे उ से बीए, जे यावन्ने तहाविहा ॥७१॥ जस्स मूलस्स कहाओ, छल्ली बहुलतरी भवे । अणंतजीवा उ सा छल्ली, जे यावन्ने, तहाविहा ॥७२॥ जस्स कंदस्स कहाओ, छल्ली बहलतरी भवे । अणंतजीवा उ सा छल्ली, जे यावन्ने तहाविहा ।।७३॥ जस्स खंधस्स कहाओ, छल्ली बहलतरी भवे । अणंतजीवा उ सा छल्ली, जे यावन्ना तहाविहा ॥७४॥ जीसे सालाए कहाओ, छल्ली बहलतरी भवे । अणंतजीवा उ सा छल्ली, जे यावन्ना तहाविहा ॥५॥ जस्स मूलस्स कहाओ, छल्ली तणुययरी भवे । परित्तजीवा उ सा छल्ली, जे यावन्ना तहाविहा ॥७६॥ जस्स कंदस्स कहाओ, छल्ली तणुययरी भवे । परित्तजीवाउ सा छल्ली, जे यावन्ना तहाविहा ॥७७॥ जस्स खंधस्स कहाओ, छल्ली
dain Educati
on
For Personal & Private Use Only
Magainelibrary.org
Page #76
--------------------------------------------------------------------------
________________
प्रज्ञापना
याः मल
य० वृत्तौ.
॥ ३५ ॥
तणुययरी भवे । परितजीवा उ सा छल्ली, जे यावन्ना तहाविहा ॥७८॥ जीसे सालाए कट्ठाओ, छल्ली तणुययरी भवे । परितजीवा उसा छल्ली, जे यावन्ना तहाविहा ॥ ७९ ॥ ( सू० २४ )
'से किं तमित्यादि, अथ के ते साधारणशरीरवादरवनस्पति कायिकाः ?, सूरिराह - साधारणशरीरबादरवनस्प|तिकायिका अनेकविधाः प्रज्ञप्ताः, तद्यथा - 'अवए' इत्यादि, एते च केचिदतिप्रसिद्धत्वात्केचिद्देशविशेषतः स्वयमवग - न्तव्याः । 'जे यावन्ने तहाविहा' इति, येऽपि चान्ये - उक्तव्यतिरिक्तास्तथाप्रकारा उक्तप्रकारास्तेऽपि अनन्तजीवा ज्ञातव्याः । 'तणे' त्यादि, तृणमूलं कन्दमूलं यच्चापरं वंशीमूलं, एतेषां मध्ये क्वचिजातिभेदतो देशभेदतो वा सङ्ख्याता जीवाः क्वचिदसङ्ख्याता अनन्ताश्च ज्ञातव्याः । 'सिंघाडगस्से'त्यादि, शृङ्गाटकस्य यो गुच्छः सोऽनेकजीवो भवति ज्ञातव्यः, त्वक्शाखादीनामनेकजीवात्मकत्वात्, केवलं तत्रापि यानि पत्राणि तानि प्रत्येकजीवानि, फले पुनः प्रत्येकमेकैकस्मिन् द्वौ द्वौ जीवौ भणितौ । 'जस्स मूलस्से'त्यादि, यस्य मूलस्य भग्नस्य सतः - समः - एकान्तसदृशरूपः चक्राकारो भङ्गः प्रकर्षेण दृश्यते तन्मूलमनन्तजीवमवसेयं । 'जे यावन्ने तहाविहा' इति, यान्यपि चान्यानि अभग्ना - नि तथाप्रकाराणि अधिकृतमूलभग्नसमप्रकाराणि तान्यप्यनन्तजीवानि ज्ञातव्यानि । एवं कन्दस्कन्धत्वशाखाप्रवा लपत्रपुष्पफलवीजविषया अपि नव गाथा व्याख्येयाः ॥ सम्प्रति प्रत्येकशरीरलक्षणाभिधानार्थं गाथादशकमाह -
For Personal & Private Use Only
१ प्रज्ञापनापदे सा
धारणवन.
(सू. २४)
1134 11
Page #77
--------------------------------------------------------------------------
________________
'जस्सेत्यादि, यस्य मूलस्य भग्नस्य सतो भङ्गे-भङ्गप्रदेशे तु हीरो-विषमच्छेदमुद्दन्तुरं वा प्रदृश्यते-प्रकर्षेण स्पष्टरूपतया लक्ष्यते ततो मूलं 'परित्तजीवं' प्रत्येकशरीरजीवात्मकं ज्ञातव्यं, 'जे यावन्ने तहाविहा' इति, यान्यपि चान्यानि भग्नानि तथाप्रकाराणि अधिकृतसहीरभग्नमूलसदृशानि मूलानि तान्यपि प्रत्येकशरीरजीवात्मकानि मन्तव्यानि । एवं कन्दादिविषया अपि नव गाथा भावनीयाः, यत्र कुत्रापि लिङ्गव्यत्ययः स प्राकृतलक्षणादवसेयः। अधुना मूलादिगतानां वल्कलरूपाणामनन्तजीवत्वपरिज्ञानार्थ लक्षणमाह-यस्य मूलस्य काष्ठात्-मध्यसारात् छल्लीवल्कलरूपा बहुलतरा भवति सा अनन्तजीवा ज्ञातव्या, 'जे यावन्ना तहाविह'त्ति याऽपि चान्या अधिकृतया अनन्तजीवत्वेन निश्चितया छल्या समानरूपा छल्ली सापि तथाविधा-अनन्तजीवात्मिका ज्ञातव्या, एवं कन्दस्कन्धशाखाविषया अपि तिस्रो गाथाः परिभावनीयाः, अधुना तासामेव छल्लीनां प्रत्येकजीवत्वपरिज्ञानाय लक्षणमाह-'जस्स मूलस्से'त्यादि गाथाचतुष्टयं, यस्य मूलस्य काष्ठात्-मध्यसारात् छल्ली-वल्कलरूपा तनुतरा भवति सा 'परित्तजीवा' प्रत्येकशरीरजीवात्मिका द्रष्टव्या, 'जे यावन्ना तहाविहा' इति यापि चान्या अधिकृतया प्रत्येकशरीरजीवात्मकत्वेन निश्चितया छलया समानरूपा छल्ली सापि तथाविधा-प्रत्येकशरीरजीवात्मिका अवगन्तव्या, एवं कन्दादिविषया अपि तिस्रो गाथा भावनीयाः॥ यदुक्तम्-'जस्स मूलस्स भग्गस्स समो भङ्गो पदीसई' इत्यादि, तदेव लक्षणं स्पष्टं प्रतिपिपादयिषुरिदमाह
9929999999999289209
Educati
onal
For Personal & Private Use Only
www.janelibrary.org
Page #78
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्ती.
१ प्रज्ञापनापदे अ. नन्तप्रत्येकलक्षणं. (सू.२५)
चक्कागं भञ्जमाणस्स, गंठी चुन्नघणो भवे । पुढविसरिसेण भेएण, अणंतजीवं वियाणाहि ॥८०॥ गूढसिरागं पत्तं सच्छीर जं च होइ निच्छीरं । जंपिय पणहसन्धि अणंतजीवं वियाणाहि ॥८॥ पुप्फा जलया थलया य बिंटबद्धा य नालबद्धा य । संखिज्जमसंखिज्जा बोद्धब्वाणंतजीवा य ॥८२॥ जे केइ नालियावद्धा पुष्फा संखिञ्जजीविया भणिया । निहुया अणंतजीवा जे यावन्ने तहाविहा ॥८३॥ पउमुप्पलिणीकंदे अंतरकंदे तहेव झिल्ली य । एए अणंतजीवा एगो जीवो बिसमुणाले ॥८४॥ पलंडूल्हसुणकंदे य, कंदली य कुसुंबए । एए परित्तजीवा, जे यावन्ने तहाविहा ।।८५।। पउमुप्पलनलिणाणं, सुभगसोगंधियाण य । अरविंदकुंकणाणं, सयवत्तसहस्सपत्ताणं ॥८६॥.बिट बाहिरपत्ता य, कनिया चेव एगजीवस्स । अम्भितरगा पत्ता पत्तेयं केसरा मिंजा ।।८७॥ वेणुनल इक्खुवाडिय समासइक्खू य इक्कडे रंडे । करकर सुंठि विहंगू तणाण तह पव्वगाणं च ॥८॥ अच्छि पच्वं बलिमोडओ य एगस्स होति जीवस्स । पत्तेयं पत्ताई पुफाई अणेगजीवाई ॥८९॥ पूसफलं कालिंगं तुंबं तउसेल एलवालुंके । घोसाडय पंडोलं तिंयं चेव तेंदूसं ॥९॥ विटसमं सकडाहं एयाई हवंति एगजीवस्स । पत्तेयं पत्ताई सकेसर केसरं मिजा ॥ ९१ ॥ सफाए सज्झाए उव्वेहलिया य कुहणकंदुक्के । एए अणंतजीवा कंदुके होइ भयणा उ॥९२॥ (सू० २५)
'चक्काग'मित्यादि, चक्रक-चक्राकारं एकान्तेन समं भङ्गस्थानं यस्य भज्यमानस्य मूलकन्दस्कन्धत्वशाखापत्रपुष्पादेर्भवति तन्मूलादिकमनन्तजीवं विजानीहि इति सम्बन्धः, तथा 'गंठी चुन्नघणो भवे' इति ग्रन्थिः पर्व सामान्यतो भङ्गस्थानं वा स यस्य भज्यमानस्य चूर्णेन-रजसा घनो-व्याप्तो भवति ॥ अथवा यस्य पत्रादेभेज्यमानस्य
॥३६॥
dain Education International
For Personal & Private Use Only
Page #79
--------------------------------------------------------------------------
________________
चक्राकारं भङ्गं ग्रन्थिस्थाने रजसा व्याप्तिं च विना पृथिवीसदृशेन भेदेन भङ्गस्थानं भवति, सूर्यकरनिकरप्रतप्तकेदारतरिकाप्रतरखण्डस्येव समो भङ्गो भवतीतिभावः समनन्तकायं विजानीहि ॥ ८॥ पुनरपि लक्षणान्तरमाह-यत्पत्रं सक्षीरं निःक्षीरं वा गूढशिराक-अलक्ष्यमाणशिराविशेषं यदपि च प्रनष्टसन्धि-सर्वथाऽनुपलक्ष्यमाणपत्रार्द्धद्वयसन्धि तदनन्तजीवं विजानीहि ॥ ८१॥ सम्प्रति पुष्पादिगतं विशेषमभिधित्सुराह-पुष्पाणि चतुर्विधानि, तद्यथा-जलजानि-सहस्रपत्रादीनि स्थलजानि-कोरण्टकादीनि, एतान्यपि च प्रत्येकं द्विधा, तद्यथा-कानिचिदृन्तबद्धानि अतिमुक्तकप्रभृतीनि कानिचिन्नालबद्धानि जातिपुष्पप्रभृतीनि, अत्र एतेषां मध्ये कानिचित्पत्रादिगतजीवापेक्षया सङ्खयेयजीवानि कानिचिदसङ्खयेयजीवानि कानिचिदनन्तजीवानि यथाऽऽगमं बोद्धव्यानि ॥ ८२॥ अत्रैव कश्चिद्विशेषमाह-यानि कानिचित् नालिकाबद्धानि पुष्पाणि जात्यादिगतानि तानि सर्वाण्यपि सङ्ख्यातजीवकानि भणितानि तीर्थकरगणधरैः, स्त्रिहः-स्त्रिहपुष्पं (थोहरपष्पं ) पुनरनन्तजीवं, यान्यपि चान्यानि निहपुष्पकल्पानि तान्यपि
तथाविधानि-अनन्तजीवात्मकानि ज्ञातव्यानि ॥ ८३॥ पद्मिनीकन्दः-उत्पलिनीकन्दः, अन्तरकन्दो-जलजवनस्पति-18 ISIविशेषकन्दः, झिलिका-वनस्पतिविशेषरूपा, एते सर्वेऽप्यनन्तजीवाः, नवरं पग्रिन्यादीनां बिसे (नाले) मृणाले च
किमिति ? (एको जीवः) एकजीवात्मके बिसमृणाले इति भावः ॥८॥ पलण्डुकन्दो लसुनकन्दः कन्दलीकन्दको वनस्पतिविशेषः, कुस्तुम्बकोऽप्येवमेव, एते सर्वेऽपि 'परित्तजीवा' प्रत्येकशरीरजीवात्मकाः प्रतिपत्तव्याः, येऽपि चान्ये
JainEducatidm
inibional
For Personal & Private Use Only
ne brary.org
Page #80
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्तौ.
एवंप्रकारा अनन्तजीवात्मकलक्षणविरहितास्तेऽपि तथाविधाः-प्रत्येकशरीरजीवात्मका वेदितव्याः ॥ ८५॥ पद्मानाम ||
१ प्रज्ञापउत्पलानां नलिनानां सुभगानां सौगन्धिकानां अरविन्दानां कोकनदाना शतपत्राणां सहस्रपत्राणां प्रत्येकं यत् वृन्तं- नापदे साप्रसवबन्धनं यानि च बाह्यपत्राणि प्रायो हरितरूपाणि या च कर्णिका-पत्राधारभूता एतानि त्रीण्यपि एकजीवा- धारणप्रत्मकानि. यानि पुनरभ्यन्तराणि पत्राणि यानि च केसराणि याश्च मिजाः-फलानि एतानि प्रत्येकमेकैकजीवाधिष्टि
त्येकवितानि ॥ ८६-८७ ॥ वेणुः-वंशो नडः-तृणविशेषः इक्षुवाटिकादयो लोकतः प्रत्येतव्याः, तृणानि दूर्वादीनि यानि च
शेषाः पर्वगानि-पर्वोपेतानि एतेषां यदक्षि यच पर्व यच्च 'बलिमोडउ'त्ति पर्वपरिवेष्टनं चक्राकारं, एतानि एकजीवस्य सम्ब
(सू.२५) न्धीनि भवन्ति, एकजीवात्मकानि भवन्तीति भावः, पत्राणि एतेषां प्रत्येकमेकजीवाधिष्ठितानि पुष्पाण्यनेकजीवात्मकानि ॥ ८८-८९ ॥ पुष्पफलं एवं कालिङ्गं तुम्बं त्रपुष 'एलवालु'त्ति चिर्भटविशेषरूपं, वालुक-चिर्भटे, तथा घोषातक पटोलं तेन्दुकं तिन्दुसं च यत्फलं, एतेषु प्रत्येकं वृन्तसमं 'सकडाई' ति समांसं सगिरं तथा कटाह एतानि त्रीण्येकस्य जीवस्य भवन्ति, एकजीवात्मकान्येतानि त्रीणि भवन्तीत्यर्थः । तथा एतेषामेव पुष्पफलादीनां तिन्दुकपयेन्तानां पत्राणि पृथक् 'प्रत्येक' मिति प्रत्येकशरीराधिष्ठितानि, एकैकजीवाधिष्ठितानीत्यर्थः । तथा सकेसरा अकेसरा वा मिजा-बीजानि प्रत्येकमेकैकजीवाधिष्ठितानि ॥९०-९१॥ एते कुहनादिवनस्पतिविशेषा लोकतःप्रत्येतव्याः, एते चानन्तजीवात्मकाः, नवरं कंदुक्के भजना, स हि कोऽपि देशविशेषादनन्तः-अनन्तजीवात्मको भवति, कोऽप्य
॥३७॥
For Personal & Private Use Only
Jain EducatioINKonal
Sinelibrary.org
Page #81
--------------------------------------------------------------------------
________________
सयेयजीवात्मक इति ॥९२॥ आह-किं बीजजीव एव मूलादिजीवो भवति उतान्यस्तस्मिन्नपक्रान्ते उत्पद्यते इति परप्रश्नमाशङ्कयाहबीए जोणिब्भूए जीवो वक्कमइ सो व अन्नो वा । जोविय मूले जीवो सोविय पत्ते पढमयाए ॥९३॥ सबोऽवि किसलओ खलु उग्गममाणो अणंतओ भणिओ । सो चेव विवढेतो होइ परित्तो अणंतो वा ॥ ९४॥ बीजे योनिभूते-योन्यवस्था प्राप्ते, योनिपरिणाममजहतीति भावः, बीजस्य हि द्विविधाऽवस्था, तद्यथा-योन्यवस्था अयोन्यवस्था च, तत्र यदा बीजं योन्यवस्थां न जहाति अथ च उज्झितं जन्तुना तदा तत् योनिभूतमित्यभिधीयते, उज्झितं च जन्तुना निश्चयतो नावगन्तुं शक्यते ततोऽनतिशायिना सम्प्रति सचेतनमचेतनं वा अविध्वस्तयोनि योनिभूतमिति व्यवहियते, विध्वस्तयोनि तु नियमादचेतनत्वादयोनिभूतमिति, अथ योनिरिति किमभिधीयते ?, उच्यते, जन्तोरुत्पत्तिस्थानं अविध्वस्तशक्तिक-तत्रस्थजीवपरिणमनशक्तिसम्पन्नमिति भावः, तस्मिन् बीजे योनिभूते जीवो 'व्युत्क्रामति' उत्पद्यते ' स एव ' पूर्वको बीजजीवः अन्यो वा आगत्य तत्रोत्पद्यते, किमुक्तं भवति ?-यदा बीजजीवनिर्वतकेन जीवेन वायुषः क्षयात् बीजपरित्यागः कृतो भवति, तस्य च बीजस्य पुनरम्बुकालावनिसंयोगरूपसामग्रीसंभवस्तदा कदाचित्स एव प्राक्तनो बीजजीवो मूलादिनामगोत्रे उपनिबध्य बीजे उत्पद्यते-तत्रागत्य परिणमति, कदाचिदन्यः पृथिवीकायिकादिजीवः, 'योऽपि च मूले जीव इति' य एव मूलतया परि
For Personal & Private Use Only
Page #82
--------------------------------------------------------------------------
________________
प्रज्ञापना- याः मलय० वृत्तौ. ॥३८॥
णमते जीवः सोऽपि च पत्रे प्रथमतयेति स एव प्रथमपत्रतयाऽपि परिणमते इत्येकजीवकर्तृके मूलप्रथमपत्रे इति, प्रज्ञापआह-यद्येवं 'सब्वोऽवि किसलओ खलु उग्गममाणो अणंतओ भणिओ' इत्यादि वक्ष्यमाणं कथं न विरुध्यते ?, नापदे बीउच्यते, इह बीजजीवोऽन्यो वा बीजमूलत्वेनोत्पद्य तदुत्सूनावस्थां करोति, ततस्तदनन्तरभाविनी किसलयावस्था जाद्यपत्रनियमतोऽनन्ता जीवाः कुर्वन्ति, पुनश्च तेषु स्थितिक्षयात्परिणतेषु असावेव मूलजीवोऽनन्तजीवतनुं खशरीरतया | किशलयपरिणमय्य तावद्वर्द्धते यावत्प्रथमपत्रमिति न विरोधः, अन्ये तु व्याचक्षते-प्रथमपत्रमिह याऽसौ बीजस्य समुच्छ्र
स्वरूपं नावस्था, तेन एकजीवकर्तृके मूलप्रथमपत्रे इति, किमुक्तं भवति ?-मूलसमुच्छूनावस्थे एकजीवकर्तृके, एतच्च निय-19
18 (सू. २५) मप्रदर्शनार्थमुक्तं-मूलसमुच्छूनावस्थे एकजीवपरिणामिते एव, शेषं तु किसलयादि नावश्यं मूलजीवपरिणामाविर्भावितमिति, ततः 'सव्वोऽवि किसलओ खलु उग्गममाणो अणंतओ भणिओ' इत्याद्यपि वक्ष्यमाणमविरुद्धं, मूलसमुच्छ्रनावस्थानिवर्तनारम्भकाले किसलयत्वाभावादिति, आह-प्रत्येकशरीरवनस्पतिकायिकानां सर्वकालं शरीरावस्थामधिकृत्य किं प्रत्येकशरीरत्वमुत कस्मिंश्चिदवस्थाविशेषे अनन्तजीवत्वमपि सम्भवति?, तथा साधारणवनस्पतिकायिकानामपि किं सर्वकालमनन्तजीवत्वमुत कदाचित् प्रत्येकशरीरत्वमपि भवति ?, तत आह-सव्वोऽवी'त्यादि, इह सर्वशब्दोऽपरिशेषकाची, सर्वोऽपि वनस्पतिकायः प्रत्येकशरीरः साधारणो वा किसलयावस्थामुपगतः सन् अनन्तकायस्तीर्थकरगणधरैर्मणितः, स एव किसलयरूपोऽनन्तकायिकः प्रवृद्धि गच्छन् अनन्तो वा भवति परीत्तो वा, कथम् ?,
Jan Education
For Personal & Private Use Only
swamigrainelibrary.org
Page #83
--------------------------------------------------------------------------
________________
। उच्यते, कति साधारणं शरीरं निर्वर्त्यते तदा साधारण एवं भवति, अथ प्रत्येकशरीरं ततः प्रत्येक इति, कियतः ।।
कालावूर्व प्रत्येको भवति इति चेत् , उच्यते, अन्तर्मुहूर्त्तात्, तथाहि-निगोदानामुत्कर्षतोऽप्यन्तर्मुहूर्त कालं याव-1॥ थितिरुका स्तोऽन्तर्मुहूर्तात्परतो विवर्द्धमानः प्रत्येको भवतीति ॥ ९३-९४ ॥ सम्प्रति साधारणलक्षणमाह
समयं वक्ताणं समयं तेसिं सरीरनिवत्ती । समयं आणुग्गहणं समयं ऊसासनीसासो॥९५॥ इक्कस्स उजं गहणं बहूण साहारणाण तं चेव । जं बहुयाणं गहणं समासओ तंपि इक्कस्स ॥९६॥ साहारणमाहारो साहारणमाणुपाणगहणं च । साहारणजीवाणं साहारणलक्खणं एवं ॥ ९७॥ जह अयगोलो धंतो जाओ तत्ततवणिजसंकासो । सबो अगणिपरिणओ निगोयजीवे तहा जाण ॥ ९८॥ एगस्स दोण्ह तिण्ह व संखिजाण व न पासिउं सका । दीसंति सरीराई निगोयजीवाणणताणं ॥ ९९ ॥ लोगागासपएसे निगोयजीवं ठवेहि इक्किकं । एवं मविजमाणा हवंति लोगा अणंता उ ॥१०॥ लोगागासपएसे परित्तजीवं ठवेहि इक्किक । एवं मविजमाणा हवंति लोगा असंखिजा ॥१०१॥ पत्चेया पजत्ता पयरस्स असंखभागमिता उ। लोगाऽसंखा पञ्जत्तयाण साहारणमणंता ॥१०२॥ एएहिं सरीरेहिं पञ्चक्खं ते परूविया जीवा । सुंहुमा आणागिज्झा चक्खुफास न ते इति (१ प्र०) जे यावन्ने तहप्पगारा, ते समासओ दुविहा पन्नत्ता, तं०-पजत्तगा म अपजसगा य, तत्थ णजे ते अपजत्तगा ते णं असंपत्ता, तत्थ णं जे ते पजत्तगा तेसिणं वनाएसेणं गंधाएसेणं रसाएसेणं फासाएसेणं सहस्सगसो विहाणाई, संखिजाई जोणिप्पमुहसयसहस्साई, पजत्तगनीसाए अपज्जत्तगा वक्कमंति, जत्थ एगो
Jain Education
intonal
For Personal & Private Use Only
witutinelibrary.org
Page #84
--------------------------------------------------------------------------
________________
प्रज्ञापनातत्थ सिय संखिजा सिय असंखिज्जा सिय अणंता॥ एएसिणं इमाओ गाहाओ अणुगंतवाओ, तंजहा-कंदा य कंदमूला य,
१प्रज्ञापयाः मल
नापदेसारुक्खमूला इयावरे । गुच्छा य गुम्मवल्ली य, वेणुयाणि तणाणि य ॥१०३ ॥ पउमुप्पल संघाडे हढे य सेवाल किन्नए य० वृत्तौ.
धारणलपणए । अवए य कच्छभाणी कंदुक्केगूणवीसइमे ॥ १०४॥ तय छल्लि पवालेसु य पत्तपुप्फफलेसु य । मूलग्गमज्झबीएसु,
क्षणं जोणी कस्सवि कित्तिया ॥१०५ ॥ से तं साहारणसरीरबायरवणस्सइकाइया, [से तं साहरणसरीरवणस्सइकाइया ] से
(सू. २६) तं बायरवणस्सइकाइया, से तं वणस्सइकाइया, से तं एगिदिया ॥(मू० २६) 'समय' युगपद् व्युत्क्रान्तानां-उत्पन्नानां सतां तेषां' साधारणजीवानां समकम्-एककालं शरीरनिर्वृत्तिर्भवति, समकं च प्राणापानग्रहणं-प्राणापानयोग्यपुद्गलोपादानम् ततःसमकम्-एककालं तदुत्तरकालभाविनावुच्छ्वासनिःश्वासौ |॥९५॥ तथा एकस्य यत् आहारादिपुद्गलानां ग्रहणं तदेव बहनामपि साधारणजीवानामवसेयं, किमुक्तं भवति ?-यत् आहारादिकमेको गृह्णाति शेषा अपि तच्छरीराश्रिता बहवोऽपि तदेव गृह्णन्तीति. तथा च यद्बहूनां ग्रहणं तत्संक्षेपार्दकत्र शरीर समावेशात् एकस्यापि ग्रहणम् ॥ ९६ ॥ सम्प्रत्यक्तार्थोपसंहारमाह-सर्वेषामप्येकशरीराश्रितानां जीवानामुक्तप्रकारेण यत् साधारणं साधारणः, सूत्रे नपुंसकतानिर्देशः आषत्वात, आहारः आहारयोग्यपुद्गलोपादानम्।
॥३९॥ | यच्च साधारण प्राणापानयोग्यपुद्गलोपादानं उपलक्षणमेतत् यौ साधारणाबुच्छासनिःश्वासी या च साधारणा ॥४ा शरीरनिवृत्तिः एतत्साधारणजीवानां लक्षणम् ॥ ९७॥ सम्प्रति यथैकस्मिन् निगोदशरीरे अनन्ता जीवाः परिणताः।
dan Education International
For Personal & Private Use Only
Page #85
--------------------------------------------------------------------------
________________
प्रतीतिपथमवतरन्ति तथा प्रतिपादयन्नाह — यथा अयोगोलो ध्मातः सन् तप्ततपनीयसंकाशः सर्वोऽभिपरिणतो भवति तथा निगोदजीवान् जानीहि निगोदरूपेऽप्येकैकस्मिन् शरीरे तच्छरीरात्मकतया अनन्तान् जीवान् परिणतान् जानीहि ॥ ९८ ॥ एवं च सति - एकस्य द्वयोस्त्रयाणां यावत्संख्येयानां वाशब्दादसंख्येयानां वा निगोदजीवानां | शरीराणि द्रष्टुं न शक्यानि, कुत इति चेत् ?, उच्यते-अभावात्, न हि एकादिजीवगृहीतानि अनन्तवनस्पतिशरीराणि सन्ति, अनन्तजीवपिण्डात्मकत्वात्तेषाम्, कथं तर्हि उपलभ्यानि ?, इत्यत आह- 'दीसंती' त्यादि, दृश्यन्ते शरीराणि निगोदजीवानां - बादरनिगोदजीवानां अनन्तानां न तु सूक्ष्मनिगोदजीवानां तेषां शरीराणामनन्तजीवसङ्घातात्मकत्वेऽप्यनुपलभ्यस्वभावत्वात्, तथासूक्ष्मपरिणामपरिणतत्वात्, अथ कथमेतदवसीयते - निगोदरूपशरीरं नियमादनन्तजीवपरिणामाविर्भावितं भवति ?, उच्यते - जिनवचनात्, तच्चेदम् 'गोला य असंखेज्जा होंति निगोया असंखया गोले । एक्केको य निगोओ अनंतजीवो मुणेयब्यो ॥ १ ॥ ॥ ९९ ॥ सम्प्रति एतेषामेव निगोदजीवानां प्रमाणमभिधित्सुराह - एकैकस्मिन् लोकाकाशप्रदेशे एकैकं निगोदजीवं स्थापय, एवमेकैकस्मिन् आकाशप्रदेशे एकैकजीवरचनया मीयमानाः 'अनन्तलोका' अनन्तलोकाकाशप्रमाणा निगोदजीवा भवन्ति ॥ १०० ॥ सम्प्रति प्रत्येकवनस्पतिजीवप्रमाणमाह-एकैकस्मिन् लोकाकाशप्रदेशे एकैकं प्रत्येक वनस्पतिजीवं स्थापय, एवमुक्तप्रकारेण मीयमानाः प्रत्ये१ गोलाश्वासंख्येया भवन्ति निगोदा असंख्येया गोलके । एकैकश्च निगोदोऽनन्तजीवो ज्ञातव्यः ॥ १ ॥
For Personal & Private Use Only
Page #86
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्तौ .
1180 11
कतरुजीवा असङ्ख्येयलोकाकाशप्रदेशप्रमाणा भवन्ति ॥ १०१ ॥ सम्प्रति पर्याप्तापर्याप्तभेदेन प्रत्येकसाधारणवनस्पतिजीवानां प्रमाणमाह-पर्याप्ताः प्रत्येकवनस्पतिजीवाः घनीकृतस्य सम्बन्धिनः प्रतरस्य असज्ञयैयतमे भागे यावन्त आकाशप्रदेशास्तावत्प्रमाणा भवन्ति, अपर्याप्तानां पुनः प्रत्येकतरुजीवानामसङ्ख्येया लोकाः परिमार्ण, पर्याप्तानां अपर्याप्तानां च साधारणजीवान अनन्तलोकाः किमुक्तं भवति ? - असङ्ख्येयलोकाकाशप्रदेशप्रमाणा अपर्याप्ताः प्रत्येकतरवः, अनन्तलोकाकाशप्रदेशप्रमाणाः पर्याप्ता अपर्याप्ताश्च साधारणजीवा इति ॥ १०२ ॥ 'जे यावन्ने तह पगारा' इति, येऽपि चान्ये- अनुक्तरूपातथाप्रकाराः - प्रत्येकतरुरूपा साधारणरूपाश्च तेऽपि वनस्पतिकायत्वेन प्रतिपत्तव्याः, 'ते समासओ' इत्यादि प्राग्वत्, नवरं यत्रैको बादरपर्याप्तस्तत्र तन्निश्रया अपर्याप्ताः कदाचित् सङ्ख्येयाः, कदाचिदसङ्घयेया कदाचिदनन्ताः, प्रत्येकतरवः सङ्ख्येया असङ्ख्येया वा, साधारणास्तु नियमादनन्ता इति भावः ॥ 'एतेषां ' साधारणप्रत्येकतरुरूपाणां वनस्पतिविशेषाणां वक्ष्यमाणानामिमाः - विशेषप्रतिपादिका वक्ष्यमाणा गाथा अनुगन्तव्याः- प्रतिपत्तव्याः, ता एवाह - 'तंजहा' तद्यथा - 'कंदा ये' त्यादि गाथात्रय 'कन्दाः " सूरणकन्दादयः कन्दमूलानि वृक्षमूलानि च साधारणवनस्पतिविशेषाः 'गुच्छा' गुल्मा, वल्यश्च प्रतीताः 'वेणुका' वंशास्तृणानि - अर्जुनादीनि ॥ १०३ ॥ पद्मोत्पलशृङ्गाटकानि प्रतीतानि 'हढो' जलजवनस्पतिविशेषः सेवाल:- प्रसिद्धः कृष्णकपनकावककच्छभाणिकन्दुकाः - साधारणवनस्पतिविशेषाः ॥ १०४ ॥ एतेषामेकोनविंशतिसङ्ख्यानां त्वगादिषु मध्ये
Jain Education national
For Personal & Private Use Only
१ प्रज्ञापनापदे साधारणल
क्षणं
(सू.२६)
॥ ४० ॥
Page #87
--------------------------------------------------------------------------
________________
कस्यापि कापि योनि:, किमुक्त भवति ?-कखापि स्व योनिः कस्यापि छली यावत्कस्यापि मूलं कस्याप्य कस्यापि मध्य कखापि बीजमिति ॥ १०५ ॥ 'सेत' मित्यादि निगमनचतुष्टयं सुगर्म ॥ तदेषमुक्ता एकेन्द्रियाः, सम्प्रति द्वीन्द्रियप्रतिपादनार्थमाह
से किं तं बेइंदिया ?, बेइंदिया अणेगविहा पन्नत्ता, तंजहा-पुलाकिमिया कुच्छिकिमिया गडूयलगा गोलोमा णेउरा सोमंग
लगा वंसीमुहा मूइमुहा गोजलोया जलोया जालाउया संखा संखणगा घुल्ला खुल्ला गुलया खंधा वराडा सोतिया मुत्तिया __ कलुयावासा एगओवत्ता दुहओवत्ता नंदियावत्ता सबुक्का माइवाहा सिप्पिसंपुडा चंदणा समुहलिक्खा, जे यावन्ने तहप्पगा
रा, सत्वे ते समुच्छिमा नपुंसगा, ते समासओ दुविहा पन्नत्ता, तजहा-पजत्तगा य अपजत्तंगा य, एएसिणं एवमाइयाण बेइंदियाणं पजत्तापञ्जत्ताणं सत्त जाइकुलकोडिजीणीपमुहसयसहस्सा भवतीति मक्खाय । से से बेइंदियसंसारसमावनजीवपनेवणा । (०२७)
अथ के ते द्वीन्द्रियाः ?, सूरिराह-द्वीन्द्रिया अनेकविधाः प्रज्ञप्ताः, तद्यथा-"पुलाकिमिया' इत्यादि, पुलाकिमिया नाम पायुप्रदेशोत्पन्नाः कृमयः कुक्षिकमय-कुक्षिप्रदेशोत्पन्नाः शङ्खा:-समुद्रौद्भवाः प्रतीताः शङ्खनकाः त एवं लघयः घुल्ला:-धुलिकाः खुल्ला-लघवः शङ्खाः-सामुद्रशङ्खाकाराः वराटा:-कपर्दकाः 'सिप्पिसंपुड'त्ति संपुटरूपाः शुक्तयः चन्दनका-अक्षाः, शेषास्तु यथासम्प्रदाय याच्याः'जे यावन्ने तहप्पगारा' इति येऽपिचान्ये ।
Jain Educatio
n
al
For Personal & Private Use Only
wohgelibrary.org
Page #88
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मल
य० वृत्तौ .
॥ ४१ ॥
तथाप्रकारा - एवंप्रकारा मृतककडेवरसम्भूतकृम्यादयस्ते सर्वे द्वीन्द्रिया ज्ञातव्याः, ते संमुर्छिमत्वादेव च नपुंसकाः, संमुर्छिमानामवश्यं नपुंसकत्वात् 'नारकसंमुर्छिमा नपुंसका' (० नि नपुंसकानि तत्त्वा - अ - २ - ५० ) इतिवचनात्, 'ते समासओ' इत्यादि, ते द्वीन्द्रियाः समासतः -संक्षेपेण द्विविधाः प्रज्ञप्ताः, तद्यथा - पर्याप्तकाश्च अपर्याप्तकाश्च, चशब्दौ योनिकुलभेदेन खगतानेकभेदसूचकौ, एतेषां द्वीन्द्रियाणामेवमादीनां पुलाकृम्यादीनां द्वीन्द्रियाणां पर्याप्तापर्याप्तादीनां सर्वसङ्ख्यया सर्वजातिकुलकोटीनां योनिप्रमुखाणि - योनिप्रवहाणि योनिशतसहस्राणि भवन्ति, सप्त जातिकुलकोटिलक्षा भवन्तीति भावः, इत्याख्यातं तीर्थकृद्भिः, मकारोऽलाक्षणिकः, इयमत्र भावना - इह जातिकुल योनीनां परिज्ञानार्थमिदं परिस्थूरमुदाहरणं पूर्वाचार्यैरुपदर्शितम्, तद्यथा - जातिरिति किल तिर्यग्गतिः तस्याः कुलानि - कृमि - कीटवृश्चिकादीनि, इमानि च कुलानि योनिप्रमुखाणि, तथाहि एकस्यामेव योनौ अनेकानि कुलानि भवन्ति, यथा छगणयोनौ कृमिकुलं कीटकुलं वृश्चिककुलमित्यादि, अथवा जातिकुलमित्येकं पदम् जातिकुलयोन्योश्च परस्परं विशेषः, एकस्यामपि योनौ अनेकजातिकुलसम्भवात् यथा एकस्यामेव योनौ कृमिजातिकुलं कीटकजातिकुलं वृश्चिकजातिकुलमित्यादि, एवं च एकस्यामेव योनाववान्तरजातिभेदभावादनेकानि योनिप्रवहाणि जातिकुलानि सम्भवन्तीत्युपपद्यन्ते, द्वीन्द्रियाणां सप्त जातिकुलकोटीनां शतसहस्राणाम्, उपसंहारमाह - 'सेत्त' मित्यादि, सैषा द्वीन्द्रियसंसारसमापन्नजीवप्रज्ञापना ॥ सम्प्रति त्रीन्द्रियसंसारसमापन्नजीवप्रज्ञापनार्थमाह
For Personal & Private Use Only
१ प्रज्ञापनापदे द्वी
न्द्रियप्र
ज्ञाप.
(सू. २७)
॥ ४१ ॥
Page #89
--------------------------------------------------------------------------
________________
से किं तं तेइंदियसंसारसमावनजीवपन्नवणा ?, तेइंदियसंसारसमावन्नजीवपन्नवणा अणेगविहा पन्नत्ता, तं-ओवइया रोहिणिया कुंथू पिपीलिया उसगा उद्देहिया उक्कलिया उप्पाया उप्पडा तणहारा कट्टहारा मालुया पत्ताहारा तणबेंटिया पत्तबेंटिया पुप्फबेंटिया फलबेंटिया बीयबेटिया तेबुरणमिंजिया तओसिमिजिया कप्पासहिमिंजिया हिल्लिया झिल्लिया झिंगिरा किंगिरिडा बाहुया लहुया सुभगा सोवत्थिया सुयबेटा इंदकाइया इंदगोवया तुरुतुंबगा कुच्छलवाहगा जूया हालाहला पिसुया सयवाइया गोम्ही हत्थिसोंडा, जे यावन्ने तहप्पगारा, सवे ते संमुच्छिमा नपुंसगा, ते समासओ दुविहा पन्नत्ता, तं०-पजत्तगा य अपजत्तगा य, एएसिणं एवमाइयाणं तेइंदियाणं पजत्तापजत्ताणं अह जाइकुलकोडिजोणिप्पमुहसयसहस्सा भवंतीतिमक्खायं, सेत्तं तेइंदियसंसारसमावन्नजीवपन्नवणा। (मू० २८) , 'अथ का सा त्रीन्द्रियसंसारसमापन्नजीवप्रज्ञापना , भगवानाह-त्रीन्द्रियसंसारसमापन्नजीवप्रज्ञापना अनेकविधा प्रज्ञप्ता, तामेव तद्यथेत्यादिनोपदर्शयति, एते च औपयिकप्रभृतयस्त्रीन्द्रिया देशविशेषतो लोकतश्चावगन्तव्याः, नवरं गोम्ही-कर्णसियालिया 'जे यावन्ने तहप्पगारा' येऽपि चान्ये तथाप्रकारास्ते सर्वे त्रीन्द्रिया ज्ञातव्या इति शेषः, सव्वे 'ते संमुच्छिमानपुंसका' इत्यादि पूर्ववत्, 'एतेसिण'मित्यादि, एतेषां-त्रीन्द्रियाणामेवमादिकानाम्-औपयिकप्रभृतीनां पर्याप्तापर्याप्तानां सर्वसङ्ख्यया अष्टौ जातिकुलकोटीनां योनिप्रमुखाणि-योनिप्रवाहाणि शतसहस्राणि भवन्ति, अष्टौ कुलकोटिलक्षा भवन्तीति भावः, इत्याख्यातं तीर्थकृद्भिः, उपसंहारमाह-'सेत्त'मित्यादि ॥ तदेवमुक्ता त्रीन्द्रिय
dain Education International
For Personal & Private Use Only
www.janelibrary.org
Page #90
--------------------------------------------------------------------------
________________
प्रज्ञापना
याः मलय० वृत्ती.
१ प्रज्ञापनापदे त्रीन्द्रियचतुरिन्द्रियपु.(सू. २८-२९)
॥४२॥
संसारसमापनजीवप्रज्ञापना, सम्प्रति चतुरिन्द्रियसंसारसमापन्नजीवप्रज्ञापनामाह
से किंतं चउरिदियसंसारसमावनजीवपनवणा , २ अणेगविहा पं०, तं०-अंधिय पत्तिय मच्छिय मसगा कीडे तहा पयंगे य। ढेकुण कुकड कुकुह नंदावचे व सिंगिरडे ॥१०६॥ किण्हपत्ता नीलपत्ता लोहियपत्ता हालिद्दपत्ता सुकिल्लपत्ता चित्तपक्खा विचित्तपक्खा ओहंजलिया जलचारिया गंभीरा णीणिया तंतवा अच्छिरोडा अच्छिवेहा सारंगा नेउरा दोला भमरा भरिली जरुला तोहा विछया पत्तविच्छया छाणविच्छया जलविच्छुया पियंगाला कणगा गोमयकीडा, जे यावन्ने तहप्पगारा, सबे ते समुच्छिमा नपुंसगा, ते समासओ दुविहा पन्नता, तं०-पजत्तगा य अपजत्तगा य, एपसिणं एवमाइयाणं चउरिदियाणं पजत्तापजत्ताणं नव जाइकुलकोडिजोणिप्पमुहसयसहस्साई भवंतीतिमक्खायं, से तं चउरिदियसंसारसमावबजीवपचवणा ॥ (सू०२९)
एतेऽपि चतुरिन्द्रिया लोकतः प्रत्येतव्याः, एतेषां च पर्याप्तापर्याप्तानां सर्वसङ्ख्यया जातिकुलकोटीनां नव लक्षा भवन्ति, शेषा अक्षरगमनिका प्राग्वत्, उपसंहारमाह-सेत्त' मित्यादि । उक्ता चतुरिन्द्रियसंसारसमापन्नजीवप्र-1 ज्ञापना, सम्प्रति पञ्चेन्द्रियसंसारसमापन्नजीवप्रज्ञापनामाह
से किंत पंचेदियसंसारसमावन्नजीवपमवणा १,२ चउबिहापं० त०-नेरइयपंचिदियसंसारसमावनजीवपन्नवणा, तिरिक्खजोणियपंचिंदियसंसारसमावनजीवपनवणा मस्सपंचिदियसंसारसमावन्नजीवपन्नवणा देवपंचिदियसंसारसमावनजीवपनवणा (मु०३०)
॥४२॥
Jain Educationalon
For Personal & Private Use Only
nelibrary.org
Page #91
--------------------------------------------------------------------------
________________
अथ का सा पञ्चेन्द्रियसंसारसमापन्नजीवप्रज्ञापना ?, सूरिराह-पञ्चेन्द्रियसंसारसमापन्नजीवप्रज्ञापना चतुर्विधा प्रज्ञप्ता, तद्यथा-'नैरयिके' त्यादि, अयम्-इष्टफलं कर्म निर्गतमयं येभ्यस्ते निरया-नरकावासास्तेषु भवा नैरयिकास्ते |च ते पञ्चेन्द्रियसंसारसमापन्नजीवाश्च नैरयिकपञ्चेन्द्रियसंसारसमापन्नजीवास्तेषां प्रज्ञापना, तथा 'अञ्च गतौ' तिरोऽ|श्चन्तीति तिर्यञ्चः, 'तिरसस्तिर्यतीति' तिरसस्तिर्यादेशः, तेषां योनिः-उत्पत्तिस्थानं तिर्यग्योनिस्तत्र भवास्तैर्यग्योनिकास्ते च ते पञ्चेन्द्रियसंसारसमापन्नजीवाश्च तेषां प्रज्ञापना तैर्यग्योनिकपञ्चेन्द्रियसंसारसमापन्नजीवप्रज्ञापना, तथा मनुशब्दो मनुष्यवाची यथा राजशब्दो राजन्याभिधायकः, मनोरपत्यानि मनुष्याः, 'मनोर्यणौ यश्चेति' यः प्रत्ययः षकारश्चागमः, अयं च यः प्रत्ययो जाताविति मनुष्यशब्दोजातिवाची राजन्यशब्दवत्,ते च ते पञ्चेन्द्रियसंसारसमापन्नजीवाश्च तेषां प्रज्ञापना मनुष्यपञ्चेन्द्रियसंसारसमापन्नजीवप्रज्ञापना, तथा दीव्यन्ति-खेच्छया क्रीडन्तीति देवाः भवनपत्यादयः ते च ते पञ्चेन्द्रियसंसारसमापन्नजीवाश्च तेषांप्रज्ञापना देवपञ्चेन्द्रियसंसारसमापन्नजीवप्रज्ञापना ॥ तत्र नैरयिकप्रतिपादनार्थ प्रश्ननिर्वचनसूत्रे आह
से किं तं नेरइया ?, नेरइया सत्तविहा पन्नत्ता, तं०-रयणप्पभापुढविनेरइया १ सकरप्पभापुढविनेरइया २ वालुयप्पभापुढविनेरइया ३ पंकप्पभापुढविनेरइया ४ धूमप्पभापुढविनेरइया ५ तमप्पभापुढविनेरइया ६ तमतमप्पभापुढविनेरइया ७, ते समासओ दुविहा पन्नत्ता, तं०-पञ्जत्तगा य अपज्जत्तगा य, से त् नेरइया ॥ (मू०३१)
प्र.८ Jain Education
)
For Personal & Private Use Only
X
elibrary.org
Page #92
--------------------------------------------------------------------------
________________
प्रज्ञापना
याः मल
य० वृत्तौ .
॥ ४३ ॥
सप्तविधत्वं नैरयिकाणां पृथिवीभेदेन अन्यथा प्रभूतभेदत्वमपि घटते, ततः पृथिवीभेदत एव सप्तवि - धत्वं तद्यथेत्यादिनोपदर्शयति- रत्नानि - वज्रवैडूर्यादीनि, प्रभाशब्दोऽत्र सर्वत्रापि स्वभाववाची रत्नानि प्रभा - स्वरूपं यस्याः सा रत्नप्रभा - रत्नबहुला रत्नमयीति भावार्थः, सा चासौ पृथिवी च २ तस्यां नैरयिका रलप्रभापृथिवीनैरयिकाः, एवं ' सकरप्पापुढविनेरइया' इत्यादि भावनीयम्, उपसंहारमाह- 'सेत्तं नेरइया ' ॥ अधुनोद्देशक्रमप्रामाण्यानुसरतस्तिर्यक्पञ्चेन्द्रियान् प्रतिपिपादयिषुराह -
से किं तं पंचिदियति रिक्खजोणिया ?, पंचिंदियतिरिक्खजोणिया तिविहा पन्नत्ता, तं०-१ जलयरपंचिंदियतिरिक्खजो - णिया य १ थलयरपंचिदियतिरिक्खजोणिया य २ खहयरपंचिंदियतिरिक्खजोणिया य ३ । ( सू० ३२ )
अथ के ते पञ्चेन्द्रियतिर्यग्योनिकाः ?, सूरिराह - पञ्चेन्द्रियतिर्यग्योनिका स्त्रिविधाः प्रज्ञप्ताः, तद्यथेत्यादि, 'जलयरे-' त्यादि, जले चरन्ति - पर्यटन्तीति जलचराः, 'आधारादिति' टप्रत्ययः, ते च ते पञ्चेन्द्रियतिर्यग्योनिकाश्च जलचरपञ्चेन्द्रियतिर्यग्योनिकाः, स्थले चरन्तीति स्थलचराः, खे - आकाशे चरन्तीति खचराः, प्राकृतत्वादार्षत्वाच्च ' खहचरा ' इति सूत्रे पाठः, तत उभयत्रापि पञ्चेन्द्रियतिर्यग्योनिकशब्देन सह विशेषणसमासः ।
Jain Education anal
से किं तं जलयरपंचिदियतिरिक्खजोणिया ?, जलय रपंचिंदिय तिरिक्खजोणिया पंचविहा पन्नत्ता, तं०-१ मच्छा २ कच्छभा ३ गाहा ४ मगरा ५ सुसुमारा ॥ से किं तं मच्छा ?, मच्छा अणेगविहा पन्नत्ता, तं० – सहमच्छा खवल्लमच्छा
For Personal & Private Use Only
१ प्रज्ञाप
नापदे नै
रयिकप
ञ्चेन्द्रिय
(सू. ३१
३२)
॥ ४३ ॥
nelibrary.org
Page #93
--------------------------------------------------------------------------
________________
जुंगमच्छा विज्झडियमच्छा हलिमच्छा मगरिमच्छा रोहियमच्छा हलीसागरा गागरा वडा वडगरा गम्भया उसगारा तिमितिमिगिला णका तंदुलमच्छा कणिकामच्छा सालि सत्थियामच्छा लंभणमच्छा पडागा पडागाइपडागा जे यावन्नेतहप्पगारा, सेत्तं मच्छा ॥ से किं तं कच्छभा ?, कच्छभा दुविहा पन्नत्ता, तं०-अद्विकच्छमा य मंसकच्छभा य, से तं कच्छभा ॥ से किं तं गाहा ?, गाहा पंचविहा पन्नता, तं०-१दिली २ वेढगा ३ मुद्धया ४ पुलया ५ सीमागारा, से तंगाहा ॥से किं तं मगरा?, मगरा दुविहा पन्नत्ता, तं-१ सोंडमगरा य २ महमगरा य, से तं मगरा ॥से कि तं सुसुमारा?, सुसुमारा एगागारा पन्नचा, से तं सुसुमारा । जे यावन्ने तहप्पगारा। ते समासओ दुविहा पं० २०-समुच्छिमा य गब्भवकंतिया य, तत्थ णं जे ते संमुच्छिमा ते सव्वे नपुंसगा, तत्थ णं जे ते गब्भवकंतिया तें तिविहा प०, तं०-इत्थी पुरिसा नपुंसगा। एएसिणं एवमाइयाणं जलयरपचिंदियतिरिक्खजोणियाणं पजत्तापञ्जत्ताणं अद्धतेरसजाइकुलकोडिजोणिप्पमुहसयसहस्सा भवन्तीति मक्खायं । सेत्तं जलयरपंचिंदियतिरिक्खजोणिया ॥ (मू०३३)
अथ के ते जलचरपञ्चेन्द्रियतिर्यग्योनिकाः ?, सूरिराह-जलचरपञ्चेन्द्रियतिर्यग्योनिकाः पञ्चविधाः प्रज्ञाप्तः, तदेव पञ्चविधत्वं तद्यथेत्यादिनोपदर्शयति १ मत्स्याः २ कच्छपाः, सूत्रे पकारस्य भकारः प्राकृतत्वात् ३ ग्राहा ४ मकराः ५ शिशुमाराः, प्राकृतत्वात्सूत्रे 'सुसुमारा' इति पाठः । मत्स्यादीनां च विशेषा लोकतो वेदितव्याः, नवरमस्थिकच्छपा मांसकच्छपा इति-ये अस्थिबहुलाः कच्छपास्ते अस्थिकच्छपाःये मांसबहुलास्ते मांसकच्छपाः।
Jain Education
a
l
For Personal & Private Use Only
Mainelibrary.org
Page #94
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय.वृत्तौ.
॥४४॥
ते समासओ' इत्यादि, ते जलचरपञ्चेन्द्रियतैर्यग्योनिकाः समासतः-संक्षेपेण द्विविधाः प्रज्ञप्ताः, तद्यथा-संमू-18| १ प्रज्ञापछिमाश्च गर्भव्युत्क्रान्तिकाश्च, “मूर्छा मोहसमुच्छ्राययोः" अस्मात् संपूर्वात् संमूर्छनं संमूर्छः, “अकर्तरि" इति नापदे जभावे घञ्प्रत्ययः, गर्भोपपातव्यतिरेकेण एवमेव प्राणिनामुत्पाद इति भावः, तेन निवृत्ताः संमूच्छिमाः “भावादिम"| लचरपञ्चे. इति इमप्रत्ययः । गर्भे व्युत्क्रान्तिः-उत्पत्तिर्येषां ते, व्युत्क्रान्तिशब्दोऽत्रोत्पत्तिवाची, तथा पूर्वाचार्यप्रसिद्धः, यदिवा (सू. ३३) 'गर्भात्' गर्भावासाद् व्युत्क्रान्तिः-निष्क्रमणं येषां ते गर्भव्युत्क्रान्तिकाः "शेषाद्वा" इति कच्समासान्तः। चशब्दो प्रत्येकं स्वगतानेकभेदसूचकौ । तत्र ये ते संमूछिमास्ते सर्वे नपुंसकाः, संमूछिमभावस्य नपुंसकत्वाविनाभावित्वात् । ये तु गर्भव्युत्क्रान्तिकास्ते त्रिविधाः प्रज्ञप्ताः, तद्यथा-स्त्रियः पुरुषा नपुंसकाः । एतेषां चोभयेषामपि शरीरावगाहनादिषुद्वारेषु यचिन्तनं यच्च गर्भव्युत्क्रान्तिकानां स्त्रीपुंसनपुंसकानां परस्परमल्पबहुत्वचिन्तनं तज्जीवाभिगमटीकायां कृतमिति ततोऽवधार्यम् । 'एएसिणं' इत्यादि, एतेषामेवमादिकानामुपदर्शितप्रकारादीनां जलचरपञ्चेन्द्रियतैर्यग्योनिकानां पर्याप्तापर्याप्तानां सर्वसंख्ययाऽर्धत्रयोदशजातिकुलकोटीनां योनिप्रमुखानि-योनिप्रवहाणि शतसहस्राणि भवन्तीत्याख्यातं भगवद्भिस्तीर्थकरैः । उपसंहारमाह-'सेत्तं' इत्यादि, तदेवमुक्ता जलचरपञ्चेन्द्रियतैर्यग्रयोनिकाः॥
॥४४॥ सम्प्रति स्थलचरपञ्चेन्द्रियतैर्यगयोनिकानभिधित्सुराहसे किं तं थलयरपंचिंदियतिरिक्खजोणिया ?, थलयरपंचिंदियतिरिक्खजोणिया दुविहा प०, तं०-चउप्पयथलयरपंचिं
Jain Education international
For Personal & Private Use Only
Mainelibrary.org
Page #95
--------------------------------------------------------------------------
________________
दियतिरिक्खजोणिया य परिसप्पथलयरपंचिंदियतिरिक्खजोणिया य । से किं तं चउप्पयथलयरपंचिंदियतिरिक्खजोणिया?, चउप्पयथलयरपंचिंदियतिरिक्खजोणिया चउव्विहा प०, तं०-एगखुरा विखुरा गंडीपदा सणप्फदा । से किं तं एगखुरा ?, एगखुरा अणेगविहा प०, तं०-अस्सा अस्सतरा घोडगा गद्दभा गोरक्खरा कंदलगा सिरिकंदलगा आवत्तगा जे यावन्ने तहप्पगारा, सेत्तं एगखुरा । से किं तं दुखुरा, दुखुरा अणेगविहा प०, तं०-उद्या गोणा गवया रोज्झा पसुया महिसा मिया संबरा वराहा अया एलगरुरुसरभचमरकुरंगगोकन्नमादि जे यावन्ने तहप्पगारा, सेत्तं दुखुरा । से किं तं गंडीपया ?, गंडीपया अणेगविहा पं०, तं०-हत्थी हत्थीपूयणया मंकुणहत्थी खगा (ग्गा) गंडा जे यावन्ने०, सेत्तं गंडीपया । से किं तं सणप्फया ?, अणेगविहा पं०, तं-सीहा वग्घा दीविया अच्छा मरच्छा परस्सरा सियाला बिडाला सुणगा कोलसुणगा (ग्रं-५००) कोकंतिया ससगा चित्तगा चिल्लगा जे यावन्ने०, सेत्तं सणफया। ते समासओ दुविहा पं०, ०-समुच्छिमा य गम्भवक्कन्तिया य, तत्थ णं जे ते समुच्छिमा ते सत्वे नपुंसगा, तत्थ णं जे ते गब्भवतिया ते तिविहा पं०, तं०इत्थी पुरिसगा नपुंसगा । एएसिणं एवमाइयाणं थलयरपंचिंदियतिरिक्खजोणियाणं पञ्जत्तापञ्जताणं दस जाइकुलकोडिजोणिप्पमुहसयसहस्सा भवन्तीतिमक्खायं । सेत्तं चउप्पयथलयरपंचिंदियतिरिक्खजोणिया । (मू० ३४)
चत्वारि पदानि येषां ते चतुष्पदाः-अश्वादयः ते च ते स्थलचरपञ्चेन्द्रियतैर्यग्रयोनिकाश्च चतुष्पदस्थलचरपञ्चेन्द्रिय-12 तैर्यग्योनिकाः, उरसा भुजाभ्यां वा परिसर्पन्तीति परिसर्पा-अहिनकुलादयः, ततः पूर्ववत् स्थलचरपञ्चेन्द्रियतै
Jain Education
Lonal
For Personal & Private Use Only
M
againelibrary.org
Page #96
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्ती.
॥४५॥
र्यग्योनिकपदेन सह विशेषणसमासः, चशब्दौ प्रत्येकं खगतानेकभेदसूचकौ, तदेवानेकभेदत्वं क्रमेण प्रतिपिपादयि-18| १ प्रज्ञापपुरिदमाह-से किं तं' इत्यादि, अथ के ते चतुष्पदस्थलचरपञ्चेन्द्रियतैर्यग्रयोनिकाः, सूरिराह-चतुष्पदस्थलचर- नापदे चपञ्चेन्द्रियतैर्यग्योनिकाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा-'एगखुरा' इत्यादि, तत्र प्रतिपदमेकः खुरः-शफो येषां ते एक
तुष्पदपञ्चे. खुराः-अश्वादयः, द्वौ द्वौ खुरौ प्रतिपदं येषां ते द्विखुराः-उष्ट्रादयः, तथा चैकैकस्मिन् पदे द्वौ द्वौ शफौ दृश्यते, गण्डी
(सू. ३४) व-सुवर्णकाराधिकरणीस्थानमिव पदं येषां ते गण्डीपदाः-हस्त्यादयः, तथा सनखानि-दीर्घनखपरिकलितानि पदानि येषां ते सनखपदाः-श्वादयः, प्राकृतत्वाच सणप्फया इति सूत्रे निर्देशः । अधुना एतानेव एकखुरादीन् भेदतः क्रमेण प्रतिपिपादयिषुरिदमाह-से किं तं' इत्यादि, सुगमम् , नवरं ये केचिज्जीवमेदाः प्रतीतास्ते लोकतो बेदितव्याः। ते समासओ दुविहा पन्नत्ता' इत्यादि सूत्रं प्राग्वद् भावनीयम् , नवरमत्र जातिकुलकोटीनां योनिप्रमुखानि शतसहस्राणि दश भवन्तीति वेदितव्यम् । अत्रापि च संमूछिमानां गर्भव्युत्क्रान्तिकानां च प्रत्येकं यत् शरीरादिद्वारेषु चिन्तनं यच्च स्त्रीपुंनपुंसकानां परस्परमल्पबहुत्वं तजीवाभिगमटीकातो वेदितव्यम् , 'सेत्तं चउप्पया' इत्यादि।
से किं तं परिसप्पथलयरपंचिंदियतिरिक्खजोणिया ?, परिसप्पथलयरपंचिंदियतिरिक्खजोणिया दुविहा पं०, तं०-उरप- ॥४५॥ रिसप्पथलयरपंचिंदियतिरिक्खजोणिया य भुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणिया य । से किं तं उरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिया!, उरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिया चउबिहा पं०, तं०-अही अयगरा आसालिया
Jain Education interna ona
For Personal & Private Use Only
Page #97
--------------------------------------------------------------------------
________________
महोरगा ॥ से किं तं अही?, अही दुविहा पं०, तं०-दवीकरा य मउलिणो य, से किं तं दबीकरा, दहीकरा अणेगविहा पं०, तं०-आसीविसा दिहीविसा उग्गविसा भोगविसा तयाविसा लालाविसा उस्सासविसा नीसासविसा कण्हसप्पा सेदसप्पा काओदरा दज्झपुप्फा कोलाहा मेलिमिंदा सेसिंदा जे यावन्ने तहप्पगारा, सेत्तं दबीकरा । से किं तं मउलिणो ?, मउलिणो अणेगविहा पं० सं०-दिवागा गोणसा कसाहीया वइउला चित्तलिणो मंडलिणो मालिणो अही अहिसलागा वासपडागा जे यावन्ने तहप्पगारा, सेत्तं मउलिणो, सेत्तं अही । से किं तं अयगरा ?, अयगरा एगागारा प०, सेत्तं अयगरा । से किं तं आसालिया ?, कहि ण भंते! आसालिया संमुच्छति ?, गोयमा ! अंतो मणुस्सखित्ते अड्डाइजेसु दीवेसु निवाघाएणं पन्नरससु कम्मभूमिसु वाघायं पडुच्च पंचसु महाविदेहेसु चक्कवट्टिखंधावारेसु वासुदेवखंधावारेसु बलदेवखंधावारेसु मंडलियखंधावारेसु महामंडलियखंधावारेसु गामनिवेसेसु णगरनिवेसेसु णिगमनिवेसेसु खेडनिवेसेसु कब्बडनिवेसेसु मडंबनिवेसेसु दोणमुहनिवेसेसु पट्टणनिवेसेसु आगरनिवेसेसु आसमनिवेसेसु संवाहनिवेसेसु रायहाणीनिवेसेसु एएसिणं चेव विणासेसु एत्थ णं आसालिया संमुच्छति । जहन्नेणं अंगुलस्स असंखेजइभागमित्ताए ओगाहणाए उक्कोसेणं बारसजोयणाई तयणुरूवं चणं विक्खंभवाहल्लेणं भूमींदालित्ता णं समुढेइ, असन्नी मिच्छदिट्टी अण्णाणी अंतोमुहुत्तद्धाउया चेव कालं करेइ, सेत्तं आसालिया। से किं तं महोरगा?, महोरगा अणेगविहा पं०, तं०-अत्थेगइआ अंगुलंपि अंगुलपुहुत्तियावि वियथिपि वियत्थिपुहुत्तियावि रयणिपि रयणिपुहुत्तियावि कुच्छिपि कुच्छिपुहुत्तियावि ध[पि धणुपुहुत्तयावि गाउयंपि गाउयपुहुत्तयावि जोयणपि जोयणपुहुत्तयावि जोयणसयंपि जोयणसयपुहुत्तयावि जोयणसहस्संपि, ते णं थले जाता जलेवि
dain Education LLAL
For Personal & Private Use Only
Malainelibrary.org
Page #98
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्तौ.
॥ ४६ ॥
चरंति थलेऽवि चरन्ति, ते णत्थि इहं, बाहिरएसु दीवेसु समुदयसु हवन्ति, जे यावन्ने तहप्पगारा, सेत्तं महोरगा । ते समासओ दुविहा पं० तं०- संमुच्छिमा य गन्भवकंतिया य, तत्थ णं जे ते समुच्छिमा ते सवे नपुंसगा, तत्थ णं जे ते गन्भवकंतिया ते णं तिविहा पं०, तं० - इत्थी पुरिसगा नपुंसगा। एएसिणं एवमाइयाणं पञ्जत्तापञ्जत्ताणं उरपरिसप्पाणं दस जाइकुलकोडिजोणिप्पमुहसयसहस्सा भवन्तीतिमखायं, सेत्तं उरपरिसप्पा । से किं तं भुयपरिसप्पा १, भुयपरिसप्पा अणेगविहा प० तं० - नउला सेहा सरडा सल्ला सरंठा सारा खोरा घरोइला विस्संभरा मूसा मंगुसा पयलाइया छीरविरालिया जहा चउप्पाइया, जे यावन्ने तहप्पगारा, ते समासओ दुविहा प० तं० - संमुच्छिमा य गन्भवकंतिया य, तत्थ णं जे ते संमुच्छिमा ते सधे नपुंसगा, तत्थ णं जे ते गव्भवकंतिया ते णं तिविहा पं० तं० - इत्थी पुरिसा नपुंसगा । एएसिणं एवमाइयाणं पञ्जत्तापत्ताणं भुयपरिसप्पाणं नव जाइकुल कोडिजोणिपमुहसयसहस्सा भवन्तीति मक्खायं, सेतं भ्रुयपरिसप्पथलयरपंचिदियतिरिक्खजोणिया, सेत्तं परिसप्पथलयरपंचिदियतिरिक्खजोणिया । ( सू० ३५ )
अथ के ते परिसर्प स्थलचरपञ्चेन्द्रियतैर्यग्योनिकाः १, सूरिराह – परिसर्प स्थलचरपञ्चेन्द्रियतैर्यग्योनिका द्विविधाः - द्विप्रकाराः प्रज्ञसाः, तद्यथा - 'उरपरिसप्प' इत्यादि, उरसा परिसर्पन्तीति उरः परिसर्पाः तेच ते स्थलचरपञ्चेन्द्रियतैर्यग्योनिकाः उरः परिसर्पस्थलचरपञ्चेन्द्रियतैर्यग्योनिकाः, भुजाभ्यां परिसर्पन्तीति भुजपरिसर्पाः ते च ते स्थलचरपञ्चेन्द्रियतैर्यग्योनिकाश्च भुजपरिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः, चशब्दौ प्रत्येकं स्वगतानेकभेदसूचकौ, तत्रोरः परिसर्पस्थल
For Personal & Private Use Only
१ प्रज्ञापनापदे परिसर्पपश्च
न्द्रि.
(सू. ३५)
॥ ४६ ॥
Page #99
--------------------------------------------------------------------------
________________
चरपञ्चेन्द्रियतैर्यगूयोनिकभेदानुपदिदर्शयिपुरिदमाह-'से किंतं उरपरिसप्प' इत्यादि, अथ के ते उरःपरिसर्पस्थलचरपञ्चे|न्द्रियतैर्यग्योनिकाः?, सूरिराह-उरःपरिसर्पस्थलचरपञ्चेन्द्रियतैर्यगूयोनिकाश्चतुर्विधाःप्रज्ञप्ताः, तद्यथा-अहयोऽजगरा आसालिगा महोरगाः॥ एतेषामेव भेदानामवगमाय प्रश्ननिर्वचनसूत्राण्याह-से किं तं' इत्यादि, अथ के तेऽहयः ?, गुरुराह-अहयो द्विविधाः प्रज्ञप्ताः, तद्यथा-दीकराश्च मुकुलिनश्च, तत्र दीवदी-फणा तत्करणशीला दीकराः, मुकुलं-फणाविरहयोग्या शरीरावयवविशेषाकृतिः सा विद्यते येषां ते मुकुलिनः, फणाकरणशक्तिविकला इत्यर्थः, अत्रापि चशब्दौ खगतानेकभेदसूचकौ। तत्र दीकरभेदानभिधित्सुराह-से किं तं' इत्यादि, आश्यो-दंष्ट्राः तासु विषं येषां ते आशीविषाः, उक्तं च-"आसी दाढा तग्गयविसा य आसीविसा मुणेयवा" इति, दृष्टौ विष येषां ते दृष्टिविषाः उग्रं विषं येषां ते उपविषाः भोगः-शरीरं तत्र विषं येषां ते भोगविषाः त्वचि विषं येषां ते| त्वगृविषाः प्राकृतत्वाच 'तयाविसा' इति पाठः लाला-मुखात् स्रावः तत्र विषं येषां ते लालाविषाः निःश्वासे विषं येषां ते निःश्वासविषाः कृष्णसर्पादयो जातिभेदा लोकतः प्रतिपत्तव्याः, उपसंहारमाह-'सेत्तं दधीकरा' । मुकुलिनः प्रतिपिपादयिपुरिदमाह-से किं तं' इत्यादि, एतेऽपि लोकतोऽवसेयाः। अजगराणामवान्तरजातिभेदा न विद्यन्ते तत उक्तम्-एकाकारा अजगराः प्रज्ञप्ताः। आसालिगामभिधित्सुराह-से किं तं आसालिया' अथ का सा आसालिगा ?, एवं शिष्येण प्रश्ने कृते सति भगवान् आर्यश्यामो यदेव ग्रन्थान्तरेषु आसालिगाप्रतिपादकं गौ
dain Education
For Personal & Private Use Only
nomindinelibrary.org
Page #100
--------------------------------------------------------------------------
________________
प्रज्ञापना
याः मलय० वृत्तौ.
॥ ४७ ॥
तमप्रश्नभगवन्निर्वचनरूपं सूत्रमस्ति तदेवागमबहुमानतः पठति - 'कहि णं भंते!' इत्यादि, क्व 'णं' इति वाक्याल | ङ्कारे भदन्त ! - परमकल्याणयोगिन् ! आसालिगा संमूर्च्छति ?, एषा हि गर्भजा न भवति किन्तु संमूच्छिमैव तत उक्तं संमूर्च्छति, भगवानाह - 'गोयमा' इत्यादि, गौतम ! अन्तः- मध्ये मनुष्यक्षेत्रे - मनुष्यक्षेत्रस्य न वहिः, एतावता मनुष्यक्षेत्राद् वहिरस्या उत्पादो न भवतीति प्रतिपादितं, तत्रापि मनुष्यक्षेत्रे सर्वत्र न भवति किन्त्वर्द्धतृतीयेषु द्वीपेषु अर्द्ध तृतीयं येषां तेऽर्द्धतृतीयाः, अवयवेन विग्रहः, समुदायः समासार्थः, तेषु, एतावता लवणसमुद्रे कालोदसमुद्रे वा न भवतीत्यावेदितमित्यर्थः 'निवाघाएणं ' इत्यादि, निर्व्याघातेन - व्याघातस्याभावो निर्व्याघातं तेन यदि पञ्चसु भरतेषु पञ्चसु ऐरवतेषु सुषमसुषमादिरूपो दुष्पमदुष्पमादिरूपश्च कालो व्याघातहेतुत्वाद् व्याघातो न भवति तदा पञ्चदशसु कर्मभूमिषु संमूर्च्छति, व्याघातं प्रतीत्य, किमुक्तं भवति ? - यदि पञ्चसु भरतेषु पञ्चस्वैश्वतेषु यथोक्तरूपो व्याघातो भवति ततः पञ्चसु महाविदेहेषु संमूर्च्छति, एतावता त्रिंशत्यप्यकर्मभूमिषु नोपजायते इति प्रतिपादितम्, पञ्चदशसु कर्मभूमिषु पञ्चसु वा महाविदेहेषु न सर्वत्र संमूर्च्छति, किन्तु चक्रवर्तिस्कन्धावारेपु, वाशब्दः सर्वत्रापि विकल्पार्थो द्रष्टव्यः, बलदेवस्कन्धावारेषु वासुदेवस्कन्धावारेषु, माण्डलिकः - सामान्यराजाऽल्पर्द्धिकः, महामाण्डलिकः स एवानेकदेशाधिपतिः तत्स्कन्धावारेषु, 'गामनिवेसेसु' इत्यादि, ग्रसति बुद्धयादीन् गुणानिति ग्रामः, यदिवा गम्यः शास्त्रप्रसिद्धानामष्टादशकराणामिति ग्रामः, निगमः -प्रभूततरवणिग्वर्गावासः, पांसुप्राकारनिबद्धं खेटं, क्षुल्ल
For Personal & Private Use Only
१ प्रज्ञाप
नापदे परिसर्प.
(सू. ३५)
॥ ४७ ॥
Page #101
--------------------------------------------------------------------------
________________
काकारवेष्टितं कर्वटम् , अर्द्धतृतीयगव्यूतान्त मान्तररहितं मडम्बम्, 'पट्टणत्ति' पट्टनं पत्तनं वा, उभयत्रापि | प्राकृतत्वेन निर्देशस्य समानत्वात् , तत्र यन्नौभिरेव गम्यं तत् पट्टनं, यत्पुनर्शकटै|टकैनौंभिर्वा गम्यं तत् पत्तनं, यथा भृगुकच्छं, उक्तं च-"पत्तनं शकटैगम्यं, घोटकैनौंभिरेव च । नौभिरेव तु यद् गम्यं, पट्टनं तत्प्रचक्षते ॥१॥" द्रोणमुखं-बाहुल्येन जलनिर्गमप्रवेशम् , आकरो हिरण्याकरादिः, आश्रमः-तापसावसथोपलक्षित आश्रयः, संबाधोयात्रासमागतप्रभूतजननिवेशः, राजधानी-राजाधिष्ठानं नगरं । 'एएसिणं' इत्यादि, एतेषां चक्रवर्तिस्कन्धावारादीनामेव विनाशेषूपस्थितेषु 'एत्थ पंति' एतेषु चक्रवर्तिस्कन्धावारादिषु स्थानेषु आसालिका संमूर्च्छति, सा च जघन्यतोऽङ्गुलासंख्येयमागमात्रयाऽवगाहनया समुत्तिष्ठतीति योगः, एतचोत्पादप्रथमसमये वेदितव्यं, उत्कर्षतो द्वादश योजनानि, तदनुरूपं द्वादशयोजनप्रमाणदैर्ध्यानुरूपं 'विक्खंभवाहल्लेणं' ति विष्कम्भश्च बाहल्यं च विष्कम्भबाहल्यं समाहारो द्वन्द्वः तेन, विष्कम्भो-विस्तारः बाहल्यं-स्थूलता, भूमी 'दालित्ता णं' विदार्य समुपतिष्ठति, चक्रवर्तिस्कन्धावारादीनामधस्ताद् भूमेरन्तरुत्पद्यते इति भावः, सा चासंज्ञिनी-अमनस्का, संमूछिमत्वात् , मिथ्यादृष्टिः, साखादनसम्यक्त्वस्यापि तस्या(अ)संभवात् , अत एवाज्ञानिनी अन्तर्मुहूर्तायुरेव कालं करोति, तदेवं ग्रन्थान्तर्गतं सूत्रं पठित्वा सूत्रकृत् सम्प्रति उपसंहारमाह-'सेत्तं आसालिया'॥ सम्प्रति महोरगानभिधित्सुराहसे किं तं' इत्यादि सुगम, नवरं वितस्तिदशाङ्गुलप्रमाणा, रनिहस्तः, कुक्षिर्द्विहस्तमानः, धनुश्चतुर्हस्तं, गव्यूतं |
599999999
Jain Education.immelanal
For Personal & Private Use Only
MODhelibrary.org
Page #102
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्तौ.
॥४८॥
द्विधनुःसहस्रप्रमाणं, चत्वारि गव्यूतानि योजनं, इदं च वितस्त्यादि उच्छ्याङ्गुलापेक्षया द्रष्टव्यं, शरीरप्रमाणस्य
१ प्रज्ञापपरिचिन्त्यमानत्वात् , तथा अस्तीति निपातोऽत्र बहुत्वाभिधायी प्रतिपदं च संबध्यते, ततोऽयमर्थः-सन्त्येके के- नापदे प|चन महोरगा अङ्गुलमपि शरीरावगाहनया भवन्ति, तथा सन्येके केचन येऽङ्गुलपृथक्त्विका अपि, अङ्गुलपृथक्त्वं
रिसर्प. | विद्यते येषां ते अङ्गुलपृथक्त्विकाः, “अतोऽनेकखरात्" इति इकप्रत्ययः, तेऽपि शरीरावगाहनया भवन्ति, अङ्गुल- (सू.३५) पृथक्त्वमानशरीरावगाहना अपि भवन्तीति भावः, एवं शेषसूत्राण्यपि भावनीयानि । 'ते णं' इत्यादि, ते अनन्तरोदितखरूपा महोरगाः स्थलचरविशेषत्वात् स्थले जायन्ते, स्थले च जाताः सन्तो जलेऽपि स्थल इव चरन्ति स्थलेऽपि चरन्ति, तथाभवखाभाव्यात्, यद्येवं ते कस्मादिह न दृश्यन्ते इत्याशङ्कायामाह-'ते नत्थि इहं' इत्यादि, 'ते' | यथोक्तखरूपा महोरगा 'इह' मानुषे क्षेत्रे 'नस्थिति' न सन्ति, किन्तु बाह्येषु द्वीपसमुद्रेषु भवन्ति, समुद्रेष्वपि च पर्वतदेवनगयोंदिषु स्थलेषुत्पद्यन्ते न जलेषु, स्थूलतरत्वात् , तत इह न दृश्यन्ते। 'जे यावन्ने तहप्पगारा' इति, येऽपि । चान्ये अङ्गुलदशकादिशरीरावगाहनमानास्तथाप्रकाराः सन्ति तेऽपि महोरगा ज्ञातव्याः । उपसंहारमाह-'सेत्तं' इत्यादि, 'ते समासओ' इत्यादि प्राग्वद्भावनीयम्। एतेषामपि दश जातिकुलकोटीनां योनिप्रमुखाणि शतसहस्राणि।
॥४८॥ एतेषामपि च यत् शरीरादिषु द्वारेषु चिन्तनं यच्च स्त्रीपुनर्पसकानामल्पबहुत्वं तजीवाभिगमटीकातो भावनीयम् । उर परिसवक्तव्यतोपसंहारमाह-'सेत्तं उरपरिसप्पा'। अधुना भुजपरिसनभिधित्सुराह-सुगम, नवरं ये भुज
dan Education International
For Personal & Private Use Only
Page #103
--------------------------------------------------------------------------
________________
परिसर्पविशेषा अप्रतीतास्ते लोकतोऽवसेयाः। अमीषां च नव जातिकुलकोटीनां योनिप्रमुखानि शतसहस्राणि भव|न्ति, यत्पुनः शरीरादिषु द्वारेषु चिन्तनं यच्च स्त्रीपुंनपुंसकानामल्पबहुत्वं तज्जीवाभिगमटीकातो वेदितव्यं 'सेत्तं' इत्यादि । सम्प्रति खचरपञ्चेन्द्रियतिर्यग्योनिकानभिधित्सुराह
से किं तं खहयरपंचिंदियतिरिक्खजोणिया ?, खहयरपंचिंदियतिरिक्खजोणिया चउविहा पं०, तं०-चम्मपक्खी लोमपक्खी समुग्गपक्खी विययपक्खी, से किं तं चम्मपक्खी ?, चम्मपक्खी अणेगविहा प०, तं०-वग्गुली जलोया अडिल्ला भारंडपक्खी जीवंजीवा समुद्दवायसा कण्णत्तिया पक्खिविरालिया, जे यावन्ने तहप्पगारा, सेत्तं चम्मपक्खी । से किं तं लोमपक्खी ?, लोमपक्खी अणेगविहा प०, तं-ढंका कंका कुरला वायसा चक्कागा हंसा कलहंसा रायहंसा पायहंसा आडा सेडी बगा बलागा पारिप्पवा कोंचा सारसा मेसरा मसूरा मयुरा सत्तहत्था गहरा पोंडरिया कागा कामिंजुया वंजुलगा तित्तिरा वट्टगा लावगा कवोया कविंजला पारेवया चिडगा चासा कुकुडा सुगा बरहिणा मयणसलागा कोइला सेहा वरिल्लगमाइ, सेत्तं लोमपक्खी । से किं तं समुग्गपक्खी ?, समुग्गपक्खी एगागारा पन्नत्ता, ते णं नत्थि इहं, बाहिरएसु दीवसमुद्देसु भवन्ति, सेत्तं समुग्गपक्खी । से किं तं विययपक्खी ?, विययपक्खी एगागारा पन्नत्ता, ते णं नत्थि इहं, बाहिरएसु दीवसमुद्देसु भवन्ति, सेत्तं विययपक्खी । ते समासओ दुविहा प०, तं०-समुच्छिमा य गब्भवतिया य, तत्थ णं जे ते संमुच्छिमा ते सत्वे नपुंसगा,तत्थ णं जे ते गब्भवतिया ते णं तिविहा प०, तं०-इत्थी पुरिसा नपुंसगा। एएसिणं एवमाइ
प्र.९ Jain Education
anal
For Personal & Private Use Only
linelibrary.org
Page #104
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्ती.
१प्रज्ञापनापदे खेचरपञ्चेन्द्रियपु. (सू.३५)
॥४९॥
याणं खहयरपंचिंदियतिरिक्खजोणियाणं पजतापजत्ताणं बारस जाइकुलकोडिजोणिपमुहसयसहस्सा भवन्तीति मक्खायं । सत्तहजाइकुलकोडिलक्ख नव अद्भतेरसाई च । दस दस य होन्ति नवगा तह बारस चेव बोद्धवा ॥ १०७॥ सेचं खहयरपंचिंदियतिरिक्खजोणिया, सेत्तं पंचिंदियतिरिक्खजोणिया । (मू० ३५)
अथ के ते खचरपञ्चेन्द्रियतैर्यगयोनिकाः, सूरिराह-खचरपञ्चेन्द्रियतैर्यग्योनिकाश्चतुर्विधाः प्रज्ञसाः, तद्यथा'चम्मपक्खी' इत्यादि, चर्मात्मको पक्षौ चर्मपक्षी ती विद्येते येषां ते चर्मपक्षिणः, लोमात्मको पक्षौ लोमपक्षी तद्वन्तो लोमपक्षिणः, तथा गच्छतामपि समुद्गकवत् स्थितौ पक्षी समुद्गकपक्षौ तद्वन्तः समुद्गकपक्षिणः, विततौ नित्यमनाकुञ्चितौ पक्षौ येषां (तो) विततपक्षी तद्वन्तो विततपक्षिणः। 'से किं तं' इत्यादि, अथ के ते चर्मपक्षिणः १, चर्मपक्षिणोऽनेकविधाः प्रज्ञप्ताः, तद्यथा-बल्गुली इत्यादि, एते च भेदा लोकतोऽवसेयाः, 'जे यावन्ने तहप्पगारा' इति,येऽपि चान्ये तथाप्रकाराः-एवंरूपास्ते चर्मपक्षिणो द्रष्टव्याः, उपसंहारमाह-'सेत्तं चम्मपक्खी'। लोमपक्षिप्रति|पादनार्थमाह-'से किं तं' इत्यादि, एते च लोमपक्षिभेदा लोकतो वेदितव्याः।समुदगकपक्षिप्रतिपादनार्थमाह'से किं तं' इत्यादि पाठसिद्धं, एवं विततपक्षिसूत्रमपि। 'ते समासओ' इत्यादि प्रागवद् भावनीयं, एतेषां द्वादश जातिकुलकोटीनां योनिप्रमुखानि शतसहस्राणि।अमीषामपि शरीरादिषु द्वारेषु चिन्तनं स्त्रीपुनपुंसकानामल्पबहुत्वं |च जीवाभिगमटीकातः प्रतिपत्तव्यं, इह तु ग्रन्थगौरवभयान्न लिख्यते । अधुना विनेयजनानुग्रहाय द्वीन्द्रियप्रभृति
॥४९॥
For Personal & Private Use Only
Page #105
--------------------------------------------------------------------------
________________
|जातिकुलकोटिशतसहस्रसंख्याप्रतिपादिका संग्रहिणीगाथामाह-अत्र द्वीन्द्रियेभ्य आरभ्य यथासंख्येन संख्यापदIS योजना, सा चैवं-द्वीन्द्रियाणां सप्त जातिकुलकोटिलक्षाणि, त्रीन्द्रियाणामष्टी, चतुरिन्द्रियाणां नव, जलचरपञ्चेन्द्रिया-1
णामर्द्धत्रयोदशानि, चतुष्पदस्थलचरपञ्चेन्द्रियाणां दश, उरःपरिसस्थलचरपञ्चेन्द्रियाणां दश, भुजपरिसर्पस्थलचरपञ्चे|न्द्रियाणां नव, खचरपञ्चेन्द्रियाणां द्वादशेति । उपसंहारमाह-'सेत्तं' इत्यादि । तदेवमुक्ताः पञ्चेन्द्रियतैर्यग्योनिकाः । सम्प्रति मनुष्यानभिधित्सुराहसे किं तं मणुस्सा ?, मणुस्सा दुविहा पं०, तं०-समुच्छिममणुस्सा य गम्भवकंतियमणुस्सा य, से किं तं समुच्छिममणुस्सा, कहि णं भन्ते ! संमुच्छिममणुस्सा संमुच्छंति ?, गोयमा! अंतो मणुस्सखित्ते पणयालीसाए जोयणसयसहस्सेसु अड्डाइजेसु दीवसमुद्देसु पन्नरससु कम्मभूमीसु तीसाए अकम्मभूमीसु छपनाए अंतरदीवएसु गब्भवतियमणुस्साणं चेव उच्चारेसु वा पासवणेसु वा खेलेसु वा सिंघाणएसु वा वंतेसु वा पित्तेसु वा पूएसु वा सोणिएसु वा सुक्केसु वा सुक्कपुग्गलपरिसाडेसु वा विगयजीवकलेवरेसु वा थीपुरिससंजोएसु वा णगरनिद्धमणेसु वा सवेसु चेव असुइटाणेसु, एत्थ णं संमुच्छिममणुस्सा संमुच्छंति, अंगुलस्स असंखेजइभागमेत्ताए ओगाहणाए असन्नी मिच्छदिट्ठी अन्नाणी सबाहिं पजत्तीहिं अपज्जत्तगा अंतोमुहुत्ताउया चेव कालं करेंति। से तं समुच्छिममणुस्सा ॥ से किं तं गम्भवकंतियमणुस्सा ?, गब्भवतियमणुस्सा तिविहा प०, तं०-कम्मभूमगा अकम्मभूमगा अन्तरदीवगा, से किं तं अन्तरदीवगा ?, अंतरदीवगा अहावीसविहा प०,
99999990000000000
en Education in
For Personal & Private Use Only
Page #106
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलया वृत्तौ.
॥५०॥
तं-एगोरुया आहासिया वेसाणिया गंगोला हर्यकन्ना गर्यकन्ना गोकन्ना सक्कुलिकन्ना आयंसमुहा मेंढमुहा अयोमुहा गोमुही १प्रज्ञापआँसमुहा हत्थिमुहा सीहमुहा वग्धमुहा आँसकन्ना हरिकन्ना अन्ना कण्णपाउरणा उक्कामुहा मेहमुहा विजुमुहा विजुदंता नापदे मघेणदंता लैंदृदंता गूढ्दता सुद्धदंता । सेत्तं अन्तरदीवगा । से किं तं अकम्मभूमगा?, अकम्मभूमगां तीसविहा प०, तं०- नुष्यप्रज्ञा. पंचहिं हेमवएहिं पंचहिं हिरण्णवएहिं पंचहिं हरिवासेहिं पंचहि रम्मगवासेहिं पंचहिं देवकुरूहि पंचहिं उत्तरकुरूहिं । सेत्तं अकम्मभूमगा ॥ अत्रापि संमूछिममनुष्यविषये प्रवचनबहुमानतः शिष्याणामपि च साक्षाद् भगवतेदमुक्तमिति बहुमानोत्पादना-1॥
रान्तर्गतमालापकं पठति-कहिणं भन्ते' इत्यादि. सुगम, नवरं 'सबेसु चेव असुइट्टाणेसुत्ति' अन्यान्यपि यानि कानिचिद् मनुष्यसंसर्गवशादशुचिभूतानि स्थानानि तेषु सर्वेष्विति । उक्ताः संमूर्छिममनुष्याः, अधुना गर्भव्युत्क्रान्तिकमनुष्यप्रतिपादनार्थमाह-कम्मभूमगा' इति कर्म-कृषिवाणिज्यादि मोक्षानुष्ठानं वा कर्मप्रधाना भूमिर्येषां ते कर्मभूमाः आर्षत्वात् समासान्तोऽत्प्रत्ययः कर्मभूमा एव कर्मभूमकाः, एवमका-यथोक्तकर्मविकला भूमिर्येषां ते अकर्मभूमाः ते एव अकर्मभूमकाः, अन्तरशब्दो मध्यवाची, अन्तरे-लवणसमुद्रस्य मध्ये द्वीपा अन्तरद्वीपाः तद्गता
॥५०॥ अन्तरद्वीपगाः, “अस्ति पश्चानुपूर्वी" इ(य॑पी)ति न्यायख्यापनार्थ प्रथमतोऽन्तरद्वीपगान् प्रतिपादयति-से किं तं' इत्यादि सुगम, नवरमष्टाविंशतिविधा इति यादृशा एव यावत्प्रमाणा यावदपान्तराला यन्नामानो हिमवत्पर्वतपूर्वाप-19
dain Education International
For Personal & Private Use Only
Page #107
--------------------------------------------------------------------------
________________
रदिग्व्यवस्थिताः अष्टाविंशतिविधा अन्तरद्वीपास्तादृशा एव तावत्प्रमाणा तावदपान्तरालास्तन्नामान एव शिखरिप-15 वैतपर्वापरदिग्व्यवस्थिता अपि, ततोऽत्यन्तसदृशतया व्यक्तिभेदमनपेक्ष्यान्तरद्वीपा अष्टाविंशतिविधा एव विवक्षिता इति तजातमनुष्या अप्यष्टाविंशतिविधा उक्ताः । तानेव नामग्राहमुपदर्शयति-तंजहा एगोरुया' इत्यादि, एते सप्त चतुष्काः, अष्टाविंशतिसंख्यत्वात् , एते च प्रत्येकं हिमवति शिखरिणि च, तत्र हिमवद्गतास्तावद्भाव्यन्ते-इह जम्बूद्वीपे भरतस्य हैमवतस्य च क्षेत्रस्य सीमाकारी भूमिनिमग्नपञ्चविंशतियोजनो योजनशतोच्छ्रयपरिमाणो भरतक्षेत्रापेक्षया द्विगुणविष्कम्भो हेममयश्चीनपट्टवो नानावर्णविशिष्टद्युतिमणिनिकरपरिमण्डितोभयपार्थः सर्वत्र तुल्यविस्तारो गगनमण्डलोल्लेखिरत्नमयैकादशकूटोपशोभितो बज्रमयतलविविधमणिकनकमण्डिततटभागदशयोजनावगाढपूर्वपश्चिमयोजनसहस्रायामदक्षिणोत्तरपञ्चयोजनशतविस्तारः पद्मइदशोभितशिरोमध्यभागः सर्वतः कल्पपादपश्रेणिरमणीयः पूर्वापरपर्यन्ताभ्यां लवणोदार्णवजलसंस्पर्शी हिमवन्नामा पर्वतः, तस्य लवणोदार्णवजलसंस्पर्शादारभ्य पूर्वस्यां पश्चि| मायाञ्च दिशि प्रत्येकं द्वे द्वे गजदन्ताकारे दंष्ट्रे विनिर्गते, तत्र ऐशान्यां दिशि या विनिर्गता दंष्ट्रा तस्यां हिमवतः पर्य-12 न्तादारभ्य त्रीणि योजनशतानि लवणसमुद्रमवगाह्यात्रान्तरे योजनशतत्रयायामविष्कम्भः किञ्चिन्यूनकोनपञ्चाशदधिकनवयोजनशतपरिरय एकोरुकनामा द्वीपो वर्तते, अयं च पञ्चधनु शतप्रमाणविष्कम्भया द्विगव्यूतोच्छ्रितया पनवरवेदिकया सर्वतः परिमण्डितः, तस्याश्च पद्मवरवेदिकाया वर्णको जीवाभिगमटीकायामिव वेदितव्यः, साऽपि च |
For Personal & Private Use Only
Page #108
--------------------------------------------------------------------------
________________
१प्रज्ञापनापदे मनुष्यप्रज्ञा. (सू. ३६)
प्रज्ञापना- पद्मवरवेदिका सर्वतः सामस्येन वनखण्डपरिक्षिप्ता, वनाच्च वनखण्डस्यायं विशेषः-प्रायो बहूनां समानजातीयानायाः मल- मुत्तमानां महीरुहाणां समुदायो वनं, यथा अशोकवनं चम्पकवनमिति, अनकजातीयानामुत्तमानां महीरुहाणां य० वृत्ती. समूहो वनखण्डः, उक्तं च जीवाभिगममूलटीकायाम-“एगजाइएहिं खण्डेहिं वणं, अणेगजाइएहिं उत्तमेहिं वण॥५१॥
संडे” इति, तस्य च वनखण्डस्य चक्रवालतया विष्कम्भो देशोने द्वे योजने, परिक्षेपः पद्मवरवेदिकाप्रमाणः, अस्य च वनखण्डस्य वर्णकः प्रतिपादितोऽस्ति, स चातीव गरीयानिति नोपदर्शितः, केवलं जीवाभिगमटीकातोऽवसेयः, तस्यैव हिमवतः पर्यन्तादारभ्य दक्षिणपूर्वस्यां दिशि त्रीणि योजनशतानि लवणसमुद्रमवगाह्य द्वितीयदंष्ट्राया उपरि एकोरुकद्वीपप्रमाण आभासिकनामा द्वीपो वर्तते. तथा तस्यैव हिमवतः पश्चिमायां दिशि पर्यन्तादारभ्य दक्षिणप|श्चिमायां-नैऋतकोण इत्यर्थः, त्रीणि योजनशतानि लवणसमुद्रमवगाह्य दंष्ट्राया उपरि यथोक्तप्रमाणो वैषाणिकनाSमा द्वीपः, तथा तस्यैव हिमवतः पश्चिमायां दिशि पर्यन्तादारभ्य पश्चिमोत्तरस्यां दिशि-वायव्यकोणे इत्यर्थः, त्रीणि
योजनशतानि लवणसमुद्रमध्ये दंष्ट्रामतिक्रम्यात्रान्तरे पूर्वोक्तप्रमाणो नाङ्गोलिकनामा द्वीपः, एवमेते चत्वारो द्वीपा हिमवतश्चतसृष्वपि विदिक्षु तुल्यप्रमाणा अवतिष्ठन्ते, उक्तं च-"चुल्लहिमवंतपुत्वावरेण विदिसासु सागरं तिसए गंतूणंतरदीवा तिण्णि सए हुन्ति विच्छिन्ना ॥१॥ अउणापन्ननवसए किंचूणं परिहि तेसिमे नामा। एगोरुयगाभा-1 सिय वेसाणिय चेव नंगूली ॥२॥" तत एषामेकोरुकादीनां चतुर्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु
॥५१॥
Jain Education international
For Personal & Private Use Only
sow.jainelibrary.org
Page #109
--------------------------------------------------------------------------
________________
प्रत्येकं चत्वारि चत्वारि योजनशतान्यतिक्रम्य चतुर्योजनशतायामविष्कम्भाः किञ्चिन्न्यूनपञ्चषष्टिसहितद्वादशयोजन-18 शतपरिक्षेपाः यथोक्तपद्मवरवेदिकावनखण्डमण्डितपरिसराः जम्बूद्वीपवेदिकातश्चतुर्योजनशतप्रमाणान्तरा हयकर्णगजकर्णगोकर्णशष्कुलकर्णनामानश्चत्वारो द्वीपाः,तद्यथा-एकोरुकस्य परतो हयकर्णः आभासिकस्य परतो गजकर्णः वैपाणिकस्य परतो गोकर्णः नाङ्गोलिकस्य परतो शष्कुलीकर्ण इति।तत एतेषामपि हयकर्णादीनां चतुर्णा द्वीपानां परतः पुनरपि यथाक्रमं पूर्वोत्तरादिविदिक्ष प्रत्येकं पञ्च पञ्च योजनशतानि व्यतिक्रम्य पञ्चयोजनशतायामविष्कम्भा एकाशीत्यधिकपञ्चदशयोजनशतपरिक्षेपाः पूर्वोक्तप्रमाणपद्मवरवेदिकावनखण्डमण्डितबाह्यप्रदेशा जम्बूद्वीपवेदिकातः पञ्चयोजनशतप्रमाणान्तरा आदर्शमुख १ मेण्ढमुख २ अयोमुख ३ गोमुख ४ नामानश्चत्वारोद्वीपाः, तद्यथा-हयकर्णस्य परत आदर्शमुखः गजकर्णस्य परतो मेण्ढमुखः गोकर्णस्य परतोऽयोमुखः शष्कुलकर्णस्य परतो गोमुख इति । एवमग्रेऽपि भावना कार्या, एतेषामप्यादर्शमुखादीनां चतुणों द्वीपानां परतो भूयोऽपि यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं षद् षड् योजनशतान्यतिक्रम्य षड़योजनशतायामविष्कम्भाः सप्तनवत्यधिकाष्टादशयोजनशतपरिक्षेपा यथोक्तप्रमाणपद्मवरवेदिकावनखण्डमण्डितपरिसरा जम्बूद्वीपवेदिकातः षड्योजनशतप्रमाणान्तरा अश्वमुखहस्तिमुखसिंहमुखव्याघ्रमुखनामानश्चत्वारो द्वीपाः । एतेषामप्यश्वमुखादीनां चतुर्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं सप्त २ योजनशतान्यतिक्रम्य सप्तयोजनशतायामविष्कम्भास्त्रयोदशाधिकद्वाविंशतियोजनशतपरिरयाः पूर्वोक्तप्रमाणपद्म
dan Education
a
l
For Personal & Private Use Only
HOlinelibrary.org
Page #110
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्ती.
॥५२॥
वरवेदिकावनखण्डसमवगूढा जम्बूद्वीपवेदिकातः सप्तयोजनशतप्रमाणान्तरा अश्वकर्णहरिकर्णाकर्णकर्णप्रावरणनामा- १ प्रज्ञापनश्चत्वारो द्वीपाः। तत एतेषामश्वकर्णादीनां चतुर्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकमष्टावष्टौ यो
नापदे मजनशतान्यतिक्रम्याष्टयोजनशतायामविष्कम्भा एकोनत्रिंशदधिकपञ्चविंशतियोजनशतपरिक्षेपा यथोक्तप्रमाणपमवरवे
नुष्यप्रज्ञा. दिकावनखण्डमण्डितपरिसरा जम्बूद्वीपवेदिकातोऽष्टयोजनशतप्रमाणान्तरा उल्कामुखमेघमुखविद्युन्मुखविद्युहन्ताभि
(सू.३६) धानाश्चत्वारो द्वीपाः । ततोऽमीषामपि उल्कामुखादीनां चतुणों द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं नव नव योजनशतान्यतिक्रम्य नवयोजनशतायामविष्कम्भाः पञ्चचत्वारिंशदधिकाष्टाविंशतियोजनशतपरिक्षेपा यथोक्तप्रमाणपावरवेदिकावनखण्डसमवगूढा जम्बूद्वीपवेदिकातो नवयोजनशतप्रमाणान्तरा घनदन्तलष्टदन्तगूढद-15 न्तशुद्धदन्तनामानश्चत्वारो द्वीपाः। एवमेते हिमवति पर्वते चतसृषु विदिक्षु व्यवस्थिताः सर्वसंख्ययाऽष्टाविंशतिः, एवं हिमवत्तुल्यवर्णप्रमाणे पद्महदप्रमाणायामविष्कम्भावगाहपुण्डरीकहदोपशोभिते शिखरिण्यपि पर्वते लवणोदार्ण-11 वजलसंस्पशादारभ्य यथोक्तप्रमाणान्तरासु चतसृषु विदिक्षु व्यवस्थिता एकोरुकादिनामानोऽथूणापान्तरालायामविष्कम्भा अष्टाविंशतिसंख्या द्वीपा वक्तव्याः, सर्वसंख्यया षट्पञ्चाशदन्तरद्वीपाः, एतद्गता मनुष्या अप्येतनामानः उपचारात्, भवति च तात्स्थ्यात् तद्व्यपदेशः, यथा पञ्चालदेशनिवासिनः पुरुषाः पञ्चाला इति, ते च मनुष्या वज्रर्षभनाराचसंहननिनः कङ्कपक्षिपरिणामा अनुलोमवायुवेगा समचतुरस्रसंस्थानाः, तद्यथा-सुप्रतिष्ठितकूर्मचारुचरणाः
॥५२॥
Jain Education
anal
For Personal & Private Use Only
Arinhelibrary.org
Page #111
--------------------------------------------------------------------------
________________
सुकुमारश्लक्ष्णप्रविरलरोमकुरुविन्दवृत्तजवायुगला निगूढसुबद्धसंधिजानुप्रदेशाः करिकरसमवृत्तोरवः कण्ठीरवसदृश-131
कटीप्रदेशाः शक्रायुधसममध्यभागाः प्रदक्षिणावर्तनाभिमण्डलाः श्रीवत्सलाञ्छितविशालमांसलवक्षःस्थलाः पुरपरिKघाऽनुकारिदीर्घवाहवः सुश्लिष्टमणिबन्धा रक्तोत्पलपत्रानुकारिशोणपाणिपादतलाः चतुरङ्गुलप्रमाणसमवृत्तकम्बुग्रीवाः
शारदशशाङ्कसौम्यवदनाः छत्राकारशिरसोऽस्फुटितस्निग्धकान्तिश्लक्ष्णमूर्द्धजाः कमण्डलु कलश यूपस्तूंप वापी ध्वज पताकी सौवस्तिक यवं मत्स्यै मकर कूर्म रथैवर स्थलांशुकाष्टीपाडश सुप्रतिष्ठक मयूर श्रीदीमाभिषेक तोरण मेदिनी जलधि वरभवन दर्शपर्वतगवृषभसिंहच्छत्रचामररूपप्रशस्तोत्तमद्वात्रिंशल्लक्षणधराः । स्त्रियोऽपि सुजातसर्वाङ्ग-1 ६ सुन्दर्यः समस्तमहेलागुणसमन्विताः संहताङ्गुलिपद्मदलवत्सुकुमारकूर्मसंस्थानमनोहारिचरणा रोमरहितप्रशस्तलक्षणोपे-11
तजङ्घायुगला निगूढमांसलजानुप्रदेशाः कदलीस्तम्भनिभसंहतसुकुमारपीवरोरुका वदनायामप्रमाणत्रिगुणमांसलविशा. लजघनधारिण्यः स्निग्धकान्तिसुविभक्तश्लक्ष्णरोमराजयःप्रदक्षिणावर्ततरङ्गभङ्गुरनाभिमण्डलाः प्रशस्तलक्षणोपेतकुक्षयः संगतपार्थाः कनककलशोपमसंहितात्युन्नतवृत्ताकृतिपीवरपयोधराः सुकुमारबाहुलतिकाः सौवस्तिकशङ्खचक्राद्याकृतिलेखालङ्कृतपाणिपादतलाः वदनविभागोच्छ्रितमांसलकम्बुग्रीवाः प्रशस्तलक्षणोपेतमांसलहनुविभागा दाडिमपुष्पानुकारिशोणिमाधरौष्ठा रक्तोत्पलतालुजिह्वा विकसितकुवलयपत्रायतकान्तलोचना आरोपितचापपृष्ठाकृतिसुसंगतभ्रलतिकाः प्रमाणोपपन्नललाटफलकाः सुस्निग्धकान्तश्लक्ष्णशिरोरुहाः पुरुषेभ्यः किञ्चिदूनोच्छ्रायाः खभावत उदारशृङ्गारचारवेषाः
Jain Education
SL
For Personal & Private Use Only
Rhelibrary.org
Page #112
--------------------------------------------------------------------------
________________
प्रज्ञापना
प्रकृत्यैव हसितभणितविलासविषयपरमनैपुण्योपेताः। तथा मनुष्या मानुष्यश्च खभावत एव सुरभिवदनाः प्रतनुक्रो-181 प्रज्ञापयाः मल- धमानमायालोभाः संतोषिणो निरौत्सुक्या मार्दवार्जवसंपन्नाः सत्यपि मनोहारिणि मणिकनकमौक्तिकादौ ममत्वका-18 नापदे मय. वृत्ती. रणे ममत्वाभिनिवेशरहिताः सर्वथाऽपगतवैरानुबन्धा हस्त्यश्वकरभगोमहिष्यादिसद्भावेऽपि तत्परिभोगपराङ्मुखाः नुष्यप्रज्ञा.
|पादविहारिणो ज्वरादिरोगयक्षभूतपिशाचादिग्रहमारिव्यसनोपनिपातविकलाः परस्परप्रेष्यप्रेषकभावरहितत्वादहमि- (सू. ३६) न्द्राः, तेषां पृष्ठकरण्डकानि चतुःषष्टिसंख्याकानि चतुर्थातिक्रमे चाहारग्रहणं, आहारोऽपि च न शाल्यादिधान्यनिपन्नः किन्तु पृथ्वीमृत्तिका कल्पद्रुमाणां पुष्पफलानि च, तथाहि-जायन्ते खलु तत्रापि विलसात एव शालिगोधूममाषमुद्रादीनि धान्यानि, परं न तानि मनुष्याणामुपभोगं गच्छन्ति, या तु पृथ्वी सा शर्करातोऽप्यनन्तगुणमाधुर्या, | यश्च कल्पद्रुमपुष्पफलानामाखादः स चक्रवर्तिभोजनादप्यधिकगुणः,तथा चोक्तम्-"तेसिणं भंते! पुप्फफलाणं केरिसए IS आसाए पन्नते ?,गोयमा ! से जहानामए रन्नो चाउरंतस्स चक्कवहिस्स कल्लाणे भोयणजाए सयसहस्सनिप्फन्ने वन्नोवए
रसोवए फासोवए आसायणिजे दप्पणिजे मयणिजे बिहणिजे सवेंदियगायपल्हायणिजे आसाएणं पन्नत्ते, एत्तोवि | इतराए चेव पन्नत्ते"। ततः पृथ्वी कल्पद्रुमपुष्पफलानि च तेषामाहारः, तथाभूतं चाहारमाहार्य प्रासादादिसंस्थाना ||
१ तेषां भदन्त ! पुष्पफलानां कीदृश आस्वादः प्रज्ञप्तः?,गौतम! स यथानामकः राज्ञश्चातुरन्तस्य चक्रवर्तिनः कल्याणं भोजनजातं शतसहस्र| निष्पन्नं वर्णोपगं रसोपगं स्पर्शोपगं आस्वादनीयं दर्पणीयं मदनीयं बृंहणीयं सर्वेन्द्रियगात्रप्रह्लादुनीयमाखादेन प्रज्ञप्तं, इतोऽपीष्टतरक एव प्रज्ञप्तः।
Jain Education.imalsinal
For Personal & Private Use Only
Imajinelibrary.org
Page #113
--------------------------------------------------------------------------
________________
ये गृहाकाराः कल्पवृक्षास्तेषु यथासुखमवतिष्ठन्ते, न च तत्र क्षेत्रे दंशमशकयूकामत्कुणमक्षिकादयः शरीरोपद्रवकारिणो जन्तव उपजायन्ते, येऽपि च जायन्ते भुजगव्याघसिंहादयस्तेऽपि मनुष्याणां न बाधायै प्रभवन्ति, नापि ते परस्परं हिंस्यहिंसकभावे वर्तन्ते, क्षेत्रानुभावतो रौद्रानुभावरहितत्वात् , मनुष्ययुगलानि च पर्यवसानसमये युगलं प्रसुवते, तच्च युगलमेकोनाशीतिदिनानि पालयन्ति, तेषां शरीरोच्छ्योऽष्टौ धनुःशतानि, पल्योपमासंख्येयभागप्रमाणमायुः, उक्तं च-“अन्तरदीवेसु नरा धणुसयमट्ठसिया सया मुइया । पालंति मिहुणधम्मं पल्लस्स असंखभागाऊ ॥ ॥१॥चउसहि पिटकरंडयाणि मणुयाण तेसिमाहारो। भत्तस्स चउत्थस्स य गुणसीइदिणाणि पालणया ॥२॥" स्तोककषायतया स्तोकप्रेमानुबन्धतया च ते मृत्वा दिवमुपसर्पन्ति, मरणं च तेषां जम्भिकाकासक्षुतादिमात्रव्यापारपुरस्सरं भवति, न शरीरपीडारम्भपुरस्सरमिति । तदेवमुक्ता अन्तरद्वीपगाः॥ साम्प्रतमकर्मभूमकप्रतिपादनार्थमाहअथ के तेऽकर्मभूमकाः १, सूरिराह-अकर्मभूमकास्त्रिंशद्विधाः प्रज्ञप्ताः, तच त्रिंशद्विधत्वं क्षेत्रभेदात्, तथा चाह'तंजहा-पंचहिं हेमवएहिं' इत्यादि, पञ्चभिहेमवतैः पञ्चभिहरण्यवतैः पञ्चभिर्हरिवः पञ्चभी रम्यकवः पञ्चभिदेवकुरुभिः पञ्चभिरुत्तरकुरुभिर्भिद्यमाना त्रिंशद्विधा भवन्ति, षण्णां पञ्चानां त्रिंशत्संख्यात्मकत्वात् । तत्र पञ्चसु हैमवतेषु पंचसु हैरण्यवतेषु मनुष्या गव्यूतप्रमाणशरीरोच्छ्रयाः पल्योपमायुषो वर्षभनाराचसंहननाः समचतुरस्रसंस्थानाः चतुःषष्टिपृष्ठकरण्डकाश्चतुर्थातिक्रमभोजिन एकोनाशीतिदिनान्यपत्यपालकाः, उक्तं च-“गाउअमुच्चा पलि
Loccesekeeeeeeeeeeee
dan Education International
For Personal & Private Use Only
Page #114
--------------------------------------------------------------------------
________________
प्रज्ञापनाओवमाउणो बजरिसहसंघयणा । हेमवएरनवए अहमिदनरा मिहुणवासी ॥१॥ चउसठ्ठी पिट्टकरंडयाण मणुयाण
१ प्रज्ञापयाः मल- तेसिमाहारो। भत्तस्स चउत्थस्स य गुणसीदिणऽवच्चपालणया ॥२॥" पञ्चसु हरिवर्षेषु पञ्चसु रम्यकेषु द्विपल्योप- नापदे मय० वृत्ती.
मायुषो द्विगव्यूतप्रमाणशरीरोच्छ्या वज्रर्षभनाराचसंहननाः समचतुरस्रसंस्थानाः षष्ठभक्तातिक्रमे आहारग्राहिणो नुष्यप्रज्ञा. अष्टाविंशत्यधिकशतसंख्यपृष्ठकरण्डकाश्चतुःषष्टिदिनान्यपत्यपालकाः, आह च-"हरिवासरम्मएसुं आउपमाणं सरीर
(सू. ३६) ॥५४॥
मुस्सेहो । पलिओवमाणि दोन्नि उ दोन्नि उ कोसुस्सिया भणिया ॥१॥छट्ठस्स य आहारो चउसद्विदिणाणि पालणा तेसिं । पिट्ठकरंडाण सयं अट्ठावीसं मुणेयचं ॥२॥” पञ्चसु देवकुरुषु पञ्चसूत्तरकुरुषु त्रिपल्योपमायुपो गव्यूतत्रयप्र-| माणशरीरोच्छ्रया समचतुरस्रसंस्थानावर्षभनाराचसंहननिनः षट्पञ्चाशदधिकशतद्वयप्रमाणपृष्ठकरण्डका अष्टमभक्ता-18 तिक्रमाहारिण एकोनपञ्चाशदिनान्यपत्यपालकाः, तथा चोक्तम्-"दोसुवि कुरूसु मणुया तिपल्लपरमाउणो तिको
सुच्चा । पिट्टिकरंडसयाई दो छप्पन्नाई मणुयाणं ॥१॥ सुसमसुसमाणुभावं अणुभवमाणाणऽवचगोवणया। अउणा& पण्णदिणाई अट्ठमभत्तस्समाहारो ॥२॥" एतेषु सर्वेष्वपि क्षेत्रेष्वन्तरद्वीपेधिव मनुष्याणामुपभोगाः कल्पद्रुमसंपादिताः, नवरमन्तरद्वीपापेक्षया पञ्चसु हैमवतेषु पञ्चसु हैरण्यवतेषु मनुष्याणामुत्थानबलवीर्यादिकं कल्पपादपफलानामाखादो भूमेर्माधुर्यमित्येवमादिका भावाः पर्यायानधिकृत्यानन्तगुणा द्रष्टव्याः, तेभ्योऽपि पञ्चसु हरिवर्षेषु पञ्चसु
स्टटटटटटटट
॥५४॥
For Personal & Private Use Only
Page #115
--------------------------------------------------------------------------
________________
रम्यकवर्षेषु अनन्तगुणाः, तेभ्योऽपि पञ्चसु देवकुरुषु पञ्चसूत्तरकुरुषु अनन्तगुणाः, तदेवमुक्ता अकर्मभूमकाः ॥ संप्रति | कर्मभूमकप्रतिपादनार्थमाह
से किं तं कम्मभूमगा, कम्मभूमगा पन्नरसविहा पं०.०-पंचहिं भरहेहिं पंचहि एरवएहिं पंचहि महाविदेहेहि, ते समासओ दुविहा पं०, तं०-आयरिया य मिलिक्खू य, से किं तं मिलिक्खू, मिलिक्खू अणेगविहा पं०,०-सगा जवणा चिलाया सबरबब्बरमुरंडोभडगनिष्णगपक्कणिया कुलक्खगोंडसिहलपारसगोधा कोंचअंबडइदमिलचिल्लपुलिंदहारोसदोववोकाणगन्धा हारवा पहलियअज्झलरोमपासपउसा मलया य बंधुया य सूयलिकोंकणगमेयपल्हवमालव मग्गर आभासिआ कणवीर ल्हसिय खसा खासिय णदर मोंढ डोंबिल गलओस पओस ककेय अक्खाग हणरोमग हूणरोमग भरु मरुय चिलाय वियवासी य एवमाइ, सेचं मिलिक्खू ।।
अथ के ते कर्मभूमकाः, सूरिराह कर्मभूमकाः पञ्चदशविधाःप्रज्ञसाः, तच पञ्चदशविधत्वं क्षेत्रभेदात्, तथा चाह-'पञ्चहिं भरहेहिं' इत्यादि. पञ्चभिर्भरतैः पञ्चभिरैरवतैः पञ्चभिर्महाविदेहेर्भिद्यमानाः पञ्चदशविधा भवन्ति, ते च पञ्चदशविधा अपि समासतो द्विविधाः प्रज्ञप्ताः, तद्यथा-आर्या म्लेच्छाश्च, तत्र आराद् हेयधर्मेभ्यो याताःप्राप्ता उपादेयधर्मेरित्यार्याः, "पृषोदरादयः" इति रूपनिष्पत्तिः, म्लेच्छा:-अव्यक्तभाषासमाचाराः, "म्लेच्छ अव्य-1 कायां वाचि" इति वचनात्, भाषाग्रहणं चोपलक्षणं, तेन शिष्टाऽसंमतसकलव्यवहारा म्लेच्छा इति प्रतिपत्तव्यं ।
900000000000Sececasa9090sex
म.१०
JaintrucationMashal
For Personal & Private Use Only
inelibrary.org
Page #116
--------------------------------------------------------------------------
________________
प्रज्ञापना
याः मल
य० वृत्तौ .
॥ ५५ ॥
तत्राल्पवक्तव्यत्वात् प्रथमतो म्लेच्छवक्तव्यतामाह - 'से किं तं' इत्यादि, अथ के ते म्लेच्छाः १, 'मिलिक्खू' इति निर्देश: प्राकृतत्वाद् आर्षत्वाच्च, सूरिराह - म्लेच्छा अनेकविधाः प्रज्ञप्ताः, तच्चानेकविधत्वं शक - यवन-चिलातशवर - बर्बरादिदेशभेदात्, तथा चाह - 'तंजहा सगा' इत्यादि, शकदेशनिवासिनः शकाः, यवनदेश निवासिनो यवनाः, एवं सर्वत्र, नवरममी नानादेशा लोकतो विज्ञेयाः ॥ आर्यप्रतिपादनार्थमाह
से किं तं []रिया, आ[य]रिया दुविहा पं० तं ० - इढिपत्ता [य]रिया य अणिडिपत्ता [य]रिया य, से किं तं हड्डिपत्ता[]रिया, डिपत्ता [] रिया छबिहा पं०, तं० - अरहंता चकवट्टी बलदेवा वासुदेवा चारणा विजाहरा, सेत्तं इडिपत्ता[]रिया । से किं तं अणिडिपत्ता [य]रिया, अणिडिपत्ता [य]रिया नवविहा प०, तं० - खेता [य]रियां जातिआ[य]रियों कुलारिओ कम्मारियों सिप्पारिओं भासारियाँ नाणारियाँ दंसणारियां चारिचारियों से किं तं खेत्तारिया १, खेत्तारिया अद्धछब्बीसतिविहाणा पं०, तं० - रायगिह मगह चंपा अंगा तह तामैलित्ति वंगा य । कंचणपुरं कलिंगा वाणारसी चेव कासी य ॥१०८॥ सीएय कोसला गॅयपुरं च कुरु सोरियं कुसट्टा य । कंपिल्लं पंचाली अहिछता जंगला चेव ॥ १०९ ॥ बीरवई सोरट्ठा मिहिर्ले बिदेहा य वच्छ कोसंबी । नंदिपुरं संडिल्ला भद्दिलपुरमेव मलया य ॥ ११० ॥ वेंइराड वच्छ वरणा अच्छा तह मत्ति॑यावह दसण्णा । सोत्ति॑येवई य चेदी वीर्यभयं सिंधुसोवीरा ॥ १११ ॥ मैंहुरा य सुरसेणा पौवा भंगी य माँस पुरिवहा । कुणाला कोडीवरिसं च लाटा य ॥ ११२ ॥ सेयवियविय जयरी केकयअद्धं च आरियं भणियं । इत्थुप्पत्ती
२५
For Personal & Private Use Only
१ प्रज्ञापनापदे म नुष्यप्रज्ञा. (सू. ३७)
।। ५५ ।।
Page #117
--------------------------------------------------------------------------
________________
जिणाणं चक्कीणं रामकण्हाणं ॥ ११३ ॥ से त्तं खेत्तारिया || से किं तं जाइआरिया १, जाइआरिया छबिहा पं०, ०अंबट्टा य कलिंदा य, विदेहा वेदगाइया । हरिया चुंचुणा चैव, छ एया इन्भजाईओ ॥ ११४ ॥ सेतं जाइआरिया । से किं तं कुलारिया ?, कुलारिया छबिहा पं० तं० - उग्गा भोगा राइना इक्खागा णाया कौरवा, सेत्तं कुलारिया । से किं तं कम्मारिया १, कम्मारिया अणेगविहा प०, तं० – दोसिया सुत्तिया कप्पासिया सुत्तवेयालिया भंडवेयालिया कोलालिया नरवाहणिया जे यावने तहप्पगारा, से तं कम्मारिया । से किं तं सिप्पारिया १, सिप्पारिया अणेगविहा प०, तं० - तुण्णागा तंतुवाया पट्टागा देयडा वरुट्टा छबिया कट्टपाउयारा मुंजपाउयारा छत्तारा वज्झारा पुच्छारा लेप्पारा चित्तारा संखारा दंतारा भंडारा जिज्झगारा सेल्लारा कोडिगारा, जे यावने तहप्पगारा, से तं सिप्पारिया । से किं तं भासारिया ?, भासारिया जेणं अद्धमागहाए भासाए भार्सेति, तत्थऽवि य णं जत्थ बंभी लिवी पवत्तइ, बंभीए णं लिवीए अट्ठारसविहे लेक्खविहाणे प तं० - गंभी जवणाणिया दोसापुरियाँ खरोट्टी पुक्खरसारियाँ भोगवर्यां पहराइयाँ अंतक्खरिया अक्खरपुट्टियां वेणइयों निण्हया अंकॅलिवी गणियैलिवी गंधेलिवी आयसेलिवी माहेरी दोमिलिवी पोलिंन्दी से तं भासारिया । से किं तं नाणारिया ?, नाणारिया पंचविहा प०, तं० - आभिणिवोहियनाणारिया सुयनाणारिया ओहिनाणारिया मणपजवनाणारिया केवलनाणारिया, सेत्तं नाणारिया से किं तं दंसणारिया ?, दंसणारिया दुविहा पं० तं० - सरागदंसणारिया यवीयरायदंसणारया य, से किं तं सरागदंसणारिया ?, सरागंदंसणारिया दसविहा प० तं निसंग्गुव ऐसरुई आणरुई सुत्तबीयैरुइमेव । अर्मिंगमवित्थाररुई किंरियासंखेवैध ई ॥ ११५ ॥ भूषत्थेणाहिगया जीवाजीवे य पुण्णपावं च ।
For Personal & Private Use Only
Page #118
--------------------------------------------------------------------------
________________
Ish
प्रज्ञापनायाः मलयवृत्ती.
SA
१ प्रज्ञापनापदे मनुष्यप्रज्ञा. | (सू.३७)
सहसंमुइया आसवसंवरे य रोएइ उ निसग्गो ॥११६॥ जो जिणदिटे भावे चउविहे सद्दहाइ सयमेव । एमेव ननहत्तिय निसग्गरुइत्ति नायवो ॥११७॥ एए चेव उ भावे उवदिहे जो परेण सद्दहइ । छउमत्थेण जिणेण व उवएसरुइत्ति नायबो॥ ॥११८॥ जो हेउमयाणतो आणाए रोयए पवयणं तु । एमेव नन्नहत्ति य एसो आणारुई नाम ॥११९।। जो सुत्तमहिजन्तो सुएण ओगाहई उ सम्मत्तं । अंगेण बाहिरण व सो सुत्तरुइत्ति णायबो॥१२०॥ एगपएणेगाई पदाइं जो पसरई उ सम्मत्तं । उदएव तिल्लविंदू सो बीयरुइत्ति नायवो ॥१२१॥ सो होइ अभिगमरुई सुयनाणं जस्स अत्थओ दिहं । इक्कारस अंगाई पइनगा दिहिवाओ य ॥१२२॥ दवाण सव्वभावा सव्वपमाणेहिं जस्स उवलद्धा । सबाहिं नयविहीहिं वित्थाररुइत्ति नायबो ॥१२३॥दसणनाणचरित्ते तवविणए सत्वसमिइगुत्तीस । जो किरियाभावरुई सो खलु किरियारुई नाम ॥१२४॥ अणभिगहियकुदिही संखेवरुइत्ति होइ नायबो । अविसारओ पवयणे अणभिग्गहिओ य सेसेसु॥१२५।।जो अत्थिकायधम्म सुयधम्म खलु चरित्तधम्मं च । सद्दहइ जिणाभिहियं सो धम्मरुइत्ति नायवो ॥१२६॥ परमत्थसंथवो वा सुदिपरमत्थसेवणा वावि । वावन्नकुदसणवज्जणा य सम्मत्तसद्दहणा ॥ १२७॥ निस्संकिय निकंखिय निवितिगिच्छा अमूढदिट्टी य । उववूहथिरीकरणे वच्छल्लपभावणे अह ॥१२८॥ से तं सरागदंसणारिया । से किं तं वीयरायदंसणा [य] रिया?, वीयरायदसणा [यरिया दुविहा प०, तं०-उवसंतकसायवीयरायदंसणा [य रिया य खीणकसायवीयरायदंसणा [य] रिया य । से किं तं उवसंतकसायवीयरायदंसणा [यरिया ?, उवसंतकसायवीयरायदंसणा [य] रिया दुविहा प०, तं०-पढमसमयउवसंतकसायवीयरायदसणा [य] रियाय अपढमसमयउवसंतकसायवीयरायदंसणा य रिया य, अहवा चरिमसमयउवसंतकसायवी
For Personal & Private Use Only
Page #119
--------------------------------------------------------------------------
________________
परायदसणा [य]रयाय अचरिमसमयउपसंतकसायवीयरायदंसणा या रिया य । से कितं खीणकसायवीयरायदसणापरमा, खाणकसायवीयरायदंसणा [य रिया दुविहा प०,०-छउमत्थखीणकसायवीयरायदसणा [य] रिया य केवलिखीणकसायवीयरायदंसणा [य] रिया य । से किं तं छउमत्थखीणकसायवीयरायदसणा रया छउमत्थखीणकसायवीयरायदंसणायरिया दविहा प०, तं०-सयंबद्ध उमत्थखीणकसायवीयरायदसणा [यरया य बुद्धबोहियछउमत्थखीणकसायवीयरायदंसणा[य] रिया य. से किं तं सर्यबद्धछउमत्थखीणकसायवीयरायदसणा[य] रिया , सयंबुद्धछउमत्थखीणकसायवीयरायदसणा [य] रिया दुविहा प०, तं०-पढमसमयसयबुद्धछउमत्य खीणकसायवीयरायदंसणा [य] रिया य अपढमसमयसयंबुद्धछउमत्थखीणकसायवीयरायदसणा[य] रया या अहवा चरिमसमयसयंबुद्धछउमत्थखीणकसायवीयरायदंसणा यारिया य अचरिमसमयसयंबुद्धछउमत्थखाणकसायवायरायदसणा [य] रियाय, से तं सयंबुद्धछउमत्थखीणकसायवीयरायदंसणायरिया।से किं तं बुद्धबोहियछउमत्थखीणकसायवीयरायदंसणा य रिया , बुद्धबोहियछउमत्थखीणकसायवीयरायदंसणा या रिया दविहा प०, त-पढमसमयबुद्धबा. हियखीणकसायवीयरायदंसणारिया य अपढमसमयबद्धबोडियछउमस्थखीणकसायवीयरायदंसणा [य] रिया य, अहवा चारमसमयबुद्धबोहियछउमत्थखीणकसायवीयरायदसणा [यरिया य अचरिमसमयबद्धबोहियछउमत्थखीणकसायवीयरायदसणा [य] रिया य, सेत्तं बुद्धबोहियछउमत्थखीणकसायवीयरायदंसणा[य] रिया, सेत् छउमत्थखीणकसायवीयरायदसणा [यरिया । से किं तं केवलिखीणकसायवीयरायदंसणा [य] रिवा?, केवलिखीणकसायवीयरायदंसणा [य] रिया दुविहा प०,
Jain Education memonal
For Personal & Private Use Only
ww.jainelibrary.org
Page #120
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्तौ.
॥५
॥
तं.-सजोगिकेवलिखीणकसायवीयरायदंसणाय रिया य अजोगिकेवलिखीणकसायवीयरायदंसणा [य] रिया य ।से किं तं | १ प्रज्ञापसजोगिकेवलिखीणकसायवीयरायदंसणा [य]रिया ?, सजोगिकेवलिखीणकसायवीयरायदंसणा [य] रिया दुविहा प०, तं- नापदे मपढमसमयसजोगिकेवलिखीणकसायवीयरायदंसणा [य] रिया य अपढमसमयसजोगिकेवलिखीणकसायवीयरायदंसणा [य] नुष्यप्रज्ञा. रिया य, अहवा चरिमसमयसजोगिकेवलिखीणकसायवीयरायदंसणाय रिया य अचरिमसमयसजोगिकेवलिखीणकसायवी- (सू.३७) यरायदंसणा [य] रिया य । सेत्तं सजोगिकेवलिखीणकसायवीयरायदंसणा [य] रिया । से किं तं अजोगिकेवलिखीणकसायवीयरायदंसणा [य] रिया?, अजोगिकेवलिखीणकसायवीयरायदंसणा [य रिया दुविहा प०, तं०-पढमसमयअजोगिकेवलिखीणकसायवीयरायदंसणा [य] रिया य अपढमसमयअजोगिकेवलिखीणकसायवीयरायदंसणा [य] रिया य, अहवा चरिमसमयअजोगिकेवलिखीणकसायवीयरायदंसणा[य]रिया य अचरिमसमयअजोगिकेवलिखीणकसायवीयरायदंसणा [य]रिया य, सेत्तं अजोगिकेवलिखीणकसायवीयरायदंसणा [य] रिया, सेतं केवलिखीणकसायवीयरायदंसणा [य] रिया, सेत्तं खीणकसायवीयरायदंसणा [य रिया, सेत्तं दसणा [य रिया ॥
सुगम, नवरं 'रायगिहमगह' इत्यादि, राजगृहं नगरम् , मगधो जनपदः, एवं सर्वत्रापि अक्षरसंस्कारो विधेयः, ॥५७॥ भावार्थस्त्वयम्-१ मगधेषु जनपदेषु राजगृह नगरम् , २ अङ्गेषु चम्पा ३ वङ्गेषु तामलिप्ती ४ कलिङ्गेषु काञ्चनपुरं ५ काशिषु वाराणसी ६ कोसलासु साकेतं ७ कुरुषु गजपुरं ८ कुशावर्तेषु सौरिकं ९ पाञ्चालेषु काम्पिल्यं, १० जङ्गलेषु ।
For Personal & Private Use Only
Page #121
--------------------------------------------------------------------------
________________
?
अहिच्छत्रा ११ सुराष्ट्रेषु द्वारावती १२ विदेहेषु मिथिला १३ वत्सेषु कौशाम्बी १४ शाण्डिल्येषु नन्दिपुरं, १५ मलयेषु भद्दिलपुरं १६ वत्सेषु वैराटपुरं १७ वरणेषु अच्छापुरी १८ दशार्णेषु मृत्तिकावती १९ चेदिषु शौक्तिकावती २० वीतभयं सिन्धुषु सौवीरेषु २१ मथुरा शूरसेनेषु २२ पापा भङ्गेषु २३ मास (सा) पुरिवा (र्त्तायां) २४ कुणालेषु श्रावस्ती २५ लाटासु कोटिवर्ष २६ श्वेताम्बिकानगरी केकयजनपदार्द्ध एतावदर्द्धषड्विंशतिजनपदात्मकं क्षेत्रमार्य भणितं, कुतः इत्याह-' इत्थुष्पत्ती' इत्यादि, यस्मादत्र - एषु अर्द्धषड् विंशतिसंख्येषु जनपदेषु उत्पत्तिर्जिनानां तीर्थकराणां चक्रवर्तिनां रामाणां - बलदेवानां कृष्णानां - वासुदेवानां तत आर्य, एतेन क्षेत्रार्यानार्यव्यवस्था दर्शिता यत्र तीर्थकरादीनामुत्पत्तिस्तदार्य शेषमनार्यमिति । उक्ताः क्षेत्रार्याः, सम्प्रति जात्यार्यप्रतिपादनार्थमाह – सुगमं, नवरं यद्यपि शास्त्रान्तरेष्वनेका जातय उपवर्ण्यन्ते तथाऽपि लोके एता एव अम्बष्ठ - कलिन्द - वैदेह-वेदंग - हरित-चुंचुणरूपा इभ्यजातयोऽभ्यर्चनीया जातयः प्रसिद्धाः, तत एताभिर्जातिभिरुपेता जात्यार्या न शेषजातिभिः । 'तुण्णागा' इत्यादि, तुन्नाकाः - सूच्याजीविनः तन्तुवायाः - कुविन्दाः पट्ट्काराः - पट्टकूलकुविन्दाः, देयडा - दृतिकाराः वरुट्टाः - पिच्छिकाः छर्विकाः - कटादिकाराः कट्टपाउरा - काष्ठपादुकाकाराः, एवं मुंजपाउयारा, 'छत्तारा' छत्रकाराः, एवं शेषाण्यपि पदानि भावनीयानि । ब्राह्मी यवनानीत्यादयो लिपिभेदास्तु संप्रदायादवसेयाः । उक्ता भाषार्याः, सम्प्रति ज्ञानार्यानाह - ' से किं तं ' इत्यादि सुगमम् । दर्शनार्यानाह - अथ के ते दर्शनार्याः १, सूरिराह - दर्शनार्या द्विविधाः प्रज्ञप्ताः,
For Personal & Private Use Only
Page #122
--------------------------------------------------------------------------
________________
प्रज्ञापना। तद्यथा-सरागदर्शनार्या वीतरागदर्शनार्याश्च, तत्र सरागं-सकषायं यद्दर्शनं तेनार्याः सरागदर्शनार्याः वीतराग-
१प्रज्ञाप
१ याः मल- उपशान्तकषायं क्षीणकषायं वा यदर्शनं तेनार्या वीतरागदर्शनार्याः। तत्र सरागदर्शनार्यप्रतिपादनार्थमाह-से किं तं' नापदे मय० वृत्तौ. इत्यादि, अथ के ते सरागदर्शनार्याः ?, सूरिराह-सरागदर्शनार्या दशविधाः प्रज्ञप्ताः, तद्यथा-'निसग्गुवएस-1 नुष्यप्रज्ञा.
इत्यादि, अत्र रुचिशब्दः प्रत्येकमभिसंवध्यते, ततो निसर्गरुचिरिति द्रष्टव्यं, तत्र निसर्गः-खभावः तेन रुचिः-जि-IST (सू.३७) ॥५८॥
नप्रणीततत्त्वाभिलाषरूपा यस्य स निसर्गरुचिः, उपदेशो-गुर्वादिना वस्तुतत्त्वकथनं तेन रुचिः-उक्तखरूपा यस्य स | उपदेशरुचिः, आज्ञा-सर्वज्ञवचनात्मिका तस्यां रुचिः-अभिलापो यस्य स आज्ञारुचिः, जिनाज्ञैव मे तत्त्वं न शेषं | युक्तिजातमिति योऽभिमन्यते स आज्ञारुचिरिति भावार्थः, 'सत्तबीयरुइमेवत्ति' अत्रापि रुचिशब्दः प्रत्येकमभिसंबध्यते, सूत्रम्-आचाराङ्गाद्यङ्गप्रविष्ट अङ्गवाखम-आवश्यकदशकालिकादि तेन रुचिर्यस्य स तथा, सूत्रमाचारादिकमङ्गप्रविष्टमङ्गबाबमावश्यकादिकमधीयानो यः सम्यक्त्वमवगाहते प्रसन्नप्रसन्नतराध्यवसायश्च भवति स सूत्ररुचिरिति भावार्थः, बीजमिव बीज-यदेकमप्यनेकार्थप्रबोधोत्पादकं वचः तेन रुचिर्यस्य स बीजरुचिः, अनयोश्च पदयोः समाहारद्वन्द्वः तेन नपुंसकनिर्देशः, एवेति समुच्चये, 'अहिगमवित्थाररुइत्ति' अत्रापि रुचिशब्दस्य प्रत्येकमभिसंबन्धः, अधिगमरुचिर्विस्ताररुचिश्च, तत्राधिगमो-विशिष्ट परिज्ञानं तेन रुचिर्यस्यासावधिगमरुचिः, विस्तारोव्यासः सकलद्वादशाङ्गस्य नयैः पर्यालोचन मिति भावः तेनोपबंहिता रुचिर्यस्य स विस्ताररुचिः, 'किरियासंखेव
For Personal & Private Use Only
Page #123
--------------------------------------------------------------------------
________________
धम्मरुइत्ति' रुचिशब्दस्यात्रापि प्रत्येकं संबन्धात् क्रियारुचिः संक्षेपरुचिर्धर्मरुचिरिति द्रष्टव्यं, तत्र क्रिया-सम्यक्-19 संयमानुष्ठानं तत्र रुचिर्यस्य स क्रियारुचिः, संक्षेपः-संग्रहः तत्र रुचिर्यस्य विस्तरार्थापरिज्ञानात् स संक्षेपरुचिः धर्मे| अस्तिकायधर्मे श्रुतधर्मादौ वा रुचिर्यस्य स धर्मरुचिरिति गाथासंक्षेपार्थः ॥ व्यासाथै तु सूत्रकृदेव खत आह-'भूयत्थेण' इत्यादि, 'भूयत्थेण' इति भावप्रधानो निर्देशः, ततोऽयमर्थः-भूतार्थत्वेन-सद्भूता अमी पदार्था इत्येवंरूपेण यस्याधिगताः-परिज्ञाता जीवाजीवाः पुण्यं पापमाश्रवं संवरः चशब्दाद् बन्धादयश्च, कथमधिगताः? इत्याह-'सहसम्मुइआ' इति आर्षत्वाद् विभक्तिलोपाच सहसंमत्या सह-आत्मना या संगता मतिः सा सहसंमतिः तया, किमुक्तं भवति–परोपदेशनिरपेक्षया जातिस्मरणप्रतिभादिरूपया मत्या, न केवलमधिगताः, किन्तु तान् जीवादीन् पदार्थान् वेदयतेऽनुरोचयति च तत्त्वरूपतयाऽऽत्मसात्परिणामयति चेति भावः, एष निसर्गरुचिर्विज्ञेय इति शेषः। अमुमेवार्थे स्पष्टतरमभिधित्सुराह-'जो जिणदिट्टे भावे' इत्यादि, यो जिनदृष्टान् भावान् द्रव्यक्षेत्रकालभावभेदतो नामादिभेदतो वा चतुर्विधान् खयमेव-उपदेशनिरपेक्षः श्रद्दधाति, केनोलेखेन श्रद्दधाति ?, तत आह-'एवमेव एतत्-जीवादि यथा जिनदृष्टं नान्यथा इति, चः समुच्चये, एष निसर्गरुचिरिति ज्ञातव्यः ॥ उपदेशरुचिमाह-एए चेव' इत्यादि, एतानेव जीवादिभावान परेण छद्मस्थेन जिनेन वोपदिष्टान् श्रद्दधाति एष उपदेशरुचिरिति ज्ञातव्यः। आज्ञारुचिमाह-'जो हेउमयाणंतो' इत्यादि, यो हेतुं-विवक्षितार्थगमकमजानानः प्रवचनमाज्ञयैव तुशब्द एवकारार्थः।
Jan Educa
For Personal & Private Use Only
wasanelibrary.org
Page #124
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलयवृत्ती.
१प्रज्ञापनापदे मनुष्यप्रज्ञा. | (सू.३७)
299990909999999
केवलया रोचते, कथम् ? इत्याह-एवमेतत् प्रवचनोक्तमर्थजातं नान्यथेति एष आज्ञारुचिर्नाम । सूत्ररुचिमाह-'जो सुत्तं' इत्यादि, यः सूत्रम्-अङ्गप्रविष्टमङ्गबाह्यं वा अधीयानतेन श्रुतेनाङ्गप्रविष्टेनाङ्गबाह्येन वा सम्यक्त्वमवगाहते स सूत्ररुचिरिति ज्ञातव्यः । बीजरुचिमाह-एगपएणेगाई' इत्यादि, एकेन पदेन प्रक्रमाजीवादीनामनेकानि पदानिप्राकृतत्वेन विभक्तिव्यत्ययादनेकेषु जीवादिषु पदेषु यः सम्यक्त्वमिति धर्मधर्मिणोरभेदोपचारात् सम्यक्त्ववान् आत्मा शप्रसरति तुशब्दोऽवधारणार्थः प्रसरत्येव, कथम् ? इत्याह-उदक इव तैलबिन्दुः, किमुक्तं भवति ?-यथा उदकैकदे
शगतोऽपि तैलबिन्दुः समस्तमुदकमात्रामति तथैकदेशोत्पन्नरुचिरप्यात्मा तथाविधक्षयोपशमभावादशेषेषु तत्त्वेषु रुचिमान् भवति स एवंविधो बीजरुचिरिति ज्ञातव्यः । अधिगमरुचिमाह-'सो होइ' इत्यादि, यस्य श्रुतज्ञानम
तो दृष्टमेकादशाङ्गानि, प्रकीर्णकमित्यत्र जातावेकवचनं, ततोऽयमर्थः-प्रकीर्णकानि उत्तराध्ययनादीनि दृष्टिवादः। |चशब्दादुपाङ्गानि च स भवत्यधिगमरुचिः। विस्ताररुचिमाह-'दवाण' इत्यादि, द्रव्याणां-धर्मास्तिकायादीनामशेषाणामपि सर्वे भावा:-पर्याया यथायोगं सर्वप्रमाणैः-प्रत्यक्षादिभिः सर्वैश्च नयविधिभिः-नैगमादिनयप्रकारैः उपलब्धाः स विस्ताररुचिरिति ज्ञातव्यः, सर्ववस्तुपर्यायप्रपञ्चावगमेन तस्या रुचेरतिनिर्मलरूपतया भावात् । क्रियारुचिमाह-दसण' इत्यादि, दर्शनं च ज्ञानं च चारित्रं च दर्शनज्ञानचारित्रं समाहारो द्वन्द्वः तस्मिन् तथा तपसि विनये च तथा सर्वासु समितिषु-ईर्यासमित्यादिषु सर्वासु च गुप्तिपु-मनोगुप्तिप्रभृतिषु यः क्रियाभावः स क्रियारु
DaseSO99298992929
॥ ५९॥
For Personal & Private Use Only
Page #125
--------------------------------------------------------------------------
________________
चिः, किमुक्तं भवति ? – यस्य भावतो दर्शनाद्याचारानुष्ठाने रुचिरस्ति स खलु क्रियारुचिर्नाम । संक्षेपरुचिमाह'अणभिग्गहिय' इत्यादि, नाभिगृहीता कुत्सिता दृष्टिर्येनासावनभिगृहीतकुदृष्टिः, अविशारदः प्रवचने जिनप्रणीते शेषेषु च कपिलादिप्रणीतेषु प्रवचनेषु अनभिगृहीतो न विद्यते आभिमुख्येनोपादेयतया गृहीतं - ग्रहणमस्य इत्यनभिगृहीतः, पूर्वमनभिगृहीत कुदृष्टिरित्यनेन दर्शनान्तरपरिग्रहः प्रतिषिद्धः अनेन परदर्शनपरिज्ञानमात्रमपि निषिद्धमिति विशेषः, स इत्थंभूतः संक्षेपरुचिरिति ज्ञातव्यः ॥ धर्मरुचिमाह - ' जो अत्थिकाय' इत्यादि, यः खलु जीवोsस्तिकायानां - धर्मास्तिकायादीनां धर्म- गत्युपष्टम्भकत्वादिरूपं खभावं श्रुतधर्म चारित्रधर्म च जिनाभिहितं श्रद्दधाति स धर्मरुचिरिति ज्ञातव्यः ॥ तदेवं निसर्गाद्युपाधिभेदाद् दशधा रुचिरूपं दर्शनमुक्तं, सम्प्रति यैर्लिङ्गैरिदमुत्पन्नमस्ति इति निश्चीयते तानि लिङ्गान्युपदर्शयन्नाह - 'परमत्थसंथवो वा' इत्यादि, परमाश्च - तात्त्विकाश्च तेऽर्थाश्च-जीवाद - यस्ते परमार्थाः तेषु संस्तवः - परिचयः, तात्पर्येण बहुमानपुरस्सरं जीवादिपदार्थावगमायाभ्यास इतियावत्, वाशब्दः समुच्चये, सुष्ठु सम्यग्रीत्या दृष्टाः परमार्था - जीवादयो यैस्ते सुदृष्टपरमार्थाः तेषां सेवना- पर्युपास्तिः सुदृष्टपरमार्थसेवनं, स्त्रीत्वं प्राकृतत्वात्, वाशब्दोऽनुक्तसमुच्चये, यथाशक्ति तद्वैयावृत्यप्रवृत्तिश्च, अपिः समुच्चये, तथा 'वावनकुदंसणत्ति' दर्शनशब्दः प्रत्येकमभिसंबध्यते, व्यापन्नं विनष्टं दर्शनं येषां ते व्यापन्नदर्शनाः- निहवादयः तथा कुत्सितं दर्शनं येषां ते कुदर्शनाः - शाक्यादयस्तेषां वर्जनं व्यापन्नकुदर्शनवर्जनम्, अत्रापि स्त्रीत्वं प्राकृतत्वात्, 'सम्मत्त -
Jain Educationonal
For Personal & Private Use Only
ainelibrary.org
Page #126
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्ती.
१ प्रज्ञापनापदे मनुष्यप्रज्ञा. (सू.३७)
॥६
॥
सहहणा' इति सम्यक्त्वश्रद्धानं, एतैः परमार्थसंस्तवादिभिः सम्यक्त्वमस्तीति श्रद्धीयते इत्यर्थः । अस्य च दर्शनस्याचारा अष्टौ, ते च सम्यक् परिपालनीयाः, तदतिक्रमेण दर्शनस्याप्यतिक्रमभावात् , अतस्तानुपदर्शयितुमाह-'निस्संकिय' इत्यादि, शङ्कनं शङ्कितं, देशशङ्का सर्वशङ्का चेत्यर्थः, निर्गतं शङ्कितं यस्मादसौ निःशङ्कितः, देशसर्वशङ्कारहित इति भावार्थः, तत्र देशशङ्का-समाने जीवत्वे कथमेको भव्यः अपरस्त्वभव्य इति ?, सर्वशङ्का-प्राकृतनिबन्धत्वात्सकलमेवेदं प्रवचनं परिकल्पितं भविष्यतीति, न चेयं देशशङ्का सर्वशङ्का वा युक्ता, यत इह द्विविधा भावाः, तद्यथा-हेतुग्राह्या अहेतुग्राह्याश्च, तत्र हेतुग्राह्या जीवास्तित्वादयः, तत्साधकप्रमाणसद्भावात् , अहेतुग्राह्या अभव्यत्वादयः, अस्मदाद्यपेक्षया तत्साधकहेतूनामसंभवात् , प्रकृष्टज्ञानगोचरत्वात् तद्धेतूनामिति, प्राकृतोऽपि च निबन्धः प्रवचनस्य बालाद्यनुग्रहार्थः, उक्तं च-"बालस्नीमूढमूर्खाणां, नृणां चारित्रकाशिणाम् । अनुग्रहार्थ तत्त्वज्ञैः, सिद्धान्तः प्राकृतः स्मृतः॥१॥" अपि च-प्राकृतोऽपि निवन्धः प्रवचनस्य दृष्टेष्टाविरोधी अतः कथमवान्तरपरिकल्पनाशङ्का ?, सर्वज्ञमन्तरेणान्यस्य दृष्टेष्टाविरोधिवचनासंभवात् , निःशङ्कित इति जीव एवाहेच्छासनप्रतिपन्नो दर्शनाचरणात् तत्प्राधान्यविवक्षायां दर्शनाचार उच्यते, एतेन दर्शनदर्शनिनोः कथंचिदभेदमाह, एकान्तभेदे तु अदशेनिन इव तत्फलायोगतो मोक्षाभावप्रसङ्गः, एवमुत्तरेष्वपि त्रिषु पदेषु भावना कार्या, तथा 'निष्काङ्कित' इति, काङ्खणं काह्नितं निर्गतं काङ्कितं यस्मादसौ निष्काश्रितः, देशसर्वकाङ्क्षारहित इत्यर्थः, तत्र देशकाङ्क्षा-एक दिगम्बरादिदर्शनम
॥६
॥
For Personal & Private Use Only
Page #127
--------------------------------------------------------------------------
________________
भिकाङ्क्षते सर्वकाङ्क्षा-सर्वाण्येव दर्शनानि शोभनानीत्येवमनुचिन्तनं, इयं च द्विधाऽप्ययुक्ता, शेषदर्शनेषु षड्जीवनि-18 कायपीडाया असत्प्ररूपणायाश्च भावात् । तथा विचिकित्सा-मतिविभ्रमः फलं प्रति संशय इतियावत् निर्गता विचिकित्सा यस्मादसौ निर्विचिकित्सः, 'साध्वेवं जिनशासनं, किन्तु प्रवृत्तस्य सतो ममास्मात् फलं भविष्यति न वा ?, क्रियायाः कृषिबलादिष उभयथाऽप्यपलब्धेः' इतिविकल्परहितः, न यविकल उपाय उपेयवस्तप्रापको न | भवतीति संजातनिश्चयो निर्विचिकित्स इति भावः. एतावताशेन निःशङ्किताद भिन्नः, यद्वा 'निविदुगुंछो' इति निर्विद्वजुगुप्सः साधुजुगुप्सारहित इत्यर्थः, उदाहरणं च विद्वजगुप्सायां श्रावकदुहिता । तथा 'अमूढदिट्ठी यत्ति' बालतपखितपोविद्यातिशयदर्शनैर्न मूढा-खभावाचलिता दृष्टिः-सम्यग्दर्शनरूपा यस्यासावमूढदृष्टिः, अत्रोदाहरणं || सुलसाश्राविका, सा खम्बडपरिव्राजकसमृद्धीरुपलभ्यापि न संमोहं गता। तदेवं गुणिप्रधान आचार उक्तः, सम्प्रति गुणप्रधानमाह-उववूह' इत्यादि, उपबृंहणं च स्थिरीकरणं च उपबृंहणस्थिरीकरणे, तत्रोपबृंहणं नाम समानधार्मिकाणां सद्गुणप्रशंसनेन तद्वृद्धिकरणं, स्थिरीकरणं धर्माद विषीदतां तत्रैव स्थापनं । वात्सल्यं च प्रभावना च वात्सल्यप्रभावने, तत्र वात्सल्यं समानधार्मिकाणां प्रीत्योपकारकरणं, प्रभावना धर्मकथादिभिस्तीर्थप्रख्यापना । अयं च |गुणप्रधाननिर्देशो गुणगुणिनोः कथञ्चिदभेदख्यापनार्थः, अन्यथा एकान्ताभेदे गुणनिवृत्तौ गुणिनोऽपि निवृत्तेः।।
म. ११
onal
For Personal & Private Use Only
INMainelibrary.org
Page #128
--------------------------------------------------------------------------
________________
प्रज्ञापना
याः मल
य० वृत्तौ .
॥ ६१ ॥
शून्यतापत्तिः । एतेऽष्टौ दर्शनाचाराः ॥ तदेवमुक्ताः सरागदर्शनभेदाः, तदभिधानाच्चाभिहिताः सरागदर्शनार्यभेदाः ॥ सम्प्रति वीतरागदर्शनार्यादिभेदानाह - ( से किं तमित्यादि, तदेवं दर्शनार्यभेदानुक्त्वा चारित्रार्यभेदानाह - ) किं तं चरिता [] रिया १, चरितारिया दुविहा प०, तं० – सरागचरितारिया य वीयरागचरित्तारिया य, से किं तं सरागचरित्तारिया १, सरागचरित्तारिया दुविहा प०, तं० – सुहुमसंपरायसरागचरित्तारिया य बायरसंपरायसरागचरित्तारिया य । से किं तं सुहुमसंपरायसरागचरित्तारिया १, सुहुमसंपरायसरागचरित्तारिया दुविहा प०, तं० - पढमसम यसुहुमसंपरायसरागचरितारिया य अपढमसमय सुहुमसंपरायसरागचरितारिया य, अहवा चरिमसमय सुहुमसंपरायसरागचरितारिया य अचरिमसमयसु हुम संपरायसरागचरितारिया य, अहवा सुहुमसंपरायसरागचरितारिया दुबिहा प तं ० - संकिलिस्समाणा य विमुज्झमाणा य, सेत्तं सुहुमसंपरायसरागचरित्तारिया । से किं तं बादरसंपरायसरागचरिचारिया १, बादरसंपरायसरागचरितारिया दुविहा प०, तं० - पढमसमयबाद रसंपरायसरागचरितारिया अपढमसमयबादरसंपरायसरागचरित्तारिया य, अहवा चरिमसमयबादरसंपरायसरागचरितारिया य अचरिमसमयबादरसंपरायसरागचरित्तारिया य, अहवा बादरसंपरायसरागचरित्तारिया दुविहा प०, तं० – पडिवाई य अपडिवाई य, सेतं बादरसंपरायसरागचरितारिया, सेतं सरागचरित्तारिया । से किं तं वीयरायचरित्तारिया १, वीयरायचरितारिया दुविहा प०, तं० - उवसंतकसायवीयरायचरित्तारिया य खीणकसायवीयरायचरित्तारिया य । से किं तं उवसंतकसायवीयरायचरितारिया ?, उवसंतकसायवीयरायचरित्तारिया दुविहा ५०, तं ० - पढमसमय उवसंत कसायवीयरायचरितारिया य अपढमसम
For Personal & Private Use Only
१ प्रज्ञाप
नापदे क
मकर्मा
नार्यजात्याद्यार्य
मनुष्य सूत्रं ३७
॥ ६१ ॥
Page #129
--------------------------------------------------------------------------
________________
यउवसंतकसायवीयरायचरित्तारिया य,अहवा चरिमसमयउवसंतकसायवीयरायचरित्तारिया य अचरिमसमयउवसंतकसायवीयरायचरित्तारिया य, सेत्तं उवसंतकसायवीयरायचरित्तारिया । से किं तं खीणकसायवीयरायचरित्तारिया, खीणकसायवीयरायचरित्तारिया दुविहा प०, तं०-छउमत्थखीणकसायवीयरायचरित्तारिया य केवलिखीणकसायवीयरायचरित्तारिया य । से किं तं छउमत्थखीणकसायवीयरायचरित्तारिया ?, छउमत्थखीणकसायवीयरायचरित्तारिया दुविहा प०, तं.-सयंबुद्धछउमत्थखीणकसायवीयरायचरित्तारिया य बुद्धबोहियछउमत्थखीणकसायवीयरायचरित्तारिया य । से कि तं सयंबुद्धछउमत्थखीणकसायवीयरायचरित्तारिया?, सयंबुद्धछउमत्थखीणकसायवीयरायचरित्तारिया दुविहा प०, तं०पढमसमयसयंबुद्धछउमत्थखीणकसायवीयरायचरित्तारिया य अपढमसमयसयंबुद्धछउमत्थखीणकसायवीयरायचरित्तारिया य, अहवा चरिमसमयसयंबुद्धछउमत्थखीणकसायवीयरायचरित्तारिया य अचरिमसमयसयंबुद्धछउमत्थखीणकसायवीयरायचरित्तारिया य । सेत्तं सयंबुद्धखीणकसायवीयरायचरिचारिया । से किं तं बुद्धबोहियछउमत्थखीणकसायवीयरायचरित्तारिया ?, बुद्धबोहियछउमत्थखीणकसायवीयरायचरित्तारिया दुविहा प०, तं०-पढमसमयबुद्धबोहियछउमत्थखीणकसायवीयरायचरित्तारिया य अपढमसमयबुद्धबोहियछउमत्थखीणकसायवीयरायचरित्तारिया य, अहवा चरिमसमयबुद्धबोहियछउमत्थखीणकसायवीयरायचरित्तारिया य अचरिमसमयबुद्धबोहियछउमत्थखीणकसायवीयरायचरित्तारिया य, सेत्तं बुद्धबोहियछउमत्थखीणकसायवीयरायचरित्तारिया, सेतं छउमत्थखीणकसायवीयरायचरित्तारिया । से किं तं केवलिखीणकसायवीयरायचरित्तारिया ?, केवलिखीणकसायवीयरायचरित्तारिया दुविहा प०, तं० सजोगिकेवलिखीणक
Jain EducationThternational
For Personal & Private Use Only
Page #130
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलयवृत्ती.
१ प्रज्ञापनापदे ककिर्मानार्यजात्याचार्यमनुष्यसूत्रं ३७
६२॥
सायवीयरायचरित्तारिया य अजोगिकेवलिखीणकसायवीयरायचरित्तारिया य । से किं तं सजोगिकेवलिखीणकसायवीयरायचरित्तारिया, सजोगिकेवलिखीणकसायवीयरायचरितारिया दुविहा प०, तं०-पढमसमयसजोगिकेवलिखीणकसायवीयरायचरित्तारिया य अपढमसमयसजोगिकेवलिखीणकसायवीयरायचरित्तारिया य, अहवा चरिमसमयसजोगिकेवलिखीणकसायवीयरायचरित्तारिया य अचरिमसमयसजोगिकेवलिखीणकसायवीयरायचरित्तारिया य, से सजोगिकेवलिखीणकसायवीयरायचरित्तारिया । से किं तं अजोगिकेवलिखीणकसायवीयरायचरित्तारिया ?, अजोगिकेवलिखीणकसायवीयरायचरित्तारिया दुविहा प०, तं०-पढमसमयअजोगिकेवलिखीणकसायवीयरायचरित्तारिया य अपढमसमयअजोगिकेवलिखीणकसायवीयरायचरित्तारिया य, अहवा चरिमसमयअजोगिकेवलिखीणकसायवीयरायचरित्तारिया य अचरिमसमयअजोगिकेवलिखीणकसायवीयरायचरित्तारिया य, सेत्तं अजोगिकेवलिखीणकसायवीयरायचरित्तारिया, सेत्तं केवलिखीणकसायवीयरायचरित्तारिया, सेत्तं खीणकसायवीयरायचरित्तारिया सेत्तं वीयरायचरित्तारिया । अहवा चरित्तारियापंचविहा प०, तं०-सामाइअचरित्तारिया छेदोवट्ठावणीयचरित्तारिया परिहारविसुद्धिचरित्तारिया सुहुमसंपरायचरित्तारिया अहक्खायचरित्तारिया य । से किं तं सामाइयचरित्तारिया ?, सामाइयचरित्तारिया दुविहा प०, तं०-इत्तरियसामाइयचरित्तारिया य आवकहियसामाइयचरित्तारिया य, सेत्तं सामाइयचरित्तारिया । से किं तं छेदोवद्यावणियचरिचारिया, छेदोवहावणियचरित्तारिया दुविहा प०, तं०-साइयारछेदोवहावणियचरित्तारिया य निरइयारछेदोवहावणियचरितारिया य, सेत्तं छेदोवद्यावणियचरित्तारिया । से किं तं परिहारविसुद्धियचरित्तारिया ?, परिहारविसुद्धियचरिचारिया
॥६२।।
For Personal & Private Use Only
Page #131
--------------------------------------------------------------------------
________________
दुविहा प०, तं०-निविस्समाणपरिहारविसुद्धियचरित्तारिया य निबिहकाइयपरिहारविसुद्धियचरित्तारिया य, से तं परिहारविसुद्धियचरित्तारिया । से किं तं सुहमसंपरायचरित्तारिया , सुहुमसंपरायचरित्तारिया दुविहा ५०, तं०संकिलिस्समाणसुहुमसंपरायचरित्तारिया य विसुज्झमाणसुहमसंपरायचरित्तारिया य, सेत्तं सुहुमसंपरायचरित्तारिया । से किं तं अहक्खायचरित्तारिया ?, अहक्खायचरित्तारिया दुविहा प०, तं०-छउमत्थअहक्खायचरित्तारिया य केवलिअहक्खायचरित्तारिया य, सेत्तं अहक्खायचरित्तारिया, सेत्तं चरित्तारिया, सेत्तं अणिहिपत्तारिया, सेत् कम्मभूमगा,
सेत्तं गम्भवकंतिया, सेत्तं मणुस्सा । (मू० ३७) _ 'से किं तं' इत्यादि सुगम, यावद् 'अहवा चरित्तारिया पंचविहा पन्नत्ता तंजहा-सामाइअचरित्तारिया' इत्यादि, | नवरं पढमसमय अपढमसमय इति, ये तेषामेवोपशान्तकषायत्वादीनां विशेषाणां प्रथमे समये वर्तन्ते ते प्रथमसमयाः, ततो द्वितीयादिषु समयेषु वर्तमाना अप्रथमसमयाः, तथा 'चरिमसमय अचरिमसमयः' इति ये तेषामेवोपशान्तकषायत्वादीनां विशेषाणामन्त्यसमये वर्तन्ते ते चरमसमयाः, ये ततोर्खागू द्विचरमत्रिचरमादिषु समयेषुवतेन्ते ते अचरमाः।सामायिकादिचारित्राणां खरूपमिदम्-समो रागद्वेषरहितत्वाद आयो गमनं समायः एष चान्यासामIपि साधुक्रियाणामुपलक्षणं, सर्वासामपि साधुक्रियाणांरागद्वेषरहितत्वात, समायेन निवृत्तं समाये भवं वा सामायिII कं, यद्वा समानां-ज्ञानदर्शनचारित्राणामायो-लाभः समायः समाय एव सामायिकं विनयादेराकृतिगणतया "विन-12
dain Education International
For Personal & Private Use Only
anww.jainelibrary.org
Page #132
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलयवृत्ती.
३७
यादिभ्यः” (पा०५-४-३४) इत्यनेन स्वार्थिक इकण , तच्च सर्वसावद्यविरतिरूपं, यद्यपि च सर्वमपि चारित्रमविशेषतः१ प्रज्ञापसामायिक तथाऽपि छेदादिविशेषैर्विशेष्यमाणमर्थतःशब्दान्तरतश्च नानात्वं भजते,प्रथमं पुनरविशेषणात् सामान्यशब्द
नापदे कएवावतिष्ठते सामायिकमिति,तच्च द्विधा-इत्वरं यावत्कथिकं च,तत्त्वरं भरतैरावतेषुप्रथमपश्चिमतीर्थकरतीर्थेष्वनारो
कर्मा
| नार्यजापितमहाव्रतस्य शैक्षकस्य विज्ञेयं,यावत्कथिकं प्रव्रज्याप्रत्तिपत्तिकालादारभ्याप्राणोपरमात्,तञ्च भरतैरावतभाविमध्यद्वा
त्याद्यार्यविंशतितीर्थकरतीर्थान्तरगतानां विदेहतीर्थकरतीर्थान्तरगतानां च साधूनामवसेयं,तेषामुपस्थापनाया अभावात् , उक्तं
मनुष्यसूत्रं च-"सबमिणं सामाइय छेयाइविसेसियं पुण विभिन्नं। अविसेसं सामाइय चियमिह सामन्नसन्नाए ॥१॥ सावजजोगविरइत्ति तत्थ सामाइयं दुहा तं च । इत्तरमावकहंति य पढमं पढमंतिमजिणाणं ॥२॥ तित्थेसु अणारोवियवयस्स सेहस्स थोवकालीयं । सेसाणमावकहियं तित्थेसु विदेहयाणं च ॥३॥" ननु च इत्वरमपि सामायिकं करोमि भदन्त! सामायिकं यावज्जीवमित्येवं यावदायुरागृहीतं, तत उपस्थापनाकाले तत्परित्यजतः कथं न प्रतिज्ञाभङ्गः?, उच्यते, ननु प्रागेवोक्तं-सर्वमेवेदं चारित्रमविशेषतः सामायिक, सर्वत्रापि सावद्ययोगविरतिसभावात् , केवलं छेदादिविशुद्धिविशेषैर्विशेष्यमाणमर्थतः शब्दान्तरतश्च नानात्वं भजते, ततो यथा यावत्कथिकं सामायिकं छेदोपस्थापनं च परमविशुद्धिविशेषरूपसूक्ष्मसंपरायादिचारित्रावाप्तौ न भङ्गमास्कन्दति तथेत्वरमपि सामायिकं विशुद्धिविशेषरूपच्छेदोपस्थापनावाप्तौ, यदि हि प्रव्रज्या परित्यज्यते तर्हि तद् भङ्गमापद्यते, न तस्यैव विशुद्धिविशेषावाप्तौ, उक्तं च-"उन्निक्ख
॥६३
Jain Education intentional
For Personal & Private Use Only
Page #133
--------------------------------------------------------------------------
________________
मओ भंगो जो पुण तं चिय करेइ सुद्धयरं । सन्नामेत्तविसिहॅ सुहुमंपिव तस्स को भंगो ? ॥१॥" तथा छेदः पूर्वपर्या-18 यस्य उपस्थापना च महाव्रतेषु यस्मिन् चारित्रे तच्छेदोपस्थापनं, तच द्विधा-सातिचारं निरतिचारं च, तत्र नि चारं यदित्वरसामायिकवतः शैक्षकस्यारोप्यते तीर्थान्तरसंक्रान्तौ वा, यथा पार्श्वनाथतीर्थाद् वर्द्धमानतीर्थ संक्रामतः पञ्चयामप्रतिपत्ती, सातिचारं यन्मूलगुणघातिनः पुनव्रतोचारणं, उक्तं च-'सेहस्स निरइयारं तित्थन्तरसंकमेव तं होजा। मूलगुणघाइणो साइयारमुभयं च ठियकप्पे ॥१॥" 'उभयं चेति' सातिचारं निरतिचारं च 'स्थितकल्पे' इति प्रथमपश्चिमतीर्थकरतीर्थकाले । तथा परिहरणं परिहार:-तपोविशेषः तेन विशुद्धियस्मिन् चारित्रे तत्परिहारविशुद्धिकं, तच्च द्विधा-निर्विशमानकं निर्विष्टकायिकं च, तत्र निर्विशमानका विवक्षितचारित्रासेवकाः, निर्विष्टकायिका आसेवितविवक्षितचारित्रकायाः, तदव्यतिरेकाचारित्रमप्येवमुच्यते । इह नवको गणः-चत्वारो निर्विशमानकाश्चत्वारश्चानुचारिणः एकः कल्पस्थितो वाचनाचार्यः, यद्यपि च सर्वेऽपि श्रुतातिशयसंपन्नाः तथाऽपि कल्पत्वात् तेषामेकः कश्चित् कल्पस्थितोऽवस्थाप्यते । निर्विशमानकानां चायं परिहारः-परिहारियाण उ तवो जहन्न मज्झो तहेव उक्कोसो। सीउण्हवासकाले भणिओ धीरेहि पत्तेयं ॥१॥ तत्थ जहन्नो गिम्हे चउत्थ छटुं तु होइ मज्झिमओ। | १ परिहारिकाणां तु तपः जघन्यं मध्यम तथैवोत्कृष्टं । शीतोष्णवर्षाकाले भणितं धीरैः प्रत्येकम् ॥ १॥ तत्र जघन्यं ग्रीष्मे चतुर्थ षष्ठं |तु भवति मध्यमं ।
dain Education
a
For Personal & Private Use Only
Finelibrary.org
Page #134
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलयवृत्ती.
॥६४॥
अट्ठममिह उक्कोसो एत्तो सिसिरे पवक्खामि ॥२॥ सिसिरे उ जहन्नाई छट्ठाई दसमचरिमगो होइ । वासासु अट्टमाई
१प्रज्ञापबारसपजन्तगो नेओ ॥३॥ पारणगे आयाम पंचसु अगहो दोसुऽभिग्गहो भिक्खे । कप्पट्ठिया पइदिणं करेन्ति नापदे कएमेव आयाम ॥४॥ एवं छम्मासतवं चरित्रं परिहारगा अणुचरन्ति । अणुचरगे परिहारियपयट्ठिए जाव छम्मा- कर्मासा ॥५॥ कप्पट्टिएवि एवं छम्मासतवं करेइ सेसा उ। अणुपरिहारिगभावं वयंति कप्पट्टियत्तं च ॥६॥ एवेसो नार्यजाअट्ठारसमासपमाणो उ वण्णिओ कप्पो। संखेवओ विसेसो विसेससुत्ताउ नायवो ॥७॥ कप्पसमत्तीऍ तयं जिणक- त्याद्यार्यप्पं वा उविति गच्छं वा । पडिवजमाणगा पुण जिणस्सगासे पवजंति ॥ ८॥ तित्थयरसमीवासेवगस्स पासे व नो उ मनुष्यसूत्र
३७ अन्नस्स । एएसिं जं चरणं परिहारविसुद्धियं तं तु ॥९॥ अथ एते परिहारविशुद्धिकाः कस्मिन् क्षेत्रे काले वा भव___अष्टमं तु उत्कृष्टमित: शिशिरे प्रवक्ष्यामि ॥२॥ शिशिरे तु जघन्यादि षष्ठादि दशमचरमकं भवति । वर्षासु अष्टमादि| | द्वादशपयेतकं ज्ञेयं ॥ ३॥ पारणके आचाम्लं भिक्षायां च पञ्चानां ग्रहः द्वयोरभिप्रहः । कल्पस्थिता अपि प्रतिदिनं कुर्वन्ति एवमेवाचाम्ल ॥ ४॥ एवं षण्मासान् तपश्चरित्वा परिहारिका अनुचरन्ति । अनुचरकाः परिहारिकपदस्थिता यावत्षण्मासान् ॥ ५॥ कल्पस्थि
॥ ६ ॥ लातोऽप्येवं षण्मासांस्तपः करोति शेषाश्च । अनुपरिहारिकभावं ब्रजन्ति कल्पस्थितत्वं च ॥६॥ एवं एषोऽष्टादशमासप्रमाणस्तु वाणतःगा। | कल्पः । सद्धेपतो विशेषो विशेषसूत्रात् ज्ञातव्यः ॥७॥ कल्पसमाप्तौ तं ( परिहारं ) जिनकल्पं वोपयन्ति गच्छं वा । प्रतिपद्यमानकाः पुन-10 र्जिनसकाशात्प्रपद्यन्ते ॥८॥ तीर्थकरसमीपासेवकस्य पार्श्वे न पुनरन्यस्य । एतेषां यचरणं परिहारविशुद्धिकं तत्तु ॥ ९॥
For Personal & Private Use Only
Page #135
--------------------------------------------------------------------------
________________
न्ति ?, उच्यते, इह क्षेत्रादिनिरूपणार्थ विंशतिद्वाराणि, तद्यथा-१क्षेत्रद्वारं २ कालद्वारं ३ चारित्रद्वारं ४ तीर्थद्वारं ५ पर्यायद्वारं ६ आगमद्वारं ७ वेदद्वारं ८ कल्पद्वारं ९ लिङ्गद्वारं १० लेश्याद्वारं ११ ध्यानद्वारं १२ गणद्वारं १३ अभिग्रहद्वारं १४ प्रव्रज्याद्वारं १५ मुण्डापनद्वारं १६ प्रायश्चित्तविधिद्वारं १७ कारणद्वारं १८ निष्प्रतिकर्मताद्वारं १९ भिक्षाद्वारं २० बन्धद्वारम् । तत्र क्षेत्रे द्विधा मार्गणा-जन्मतः सदभावतश्च, यत्र क्षेत्रे जातस्तत्र जन्मतः मार्गणा, यत्र च कल्पे स्थितो वर्तते तत्र सद्भावतः, उक्तं च-“खेत्ते दुहेह मग्गण जम्मणओ चेव संतिभावे य । जम्मणओ जहि जातो संतीभावो य जहि कप्पो॥१॥" तत्र जन्मतः सद्भावतश्च पञ्चसु भरतेषु पञ्चखैरावतेषु, न तु महाविदेहेषु, न चैतेषां संहरणमस्ति, येन जिनकल्पिक इव संहरणतः सर्वासु कर्मभूमिषु अकर्मभूमिषु वा प्राप्येरन् , उक्तं च-"खेत्ते भरहेरवएसु होन्ति संहरणवजिया नियमा" १ कालद्वारे-अवसर्पिण्यां तृतीये चतुर्थे वारके जन्म, सद्भावः पञ्चमेऽपि, उत्सर्पिण्यां द्वितीये तृतीये चतुर्थे वा जन्म, सदभावः पुनः तृतीये चतुर्थे वा, उक्तं च-"ओसप्पिणीए दोसुं जम्मणओ तीसु संतीभावेण । उस्सप्पिणि विवरीओ जम्मणओ संतिभावेण ॥१॥" नोत्सपिण्यवसर्पिणीरूपे तु चतुर्थारकप्रतिभागकाले न संभवन्ति, महाविदेहक्षेत्रे तेषामसंभवात् २॥ चारित्रद्वारे-संयमस्था
१क्षेत्रे द्विधेह मार्गणा जन्मतश्चैव सद्भावे च । जन्मतो यत्र जातः सद्भावतश्च यत्र कल्पः ॥ १॥ २ क्षेत्रे भरतैरावतेषु भवन्ति संहरणवर्जिता नियमात् । ३ अवसर्पिण्या द्वयोर्जन्मतः तिसृषु सद्भावतः । उत्सर्पिण्यां विपरीतो जन्मतः सद्भावेन ॥१॥
For Personal & Private Use Only
painelibrary.org
Page #136
--------------------------------------------------------------------------
________________
कर्मा
प्रज्ञापना- नद्वारेण मार्गणा, तत्र सामायिकस्य छेदोपस्थापनस्य च चारित्रस्य यानि जघन्यानि संयमस्थानानि तानि परस्परं १ प्रज्ञापयाः मल- तुल्यानि, समानपरिणामत्वात् , ततोऽसंख्येयलोकाकाशप्रदेशप्रमाणानि संयमस्थानान्यतिक्रम्योद्धे यानि संयमस्था- नापदे कय० वृत्तौ.
नानि तानि परिहारविशुद्धिकयोग्यानि, तान्यपि च केवलिप्रज्ञया परिभाव्यमानानि असंख्येयलोकाकाशप्रदेशप्रमा-18 णानि, तानि प्रथमद्वितीयचारित्राविरोधीनि, तेष्वपि संभवात् , तत ऊर्ध्व यानि संख्यातीतानि संयमस्थानानि
नार्यजा
त्याद्यार्य तानि सूक्ष्मसंपराययथाख्यातचारित्रयोग्यानि, उक्तं च-"तुला जहन्नठाणे संजमठाणाणि पढमबिइयाणं । तत्तो
मनुष्यसूत्र असंखलोए गंतुं परिहारियहाणा ॥१॥ तेऽवि असंखा लोगा अविरुद्धा चेव पढमबिइयाणं । उवरिंपि तउ असं
३७ खा संजमठाणा उ दोण्हपि ॥२॥” तत्र परिहारविशुद्धिककल्पप्रतिपत्तिः खकीयेष्वेव संयमस्थानेषु वर्तमानस्य भवति न शेषेषु, यदा त्वतीतनयमधिकृत्य पूर्वप्रतिपन्नो विवक्ष्यते तदा शेषेष्वपि संयमस्थानेषु भवति, परिहारविशुद्धिकल्पसमाप्त्यनन्तरमन्येष्वपि चारित्रेषु संभवात्, तेष्वपि च वर्तमानस्यातीतनयमपेक्ष्य पूर्वप्रतिपन्नत्वाविरोधात्, उक्तं च-"संहाणे पडिवत्ती अन्नेसुवि होज पुवपडिवन्नो । तेसुवि वट्टन्तो सो तीतनयं पप्प बुचति उ ॥१॥३॥" ॥६
१ तुल्यानि जघन्यस्थाने संयमस्थानानि प्रथमद्वितीययोः । ततोऽसंख्यलोकान् गत्वा परिहारिकस्थानानि ॥ १॥ तान्यपि असंख्या लोका | अविरुद्धा एव प्रथमद्वितीययोः । उपर्यपि ततोऽसंख्येयानि संयमस्थानानि द्वयोस्तु ॥ २॥ २ स्वस्थाने प्रतिपत्तिरन्येष्वपि भवेत् पूर्वप्रतिSपन्नः । तेष्वपि वर्तमानः सोऽतीतनयं प्राप्योच्यते तु ॥ १॥
॥” तत्र
पन्नो विवश्यमानस्यातीत
For Personal & Private Use Only
Page #137
--------------------------------------------------------------------------
________________
तीर्थद्वारे परिहारविशुद्धिको नियमतस्तीर्थे प्रवर्तमाने एव सति भवति, न तच्छेदे नानुत्पत्त्यां वा तदभावे जातिस्मरणादिना, उक्तं च - "तित्थेति नियमतोचिय होइ स तित्थंमि न उण तदभावे । विगएऽणुप्पन्ने वा जाइसरणाइएहिंतो ॥१॥ ४” पर्यायद्वारे – पर्यायो द्विधा - गृहस्थ पर्यायो यतिपर्यायश्च, एकैकोऽपि द्विधा - जघन्यत उत्कृष्टतश्च तत्र गृहस्थपर्यायो जघन्यत एकोनत्रिंशद् वर्षाणि, यतिपर्यायो विंशतिः, द्वावपि च उत्कर्षतो देशोनपूर्व कोटिप्रमाणौ, उक्तं च – “ऐयस्स एस नेओ गिहिपजाओ जहन्निगुणतीसा । जइपज्जाओ वीसा दोसुवि उक्कोस देसूणा ॥१॥ ५॥ " आगमद्वारे - अपूर्वमागमं स नाधीते, यस्मात् तं कल्पमधिकृत्य प्रगृहीतोचितयोगाराधनत एव स कृतकृत्यतां भजते, पूर्वाधीतं तु विस्रोतसिकाक्षयनिमित्तं नित्यमेवैकाग्रमनाः सम्यक् प्रायेणानुस्मरति, आह च - “अँप्पुवं नाहिजइ आगममेसो पहुच तं कप्पं । जमुचियपगहिअजोगाराहणओ चेव कयकिचो ॥ १ ॥ पुचाहीयं तु तयं पायमणुसरह निचमेवेस । एगग्गमणो सम्मं विस्सोयसिगाइखयहेऊ ॥ २ ॥ ६ |” वेदद्वारे – प्रवृत्तिकाले वेदतः पुरुष
१ तीर्थमिति नियमत एव भवति स तीर्थे न पुनस्तदभावे । विगतेऽनुत्पन्ने वा जातिस्मरणादिभिः ॥ १ ॥ २ एतस्यैष ज्ञातव्यो गृहिपर्यायो जघन्यत एकोनत्रिंशत् । यतिपर्यायो विंशतिः द्वयोरप्युत्कर्षतो देशोना ( पूर्वकोटी ) ॥ १ ॥ ३ अपूर्वं नाधीते आगममेष प्रतीत्य तं -कल्पम् । यदुचितप्रगृहीतयोगाराधनतश्चैव कृतकृत्यः ॥ १ ॥ पूर्वाधीतं तु तत् प्रायोऽनुस्मरति नित्यमेवैषः । एकाग्रमनाः सम्यक् विश्रोतसिकादिक्षयहेतोः ॥ २ ॥
Jain Education Wtional
For Personal & Private Use Only
(@jainelibrary.org
Page #138
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्तौ .
॥ ६६ ॥
वेदो वा भवेत् नपुंसक वेदो वा न स्त्रीवेदः, स्त्रियाः परिहारविशुद्धि कल्पप्रतिपत्यसंभवात्, अतीतनयमधिकृत्य पुनः पूर्वप्रतिपन्नश्चिन्त्यमानः सवेदो वा भवेत् अवेदो वा, तत्र सवेदः श्रेणिप्रतिपत्त्यभावे उपशमश्रेणिप्रतिपत्तौ वा, क्षप कश्रेणिप्रतिपत्तौ त्ववेद इति उक्तं च- "वेदो पवित्तिकाले इत्थीवज्जो उ होइ एगयरो । पुचपडिवन्नगो पुण होज्ज सवेदो अवेदो वा ॥ १॥ ७॥ " कल्पद्वारे स्थितकल्पे एवायं नास्थितकल्पे, “ठियकष्पंमि य नियमा" इति वचनात्, तत्राचेलक्यादिषु दशखपि स्थानेषु ये स्थिताः साधवः तत्कल्पः स्थितकल्प उच्यते, ये पुनश्चतुर्षु शय्यातर पिण्डादिवस्थितेषु कल्पेषु स्थिताः शेषेषु चाचेलक्यादिषु षट्खस्थिताः तत्कल्पोऽस्थितकल्पः, उक्तं च- “ठियेयाठियओ य कप्पो | आचलक्काइए ठाणेसु । सबेसु ठिया पठमो चउ ठिय छ अट्टिया बीओ ॥ १ ॥" आचेलक्यादीनि च दश स्थानान्यमूनि - " आचेलकुद्देसियसेज्जा यररायपिंडकिइकम्मे । वयजेटुपडिक्कमणे मासं पज्जोसवणकप्पो ॥ १ ॥ चत्वारश्चावस्थिताः कल्पा इमे - " सेज्जायरपिडम्मी चाउज्जामे य पुरिसजेठ्ठे य। किइकम्मस्स य करणे चत्तारि अवट्ठिया कप्पा ॥१॥ ८|” लिङ्गद्वारे - नियमतो द्विविधेऽपि लिङ्गे भवति, तद्यथा — द्रव्यलिङ्गे भावलिङ्गे च, एकेनापि विना
१ वेदः प्रवृत्तिकाले स्त्रीवर्जस्तु भवत्येकतरः । पूर्वप्रतिपन्नकः पुनर्भवेत् सवेदोऽवेदो वा ॥ १ ॥ २ स्थितास्थितश्च कल्प अचेलक्यादिकेषु स्थानेषु । सर्वेषु स्थिताः प्रथमः चतुर्षु स्थिताः षट्स्वस्थिता द्वितीयः ॥ १ ॥ ३ आचेलक्यमाधाकर्मिकं शय्यातरः राजपिण्डः कृतिकर्म । व्रतानि ज्येष्ठः प्रतिक्रमणं मासः पर्युषणाकल्पः ॥ १ ॥
For Personal & Private Use Only
१ प्रज्ञापनापदे ककर्मा
नार्यजा
त्याद्यार्य
मनुष्यसूत्रं
३७
॥ ६६ ॥
Page #139
--------------------------------------------------------------------------
________________
प्र.१२.
विवक्षितकल्पोचितसामाचार्ययोगात् ९ । लेश्याद्वारे - तेजःप्रभृतिकासूत्तरासु तिसृषु विशुद्धासु लेश्यासु परिहार - विशुद्धिकं कल्पं प्रतिपद्यते, पूर्वप्रतिपन्नः पुनः सर्वास्वपि कथञ्चिद् भवति, तत्रापीतराखविशुद्धलेश्यासु नात्यन्तसंक्लिष्टासु वर्तते, तथाभूतासु वर्तमानो (ऽपि न प्रभूतकालमवतिष्ठते, किंतु स्तोकं, यतः खवीर्यवशात् झटित्येव ताभ्यो व्यावर्तते, अथ प्रथमत एव कस्मात् प्रवर्तते ?, उच्यते, कर्मवशात् उक्तं च- "लेसासु विसुद्धायुं पडिवजह तीसु न उण सेसासु । पुचपडिवन्नओ पुण होज्जा सच्चासुवि कहंचि ॥ १ ॥ णऽचंतसंकिलिट्ठासु थोवं कालं स हंदि इयरासु । चित्ता कम्माण गई तहा विवरीयं (वि विरियं) फलं देइ ॥ २ ॥” १० । ध्यानद्वारे — धर्मध्यानेन प्रवर्धमानेन परिहारविशुद्धिकं कल्पं प्रतिपद्यते, पूर्वप्रतिपन्नः पुनरार्त्तरौद्रयोरपि भवति, केवलं प्रायेण निरनुबन्धः, आह च" झाणंमिवि धम्मेणं पडिवज्जइ सो पवमाणेणं । इयरेसुवि झाणेसुं पुवपवन्नो न पडिसिद्धो ॥ १ ॥ एवं च झाणजोगे उद्दामे तिवकम्मपरिणामा । रोद्दऽसुवि भावो इमस्स पायं निरणुबन्धो ॥२॥” ११ | गणनाद्वारे - जघन्यतः यो गणाः प्रतिपद्यन्ते, उत्कर्षतस्तु शतसंख्याः, पूर्वप्रतिपन्ना जघन्यत उत्कृष्टतो वा शतशः, पुरुषगणनया जघन्यतः प्रतिपद्यमानाः सप्तविंशतिः उत्कर्षतः सहस्रं, पूर्वप्रतिपन्नकाः पुनर्जघन्यतः शतशः उत्कर्षतः सहस्रशः, आह च - " गणओ तिन्नेव गणा जहन्न पडिवत्ति सहस उक्कोसा । उक्कोस जहन्नेणं सयसोचिय पुवपडिवन्ना ॥ १ ॥ सत्तावीस जहन्ना सहस्समुक्कोसओ य पडिवत्ती । सयसो सहस्ससो वा पडिवन्न जहन्नउक्कोसा ॥ २ ॥ अन्यच -
Jatonal
For Personal & Private Use Only
jainelibrary.org
Page #140
--------------------------------------------------------------------------
________________
elese
१ प्रज्ञापनापदे मनुष्यप्रज्ञापना. सू. ३८
प्रज्ञापना- शायदा पूर्वप्रतिपन्नः कल्पमध्यादेको निर्गच्छति अन्यः प्रविशति तदोनप्रक्षेपे प्रतिपत्तौ कदाचिदेकोऽपि भवति पृथक्त्वं या: मल- वा, पूर्वप्रतिपन्नोऽप्येवं भजनया कदाचिदेकः प्राप्यते पृथक्त्वं वा, उक्तं च-“पंडिवजमाण भयणाएँ होज एकोवि २० वृत्ती.
ऊणपक्खेवे । पुवपडिवन्नयावि य भइआ एको पुहुत्तं वा ॥१॥" १२। अभिग्रहद्वारे-अभिग्रहाश्चतुर्विधाः, तद्यथा॥६ ॥
द्रव्याभिग्रहाः क्षेत्राभिग्रहाः कालाभिग्रहाः भावाभिग्रहाश्च, एते चान्यत्र चर्चिता इति न भूयश्चय॑न्ते, तत्र परिहारविशुद्धिकस्यैतेऽभिग्रहा न भवन्ति, यस्मादेतस्य कल्प एव यथोदितरूपोऽभिग्रहो वर्तते, उक्तं च-“दवाईअअभिग्गह विचित्तरूवा न होन्ति पुण केइ । एअस्स जीअकप्पो कप्पोच्चियऽभिग्गहो जेणं ॥१॥ एयंमि गोयराई नियया नियमेण निरववादा य । तप्पालणं चिय परं एअस्स विसुद्धिठाणं तु ॥२॥" १३ । प्रव्रज्याद्वारे-नासावन्यं प्रत्राजयति, कल्पस्थितिरेषेतिकृत्वा, आह च-"पवावेइ न एसो अन्नं कप्पटिइत्ति काउणं" इति, उपदेशं पुनर्यथाशक्ति प्रयच्छति १४ । मुण्डापनद्वारेऽपि नासावन्यं मुण्डयति, अथ प्रव्रज्यानन्तरं नियमतो मुण्डनमिति प्रव्रज्याग्रहणेनैव तद् गृहीतमिति किमर्थं पृथगूद्वारं ?, तदयुक्तं, प्रत्रज्याद्वारे नियमतो मुण्डनस्यासंभवात् , अयोग्यस्य कथञ्चिद्दत्तायामपि प्रव्रज्यायां पुनरयोग्यतापरिज्ञाने मुण्डनायोगात्, अतः पृथगिदं द्वारमिति १५।प्रायश्चित्तविधिद्वारे-मनसाऽपि सूक्ष्ममप्यतिचारमापन्नस्य नियमतश्चतुर्गुरुकं प्रायश्चित्तमस्य, यत एष कल्प एकाग्रताप्रधानः, ततस्तदूभङ्गे गुरुतरो दोष इति १६। कारणद्वारे-तथा कारणं नामालम्बनं तत्पुनः सुपरिशुद्धं ज्ञानादिकं तचास्य न
ReeserReseeeeeeeeeeee
forecockiseenetweeeeeeee
॥६७॥
dain Education International
For Personal & Private Use Only
Page #141
--------------------------------------------------------------------------
________________
विद्यते येन तदाश्रित्यापवादसेविता स्यात् , एष हि सर्वत्र निरपेक्षः क्लिष्टकर्मक्षयनिमित्तं प्रारब्धमेव खं कल्पं यथोक्तविधिना समापयन् महात्मा वर्तते, उक्तं च-"कारणमालंबणमो तं पुण नाणाइ सुपरिसुद्धं । एअस्स तं न विजइ उचियं तवसाहणो पायं ॥ १॥ सत्वत्थ निरवयक्खो आढत्तं चिय दढं समाणतो । वट्टइ एस महप्पा किलिट्टकम्मक्खयनिमित्तं ॥२॥" १७ । निष्प्रतिकर्मताद्वारे-एष महात्मा निष्प्रतिकर्मशरीरः अक्षिमलादिकमपि कदाचिन्नापनयति, न च प्राणान्तिकेऽपि समापतिते व्यसने द्वितीयं पदं सेवते, उक्तं च-"निप्पडिकम्मसरीरो अच्छिमलाईवि नावणेइ सया। पाणन्तिएविय महावसणंमि न वट्टए बीए ॥१॥ अप्पबहुत्तालोयणविसयातीओ उ होइ एसत्ति । अहवा सुहभावाओ बहुगं एवं चिय इमस्स ॥ २॥" १८ । भिक्षाद्वारे-भिक्षा विहारक्रमश्च तृतीयस्यां पौरुष्यां भवति, शेषासु च पौरुषीषु कायोत्सर्गः, निद्राऽपि चास्याल्पा द्रष्टव्या, यदि पुनः कथमपि जवाबलमस्य परिक्षीणं भवति तथाऽप्येषोऽविहरन्नपि महाभागो न द्वितीयपदमापद्यते, किन्तु तत्रैव यथाकल्पमात्मीयं योगं विदधातीति, उक्तं च-"तइयाए पोरसीए भिक्खाकालो विहारकालो उ।सेसासु उस्सग्गो पायं अप्पा य निद्दत्ति ॥१॥ जंघाबलंमि खीणे अविहरमाणोऽवि न परमावजे । तत्थेव अहाकप्पं कुणइ उ जोगं महाभागो ॥२॥" १९। (बन्धेऽष्ट सप्त वा २०) एते च परिहारविशुद्धिका द्विविधाः, तद्यथा-इत्वरा यावत्कथिकाच, तत्र ये कल्पसमाप्त्यनन्तरं तमेव कल्पं गच्छं वा समुपयास्यन्ति ते इत्वराः, ये पुनः कल्पसमात्यनन्तरमव्यवधानेन जिनकल्पं प्रतिपत्स्यन्ते ते
099999999999
Jain Education
For Personal & Private Use Only
X
anbrary.org
Page #142
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलय.वृत्ती.
१प्रज्ञापनापदे ममनुष्याय प्रज्ञापना.
यावत्कथिकाः, उक्तं च-"इत्तरिय थेरकप्पे जिणकप्पे आवकहियत्ति" अत्र स्थविरकल्पग्रहणमुपलक्षणं, खकल्पे चेति द्रष्टव्यं, तत्रेत्वराणां कल्पप्रभावाद् देवमनुष्यतैर्यग्योनिकृता उपसर्गाः सद्योघातिन आतङ्का अतीवाविषयाश्च वेदना न प्रादुष्पन्ति, यावत्कथिकानां संभवेयुरपि, ते हि जिनकल्पं प्रतिपत्स्यमाना जिनकल्पभावमनुविदधति, जिनकल्पिकानां चोपसर्गादयः संभवन्तीति, उक्तं च-"इत्तरियाणुवसग्गा आतंका वेयणा य न हवन्ति । आवकहियाण भइआ०" इति । तथा सूक्ष्मो लोभांशावशेषः संपरायः कषायोदयो यत्र तत् सूक्ष्मसंपरायं, तच द्विधाविशुध्यमानकं संक्लिश्यमानकं च, तत्र विशुध्यमानकं क्षपकश्रेणिमुपशमश्रेणिं वा समारोहतः, संक्लिश्यमानकं तूपशमश्रेणितः प्रच्यवमानस्य । 'अथाख्यात'मिति अथशब्दो यथार्थे आइ अभिविधौ याथातथ्येनाभिविधिना वा यत्ख्यातं-कथितं अकषायं चारित्रमिति तदथाख्यातं, उक्तं च-"अहसदो(उ) जहत्थे आङोऽभिविहीऍ कहियमक्खायं । चरणमकसायमुइयं तमहक्खायं जहक्खायं ॥१॥" 'यथाख्यात'मिति द्वितीयं नाम, तस्यायमन्वर्थःयथा सर्वस्मिन् लोके ख्यातं-प्रसिद्धं अकषायं भवति चारित्रमिति तथैव यद् तद् यथाख्यातं, तच द्विधा-छामस्थिकं कैवलिकं च, तत्र छानस्थिकमुपशान्तमोगुणस्थानके क्षीणमोहगुणस्थानके वा कैवलिकं सयोगिकेवलिभवमयोगिकेवलिभवं च । 'सेत्तं' इत्यादि उपसंहारकदम्बसूत्रं सुगम ॥ तदेवमुक्ता मनुष्याः, सम्प्रति देवप्रतिपादनार्थमाह
In६८॥
Jain Education
Lonal
For Personal & Private Use Only
Magainelibrary.org
Page #143
--------------------------------------------------------------------------
________________
से किं तं देवा ?, देवा चउबिहा प०, तं० - भवणवासी वाणमंतरा जोइसिआ बेमाणिआ । से किं तं भवणवासी १, भवणवासी दसविहा प०, ० असुरकुमारा नागकुमारा सुवनकुमारा विज्जुकुमारा अग्गिकुमारा दीवकुमारा उदहिकुमारा दिसाकुमारा वाउकुमारा थणियकुमारा, ते समासओ दुविहा प०, तं० – पत्तगा य अपजत्तगा य, सेचं भवणवासी । से किं तं वाणमंतरा ?, वाणमंतरा अडविहा प०, तं० - किन्नरा किंपुरिसा महोरगा गंधवा जक्खा रक्खसा भूया पिसाचा, ते समासओ दुविहा प०, तं०-पञ्जत्तगा य अपजत्तया य, सेत्तं वाणमन्तरा । से किं तं जोइसिया १, जोइसिया पंचविहा प०, तं० - चंदा सूरा गहा नकुखत्ता तारा, ते समासओ दुविधा प०, तं० पञ्जत्तगा य अपअत्तगाय, सेत्तं जोइसिया ॥ से किं तं वैमाणिया १, माणिआ दुविहा प०, तं० - कप्पोवगा य कप्पाईया य, से किं तं कप्पोवगा १, कप्पोवगा बारसविहा प०, तं० - सोहम्मा ईसाणा सणकुमारा माहिंदा बंभलोया लंतया महामुक्का सहस्सारा आणया पाणया आरणा अच्चुया, ते समासओ दुविहा प०, तं ० -पञ्जतगाय अपजत्तगा य से त्तं कप्पोवगा । से किं तं कप्पाईया १, कप्पाईया दुविहा प०, तं० विजगा य अणुत्तरोववाइया य, से किं तं गेविअगा ?, गेविजगा नवविहा प०, तं० - हिद्विमहिहिमविजगा हिडिममज्झिमगेविजगा हिडिमउवरिमगेविजगा मज्झिमहिमगेविजगा मज्झिममज्झिमगेविजगा मज्झिमउवरिमगेविजगा उवरिमहेद्विमगेविञ्जगा उवरिममज्झिमगेविञ्जगा उवरिमउवरिममेविजगा, ते समासओ दुविहा प०, तं० – पञ्जत्तगा य अपजतगा य, सेत्तं गेविअगा । से किं तं अणुचरोववाइया १, अणुत्तरोववाइया पंचविहा प०, ०-विजया वेजयन्ता जयन्ता अपराजिता सङ्घढसिद्धा, ते समासओ दुविहा प०, तं० - पत्तगा य अपजतगाय, सेचं
Jain Educaticnational
For Personal & Private Use Only
ainelibrary.org
Page #144
--------------------------------------------------------------------------
________________
.प्रज्ञापनायाः मलय. वृत्तौ .
अणुत्तरोववाइआ, सेत्तं कप्पाईया, सेत्तं वेमाणिआ, सेत्तं देवा, सेत्तं पंचिंदिया, सेत्तं संसारसमावनजीवपन्नवणा, से तं
१प्रज्ञापजीवपन्नवणा, सेत्तं पन्नवणा ।। (मू० ३८) पनवणाए भगवईए पढमपयं सम्मत्तं ।
नापदे दे__ 'से किं तं' इत्यादि, अथ के ते देवाः १, सूरिराह-देवाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा-भवनवासिनो व्यन्तरा ज्यो-18 वप्रज्ञाप|तिष्का वैमानिकाः, तत्र भवनेषु वसन्तीत्येवंशीला भवनवासिनः, एतद् बाहुल्यतो नागकुमाराद्यपेक्षया द्रष्टव्यं, ते
नासू.३० हि प्रायो भवनेषु वसन्ति कदाचिदावासेषु, असुरकुमारास्तु प्राचुर्येणावासेसु कदाचिद् भवनेषु, अथ भवनानामावासानां च कः प्रतिविशेषः१, उच्यते, भवनानि बहिवृत्तान्यन्तः समचतुरस्राणि अधः पुष्करकर्णिकासंस्थानानि, आवासाः कायमानस्थानीया महामण्डपा विविधमणिरत्नप्रदीपप्रभासितसकलदिकचक्रवाला इति । अन्तरं नामावकाशः, तचेहाश्रयरूपं द्रष्टव्यं, विविधं भवननगरावासरूपमन्तरं येषां ते व्यन्तराः। [ तत्र भवनानि रत्नप्रभायाः प्रथमे रत्नकाण्डे उपर्यधश्च प्रत्येकं योजनशतमपहाय शेषे अष्टयोजनशतप्रमाणे मध्यभागे भवन्ति, नगराण्यपि तिर्यग्लोके, तत्र तिर्यग्लोके यथा जम्बूद्वीपद्वाराधिपतेर्विजयदेवस्थान्यस्मिन् जम्बूद्वीपे द्वादशयोजनसहस्रप्रमाणा नगरी, आवासाः त्रिष्वपि लोकेषु, त ज़िलोके पण्डकवनादाविति ] अथवा विगतमन्तरं मनुष्येभ्यो येषां ते व्यन्तराः ॥६९॥ | तथाहि-मनुष्यानपि चक्रवर्तिवासुदेवप्रभृतीन् भृत्यवदुपचरन्ति केचिद् व्यन्तरा इति मनुष्येभ्यो विगतान्तराः, यदिवा विविधमन्तरं-शैलान्तरं कन्दरान्तरं वनान्तरं वा आश्रयरूपं येषां ते व्यन्तराः, प्राकृतत्वाच सूत्रे 'वाणमन्तरा'
Jain Educator LINE
For Personal & Private Use Only
Page #145
--------------------------------------------------------------------------
________________
इति पाठः, यदिवा 'वानमन्तराः' इति पदसंस्कारः, तत्रेयं व्युत्पत्तिः - वनानामन्तराणि वनान्तराणि तेषु भवाः वानमन्तराः, पृषोदरादित्वाद् उभयपदान्तरालवर्तिमकारागमः, तथा द्योतयन्ति — प्रकाशयन्ति जगदिति ज्योतींषि - विमानानि, औणादिकी शब्दव्युत्पत्तिः, तेषु भवा ज्योतिष्काः “अध्यात्मादिभ्यः" इति इकणू, तत “इवर्णोवर्णदोसिसः" इति इकण आदेरिकारस्य लोपः, अनभिधानाच वृद्ध्यभावः, यदिवा द्योतयन्ति - शिरोमुकुटोपगूहिभिः प्रभामण्डलकल्पैः सूर्यादिमण्डलैः प्रकाशयन्तीति ज्योतिषो - देवाः सूर्यादयः, तथाहि - सूर्यस्य सूर्याकारं मुकुटाग्रमागे चिह्नं चन्द्रस्य चन्द्राकारं नक्षत्रस्य नक्षत्राकारं ग्रहस्य ग्रहाकारं तारकस्य तारकाकारं तैः प्रकाशयन्तीति, आह च तत्वार्थ भाष्यकृत् - " द्योतयन्तीति ज्योतींषि — विमानानि तेषु भवा ज्योतिष्काः, यदिवा ज्योतिषो - देवाः ज्योतिष एव ज्योतिष्काः, मुकुटैः शिरोमुकुटोपगूहिभिः प्रभामण्डलैरुज्ज्वलैः सूर्यचन्द्रग्रहनक्षत्रतारकाणां मण्डलैर्यथाखं चिहैर्विराजमाना द्युतिमन्तो ज्योतिष्का भवन्तीति । तथा विविधं मान्यन्ते - उपभुज्यन्ते पुण्यवद्भिर्जीवैरिति विमानानि तेषु भवा वैमानिकाः ॥ सम्प्रति एतेषामेव क्रमेण भेदानभिधित्सुराह - 'से किं तं भवणवासी' इत्यादि, असुराश्च ते कुमाराश्च असुरकुमाराः, एवं नागकुमारा इत्याद्यपि भावनीयम्, अथ कस्मादेते कुमारा इति व्यपदिश्यन्ते ?, उच्यते, कुमारवच्चेष्टनात्, तथाहि — कुमारा इवैते सुकुमारा मृदुमधुरललितगतयः शृङ्गाराभिप्रायकृत विशिष्टविशिष्टतरोत्तररूपक्रियाः कुमारवच्चोद्धत रूपवेष भाषाभरणप्रहरणावरणयानवाहनाः कुमारवञ्चोल्ब
Jain Education national
For Personal & Private Use Only
ainelibrary.org
Page #146
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलयवृत्ती.
१प्रज्ञापनापदे देवप्रज्ञापना सू.३८
॥७॥
णरागाः क्रीडनपराश्च ततः कुमारा इव कुमारा इति ॥ 'किंनरा' इत्यादि किन्नरा दशविधाः, तद्यथा-किन्नराः किंपुरुषाः किंपुरुषोत्तमाः किंनरोत्तोः हृदयङ्गमा रूपशालिनः अनिन्दिताः मनोरा रतिप्रिया रतिश्रेष्ठाः । किंपुरुषा दशविधाः, तद्यथा-पुरुषाः सत्पुरुषां महापुरुषाः पुरुषवृषभॊः पुरुषोत्तमा अतिपुरुषां महादेवाँ मरुतः मेरुप्रभोः यशवन्तः । महोरगा दशविधाः, तद्यथा-भुजगा भोगशालिनः महाकायाँ अतिकायाः स्कन्धशालिनो मनोरा महावेगा महे(हा)यां मेरुकान्ता भावन्तः । गन्धर्वा द्वादशविधाः, हाहाः हुईः तुम्बरवैः नारदाः ऋषिवॉदिका भूतिवादिकाः कादम्बा महाकादम्बा रैवताः विश्वावसवः गीतरतयः गीतयशसः। यक्षास्त्रयोदशविधाः, तद्यथा-पूर्णभद्रो माणिभद्रा श्वेतभद्रो हरितभद्राः सुमनोभद्रो व्यतिपातिकभद्राः सुभद्राः सर्वतोभद्रा मनुष्यपक्षी वनाधिपतयः वनाहारी रूपयक्षी यक्षोत्तमाः। राक्षसाः सप्तविधाः, तद्यथा-भीमो महाभीमा विना विनायको जलराक्षसो राक्षसराक्षा ब्रह्मराक्षसाँः। भूता नवविधाः, तद्यथा-सुरूपाः प्रतिरूपी अतिरूपा भूतोत्तोः स्कन्दों महास्कन्दा महावेगाँः प्रतिच्छन्नी आकाशगा। पिशाचाः षोडशविधाः, तद्यथा-कूष्माण्डाः पटकाः सुजा(जो)षा आह्निकोः कालो महाकालाः चोक्षा अचोआंः तालपिशाचर्चा मुखरपिशाची अधस्तारको देही विदेही महादेही: तूष्णीको वनपिशाचा इति । 'कप्पोवगा कप्पाईय'ति कल्पः-आचारः स चेह इन्द्रसामानिकत्रायस्त्रिंशादिन्यवहाररूपः तमुपगाः-प्राप्ताः कल्पोपगाः सौधर्मशानादिदेवलोकनिवासिनः, यथोक्तरूपं कल्पमतीता:-अतिक्रा
॥ ७० ॥
dain Education International
For Personal & Private Use Only
Page #147
--------------------------------------------------------------------------
________________
बान्ताः कल्पातीताः-अधस्तनाधस्तनप्रैवेयकादिनिवासिनः, ते हि सर्वेऽप्यहमिन्द्राः, ततो भवन्ति कल्पातीताः ।
कल्पोपगान् दर्शयति- सोहम्मा ईसाणा' इत्यादि. सौधर्मदेवलोकनिवासिनः सौधर्माः ईशानदेवलोकनिवासिन || ईशानाः एवं सर्वत्रापि भावनीयं, भवति च तात्स्थ्यात् तद्यपदेशः, यथा 'पञ्चालदेशनिवासिनः पश्चालाई
इात श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां प्रथम प्रजापनाख्यं पदं समर्थितमिति॥ (ग्रन्थानर८८७)
For Personal & Private Use Only
Page #148
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय. वृत्ती.
॥७१॥
तदेवं व्याख्यातं प्रथमपदं, सम्प्रति द्वितीयं पदमारभ्यते, तस्य चायममिसंबन्धः-प्रथमपदे पृथ्वीकायादयः प्रल-18| २ स्थानपिताः, इह तु तेषामेव स्थानानि प्ररूप्यन्ते, तत्र चेदमादिसूत्रम्
पदे पृ. कहि णं भंते ! बादरपुढवीकाइयाणं पजत्तगाणं ठाणा प०१, गोयमा! सहाणेणं अहसु पुढषीसु, तं०-रयणप्पमाए व्योजः सकरप्पभाए वालुयप्पभाए पंकप्पभाए धूमप्पभाए तमप्पभाए तमतमप्पभाए ईसीप्पन्भाराए, अहोलोए पायालेसु भव
स्थानानि णेसु मवणपत्थडेसु निरएसु निरयावलियासु निरयपत्थडेसु, उड्डलोए कप्पेसु विमाणेसु विमाणावलियासु विमाणपत्थडेसु, | सू. ३९ तिरियलोए टंकेसु कूडेसु सेलेसु सिहरीसु पन्भारेसु विजएसु वक्खारेसु वासेसु वासहरपबएसु वेलासु वेइयासु दारेसु तोरणेसु दीवेसु समुद्देसु, एत्थ णं बायरपुढवीकाइयाणं पजत्तगाणं ठाणा प०, उववाएणं लोयस्स असंखेजभागे समुग्धायेणं लोयस्स असंखेजमागे सहाणेणं लोगस्स असंखेजभागे । कहि णं भंते ! बादरपुढवीकाइयाणं अपञ्जत्तगाणं ठाणा प०१, गोयमा ! जत्थेव बादरपुढवीकाइयाणं पजत्तगाणं ठाणा पन्नत्ता तत्थेव बादरपुढवीकाइयाणं अपजत्तगाणं ठाणा प०, उववाएणं सबलोए समुग्धाएणं सबलोए सहाणेणं लोयस्स असंखेजइभागे । कहिणं भंते ! सुहुमपुढवीकाइयाणं पज्जतगाणं अपज्जत्तगाण य ठाणा प०१, गोयमा ! सुहमपुढवीकाइया जे पज्जतगा जे अपज्जत्तगा ते सवे एगविहा अविसेसा ॥७१॥ अणाणत्ता सबलोयपरियावनगा प० समणाउसो!। कहिणं भन्ते ! बादरआउकाइयाणं पजत्तगाणं ठाणा प०१, गोयमा! सहाणेणं सत्तसु घणोदहीसु सत्तसु घणोदहिवलयेसु अहोलोए पायालेसु भवणेसु भवणपत्थडेसु उड्डलोए कप्पेसु विमा
For Personal & Private Use Only
anerary org
Page #149
--------------------------------------------------------------------------
________________
णेसु विमाणावलियासु विमाणपत्थडेसु तिरियलोए अगडेसु तलायेसु नदीसु दहेसु वावीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु बिलेसु बिलपंतियासु उज्झरेसु निज्झरेसु चिल्ललएसु पल्ललएसु वप्पणेसु दीवेसु समुद्देसु सवेसु चेव जलासएसु जलहाणेसु एत्थ णं बादरआउकाइयाणं पज्जत्तगाणं ठाणा प०, उववाएणं लोयस्स असंखेजइभागे समुग्घायेणं लोयस्स असंखेन्जइभागे सहाणेणं लोयस्स असंखेजइभागे । कहि णं भंते ! बादरआउकाइयाणं अपजत्तगाणं ठाणा प०१, गोयमा ! जत्थेव बादरआउकाइयाणं पज्जत्तगाणं ठाणा प० तत्थेव बादरआउकाइयाणं अपज्जतगाणं ठाणा प० उववाएणं सवलोए समुग्धायेणं सबलोए सहाणेणं लोयस्स असंखेजहभागे । कहिणं भंते ! सुहुमआउकाइयाणं पज्जत्तगाणं अपज्जत्तगाणं ठाणा प० १, गोयमा ! सुहुमआउकाइया जे पज्जत्तगा जे अपज्जत्तगा ते सो एगविहा अविसेसा अणाणत्ता सबलोयपरियावनगा प० समणाउसो!। कहिणं भंते ! बायरतेउकाइयाणं पज्जत्तगाणं ठाणा प०, गोयमा ! सहाणेणं अंतोमणुस्सखेत्ते अड्डाइजेसु दीवसमुद्देसु निवाघायेणं पन्नरससु कम्मभूमीसु वाघायं पडुच्च पंचसु महाविदेहेसु एत्थ णं बादरतेउकाइयाणं पजत्तगाणं ठाणा प० उववाएणं लोयस्स असंखेज्जइभागे समुग्धाएणं लोगस्स असंखेजइभागे सहाणेणं लोयस्स असंखेजइभागे । कहिणं भन्ते ! बायरतेउकाइयाणं अपजत्तगाणं ठाणा प०, गोयमा! जत्थेव बायरतेउकाइयाणं पज्जत्तगाणं ठाणा तत्थेव बायरतेउकाइयाणं अपज्जत्तगाणं ठाणा प०, उववाएणं लोयस्स दोसु उड्ढकवाडेसु तिरियलोयतट्टे य समुग्घाएणं सबलोए सहाणेणं लोयस्स असंखेजइभागे । कहिणं मंते! सुहुमतेउकाइयाणं
Jain Education
:
For Personal & Private Use Only
Ctrljanelibrary.org
Page #150
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलयवृत्ती.
२ स्थान| पदे पृव्यक्षेजा स्थानानि
॥७२॥
eseeeeeeeeeeeeeeeeee
पज्जत्तगाण य अपजत्तगाण य ठाणा प०१, गोयमा! सुहुमतेउकाइआ जे पजत्तगा जे अपञ्जत्तगा ते सत्वे एगविहा अविसेसा अणाणत्ता सबलोयपरियावन्नगा प० समणाउसो!। (सू०३९) 'कहिंति कस्मिन् , अंशब्दो वाक्यालङ्कारे, भदन्तेति परमगुर्वा मन्त्रणे, बादरपृथ्वीकायिकानां पर्याप्तानां स्थानानि-खस्थानादीनि 'प्रज्ञप्तानि ?' प्ररूपितानि, एवं गौतमखामिना प्रश्ने कृते भगवानाह वर्धमानखामी-'गो|यमा ! सट्ठाणेणं' इत्यादि, ननु गौतमोऽपि भगवानुपचितकुशलमूलो गणधरः तीर्थकरभाषितमातृकापदश्रवणमात्रावाप्तप्रकृष्टश्रुतज्ञानावरणक्षयोपशमश्चतुर्दशपूर्ववित् सर्वाक्षरसन्निपातीति विवक्षितार्थप्रतिज्ञानसमन्वित एव ततः किमर्थ पृच्छति ?, न हि चतुर्दशपूर्वविदः सर्वोत्कृष्टश्रुतलब्धिसमन्वितस्य किञ्चित्प्रज्ञापनीयमविदितमस्ति, यत उक्तम्-"संखाईए विभवे साहइ जं वा परो उ पुच्छेज्जा । न य णं अणाइसेसी वियाणई एस छउमत्थो ॥१॥" सत्यमेतत् , केवलं जाननेव गौतमखामी भगवानन्यत्र विनेयेभ्यः प्रतिपाद्य तत्संप्रत्ययनिमित्तं विवक्षितमर्थ पृच्छति, यदिवा प्रायः सर्वत्र गणधरप्रश्नतीर्थकरनिर्वचनरूपं सूत्रमतो भगवानार्यश्यामोऽपि इत्थमेव सूत्रं रचयति, अथवा संभवति तस्यापि गणभृतो गौतमखामिनोऽनाभोगः, छद्मस्थत्वात्, उक्तं च-"न हि नामानाभोगश्छमस्थस्यह |कस्यचिद् नास्ति । ज्ञानावरणीयं हि ज्ञानावरणप्रकृति कर्म ॥१॥" ततो जातसंशयः सन् पृच्छतीति न कश्चिद्
१ संख्यातीतानपि भवान् कथयति यं वा परः पृच्छेत् । नैवैनं अनतिशायी विजानात्येष छद्मस्थः ॥ १॥
|॥७२॥
dain Education
Lional
For Personal & Private Use Only
Magainelibrary.org
Page #151
--------------------------------------------------------------------------
________________
दोषः, 'गोयमा' इति लोकप्रथितमहाविशिष्टगोत्राभिधायकोऽयमामन्त्रणध्वनिः हे गौतमगोत्रेति भावार्थः। 'सट्ठाणेणं' इति स्वस्थानं यत्रासते बादरपृथ्वीकायिकाः पर्याप्ताः आसीनाश्च वर्णादिविभागेनादेष्टुं शक्यन्ते तत्वस्थानमिति भावः, स्वस्थानग्रहणमुपपातसमुद्घातस्थाननिवृत्त्यर्थ, तेन खस्थानेन खस्थानमङ्गीकृत्येति भावः। अष्टासु पृथ्वीषु सर्वत्र वादरपृथ्वीकायिकानां पर्याप्तानां स्थानानीति योगः, ता एव अष्टौ पृथ्वी मग्राहमाह-'तंजहा' इत्यादि, रत्नप्रभायां यावदष्टम्यामीपत्प्राग्भारायाम् , तथाऽधोलोके पातालेषु पातालकलशेषु-वलयामुखप्रभृतिषु
भवनेषु-भवनपतिनिकायावासरूपेषु, भवनप्रस्तटेषु-भवनभूमिकारूपेषु, इह भवनग्रहणेन भवनानामेव केवलानां Kग्रहणं, भवनप्रस्तटग्रहणेन तु भवनानामपान्तरालस्यापि । तथा नरकेषु-प्रकीर्णकरूपेषु नरकावासेषु, नरकावलिका
सु-आवलिकाव्यवस्थितेषु नरकावासेषु, नरकप्रस्तटेषु-नरकभूमिरूपेषु, अत्रापि नरकनरकावलिकाग्रहणेन केवला एव नरकावासाः परिगृह्यन्ते, नरकप्रस्तटग्रहणेन तु नरकापान्तरालमपि । ऊर्द्धलोके कल्पेषु-सौधर्मिकादिकल्पेषु, अनेन द्वादशदेवलोकपरिग्रहः, विमानेषु-अवेयकसंबन्धिषु प्रकीर्णकरूपेषु, विमानावलिकासु-आवलिकाप्रविष्टेषु वयकादिविमानेषु, विमानप्रस्तटेषु विमानभूमिकारूपेषु, अत्रापि प्रस्तटग्रहणं विमानापान्तरालभाविनामपि यथासंभवभाविनां बादरपर्याप्तपृथ्वीकायिकानां स्थानपरिग्रहार्थ, तथा तिर्यग्लोके टङ्केषु-छिन्नटङ्केषु कूटेषु-सिद्धायतनकूटप्रभृतिषु शैलेषु-शिखरहीनपर्वतेषु शिखरिषु-शिखरयुक्तेषु पर्वतेषु प्राग्भारेषु-ईषत्कुलेषु विजयेषु-कच्छादिषु
म.१३
dain Educatio
n
al
For Personal & Private Use Only
Mainelibrary.org
Page #152
--------------------------------------------------------------------------
________________
se
प्रज्ञापनायाः मल२० वृत्ती.
DOOOOOOOOO90000000000
वक्षस्कारेषु-विद्युबमादिषु पर्यतेषु वर्षेषु-भरतादिषु वर्षधरेषु-हिमवदादिपर्वतेषु वेलासु-समुद्रादिपानीपरमणभू-II २ स्थानमिषु वेदिकासु-जम्बूद्वीपजगत्यादिसंबन्धिनीषु द्वारेषु-विजयादिषु तोरणेषु-द्वारादिसंबन्धिषु, किंबहुना !, पदे पृसामस्त्येन सर्वेषु द्वीपेषु सर्वेषु समुद्रेषु, 'एत्थ णं' इत्यादि, अत्रैतेषु स्थानेषु बादरपृथ्वीकायिकानां पर्याप्तानां स्था- व्यप्तेजः नानि प्रज्ञसानि मया अन्यैश्च तीर्थकृद्भिः , 'उववाएणं' इत्यादि, उपपतनमुपपातः, बादरपृथ्वीकायिकानां पर्या
स्थानानि सानां यदनन्तरमुक्तं स्थानं तत्प्राप्त्याभिमुख्यमिति भावः, तेनोपपातेन, उपपातमङ्गीकृत्येति भावः, लोकस्य-चतुर्दशरज्ज्वात्मकस्यासंख्येये भागे, अत्रैके व्याचक्षते-ऋजुसूत्रनयो विचित्रः ततो यदा परिस्थूरऋजुसूत्रनयदर्शनेन बादरपृथ्वीकायिकाः पर्याप्ताश्चिन्त्यन्ते तदा ये खस्थानप्राप्ता आहारादिपर्याप्तिपरिसमात्या विशिष्टविपाकतो बादरपप्तिपृथ्वीकायिकायुर्वेदयन्ते ते एव द्रष्टव्याः, नापान्तरालगतावपि, तदानीं विपाकायुर्वेदनासंभवात् , खस्थानं च तेषां रत्नप्रभादिकं समुदितमपि लोकस्यासंख्येयभागे वर्तते, तत उपपातेनापि लोकस्यासंख्येयभागता वेदितव्या, अन्ये त्वभिदधति-पर्याप्ताहि नाम बादरपृथ्वीकायिकाः सर्वस्तोकाः, ततस्तेऽपान्तरालगतावपि परिगृह्यमाणा लोकस्यासंख्येयभागे एवेति न कश्चिदोषः, सथा च समुद्घातेनापि लोकस्यासंख्येयभागे एव वक्ष्यन्ते, अन्यथा समुद्घा-8॥७३॥ तावस्थायामपि स्वस्थानातिरेकेण क्षेत्रान्तरवर्तित्वसंभवादसंख्येयभागवर्तिता नोपपद्यते इति, तत्त्वं पुनः केवलिनो विदन्ति विशिष्टश्रुतविदो वा । तथा 'समुग्धाएणं लोगस्स असंखेजमागे' इति समुद्घातेन-समुद्घासमधिकृत्य
dain Education
a
For Personal & Private Use Only
% Enelibrary.org
Page #153
--------------------------------------------------------------------------
________________
लोकस्यासंख्येयभागे, इयमत्र भावना-यदा बादरपर्याप्ताः पृथ्वीकायिकाः सोपक्रमायुषो निरुपक्रमायुषो या त्रिभा. गाद्यवशेषायुषः पारभविकमायुर्बद्धा मारणान्तिकसमुद्घातेन समवहन्यन्ते तदा ते विक्षिप्तात्मप्रदेशदण्डा अपि ।
लोकस्यासंख्येयतमे एव भागे वर्तन्ते, स्तोकत्वाद् , बादरपृथ्वीकायिकपर्याप्तायुश्चाद्याप्यक्षीणमिति पर्याप्तबादरपृथ्वीकायिका अपि लभ्यन्ते । इह पूर्व पृथ्व्यादिषु खस्थानमात्रमुक्तम् , इदानी खस्थानेनापि कियति लोकस्य भागे वतन्ते इति निरूपयति-सटाणणं लोगस्स असंखिजे भागे' इति, खस्थानं रत्नप्रभादि, तच्च समुदितमपि लोकस्यासंख्येयभागवर्ति, तथाहि-रत्नप्रभा अशीतियोजनसहस्राधिकलक्षप्रमाणपिण्डभावा, एवं शेषा अपि पृथ्व्यः खखघनभावेन वक्तव्याः पातालकलशा अपि योजनलक्षावगाहा नरकावासाः त्रिसहस्रयोजनोच्छ्याः विमानान्यपि द्वात्रिंशद्योजनशतबाहल्यानि ततः सर्वेषामपि परिमितभावात् समुदितानामप्यसंख्येयभागवर्तितैवेति । बादरापर्याप्तपृथ्वीकायिकसूत्रे 'उववाएणं सवलोए समुग्घाएणं सवलोए' इति, इहापर्याप्सा बादरपृथ्वीकायिका अपान्तरालगतावपि खस्थानेऽपि चापर्याप्तवादरपृथ्वीकायिकायुर्विशिष्टविपाकतो वेदयन्ते तथा देवनैरयिकवर्जेभ्यः शेषसर्वकायेभ्यश्चोत्पद्यन्ते, उद्वत्ता अपि च देवनैरयिकवर्जेषु शेषेषु सर्वेष्वपि स्थानेषु गच्छन्ति, ततोऽपान्तरालगतावपि वर्तमाना अमी गृह्यन्ते, अतिप्रभूताश्च खभावतोऽपी(तोऽमी इत्युपपातेन समुद्घातेन (च) सर्वलोके वर्तन्ते। अन्ये त्वभिदधति-खभावत एवामी बहव इति उपपातेन समुद्घातेन च सर्वलोकव्यापिनः, तत्रोपपातः केषांचिदू ऋजुगत्या
dain Education thr
onal
For Personal & Private Use Only
wwjainelibrary.org
Page #154
--------------------------------------------------------------------------
________________
प्रज्ञापचायाः मलय.वृत्ती.
पदे पृ
॥७४॥
केषांचिद् वक्रगत्या । तत्र ऋजुगतिः सुप्रतीता, वक्रस्थापना चैवम् , अत्र यदैव प्रथमं वक्रमेके संहरन्ति तदैवापरे | २ स्थानतद्वक्रदेशमापूरयन्ति, एवं द्वितीयवक्रदेशसंहरणेऽपि वक्रोत्पत्तावपि प्रवाहतो निरन्तरमापूरणं भावनीयम् । 'सहाणेणं लोगस्स असंखेजइभागे' इति यथा पर्याप्तानां भावितं तथाऽपर्याप्तानामपि भावनीयम् , तन्निश्रया तेषामु
थव्यप्तेजः त्पादभावात् । सूक्ष्मपृथिवीकायिकपर्याप्तापर्याप्तसूत्रे 'जे पजत्ता अपजत्ता ते सबे एगविहा अविसेसा अणाणत्ता ।
स्थानानि सबलोयपरियावन्नगा' इति सूक्ष्मपृथिवीकायिका ये पर्याप्ता ये चापर्याप्ताः ते सर्वेप्येकविधा:-एकप्रकाराः, प्राकृतं स्वस्थानादिविचारमधिकृत्य भेदाभावात् , अविशेषा-विशेषरहिताः, यथा पर्याप्तास्तथेतरेऽपीति भावः 'अनानात्वा' नानात्ववर्जिताः, देशभेदेनालक्षितनानात्वा इत्यर्थः, किमुक्तं भवति?-एष्वाधारभूतेष्वाकाशप्रदेशेषु एके तेष्वेव इतरेऽपीति, सर्वलोकपर्यापन्नाः सर्वलोकव्यापिनः, उपपातसमुद्घातस्वस्थानः प्रज्ञप्ताः मया अन्यैश्च ऋषभादिभिस्तीर्थकृभिः, अनेन आगमस्य कथंचिद् नित्यत्वमावेदितम्, हे श्रमण ! हे आयुष्मन् ! आमन्त्रणमिदं भगवायुक्तं गौतमस्य । एवमप्कायिकसूत्राण्यपि बादरसूक्ष्मविषयाणि । नवरं-पर्याप्तबादराप्कायिकसूत्रे 'सत्तसु घणोदहिवलएसुत्ति' सप्त घनोदधिवलयानि स्वखपृथिवीपर्यन्तवेष्टकानि वलयाकाराणि । 'अहोलोए पायालेसुत्ति' पातालकल
॥७४॥ शेषु वलयामुखप्रभृतिषु, तेष्वपि द्वितीये त्रिभागे देशतः, तृतीये त्रिभागे सर्वात्मना जलभावात् । भवनेषु कल्पेषु विमानेषु च जलं वाप्यादिषु, विमानादीनि चात्र कल्पगतानि वेदितव्यानि, अवेयकादिषु वापीनामसंभवतो जला
jain Educatio
n
al
For Personal & Private Use Only
(OLinelibrary.org
Page #155
--------------------------------------------------------------------------
________________
संभवात् । अवटाः कूपाः। तडागानि प्रतीतानि । नद्यो गङ्गासिन्धुप्रभृतयःहुदाः पद्महदादयः। वाप्यश्चतुरस्राकाराः। ता एव वृत्ताकाराः पुष्करिण्यः, यदिवा पुष्कराणि पद्मानि विद्यन्ते यासु ताः पुष्करिण्यः । दीपिका ऋजुलघुनद्यः । ता एव वक्रा गुंजालिका । बहूनि केवलकेवलानि पुष्पावकीर्णानि सरांसीत्युच्यन्ते । तथा बहूनि सरांसि एकपतया व्यवस्थितानि सरपतिस्ता बयः सरःपतयः । तथा येषु सरःसु पतया व्यवस्थितेषु कूपोदकं प्रणालिकया संचरति सा सरःसर पङ्क्तिः, ता बह्वयः सरःसरःपतयः । बिलानीव बिलानि खभावनिष्पन्ना जगत्यादिषु कृपिकास्तेषां पङ्कयो बिलपङ्ग्यः । उज्झरा गिरिष्वम्भसा प्रस्रवाः । ते एव सदावस्थायिनो निझराः। छिल्लराणि-अखाताः स्तोकजलाश्रयभूता भूप्रदेशा गिरिप्रदेशा वा । पल्वलानि अखातानि सरांसि । वप्राः केदाराः। किंबहुना ?, सर्वेष्वेव जलाशयेषु, एतदेव व्याचष्टे-जलस्थानेषु । शेषभावना प्राग्वत् । अधुना बादरपर्याप्ततेजाकायिकस्थानानि पृच्छति-'कहि णं भंते ! बादरतेउकाइयाणं' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गोयमा!' इत्यादि, गौतम ! 'खस्थानेन' खस्थानमङ्गीकृत्य अन्तर्मनुष्यक्षेत्रे-मनुष्यक्षेत्रमध्ये इत्यर्थः, अर्द्ध तृतीयं येषां ते अद्धतृतीयाः तत्रान्तर्मनुष्यक्षेत्रस्यार्द्ध तृतीयं समुद्राणां न विद्यते इतीदं विशेषणं द्वीपानां द्रष्टव्यं, द्वीपाश्च समुद्रौ च द्वीपसमुद्रास्तेषु '
निर्व्याघातेन' व्याघातस्याभावो निर्व्याघातं तेन निर्व्याघातेन "वा तृतीयायाः" इति पाक्षिकोऽमादेशाभावः, व्याघाताभावेनेत्यर्थः, “पञ्चदशसु कर्मभूमिषु' पञ्चभरतपञ्चरावतपञ्चमहाविदेहरूपासु व्याघातं प्रतीत्य' व्याघाते
in Educa
For Personal & Private Use Only
W
elbrary.org
Page #156
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्तौ.
॥७५॥
सू. ३९
सतीति भावः पञ्चसु महाविदेहेषु, इयमत्र भावना-व्याघातो नाम अतिस्निग्धोऽतिरूक्षो वा कालः, तस्मिन् सत्य-18 २ स्थानग्निव्यवच्छेदात् , ततो यदा पञ्चसु भरतेषु पञ्चखैरावतेषु सुषमसुषमासुषमासुषमदुष्षमा वा वर्तते तदाऽतिनि- | पदे पृग्धः कालः दुष्षमदुष्षमायां चातिरूक्ष इत्यस्ति व्यवच्छेदः तस्मिन् सति पञ्चसु महाविदेहेषु, शेषकालं पञ्चदशखपि
व्यप्तेजः कर्मभूमिषु, 'एत्थ णं' इत्यादि, अत्र-एतेषु स्थानेषु बादरतेजःकायिकानां स्थानानि प्रज्ञप्तानि, 'उववाएणं' इत्यादि,
स्थानानि 'उपपातेन' यथोक्तस्थानप्राप्त्याऽऽभिमुख्येन, अपान्तरालगतावपीति भावः, चिन्त्यमाना लोकस्यासंख्येये भागे, स्तोकत्वात् , समुद्घातेनापि चिन्त्यमाना लोकस्यासंख्येये भागे, मारणान्तिकसमुद्घातवशतो विक्षिसात्मप्रदेशदण्डानामपि स्तोकतया लोकासंख्येयभागमात्रव्यापित्वात्, खस्थानेन लोकस्यासंख्येयभागे, मनुष्यक्षेत्रस्य पञ्चचत्वारिंशयोजनलक्षप्रमाणायामविष्कम्भतया लोकासंख्येयभागमात्रत्वात् । अपर्याप्तबादरतेजःकायिकस्थानानि पृच्छति–'कहि णं भंते !' इत्यादि प्रश्नसूत्रं गतार्थ, भगवानाह–'गोयमा !' इत्यादि, गौतम ! यत्रैव बादरतेजः-14 कायिकानां पर्याप्तानां स्थानानि तत्रैव बादरतेजःकायिकानामपर्याप्तानामपि स्थानानि प्रज्ञप्तानि, पर्याप्तनिश्रयैवापर्याप्तानामवस्थानात् , 'उववाएणं लोगस्स दोसु उड्डकवाडेसु तिरियलोयतट्टे य' इति, इहार्धतृतीयद्वीपसमुद्रनिः-1 सृते अर्द्धतृतीयद्वीपसमुद्रप्रमाणबाहल्ये पूर्वापरदक्षिणोत्तरखयम्भूरमणपर्यन्ते ये कपाटे केवलिसमुद्घातकपाटवत् ।
॥७५॥ ऊर्द्धमपि लोकान्तं स्पृष्टे ते अधोऽपि च लोकान्तं स्पृष्टे ते ऊर्द्धकपाटे तयोः ऊर्द्धकपाटयोः, तथा 'तिरियलोयत।
Jain Education
For Personal & Private Use Only
Lainelibrary.org
Page #157
--------------------------------------------------------------------------
________________
य' इति, तटुं-स्थालं तिर्यग्लोके तदृमिव तिर्यग्लोकतट्ट तस्मिंश्च खयम्भूरमणसमुद्रवेदिकापर्यन्ते अष्टादशयोजनश-18 तबाहल्ये, समस्ततिर्यग्लोके चेत्यर्थः, उपपातेन बादरतेजःकायिकानामपर्याप्तानां स्थानानि प्रज्ञप्तानि, केचित् 'तिरियलोयतट्टे य' इत्येवं व्याचक्षते-तयोः-कपाटयोः स्थितः तत्स्थः तिर्यग्लोकश्चासौ तत्स्थः, तयोरूर्द्धकपाटयोरन्तर्वतितिर्यग्लोक इत्यर्थः तस्मिंश्च, किमुक्तं भवति ?-द्वयोरूर्द्धकपाटयोर्यथोक्तखरूपयोस्तिर्यग्लोकेऽपि च तयोरेव कपाटयोरन्तर्गते नान्यत्र, शेषतिर्यग्लोकव्यवच्छेदपरमेतद् वाक्यं, न विधानपरं, विधानस्य कपाटग्रहणेनैव सिद्धत्वात् , तत्त्वं पुनः केवलिना विशिष्टश्रुतविदा वा गम्यं, इयमत्र भावना-इह त्रिविधा बादरपर्याप्ततेजःकायिकाः, तद्यथाएकमविका बद्धायुषोऽभिमुखनामगोत्राश्च, तत्र ये एकस्माद् विवक्षिताद् भवादनन्तरं बादरापर्याप्ततेजाकायिकत्वेनोत्पत्स्यन्ते ते एकमविकाः, ये तु पूर्वभवत्रिभागादिसमयबद्धबादरापर्याप्सतेजःकायिकायुषस्ते बद्धायुषः, ये पुनबर्बादरापर्याप्ततेजःकायिकायुर्नामगोत्राणि पूर्वभवमोचनानन्तरं साक्षाद् वेदयन्ते तेऽभिमुखनामगोत्राः, तत्रैकमविका बद्धायुषश्च द्रव्यतो बादरापर्याप्ततेजःकायिका न भावतः, तदाऽऽयुनामगोत्रवेदनाभावात् , ततो न तैरिहाधिकारः, किन्तु अभिमुखनामगोत्रैः, तेषामेवोपपातस्य स्वस्थानप्रात्याभिमुख्यलक्षणस्य लभ्यमानत्वात् , तत्र यद्यपि ऋजुसूत्रनयदर्शनेन बादरापर्याप्ततेजःकायिकायुर्नामगोत्रवेदनाद् यथोक्तकपाटद्वयतिर्यग्लोकवायव्यवस्थिता अपि | SI बादरापर्याप्ततेजःकायिकव्यपदेशं लभन्ते तथाप्यत्र व्यवहारनयदर्शनाभ्युपगमाद् ये खस्थानसमश्रेणिकपाटद्वयव्यव
Jain Education N
onal
For Personal & Private Use Only
Lainelibrary.org
Page #158
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलय. वृत्ती.
२ स्थान| पदे पृ
व्यप्तेजः स्थानानि
स्थिताः ये च खस्थानानुगते तिर्यग्लोके प्रविष्टास्ते एव बादरापर्याप्ततेजःकायिका व्यपदिश्यन्ते न शेषाः कपाटापान्तरालव्यवस्थिताः, विषमस्थानवर्तित्वात् , तेन येऽद्यापि कपाटद्वयं न प्रविशन्ति नापि तिर्यग्लोकं ते किल पूर्व|भवावस्था एवेति न गण्यन्ते, उक्तं च-"पर्णयाललक्खपिहुला दुन्नि कवाडा य छहिसिं पुट्ठा । लोगन्ते तेसितो जे तेऊ ते उ धिप्पन्ति ॥१॥" तत उक्तं-'उववाएणं दोसु उड्डकवाडेसु तिरियलोयतढे य' इति, स्थापनातदेवमिदं सूत्रं व्यवहारनयप्रदर्शनेन व्याख्यातं, तथासंप्रदायात्, युक्तं चैतत् "विचित्रा सूत्राणां गतिः". इति वचनादिति । 'समुग्घाएणं सबलोए' इति, इह द्वयोः कपाटयोर्यथोक्तखरूपयोर्यान्यपान्तरालानि तेषुये सूक्ष्मपृथिवीकायिकादयो बादरापर्याप्ततेजःकायिकेषुत्पद्यमाना मारणान्तिकसमुद्घातेन समवहताः ते किल |विष्कम्भबाहल्याभ्यां शरीरप्रमाणमात्रानायामत उत्कर्षतो लोकान्तं यावदात्मप्रदेशान् विक्षिपन्ति, तथा चावगाहनासंस्थानपदे वक्ष्यते-"पुढवीकाइअस्स णं भंते ! मारणंतियसमुग्घाएणं समोहयस्स तेयासरीरस्स के महालिया सरीरोगाहणा प०१, गोयमा ! सरीरपमाणमेतविक्खंभवाहल्लेणं आयामेणं जहन्नेणं अंगुलस्स असंखेज्जइभागे उक्कोसेणं लोगंतो" इति, ततस्ते सूक्ष्मपृथिवीकायिकादय उत्पत्तिदेशं यावद् विक्षिप्तात्मप्रदेशदण्डा अपान्तरालगतौ वर्तमाना बादरापर्याप्ततेजःकायिकायुर्वेदनाद् लब्धबादरापर्याप्ततेजःकायिकव्यपदेशाः समुद्घातगता एवापान्तराल
१ पञ्चचत्वारिंशल्लक्षपृथू द्वौ कपाटौ च षट्सु दिक्षु स्पृष्टौ । लोकान्तान् तयोरन्तये तेजःकायिकास्ते तु गृह्यन्ते ॥१॥
॥७६॥
Jain Education Ternational
For Personal & Private Use Only
Page #159
--------------------------------------------------------------------------
________________
गतौ वर्तमाना इति, समुद्घातगताश्च सकललोकमापूरयन्ति, उक्तं च-'समुद्घातेन सर्वलोके' इति, अन्ये त्वभि-11 दधति-अतिबहवः खलु बादरापर्याप्ततेजःकायिकाः, एकैकपर्याप्तनिश्रया असंख्येयानामपर्याप्तानामुत्पादात्, ते च सध्मेष्वपि समुत्पद्यन्ते, सूक्ष्माश्च सर्वत्र विद्यन्ते इति, बादरापर्याप्ततेजःकायिकाः खखभवपर्यन्ते कृतमारणान्तिकसमुदघाताः सन्तः सकलमपि लोकमापूरयन्ति इति न कश्चिद्दोषः, अपि तु निरुपचरिततेजःकायिकसमुद्घातप्ररूपणागुणः, स्थापना-खस्थानेन लोकस्यासंख्येये भागे इति, पर्याप्सनिश्रयाऽपर्याप्तानामुत्पादात्, पर्याप्तानां च स्थानं मनुष्यक्षेत्रं, तच लोकासंख्येयतमभागमात्रमिति । सूक्ष्मपर्याप्तापर्याप्सतेजःकायिकसूत्रं सूक्ष्मपर्याप्तापर्याप्तपृथिवीकायिकसूत्रवद् भावनीयमिति ।
कहिणं भंते ! बादरवाउकाइयाणं ठाणा प०१, गोयमा! सहाणेणं सत्तसु घणवाएसु सत्तसु घणवायवलएसु सत्तसु तणुवाएसु सत्तसु तणुवायवलयेसु अहोलोए पायालेसु भवणेसु भवणपत्थडेसु भवणछिद्देसु भवणनिक्खुडेसु निरएसु निरयावलियासु निरयपत्थडेसु निरयछिद्देसु निरयनिक्खुडेसु उडलोए कप्पेसु विमाणेसु विमाणावलियासु विमाणपत्थडेसु विमाणछिद्देसु विमाणनिक्खुडेसु तिरियलोए पाईणपईणदाहिणउदीण सत्वेसु चेव लोगागासछिद्देसु लोगनिक्खुडेसु य, एत्थणं बादरवाउकाइआणं पजत्तगाणं ठाणा प०, उववाएणं लोयस्स असंखेजेसु भागेसु, समुग्धाएणं लोयस्स असंखेजेसु भागेसु, सहाणेणं लोयस्स असंखेजेसु भागेसु । कहि णं भंते ! अपजत्चबादरवाउकाइयाणं ठाणा प०१, गोयमा! जत्थेव
Jain Educati
o
nal
For Personal & Private Use Only
W
inelibrary.org
Page #160
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलय. वृत्ती .
२ स्थान| पदे वायुवनस्पति स्थानं सू.४०
बादरवाउकाइयाणं पजत्तगाणं ठाणा तत्थेव बादरवाउकाइयाणं अपजत्तगाणं ठाणा 4०, उववाएणं सवलोए समुग्धारण सबलोए, सहाणेणं लोयस्स असंखेजेसु भागेसु । कहि णं भंते! सुहुमवाउकाइयाणं पज्जत्तगाणं अपजत्तगाणं ठाणा प०१, गोयमा! सुहुमवाउकाइया जे पज्जत्तगा जे य अपञ्जत्तगा ते सव्वे एगविहा अविसेसा अणाणत्ता सवलोयपरियावनगा प० समणाउसो।। कहि ण भंते ! बादरवणस्सइकाइयाणं पजत्तगाणं ठाणा प० १, गोयमा! सहाणेणं सत्तसु घणोदहिसु सत्तसु घणोदहिवलयेसु अहोलोए पायालेसु भवणेसु भवणपत्थडेसु, उड्डलोए कप्पेतु विमाणेसु विमाणावलियासु विमाणपत्थडेसु, तिरियलोए अगडेसु तडागेसु नदीसु दहेसु वावीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु बिलेसु बिलपंतियासु उज्झरेसु निज्झरेसु चिल्ललेसु पल्ललेसु वप्पिणेसु दीवेसु समुद्देसुं सत्वेसु चेव जलासएसु जलठाणेसु, एत्थ णं बादरवणस्सइकाइयाणं पज्जत्तगाणं ठाणा प०, उववाएणं सबलोए समुग्धाएणं सबलोए सहाणेणं लोयस्स असंखेजइभागे । कहि णं भंते ! बादरवणस्सइकाइयाणं अपजत्तगाणं ठाणा प०१, गोयमा ! जत्थेष बादरवणस्सइकाइयाणं पञ्जत्तगाणं ठाणा तत्थेव मादरषगस्सइकाइयाणं अपज्जतगाण ठाणा प०, उपवाणं सबलोए समुग्धाएणं सबलोए सहाणेणं लोयस्स असंखेजइमाणे । कहि णं भंते ! सुहुमवणस्सइकाइयाणं पजत्तगाणं अपजत्तगाण य ठाणा प०१, गोयमा ! सुहुमवणस्सइकाइया जे य पञ्जत्तगा जे य अपज्जत्तगा ते सवे एगविहा अपिसेसा अणाणता सबलोयपरियावनगा प० समणाउसो!॥ (मू०४०)
For Personal & Private Use Only
Page #161
--------------------------------------------------------------------------
________________
290000000000000000000
एवं बादरवायुकायिकवनस्पतिकायिकसूत्राण्यपि प्रत्येकं त्रीणि त्रीणि भावनीयानि, नवर बादरपर्याप्तवायुकायिकसूत्रे भवनच्छिद्राणि-भवनानामवकाशान्तराणि भवननिष्कुटा-गवाक्षादिकल्पाः केचन भवनप्रदेशाः नरकच्छिद्राणि नरकनिष्कुटा-गवाक्षादिकल्पा नरकावासप्रदेशाः, एवं विमानच्छिद्राणि विमाननिष्कुटाश्च प्रतिपत्तव्याः, 'उववाएणं लोगस्स असंखेजेसु भागेसु' इत्यादि, वायवो हि पर्याप्ता अतिबहवः, यतो यत्र सुषिरं तत्र वायुः, सुषिरबहुलश्च लोक इति त्रिष्वप्युपपातादिषु लोकस्यासंख्येयेषु भागेष्वित्युक्तं । अपर्याप्सबादरवायुकायिकसूत्रे 'उववाएणं समुग्घाएण य सबलोए' इति, इह देवनारकवर्जेभ्यः शेषकायेभ्यः सर्वेभ्यो बादरापर्याप्तवायुकायेषु समुत्पधन्ते, बादरापर्याप्ताश्चापान्तरालगतावपि लभ्यन्ते, बहूनि च स्वस्थानानि बादरपर्याप्तापर्याप्तवायुकायिकानां, ततो व्यवहारनयमतेनाप्युपपातमधिकृत्य सकललोकव्यापिता घटते इति न काचित् क्षतिः, समुद्घातेन च सकललोकव्यापिता सुप्रतीतैव, सर्वेषु सूक्ष्मेषु सर्वत्र च लोके तेषां समुत्पादसंभवात् । बादरपर्याप्तवनस्पतिकायिकसूत्रे 'उववाएणं सबलोए' इह पर्याप्तबादरवनस्पतिकायिकानां खस्थानं घनोदध्यादि, तत्र बादरनिगोदानां शैवालादीनां संभवात् , सूक्ष्मनिगोदानां भवस्थितिरन्तर्मुहूर्त ततस्ते बादरनिगोदेषु पर्याप्तेषु समुत्पद्यमाना बादरनिगोदपर्याप्तायुरनुभवन्तः सुविशुद्धऋजुसूत्रनयदर्शनाभ्युपगमेन लब्धबादरपर्यासवनस्पतिकायिकव्यपदेशा उषपातेन सकलकालं सर्वलोकं व्यामुवन्ति, तत उक्तम्-'उपपातेन सर्वलोके' इति । 'समुग्घाएणं सबलोए' इति, यदा बादरनिगोदाः।
0
dan Educati
o nal
For Personal & Private Use Only
l
ainelibrary.org
Page #162
--------------------------------------------------------------------------
________________
प्रज्ञापना- याः मलय० वृत्ती.
२ स्थानपदे विकलेन्द्रिय| स्थान सू. ४०
॥७८॥
सूक्ष्मनिगोदेषु आयुर्वड्वा पर्यन्ते मारणान्तिकसमुद्घातेन समवहता आत्मप्रदेशानुत्पत्तिदेशं यावद् विक्षिपन्ति तदा बादरनिगोदपर्याप्तायुरधाप्यक्षीणमिति बादरपर्याप्सनिगोदा एव समुद्घातगताश्च सकललोकव्यापिनश्चेति समुद्घातेन सर्वलोके, खस्थानेन लोकस्यासंख्येयतमे भागे, घनोदध्यादीनां सर्वेषामपि समुदितानां लोकस्यासंख्येयभागमात्रवर्तित्वात् , शेषं सुगमं ॥ (ग्रन्थाग्रं २०००) कहि णं भंते ! बेइंदियाणं पज्जत्तापजत्तगाणं ठाणा प० १, गोयमा ! उड्डलोए तदेकदेसभागे अहोलोए तदेकदेसभागे तिरियलोए अगडेसु तलाएसु नदीसु दहेसु वावीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु बिलेसु बिलपंतियासु उज्झरेसु निज्झरेसु चिल्ललेसु पल्ललेसु वप्पिणेसु दीवेसु समुद्देसु सबसु चेव जलासयेसु जलठाणेसु एत्थ णं बेइंदियाणं पजतापजत्तगाणं ठाणा प०, उववाएणं लोगस्स असंखेजहभागे, समुग्धाएणं लोगस्स असंखेजइभागे, सहाणेणं लोयस्स असंखेजइभागे । कहि णं भंते ! तेइंदियाणं पजतापजत्तगाणं ठाणा प०?, गोयमा! उड्डलोए तदेकदेसभाए अहोलोए तदेक्कदेसभाए तिरियलोए अगडेसु तलाएमु नदीसु दहेसु वावीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु बिलेसु बिलपंतियासु उज्झरेसु निज्झरेसु चिल्ललेसु पल्ललेसु वप्पिणेसु दीवेसु समुद्देसु सवेसु चेव जलासएसु जलठाणेसु एत्थ णं तेइंदियाणं पजत्तापजत्तगाणं ठाणा प० उववाएणं लोयस्स असंखेअइभागे समुग्धाएणं लोयस्स असंखेजहभागे सहाणेणं लोयस्स असंखेजहभागे । कहि णं भंते ! चरिंदियाणं पज्जत्ता
॥७८॥
Jain Educati
o
nal
For Personal & Private Use Only
V
inelibrary.org
Page #163
--------------------------------------------------------------------------
________________
पज्जत्तगाणं ठाणा प०१, गोयमा! उहलोए तदेकदेसभागे अहोलोए तदेकदेसभागे तिरियलोए अगडेसु तलाएसु नदीसु दहेसु वावीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु बिलेसु बिलपंतियासु उज्झरेसु निज्झरेसु चिल्ललेसु पल्ललेसु वप्पिणेसु दीवेसु समुद्देसु सत्वेसु चेव जलासएसु जलठाणेसु एत्थ णं चउरिंदियाणं पजत्तापजत्ताणं ठाणा प०, उववाएणं लोयस्स असंखेजइभागे, समुग्घाएणं लोयस्स असंखेज्जहभागे, सहाणेणं लोयस्स असखज्जइभागे । कहिणं भंते ! पंचिंदियाणं पज्जत्तापज्जत्तगाणं ठाणा प०१, गोयमा! उद्दलोयस्स तदेकदेसभाए अहोलोयस्स तदेकदेसभाए तिरियलोए अगडेसु तलाएमु नदीसु दहेसु वावीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरसु सरपतियासु सरसरपंतियासु बिलेसु बिलपंतियासु उज्झरेसु निज्झरेसु चिल्ललेसु पल्ललेसु वप्पिणेसु दीवसु समुद्देसु सवेसु चेव जलासएसु जलठाणेसु एत्थ णं पंचिंदियाणं पज्जत्तापजत्ताणं ठाणा प०, उववाएण लोयस्स असंखेजइभागे, समुग्धा
एणं लोयस्स असंखेज्जइभागे, सहाणेणं लोयस्स असंखेज्जइभागे ॥ (मू०४१) MI एवं द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियसामान्यपञ्चेन्द्रियसूत्राण्वपि भावनीयानि, नवरं द्वीन्द्रियादयो बहवो जलसंभूताः
शङ्कप्रभृतय इति सर्वेष्वपि सूत्रेषु स्थानान्यवटादीन्युक्तानि, तथा ऊर्द्धलोके तदेकदेशभागे-मन्दरादिवाप्यादिषु, अधोलोके तदेकदेशे(शभागे)-अधोलौकिकग्रामकृपतडागादिषु, शेषमुपयुज्य खयं परिभावनीयम् ॥ अधुना पर्यासापर्याप्सनैरयिकस्थानप्ररूपणार्थमाह
Jain Education
na
For Personal & Private Use Only
wonlaigainelibrary.org
Page #164
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्तौ.
॥७९॥
कहि णं भंते ! नेरइयाणं पज्जत्तापजत्ताणं ठाणा प०१, कहि णं भंते ! नेरइया परिवसन्ति ?, गोयमा ! सहाणेणं २ स्थानसत्तसु पुढवीसु, तं०-रयणप्पभाए सक्करप्पभाए वालुयप्पभाए पंकप्पभाए धूमप्पभाए तमप्पभाए तमतमप्पभाए, एत्थ पदे विकणं नेरइयाणं चउरासीइ निरयावाससयसहस्सा भवन्तीति मक्खायं, ते णं नरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्प- लेन्द्रियसंठाणसंठिया निच्चंधयारतमसा ववगयगहचंदसूरनक्खत्तजोइसियपहा मेदवसापूयपडलरुहिरमांसचिक्खिल्ललित्ताणुलेवण- सामान्यतला असुइवीसा परमदुब्भिगंधा काउयअगणिवन्नाभा कक्खडफासा दुरहियासा असुभा नरगा असुभा नरगेसु वेयणाओ पञ्चेन्द्रियएत्थ णं नेरइयाणं पज्जत्तापज्जत्तगाणं ठाणा प०, उववाएणं लोयस्स असंखेज्जइभागे, समुग्धाएणं लोयस्स असंखेज्जइ- नारकस्थाभागे, सहाणेणं लोयस्स असंखेजइभागे, एत्थ णं बहवे नेरइया परिवसंति, काला कालोभासा गंभीरलोमहरिसा भीमा । | ने (सू. उत्तासणगा परमकण्हा वन्नेणं प० समणाउसो, ते णं तत्थ निच्चं भीता निच्चं तत्था निच्चं तसिया निचं उक्विग्गा निच्चं ४१-४२ परममसुहसंबद्धं णरगभयं पच्चणुभवमाणा विहरन्ति (सू० ४२)
'कहि णं भंते ! नेरइयाणं' इत्यादि, कस्मिन् प्रदेशे भदन्त ! नैरयिकानां पर्याप्तापर्याप्तानां स्थानानि प्रज्ञप्तानि?, एतदेव व्यक्तं पृच्छति यथा अन्येऽप्यवबुध्यन्ते-'कहि णं' इति कस्मिन् प्रदेशे 'णं' इति वाक्यालंकृतौ नैरयिकाः परिवसन्ति ?, भगवानाह-'गोयमा' इत्यादि, गौतम ! स्वस्थानेन सप्तसु पृथिवीषु, ता एव नामग्राहमाह-'त०रयणप्पभाए' इत्यादि, गतार्थ, 'एत्थ णं' इत्यादि, अत्र-एतासु सप्तसु पृथिवीषु नैरयिकाणां सर्वसंख्यया चतु-18
॥७९॥
For Personal & Private Use Only
Page #165
--------------------------------------------------------------------------
________________
रशीतिर्नरकावासशतसहस्राणि भवन्ति, तथाहि-रत्नप्रभायां त्रिंशन्नरकावासशतसहस्राणि भवन्ति, शर्कराप्रभायां पञ्चविंशतिः शतसहस्राणि, वालुकाप्रभायां पञ्चदश लक्षाः, पङ्कप्रभायां दश लक्षाः, धूमप्रभायां त्रीणि लक्षाः, तमःप्रभायामेकं शतसहस्रं पञ्चोनं, तमस्तमःप्रभायां पञ्चेति, सर्वसंख्यया चतुरशीतिर्लक्षा नरकावासानामित्याख्यातं मया शेषैस्तीर्थकृभिः (श्च), 'ते णं नरकावासा' इत्यादि, ते नरकावासाश्चतुरशीतिर्लक्षप्रमाणाः सर्वेऽपि प्रत्येकमन्तःमध्यभागे (वृत्ता) वृत्ताकारा बहिर्भागे चतुरस्राः-चतुरस्राकाराः, इदं च पीठोपरिवर्तिनं मध्यभागमधिकृत्य प्रोच्यते,18 सकलपीठाद्यपेक्षया त्वावलिकाप्रविष्टा वृत्तव्यस्रचतुरस्रसंस्थानाः, पुष्पावकीर्णास्तु नानासंस्थानाः प्रतिपत्तव्याः, 'अहे खुरप्पसंठाणसंठिया' इति अधो-भूमीतले क्षुरप्रस्येव-प्रहरणविशेषस्य यत्संस्थानम्-आकारविशेषस्तीक्ष्णतालक्षणस्तेन संस्थिताः, तथाहि-तेषु नरकावासेषु भूमितले मसृणत्वाभावतः शर्करिले पादेषु न्यस्यमानेषु शर्करामात्रसंस्पर्शेऽपि क्षुरप्रेणेव पादाः कृत्यन्ते, 'निचंधयारतमसा' इति तमसा नित्यान्धकाराः-उद्योताभावतो यत्तमः तदिह तम उच्यते तेन तमसा नित्यं-सर्वकालमन्धकाराः, त(अ)त्रापवरकादिष्वपि तमोऽन्धकारोऽस्ति केवलं बहिः सूर्यप्रकाशे मन्दतमो भवति, नरकेषु तु तीर्थकरजन्मदीक्षादिकालव्यतिरेकेणान्यदा सर्वकालमप्युद्योतलेशस्याप्यभावतो जात्यन्धस्येव मेघच्छन्नकालार्धरात्र इवातीव बहलतरो वर्तते तत उक्तं-तमसा नित्यान्धकाराः, तमश्च तत्र सदा|ऽवस्थितं, उद्योतकारिणामसंभवात् , तथा चाह-ववगयगहचंदसूरनक्खत्तजोइसियपहा' व्यपगतः-परिभ्रष्टो
dain Educati
For Personal & Private Use Only
Ajainelibrary.org
Page #166
--------------------------------------------------------------------------
________________
प्रज्ञापना- ग्रहचन्द्रसूर्यनक्षत्ररूपाणा उपलक्षणमेतत् तारारूपाणां च ज्योतिष्काणा पन्था-मार्गो येभ्यस्ते व्यपगतग्रहच- २ स्थानयाः मल- न्द्रसूर्यनक्षत्रज्योतिष्कपथाः, तथा 'मेयवसापूयरुधिरमांसचिक्खिल्ललित्ताणुलेवणतला' इति खभावसंपन्नमदोवसापू- | पदे नैरयवृत्तौ. तिरुधिरमांसैयश्चिक्खिलः-कर्दमः तेन लिप्त-उपदिग्धमनुलेपनेन-सकृलिप्तस्य पुनः पुनरुपलेपनेन तलं-भू- यिकस्था
|मिका येषां ते मेदोवसापूतिरुधिरमांसचिक्खिल्ललिप्तानुलेपनतलाः, अत एवाशुचयः-अपवित्रा बीभत्साः दर्शनेs- नं सू.४२ ॥ ८ ॥
प्यतिजुगुप्सोत्पत्तेः, क्वचिद् 'वीसा' इति पाठः, तत्र विस्रा-आमगन्धिकाः परमदुरभिगन्धा मृतगवादिकडेवरेभ्योऽप्यतीवानिष्टदुरभिगन्धाः । 'काउयअगणिवन्नाभा' इति. लोहे धम्यमाने याक कपोतो बहुकृष्णरूपोऽग्नेर्वर्णः. किमुक्तं भवति?–याशी बहुकृष्णवर्णभूता अग्निज्वाला विनिर्गच्छतीति तादृश्याभा-आकारो येषां ते कपोताग्निवर्णाभाः, धम्यमानलोहाग्निज्वालाकल्पा इति भावः, नारकोत्पत्तिस्थानव्यतिरेकेणान्यत्र सर्वत्राप्युष्णरूपत्वात् , |एतच्च षष्ठसप्तमपृथ्वीवर्जमवसेयं, तथा च वक्ष्यति–'नवरं छदृसत्तमीसु णं काउअगणिवन्नाभा न भवन्ति' तथा कर्कश:-अतिदुःसहोऽसिपत्रस्येव स्पर्शो येषु ते कर्कशस्पर्शाः, अत एव 'दुरहियासा' इति, दुःखेनाध्यास्यन्ते-सह्यन्ते दुरध्यासा अशुभा दर्शनतो नरकाः, तथा गन्धरसस्पर्शशब्दैरशुभा-अतीवासातरूपा नरकेषु वेदना, 'एत्थ णं' इत्या-1
॥८ ॥ दि, यावत् तत्थ णं बहवे निरया परिवसन्ति' 'काला' इत्यादि, काला:-कृष्णाः , तत्र कोऽपि निष्प्रभतया मन्दकृ४ष्णोऽपि भवति ततस्तदाशङ्काव्यवच्छेदार्थ विशेषणान्तरमाह-कालावभासा:-कालः-कृष्णोऽवभासः-प्रभाविनिर्गमो।
dain EducatioLINLonal
For Personal & Private Use Only
Lainelibrary.org
Page #167
--------------------------------------------------------------------------
________________
येभ्यस्त कालावभासाः, कृष्णप्रभापटलोपचिता इति भावः, अत एव गम्भीरलोमहर्षाः-गम्भीरः-अतीवोत्कटो लोमहर्षो-लोमोद्धर्षो भयवशाद् येभ्यस्ते गम्भीरलोमहर्षाः, किमुक्तं भवति?-एवं नाम कृष्णाः कृष्णावभासा यद् दर्शनमात्रेऽपि शेषनारकजन्तूनां भयसंपादनेन मात्रातिगं लोमहर्षमुत्पादयन्तीति, अत एव 'भीमाः' भयानकाः, भीमत्वादेव उत्रासनका:-उत्रास्यन्ते शेषनारकजन्तव एभिरित्युत्रासनाः उत्रासना एवोत्रासनकाः, किंबहुना ?'वर्णेन' वर्णमधिकृत्य परमकृष्णाः, यत ऊर्ध्वं न किमपि कृष्णमस्ति भयानकं वा, बहूत्कर्षप्राप्तकृष्णवर्णाः प्रज्ञप्ता मया शैषैश्च तीर्थकरैः हे श्रमण ! हे आयुष्मन् ! 'ते णं निचं भीया' इत्यादि, ते नैरयिकाः 'ण' इति वाक्यालङ्कारे 'नित्यं सर्वकालं क्षेत्रवभावजनितमहानिबिडान्धकारदर्शनतो भीताः 'नित्यं' सर्वकालं त्रस्ताः परमाधार्मिकपरस्परोदीरितदुःखसंपातभयादग्रेऽपि त्रास(स)मुपपन्नाः 'नित्यं' सर्वकालं परमाधार्मिकैः परस्परं वा त्रासिताः-त्रासं ग्राहिताः तथा 'नित्यं' सर्वकालं यथायोगं परमदुःसहशीतोष्णवेदनानुभवतः परमाधार्मिकपरस्परोदीरितदुःखानुभवतश्चोद्विग्नाः-तद्गतवासपराङ्मुखचित्ताः एवं 'नित्यं सर्वकालं परममशुभं-एकान्तेनाशुभं संबद्धम्-अनुबद्धं न तु जातुचिदपि मनागप्यपान्तराले व्यवच्छिन्नसंतानं 'नरकभयं नरकदुःखं 'प्रत्यनुभवन्तः' प्रत्येकं वेदयमाना 'विहरन्ति' अवतिष्ठन्ते । ___ कहि णं भंते ! रयणप्पभापुढवीनेरइयाणं पजत्तापजत्ताणं ठाणा प०१, कहि णं भंते ! रयणप्पभापुढवीनेरइआ परिव
Jain Educa
BX
For Personal & Private Use Only
Ninelibrary.org
Page #168
--------------------------------------------------------------------------
________________
प्रज्ञापना
याः मलय० वृत्ती.
॥ ८१ ॥
सन्ति १, गोयमा ! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एगं जोयणसहस्समोगाहित्ता हेट्ठा चेगं जोयणसहस्सं वज्जित्ता मज्झे अट्ठहुत्तरे जोयणसय सहस्से एत्थ णं रयणप्पभापुढवीनेरइयाणं तीसं निरयावाससयसहस्सा भवन्तीति मक्खायं, ते णं णरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिया निचंधयारतमसा ववगयगहचंदसूरणक्खत्तजोइस पहा मेदवसापूयपडलरुहिर मांसचिक्खिल्ललित्ताणुलेवणतला असुइवीसा परमदुब्भिगंधा काउअगविन्नाभा कक्खडफासा दुरहियासा असुभा णरगा असुभा णरगेसु वेयणाओ, एत्थ णं रयणप्पभापुढवीनेरइयाणं पज्जतापत्ताणं ठाणा प०, उवचाएणं लोयस्स असंखेज्जइभागे, समुग्धाएणं लोयस्स असंखेज्जइभागे, सहाणेणं लोयस्स असंखेज्जइभागे, तत्थ णं बहवे रयणप्पभापुढवीनेरइया परिवसन्ति, काला कालोभासा गंभीर लोमहरिसा भीमा उत्तासणगा परमकिण्हा वन्नेणं प० समणाउसो !, ते णं निचं भीता निच्चं तत्था निच्चं तसिया निच्चं उद्विग्गा निच्चं परममसुहसंबद्धं णरगभयं पच्चणुभवमाणा विहरन्ति । कहि णं भंते ! सकरप्पभापुढवीनेरइयाणं पञ्जत्तापञ्जत्ताणं ठाणा प० १, कहि णं भंते ! सक्करप्पभापुढवीनेरइया परिवसन्ति ?, गोयमा ! सकरप्पभापुढवीए बत्तीसुत्तरजोयण सय सहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहित्ता हेवा चेगं जोयणसहस्सं वज्जित्ता मज्झे तीसुत्तरे जोयणसयसहस्से एत्थ णं सकरप्पभापुढवीराणं पणवीसं निरयावासस्यसहस्सा हवन्तीति मक्खायं, ते णं णरगा अंतो वट्टा वाहिं चउरंसा अहे खुरप्पसंठाणसंठिया निच्चंधयार तमसा ववगयगह चंदसूरनक्खत्त जोइसियप्पहा मेदवसापूयपडलरुहिरमांसचिक्खिल्ललिताणुलेवणतला असुइवीसा परमदुब्भिगंधा काउअगणिवन्नाभा कक्खडफासा दुरहियासा असुभा गरगा असुभा णरगेसु वेयणाओ, एत्थ
For Personal & Private Use Only
२ स्थानपदे रत्नप्र
भाद्यनार
कस्थानं
सू. ४३
॥ ८१ ॥
www.jainielibrary.org
Page #169
--------------------------------------------------------------------------
________________
णं सक्करप्पभापुढवीनेरइयाणं पजत्तापज्जत्ताणं ठाणा प०, उववाएणं समुग्घाएणं सहाणेणं लोगस्स असंखेजइभागे, तत्थ णं बहवे सकरप्पभापुढवीनेरइआ परिवसन्ति, काला कालोभासा गंभीरलोमहरिसा भीमा उत्तासणगा परमकिण्हा वनेणं प० समणाउसो! ते णं निचं भीता निच्चं तत्था निच्चं तसिया निच्चं उबिग्गा निचं परममसुहसंबद्धं नरगभयं पञ्चणुभवमाणा विहरन्ति । कहि णं भंते ! वालुयप्पभापुढवीनेरइयाणं पजत्तापज्जत्ताणं ठाणा प०१, कहिणं भंते ! वालुयप्पभापुढवीनेरइया परिवसंति ?, गोयमा! वालुयप्पभापुढवीए अट्ठावीसुत्तरजोयणसयसहस्सबाहल्लाए उवरि एगं जोयणसहस्सं ओगाहित्ता हेहा चेगं जोयणसहस्सं वज्जित्ता मज्झे छव्वीसुत्तरजोयणसयसहस्से एत्थ णं वालुयप्पभापुढवीनेरइयाणं पन्नरसनरयावाससयसहस्सा भवन्तीति मक्खायं, ते णं गरगा अंतो वट्टा बाहि चउरंसा अहे खुरप्पसंठाणसंठिया निचंधयारतमसा ववगयगहचंदमूरनक्खत्तजोइसप्पहा मेदवसापूयपडलरुहिरमंसचिक्खिल्ललित्ताणुलेवणतला असुइवीसा परमदुब्भिगंधा काउअगणिवन्नाभा कक्खडफासा दुरहियासा असुभा नरगा असुभा नरगेसु वेयणाओ एत्थ णं वालुयप्पभापुढवीनेरइयाणं पज्जत्तापजत्ताणं ठाणा प०, उववाएणं लोयस्स असंखेजइभागे, समुग्धाएणं लोयस्स असंखेजइभागे, सहाणेणं लोयस्स असंखेजइभागे, तत्थ णं बहवे वालुयप्पभापुढवीनेरइया परिवसंति, काला कालोभासा गंभीरलोमहरिसा भीमा उत्तासणगा परमकिण्हा वन्नेणं प० समणाउसो !, ते णं निच्चं भीता निच्चं तत्था निच्चं तसिआ निच्चं उद्विग्गा निच्चं परममसुहं संबद्धं णरगभयं पञ्चणुभवमाणा विहरन्ति । कहि णं भंते ! पंकप्पभापुढवीनेरइयाणं पञ्जतापजत्ताणं ठाणा प० १, कहि णं भंते ! पंकप्पभापुढवीनेरइया परिवसंति ?, गोयमा ! पंकप्पभापुढवीए वीसुत्तरजोय
in Education
For Personal & Private Use Only
nebrary.org
Page #170
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलय. वृत्ती.
२ स्थानपदे रत्नप्रभादिनारकस्थानं
॥८२॥
णसयसहस्सवाहल्लाए उवरि एग जोयणसहस्सं ओगाहित्ता हिहा चेगं जोयणसहस्सं वजित्ता मज्झे अहारसुत्तरे जोयणसयसहस्से एत्थ णं पंकप्पभापुढवीनेरइयाणं दस निरयावाससयसहस्सा भवन्तीति मक्खायं, ते णं णरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिया निच्चंधयारतमसा ववगयगहचंदसूरनक्खत्तजोइसियपहा मेदवसापूयपडलरुहिरमंसचिक्खिल्ललित्ताणुलेवणतला असुइवीसा परमदुन्भिगंधा काउअगणिवन्नाभा कक्खडफासा दुरहियासा असुभा नरगा असुभा नरगेसु वेयणाओ एत्थ णं पंकप्पभापुढवीनेरइयाणं पञ्जत्तापज्जत्ताणं ठाणा प०, उववाएणं लोयस्स असंखेजइभागे, समुग्धाएणं लोयस्स असंखेजहभागे, सहाणेणं लोयस्स असंखेजइभागे, तत्थ णं बहवे पंकप्पभापुढवीनेरइआ परिवसंति, काला कालोभासा गंभीरलोमहरिसा भीमा उत्तासणगा परमकिण्हा बनेणं प० समणाउसो, ते णं निचं भीया णिचं तत्था णिचं तसिया णिचं परममसुहसंबद्धं णरगभयं पच्चणुभवमाणा विहरन्ति । कहि णं भन्ते ! धूमप्पभापुढवीनेरइयाणं पज्जत्तापज्जत्ताणं ठाणा प०१, कहि णं भंते ! धूमप्पभापुढवीनेरइआ परिवसन्ति ?, गोयमा ! धूमप्पभापुढवीए अहारसुत्तरजोयणसयसहस्सबाहल्लाए उवरिं एग जोयणसहस्सं ओगाहित्ता हेहा चेगं जोयणसहस्सं वजित्ता मज्झे सोलसुत्तरजोयणसयसहस्से एत्थ णं धूमप्पभापुढवीनेरइयाणं तिनि निरयावाससयसहस्सा भवन्तीति मक्खायं, ते णं णरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिया निच्चंधयारतमसा ववगयगहचंदसूरनक्खत्तजोइसियपहा मेदवसापूयपडलरुहिरमंसचिक्खिल्ललित्ताणुलेवणतला असुइवीसा परमदुब्भिगंधा काउअगणिवन्नाभा कक्खडफासा दुरहियासा असुभा नरगा असुभा नरगसुं वेयणाओ एत्थ णं धूमप्पभापुढवीनेरइयाणं पजत्तापज्जत्ताणं ठाणा प०, उववाएणं
॥८२॥
dain Educati
o
nal
For Personal & Private Use Only
Page #171
--------------------------------------------------------------------------
________________
Jain Educational
लोयस्स असंखेजइभागे समुग्धाएणं लोयस्स असंखेजइभागे सहाणेणं लोयस्स असंखेजइभागे, तत्थ णं बहवे धूमप्पभाढवीनेरइया परिवसन्ति, काला कालोभासा गंभीर लोमहरिसा भीमा उत्तासणगा परमकिण्हा वनेणं प० समणाउसो !, ते णं णरगा निश्च भीता निच्चं तत्था निच्चं तसिया निश्च्चं उद्विग्गा निश्च्चं परममसुहसंबद्धं नरगभयं पच्चणुभवमाणा विहरन्ति । कहि णं भंते ! तमापुढवीनेरइयाणं पञ्जत्तापञ्जत्ताणं ठाणा प० १, कहि णं भंते! तमापुढवीनेरइया परिवसंति ?, गोयमा ! तमाए पुढवीए सोलसुत्तरजोयणसय सहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहिता हिडा चेगं जोयणसहस्सं वजित्ता मज्झे चउदसुत्तरजोयणसयसहस्से एत्थ णं तमप्पभापुढवीनेरइयाणं एगे पंचूणे णरगावाससय सहस्से हवन्तीति मक्खायं, ते णं णरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिया निश्चंधयारतमसा ववगयगहचंदसूरनक्खतजोइसियपहा भेदवसापूयपडलरुहिरमंसचिक्खिल्ललित्ताणुलेवणतला असुइवीसा परमदुब्भिगंधा कक्खडफासा दुरहियासा असुभा नरगा असुभा नरगेसु वेयणाओ, एत्थ णं तमापुढवीनेरइयाणं पञ्जत्तापञ्जत्ताणं ठाणा प०, उववाएणं लोयस्स असंखेज भागे समुग्धाएणं लोयस्स असंखेज्जइभागे सहाणेणं लोयस्स असंखेजइभागे, तत्थ णं बहवे तमप्पभापुढवीनेरइया परिवसंति, काला कालो भासा गंभीर लोमहरिसा भीमा उत्तासणगा परमकिण्हा वनेणं प० समणाउसो !, ते णं निच्चं भीता निच्चं तत्था निचं तसिया निच्चं उव्विग्गा निच्चं परममसुहसंबद्धं नरगभयं पच्चणुभवमाणा विहरन्ति । कहि णं भंते ! तमतमापुढवीनेरइयाणं पत्तापत्ताणं ठाणा प० १, कहि णं भंते ! तमतमापुढवीनेरइया परिवसंति १, गोयमा ! तमतमाए पुढवीए अढोत्तरजोयण सय सहस्सबाहल्लाए उवरिं अद्धतेवन्नं जोयणसहस्साई ओगाहित्ता हेट्ठावि अद्धतेवनं जोयणसहस्साइं वजित्ता मझे
For Personal & Private Use Only
nelibrary.org
Page #172
--------------------------------------------------------------------------
________________
प्रज्ञापना
याः मल
य० वृत्तौ .
॥ ८३ ॥
तीसु जोयणसहस्सेसु एत्थ णं तमतमापुढवीनेरइयाणं पञ्जत्तापञ्जत्ताणं पंचदिसि पंच अणुत्तरा महइमहालया महानिरया प०, तं० – काले महाकाले रोरुए महारोरुए अपरट्ठाणे, ते णं णरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिआ निच्चंधयारतमसा ववगयगहचंदसूरनक्खत्तजोइसियपहा मेदवसापूयपडलरुहिरमंसचिक्खिल्ललित्ताणुलेवणतला असुइवीसा परमदुब्भिगंधा कक्खडफासा दुरहियासा असुभा नरगा असुभा नरगेसु वेयणाओ, एत्थ णं तमतमापुढवीनेरइयाणं ठाणा प०, उववाएणं लोयस्स असंखेजइभागे समुग्धाएणं लोयस्स असंखेजइभागे सहाणेणं लोयस्स असंखेज्जइभागे तत्थ णं बहवे तमतमापुढवीनेरइआ परिवसंति, काला कालोभासा गंभीर लोमहरिसा भीमा उत्तासणगा परमकिण्हा वनेणं प० समणाउसो !, ते णं निश्च भीता निश्चं तत्था निचं तसिया निच्चं उद्विग्गा निचं परममसुहसंबद्धं णरगभयं पच्चणुभवमाणा विहरन्ति ।। आसीयं बत्तीसं अट्ठावीसं च हुंति वीसं च । अट्ठारससोलसगं अट्टुत्तरमेव हिडिमिया ॥ १ ॥ अद्दुत्तरं च तीसं छवीसं चैव सयसहस्सं तु । अट्ठारस सोलसगं चउद्दसमहियं तु छडीए ॥ २ ॥ अद्धतिवन्नसहस्सा उवरिमहे जिऊण तो भणियं । मज्झे तिसहस्सेसुं होन्ति उ नरगा तमतमाए ॥ ३ ॥ तीसा य पनवीसा पन्नरस दसेव सयसहस्साइं । तिन्नि य पंचूणेगं पंचैव अणुत्तरा नरगा ॥ ४ ॥ ( सू० ४३ )
तदेवं सामान्यतो नैरयिकसूत्रं व्याख्यातं, एवं रत्नप्रभादिविषयाण्यपि सूत्राणि यथायोगं परिभावनीयानि, प्राय उक्तव्याख्यानुसारेण सुगमत्वात्, केवलं षष्ठपृथिव्यां सप्तमपृथिव्यां च नरकावासाः कपोताग्निवर्णाभा न वक्तव्याः,
For Personal & Private Use Only
२ स्थानपदं रत्नप्रभादिनार -
कस्थानं
सू. ४३
- ॥ ८३ ॥
Page #173
--------------------------------------------------------------------------
________________
नारकोत्पत्तिस्थानव्यतिरेकेणान्यत्र सर्वत्रापि तेषां शीतपरिणामत्वात् , तथा चाह-"नवरं छट्टसत्तमीसु णं काउअअगणिवन्नाभा न भवन्ति" सम्प्रति यथोक्तपृथिवीवाहल्यपरिमाणप्रतिपादिकां संग्रहणीगाथामाह-'आसीयं बत्तीसं' इत्यादि, आशीतं-अशीतिसहस्राधिकं शतसहस्रं रत्नप्रभाया बाहल्यं द्वात्रिंशं-द्वात्रिंशत्सहस्राधिकं शर्कराप्रभायाः 'अष्टाविंशं' अष्टाविंशतिसहस्राधिकं वालुकाप्रभायाः विंशतिसहस्राधिकं पङ्कप्रभायाः अष्टादशसहस्राधिकं धूमप्रभायाः षोडशसहस्राधिकं तमप्रभायाः अष्टोत्तरम्-अष्टसहस्राधिकं लक्षं 'हेटिमिया' सर्वाधस्तन्यास्तमस्तमःप्रभाया इति । संप्रति उपर्यधश्चैकैक योजनसहस्रं मुक्त्वा यावत्प्रमाणं नरकावासयोग्यं पृथिवीबाहल्यं तावत्संग्रहीतुकाम आह'अट्टत्तरं च' इत्यादिगाथाद्वयं, रत्नप्रभाया हि अशीतिसहस्राधिकं लक्षं बाहल्यपरिमाणं तस्योपरितनमेकं योजनसहस्रमेकं चाधो योजनसहस्रं वर्जयित्वा शेषं नरकावासाधारभूतं, अतो रत्नप्रभाया नरकावासयोग्यं बाहल्यपरिमाणमष्टसप्ततिसहस्राधिकं लक्षं भवति, एवं सर्वत्राप्युपयुज्य भावनीयं । साम्प्रतं नरकावाससंख्याप्रतिपादनाय संग्रहणीगाथामाह-'तीसा य' इत्यादि, गतार्था ॥
कहि णं भंते ! पंचिंदियतिरिक्खजोणियाणं पञ्जत्तापजत्ताणं ठाणा प०?, गोयमा ! उड्डलोए तदेक्कदेसभाए अहोलोए तदेकदेसभाए तिरियलोए अगडेसु तलायेसु नदीसु दहेसु वावीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु बिलेसु बिलपंतियासु उज्झरेसु निझरेसु चिल्ललेसु पल्ललेसु वप्पिणेसु दीवेसु समुद्देसु सव्वेसु चेव जलासएसु
JainEducetiorahli
For Personal & Private Use Only
B
anyo
Page #174
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलयवृत्ती.
॥८४॥
जलठाणेसु एत्थ णं पंचिंदियतिरिक्खजोणियाणं पजत्तापञ्जत्ताणं ठाणा प०, उववाएणं लोयस्स असंखेजइभागे, समुग्धाएणं सबलोयस्स असंखेजइभागे सहाणेणं सबलोयस्स असंखेजइभागे ॥ (मू० ४४) तिर्यक्रपञ्चेन्द्रियसूत्रं प्राग्वत्, नवरमूर्ध्वलोके तदेकदेशे-तिर्यपञ्चेन्द्रिया मत्स्यादयो मन्दराद्रिवाप्यादिषु, अधोलोके तदेकदेशे-अधोलौकिकग्रामादिष्वित्यर्थः। कहि णं भंते ! मणुस्साणं पज्जत्तापञ्जत्ताणं ठाणा प०१, गोयमा! अंतो मणुस्सखेत्ते पणयालीसाए जोयणसयसहस्सेसु अड्डाइजेसु दीवसमुद्देसु पन्नरससु कम्मभूमीसु तीसाए अकम्मभूमीसु छप्पन्नाए अंतरदीवेसु एत्थ णं मणुस्साणं पजत्तापजचाणं ठाणा प०, उववाएण लोयस्स असंखेजइभागे, समुग्घाएणं सव्वलोए, सट्ठाणेणं लोयस्स असंखेज्जइभागे ॥ (सू०४५)।
मनुष्यसूत्रमपि सुगम, नवरं 'समुग्घाएणं सबलोए' इति केवलिसमुद्रघातमधिकृत्य ॥ सम्प्रति भवनपतिस्थानप्रतिपादनार्थमाह
कहि णं भंते ! भवणवासीणं देवाणं पजत्तापज्जत्ताणं ठाणा प०१. कहिणं भंते ! भवणवासी देवा परिवसंति ?, गोयमा ! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एगं जोयणसहस्सं ओगाहित्ता हेट्ठा चेगं जोयणसहस्सं वज्जित्ता मज्झे अट्ठहुत्तरे जोयणसयसहस्से एत्थ णं भवणवासीणं देवाणं सत्त भवणकोडीओ बावत्तरि भवणावाससयसहस्सा भवन्तीति मक्खायं, ते णं भवणा बाहिं वट्टा अंतो चउरंसा अहे पुक्खरकन्नियासंठाणसंठिया उक्किनंतर
२ स्थान| पदे पञ्चे|न्द्रियाणां सू.४४ म
नुष्याणां | सू.४५भवनपतीना सू. ४६
॥८४॥
For Personal & Private Use Only
Page #175
--------------------------------------------------------------------------
________________
weekersearceloeneseeeeeeeeeeohd
विउलगंभीरखातफलिहा पागारद्यालयकवाडतोरणपडिदुवारदेसभागा जंतसयग्धिमुसंढिपरियारिया अउज्झा सदाजया सदागुत्ता अडयालकोहगरइया अडयालकयवणमाला खेमा सिवा किंकरामरदंडोवरक्खिया लाउल्लोइयमहिया गोसीससरसरत्तचंदणददरदिन्नपंचंगुलितला उवचियचंदणकलसा चंदणघडसुकयतोरणपडिदुवारदेसभागा आसत्तोसत्तविउलवट्टवग्धारियमल्लदामकलावा पंचवन्नसरससुरभिमुक्कपुफपुंजोवयारकलिया (ग्रंथाग्रं १०००) कालागुरुपवरकुंदुरुकतुरुकधूवमघमघंतगंधुद्धयाभिरामा सुगंधवरगंधिया गंधवट्टिभूया अच्छरगणसंघसंविगिन्ना दिवतुडियसद्दसंपणातिया सवरयणामया अच्छा सहा लण्हा घट्टा मट्ठा णीरया निम्मला निप्पंका निकंकडच्छाया सप्पहा ससिरिया समिरिया सउज्जोया पासादीया दरिसणिज्जा अभिरुवा पडिरूवा, एत्थ णं भवणवासिदेवाणं पज्जत्तापजत्ताणं ठाणा पं०, उववाएणं लोयस्स असंखेजइभागे, समुग्घाएणं लोयस्स असंखेजइभागे, सटाणेणं लोयस्स असंखेजहभागे, तत्थ णं बहवे भवणवासी देवा परिवसंति, तं०-असुरा नाग सुवन्ना विज्जू अग्गीय दीव उदही य । दिसिपवणथणियनामा दसहा एए भवणवासी ॥ १२९ ॥ चूडामणिमउडरयणभूसणणागफडंगरुलेवइरॅपुन्नकलसंकेउप्फेसा सीहमगरगयंकअस्सेवरवर्द्धमाणनिज्जुत्तचित्तचिंधगता सुरूवा महड्डिया महज्जुइआ महब्बला महायसा महाणुभावा महासोक्खा हारविराइअवच्छा कडगतुडियर्थभियभुआ अंगदकुंडलमहगंडतलकनपीढधारी विचित्तहत्थाभरणा विचित्तमालामउलिमउडा कल्लाणगपवरवत्थपरिहिया कल्लाणगपवरमल्लाणुलेवणधरा भासुरबोंदिपलंबवणमालधरा दिवेणं वन्नेणं दिवेणं गंधेणं दिवेणं फासेणं दिवेणं संघयणेणं दिवेणं संठाणेणं दिवाए इड्डीए दिवाए जुईए दिवाए पभाए दिवाए छायाए दिवाए अचीए दिवेणं तेएणं दिवाए लेसाए दस दिसाओ
जा हा महा णीरयामा गंधवाहिया पारकरि
प्र.१५ Jain Education international
For Personal & Private Use Only
'Wwirjainelibrary.org
Page #176
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्तौ.
उज्जोवेमाणा पभासेमाणा ते णं तत्थ साणं साणं भवणावाससयसहस्साणं साणं साणं सामाणियसाहस्सीणं साणं साणं २ स्थानतायत्तीसाणं साणं साणं लोगपालाणं साणं साणं अग्गमहिसीणं साणं साणं परिसाणं साणं साणं अणिआणं साणं साणं
पदे भवनअणिआहिवईणं साणं साणं आयरक्खदेवसाहस्सीणं अनेसिं च बहूणं भवणवासीणं देवाण य देवीण य आहेवच्चं पोरेवञ्चं
वासिस्थासामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावच्चं कारेमाणा पालेमाणा महताहतनगीयवाइयतंतितलतालतुडियषणमुइंगप
नंसू.४६ हुप्पवाइयरवेणं दिवाई भोगभोगाई भुंजमाणा विहरति । __ 'कहिणं भंते ! भवणवासीणं देवाणं' इत्यादि, 'असीउत्तरजोयणसयसहस्सबाहलाए' इति अशीत्युत्तरं-अशीतिसहस्राधिकयोजनशतसहस्रं वाहल्यं यस्याः सा तथा तस्याः 'सत्त भवणकोडीओ बावत्तरि भवणावाससयसहस्सा भवन्तीति मक्खाय' इति असुरकुमाराणां हि चतुःषष्टिशतसहस्राणि भवनानां, ततः सर्वसंख्यया यथोक्तं भवनसंख्यानं भवति, 'ते णं भवणा' इत्यादि, तानि 'ण' इति वाक्यालङ्कारे, पुंस्त्वं प्राकृतत्वात्, भवनानि बहिवृत्तानि-वृत्ताकाराणि अन्तः समचतुरस्राणि अधस्तनभागे पुष्करकर्णिकासंस्थानसंस्थितानि कर्णिका नाम उन्नतसमचित्रबिन्दुकिनी 'उक्किनंतरविउलगंभीरखातफलिहा' इति उत्कीर्णमिवोत्कीर्णमतीव व्यक्तमित्यर्थः, उत्कीर्णमन्तरं ।
॥८५॥ यासां खातपरिखाणां ता उत्कीर्णान्तराः, किमुक्तं भवति ?-खातानां च परिखाणां च स्पष्टवैविक्त्योन्मीलनार्थमपान्तराले महती पाली समस्तीति, खातानि च परिखाश्च खातपरिखाः उत्कीर्णान्तरा विपुला-विस्तीर्णा
Jain Education n
For Personal & Private Use Only
ational
Page #177
--------------------------------------------------------------------------
________________
गम्भीरा-अलब्धमध्यभागा खातपरिखा येषा भवनाना परितस्तानि उत्कीर्णान्तरविपुलगम्भीरखातपरिखानि, खातपरिखानां चायं प्रतिविशेषः-परिखा उपरि विशाला अधः संकुचिता, खातं तु उभयत्रापि सममिति, 'पागारद्यालयकवाडतोरणपडिदुवारदेसभागा' इति, प्रतिभवनं प्राकारेषु-सालेषु अट्टालककपाटतोरणप्रतिद्वाराणि-अट्टालककपाटतोरणप्रतिद्वाररूपा देशभागा-देशविशेषा येषु तानि प्राकाराहालककपाटतोरणप्रतिद्वारदेशभागानि, तत्राहालकाः-प्राकारस्योपरि भृत्याश्रयविशेषाः कपाटानि-प्रतोलीद्वारसत्कानि, एतेन प्रतोल्यः सर्वत्र सूचिताः, अन्यथा कपाटानामसंभवात् , तोरणानि प्रतोलीद्वारेषु प्रतिद्वाराणि-स्थूलद्वारापान्तरालवर्तीनि लघुद्वाराणि, तथा 'जंतसयग्घिमुसलमुसंढिपरिवारिया' इति यत्राणि-नानाप्रकाराणि शतन्यो-महायष्टयो महाशिला वा याः पातिताः सत्यः पुरुषाणां शतानि नन्ति मुशलानि-प्रतीतानि मुसण्ढ्यः-प्रहरणविशेषाः तैः परिवारितानि-समन्ततो वेष्टितानि, अत एवायोध्यानि-पर्यो मशक्यानि, अयोध्यत्वादेव च 'सदाजयानि' सदा-सर्वकालं जयो येषु तानि सदाजयानि, सर्वकालं जयवन्तीत्यर्थः, तथा सदा-सर्वकालं गुप्तानि प्रहरणैः पुरुषैश्च योद्धृभिः सर्वतः समन्ततो निरन्तरं
परिवारिततया परेषामसहमानानां मनागपि प्रवेशासंभवात्, “अडयालकोटगरइया' इति अष्टचत्वारिंशभेदभिन्नवि४च्छित्तिकलिताः कोष्ठका-अपवरका रचिताः-खयमेव रचनां प्राप्ता येषु तानि अष्टचत्वारिंशत्कोष्ठकरचितानि,
सुखादिदर्शनात् पाक्षिको निष्ठान्तस्य परनिपातः, तथा अष्टचत्वारिंशभेदभिन्नविच्छित्तयः कृता वनमाला येषु
Education
or
For Personal & Private Use Only
wavigainelibrary.org
Page #178
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलयवृत्ती.
२ स्थानपदेभवनवासिस्थानंसू.४६
॥८६॥
तानि अष्टचत्वारिंशत्कृतवनमालानि, अन्ये त्वभिदधति-अडयालशब्दो देशीवचनत्वात् प्रशंसावाची, ततोऽय- मर्थः-प्रशस्तकोष्ठकरचितानि प्रशस्तकृतवनमालानीति, तथा क्षेमाणि-परकृतोपद्रवरहितानि, शिवानि-सदा मङ्ग- लोपेतानि, तथा किङ्कराः-किङ्करभूता येऽमरास्तैर्दण्डैः कृत्वोपरक्षितानि सर्वतः समन्ततो रक्षितानि किङ्करामरदण्डोपरक्षितानि, 'लाउल्लोइयमहिया' इति लाइयं नाम-यद् भूमोमयादिनोपलेपनं उल्लोइयं-कुड्यानां मालस्य च सेटिकादिभिः संमृष्टीकरणं, लाउल्लोइयाभ्यां महितानि-पूजितानि लाउल्लोइयमहितानि, तथा गोशीर्षण-गोशीनामकचन्दनेन सरसरक्तचन्दनेन च ददरेण-बहलेन चपेटाप्रकारेण वा दत्ताः पञ्चाङ्गुलयस्तला-हस्तका येषु तानि गोशीर्षसरसरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितलानि, तथा उपचिता-निवेशिताः चन्दनकलशा-माङ्गल्यकलशा येषु तानि उपचितचन्दनकलशानि, 'चन्दनघडसुकयतोरणपडिदुवारदेसभागा' इति चन्दनघटैः-चन्दनकलशैः सुकृतानिसुष्ठकृतानि शोभितानीति तात्पर्यार्थः यानि तोरणानि तानि चन्दनघटसुकृततोरणानि प्रतिद्वारदेशभागे येषु तानि चन्दनघटसुकृततोरणप्रतिद्वारदेशभागानि तथा 'आसत्तोसत्तविउलवट्टवग्घारियमलदामकलावा' इति आ-अवाङ अधोभूमौ सक्त आसक्तो भूमौ लग्न इत्यर्थः ऊर्ध्व सक्त उत्सक्तः उल्लोचतले उपरि संबद्ध इत्यर्थः विपुला-विस्तीर्णः वृत्तो-चतुलः 'वग्धारिय' इति प्रलम्बितो माल्यदामकलापः-पुष्पमालासमूहो येषु तान्यासक्तोसक्तविपुलवृत्तप्रलम्बितमाल्यदामकलापानि, तथा पञ्चवर्णेन सुरभिणा मुक्तेन-क्षिप्तेन पुष्पपुञ्जलक्षणेन उपचारेण-पूजया कलितानि
सु कृततोरणानि प्रतिद्वार
४/ अधोभूमौ सक्त आसतनागानि तथा 'आसत्तो
॥८६॥
For Personal & Private Use Only
Page #179
--------------------------------------------------------------------------
________________
पञ्चवर्णसुरभिमुक्तपुष्पपुओपचारकलितानि, 'कालागुरुपवरकुन्दुरुक्कतुरुक्कधूवमघमतगन्धुयाभिराम' इति कालागुरुः प्रसिद्धःप्रवरः-प्रधानः कुन्दुरुक-चीडा तुरुष्कं-सिल्हकं कालागुरुश्च प्रवरकुन्दुरुक्कतुरुष्के च कालागुरुप्रवरकुन्दुरुक्कतुरुष्काणि तेषां धूपस्य यो मघमघायमानो गन्ध उद्भूत-इतस्ततो विप्रसृतस्तेनाभिरामाणि-रमणीयानि कालागुरुप्रवरकुन्दुरुकतुरुष्कधूपमघमघायमानगन्धोद्भूताभिरामाणि, तथा शोभनो गन्धो येषां ते सुगन्धाः तेच ते वरगन्धाश्च-वासाः सुगन्धवरगन्धास्तेषां गन्धः स एण्वस्तीति सुगन्धवरगन्धगन्धिकानि, “अतोऽनेकखरात" इति इकप्रत्ययः, अत एव गन्धवर्तिभूतानि-सौरभ्यातिशयाद् गन्धद्रव्यगुटिकाकल्पानीति भावः, तथा अप्सरोगणानां संघः-समुदायः तेन सम्यक्-रमणीयतया विकीर्णानि-व्याप्तानि अप्सरोगणसङ्घविकीर्णानि, तथा दिव्यानां त्रुटितानाम्-आतोद्यानां वेणुवीणामृदङ्गादीनां ये शब्दास्तैः संप्रणदितानि-सम्यक्-श्रोतृमनोहारितया प्रकर्षण सर्वकालं नदितानि-शब्दवन्ति, 'सर्वरत्नमयानि' सर्वात्मना-सामस्त्येन न त्वेकदेशेन रत्नमयानि समस्तरवमयानि वा, अच्छानि-आकाशस्फटिकवदतिखच्छानि, श्लक्ष्णानि-लक्ष्णपुद्गलस्कन्धनिष्पन्नानि श्लक्ष्णदलनिष्पन्नपटवत्, 'लण्हानि' मसृणानि घुण्टितपटवत्, 'घट्ठा' इति घृष्टानीव घृष्टानि खरशाणया पाषाणप्रतिमावत्, 'मट्ठा' इति, मृष्टानि, सुकुमारशाणया पाषाणप्रतिमेव, अत एव नीरजांसि खाभाविकरजोरहितत्वाद् निर्मलानि आगन्तुकमलाभावात् निष्पकानि-कलङ्कविकलानि कर्दमरहितानि वा 'निकंकडच्छाया' इति निष्कङ्कटा-निष्कवचा निरावरणा
909975809002020
Jain Educatio
nal
For Personal & Private Use Only
Parlinelibrary.org
Page #180
--------------------------------------------------------------------------
________________
9
प्रज्ञापनायाःमलय. वृत्ती .
२ स्थानपदे भवन| वासिस्थानं सू.४६
॥८७॥
निरुपघातेति भावार्थः छाया-दीप्तिर्येषां तानि निष्कङ्कटच्छायानि, सप्रमाणि-खरूपतः प्रभावन्ति, समरीचीनि- बहिर्विनिर्गतकिरणजालानि, सोद्योतानि-बहिर्व्यवस्थितवस्तुस्तोमप्रकाशनकराणि, 'प्रसादीयानि' प्रसादाय-मनःप्रसत्तये हितानि प्रसादीयानि-मनःप्रसत्तिकारीणीति भावः, तथा दर्शनीयानि-दर्शनयोग्यानि यानि पश्यतः चक्षुषी न श्रमं गच्छत इति तात्पर्यार्थः 'अभिरूपा' इति अभि-सर्वेषां द्रष्टणां मनःप्रसादानुकूलतया अभिमुखं रूपं येषां तानि अभिरूपाणि अत्यन्तकमनीयानीत्यर्थः, अत एव 'पडिरूवा' इति प्रतिविशिष्टं रूपं येषां तानि प्रतिरूपाणि, अथवा प्रतिक्षणं नवं नवं रूपं येषां तानि प्रतिरूपाणि । 'एते भवणवासी' इत्यादि, एते अनन्तरोक्ता असुरकुमारादयो भवनवासिनो यथाक्रमं चूडामणिमुकुटरत्नभूषणनियुक्तनागस्फटादिचित्रचिह्नधराश्च, तथाहि-असुरकुमारभवनवासिनश्च चूडामणिमुकुटरत्नाः, चूडामणि म मुकुटे रत्नं चिह्नभूतं येषां ते तथा, नागकुमारा भूषणनियुक्तनागस्फटारूपचिह्नधराः, सुवर्णकुमारा भूषणनियुक्तगरुडरूपचिह्नधराः, विद्युत्कुमारा भूषणनियुक्तवज्ररूपचिह्नधराः, वज्रं नाम शक्रस्यायुधं, अग्निकुमारा मुकुटनियुक्तपूर्णकलशरूपचिह्नधराः, द्वीपकुमारा भूषणनियुक्तसिंहरूप(चिह्न) धराः, उदधिकुमारा भूषणनियुक्तहयवररूपचिह्नधराः दिकुमारा भूषणनियुक्तगजरूपचिह्नधराः, वायुकुमारा भूषणनियुक्तमकररूपचिह्नधराः, स्तनितकुमारा भूषणनियुक्तवरवर्द्धमानरूपचिह्नधराः, वर्द्धमानकं-शरायसंपुटं ।। अक्षरगमनिका त्वेवम्-भूषणेषु नागस्फटागरुडवज्राणि येषां ते भूषणनागस्फटागरुडवजाः, पूर्णकलशेनाङ्कित उप्फे-|
॥
७
॥
Jain Education international
For Personal & Private Use Only
ww.jainelibrary.org
Page #181
--------------------------------------------------------------------------
________________
|सो-मुकुटो येषां ते पूर्णकलशाङ्कितोफेसाः, तथा सिंहहयवरगजा अङ्का अर्थाद् भूषणेषु येषां ते सिंहहयवरगजाङ्काः, तथा मकरवर्द्धमानके नियुक्ते-भूषणेषु नियोजिते चित्रे-आश्चर्यभूते चिह्न गते स्थिते येषां ते मकरवर्द्धमानकनियुक्तचित्रचिह्नगतास्ततः पूर्वपदैर्द्वन्द्वसमासः । पुनः सर्वे कथंभूताः ? इत्याह-'सुरूपाः' शोभनं रूपं येषां ते तथा, अत्यन्तकमनीयरूपा इत्यर्थः, तथा 'महिड्डिया' इति महती ऋद्धिः-भवनपरिवारादिका येषां ते महर्द्धिकाः, तथा महती द्युतिः-शरीरगता आभरणगता च येषामिति महाद्युतयः, तथा महद् बलं-शारीरःप्राणो येषां ते महाबलाः, तथा महद् यशः-ख्यातिर्येषां ते महायशसः, तथा महाननुभाग:-सामर्थ्य शापानुग्रहविषयं येषां ते महानुभागाः, तथा 'महसक्खा' इति महान ईश-ईश्वर इत्याख्या-प्रसिद्धिर्येषां ते महेशाख्याः, अथवा ईशनमीशो भावे घनत्ययः ऐश्चर्यमित्यर्थः 'ईश ऐश्वर्य' इति वचनात् तमीशम्-ऐश्वर्यमात्मानं ख्यान्ति-अन्तर्भूतण्यर्थतया ख्यापयन्तिप्रथयन्ति इति ईशाख्याः महान्तश्च ते ईशाख्याश्च महेशाख्याः, क्वचिद् ‘महासोक्खा' इति पाठः तत्र महत् सौख्यं । प्रभूतसद्वद्योदयवशाद् येषां ते महासौख्याः, अन्ये पठन्ति-'महासक्खा' इति, तत्रायं शब्दसंस्कारो-महाश्चाक्षाः, इयं चात्र पूर्वसूरिप्रदर्शिता व्युत्पत्तिः-आशुगमनादश्वो-मनः अक्षाणि-इन्द्रियाणि स्वखविषयव्यापकत्वात् अश्वश्व अक्षाणि चेत्यश्वाक्षाणि महान्त्यश्वाक्षाणि येषां ते महाश्चाक्षाः, 'हारविराइयवच्छा' इति हारैर्विराजितं वक्षो येषां ते हारविराजितवक्षसः, 'कडगतुडियर्थभियभुया' इति कटकानि-कलाचिकाऽऽभरणानि त्रुटितानि-बाहुरक्षकास्तैः
Jain Education
anal
For Personal & Private Use Only
KaMainelibrary.org
Page #182
--------------------------------------------------------------------------
________________
प्रज्ञापना- स्तम्भितौ इव स्तम्भितौ भुजौ येषां ते कटकत्रुटितस्तम्भितभुजाः, तथा अङ्गदानि-बाहुशीर्षाऽऽभरणविशेषरूपाणि २२ स्थानयाः मल- 18 कुण्डले–कर्णाभरणविशेषरूपे तथा मृष्टी-मृष्टीकृतौ गण्डौ-कपोलौ यस्तानि मृष्टगण्डानि, कर्णपीठानि-कर्णाभरण- पदे भवनयवृत्ती.
विशेषरूपाणि धारयन्तीत्येवंशीला अगदकुण्डलमृष्टगण्डकर्णपीठधारिणः, तथा विचित्राणि-नानारूपाणि हस्ताभर- वासिस्था
णानि येषां ते विचित्रहस्ताभरणाः, तथा 'विचित्तमालामउलिमउडा' विचित्रा माला-कुसुमस्रग् मौलौ-मस्तके नं सू.४६ ॥८८॥
मुकुटं च येषां ते विचित्रमालामौलिमुकुटाः, तथा कल्याणकं-कल्याणकारि प्रवरं वस्त्रं परिहितं यैस्ते कल्याणकप्रवरवस्त्रपरिहिताः, सुखादिदर्शनाद् निष्ठान्तस्यात्र पाक्षिकः परनिपातः, तथा कल्याणकं-कल्याणकारि यत् प्रवरं माल्यं-पुष्पदाम यच्चानुलेपनं तद् धरन्तीति कल्याणकप्रवरमाल्यानुलेपनधराः, तथा भाखरा-देदीप्यमाना बो|न्दिः-शरीरं येषां ते भाखरबोन्दयः, तथा प्रलम्ब इति-प्रलम्बा या वनमाला ता धरन्तीति प्रलम्बवनमालाधराः, 'दिवेणं संघयणेणं'ति शक्तिविशेषमपेक्ष्य संहननेनेव संहननेन न तु साक्षात् संहननेन, देवानां संहननासंभवात् , संहननं हि अस्थिरचनात्मकं, न च देवानां अस्थीनि सन्ति, तथा चोक्तं जीवाभिगमे-“देवा असंघयणी, जम्हा तेसिं नेवट्ठी नेव सिरा" इत्यादि, 'दिवाए इडीए' दिव्यया-प्रधानया ऋद्या-परिवारादिकया दिव्यया धुत्सा-इष्टा
॥८८॥ र्थसंप्रयोगलक्षणया 'धु अभिगमने' इति वचनात्, दिव्यया प्रभया-भवनावासगतया, दिव्यया छायया-समुदायशोभया, दिव्येनार्चिषा-शरीरस्थरत्नादितेजोज्वालया, दिव्येन तेजसा शरीरप्रभवेन, दिव्यया लेश्यया-देहवर्णसुन्दर
For Personal & Private Use Only
Page #183
--------------------------------------------------------------------------
________________
तया दश दिश उद्योतयन्तः-प्रकाशयन्तः 'पभासेमाणा' शोभमानास्ते भवनवासिनो देवा 'ण' इति वाक्यालङ्कारे, तत्र स्वस्थाने 'साणं साणं' इति खेषां खेषामात्मीयात्मीयानामित्यर्थः ‘आहेवचं पोरेवच्चं' इत्यादि अधिपतेः कर्म आधिपत्यं रक्षा इत्यर्थः, सा च रक्षा सामान्येनाप्यारक्षकेणेव क्रियते तत आह-पुरस्य पतिः पुरपतिः तस्य कर्म पौरपत्यं सर्वेषामात्मीयानामग्रेसरत्वमिति भावः, तचाग्रेसरत्वं नायकत्वमन्तरेणापि खनायकनियुक्ततथाविधगृहचिन्त-18 कसामान्यपुरुषस्येव भवति ततो नायकत्वप्रतिपत्त्यर्थमाह-खामित्वं-खमस्यास्तीति खामी तद्भावः स्वामित्वं नायकत्वमित्यर्थः, तदपि च नायकत्वं कस्यचित् पोषकत्वमन्तरेणापि भवति यथा हरिणाधिपतेर्हरिणस्य तत आहभर्तृत्वं-पोषकत्वं, अत एव महत्तरकत्वं, तदपि महत्तरकत्वं कस्यचिदाज्ञाविकलस्यापि भवति यथा कस्यचिद् वणिजः खदासवर्ग प्रति तत आह-'आणाईसरसेणावचं' आज्ञया ईश्वर आज्ञेश्वरः सेनायाः पतिः सेनापतिः आज्ञेश्वरश्वासौ सेनापतिश्च आज्ञेश्वरसेनापतिस्तस्य कर्म आज्ञेश्वरसेनापत्यं खखसैन्यं प्रत्यद्भुतमाज्ञाप्राधान्यमिति भावः, कारयन्तोऽन्यैर्नियुक्तकैः पुरुषः पालयन्तः खयमेव महता रवेणेति योगः, 'अहयत्ति' आख्यानकप्रतिबद्धानि यदिवा अहतानि-अव्याहतानि नित्यानुबन्धीनीति भावः ये नाट्यगीते-नाट्य-नृत्यं गीत-गानं यानि च वादितानि-तत्रीतलतालत्रुटितानि तत्र तत्री-बीणा तलौ-हस्ततली ताल:-कंसिका त्रुटितानि-बादित्राणि तथा यश्च घनमृदङ्गः पटुना पुरुषेण प्रवादितः, तत्र घनमृदङ्गो नाम घनसमानध्वनिों मृदङ्गः, तत एतेषां
SROBOS2020898920990
Jain Education
a
l
For Personal & Private Use Only
melibrary.org
Page #184
--------------------------------------------------------------------------
________________
प्रज्ञापना
याः मलय० वृत्ती.
॥ ८९ ॥
द्वन्द्वः, तेषां रवेण दिव्यान् - दिवि भवान् प्रधानानिति भावः, भोगार्हाः भोगाः - शब्दादयो भोगभोगास्तान् भुक्षमाना 'विहरन्ति' आसते ॥
कहि णं भंते! असुरकुमाराणं देवाणं पज्जत्तापज्जत्ताणं ठाणा प० १, कहि णं भंते ! असुरकुमारा देवा परिवसंति ?, गोय! मी रयणप्पा पुढवीए असीउत्तरजोयणसय सहस्सवाहल्लाए उवरि एगं जोयणसहस्सं ओगाहित्ता हेट्ठा चेगं जोयणसहस्सं वजित्ता मज्झे अट्ठहुत्तरे जोयणसयस हस्से एत्थ णं असुरकुमाराणं देवाणं चउसट्ठि भवणावाससय सहस्सा भवन्तीति मक्खायं । ते णं भवणा बाहिं वट्टा अंतो चउरंसा अहे पुक्खरकन्नियासंठाणसंठिया उकिन्नंतरविलगंभीरखायफलिहा पागारट्टालयकवाडतोरणपडिदुवारदेसभागा जंतसयग्धिमुसलमु संढिपरिमारिया अउज्झा सदाजया सदागुत्ता अडयालकोट्ठगरइया अडयालकयवणमाला खेमा सिवा किंकरामरदंडोवरक्खिया लाउल्लोइयमहिया गोसीससरसरत्तचंददद्दरदिन्नपंचंगुलितला उवचितचंदणकलसा चंदणघडसुकयतोरणपडिदुवारदेसभागा आसत्तोसतविउलवट्टवग्वारियमछदामकलावा पंचवन्नसरसुरभिमुक्कपुप्फपुंजोवयारकलिया कालागुरुपवर कुंदुरुक्कतुरुक्कडज्ज्ञंतधूवमघमघंतगंधुद्धयाभिरामा सुगंधवरगंधिया गंधवट्टिभूया अच्छरगणसंघसंविगिन्ना दिवतुडियसद्दसंपणादिया सवरयणामया अच्छा सण्हा लण्हा घट्ठा महा णीया निम्मला निष्पंका निक्कंकडच्छाया सप्पभा सस्सिरीया समिरीया सउजोया पासादीया दरिसणिज्जा अभिरूवा पडिरूवा एत्थ णं असुरकुमाराणं देवाणं पञ्जत्तापजत्ताणं ठाणा पन्नत्ता, उववाएणं लोयस्स असंखेजड़भागे, समु
For Personal & Private Use Only
२ स्थानपदे भवनवासिस्थानं सू. ४६
॥ ८९ ॥
Page #185
--------------------------------------------------------------------------
________________
ग्वायेणं लोयस्स असंखेज्जइभागे, सहाणेणं लोयस्स असंखेजइभागे, तत्थ णं बहवे असुरकुमारा देवा परिवसंति, काला लोहियक्खबिंबोट्ठा धवलपुप्फदंता असियकेसा वामे एगकुंडलघरा अद्दचंदणाणुलित्तगत्ता ईसीसिलिंधपुप्फपगासाई असंकिलिट्ठाई सुहुमाईं वत्थाहं पवरपरिहिया वयं च पढमं समइकंता विइयं च वयं असंपत्ता भद्दे जोवणे वट्टमाणा तलभंगयतुडियपवरभूसणनिम्मलमणिरयणमंडितभ्रुया दसमुद्दामंडियग्गहत्था चूडामणिविचित्तविधगया सुरूवा महिडिया मह - जुइया महायसा महब्बला महाणुभागा महासोक्खा हारविराइयवच्छा कडयतुडियथंभियभुया अंगयकुंडलमट्टगंडयलकनपढधारी विचित्तहत्था भरणा विचित्तमालामउली कल्लाणगपचरवत्थपरिहिया कल्लाणगमल्लाणुलेवणधरा भासुरबोंदी पलं
मालधरा दिवेणं वनेणं दिवेणं गंधेणं दिवेणं फासेणं दिवेणं संघयणेणं दिवेणं संठाणेणं दिवाए इडीए दिवाए जुईए दिवाए पभाए दिवाए छायाए दिवाए अच्चीए दिघेणं तेएणं दिवाए लेसाए दस दिसाओ उज्जोवेमाणा पभासेमाणा ते णं तत्थ साणं साणं भवणावाससयसहस्साणं साणं साणं सामाणियसाहस्सीणं साणं साणं तायत्तीसाणं साणं साणं लोगपालाणं साणं साणं अग्गमहिसीणं साणं साणं परिसाणं साणं साणं अणियाणं साणं साणं अणियाहिवईणं साणं साणं आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं भवणवासीणं देवाण य देवीण य आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगतं आणाईसरसेणावच्चं कारेमाणा पालेमाणा महताहतनट्टगीतवाइयतं तीतलतालतुडियघण मुइंगपडुप्पवाइयरवेणं दिवाई भोगभोगाई भुंजमाणा विहरंति || चमरबलिणो इत्थ दुवे असुरकुमारिंदा असुरकुमाररायाणो परिवसंति, काला महानीलसरिसा नीलगुलिअगवलअयसिकुसुमप्पगासा वियसियसयवचणिभ्मलईसिसितरचतंत्रणयणा गरुलाययउज्जुतुंगनासा उब
For Personal & Private Use Only
w
Page #186
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलयवृत्ती.
२ स्थानपदे भवनवासिस्थानंसू.४७
॥९
॥
चियसियप्पवालबिवफलसंनिहाहरोहा पंडुरससिसगल विमलनिम्मलदहिषणसंखगोक्खीरकुंददगरयमुणालियाधवलदंतसेढी • हुयवहनिद्धंतधोयतत्ततवणिज्जरत्ततलतालुजीहा अंजणघणकसिणगरुयगरमणिजणिद्धकेसा वामेयकुंडलधरा अद्दचंदणाणुलि
चगत्ता ईसिसिलिंधपुप्फपगासाइं असंकिलिहाई सुहुमाई वत्थाई पवरपरिहिया वयं च पढमं समइक्ता बिइयं तु असंपत्ता भद्दे जोवणे वट्टमाणा तलभंगयतुडियपवरभूसणणिम्मलमणिरयणमंडियभुया दसमुद्दामंडियग्गहत्था चूडामणिचित्तचिंधगया सुरूवा महड्डिया महजुईआ महायसा महाबला महाणुभागा महासोक्खा हारविराइयवच्छा कडयतुडियथंभियभुया अंगदकुंडलमहगंडतलकन्नपीढधारी विचित्तहत्थाभरणा विचित्तमालामउली कल्लाणगपवरवत्थपरिहिया कल्लाणगपवरमल्लाणुलेवणधरा भासुरबोंदी पलंबवणमालधरा दिवेणं वन्नेणं दिवेणं गंधेणं दिवेणं फासेणं दिवेणं संघयणेणं दिवेणं संठाणेणं दिवाए इड्डीए दिवाए जुईए दिवाए पभाए दिवाए छायाए दिवाए अच्चीए दिवेणं तेएणं दिवाए लेसाए दस दिसाओ उजोवेमाणा पभासेमाणा ते णं तत्थ साणं साणं भवणावाससयसहस्साणं साणं साणं सामाणियसाहस्सीणं साणं साणं. तायत्तीसाणं साणं साणं लोगपालाणं साणं साणं अग्गमहिसीणं साणं साणं परिसाणं साणं साणं अणियाणं साणं साणं अणियाहिवईणं साणं साणं आयरक्खदेवसाहस्सीणं अनसिं च बहूणं भवणवासीणं देवाण य देवीण य आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावचं कारेमाणा पालेमाणा महयाहयनगीयवाइयतीतलतालतुडियघणमुइंगपडप्पवाइयरवेणं दिवाई भोगभोगाई भुंजमाणा विहरति ।
॥९०
For Personal & Private Use Only
Page #187
--------------------------------------------------------------------------
________________
___ असुरकुमारसूत्रे कालाः-कृष्णवर्णाः 'लोहियक्खाबिम्बोटा' लोहिताक्षरत्नवद बिम्बीफलषच्च ओष्ठौ येषा ते लोहि-1|| ताक्षबिम्बोष्ठाः, आरक्तोष्ठा इति भावः, धवलपुष्पवत्सामर्थ्यात् कुन्दकलिका इव दन्ता येषां ते धवलपुष्पदन्ताः, असिताः-कृष्णाः केशा येषां ते असितकेशाः, दन्ताः केशाश्चामीषां वैक्रिया द्रष्टव्याः, न खाभाविकाः, वैक्रियशरीरस्वात् 'वामेय (एग) कुंडलधरा' एककर्णावसक्तकुण्डलधारिणः; तथा आद्रेण-सरसेन चन्दनेनानुलिसं गात्रं यस्ते आईचन्दनानुलिप्तगात्राः, तथा ईषद्-मनाक शिलिन्ध्रपुष्पप्रकाशानि-शिलिन्ध्रपुष्पसदृशवर्णानि ईषद्रक्तानीत्यर्थः असंक्लिष्टानि-अत्यन्तसुखजनकतया मनागपि संक्लेशानुत्पादकानि सूक्ष्माणि-मृदुलघुस्पर्शानि अच्छानि चेति भावः वस्त्राणि प्रवराणि अत्र सूत्रे विभक्तिलोपः प्राकृतत्वात् 'परिहिताः' परिहितवन्तः, तथा वयःप्रथम-कुमारत्वलक्षणमतिकान्तास्तत्पर्यन्तवर्तिन इति भावः द्वितीयं च-मध्यमलक्षणं वयोऽसंप्राप्ताः, एतदेव व्यक्तीकरोति-भद्रे-अतिप्रशस्ये यौवने वर्तमानाः 'तलभंगयतुडियवरभूसणनिम्मलमणिरयणमंडियभुजा' इति तलभङ्गका-बाह्वाभरणविशेषाः तुटितानि-बाहुरक्षिकाः अन्यानि च यानि वराणि भूषणानि बाह्वाभरणानि तेषु ये निर्मला मणयः-चन्द्रकान्ताद्या यानि रत्नानि च-इन्द्रनीलादीनि तैर्मण्डितो भुजौ-हस्ताग्रौ येषां ते तथा. तथा दशभिर्मुद्राभिर्मण्डिती अग्रहस्तो। येषां ते दशमुद्रामण्डिताग्रहस्ताः, 'चूडामणिविचित्तचिंधगया' इति चूडामणिनामकं चित्रम्-अद्भुतं चिह्नं गतंस्थितं येषां ते चूडामणिचित्रचिह्नगताः॥ चमरवलिसामान्यसूत्रे कालाः-कृष्णवर्णाः, एतदेवोपमानतः प्रतिपाद
9999999
dain Educatio
n
al
For Personal & Private Use Only
K
inelibrary.org
Page #188
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्तौ.
२ स्थानपदे असुरादिस्थानं सू. ४६
॥९१॥
20269999999999
यति-'महानीलसरिसा' महानीलं यत् किमपि वस्तुजातं लोके प्रसिद्धं तेन सदृशाः, एतदेव न्याचष्टे-नीलगुटिका-नील्या गुटिका गवलं-माहिषं शृङ्गं अतसीकुसुमं प्रतीतं तेषामिव प्रकाशः-प्रभा येषां ते नीलगुटिकागवलातसीकुसुमप्रकाशाः, तथा विकसितशतपत्रमिव निर्मले ईपद्-देशविभागेन मनाक् सिते रक्ते ताने च नयने येषां ते विकसितशतपत्रनिर्मलेषसितरक्तताम्रनयनाः, गरुडस्येवायता-दीर्घा ऋज्वी-अकुटिला तुङ्गा-उन्नता नासा-नासिका येषां ते गरुडायतर्जुतुङ्गनासाः, तथा उवचियं-तेजितं यत् शिलाप्रवालं-विद्रुमरत्नं यच्च बिम्बफलं-बिम्ब्याः सत्कं फलं तत्सन्निभोऽधरोष्ठो येषां ते तथा, तथा पाण्डुरं न तु सन्ध्याकालभाव्यारक्तं शशिशकलं-चन्द्रखण्ड तदपि च कथंभूतमित्याह-विमलं-रजसा रहितं कलङ्कविकलं वा तथा निर्मलो यो दधिधनः शङ्खो गोक्षीरं यानि कुन्दानि-कुन्दकुसुमानि दकरजः-पानीयकणाः मृणालिका च तद्वद् धवला दन्तश्रेणिर्येषां ते तथा, विमलशब्दस्य विशेष्यात् परनिपातः प्राकृतत्वात् , तथा हुतवहेन-वैश्वानरेण निर्मातं सद् यजायते धोतं-निर्मलं तप्तम्-उत्तप्तं तपनीयमारक्तं सुवर्ण तद्वद् रक्तानि हस्तपादतलानि तालुजिह्वे च येषां ते हुतवहनिर्मातधौततप्ततपनीयरक्ततलतालुजिह्वाः, तथा अञ्जनं-सौवीराजनं घनः-प्रावृट्कालभावी मेघस्तद्वत्कृष्णा रुचकरत्नवद् रमणीया स्निग्धाश्च केशा येषां ते अञ्जनघनकृष्णरुचकरमणीयस्निग्धकेशाः॥ ___ कहिं णं भंते ! दाहिणिल्लाणं असुरकुमाराणं देवाणं पञ्जत्तापञ्जत्ताणं ठाणा प० ?, कहि णं भंते ! दाहिणिल्ला असुरकु
॥९१॥
Jain Education international
For Personal & Private Use Only
Page #189
--------------------------------------------------------------------------
________________
मारा देवा परिवसंति ?, गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिं एग जोयणसहस्सं ओगाहित्ता हिहा चेगं जोयणसहस्सं वज्जित्ता मज्झे अहुत्तरे जोयणसयसहस्से एत्थ णं दाहिणिल्लाणं असुरकुमाराणं देवाणं चउत्तीसं भवणावाससयसहस्सा भवन्तीति मक्खायं, ते णं भवणा बाहिं वट्टा अंतो चउरंसा सो चेव वण्णओ जाव पडिरूवा, एत्थ णं दाहिणिल्लाणं असुरकुमाराणं देवाणं पजत्तापज्जत्ताणं ठाणा पनत्ता, तीसुवि लोगस्स असंखेजइभागे, तत्थ णं बहवे दाहिणिल्ला असुरकुमारा देवा देवीओ परिवसंति, काला लोहियक्खा तहेव जाव भुंजमाणा विहरंति, एएसिणं तहेव तायतीसगलोगपाला भवन्ति, एवं सव्वत्थ भाणियत्वं । भवणवासी णं चमरे इत्थ असुरकुमारिंदे असुरकुमारराया परिवसति काले महानीलसरिसे जाव पभासेमाणे, से णं तत्थ चउतीसाए भवणावाससयसहस्साणं चउसहीए सामाणियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं चउण्हं लोगपालाणं पंचण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं चउण्ह य चउसहीणं आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं दाहिणिल्लाणं देवाणं देवीण य आहेवच्चं पोरेवच्चं नाव विहरंति ।। कहि णं भंते ! उत्तरिल्लाणं असुरकुमाराणं देवाणं पजत्तापजत्ताणं ठाणा पन्नता ?, कहि णं भंते ! उत्तरिल्ला असुरकुमारा देवा परिवसंति ?, गोयमा ! जंबूद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एगं जोयणसहस्सं ओगाहित्ता हिहा चेगं जोयणसहस्सं वजित्ता मज्झे अहहुत्तरे जोयणसयसहस्से एत्थ णं उत्तरिल्लाणं असुरकुमाराणं देवाणं तीसं भवणावाससयसहस्सा भवन्तीति मक्खायं, ते णं भवणा बाहिं वट्टा अंतो चउ
eeeeeeeeeeeeeeeeee
Jain Educational Lonal
For Personal & Private Use Only
M.jainelibrary.org
Page #190
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलयवृत्ती.
२ स्थान| पदे असुरादिस्थान सू. ४६
॥९२॥
रंसा सेसं जहा दाहिणिल्लाणं जाव विहरंति, बली एत्थ वइरोयणिंदे वइरोयणराया परिवसति काले महानीलसरिसे जाव पभासेमाणे । से णं तत्थ तीसाए भवणावाससयसहस्साणं सहीए सामाणियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं चउण्हं लोगपालाणं पंचण्डं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तहं अणियाणं सत्तण्हं अणियाहिवईणं चउण्ह य सहीणं आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं उत्तरिल्लाणं असुरकुमाराणं देवाण य देवीण य आहेवच्चं पोरवेच्चं कुछमाणे विहरइ ॥ कहि णं भंते ! नागकुमाराणं देवाणं पज्जचापज्जत्ताणं ठाणा पन्नत्ता, कहि णं भंते ! नागकुमारा देवा परिवसंति ?, गोयमा ! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहिता हिहा चेगं जोयणसहस्सं वजित्ता मज्झे अट्ठहत्तरे जोयणसयसहस्से एत्थ णं नागकुमाराणं देवाणं पजत्तापलत्ताणं चुलसीइ भवणावाससयसहस्सा भवन्तीतिमक्खायं, ते णं भवणा बाहिं बट्टा अंतो चउरंसा जाव पडिरूवा, तत्थ णं णागकुमाराणं पजत्तापज्जत्ताणं ठाणा पन्नत्ता, तीसुवि लोगस्स असंखेजइभागे, तत्थ णं बहवे नागकुमारा देवा परिवसंति महिड्डिया महजुईआ सेसं जहा ओहियाणं जाव विहरति । धरणभूयाणंदा एत्थ णं दुवे नागकुमारिंदा णागकुमाररायाणो परिवसंति महड्डिया सेसं जहा ओहियाणं जाव विहरति । कहि णं मंते ! दाहिणिल्लाणं नागकुमाराणं देवाणं पञ्जत्तापजत्ताणं ठाणा पनत्ता, कहि णं भंते ! दाहिणिल्ला नागकुमारा देवा परिवसंति ?, गोयमा ! जंबूद्दीवे दीवे मंदरस्स पवयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एगं जोयणसहस्सं ओगाहित्ता हिहा चेगं जोयणसहस्सं वजित्ता मज्झे अट्टहुत्तरे जोयणसयसहस्से एत्थ णं दाहिणिल्लाणं नागकुमाराणं देवाणं चउया
eekeeeeeeeeee
॥१२॥
For Personal & Private Use Only
Page #191
--------------------------------------------------------------------------
________________
लीसं भवणावाससयसहस्सा भवन्तीतिमक्खाय, ते णं भवणा बाहिं वट्टा जाव पडिरूवा, एत्थ णं दाहिणिल्लाणं नागकुमाराणं पजत्तापजत्ताणं ठाणा पन्नत्ता, तीसुवि लोयस्स असंखेजइभागे, एत्थ णं दाहिणिल्ला नागकुमारा देवा परिषसंति महिड्डिया जाव विहरंति, धरणे इत्थ नागकुमारिंदे नागकुमारराया परिवसइ महड्डिए जाव पभासेमाणे, से णं तत्थ चउयालीसाए भवणावाससयसहस्साणं छण्हं सामाणियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं चउण्हं लोगपालाणं छह अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं चउव्वीसाए आयरक्खदेवसाहस्सीणं अन्नसिं च बहूणं दाहिणिल्लाणं नागकुमाराणं देवाण य देवीण य आहेवच्चं पोरेवच्चं कुचमाणे विहरइ । कहिणं भंते उत्तरिल्लाणं णागकुमाराणं देवाणं पजत्तापलत्ताणं ठाणा पनत्ता ?, कहि णं भंते ! उत्तरिल्ला नागकुमारा देवा परिवसंति !, गोयमा ! जम्बुद्दीवे दीवे मन्दरस्स पव्वयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहित्ता हेट्ठा चेगं जोयणसहस्सं वजित्ता मज्झे अट्टहुत्तरे जोयणसयसहस्से एत्थ णं उत्तरिल्लाणं नागकुमाराणं देवाणं चत्तालीसं भवणावाससयसहस्सा भवन्तीतिमक्खायं, ते णं भवणा बाहिं वट्टा सेसं जहा दाहिणिलाणं जाव विहरंति, भूयाणंदे एत्थ नागकुमारिंदे नागकुमारराया परिवसइ, महिड्डीए जाव पभासेमाणे, सेणं तत्थ चत्तालीसाए भवणावाससयसहस्साणं आहेवचं जाव विहरइ ॥ कहि णं भंते ! सुवनकुमाराणं देवाणं पज्जत्तापजताणं ठाणा पन्नत्ता ?, कहि णं भंते ! सुवनकुमारा देवा परिवसंति ?, गोयमा ! इमीसे रयणप्पभाए पुढवीए जाव एत्थ णं सुवन्नकुमाराणं देवाणं बावत्तरि भवणावाससयसहस्सा भवन्तीतिमक्खायं । ते णं भवणा चाहिं वट्टा जाव पडिरूवा, तत्थ
Jain Educati
o
nal
For Personal & Private Use Only
Mmmnelibrary.org
Page #192
--------------------------------------------------------------------------
________________
प्रज्ञापना
याः मलय० वृत्ती.
२ स्थानपदे असुरादिस्थानं सू. ४६
॥१३॥
णं सुवन्नकुमाराणं देवाणं पजत्तापजत्ताणं ठाणा पन्नत्ता, जाव तिसुवि लोगस्स असंखेजहभागे, तत्थ णं बहवे सुवनकुमारा देवा परिवसंति महिड्डिया सेसं जहा ओहियाणं जाव विहरंति, वेणुदेवे वेणुदाली य इत्थ दुवे सुवण्णकुमारिंदा सुवण्णकुमाररायाणो परिवसंति, महड्डिया जाव विहरति । कहि णं भंते ! दाहिणिल्लाणं सुवण्णकुमाराणं पजत्तापजत्ताणं ठाणा पन्नत्ता ?, कहि णं भंते ! दाहिणिल्ला सुवण्णकुमारा देवा परिवसंति ?, गोयमा ! इमीसे जाव मज्झे अट्टहुत्तरे जोयणसयसहस्से एत्थ णं दाहिणिल्लाणं सुवण्णकुमाराणं अट्ठत्तीसं भवणावाससयसहस्सा भवन्तीतिमक्खायं । ते णं भवणा बाहिं वट्टा जाव पडिरूवा, एत्थ णं दाहिणिल्लाणं सुवण्णकुमाराणं पजत्तापञ्जत्ताणं ठाणा पन्नत्ता, तिसुवि लोगस्स असंखेजइभागे, एत्थ णं बहवे सुवण्णकुमारा देवा परिवसंति, वेणुदेवे य इत्थ सुवनिंदे सुवनकुमारराया परिवसइ, सेसं जहा नागकुमाराणं । कहि णं भंते ! उत्तरिल्लाणं सुवनकुमाराणं देवाणं पज्जत्तापञ्जत्ताणं ठाणा पन्नत्ता', कहि णं भंते ! उत्तरिल्ला सुवन्नकुमारा देवा परिवसंति ?, गोयमा! इमीसे रयणप्पभाए जाव एत्थ णं उत्तरिल्लाणं सुवनकुमाराणं चउतीसं भवणावाससयसहस्सा भवन्तीतिमक्खायं, ते णं भवणा जाव एत्थ णं बहवे उत्तरिल्ला सुवनकुमारा देवा परिवसंति महिड्डिया जाव विहरंति, वेणुदाली इत्थ सुवन्नकुमारिंदे सुवनकुमारराया परिवसइ महिड्डीए सेसं जहा नागकुमाराणं ॥ एवं जहा सुवनकुमाराणं वत्तवया भणिया तहा सेसाणवि चउदसण्हं इंदाणं भाणियबा, नवरं भवणणाणलं इंदणाणतं वनणाणत्वं परिहाणणाणत्तं च इमाहिं गाहाहिं अणुगंतवं-चउसहि असुराणं चुलसीतं चेव होंति नागाणं । बावत्तरि सुवन्ने वाउकुमाराण छन्नउई ॥१३०॥ दीवदिसाउदहीणं विज्जुकुमारिंदथणियमग्गीणं। छण्डंपि जुअलयाणं बावत्तरिमो सयसहस्सा ॥१३१॥
॥९३॥
णवि चउदसण्हं वा परिवसइ महिहीए समकमारा देवा परिव
dain Education International
For Personal & Private Use Only
w
Page #193
--------------------------------------------------------------------------
________________
चउतीसा चउयाला अडत्तीसं च सयसहस्साई। पन्ना चत्तालीसा दाहिणओ हुँति भवणाई॥१३२।। तीसा चत्तालीसा चउतीसं चेव सयसहस्साई । छायाला छत्तीसा उत्तरओ हुंति भवणाई ॥१३३॥ चउसट्ठी सट्ठी खलु छच्च सहस्साई असुरवजाणं । सामाणिआ उ एए चउग्गुणा आयरक्खा उ ॥१३४॥ चमरे धरणे तह वेणुदेवे हरिकंत अग्गिसीहे य । पुने जलकंते या अमिय विलम्बे य घोसे य॥१३५॥ बलि भूयाणंदे वेणुदालि हरिस्सहे अग्गिमाणव विसिट्टे । जलपह तहऽमियवाहणे पभंजणे य महाघोसे ॥१३६॥ उत्तरिल्ला णं जाव विहरंति । काला असुरकुमारा नागा उदही य पंडुरा दोवि । वरकणगनिहसगोरा हुंति सुवन्ना दिसा थणिया ॥१३७॥ उत्तत्तकणगवन्ना विज्जू अग्गी य होति दीवा य । सामा पियंगुवन्ना वाउकुमारा मुणेयवा ॥१३८॥ असुरेसु हुँति रत्ता सिलिंधपुष्फप्पभा य नागुदही । आसासगवसणधरा होति सुवन्ना दिसा थणिया॥१३९॥ नीलाणुरागवसणा विज्जू अग्गीय हुंति दीवा य । संझाणुरागवसणा वाउकुमारा मुणेयवा॥१४०॥(सू.४६) 'तीसुवि लोगस्स असंखेजइभागे' इति स्वस्थानोपपातसमुद्घातरूपेषु त्रिष्वपि स्थानेषु लोकस्यासंख्येयतमे भागे वक्तव्यानि । 'चउसटिं असुराणं' इत्यादिगाथाद्वयं सामान्यतोऽसरकुमारादीनां भवनसंख्याप्रतिपादकं सुगमं । 'चउ-| तीसा चउयाला' इत्यादिका गाथा दाक्षिणात्यानामसुरकुमारादीनां भवनसंख्याऽभिधायिका, तस्या व्याख्या-द|क्षिणतोऽसुरकुमाराणां भवनानि चतुर्विंशच्छतसहस्राणि, नागकुमाराणां चतुश्चत्वारिंशत् , सुवर्णकुमाराणामष्टात्रि-1 शत्, वायुकुमाराणां पञ्चाशत् , द्वीपदिगुदधिविद्युत्स्तनिताग्निकुमाराणां पण्णां प्रत्येकं चत्वारिंच्छतसहस्राणि भव
dain Education
For Personal & Private Use Only
Enelbrary.org
Page #194
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मल
य० वृत्तौ.
॥ ९४ ॥
नाना ॥ ' तीसा चत्तालीसा' इत्यादि, उत्तरतः -- उत्तरस्यां दिशि असुरकुमाराणां भवनानि त्रिंशच्छतसहस्राणि, नागकुमाराणां चत्वारिंशत्, सुवर्णकुमाराणां चतुस्त्रिंशत्, वायुकुमाराणां षट्चत्वारिंशत्, द्वीपदिगुदधिविद्युत्स्तनिताभिकुमाराणां प्रत्येकं षट्त्रिंशत् भवनशतसहस्राणि । सम्प्रति सामानिकात्मरक्षकदेव संख्या संग्रहार्थमाह - 'चउसट्ठी सट्टी खलु' इत्यादि, दाक्षिणात्यस्यासुरकुमारेन्द्रस्य सामानिका देवाः चतुःषष्टिसहस्राणि, उत्तराहस्य पष्टिसहस्राणि, असुरवर्णानाम् - असुरकुमारेन्द्रवजनां शेषाणां सर्वेषामपि दाक्षिणात्यानामौत्तराहाणां च षट् पट् सहस्राणि प्रत्येकं 'सामाणिआ उ एए' इति एतेऽनन्तरोक्तसंख्याका देवाः सामानिका ज्ञातव्याः, आत्मरक्षकाः पुनः सर्वत्रापि सामानिक चतुर्गुणाः प्रतिपत्तव्याः ॥ इदानीं दाक्षिणात्यानामौत्तराहाणां चासुरकुमारादीनां यथाक्रममिन्द्रादीन् निर्दिशति – 'चमरे धरणे' इत्यादि, दाक्षिणात्यानामसुरकुमाराणामधिपतिश्चमरः, नागकुमाराणां धरणः, सुवर्णकुमाराणां वेणुदेवः, विद्युत्कुमाराणां हरिकान्तः, अग्निकुमाराणामग्निसिंहः, द्वीपकुमाराणां पूर्णः, उदधिकुमाराणां जलकान्तः, दिक्कुमाराणाममितः, वायुकुमाराणां वेलम्बः, स्तनितकुमाराणां घोषः । 'बलिभूयाणंदे' इत्यादि, उत्तरदिग्वर्तिनामसुर कुमाराणामिन्द्रो बलिः, नागकुमाराणां भूतानन्दः, सुवर्णकुमाराणां वेणुदालिः, विद्युत्कुमाराणां हरिस्सहः, अभिकुमाराणामग्निमाणवः, द्वीपकुमाराणां विशिष्टः, उदधिकुमाराणां जलप्रभः, दिक्कुमाराणाममितवाहनः, वायुकुमाराणां प्रभञ्जनः, स्तनितकुमाराणां महाघोषः ॥ सम्प्रति वर्ण संग्रहार्थमाह - 'काला असुरकुमारा'
For Personal & Private Use Only
२ स्थानपदे असु
रादिस्थानं
सू. ४६
॥ ९४ ॥
Page #195
--------------------------------------------------------------------------
________________
इत्यादि गाथाद्वयं, असुरकुमाराः सर्वेऽपि कालाः-कृष्णवर्णाः, नागकुमारा उदधिकुमाराश्चैते उभयेऽपि पाण्डुराः-श्वेतवर्णाः, वरं-जात्यं यत्कनकं तस्य निघर्षः-कषपट्टके रेखा तद्वद् गौरा भवन्ति सुवर्णकुमारा दिकुमाराः। स्तनितकुमाराश्च, तथा विद्युत्कुमारा अग्निकुमारा द्वीपकुमारा भवन्त्युत्तप्तकनकवर्णाः, वर्णा इति भावः, वायुकुमाराः श्यामाः, श्यामत्वमेव स्पष्टयति-प्रियङ्गवर्णाः॥ सम्प्रति वस्त्रगतवर्णप्रतिपादनार्थमाह-'असुरेसु हुंति रत्ता' इत्यादि गाथाद्वयं, असु पुरेषु-असुरकुमारेषु भवन्ति वस्त्राणि रक्तानि, नागकुमारेषूदधिकुमारेषु च शिलिन्ध्रपुष्पप्रभाणि नीलवर्णानीत्यर्थः, सुवर्णकुमारा दिक्कुमाराः स्तनितकुमाराश्चाश्चास्यगवसनधराः-अश्वस्यास्य-मुखं अश्वास्यं तत्र गतो यः फेनः सोऽश्वास्यगतः तद्वद् धवलं यद् वस्त्रं तद् धरन्तीत्यश्वास्यगवसनधराः, बाहुल्येन श्वेतवस्त्रपरिधानशीला इत्यर्थः, विद्युत्कुमारा द्वीपकुमारा अग्निकुमाराश्च नीलानुरागवसनाः, वायुकुमाराः सन्ध्यानुरागवसनाः ॥ ___ कहि णं भंते ! वाणमंतराणं देवाणं पजत्तापजत्ताणं ठाणा पनत्ता ?, कहि णं भंते ! वाणमंतरा देवा परिवसंति !, गोयमा ! इमीसे रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्सवाहल्लस्स उवरिं एगं जोयणसयं ओगाहिता हिट्ठावि एग जोयणसयं वज्जित्ता मज्झे अहसु जोयणसएम एत्थ णं वाणमंतराणं देवाणं तिरियमसंखेजा भोमेजनगरावाससयसहस्सा भवन्तीतिमक्खायं, ते णं भोमेज्जा णगरा बाहिं वहा अंतो चउरंसा अहे पुक्खरकन्नियासंठाणसंठिया
dain Education
enal
For Personal & Private Use Only
hinelibrary.org
Page #196
--------------------------------------------------------------------------
________________
प्रज्ञापना
याः मल
य० वृत्तौ.
॥ ९५ ॥
उक्किन्नंतरविउलगंभीरखायफलिहा पागारहालयकवाडतोरणपडिदुवारदेसभागा जंतसयग्धिमुसलमु संढिपरिवारिया अउज्झा सदाजया सदागुत्ता अडयालकोट्ठगरइया अडयालकयवणमाला खेमा सिवा किंकरामरदंडोवरक्खिया लाउलोइयमहिया गोसीसस रसरत्तचंदणद द्दरदिन्नपंचंगुलितला उवचियचंदणकलसा चंदणघडसुकयतोरणपडिदुवारदेसभागा आसत्तोसत्तविउलवट्टवग्घारियमल्लदामकलावा पंचवण्णसरससुर हि मुक्कपुप्फपुंजोवयारकलिया कालागुरुपवरकुंदुरुक्कतुरुक्क धूवमघमघंतगंधुडूयाभिरामा सुगंधवरगंधिया गंधवट्टिभूया अच्छरगणसंघसंविकिन्ना दिवतुडियसद्दसंपणाइया पडागमालाउलाभिरामा सवरयणामया अच्छा सण्हा लण्हा घट्टा मट्ठा नीरया निम्मला निष्पंका निकंकडच्छाया सप्पहा सस्सिरिया समिरीया सउज्जोया पासाइया दरिसणिज्जा अभिरुवा पडिरूवा एत्थ णं वाणमंतराणं देवाणं पज्जत्तापञ्जत्ताणं ठाणा पन्नत्ता, तिसुवि लोयस्स असंखेज्जइभागे, तत्थ णं बहवे वाणमंतरा देवा परिवसंति, तंजहा -- पिसाया भूया जक्खा रक्खसा किंनरा किंपुरिसा भुयगवइणो महाकाया गन्धवगणा य निउणगंधवगीयरइणो अणवन्नियपणवन्नियइसिवाइय भूय वाइयकंदियमहाकंदिया य कुहंडपयंगदेवा चंचलचलचवलचित्त कीलणदवप्पिया गहिरहसियगीयणच्चणरइ वणमाला मेलमउडकुंडलसच्छंद विउब्वियाभरणचारुभूसणधरा सवोउयसुरभिकुसुम सुरइयपलंब सोहंतकंत विहसंतचित्तवणमालरइयवच्छा कामकामा कामरूवदेहधारी णाणा विहवष्णरागवरवत्थललंतचित्तचिल्ल (ल्लल) गनियंसणा विविहदेसिने वत्थगहियवेसा पमुइयकंदप्पकलहकेलिकोलाहलपिया हासबोलबहुला असिमुग्गरसत्तिकुंतहत्था अणेगमणिरयणविविहनिज्जुत्तविचित्तचिधगया महिड्डिया महज्जुइया महायसा महाबला महाणुभागा महासुक्खा हारविराइयवच्छा कडयतुडियर्थभियभुया संगय कुंडल मट्टगंडयल कन्नपीढधारी
For Personal & Private Use Only
১৩১৩১৬৩১৯৩১
४९०९६९०९
२ स्थानपदे व्यन्तरस्थानं
सू. ४७
॥ ९५ ॥
Page #197
--------------------------------------------------------------------------
________________
विचित्तहत्थाभरणा विचित्तमालामउली कल्लाणगपवरवत्थपरिहिया कल्लाणगपवरमल्लाणुलेवणधरा भासुरबोंदी पलंबवणमालधरा दिवेणं वन्नेणं दिवेणं गंधेणं दिवेणं फासेणं दिवेणं संघयणेणं दिवेणं संठाणेणं दिवाए इड्डीए दिवाए जुईए दिवाए पभाए दिवाए छायाए दिवाए अच्चीए दिवेणं तेएणं दिवाए लेस्साए दस दिसाओ उजोवेमाणा पभासेमाणा ते णं तत्थ साणं साणं असंखेजभोमेजनगरावाससयसहस्साणं साणं साणं सामाणियसाहस्सीणं साणं साणं अग्गमहिसीणं साणं साणं परिसाणं साणं साणं अणीयाणं साणं साणं अणीयाहिवईणं साणं साणं आयरक्खदेवसाहस्सीणं अनेसि च बहूणं वाणमंतराणं देवाण य देवीण य आहेबच्चं पोरेवचं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावच्चं कारेमाणा पालेमाणा महयाहयनगीयवाइयतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं दिवाई भोगभोगाई भुंजमाणा विहरंति । (सू०४७) वानमन्तरसूत्रे 'तिसुवि लोगस्स असंखेजइभागे' इति, स्वस्थानोपपातसमुद्रातरूपेषु त्रिष्वपि स्थानेषु लोकस्य ख्येय(तमे)भागे वक्तव्यानि, तथा 'भुयगवइणो महाकाया महोरगा' किंविशिष्टास्ते ? इत्याह-भुजगपतयः गन्धर्वगणाः-गन्धर्वसमुदायाः, किंविशिष्टास्ते ? इत्याह-निपुणगन्धर्वगीतरतयः' निपुणाः-परमकौशलोपेता ये गन्धर्वाः-गन्धजातीयाः देवास्तेषां यद् गीतं तत्र रतिर्येषां ते तथा, एते व्यन्तराणामष्टौ मूलभेदाः, इमे चान्येऽवान्तरभेदा अष्टौ'अणपन्निय' इत्यादि, कथंभूता एते षोडशापि ? इत्यत आह–'चंचलचलचवलचित्तकीलणदवप्पिया' चञ्चलाःअनवस्थितचित्तास्तथा चलचपलम्-अतिशयेन चपलं यत्क्रीडनं यश्च चित्ते द्रवः-परिहासः तौ प्रियौ येषां ते
etsekseeeeeeeee
teek
Jain Education
a
l
For Personal & Private Use Only
Vaidielibrary.org
Page #198
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्तौ.
२ स्थानपदे व्यन्तरस्थानं सू. ४७
॥९६॥
चलचपलचित्तक्रीडनद्रवप्रियाः ततश्च चञ्चलशब्देन विशेषणसमासः, तथा 'गहिरहसियगीयणचणरई गम्भीरेषु हसितगीतनर्तनेषु रतिर्येषां ते तथा, 'वणमालामेलमउडकुंडलसच्छंदविउचियाभरणचारुभूसणधरा' इति वनमाला| मयानि यानि आमेलमुकुटकुण्डलानि 'आमेल' इति आपीडशब्दस्य प्राकृतलक्षणवशात् आपीडः-शेखरकः, तथा
खच्छन्दं विकुर्वितानि यानि आभरणानि तैर्यत् चारु भूषणं-मण्डनं तद् धरन्तीति वनमालापीडमुकुटकुण्डलखच्छन्दविकुर्विताभरणचारुभूषणधराः, तथा सर्वतुकैः-सर्वर्तुभाविभिः सुरभिकुसुमैः सुरचिता-सुष्टु निर्वर्तिता तथा प्रलम्बते इति प्रलम्बा शोभते इति शोभमाना कान्ता-कमनीया विकसन्ती-अमुकुलिता अम्लानपुष्पमयी चित्रानानाप्रकारा वनमाला रचिता वक्षसि यैस्ते सर्वर्तुकसुरभिकुसुमसुरचितप्रलम्बशोभमानकान्तविकसचित्रवनमालारचितवक्षसः, तथा काम-खेच्छया गमो येषां ते कामगमाः-खेच्छाचारिणः, क्वचित् 'कामकामा' इति पाठः, तत्र कामेन-खेच्छया कामो-मैथुनसेवा येषां ते कामकामा अनियतकामा इत्यर्थः, तथा काम-खेच्छया रूपं येषां ते कामरूपास्ते च ते देहाश्च कामरूपदेहास्तान् धरन्तीत्येवंशीलाः कामरूपदेहधारिणः, खेच्छाविकुर्वितनानारूपदेहधारिण इत्यर्थः, तथा नानाविधैर्वर्णे रागो-रक्तता येषां तानि नानाविधवर्णरागाणि वराणि-प्रधानानि चित्राणि-नानाविधानि अद्भुतानि वा चिल्ललगानि देशीवचनत्वात् देदीप्यमानानि वस्त्राणि निवसनं-परिधानं येषां ते नानाविधवर्णरागवरवस्त्रचित्रचिल्ललगनिवसनाः, तथा विविधैर्देशीनेपथ्यैहीतो वेषो यस्ते विविधदेशीनेपथ्यगृहीतवेषाः, तथा 'पमुइयकंदप्पकलहकेलिकोलाहलप्पिया' इति कन्दर्पः-कामोद्दीपनं वचनं चेष्टा च कलहो-राटी केलि:-क्रीडा
॥९६॥
dain Educatio
n
al
For Personal & Private Use Only
nelibrary.org
Page #199
--------------------------------------------------------------------------
________________
IS कोलाहलो-बोलः कन्दर्पकलहकेलिकोलाहलाः प्रिया येषां ते कन्दर्पकलहकेलिकोलाहलप्रियाः, ततः प्रमुदितश-19
ब्देन सह विशेषणसमासः, 'हासबोलबहुला' इति हासबोलो बहुलौ-अतिप्रभूतो येषां ते हासबोलबहुलाः, तथा असिमुद्गरशक्तिकुन्ता हस्ते येषां ते असिमुद्गरशक्तिकुन्तहस्ताः, 'अणेगमणिरयणविविहनिजुत्तचित्तचिंधगया' इति मणयश्च-चन्द्रकान्ताद्या रत्नानि-कर्केतनादीनि अनेकर्मणिरत्नैर्विविधं-नानाप्रकारं नियुक्तानि विचित्राणिनानाप्रकाराणि चिह्नानि गतानि-स्थितानि येषां ते तथा, शेषं सुगमम् ।
कहि णं भंते ! पिसायाणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पन्नत्ता, कहिणं भंते ! पिसाया देवा परिवसंति ?, गोयमा ! इमीसे रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसयसहस्सबाहल्लस्स उवरिं एगं जोयणसयं ओगाहित्ता हेट्ठा चेगं जोयणसयं वजित्ता मज्झे अहसु जोयणसएसु एत्थ णं पिसायाणं देवाणं तिरियमसंखेजा भोमेज्जनगरावाससयसहस्सा भवन्तीति मक्खायं, ते णं भोमेजनगरा बाहिं बट्टा जहा ओहिओ भवणवन्नओ तहा भाणियहो जाव पडिरूवा, एत्थ णं पिसायाणं देवाणं पञ्जत्तापज्जत्ताणं ठाणा पन्नत्ता, तिसुवि लोगस्स असंखेजइभागे । तत्थ बहवे पिसाया देवा परिवसंति, महिड्डिया जहा ओहिया जाव विहरन्ति । कालमहाकाला इत्थ दुवे पिसायिंदा पिसायरायाणो परिवसंति, महिडिया महज्जुइया जाव विहरंति । कहि णं भंते ! दाहिणिल्लाणं पिसायाणं देवाणं ठाणा पनत्ता ?, कहि गं भंते ! दाहिणिल्ला पिसाया देवा परिवसंति ?, गोयमा ! जंबूद्दीवे दीवे मन्दरस्स पत्यस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए
प्र.१७
For Personal & Private Use Only
Fonelibrary.org
Page #200
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्तौ.
महिहिया जहा ओहिया भामजनयरावाससयसहसतावणं सोलसण्हं आयुरछख, गायमा । अहेव दावि विहर । एवं जा
२ स्थानपदे व्यन्तरस्थानं सू. ४८ वानमन्तरस्थानंसू. ४९
PROPORO200000000000000020
रयणामयस्स कंडस्स जोयणसयसहस्सबाहल्लस्स उवरि एग जोयणसहस्सं ओगाहित्ता हेहा चेगं जोयणसयं वञ्जिता मो अहसु जोयणसएसु एत्थ णं दाहिणिल्लाणं पिसायाणं देवाणं तिरियमसंखेजा भोमेज्जनगरावाससहस्सा भक्तीतिमक्खायं, ते णं भवणा जहा ओहिओ भवणवमओ तहा भाणियवो जाव पडिरूवा, एत्थ णं दाहिणिल्लाणं पिसायाणं देवाणं पजतापजत्ताणं ठाणा पन्नत्ता, तिसुवि लोगस्स असंखेजइभागे, तत्थ णं वहवे दाहिणिल्ला पिसाया देवा परिवसत्ति, महिहिया जहा ओहिया जाव विहरति । काले एत्थ पिसायिंदे पिसायराया परिवसइ, महिडीए जाव पभासेमाणे । से गं तत्थ तिरियमसंखेजाणं भोमेजनयरावाससयसहस्साणं चउण्हं सामाणियसाहस्सीणं चउण्ह य अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं सोलसण्हं आयरक्खदेषसाहस्सीणं अनेसिं च बहूर्ण दाहिणिल्लाणं वाणमंतराणं देवाण य देवीण य आहेवचं जाव विहरइ । उत्तरिल्लाणं पुच्छा, गोयमा ! जहेव दाहिणिल्लाणं क्त्तच्या तहेब उत्तरिल्लाणंपि, णवरं मन्दरस्स पव्वयस्स उत्तरेणं महाकाले एत्थ पिसायिंदे पिसायराया परिवसइ, जाव विहरइ । एवं जहा पिसायाणं तहा भूयाणंपि, जाव गंधवाणं, नवरं इंदेसु णाणत्तं भाणियत्वं इमेण विहिणा-भूयाणं सुरूवपडिरूवा, जक्खाणं पुनभद्दमाणिमद्दा, रक्खसाणं भीममहाभीमा, किन्नराणं किन्नरकिंपरिसा, किंपुरिसाणं सप्पुरिसमहापुरिसा, महोरगार्ण अइकायमहाकाया, गंधवाणं गीयरइगीयजसा, जाव विहरइ । काले य महाकाले सुरूव पडिरूव पुनम य । तह चेव माणिभद्दे भीमे य तहा महाभीमे ॥१४१॥ किन्नर किंपुरिसे खलु सप्पुरिसे खलु तहा महापुरिसे । आइकायमहाकाए गीयरई चेव गीयजसे ॥१४२॥ (मू०४८)। कहिणं भंते ! अणवनियाणं देवाणं ठाणा पमत्ता, कहिणं भंते! अणवनिया देवा परिवसति',
ला॥९७॥
Jain Education Interational
For Personal & Private Use Only
Page #201
--------------------------------------------------------------------------
________________
गोयमा ! इमीसे रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसयसहस्सबाहल्लस्स उवरिं जाव जोयणसएसु एत्थ ण अणवनियाणं देवाणं तिरियमसंखेजा णगरावाससहस्सा भवन्तीतिमक्खायं, ते णं जाव पडिरूवा, एस्थ णं अणवबियाणं देवाणं ठाणा, उववाएणं लोयस्स असंखेजहभागे समुग्घाएणं लोयस्स असंखेज्जइभागे सहाणेणं लोयस्स असंखेजइभागे, तत्थ णं बहवे अणवनिया देवा परिवसति महिड्डिया जहा पिसाया जाव विहरंति, सनिहियसामाणा इत्थ दुवे अणवनिंदा अणवनियकुमाररायाणो परिवसति महिड्डीया, एवं जहा कालमहाकालाणं दोण्हंपिदाहिणिल्लाणं उत्तरिल्लाण य भणिया तहा सन्निहियसामाणाणपि भाणियत्वा । संगहणीगाहा-अणवनियपणवनियइसिवाइयभूयवाइया चेव । कंदियमहाकदियकोहंडा पयगए चेव ॥१४३॥ इमे इंदा-'संनिहिया सामाणा धायविधाए इसी य इसिवाले । ईसरमहेसरा (चिय) हवइ सुवच्छे विसाले य ॥१४४॥ हासे हासरई विय सेए य तहा भवे महासेए । पयए अपयगवई य नेयवाआणुपुबीए॥१४५॥(सू०४९)
नवरं 'काले य महाकाले' इत्यादि, दक्षिणोत्तराणां पिशाचानां यथाक्रममिन्द्रौ कालमहाकाली, भूतानां सुरूपप्रतिरूपौ, यक्षाणां पूर्णभद्रमाणिभद्रौ, राक्षसानां भीममहाभीमौ, किन्नराणां किन्नरफिपुरुषी, किंपुरुषाणां सत्पुरुषमहापुरुषो, महोरगाणामतिकायमहाकायौ, गन्धर्वाणां गीतरतिगीतयशसौ ॥
कहि णं भंते ! जोइसियाणं पज्जत्तापञ्जसाणं ठाणा पनचा १, कहिणं भंते ! जोइसिया देवा परिवसति, गोयमा ! इमीसे रयणप्पभाए पुढवीए बहुसमरमणिआओ भूमिभागाओ सत्तणउइजोयणसए उहुं उप्पइत्ता दसुत्तरजोयणसयबाहल्ले
For Personal & Private Use Only
Page #202
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलय०वृत्ती.
| २ स्थानपदे ज्योतिष्कस्थानंसू.५०
॥९८॥
तिरियमसंखेजे जोइसविसए एत्थ णं जोइसियाणं देवाणं तिरियमसंखेजा जोइसियविमाणावाससयसहस्सा भवन्तीतिमक्खायं, ते णं विमाणा अद्धकविगसंठाणसंठिया सवफालिहमया अब्भुग्गयमूसियपहसिया इव विविहमणिकणगरयणभत्तिचित्ता वाउद्धृयविजयवेजयंतीपडागाछत्ताइछत्तकलिया तुंगा गगणतलमहिलंघमाणसिहरा जालंतररयणपंजलुम्मिलियत्व मणिकणगथूभियागा वियसियसयवत्तपुंडरीया तिलयरयणड्डचंदचित्ता नाणामणिमयदामालंकिया अंतो बहिं च सण्हा तवणिजरुइलवालुयापत्थडा सुहफासा सस्सिरिया सुरूवा पासाइया दरिसणिज्जा अभिरूवा पडिरूवा एत्थ णं जोइसियाणं देवाणं पज्जत्तापञ्जत्ताणं ठाणा पन्नत्ता तिसुवि लोगस्स असंखेजइभागे । तत्थ णं बहवे जोइसिया देवा परिवसंति, तंजहाबहस्सई चंदा सूरा सुक्का सणिच्छरा राहू धूमकेऊ बुधा अंगारगा तत्ततवणिज्जकणगवना जे य गहा जोइसम्मि चारं चरंति केऊ य गइरइया अठ्ठावीसइविहा नक्खत्तदेवतगणा णाणासंठाणसंठियाओ पंचवन्नाओ तारयाओं ठियलेसाचारिणो अविस्साममंडलगई पत्तेयनामंकपागडियचिंधमउडा महिहिया जाव पभासेमाणा, ते णं तत्थ साणं साणं विमाणावाससयसहस्साणं साणं साणं सामाणियसाहस्सीणं साणं साणं अग्गमहिसीणं सपरिवाराणं साणं साणं परिसाणं साणं साणं अणियाणं साणं साणं अणियाहिबईणं साणं साणं आयरक्खदेवसाहस्सीणं अन्नेसिं च यहूर्ण जोइसियाणं देवाणं देवीण य आहेवच्चं जाव विहरति । चंदिमसूरिया इत्थ दुवे जोइसिंदा जोइसियरायाणो परिवसंति, महिड्डिया जाव पभासेमाणा, ते णं तत्थ साणं साणं जोइसियविमाणावाससयसहस्साणं चउण्हं सामाणियसाहस्सीणं चउण्हं अग्गमहिसीणं सपरिवाराणं
For Personal & Private Use Only
Page #203
--------------------------------------------------------------------------
________________
तिण्हं परिसाणं सत्तण्हं अणीयाणं सत्तण्ह अणीयाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं जाव अनेसिं च बहूणं जोइसियाणं देवाणं देवीण य आहेवचं जाव विहरति ॥ (मू० ५०)
ज्योतिष्कसूत्रे 'अद्धकविढगसंठाणसंठियाई' अर्द्ध कपित्थस्य अर्द्धकपित्थं तस्य संस्थानं तेन संस्थितानि, अत्राक्षेपपरिहारी चन्द्रपज्ञप्तिटीकायां सूर्यप्रज्ञप्तिटीकायां चाभिहिताविति ततोऽवधायौं. 'सवफालिहमया' इति सवोत्मना स्फटिकमयानि, तथा अभ्युद्गगता-आभिमुख्येन सर्वतो विनिर्गता उत्सष्टा-प्रबलतया सासु दिक्षु प्रसृता या प्रभा-दीप्तिस्तया सितानि-धवलानि अभ्युद्गतोत्सृतप्रभासितानि, तथा विविधानां मणिकनकरत्नानां या भक्तयो-IS विच्छित्तिविशेषास्ताभिश्चित्राणि-आश्चर्यभूतानि विविधमणिकनकभक्तिचित्राणि, 'वाउयविजयवेजयंतीपडागाछत्ताइछत्तकलिया' वातोद्भूता-वायुकम्पिता विजयः-अभ्युदयस्तत्संसूचिका वैजयन्त्यभिधाना या पताका अथवा विजय इति वैजयन्तीनां पार्श्वकर्णिकोच्यते तत्प्रधाना वैजयन्त्यः-पताकास्ता एव विजयवर्जिता वैजयन्त्यः पताकाः छत्रातिच्छत्राणि-उपर्युपरिस्थितानि छत्राणि तैः कलितानि वातोडतविजयवैजयन्तीपताकाच्छत्रातिच्छत्रकलितानि तुङ्गानि-उच्चानि, तथा गगनतलम्-अम्बरतलं अनुलिखद्-अतिलइयत् शिखरं येषां तानि गगनतलानुलिखच्छिखराणि, तथा जालानि-जालकानि तानि च भवनभित्तिषु लोके प्रतीतानि, तंदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि यत्र तानि तथा, पञ्जरादुन्मीलितमिव-बहिष्कृतमिव पञ्जरोन्मीलितबद्, तथाहि-किल किमपि वस्तु पञ्जरात्
Jain Education
anal
For Personal & Private Use Only
V
inelibrary.org
Page #204
--------------------------------------------------------------------------
________________
N
प्रज्ञापनायाःमलयवृत्ती.
२ स्थानपदे ज्योतिष्कस्थानं सू. ५.
॥१९॥
वंशादिमयप्रच्छादनविशेषाद् बहिष्कृतमत्यन्ताविनष्टच्छायत्वात् शोभते तथा तान्यपि विमानानीति भावः, तथा मणिकनकानां संबन्धिनी स्तृपिका-शिखरं येषां तानि मणिकनकस्तृपिकानि, ततः पूर्वपदाभ्यां सह विशेषणसमासः, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादौ प्रतिकृतित्वेन स्थितानि तिलकाच-मियादिषु पुण्ड्राणि रत्नमयाश्चार्द्धचन्द्रा द्वारादिषु तैश्चित्राणि विकसितशतपत्रपुण्डरीकतिलकरत्नार्द्धचन्द्रचित्राणि, तथा मानामणिमयीभिर्दामभिरलङ्कतानि नानामणिमयदामालकतानि. तथा अन्तर्बहिश्च श्लक्ष्णानि-मसृणानि तथा तपनीयंसुवर्णविशेषस्तन्मय्या रुचिरायाः बालुकायां:-सिकतायाःप्रस्तटः-प्रस्तरो येषु तानि तपनीयरुचिरवालुकाप्रस्त|टानि, तथा सुखस्पर्शानि शुभस्पोनि वा, शेष प्राग्वत् यावत् 'बहस्सई चंदा' इत्यादि, बृहस्पतिचन्द्रसूर्येशुक्रशनैश्वरराहुधूमकेतुबुधाङ्गारकाः, कथंभूता ? इत्याह-तसतपनीयकनकवर्णा-ईषदरक्तवर्णाः, तथा ये च प्रहा-उक्तव्यतिरिक्ता ज्योतिश्चक्रे चारं चरन्ति केतयो ये च गतिरतिकाः ये चाष्टाविंशतिविधा नक्षत्रदेवगणास्ते सर्वेऽपि नानासंस्थानसंस्थिताः, चशब्दात् तपनीयकनकवर्णाः, तारकाः पञ्चवर्णाः एते च सर्वेऽपि स्थितलेश्या-अवस्थिततेजोलेश्याकाः तथा ये चारिणः-चाररतास्तेऽविश्राममण्डलगतिकाः, तथा सर्वेऽपि प्रत्येकं नामाङ्कन-खखनामाइन प्रकटितं चिहं मुकटे येषां ते प्रत्येक खनामाङ्कप्रकटितचिह्नमुकुटाः, किमुक्तं भवति?-चन्द्रस्य मुकुटे चन्द्रमण्डललाञ्छनं खनामाङ्कप्रकटितं सूर्यस्य सूर्यमण्डलं ग्रहस्य ग्रहमण्डलं नक्षत्रस्य नक्षत्राकारं तारकस्य तारकाकारमिति ॥
॥१९॥
Jain Educational onal
For Personal & Private Use Only
Page #205
--------------------------------------------------------------------------
________________
कहिणं मंते ! बेमाणियाणं देवाणं पजत्तापजत्ताणं ठाणा पन्नत्ता ?, कहि णं भंते ! वैमाणिया देवा परिवसंति !, गोयमा ! इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ उडे चंदिमसूरियगहनक्खत्ततारारुवाणं बहूई जोयणसयाई बहूई जोयणसहस्साई बहूई जोयणसयसहस्साई बहुगाओ जोयणकोडीओ बहुगाओ जोयणकोडाकोडीओ उर्दु दूरं उप्पइत्ता एत्थ णं सोहम्मीसाणसणंकुमारमाहिंदबंभलोयलंतगमहासुक्कसहस्सारआणयपाणयआरणग्यगेवेजणुत्तरेसु एत्थ णं वेमाणियाणं देवाणं चउरासीइ विमाणावाससयसहस्सा सत्ताणउई च सहस्सा तेवीसंच विमाणा भवन्तीतिमक्खायं, ते णं विमाणा सवरयणामया अच्छा सण्हा लण्हा घट्ठा मट्ठा नीरया निम्मला निप्पंका निकंकडच्छाया सप्पभा सस्सिरिया सउजोया पासादीया दरिसणिज्जा अभिरूवा पडिरूवा, एत्थ णं वेमाणियाणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पन्नत्ता, तिसुवि लोयस्स असंखेजइभागे, तत्थ णं बहवे वेमाणिया देवा परिवसंति ?, तं०-सोहम्मीसाणसणकुमारमाहिंदबंभलोगलंतगमहासुक्कसहस्सारआणयपाणयआरणञ्चुयगेवेजणुत्तरोववाइया देवा, ते णं मिगमहिसवराहसीहछगलदहुरहयगयवइयगखग्गउसभविडिमपागडियचिंधमउडा पसिढिलवरमउडकिरीडधारिणो वरकुंडलुजोइयाणणा मउडदित्तसिरिया रत्तामा पउमपम्हगोरा सेया सुहवनगंधफासा उत्तमवेउविणो पवरवत्थगंधमल्लाणुलेवणधरा महिड्डिया महज्जुइया महायसा महाबला महाणुभागा महासोक्खा हारविराइयवच्छा कडयतुडियर्थभियभुया अंगदकुंडलमहगंडतलकन्नपीढधारी विचित्तहत्थाभरणा विचित्तमालामउली कल्लाणगपवरवत्थपरिहिया कल्लाणगपवरमल्लाणुलेवणा भासुरबोंदी पलंबवणमालधरा दिवेणं वनेणं दिवेणं गंधेणं दिवेणं फासेणं दिवेणं संघयणेणं दिवेणं संठाणेणं दिवाए इड्डीए दिवाए जुईए दिवाए पभाए दिवाए छायाए
Jain Education
a
l
For Personal & Private Use Only
ww.ranelibrary.org
Page #206
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलयवृत्ती.
२ स्थानपदे वैमानिकस्थानं सू.५१
॥१०॥
दिवाए अच्चीए दिवेणं तेएणं दिवाए लेसाए दस दिसाओ उज्जोवेमाणा पभासेमाणा ते ण तत्थ साणं साणं विमाणावाससयसहस्साणं साणं साणं सामाणियसाहस्सीणं साणं साणं तायत्तीसगाणं साणं साणं लोगपालाणं साणं साणं अग्गमहिसीणं सपरिवाराणं साणं साणं परिसाणं साणं साणं अणियाणं साणं साणं अणियाहिवईणं साणं साणं आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं वेमाणियाणं देवाण य देवीण य आहेवच्चं पोरेवच्चं जाव दिवाई भोगभोगाई भुंजमाणा विहरंति । (सू०५१)
वैमानिकसूत्रे चतुरशीतिर्विमानलक्षाणि सप्तनवतिर्विमानसहस्राणि त्रयोविंशतिर्विमानानीति, 'बत्तीसट्ठावीसा बारसट्ठचउरो सयसहस्सा' इत्यादिसंख्यामीलनेन परिभावनीयानि, 'ते णं मिगमहिस' इत्यादि, सौधर्मदेवा मृगरूपप्रकटितचिह्नमुकुटाः ईशानदेवा महिषरूपप्रकटितचिह्नमुकुटाः सनत्कुमारदेवा वराहरूपप्रकटितचिह्नमुकुटाः माहेन्द्रदेवा सिंहरूपप्रकटितमुकुटचिह्नाः ब्रह्मलोकदेवाः छगलरूपप्रकटितमुकुटचिह्नाः लान्तकदेवा दर्दुररूपप्रकटितमुकुटचिह्नाः शुक्रकल्पदेवा हयमुकुटचिह्नाः सहस्रारकल्पदेवा गजपतिमुकुटचिह्नाः आनतकल्पदेवा भुजगमुकुटचिह्नाः प्राणतकल्पदेवाः खगमुकुटचिह्नाः खड्गः-चतुष्पदविशेष आटव्यः आरणकल्पदेवा वृषभमुकुटचिह्नाः अच्युतकल्पदेवा विडिममुकुटचिहाः, 'वरकुंडलुजोइआणणा' इति वराभ्यां कुण्डलाभ्यामुद्दयोतितं-भाखरीकृतमाननं येषां ते तथा, शेषं सुगमं ॥
॥१०॥
dain Education
national
For Personal & Private Use Only
Page #207
--------------------------------------------------------------------------
________________
कहिणं भंते ! सोहम्मगदेवाणं पञ्जत्तापज्जत्ताणं ठाणा पन्नत्ता १. कहिणं भंते ! सोहम्मगदेवा परिवसंति १, गोयमा! जंबूद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ जाव उडे दूर उप्पइत्ता एत्थ णं सोहम्मे णाम कप्पे पन्नते पाईणपडीणायए उदीणदाहिणविच्छिन्ने अद्धचंदसंठाणसीठए आचमालभासरासिवण्णाभे असंखेजाओ जोयणकोडीओ असंखेज्जाओ जोयणकोडाकोडीओ आयामविक्खंभेणं असंखेजाओ जोयणकोडाकोडीओ परिक्खेवेणं सत्वरयणामए अच्छे जाव पडिरूवे. तत्थ णं सोहम्मगदेवाणं बत्तीसविमाणावाससयसहस्सा भवन्तीतिमक्खायं, ते णं विमाणा सबरयणामया जाव पडिरूवा. तेसिणं विमाणाणं बहुमज्झदेसभागे पंच वडिसया पत्रत्ता, तंजहा–असोगवडिसए सत्तवण्णवडिंसए चंपगवडिसए चूयवडिंसए मज्झे इत्थ सोहम्मवडिसए, ते ण वडिसया सत्वरयणामया अच्छा जाव पडिरूवा, एत्थ णं सोहम्मगदेवाणं पञ्जत्तापञ्जत्ताणं ठाणा पन्नत्ता, तिसुवि लोगस्स असंखिअइभागे, तत्थ णं बहवे सोहम्मगदेवा परिवसंति महिड्डिया जाव पभासेमाणा, तेणं तत्थ साणं साणं विमाणावाससयसहस्साणं साणं साणं अग्गमहिसीणं साणं साणं सामाणियसाहस्सीणं एवं जहेव ओहियाण तहेव एएसिपि भाणियत्वं जाव आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं सोहम्मगकप्पवासीणं वेमाणियाणं देवाण य देवीण य आहेवचं जाव विहरंति । सक्के इत्थ देविंदे देवराया परिवसइ, वजपाणी पुरंदरे सयक्तू सहस्सक्खे मघवं पागसासणे दाहिणड्डलोगाहिवई बत्तीसविमाणावाससयसहस्साहिवई एरावणवाहणे सुरिंदे अयरंबरवत्थधरे आलइयमालमउडे नवहेमचारुचित्तचंचलकुंडलविलिहिजमाणगंडे महिड्डिए जाव पभासेमाणे से णं तत्थ बत्तीसाए विमाणावाससयसहस्साणं चउरासीए सामाणियसाहस्सीणं
Jain Education
Altonal
For Personal & Private Use Only
PAutinelibrary.org
Page #208
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलयवृत्ती.
२ स्थानपदेसौध| मस्थानं
सू.५२
॥१०॥
eceaeeeeeeeeeeeeee
तायत्तीसाए तायत्तीसगाणं चउण्हं लोगपालाणं अहण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणीया सत्तण्हं अणीयाहिवईणं चउण्हं चउरासीणं आयरक्खदेवसाहस्सीणं अनेसि च बहूणं सोहम्मकप्पवासीणं वेमाणियाणं देवाण य देवीण य आहेवच्चं पोरेवच्चं कुवेमाणे जाव विहरइ ॥ (सू० ५२)
सौधर्मकल्पसूत्रे 'अचिमालिभासरासिवन्नामे' इति (अर्चिषां मालापत् भासां राशिवत् वर्णकान्तिर्यस्य) 'वजपाणी' इति वज्रं पाणावस्य इति वज्रपाणिः, ('पुरंदरे'त्ति) असुरादिपुरदारणात् पुरन्दरः। 'सयक्तू' इति शतं ऋतूनांप्रतिमानामभिग्रहविशेषाणां श्रमणोपासकपञ्चमप्रतिमारूपाणां वा कार्तिकश्रेष्ठिभवापेक्षया यस्यासी शतक्रतुः 'सहस्सक्खे' इति सहस्रमणां यस्यासौ सहस्राक्षः, इन्द्रस्य हि किल मत्रिणां पञ्च शतानि सन्ति, तदीयानां चाक्ष्णामिन्द्रप्रने योजनव्यापृततया इन्द्रसंबन्धित्वेन विवक्षणात् सहस्राक्षत्वमिन्द्रस्य 'मघवं' इति मघा-महामेघास्ते यस वशे सन्ति स मघवान् तथा ('पागसासणे'त्ति ) पाको नाम बलवान रिपुः स शिष्यते-निराक्रियते येन स पाकशासना, 'मरयबरवत्थधरे' अरजांसि-रजोरहितानि खच्छतया अम्बरवदम्बराणि बस्त्राणि धारयति अरजोऽम्बरयाधरः, 'आलइयमालमउडे' इति माला च मुकुटश्च मालामुकुटं आलगितम्-आविद्धं मालामुकटं येन स आलगितमालामुकुटः 'नवहेमचारचित्तचंचल कुंडलविलिहिजमाणगंडे' इति नवमिव-अत्युकटचारुवर्णतया प्रत्यग्रमिव हेम यत्र ते नवहेमनी नवहेमभ्यां चारुचित्राभ्यांचञ्चलाभ्यां कुण्डलाभ्यां विलिख्यमानौ गण्डौ यस्य स तथा ॥
R
For Personal & Private Use Only
Page #209
--------------------------------------------------------------------------
________________
कहि णं भंते ! ईसाणाणं देवाणं पज्जत्तापजत्ताणं ठाणा पन्नत्ता, कहि णं मंते ! ईसाणगदेवा परिवसंति , गोयमा ! जंबूद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ उहुं चंदिमसूरियगहनक्खत्ततारारूवाणं बहूई जोयणसयाई बहूई जोयणसहस्साई जाव उ8 उप्पइचा एत्थ ईसाणे णामं कप्पे पन्नत्ते पाइणपडीणायए उदीणदाहिणविच्छिण्णे एवं जहा सोहम्मे जाव पडिरूवे, तत्थ णं ईसाणगदेवाणं अट्ठावीसं विमाणावाससयसहस्सा भवन्तीतिमक्खाय, ते णं विमाणा सवरयणामया जाव पडिरूवा, तेसिणं बहुमज्झदेसभागे पंच बडिंसया पन्नत्ता, तंजहा-अंकवडिसए फलिहवडिंसए रयणवडिंसए जातरूववडिंसए मज्झे इत्थ ईसाणवडिसए, ते गं वडिंसया सवरयणामया जाव पडिरूवा, एत्थ णं ईसाणगदेवाणं पज्जत्तापजत्ताणं ठाणा पन्नता, तिसुवि लोगस्स असंखेजइभागे, सेसं जहा सोहम्मगदेवाणं जाव विहरंति, ईसाणे इत्थ देविंदे देवराया परिवसइ, मूलपाणी वसहवाहणे उत्तरहुलोगाहिवई अहावीसविमाणावाससयसहस्साहिवई अरयंबरवत्थधरे सेसं जहा सकस्स जाव पभासेमाणे, से णं तत्थ अट्ठावीसाए विमाणावाससयसहस्साणं असीईए सामाणियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं चउण्हं लोगपालाणं अट्टण्हं अग्गमहिसीणं सपरिवाणं तिहं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं चउण्हं असीईणं आयरक्खदेवसाहस्सीणं असि च बहणं ईसाणकप्पवासीणं वेमाणियाणं देवाण य देवीण य आहेवच्चं जाव विहरइ ॥ कहि णं मंते ! सणंकुमारदेवाणं पज्जत्ताप
जत्ताणं ठाणा पन्नत्ता ?, कहिणं भंते ! सर्णकुमारा देवा परिवसंति ?, गोयमा ! सोहम्मस्स कप्पस्स उप्पि सपक्खि सपडिदिसिं बहूई जोयणाई बहूई जोयणसयाई बहूई जोयणसहस्साई बहुई जोयणसयसहस्साई बहुगाओ जोयणकोडीओ बहुगाओ
dain Education international
For Personal & Private Use Only
Page #210
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मल
य० वृत्तौ.
॥१०२॥
जोयणको कोडीओ उट्टं दूरं उप्पइत्ता एत्थ णं सणकुमारे णामं कप्पे प० पाईणपडीणायए उदीर्णदाहिणविच्छिष्णे जहा सोहम्मे जाव पडिवे, तत्थ णं सणकुमाराणं देवाणं बारस विमाणावा ससयसहस्सा भवन्तीतिमक्खायं, ते णं विमाणा सङ्घरयणामया जाव पडिरूवा, तेसिणं विमाणाणं बहुमज्झदेसभागे पंच वर्डिसगा पन्नत्ता, तंजहा – असोगवर्डिसए सत्तवन्नवर्डिसए चंपगवर्डिसए चूयवर्डिसए मज्झे एत्थ सणकुमारवर्डिसए, ते णं वर्डिसया सवरयणामया अच्छा जाव पडिख्वा, एत्थ णं सणकुमारदेवाणं पञ्जत्तापज्जत्ताणं ठाणा पन्नत्ता, तिसुवि लोगस्स असंखेजइभागे, तत्थ णं बहवे सणकुमारदेवा परिवसंति, महिड्डिया जाव पभासेमाणा विहरंति, नवरं अग्गमहिसीओ णत्थि, सणकुमारे इत्थ देविंदे देवराया परिवसह, अरयंबरवत्थधरे, सेसं जहा सकस्स, से णं तत्थ बारसहं विमाणावाससयसहस्साणं बाबत्तरीए सामाणियसाहस्सीणं सेसं जहा सकस अग्गमहिसीवजं, नवरं चउन्हं बावत्तरीणं आयरक्खदेवसाहस्सीणं जाव विहरह || कहि णं भंते ! माहिंददेवाणं पञ्जत्तापञ्जत्ताणं ठाणा पन्नत्ता १, कहि णं भंते ! माहिंदगदेवा परिवसंति ?, गोयमा ! ईसाणस्स कप्पस्स उप्पि सपर्किख सपडिदिसिं बहूई जोयणाई जाव बहुयाओ जोयणकोडाकोडीओ उहुं दूरं उप्पइत्ता एत्थ णं माहिंदे नामं कप्पे प० पाईणपडीणायए, जाव एवं जहेव सणकुमारे, नवरं अट्ठ विमाणावाससय सहस्सा, वर्डिसया जहा ईसाणे, नवरं मज्झे इत्थ मादिवर्डिसए, एवं जहा सणकुमाराणं देवाणं जाव विहरंति, माहिंदे इत्थ देविंदे देवराया परिवसर, अरयंबरवत्थधरे, एवं जहा सणकुमारे जाव विहरह, नवरं अट्ठण्हं विमाणावाससयसहस्साणं सत्तरिए सामाणियसाहस्सीणं चउन्हं सत्तरीणं आयरक्खदेवसाहस्सीणं जाव विहरह || कहि णं भंते ! बंभलोगदेवाणं पज्जत्तापज्जत्ताणं
For Personal & Private Use Only
२ स्थानपदे सन
त्कुमारा
दिस्थानं
सू. ५३
॥१०२॥
Page #211
--------------------------------------------------------------------------
________________
ठाणापन्नता ?, कहि णं भंते ! बंभलोगदेवा परिवसंति ?, गोयमा ! सणकुमारमाहिंदाणं कप्पाणं उपि सपक्खि सपडिदिसिं बहूई जोयणाई जाव उप्पइत्ता एत्थ णं बंभलोए नामं कप्पे पाईणपडीणायए उदीर्णदाहिणविच्छिष्णे पडिपुन्नचंदसंठाणसंठिए अचिमाली भासरासिप्पभे, अवसेसं जहा सणकुमाराणं, नवरं चत्तारि विमाणावाससयसहस्सा वर्डिसया जहा सोहम्मवर्डिसया नवरं मज्झे इत्थ बंभलोयवर्डिसए, एत्थ णं बंभलोगदेवाणं ठाणा पन्नत्ता, सेसं तहेव जाव विहरंति, बंभे इत्थ देविंदे देवराया परिवसइ अरयंबरवत्थधरे एवं जहा सणकुमारे जाव विहरह, नवरं चउन्हं विमाणावाससयसहसाणं सट्ठीए सामाणियसाहस्सीणं चउन्हं सट्ठीए आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं जाव विहरइ ॥ कहि णं भंते 1 लंतगदेवाणं पज्जत्तापज्जत्ताणं ठाणा पन्नत्ता ?, कहि णं भंते! लंतगदेवा परिवसंति ?, गोयमा ! बंभलोगस्स कप्पस्स उपि सक्खि पडिदिसिं बहूई जोयणाई जाव बहुगाओ जोयण कोडाकोडीओ उडूं दूरं उप्पइत्ता एत्थ णं लंतए नामं कप्पे पन्नत्ते पाईणपडीणायए जहा बंभलोए, नवरं पण्णासं विमाणावाससहस्सा भवन्तीतिमक्खायं, वर्डिसगा जहा ईसाणवर्डिसगा नवरं मज्झे इत्थ लंतगवर्डिसए देवा तहेव जाव विहरंति, लंतए एत्थ देविंदे देवराया परिवसइ, जहा सणकुमारे, नवरं पण्णासार विमाणावास सहस्ताणं पण्णासाए सामाणियसाहस्सीणं चउण्ह य पण्णासाणं आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं जाव विहरइ ॥ कहि णं भंते! महासुकाणं देवाणं पञ्जत्तापञ्जत्ताणं ठाणा पनत्ता ?, कहि णं भंते! महासुका देवा परिवसंति ?, गोयमा ! लंतगस्स कप्पस्स उपि सपर्विख सपडिदिसिं जाव उप्पइत्ता एत्थ णं महासुके नामं कप्पे पन्नत्ते पाईणपडीणाय उदीर्णदाहिणविच्छिण्णे, जहा बंभलोए, नवरं चचाली सविमाणावास सहस्सा भवन्तीतिमवखायं, वर्डिसगा जहा सो
Jain Educationtional
For Personal & Private Use Only
ainelibrary.org
Page #212
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्तौ.
२ स्थानपदे ईशानादिस्थानं सू. ५३
॥१०॥
हम्मवडिंसगा, नवरं मज्झे इत्थ महासुक्वडिसए जाव विहरंति, महासुक्के इत्थ देविदे देवराया जहा सणंकुमारे, नवरं चत्तालीसाए विमाणावाससहस्साणं चत्तालीसाए सामाणियसाहस्सीणं चउण्ह य चत्तालीसाणं आयरक्खदेवसाहस्सीणं जाव: विहरइ॥ कहि णं भंते! सहस्सारदेवाणं पजत्तापजत्ताणं ठाणा पन्नत्ता ?, कहि णं भंते ! सहस्सारदेवा परिवसंति ?, गोयमा! महासुक्कस्स कप्पस्स उप्पि सपक्खि सपडिदिसिं जाव उप्पइत्ता एत्थ णं सहस्सारे नाम कप्पे पन्नत्ते पाईणपडीणायए, जहा बंमलोए, नवरं छबिमाणावाससहस्सा भवन्तीतिमक्खायं, देवा तहेव, जाव वडिंसगा जहा ईसाणस्स वडिंसगा, नवरं मज्झे इत्थ सहस्सारव डिंसए जाव विहरंति, सहस्सारे इत्थ देविंदे देवराया परिवसइ जहा सणकुमारे, नवरं छण्हं विमाणावाससहस्साणं तीसाए सामाणियसाहस्सीणं चउण्ह य तीसाए आयरक्खदेवसाहस्सीणं जाव आहेवचं कारेमाणे विहरइ ॥ कहि णं भंते ! आणयपाणयाणं देवाणं पजत्तापजत्ताणं ठाणा पन्नत्ता ?, कहि णं भंते ! आणयपाणया देवा परिवसंति ?, गोयमा ! सहस्सारस्स कप्पस्स उप्पि सपक्खि सपडिदिसिं जाव उप्पइत्ता एत्थ णं आणयपाणयनामा दुवे कप्पा पन्नत्ता पाईणपडीणायया उदीणदाहिणविच्छिण्णा अद्धचंदसंठाणसंठिया अच्चिमालीभासरासिप्पभा, सेसं जहा सणंकुमारे जाव पडिरूवा, तत्थ णं आणयपाणयदेवाणं चत्तारि विमाणावाससया भवन्तीतिमक्खायं जाव पडिरूवा, वडिंसगा जहा सोहम्मे कप्पे, नवरं मज्झे इत्थ पाणयवडिंसए, ते णं वडिंसगा सबरयणामया अच्छा जाव पडिरूवा, एत्थ णं आणयपाणयदेवाणं पजत्तापजत्ताणं ठाणा पन्नत्ता, तिसुवि लोगस्स असंखेजइभागे, तत्थ णं बहवे आणयपाणयदेवा परिवसंति महिड्डिया जाव पभासेमाणा, ते णं तत्थ साणं साणं विमाणावाससयाणं जाव विहरंति, पाणए इत्थ देविंदे देवराया
॥१०॥
For Personal & Private Use Only
Page #213
--------------------------------------------------------------------------
________________
परिवसइ जहा सणकुमारे, नवरं चउन्हं विमाणावाससयाणं वीसाए सामाणियसाहस्सीणं असीईए आयरक्खदेवसाहस्सीणां अन्नेसिं च बहूणं जाव विहरइ || कहि णं भंते! आरणच्चुयाणं देवाणं पज्जत्तापञ्जत्ताणं ठाणा पन्नत्ता ?, कहि णं भंते! आरणच्या देवा परिवसंति ?, गोयमा ! आणयपाणयाणं कप्पाणं उपि सपर्किख सपडिदिसिं एत्थ णं आरणच्या नामं दुवे कप्पा पन्नत्ता, पाईणपडीणायया उदीणदाहिणविच्छिष्णा अर्द्धचंदसंठाणसंठिया अचिमालीभासरासिवण्णाभा असंखिजाओ जोयणकोडाकोडीओ आयामविक्खंभेणं असंखिज्जाओ जोयणकोडाकोडीओ परिक्खेवेणं सवरयणामया अच्छा सहा लण्हा घट्टा मट्ठा नीरया निम्मला निष्पंका निक्कंकडच्छाया सप्पभा सस्सिरिया सउजोया पासादीया दरिसणिज्जा अभिरूवा पडिरूवा, एत्थ णं आरणच्चयाणं देवाणं तिन्नि विमाणावाससया भवन्तीतिमक्खायं, ते णं विमाणाः सवरयणाया अच्छा सहा लहा घट्टा मट्ठा नीरया निम्मला निप्पंका निक्कंकडच्छाया सप्पभा सस्सिरिया सउज्जोया पासादीया दरिसणिज्जा अभिरुवा पडिरूवा, तेसिणं विमाणाणं कप्पाणं बहुमज्झदेसभाए पंच वर्डिसया पन्नत्ता, तंजहा - अंकवर्डिसए फलिहवर्डिसए रयणवर्डिसए जायरूववर्डिसए मज्झे एत्थ अच्चुयवडिसए, ते णं वडिंसया सहरयणामया जाव पडिरूवा एत्थ णं आरणच्चयाणं देवाणं पज्जत्तापजत्ताणं ठाणा पन्नत्ता, तिसुवि लोगस्स असंखेजइभागे, तत्थ णं बहवे आरणच्या देवा परिवति, अच्चु इत्थ देविंदे देवराया परिवसह, जहा पाणए जाब बिहरइ, नवरं तिन्हं विमाणावाससयाणं दसहं सामाणियसाहस्सीणं चत्तालीसाए आयरक्खदेवसाहस्सीणं आहेवच्चं कुछमाणे जाव विहरइ । बत्तीस अडवीसा बारसअट्ठचउरो (य)सयसहस्सा । पन्ना चत्तालीसा छच्च सहस्सा सहस्सारे ॥ १४६ ॥ आणयपाणयकप्पे चत्तारि सयाऽऽरणच्चुए तिन्नि । सत्त
For Personal & Private Use Only
Page #214
--------------------------------------------------------------------------
________________
18
अज्ञापनायाः मलय०वृत्ती.
२ स्थानपदे ईशा| नादिस्थानंसू.५३
॥१०॥
विमाणसयाई चउसुवि एएसु कप्पेसु ॥१४७॥ सामाणियसंगहणीगाहा-चउरासीई असीई बावत्तरी सत्तरी य सट्टी य । पन्ना चत्तालीसा तीसा वीसा दस सहस्सा ॥१४८॥ एए चेव आयरक्खा चउग्गुणा ।। कहिणं भंते ! हिडिमगेविजगाणं पज्जत्तापअत्ताणं ठाणा पन्नत्ता ?, कहि णं भंते ! हिडिमगेविजगा देवा परिवसंति ?, गोयमा! आरणच्चुयाणं कप्पाणं उप् िजाव उडे दूरं उप्पइत्ता एत्थ णं हिहिमगेविनगाणं देवाणं तओ गेविजगविमाणपत्थडा पन्नत्ता पाईणपडीणायया उदीणदाहिणविच्छिन्ना पडिपुन्नचंदसंठाणसंठिया अच्चिमालीभासरासिवण्णाभा सेसं जहा बंभलोगे जाव पडिरूवा, तत्थ णं हेटिमगेविज्जगाणं देवाणं एकारसुत्तरे विमाणावाससए भवन्तीतिमक्खायं, ते णं विमाणा सवरयणामया जाव पडिरूवा, एत्थ णं हेहिमगेविज्जगाणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पन्नत्ता, तिसुवि लोगस्स असंखेजइभागे, तत्थ णं बहवे हेद्विमगेविजगा देवा परिवसंति, सत्वे समिड्डिया सवे समज्जुइया सवे समजसा सवे समबला सत्वे समाणुभावा महासुक्खा अणिंदा अपेस्सा अपुरोहिया अहमिंदा नाम ते देवगणा पन्नत्ता समणाउसो ! ॥ कहि णं भंते ! मज्झिमगाणं गेविज्जगाणं देवाणं पज्जत्तापजत्ताणं ठाणा पन्नत्ता ?, कहि णं भंते ! मज्झिमगेविजगा देवा परिवसंति ?, गोयमा ! हेडिमगेविजगाणं उप्पि सपक्खि सपडिदिसिं जाव उप्पइत्ता एत्थ णं मज्झिमगेविजगदेवाणं तओ गेविजगाणं पत्थडा पन्नता, पाईणपडीणायया जहा हेहिमगेविज्जगाणं, नवरं सत्तुत्तरे विमाणावाससए हवन्तीतिमक्खायं, ते णं विमाणा जाव पडिरूवा, एत्थ णं मज्झिमगेविज्जगाणं जाव तिसुवि लोगस्स असंखिजइभागे, तत्थ णं बहवे मज्झिमगेविजगा देवा परिवसंति जाव अहमिंदा नाम ते देवगणा पन्नत्ता समणाउसो ! । कहि णं भंते ! उवरिमगेविजगाणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पन्न
98089902920ragaon
॥१ष्ठा
Jain Educati
o
nal
For Personal & Private Use Only
Mamiyainelibrary.org
Page #215
--------------------------------------------------------------------------
________________
ता?, कहि णं भंते ! उवरिमगेविजए देवा परिवसंति?, गोयमा ! मज्झिमगेविजगाणं उप्पि जाव उप्पइत्ता एत्थ णं उवरिमगेविजगाणं तओ गेविजगविमाणपत्थडा पन्नत्ता पाईणपडीणायया सेसं जहा हेडिमगेविजगाणं, नवरं एगे विमाणावाससए भवन्तीतिमक्खायं, सेसं तहेव भाणियत्वं जाव अहमिंदा नामं ते देवगणा पन्नत्ता समणाउसो ! । एकारसुत्तरं हेहिमेसु सत्तुत्तरं च मज्झिमए। सयमेगं उवरिमए पंचेव अणुत्तरविमाणा ॥१४९।। कहि णं भंते ! अणुत्तरोववाइयाणं देवाणं पज्जत्तापजत्ताणं ठाणा पन्नत्ता ?, कहि णं भंते ! अणुत्तरोववाइया देवा परिवसंति ?, गोयमा! इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ उड्डू चंदिममूरियगहगणनक्खत्ततारारूवाणं बहूई जोयणसयाई बहूई जोयणसहस्साई बहूई जोयणसयसहस्साई बहुगाओ जोयणकोडीओ बहुगाओ जोयणकोडाकोडीओ उड्डे दूरं उप्पइत्ता सोहम्मीसाणसणंकुमार जाव आरणअचुयकप्पा तिनिअट्ठारसुत्तरे गेविजगविमाणावाससए वीइवइत्ता तेण परं दूरंगया नीरया निम्मला वितिमिरा विसुद्धा पंचदिसिं पंच अणुत्तरा महइमहालया महाविमाणा पन्नत्ता, तंजहा-विजए वेजयंते जयंते अपराजिए सबढसिद्धे, ते णं विमाणा सबरयणामया अच्छा सण्हा लण्हा घट्टा मट्ठा नीरया निम्मला निप्पंका निकंकडच्छाया सप्पभा सस्सिरिया सउज्जोया पासाइया दरिसणिज्जा अभिरूवा पडिरूवा, एत्थ णं अणुत्तरोववाइयाणं देवाणं पज्जतापजत्ताणं ठाणा पन्नता, तिसुवि लोगस्स असंखेज्जइभागे, तत्थ णं बहवे अणुचरोववाइया देवा परिवसंति, सव्वे समिड्डिया सवे समबला सवे समाणुभावा महासुक्खा अर्णिदा अप्पेस्सा अपुरोहिया अहमिंदा नामं ते देवगणा पन्नत्ता समणाउसो!॥ (मू०५३)
OPOS923299999OOODase
Jain Educati
o
n
For Personal & Private Use Only
inelibrary.org
Page #216
--------------------------------------------------------------------------
________________
प्रज्ञापना
याः मलयवृत्ती.
॥१०५॥
सनत्कुमारकल्पे 'सपक्खि सपडिदिसं'ति समानाः पक्षाः-पूर्वापरदक्षिणोत्तररूपाः पार्था यस्मिन् दूरमुत्पतने
२ स्थानतत्सपक्षं 'समानस्य धर्मादिषु चेति समानस्य सभावः 'सपडिदिसिं'ति समानाःप्रतिदिशो-पिदिशो यत्रा तत् ।
पदे ईशासप्रतिदिक ॥ सामानिकसंग्रहणीगाथा 'चउरासीई' इत्यादि, सौधर्मेन्द्रस्य चतुरशीतिः सामानिकसहस्राणि ईशाने-18
नादिस्थान्द्रस्याशीतिः सनत्कुमारेन्द्रस्य द्वासप्ततिः माहेन्द्रदेवराजस्य सप्ततिः ब्रह्मलोकेन्द्रस्य षष्टिः लान्तकेन्द्रस्य पञ्चाशत् 18
नंसू. ५३ महाशुक्रेन्द्रस्य चत्वारिंशत् सहस्रारेन्द्रस्य त्रिंशत् आनतप्राणतेन्द्रस्य विंशतिः आरणाच्युत्तेन्द्रस्य दश सामानिकसह-18 साणि, अवतंसकाश्चातिदेशेनोक्ता इति दुरवबोधाः ततो विनेयजनानुग्रहार्थं वैविक्त्येन मूलत आरभ्योपदयन्तेसौधर्मे पूर्वस्यामशोकावतंसकः दक्षिणतः सप्तपर्णावतंसकः पश्चिमायां चम्पकावतंसकः उत्तरतश्तावतंसकः मध्ये सौधर्मावतंसकः, एवं पूर्वादिक्रमेण ईशाने अङ्कावतंसकः स्फटिकावतंसको स्नावतंसको जातरूपावतंसकः मध्ये ईशानावतंसकः, सनत्कुमारे अशोकसप्तपर्णचंपकचूतसनत्कुमारावतंसकाः, माहेन्द्रे अङ्कस्फटिकरनजातरूपमाहेन्द्रावतंसकाः, ब्रह्मलोके अशोकसप्तपर्णचम्पकचूतब्रह्मलोकावतंसकाः, लान्तके अङ्कस्फटिकरत्नजातरूपलान्तकावतंसकाः, महाशुक्रे अशोकसप्तपर्णचम्पकचूतमहाशुक्रावतंसकाः, सहस्रारे अङ्कस्फटिकरत्नजातरूपसहस्रारावतंसकाः, प्राणते N ॥१०५॥ अशोकसप्तपर्णचम्पकचूतप्राणतावतंसकाः, अच्युते अङ्कस्फटिकरत्नजातरूपअच्युतावतंसका इति ॥ अवेयकसूत्रे 'समिट्ठिया' समा ऋद्धिर्येषां ते समर्द्धिकाः, एवं 'समज्जुइया' इत्याद्यपि भावनीयं, 'अजिंदा' इति न विद्यते इन्द्रः
dain Education International
For Personal & Private Use Only
www.janelibrary.org
Page #217
--------------------------------------------------------------------------
________________
अधिपतिर्येषां ते अनिन्द्राः 'अपेस्सा' इति न विद्यते प्रेष्यः-प्रेष्यत्वं येषा ते अप्रेष्याः 'अपुरोहि या' इति न । विद्यते पुरोहितः-शान्तिकर्मकारी येषां अशान्तेरभावात् ते अपुरोहिताः, किंरूपाः पुनस्ते ? इत्याह-अहमिन्द्रा नाम ते देवगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ॥
कहि णं भंते ! सिद्धाणं ठाणा प० कहि णं भंते ! सिद्धा परिवसंति ?, गोयमा ! सबढसिद्धस्स महाविमाणस्स उवरिल्लाओ थूभियग्गाओ दुवालस जोयणे उहुं अबाहाए पत्थ णं ईसीपब्भारा णाम पुढवी पन्नत्ता, पणयालीसं जोयणसयसहस्साई आयामविक्खंभेणं एगा जोयणकोडी बायालीसं च सयसहस्साई तीसं च सहस्साई दोन्नि य अउणापन्ने जोयणसए किंचि विसेसाहिए परिक्खेवेणं पन्नत्ता, ईसिपब्भाराए णं पुढवीए बहुमज्झदेसभाए अहजोयणिए खेते अट्ट जोयणाई बाहल्लेणं पनत्ते, तओ अणंतरं च णं मायाए मायाए पएसपरिहाणीए परिहायमाणी परिहायमाणी सत्वेसु चरमंतेसु मच्छियपत्ताओ तणुययरी अंगुलस्स असंखेजइभागं बाहल्लेणं पन्नत्ता, ईसीपब्भाराए णं पुढवीए दुवालस नामधिज्जा पत्रता, तंजहा-ईसि इ वा ईसीपब्भारा इ वा तणू इ वा तणुतणू इ वा सिद्धित्ति वा सिद्धालए वा मुत्तित्ति वा मुत्तालए इ वा लोयग्गेत्ति वा लोयग्गभियत्ति वा लोयग्गपडिवुझणा इ वा सव्वपाणभूयजीवसत्तसुहावहा इ वा, ईसीपब्भाराणं पुढवी सेया संखदलविमलसोत्थियमुणालदगरयतुसारगोक्खीरहारवण्णा उत्ताणयछत्तसंठाणसंठिया सबज्जुणसुवनमई अच्छा. सहा लण्हा घटा महा नीरया निम्मला निप्पंका निकंकडच्छाया सप्पभा सस्सिरिया सउज्जोया पासाईया दरिसणिज्जा
Eeeeeeeeeeeeeeeeees
Jain Education
anal
For Personal & Private Use Only
1%
enelibrary.org
Page #218
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलयवृत्ती.
|२ स्थानपदे सिद्धस्थानादि सू. ५४
॥१०६॥
अभिरुवा पडिरूवा, ईसीपब्भाराए णं पुढवीए सीआए जोयणम्मि लोगंतो तस्स णं जोयणस्स जे से उवरिल्ले गाउए तस्स णं गाउयस्स जे से उवरिल्ले छब्भागे एत्थ णं सिद्धा भगवंतो साइया अपज्जवसिया अणेगजाइजरामरणजोणिसंसारकलंकलीभावपुणब्भवगब्भवासवसहीपवंचसमइक्ता सासयमणागयद्धं कालं चिट्ठति, तत्थवि य ते अवेया अवेयणा निम्ममा असंगा य संसारविप्पमुक्का पएसनिव्वत्तसंठाणा । कहिं पडिहया सिद्धा, कहिं सिद्धा पइट्ठिया । कहिं बोंदि चइत्ता णं, कत्थ गंतूण सिज्झइ ? ॥ १५० ॥ अलोए पडिहया सिद्धा, लोयग्गे य पइडिया । इहं बोदि चइत्ता णं, तत्थ गंतूण सिज्झइ ॥१५१॥ दीहं वा हस्सं वाजं चरिमभवे हविज संठाणं । तत्तो तिभागहीणा सिद्धाणोगाहणा भणिया ॥१५२ ॥ जं संठाणं तु इहं भवं चयंतस्स चरिमसमयंमि । आसी य पदेसघणं तं संठाणं तहिं तस्स ॥१५३॥ तिन्निसया तित्तीसा धणुत्तिभागो य होइ नायबो। एसा खलु सिद्धाणं उक्कोसोगाहणा भणिया ॥१५४॥ चत्तारि य रयणीओ रयणी तिभागूणिया य बोद्धवा। एसा खलु सिद्धाणं मज्झिमओगाहणा भणिया॥१५५॥एगाय होइ रयणी अहेव य अंगुलाई साहि (य) या । एसा खलु सिद्धाणं जहबओगाहणा भणिया ॥१५६॥ ओगाहणाइ सिद्धा भवत्तिभागेण होंति परिहीणा । संठाणमणित्थंथं (ग्रन्था० १५००) जरामरणविप्पमुक्काणं ॥१५७॥ जत्थ य एगो सिद्धो तत्थ अणंता भवक्खयविमुक्का । अन्नोऽन्नसमोगाढा पुट्ठा सवेवि लोगते ॥१५८॥ फुसइ अणंते सिद्धे सबपएसेहिं नियमसो सिद्धा । तेऽवि य असंखिज्जगुणा देसपएसेहिं जे पुट्ठा ॥१५९॥ असरीरा जीवघणा उवउत्ता दंसणे य नाणे य । सागारमणागारं लक्खणमेयं तु सिद्धाणं ॥१६०॥ केवलनाणुवउत्ता जाणंता सव्वभावगुणभावे । पासंता सबओ खलु केवल दिहीहिष्णंताहि ॥ १६१॥ नवि अस्थि माणुसाणं तं सुक्खं नविय सबदेवाणं । जं सिद्धाणं
६॥
Jain Education international
For Personal & Private Use Only
Page #219
--------------------------------------------------------------------------
________________
0
000000000000000
सुक्खं अव्वाबाहं उवगयाणं ॥१६२॥ सुरगणसुहं समत्तं सवद्धापिंडियं अणतगुणं । नवि पावइ मुत्तिसुहं गंताहिं वग्गवग्गृहिं ॥१६३॥ सिद्धस्स सुहो रासी सवद्धापिंडिओ जइ हवेज्जा । सोऽणंतवग्गभइओ सव्वागासे न माइज्जा ॥१६४ ॥ जह णाम कोइ मिच्छो नगरगुणे बहुविहे वियाणंतो। न चएइ परिकहेउं उवमाएँ तहिं असंतीए ॥१६५॥ इय सिद्धाणं सोक्खं अणो. वम नत्थि तस्स ओवम्मं । किंचि विसेसेणित्तो सारिक्खमिणं सुणह वोच्छं ॥ १६६ ॥ जह सबकामगुणियं पुरिसो भोत्तूण भोयणं कोई । तण्हाछुहाविमुक्को अच्छिज्ज जहा अमियतित्तो ॥ १६७॥ इय सबकालतित्ता अतुलं निवाणमुवगया सिद्धा। सासयमवाबाहं चिट्ठति सुही सुहं पत्ता ॥१६८॥ सिद्धत्ति य बुद्धत्ति य पारगयत्ति । य परंपरगयत्ति उम्मुक्ककम्मकवया अजरा अमरा असंगा य ॥१५९ ॥ निच्छिन्नसत्वदुक्खा जाइजरामरणबंधणविमुक्का । अवाबाहं सोक्खं अणुहोंती सासयं सिद्धा ॥ (मू०५४) इति बितीयं ठाणपयं सम्मत्तं ॥२॥ सिद्धसूत्रे 'एगा जोयणकोडी' इत्यादि परिरयपरिमाणं 'विक्खंभवग्गदहगुण.' इत्यादिकरणवशात् खयमानेतव्यं, सुगमत्वात् , क्षेत्रसमासटीका वा परिभावनीया, तत्र पञ्चचत्वारिंशलक्षप्रमाणविष्कम्भमनुष्यक्षेत्रपरिरयस्य एतावत्प्रमाणस्य सविस्तरंभावितत्वात् , तस्याश्च ईषत्प्राग्भारायाः पृथिव्याःबहुमध्यदेशभागे अष्टयोजनिकम्-आयामविष्कम्भा|भ्यामष्टयोजनप्रमाणं क्षेत्रं च, अष्टौ योजनानि वाहल्येन चोचत्वेन-उच्चैस्त्वेनेति भावः, प्रज्ञप्ता, तदनन्तरं सर्वासु दिक्षु | विदिक्षु च मात्रया स्तोकया स्तोकया प्रदेशपरिहान्या परिहीयमाना सर्वेषु चरमान्तेषु मक्षिकापत्रतोऽप्यतितन्वी अङ्गुला
00002020129000000000002022
dan Education International
For Personal & Private Use Only
Page #220
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्ती.
पदे सिद्ध
॥१०७॥
सू. ५४
20200090020200
संख्येयभागं बाहल्येन प्रज्ञप्ता, स्थापना-।'ईसि इ वा' इति, पदैकदेशे पदसमुदायोपचारात् १ ईषत्प्रागभाराइति वा२२ स्थान'तणु इत्तिवा' तन्वी वा शेषपृथिव्यपेक्षयातितनुत्वात् ३ 'तणुतणूइत्ति वा' इति तनुभ्योऽपि जगत्प्रसिद्धेभ्यस्तन्वी मक्षिकापत्रतोऽपि पर्यन्तदेशेऽतितनुत्वात् तनुतन्वी सिद्धिरिति वा' सिद्धक्षेत्रस्य प्रत्यासन्नत्वात् ५ सिद्धालय इति स्थानादिवा' सिद्धक्षेत्रस्य प्रत्यासन्नतयोपचारतः सिद्धानामालयः सिद्धालयः६एवं मुक्तिरिति वा मुक्तालय इति वेत्यपि परिभावनीयं तथा लोकाग्रे वर्तमानत्वात् लोकाग्रमिति ९ लोकाग्रस्य स्तूपिकेव लोकाग्रस्तूपिका १० तथा लोकाग्रेण प्रत्यूह्यते इति लोकाग्रप्रतिवाहिनी ११ 'सबपाणभूयजीवसत्तसुहावहा' इति प्राणा-द्वित्रिचतुरिन्द्रिया इतिभूताः-तरवः जीवाः-पञ्चेन्द्रियाः शेषाः प्राणिनः सत्त्वाः, उक्तं च-"प्राणा द्वित्रिचतुःप्रोक्ताः, भूताश्च तरवः स्मृताः। जीवाः पञ्चे|न्द्रिया ज्ञेयाः, शेषाः सत्त्वा उदीरिताः॥१॥" सर्वेषां प्राणभूतजीवसत्त्वानां सुखावहा उपद्रवकारित्वाभावात् सर्वप्राणभूतजीवसत्त्वसु खावहा १२॥सा च ईषत्प्राग्भारा पृथ्वी श्वेता, श्वेतत्वमेवोपमयाप्रकटयति-'संखदलविमल' इत्यादि, शङ्खदलस्य-शङ्खदलचूर्णस्य विमलो-निर्मलः स्वस्तिकः शङ्खदलविमलखस्तिकः स च मृणालं च दकरजश्च तुषारं च हिमं च गोक्षीरं च हारश्च तेषामिव वर्णो यस्याः सा तथा, उत्तानकं-उत्तानीकृतं यत् छत्रं तस्य यत्संस्थानं तेन सं- ॥१०७॥ स्थिता उत्तानकच्छत्रसंस्थानसंस्थितत्वं च प्रागुपदर्शितस्थापनातोभावनीयं । 'सत्वज्जुणसुवन्नमयी' सर्वात्मना श्वेतसुवर्णमयी 'ईसीपब्भाराए णं' इत्यादि ईषत्प्रागभारायाः पृथिव्या ऊवं 'सीयाए' इति निःश्रेणिगत्या योजने लोका
Jain Education We Wonal
For Personal & Private Use Only
M
ainelibrary.org
Page #221
--------------------------------------------------------------------------
________________
तो भवति, तस्य च योजनस्य यदुपरितनं गव्यूतं चतुर्थं तस्य च गव्यूतस्य यः सर्वोपरितनो षड्भागो अत्र 'ण' इति वाक्यालङ्कारे सिद्धा भगवन्तः सादिकाः कर्मक्षयानन्तरं सिद्धत्वभावात् , एतेन अनादिशुद्धपुरुषप्रवादप्रतिक्षेप आवेदितो द्रष्टव्यः, अपर्यवसिता रागाद्यभावेन प्रतिपातासंभवात् , रागादयो हि सिद्धत्वाच्यावयितुं प्रभविष्णवः, न च ते भगवतां सन्ति, तेषां निर्मूलकाकषितत्वात् , न च निर्मूलकाकषिता अपि भूयः प्रादुर्भवन्ति, बीजाभावादिति, तथा अनेकैर्जातिजरामरणैः-जन्मजरामृत्युभिर्यश्च तासु तासु योनिषु संसारः-संसरणं तेन च यः कलंकलीभावः-कदर्थ्यमानता यश्च दिव्यसुखमनुप्राप्तानामपि पुनर्भवे-संसारे गर्भवसतिप्रपञ्चः तो समतिक्रान्ता अत एव शाश्वतमनागतं कालं तिष्ठन्ति, 'तत्थवि य ते अवेया' इत्यादि, तत्रापि च-सिद्धक्षेत्रे गताः सन्तस्ते-भगवन्तः 'अवेदाः' पुरुषवेदादिवेदरहिताः 'अवेदनाः' सातासातवेदनाभावात् 'निर्ममा' ममत्वरहिताः 'असंगा' बाह्याभ्यन्तरसङ्गरहिताः, कस्मादेवम् ? अत आह-संसारविप्रमुक्ताः' हेतौ प्रथमा, यतः संसाराद् विप्रमुक्तास्तस्मादवेदा अवेदना निर्ममा असङ्गाश्च, पुनः कथंभूताः ? इत्याह 'पएसनिवत्तसंठाणा' प्रदेशैः-आत्मप्रदेशैर्न तु बाह्यपुद्गलैः शरीरपञ्चकस्यापि सर्वात्मना त्यक्तत्वात् निर्वृत्तं-निष्पन्नं संस्थानं येषां ते प्रदेशनिवृत्तसंस्थानाः, अत्र शिष्यः पृच्छन्नाह'कहिं पडिहया सिद्धा' इत्यादि 'कहि' इत्यत्र सप्तमी तृतीयार्थे प्राकृतत्वात् , यथा 'तिसु तेसु अलंकिया पुढवी' इत्यादि, ततोऽयमर्थः-केन प्रतिहताः?-केन स्खलिताः? सिद्धाः-मुक्ताः, तथा क-कस्मिन् स्थाने सिद्धाःप्रतिष्ठिताः
Jain Education
M
o nal
For Personal & Private Use Only
Mondinelibrary.org
Page #222
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलय० वृत्ती.
२ स्थान|पदे सिद्धस्थानादि सू. ५४
॥१०८॥
अवस्थिताः, तथा क-कस्मिन् क्षेत्रे बोन्दिस्तनुः शरीरमित्यनान्तरम् तां त्यक्त्वा क गत्वा सिद्ध्यन्ति ?-निष्ठितार्था भवन्ति ?, "सिज्झई' इत्यत्रानुखारलोपो द्रष्टव्यः, अथवा एकवचनोपन्यासोऽपि सूत्रशैल्या न विरोधमाक, तथा चान्यत्राऽप्येवं प्रयोगः-"वत्थगन्धमलंकारं, इत्थीओ सयणाणि य । अच्छंदा जे न भुंजंति, न से चाइत्ति वुच्चइ ॥१॥” इति, एवं शिष्येण प्रश्ने कृते सूरिराह-'अलोए पडिहया सिद्धा' इत्यादि, अत्रापि सप्तमी तृतीयार्थे, अलोकेन-केवलाकाशास्तिकायरूपेण प्रतिहताः-स्खलिताः सिद्धाः, इह तत्र धर्मास्तिकायाद्यभावात् तदानन्तर्यवृत्तिरेव प्रतिस्खलनम् , न तु संबन्धे सति विघातः, अप्रतिघत्वात् , सप्रतिघानां हि संबन्धे सति विघातः, नान्येषामिति, तथा लोकस्य-पश्चास्तिकायात्मकस्याग्रे-मूर्धनि प्रतिष्ठिताः-अपुनरागत्या व्यवस्थिताः, तथा इह मनुप्यलोके बोन्दी-तनुं त्यक्त्वा तत्र-लोकाग्रे समयान्तरप्रदेशान्तरास्पर्शनेन गत्वा सिध्यन्ति-निष्ठितार्था भवन्ति ॥ सम्प्रति तत्रगतानां यत्संस्थानं तदभिधित्सुराह-दीहं वा हस्सं वा' इत्यादि, दीर्घ वा-पञ्चधनुःशतप्रमाणं इखं वा-हस्तद्वयप्रमाणं वाशब्दाद् मध्यम वा विचित्रं यच्चरमभवे-पश्चिमभवे भवेत् संस्थानं ततः-तस्मात् संस्थानात् त्रिभागहीना-बदनोदरादिरन्ध्रपूरणेन तृतीयभागेन हीना सिद्धानामवगाहना, अवगाहन्तेऽस्यामित्यवगाहना-खावस्थैव भणिता तीर्थकरगणधरैरिति, अत्रगतसंस्थानप्रमाणापेक्षया त्रिभागहीनं तत्र संस्थानमिति भावः ॥ एतदेव | स्पष्टतरमुपदर्शयति-'जं संठाणं तु इहं' इत्यादि, यत्संस्थानं-यावत्प्रमाणं संस्थानं इह-मनुष्यभवे आसीत् तदेव
TAGS20729202088020200000
॥१०८॥
For Personal & Private Use Only
Page #223
--------------------------------------------------------------------------
________________
भवन्ति प्राणिनः कर्मवशवर्तिनोऽस्मिन्निति भव-शरीरं त्यजतः-परित्यजतः, काययोगं परिजिहानस्येति भावः,
चरमसमये सूक्ष्मक्रियाप्रतिपातिध्यानवलेन वदनोदरादिरन्ध्रपूरणात् त्रिभागेन हीनं प्रदेशघना कतहिं तस्स' इति तदेव च प्रदेशघनं मूलप्रमाणापेक्षया त्रिभागहीनप्रमाणं संस्थानं तत्र-लोकांग्रे तस्य-सिद्धस्य,
नान्यदिति ॥ साम्प्रतमुत्कृष्टावगाहनादिभेदभिन्नामवगाहनामभिधित्सराह-'तिन्नि सया तेत्तीसा' इत्यादि, त्रीणि शतानि त्रयस्त्रिंशानि-त्रयस्त्रिंशदधिकानि धनस्त्रिभागश्च भवति बोद्धव्या, एषा खलु सिद्धानामुत्कृष्टावगाहना भणिता तीर्थकरगणधरैः, सा च पञ्चधनु शततनुकानामवसेया, ननु मरुदेवी नाभिकुलकरपत्नी, नाभेश्च पश्चर्विशत्यधिकानि पञ्चधनु शतानि शरीरप्रमाणं, यदेव च तस्य शरीरमानं तदेव मरुदेवाया अपि, 'संघयणं संठाणं | उच्चत्तं चेव कुलगरेहि सम' इति वचनात् , मरुदेवी भगवती च सिद्धा, ततस्तस्या देहमानस्य त्रिभागे पातिते सिद्धावस्थायाः सार्धानि त्रीणि धनुःशतान्येवावगाहना प्राप्नोति, कथमुक्तप्रमाणा उत्कृष्टावगाहना घटते ? इति, नैष दोषः, मरुदेवाया नाभेः किञ्चिदूनप्रमाणत्वात्, स्त्रियो झुत्तमसंस्थाना उत्तमसंस्थानेभ्यः पुरुषेभ्यः खखकालापेक्षया किञ्चिदूनप्रमाणा भवन्ति, ततो मरुदेवाऽपि पञ्चधनु शतप्रमाणेति न कश्चिद्दोषः, अपिच-हस्तिस्कन्धा-18 धिरूढा संकुचिताङ्गी सिद्धा ततः शरीरसंकोचभावाद् नाधिकावगाहनासंभव इत्यविरोधः, आह च भाष्यकृत्-18 "कह मरुदेवामाणं? नाभीतो जेण किश्चिदणा सा। तो किर पंचसयचिय अहवा संकोचओ सिद्धा ॥१॥"
प्र. १९ M
ona
For Personal & Private Use Only
Lolw.jainelibrary.org
Page #224
--------------------------------------------------------------------------
________________
प्रज्ञापना- चित्तारि रयणीओ' इत्यादि, चतस्रो रत्नयो रनिश्च त्रिभागोना च सा बोद्धव्या एषा खलु सिद्धानामवगाहना | २ स्थानयाः मल- भणिता मध्यमा । आह-जघन्यपदे सप्तहस्तोच्छ्रितानामागमे सिद्धिरुक्ता, तत एषा जघन्या प्राप्नोति, कथं
पदे सियवृत्ती. मध्यमा ?, तदयुक्तं, वस्तुतत्वापरिज्ञानात् , जघन्यपदे हि सप्तहस्तानां सिद्धिरुक्ता तीर्थकरापेक्षया, सामान्यकेव
द्धाधिकालिनां तु हीनप्रमाणानामपि भवति, इदमपि चावगाहनामानं चिन्त्यते सामान्यसिद्धापेक्षया, ततो न कश्चिद्दोषः।
र:सू.५४ ॥१०९॥
'एगा य होइ' इत्यादि, एका रतिः परिपूर्णा अष्टौ चाङ्गुलान्यधिकानि एषा भवति सिद्धानामवगाहना जघन्या, |सा च कूर्मापुत्रादीनां द्विहस्तानामवसेया, यदिवा सप्तहस्तोच्छूितानामपि यन्त्रपीलनादिना संवर्तितशरीराणां, आह च भाष्यकृत्-"जेट्ठा उ पंचधणुसयतणुस्स मज्झा य सत्तहत्थस्स । देहत्तिभागहीणा जहनिया जा बिहत्थस्स ॥१॥ सत्तूसियएसु सिद्धी जहन्नओ कहमिहं बिहत्थेसु ? । सा किर तित्थयरेसुं सेसाणं सिज्झमाणाणं ॥२॥ ते पुण होज बिहत्था कुम्मापुत्तादयो जहन्नेणं । अन्ने संवट्टियसत्तहत्थसिद्धस्स हीणत्ति ॥३॥" साम्प्रतमुक्तानुवादेनैव संस्थानलक्षणं सिद्धानामभिधित्सुराह-ओगाहणाओ' इत्यादि, सुगम, नवरं 'अनित्थंथं' इति इदंप्रकारमापन्नमित्थं इत्थं तिष्ठतीति इत्थंस्थं न इत्थंस्थं अनित्थंस्थं वदनादिशुषिरप्रतिपूरणेन पूर्वाकारान्यथाभावतोऽनियताकारमिति भावः, योऽपि च सिद्धादिगुणेषु 'सिद्धे न दीहे न हस्से' इत्यादिना दीर्घत्वादीनां प्रतिषेधः कृतः सोऽपि पूर्वाकारापेक्षया संस्थानस्यानित्थंस्थत्वात् प्रतिपत्तव्यो, न पुनः सर्वथा संस्थानस्याभावतः, आह च भाष्यकृत्
Fo9000980900999900000
॥१०॥
For Personal & Private Use Only
Page #225
--------------------------------------------------------------------------
________________
संसिरपरिपूरणाओ पुवागारनहाववत्थाओ । संठाणमणित्थंत्थं जं भणियमणिययागारं ॥१॥ एत्तोचिय पडिसेहो सिद्धाइगुणेसु दीहयाईणं । जमणित्थंथं पुवागाराविक्खाए नाभावो ॥२॥" नन्वेते सिद्धाः परस्परं देशभेदेन व्यवस्थिता उत नेति !, नेति तद् ब्रूमः, कस्मादिति चेत् , 'जत्थ य' इत्यादि, यत्रैव देशे चशब्दस्य एवकारार्थत्वात् एकः सिद्धो-निवृतस्तत्रानन्ता भवक्षयविमुक्ताः, अत्र भवक्षयग्रहणेन खेच्छया भवावतरणशक्तिमत्सिद्धव्यवच्छेदमाह, अन्योऽन्यसमवगाढाः, तथाविधाचिन्त्यपरिणामत्वात् , धर्मास्तिकायादिवत्, तथा स्पृष्टा-लग्नाः सर्वेऽपि लोकान्ते । 'फुसई' इत्यादि, स्पृशत्यनन्तान् सिद्धान् सर्वप्रदेशैरात्मसंबन्धिभिर्नियमशः सिद्धः, तथा तेऽपि | सिद्धाः सर्वप्रदेशस्पृष्टेभ्योऽसंख्येयगुणा वर्तन्ते ये देशप्रदेशैः स्पृष्टाः, कथमिति चेत्, उच्यते, इहैकस्य सिद्धस्य यदवगाहनक्षेत्रं तत्रैकस्मिन्नपि परिपूर्णेऽवगाढा अन्येऽप्यनन्ताः सिद्धाः प्राप्यन्ते, अपरे तु ये तस्य क्षेत्रस्यैकैकं प्रदेश-| माक्रम्यावगाढास्तेऽपि प्रत्येकमनन्ताः, एवं द्वित्रिचतुःपञ्चादिप्रदेशवृद्धा येऽवगाढास्तेऽपि प्रत्येकमनन्ताः, तथा तस्य मूलक्षेत्रस्यैकैकं प्रदेशं परित्यज्य येऽवगाढास्तेऽपि प्रत्येकमनन्ताः, एवं द्वित्रिचतुःपञ्चादिप्रदेशहान्या येऽवगाढास्तेऽपि प्रत्येकमनन्ताः, एवं सति प्रदेशपरिवृद्धिहानिभ्यां ये समवगाढास्ते परिपूर्णकक्षेत्रावगाढेभ्योऽसंख्येयगुणा
१ शुषिरपरिपूरणात् पूर्वाकारान्यथाव्यवस्थातः । संस्थानमनित्थंस्थं यद्भणितमनियताकारात् ॥१॥ इत एव प्रतिषेधः सिद्धादिगुणेषु दीर्घत्वादीनाम् । यदनित्थंस्थं पूर्वाकारापेक्षया नाभावः ॥२॥
Jain Educational
For Personal & Private Use Only
arvog
Page #226
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलयवृत्ती.
२ स्थानपदे सिद्धाधिकारःसू.५४
॥११०॥
भवन्ति, अवगाढप्रदेशानामसंख्यातत्वात् , आह च-"एगखेत्तेऽणता पएसपरिवुढिहाणिओ तत्तो । हुंति असंखेजगुणाऽसंखपएसो जमवगाढो ॥१॥" सम्प्रति सिद्धानेव लक्षणतः प्रतिपादयति-'असरीरा' इत्यादि, अविद्यमानशरीरा अशरीरा औदारिकादिपञ्चविधशरीररहिता इत्यर्थः, जीवाश्च ते घनाश्च वदनोदरादिशुषिरपूरणात् जीवधना उपयुक्ता दर्शने-केवलदर्शने ज्ञाने च-केवलज्ञाने यद्यपि सिद्धत्वप्रादुर्भावसमये केवलज्ञानमिति ज्ञानं प्रधानं तथाऽपि सामान्यसिद्धलक्षणमेतदिति ज्ञापनार्थमादौ सामान्यावलम्बनं दर्शनमुक्तं, तथा च सामान्यविषय दर्शनं विशेषविषयं ज्ञानमिति, ततः साकारानाकारं सामान्यविशेषोपयोगरूपमित्यर्थः, सूत्रे मकारोऽलाक्षणिको, लक्षणं-तदन्यव्यावृत्तिखरूपमेतत्-अनन्तरोक्तं, तुशब्दो वक्ष्यमाणनिरुपमसुखविशेषणार्थ, सिद्धानां-निष्ठितार्थानामिति । सम्प्रति केवलज्ञानकेवलदर्शनयोरशेषविषयतामुपदर्शयति-'केवलनाणुवउत्ता' इत्यादि, केवलज्ञानेनोपयुक्ता न त्वन्तःकरणेन तदभावादिति केवलज्ञानोपयुक्ता जानन्ति-अवगच्छन्ति सर्वभावगुणभावान्-सवेपदार्थगुणपोयान्, प्रथमो भावशब्दः पदार्थवचनः द्वितीयः पर्यायवचनः, गुणपर्याययोस्त्वयं विशेषः-सहवर्तिनो गुणाः क्रमवर्तिनः पर्याया इति, तथा पश्यन्ति सर्वतः खल-खलशब्दस्यावधारणार्थत्वात् सर्वत एव, केवलष्टिमिरनन्ताभिः, अनन्तैः केवलदर्शनैरित्यर्थः, केवलदर्शनानां चानन्तता सिद्धानामनन्तत्वात् , इहादी ज्ञानग्रहणं प्रथम
१ एकक्षेत्रेऽनन्ताः प्रदेशपरिवृद्धिहानितस्तस्मात् । भवन्त्यसंख्येयगुणाः असंख्यप्रदेशो यदवगाढः ॥ १॥
For Personal & Private Use Only
Page #227
--------------------------------------------------------------------------
________________
तया तदुपयोगस्थाः सिध्यन्तीति ज्ञापनार्थ ॥ सम्प्रति निरुपमसुखभाजस्ते इति दर्शयति-'नवि अत्यि' इत्यादि, नैवास्ति मनुष्याणां चक्रवादीनामपि तत्सौख्यं, नैवास्ति सर्वदेवानामनुत्तरपर्यन्तानामपि यत् सिद्धानां सौख्यमव्याबाधामुपगतानां-न विविधाऽऽबाधा अव्याबाधा तां उप-सामीप्येन गतानां-प्रासानां ॥ यथा नास्ति तथा भङ्गयोपदर्शयति-'सुरगणसुहं' इत्यादि, 'सुरगणसुखं' देवसंघातसुखं 'समस्तं' संपूर्णमतीतानागतवर्तमानकालोद्भवमित्यर्थः, पुनः 'सर्वाद्धापिण्डितं' सर्वकालसमयगुणितं तथाऽनन्तगुणमिति, तदेवंप्रमाणं किलासत्कल्पनया एकैकाकाशप्रदेशे स्थाप्यते इत्येवं सकलाकाशप्रदेशपूरणेन यद्यप्यनन्तं भवति तदनन्तमप्यनन्तैर्वगैर्गितं तथाऽप्येवं प्रकर्षगतमपि मुक्तिसुखं-सिद्धिसुखं न प्राप्नोति ॥ एतदेव स्पष्टतरं भजयन्तरेण प्रतिपादयति-'सिद्धस्स सुहो रासी' इत्यादि, सुखानां राशिः सुखराशिः-सुखसंघातः सिद्धस्य सुखराशिः सिद्धसुखराशिः 'सर्वाद्धापिण्डित' सर्वयासाद्यपर्यवसितया अद्धया, यत्सुखं सिद्धः प्रतिसमयमनुभवति तदेकत्र पिण्डीकृतमिति भावः, सोऽनन्तवर्गभक्तःअनन्तैर्वर्गमूलैरपवर्तितः, अनन्तैर्वर्गमूलैः तावदपवर्तितो यावत् सर्वाद्धालक्षणेन गुणकारेण गुणने यदधिकं जातं तस्य सर्वस्याप्यपवर्तनः सिद्धत्वाद्यसमयभाविसखमात्रतां प्राप्त इति भावः, सर्वाकाशे न माति-एतावन्मात्रोऽपि सर्वाकाशे न माति सर्वस्तु दुरापास्तप्रसर एवेति ज्ञापनार्थ पिण्डयित्वा पुनरपवर्तनं सुखराशेः, इयमत्र भावना-इह |किल विशिष्टाहादरूपं सुखं परिगृह्यते. ततश्च यत आरभ्य शिष्टानां सुखशब्दप्रवृत्तिस्तमाहादमवधिकृत्य एकैकगुण
Receeeeeacररररर
Jain Educati
o nal
For Personal & Private Use Only
V
anelibrary.org
Page #228
--------------------------------------------------------------------------
________________
॥११॥
प्रज्ञापना- वृद्धितारतम्येन तावदसावाहादो विशिष्यते यावदनन्तगुणवृद्ध्या निरतिशयनिष्ठामुपगतः, सोऽयमत्यन्तोपमातीतैका- २ स्थानयाः मल- सन्तोत्सुक्यविनिवृत्तिरूपस्तिमिततमकल्पः चरमाहादः सदा सिद्धानां, तस्माचारतः प्रथमाच्चोर्ध्वमपान्तरालवर्तिनो ये
पदे सियवृत्ती. & गुणास्तारतम्येनाहादविशेषरूपास्ते सर्वाकाशप्रदेशेभ्योऽप्यतिभूयांसः, ततः किलोक्तं-सव्वागासे न माइजा' इति, .
द्धाधिका
रःसू. ५४ अन्यथा यत् सर्वाकाशे न माति तत् कथमेकस्मिन् सिद्धे मायाद् ? इति पूर्वसूरिसंप्रदायः ॥ साम्प्रतमस्य निरुपमतां । प्रतिपादयति-'जह नाम' इत्यादि, यथा नाम कश्चिद् म्लेच्छो नगरगुणान्-गृहनिवासादीन् बहुविधान्-अनेकप्रकारान् विजानन् अरण्यगतः सन् अन्यम्लेच्छेभ्यो न शक्नोति परिकथयितुं, कस्मान्न शक्नोति? इत्यत आह-उपमायां तत्रासत्यां "निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शनम्” इति न्यायाद् हेतौ सप्तमी, तत उपमाया अभा-19 वादिति द्रष्टव्यं, एष गाथाऽक्षरार्थः, भावार्थः कथानकादवसेयः, तच्चेदं-एगो महारत्नवासी मिच्छो रन्ने चिट्ठति, इत्तो य एगो राया आसेण अवहरितो तं अडविं पवेसिओ तेण दिद्रो. सकारिऊण जणवयं नीतो, रन्नावि सो नगरं नीओ, पच्छा उवमारित्ति गाढमुपचरितो, जहा राया तहा चिट्टइ, धवलपराइभोगेण विभासा, कालेण रन्नं
१ एको महारण्यवासी म्लेच्छोऽरण्ये तिष्ठति, इतश्च एको राजा अश्वेनापहृतस्तामटवीं प्रवेशितः तेन दृष्टः, सत्कार्य जनपदं नीतः, राज्ञाऽपि स नगरं नीतः, पश्चादुपकारीति गाढमुपचरितो, यथा राजा तथा तिष्ठति, धवलगृहादिभोगेन विभाषा, कालेन अरण्यं
ececeaeeeeeeeeeees
dan Education International
For Personal & Private Use Only
Page #229
--------------------------------------------------------------------------
________________
सरिउमारद्धो, रन्ना विसजिओ, तत्तो रन्निगा पुच्छंति-'केरिसं नयरंति' ?, सो वियाणंतोऽवि तत्थोवमाभावा न सक्कइ नयरगुणे परिकहेउं । एस दिलुतो, अयमर्थोपनयः-'इय सिद्धाणं' इत्यादि, इत्येवं सिद्धानां सौख्यमनुपम वर्तते, किमिति?, तत आह-यतो नास्ति तस्यौपम्यं, तथाऽपि बालजनप्रतिपत्तये किञ्चिद् विशेषेण 'इतो' इति आर्षत्वाद् अस्येत्यर्थः, सादृश्यमिदं वक्ष्यमाणं शृणुत-'जह सव्व' इत्यादि, यथेत्युदाहरणोपदर्शनार्थः, भुज्यते इति भोजनं 'सर्वकामगुणितं' सकलसौन्दर्यसंस्कृतं कोऽपि पुरुषो भुक्त्वा क्षुत्तइविप्रमुक्तः सन् यथा अमृततृप्तस्तथा तिष्ठति, 'इय' इत्यादि, एवं निर्वाणं-मोक्षमुपगताः सिद्धाः सर्वकालं-साद्यपर्यवसितं कालं तृप्ताः-सर्वथौत्सुक्यविनिवृत्तिभावतः परमसंतोषमधिगता अतुलम्-अनन्यसदृशमुपमाऽतीतत्वात् शाश्वतं प्रतिपाताभावात् अव्याबाधं लेशतोऽपि व्याबाधाया असंभवात् सुखं प्राप्ता अत एव सुखिनः तिष्ठन्तीति ॥ एतदेव सविशेषतरं भावयति'सिद्धत्ति य' इत्यादि, सितं-बद्धमष्टप्रकारं कर्म ध्मातं-भस्मीकृतं यस्ते सिद्धाः “पृषोदरादयः” इति रूपनिष्पत्तिः, निर्दग्धानेकभवकर्मेन्धना इत्यर्थः, ते च सामान्यतः कर्मादिसिद्धा अपि भवन्ति, यत उक्तम्-'कम्मे सिप्पे य विजाए, मंते जोगे य आगमे । अत्यजत्ताअभिप्पाए, तवे कम्मक्खए इय ॥१॥" ततः कर्मादिसिद्धव्यपोहाय
१ स्मर्तुमारब्धः, राज्ञा विसृष्टः, तत आरण्यकाः पृच्छन्ति-कीदृशं नगरमिति ?, स विजानन्नपि तत्रोपमाभावाद् न शक्नोति नगरगुणान् परिकथयितुं एष दृष्टान्तः ॥२ कर्मणि शिल्पे च विद्यायां मत्रे योगे चागमे । अर्थे यात्रायामभिप्राये तपसि कर्मक्षये इति ॥ १ ॥
Jain Education international
For Personal & Private Use Only
Page #230
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मल
य० वृत्तौ .
॥ ११२ ॥
आह - 'बुद्धा' इति, अज्ञाननिद्राप्रसुते जगत्यपरोपदेशेन जीवादिरूपं तत्त्वं बुद्धवन्तो बुद्धाः, सर्वज्ञसर्वदर्शिखभावबोधरूपा इति भावः, एतेऽपि च संसारनिर्वाणोभयपरित्यागेन स्थितवन्तः कैश्चिदिष्यन्ते - " संसारे न च निर्वाणे, स्थितो भुवनभूतये । अचिन्त्यः सर्वलोकानां, चिन्तारत्नाधिको महान् ॥ १ ॥” इति वचनात् ततस्तन्निरासार्थमाह - 'पारगता' इति, पारं - पर्यन्तं संसारस्य प्रयोजनत्रातस्य वा गताः पारगताः, तथाभव्यत्वाक्षिप्तसकलप्रयोजनसमात्या निरवशेषकर्तव्यशक्तिविप्रमुक्ता इति भावः, इत्थंभूता अपि कैश्चिद् यदृच्छावादिभिरक्रमसिद्ध| त्वेनापि गीयन्ते, तथोक्तम् — “नैकादिसंख्याक्रमतो, वित्तप्राप्तिर्नियोगतः । दरिद्रराज्यातिसमा, तद्वन्मुक्तिः कचिन्न किम् ? ॥१॥" ततस्तन्मतव्यपोहाय 'परम्परागता' इति परम्परया - ज्ञानदर्शनचारित्ररूपया मिध्यादृष्टिसासादन - सम्यग्मिथ्यादृष्ट्य अविरतसम्यग्रडष्टिदेशविरतिप्रमत्ताप्रमत्त निवृत्त्यनिवृत्तिवादर संपरायसूक्ष्मसंपरायोपशान्तमोहक्षीणमोहसयोगिकेवल्ययोगिकेवलिगुणस्थानभेदभिन्नया गताः परम्परागताः, एते च कैश्चित् तत्त्वतोऽनुन्मुक्त कर्मक| वचा अभ्युपगम्यन्ते 'तीर्थनिकार दर्शनादिहागच्छन्ति' इति वचनतः पुनः संसारावतरणाभ्युपगमात्, अतस्तन्मतापाकरणार्थमाह - 'उन्मुक्त कर्मकवचाः' उत् - प्राबल्येनापुनर्भवरूपतया मुक्तं परित्यक्तं कर्म कवचमिव कर्मकवचं | यैस्ते उन्मुक्त कर्मकवचाः, अत एवाजराः शरीराभावतो जरसोऽभावात् अमरा अशरीरत्वादेव प्राणत्यागासंभवात्,
Jain Educatictional
For Personal & Private Use Only
२ स्थानपदे सिद्धाधिकारः सू. ५४
॥ ११२ ॥
jainelibrary.org
Page #231
--------------------------------------------------------------------------
________________
उक्तं च- "वयसो हाणीह जरा, पाणचाओ य मरणमादिहं । सह देहंमि तदुभयं तदभावे तं न कस्सेव ॥१॥" असङ्गा बाह्याभ्यन्तरसङ्गरहितत्वात् 'निच्छिन्न' इत्यादि, निस्तीर्ण-लङ्घितं सर्वदुःखं यैस्ते निस्तीर्ण सर्वदुःखाः, कुतः ? इत्याह- 'जातिजरामरणबंधणविमुक्का' जातिः - जन्म जरा-बयोहानिलक्षणा मरणं - प्राणत्यागरूपं बन्धनानि - तन्निबन्धनरूपाणि कर्माणि तैर्विशेषतो - निःशेषापगमनेन मुक्ता जातिजरामरणबन्धनविमुक्ताः, हेताबियं प्रथमा, यतो जातिजरामरणबन्धनविप्रमुक्तास्ततो निस्तीर्णसर्वदुःखाः, कारणाभावात्, ततोऽव्याबाधं सौख्यं शाश्वतं सिद्धा अनुभवन्ति ॥
इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां द्वितीयं स्थानपदं समाप्तम् ॥
410104
१ वयसो हानिरिद्द जरा प्राणत्यागश्च मरणमादिष्टम् । सति देहे तदुभयं तद्भावे तन कस्यैव ॥ १ ॥
For Personal & Private Use Only
tet
Page #232
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय. वृत्ती.
॥११॥
अथ तृतीयमल्पबहुत्वपदम् ।
३ अल्पबहुत्वपदे
दिगादिव्याख्यातं द्वितीयं पदं, अधुना तृतीयपदमारभ्यते, तस्य चायमभिसम्बन्धः-इह प्रथमे पदे पृथिवीकायिका
भेदाः२७ दयः प्रज्ञप्ताः द्वितीये ते एव खस्थानादिना चिन्तिताः अस्मिंस्तु तेषां दिग्विभागादिनाऽल्पबहुत्वादि निरूप्यते, तत्रेदमादौ द्वारसङ्ग्रहगाथाद्वयम्दिसि गई इंदिय काएँ जोएँ वेएं कसाय लेसा य । सम्मत्तं नाणदसण संजयेउवओगआहारे ॥१७१॥ भासँगपरित्तैपज्जत सुहेमसंनी भऽथिए चरिमे । 'जीवे य चित्तबन्धे पुरंगलमहदंडए चेव ॥ १७२ ॥
प्रथमं दिग्द्वारं १, तदनन्तरं गतिद्वारं, २, तत इन्द्रियद्वारं ३, ततः कायद्वारं ४, ततो योगद्वारं ५, तदनन्तरं । वेदद्वारं ६, ततः कषायद्वारं, ७, ततो लेश्याद्वारं ८, ततः सम्यक्त्वद्वारं ९, तदनन्तरं ज्ञानद्वारं १०, ततो दर्शनद्वारं ११, ततः संयतद्वारं १२, तत उपयोगद्वारं १३, तत आहारद्वारं १४, ततो भाषकद्वारं १५, ततः 'परित्त' इति परित्ताः-प्रत्येकशरीरिणः शुक्लपाक्षिकाच तद्वारं १६, तदनन्तरं पर्याप्तद्वारं १७, ततः सूक्ष्मद्वारं १८, तदनशान्तरं सम्ज्ञिद्वारं १९, ततो 'भव'त्ति भवसिद्धिकद्वारं २०, ततोऽस्तीति अस्तिकायद्वारं २१, ततश्वरमद्वारं २२, तद
92000000000002ODOOD
॥११३॥
For Personal & Private Use Only
wwindinelibrary.org
Page #233
--------------------------------------------------------------------------
________________
नन्तरं जीवद्वार, २३, ततः क्षेत्रद्वारं २४, ततो बन्धद्वारं २५, ततः पुद्गलद्वारं २६, ततो महादण्डकः २७, इति । सर्वसङ्ख्यया सप्तविंशतिः द्वाराणि । तत्र प्रथमं द्वारमभिधित्सुराहदिसाणुवाएणं सवत्थोवा जीवा पच्छिमेणं, पुरच्छिमेणं विसेसाहिया, दाहिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया। (मू०५५)
इह दिशः प्रथमे आचाराख्ये अङ्गे अनेकप्रकारा व्यावर्णिताः, तत्रेह क्षेत्रदिशः प्रतिपत्तव्याः, तासां नियतत्वात्, इतरासां च प्रायोऽनवस्थितत्वात् अनुपयोगित्वाच, क्षेत्रदिशां च प्रभवस्तिर्यग्लोकमध्यगतादष्टप्रदेशकाद्रुचकात्, यत उक्तम्-"अट्टपएसो रुयगो तिरियलोयस्स मज्झयारम्मि । एस पभवो दिसाणं एसेव भवे अणुदिसाणं ॥१॥" इति, दिशामनुपातो दिगनुपातो-दिगनुसरणं तेन दिशोऽधिकृत्येति तात्पर्यार्थः, सर्वस्तोका जीवाः पश्चिमेन-पश्चिमायां दिशि, कथमिति चेत् ?, उच्यते, इदं ह्यल्पबहुत्वं बादरानधिकृत्य द्रष्टव्यं, न सूक्ष्मान् , सूक्ष्माणां सर्वलोकापन्नानां प्रायः सर्वत्रापि समत्वात् , बादरेष्वपि मध्ये सर्वबहवो वनस्पतिकायिकाः, अनन्तसङ्ख्याकतया तेषां प्राप्यमाणत्वात् , ततो यत्र ते बहवस्तत्र बहुत्वं जीवानां, यत्र त्वल्पे तत्राल्पत्वं, वनस्पतयश्च तत्र बहवो यत्र प्रभूता आपः, 'जत्थ जलं तत्थ वणं' इति वचनात् तत्रावश्यं पनकसेवालादीनां भावात् , ते च पनक-18 सेवालादयो बादरनामकर्मोदये वर्तमाना अपि अत्यन्तसूक्ष्मावगाहनत्वात् अतिप्रभूतपिण्डीभावाच सर्वत्र सन्तोऽपि १ अष्टप्रदेशो रुचकस्तिर्यग्लोकस्य मध्ये । एष प्रभवो दिशामेष एव भवेद्विदिशाम् ॥ १॥
JainEducationailsonal
For Personal & Private Use Only
Klinelibrary.org
Page #234
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्ती.
अल्पबहुत्वपदे दिग्द्वारं सामान्येन सू. ५५
॥११४॥
न चक्षुषा प्राद्याः, तथा चोक्तमनुयोगद्वारेषु-"'ते णं वालग्गा सुहमपणगजीवस्स सरीरोगाहणाहितो असंखेजगुणा" इति, ततो यत्रापि नैते दृश्यन्ते तत्रापि ते सन्तीति प्रतिपत्तव्याः, आह च मूलटीकाकार:-"इह सर्वबहवो वन- स्पतय इतिकृत्वा यत्र ते सन्ति तत्र बहुत्वं जीवानां, तेषां च बहुत्वं "जत्थ आउकाओ तत्थ नियमा वणस्सइकाइया इति पणगसेवालहढाई बायरावि होंति सुहुमा आणागेज्झा न चक्खुणा" इति, उदकं च प्रभूतं समुद्रादिष, द्वीपात् द्विगुणविष्कम्भत्वात् , तेष्वपि च समुद्रेषु प्रत्येकं प्राचीप्रतीच्योर्दिशोर्यथाक्रमं चन्द्रसूर्यद्वीपाः, यावति च प्रदेशे चन्द्रसूर्यद्वीपा अवगाढास्तावत्युदकाभावः, उदकाभावाच वनस्पतिकायिकाभावः, केवलं प्रतीच्यां दिशि लच
समुद्राधिपसुस्थितनामदेवावासभूतो गौतमद्वीपो लवणसमुद्रेऽभ्यधिको वर्तते, तत्र चोदकाभावाद्वनस्पतिकायिकानामभावात् सर्वस्तोका जीवाः पश्चिमायां दिशि, तेभ्यो विशेषाधिकाः पूर्वस्यां दिशि, तत्र हि गौतमद्वीपो न विद्यते, ततस्तावता विशेषणातिरिच्यते इति, तेभ्योऽपि दक्षिणस्यां दिशि विशेषाधिकाः, यतस्तत्र चन्द्रसूर्यद्वीपा न विद्यन्ते, तदभावात्तत्रोदकं प्रभूतं, तत्प्राभूत्याच वनस्पतिकायिका अपि प्रभूता इति विशेषाधिकाः, तेभ्योऽप्युदीच्यां दिशि विशेषाधिकाः, किं कारणमिति चेत् ?, उच्यते. उदीच्यां हि दिशि सङ्ख्येवयोजनेषु द्वीपेषु मध्ये कस्सिं
१ ते वालाग्राः सूक्ष्मपनकजीवस्य शरीरावगाहनाभ्योऽसङ्ख्येयगुणाः। २ यत्राप्कायस्तत्र नियमावनस्पतिकायिका इति पनकशैवालहठादयो बादरा अपि भवन्ति सूक्ष्मा आशापाखाः । न चक्षुषा ।
॥११४॥
For Personal & Private Use Only
Page #235
--------------------------------------------------------------------------
________________
श्चित् द्वीपे आयामविष्कम्भाभ्यां सङ्खयेययाजनकोटीप्रमाणं मानसं नाम सरः समस्ति, ततो दक्षिणदिगपेक्षया अस्यां प्रभूतमुदकम् , उदकबाहुल्याच प्रभूता वनस्पतयः, प्रभूता द्वीन्द्रियाः शङ्खादयःप्रभूतास्तटलग्रशङ्खादिकलेवराश्रितास्त्रीन्द्रियाः पिपीलिकादयः प्रभूताः पनादिषु चतुरिन्द्रियाः भ्रमरादयः प्रभूताः पञ्चेन्द्रिया मत्स्यादय इति विशेषा-ISI धिकाः॥ तदेवं सामान्यतो दिगनुपातेन जीवानामल्पबहुत्वमुक्तम् ॥ इदानीं विशेषेण तदाहदिसाणुवाएणं सत्वत्थोवा पुढविक्काइया दाहिणेणं उत्तरेणं विसेसाहिया पुरच्छिमेणं विसेसाहिया पच्छिमेणं विसेसाहिया । दिसाणुवाएणं सवत्थोवा आउक्काइया पच्छिमेणं, पुरच्छिमेणं विसेसाहिया, दाहिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया । दिसाणुवाएणं सव्वत्थोवा तेउक्काइया दाहिणुत्तरेणं, पुरच्छिमेणं संखेजगुणा, पच्छिमेणं विसेसाहिया ॥ दिसाणुवाएणं सत्वत्थोवा वाउक्काइया पुरच्छिमेणं, पच्छिमेणं विसेसाहिया, उत्तरेणं विसेसाहिया, दाहिणणं विसेसाहिया ॥ दिसाणुवाएणं सवत्थोवा वणस्सइकाइया पच्छिमेणं पुरच्छिमेणं विसेसाहिया दाहिणेणं विसेसाहिया उत्तरेणं विसेसाहिया । दिसाणुवाएणं सवत्थोवा बेइंदिया पच्छिमेणं पुरच्छिमेणं विसेसाहिया दक्खिणेणं विसेसाहिया उत्तरेणं पिसेसाहिया । दिसाणुवाएणं सबथोवा तेइंदिया पञ्चत्थिमेणं, पुरच्छिमेणं विसेसाहिया, दाहिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया । दिसाणुवाएणं सबथोवा चरिंदिया पञ्चत्थिमेणं, पुरच्छिमेणं विसेसाहिया, दाहिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया । दिसाणुवाएणं सत्वत्थोवा नेरइया पुरच्छिमपञ्चस्थिमउत्तरेणं, दाहिणणं असंखेज्जगुणा । दिसाणुवाएणं
Jain Education Therational
For Personal & Private Use Only
Page #236
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय. वृत्तौ .
३ अल्पबहुत्वपदे पृथ्व्याद्यलाबहुत्वं
॥११५॥
सत्वत्थोवा रयणप्पभापुढवीनेरइया पुरच्छिमपञ्चत्थिमउत्तरेणं, दाहिणेण असंखेजगुणा । दिसाणुवाएणं सवत्थोवा सकरप्पभापुढवीनेरइया पुरच्छिमपञ्चत्थिमउत्तरेणं, दाहिणेणं असंखेज्जगुणा । दिसाणुवाएणं सव्वत्थोवा वालुयप्पभापुढवीनेरइया पुरच्छिमपञ्चत्थिमउत्तरेणं, दाहिणेणं असंखेजगुणा । दिसाणुवाएणं सव्वत्थोवा पंकप्पभापुढवीनेरइया पुरच्छिमपच्चत्थिमउत्तरेणं, दाहिणेणं असंखेजगुणा । दिसाणुवाएणं सवत्थोवा धूमप्पभापुढवीनेरइया पुरच्छिमपञ्चत्थिमउत्तरेणं, दाहिणेणं असंखेजगुणा । दिसाणुवाएणं सव्वत्थोवा तमप्पहापुढवीनेरइया पुरच्छिमपञ्चत्थिमउत्तरेणं, दाहिणेणं असंखेजगुणा । दिसाणुवाएणं सवत्थोवा अहे सत्तमापुढवीनेरइया पुरच्छिमपञ्चत्थिमउत्तरेणं, दाहिणणं असंखेजगुणा । दाहिणेहिंतो अहेसत्तमापुढवीनेरइएहिंतो छहाए तमाए पुढवीए नेरइया पुरच्छिमपञ्चत्थिमउत्तरेणं असंखेजगुणा, दाहिणेणं असंखेजगुणा, दाहिणिल्लेहितो तमाए पुढवीनेरइएहिंतो पंचमाए धूमप्पभाए पुढवीए नेरइया पुरच्छिमपञ्चत्थिमउत्तरेणं असंखेजगुणा, दाहिणेणं असंखेजगुणा, दाहिणिल्लेहिंतो धृभप्पभापुढवीनेरइएहिंतो चउत्थीए पंकप्पभाए पुढवीए नेरइया पुरच्छिमपञ्चत्थिमउत्तरेणं असंखेजगुणा, दाहिणेणं असंखेजगुणा, दाहिणिल्लेहिंतो पंकप्पभापुढवीनेरइएहिंतो तइयाए वालुयप्पभाए पुढवीए नेरइया पुरच्छिमपञ्चत्थिमउत्तरेणं असंखेजगुणा, दाहिणेणं असंखेजगुणा, दाहिणिल्लेहितो वालुयप्पभापुढवीनेरइएहिंतो दुइयाए सक्करप्पभाए पुढवीए नेरइया पुरच्छिमपच्चच्छिमउत्तरेणं असंखेजगुणा, दाहिणेणं असंखेजगुणा, दाहिणिल्लेहिंतो सक्करप्पभापुढवीनेरइएहिंतो इमीसे रयणप्पभाए पुढवीए नेरइया पुरच्छिमपञ्चत्थिमउत्तरेणं असंखेजगुणा, दाहिणणं असंखेजगुणा । दिसाणुवाएणं सवत्थोवा पंचिंदिया तिरिक्खजोणिया पच्छिमेणं, पुरच्छिमेणं
हणणं असेखेज्जगुणा, दया, दाहिणेणं असंखेजगजगुणा, दा
॥११५॥
For Personal & Private Use Only
IALLinelibrary.org
JainEducation
Page #237
--------------------------------------------------------------------------
________________
विसेसाहिया, दाहिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया। दिसाणुवाएणं सवत्थोवा मणुस्सा दाहिणउत्तरेणं, पुरच्छिमेणं संखेजगुणा पचत्थिमेणं विसेसाहिया । दिसाणुवाएणं सव्वत्थोवा भवणवासी देवा पुरच्छिमेणं पचत्थिमेणं, उत्तरेणं असंखेजगुणा, दाहिणणं असंखेज्जगुणा । दिसाणुवाएणं सवत्थोवा वाणमंतरा देवा पुरच्छिमेणं, पञ्चत्थिमेणं विसेसाहिया, उत्तरेणं विसेसाहिया, दाहिणेणं विसेसाहिया । दिसाणुवाएणं सव्वत्थोवा जोइसिया देवा पुरच्छिमपञ्चत्थिमेणं, दाहिणणं विसेसाहिया, उत्तरेणं विसेसाहिया । दिसाणुवाएणं सवत्थोवा देवा सोहम्मे कप्पे पुरच्छिमपञ्चत्थिमेणं, उत्तरेणं असंखेजगुणा, दाहिणणं विसेसाहिया । दिसाणुवाएणं सत्वत्थोवा देवा ईसाणे कप्पे पुरच्छिमपञ्चत्थिमेणं, उत्तरेणं असंखेजगुणा, दाहिणेणं विसेसाहिया । दिसाणुवाएणं सबथोवा देवा सणंकुमारे कप्पे पुरच्छिमपञ्चत्थिमेणं, उत्तरेणं असंखेजगुणा, दाहिणेणं विसेसाहिया । दिसाणुवाएणं सवत्थोवा देवा माहिंदे कप्पे पुरच्छिमपञ्चत्थिमेणं, उत्तरेणं असंखेजगुणा, दाहिणेणं विसेसाहिया । दिसाणुवाएणं सवत्थोवा देवा बंभलोए कप्पे पुरच्छिमपञ्चत्थिमउत्तरेणं, दाहिणेणं असंखेजगुणा । दिसाणुवाएणं सवत्थोवा देवा लंतए कप्पे पुरच्छिमपच्चत्थिमउत्तरेणं, दाहिणेणं असंखेजगुणा । दिसाणुवाएणं सवत्थोवा देवा महासुक्के कप्पे पुरच्छिमपञ्चत्थिमउत्तरेणं, दाहिणणं असंखेजगुणा । दिसाणुवाएणं सवत्थोवा देवा सहस्सारे कप्पे पुरच्छिमपचत्थिमउत्तरेणं, दाहिणेणं असंखेजगुणा । तेण परं बहुसमोववनगा समणाउसो! ॥ दिसाणुवाएणं सव्वत्थोवा सिद्धा दाहिणेणं उत्तरेणं, पुरच्छिमेणं संखेजगुणा, पञ्चत्थिमेणं विसेसाहिया ॥ दारं ॥ (सू० ५६) दिगनुपातेन-दिगनुसारेण दिशोऽधिकृत्येतिभावः, पृथिवीकायिकाश्चिन्त्यमानाः सर्वस्तोका दक्षिणस्यां दिशि,
dain Education International
For Personal & Private Use Only
Page #238
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलयवृत्तौ.
३ अल्प| बहुत्वपदे पृथ्व्याद्यल्पबहुत्वं सू. ५६
॥११६॥
कथमिति चेद् ?, उच्यते, इह यत्र घनं तत्र बहवः पृथिवीकायिकाः यत्र सुषिरं तत्र स्तोकाः, दक्षिणस्यां दिशि बहूनि भवनपतीनां भवनानि बहवो नरकावासास्ततः सुषिरप्राभूत्यसंभवात् सर्वस्तोका दक्षिणस्यां दिशि पृथिवीकायिकाः, तेभ्य उत्तरस्यां दिशि विशेषाधिकाः, यत उत्तरस्यां दिशि दक्षिणदिगपेक्षया स्तोकानि भवनानि स्तोका नरकावासाः, ततो घनप्राभूत्यसंभवात् बहवः पृथिवीकायिका इति विशेषाधिकाः, तेभ्योऽपि पूर्वस्यां दिशि विशेपाधिकाः, रविशशिद्वीपानां तत्र भावात्, तेभ्योऽपि पश्चिमायां दिशि विशेषाधिकाः, किं कारणमिति चेत् ?, उच्यते, यावन्तो रविशशिद्वीपाः पूर्वस्यां दिशि तावन्तः पश्चिमायामपि, न तु एतावता साम्यं, परं लवणसमुद्रे | गौतमनामा द्वीपः पश्चिमायामधिकोऽस्ति, तेन विशेषाधिकाः, अत्र पर आह-ननु यथा पश्चिमायां दिशि गौतमद्वीपोऽभ्यधिकः समस्ति, तथा तस्यां पश्चिमायां दिशि अधोलौकिकग्रामा अपि योजनसहस्रावगाहाः सन्ति, ततः खातपूरितन्यायेन तत्र तुल्या एव पृथिवीकायिकाः प्राप्नुवन्ति न विशेषाधिकाः, नैतदेवं, यतोऽधोलौकिकग्रामावगाहो योजनसहस्रं, गौतमद्वीपस्य पुनः षट्सप्तत्यधिकं योजनसहस्रमुच्चैस्त्वं, विष्कम्भस्तस्य द्वादश योजनसहस्राणि, यञ्च मेरोरारभ्याधोलौकिकमामेभ्योऽर्वाक हीनत्वं हीनतरत्वं तत् पूर्वस्यामपि दिशि प्रभूतग दिसंभवात् समानं, ततो यद्यधोलौकिकग्रामच्छिद्रेषु बुझ्या गौतमद्वीपः प्रक्षिप्यते तथापि स समधिक एव प्राप्यते न तल्य इति तेन समधिकेन विशेषाधिकाः पश्चिमायां दिशि पृथिवीकायिकाः॥ उक्तं दिगनुपातेन पृथिवीकायि
॥११६॥
For Personal & Private Use Only
Page #239
--------------------------------------------------------------------------
________________
कानामल्पबहुत्वं, इदानीमप्कायिकानामल्पबहुत्वमाह-सर्वस्तोका अप्कायिकाः पश्चिमायां दिशि, गौतमद्वीपस्थाने तेषामभावात् , तेभ्योऽपि विशेषाधिकाः पूर्वस्यां दिशि, गौतमद्वीपाभावात् , तेभ्योऽपि विशेषाधिका दक्षिणस्यां दिशि, चन्द्रसूर्यद्वीपाभावात् , तेभ्योऽप्युत्तरस्यां दिशि विशेषाधिकाः, मानससरःसद्भावात् ॥ तथा दक्षिण-18 स्थामुत्तरस्यां च दिशि सर्वस्तोकास्तेजःकायिकाः, यतो मनुष्यक्षेत्रे एव बादरास्तेजःकायिका नान्यत्र, तत्रापि यत्र बहवो मनुष्यास्तत्रैते बहवः, बाहुल्येन पाकारम्भसम्भवात् , यत्र त्वल्पे तत्र स्तोकाः, तत्र दक्षिणस्यां दिशि पञ्चसु भरतेषु उत्तरस्यां दिशि पञ्चखैरावतेषु क्षेत्रस्याल्पत्वात् स्तोका मनुष्याः, तेषां स्तोकत्वेन तेजःकायिका अपि स्तोकाः, अल्पपाकारम्भसम्भवात् , ततः सर्वस्तोका दक्षिणोत्तरयोर्दिशोस्तेजःकायिकाः, खस्थाने तु प्रायः समानाः, तेभ्यः पूर्वस्यां दिशि सङ्खयेयगुणाः, क्षेत्रस्य सङ्खयेयगुणत्वात् , ततोऽपि पश्चिमायां दिशि विशेषाधिकाः, अधोलौकिकग्रामेषु मनुष्यबाहुल्यात् ॥ इह यत्र सुषिरं तत्र वायुः यत्र घनं तत्र वाय्वभावः, तत्र पूर्वस्यां दिशि प्रभूतं घनमित्यल्पा वायवः, पश्चिमायां दिशि विशेषाधिकाः, अधोलौकिकग्रामसम्भवात् , उत्तरस्यां दिशि विशेषाधिकाः, भवननरकावासबाहुल्येन सुषिरबाहुल्यात् , ततोऽपि दक्षिणस्यां दिशि विशेषाधिकाः, उत्तरदिगपेक्षया दक्षिणस्यां दिशि भवनानां नरकावासानां चातिप्रभूतत्वात् ॥ तथा यत्र प्रभूता आपस्तत्र प्रभूताः पनकादयोऽनन्तकायिका वनस्पतयः प्रभूताः शङ्खादयो द्वीन्द्रियाः प्रभूताः पिण्डीभूतसेवालायाश्रिताः कुन्थ्वादयस्त्रीन्द्रियाः प्रभूताः पद्माद्याश्रिता
Jain Education D
enal
For Personal & Private Use Only
alwalrainelibrary.org
Page #240
--------------------------------------------------------------------------
________________
३ अल्पबहुत्वपदे पृथ्व्याद्यल्पबहुत्वं सू. ५६
प्रज्ञापना- भ्रमरादयश्चतुरिन्द्रिया इति हेतोर्वनस्पत्यादिसूत्राणि चतुरिन्द्रियसूत्रपर्यन्तानि अप्कायिकसूत्रवद् भावनीयानि याः मल- नैरयिकसूत्रे सर्वस्तोकाः पूर्वोत्तरपश्चिमदिगविभागभाविनो नैरयिकाः, पुष्पावकीर्णनरकावासानां तत्राल्पत्वात् , बहूनां य० वृत्ती.
प्रायः सङ्ख्येययोजनविस्तृतत्वाच, तेभ्यो दक्षिणदिग्विभागभाविनोऽसङ्ख्येयगुणाः, पुष्पावकीर्णनरकावासानां ॥११७॥
तत्र बाहुल्यात्, तेषां च प्रायोऽसङ्ख्येययोजनविस्तृतत्वात् , कृष्णपाक्षिकाणां तस्यां दिशि प्राचुर्येणोत्पादाच, तथाहि-द्विविधा जन्तवः, शुक्लपाक्षिकाः कृष्णपाक्षिकाश्च, तेषां लक्षणमिदं-येषां किञ्चिदूनपुद्गलपरावर्धिमात्रसंसारस्ते शुक्लपाक्षिकाः, अधिकतरसंसारभाजिनस्तु कृष्णपाक्षिकाः, उक्तं च-"जेसिमवड्डो पुग्गलपरियट्टो सेसओ |य संसारो । ते सुक्कपक्खिया खलु अहिए पुण कण्हपक्खी उ ॥१॥" अत एव च स्तोकाः शुक्लपाक्षिकाः, ॥श अल्पसंसारिणां स्तोकत्वात् , बहवः कृष्णपाक्षिकाः, प्रभूतसंसारिणामतिप्रचुरत्वात् , कृष्णपाक्षिकाच प्राचुर्येण दक्षि-| Nणस्यां दिशि समुत्पद्यन्ते, न शेषासु दिक्ष, तथाखाभाव्यात. तच्च तथाखाभाव्यं प्राचार्यरेवं युक्तिभिरुपबृंह्यते.
तद्यथा-कृष्णपाक्षिका दीर्घतरसंसारभाजिन उच्यन्ते, दीर्घतरसंसारमाजिनश्च बहुपापोदयाद् भवन्ति, बहुपापोदयाश्च क्रूरकर्माणः, क्रूरकर्माणश्च प्रायस्तथाखाभाव्यात् तद्भवसिद्धिका अपि दक्षिणस्यां दिशि समुत्पद्यन्ते, न
॥११७॥
१ येषामपाधः पुद्गलपरावतः शेषकश्च संसारः । ते शुक्लपाक्षिकाः खलु अधिके पुनः कृष्णपक्षास्तु ॥१॥
For Personal & Private Use Only
Page #241
--------------------------------------------------------------------------
________________
Rekeeeeeeeeeeeeeeeees
शेषासु दिक्षु, यत उक्तं-"पायमिह कूरकम्मा भवसिद्धियावि दाहिणिल्लेसुं । नेरइयतिरियमणुयासुराइठाणेसु गच्छन्ति ॥१॥" ततो दक्षिणस्यां दिशि बहूनां कृष्णपाक्षिकाणामुत्पादसम्भवात् पूर्वोक्तकारणद्वयाच सम्भवन्ति पूर्वोत्तरपश्चिमदिग्विभागभाविभ्यो दाक्षिणात्या असङ्खयेयगुणाः। यथा च सामान्यतो नैरयिकाणां दिग्विभागेनाल्पबहुत्वमुक्तं, एवं प्रतिपृथिव्यपि वक्तव्यं, युक्तेः सर्वत्रापि समानत्वात् । तदेवं प्रतिपृथिव्यपि दिग्विभागेनाल्पबहुत्वमभिहितं, इदानीं सप्तापि पृथिवीरधिकृत्य दिग्विभागेनाल्पबहुत्वमाह-सप्तमपृथिव्यां पूर्वोत्तरपश्चिमदिग्भाविभ्यो नैरयिकेभ्यो ये सप्तमपृथिव्यामेव दाक्षिणात्यास्तेऽसङ्खयेयगुणाः, तेभ्यः षष्ठपृथिव्यां तमः:प्रभाभिधानायां पूर्वोत्तरप|श्चिमदिग्भाविनोऽसङ्खयेयगुणाः, कथमिति चेद् ?, उच्यते, इह सर्वोत्कृष्टपापकारिणः सज्ञिपञ्चेन्द्रियतिर्यग्मनुष्याः सप्तमनरकपृथिव्यामुत्पद्यन्ते, किञ्चिहीनहीनतरपापकर्मकारिणश्च षष्ठयादिषु पृथिवीषु, सर्वोत्कृष्टपापकर्मकारिणश्च सर्वस्तोकाः बहवश्च यथोत्तरं किञ्चिद्धीनहीनतरादिपापकर्मकारिणः ततो युक्तमसङ्खयेयगुणत्वं सप्तमपृथिवीदाक्षिणा-SI त्यनारकापेक्षया षष्ठपृथिव्यां पूर्वोत्तरपश्चिमनारकाणां, एवमुत्तरोत्तरपृथिवीरप्यधिकृत्य भावयितव्यम् , तेभ्योऽपि तस्यामेव षष्ठपृथिव्यां दक्षिणस्यां दिशि नारका असङ्खयेयगुणाः, युक्तिरत्र प्रागेवोक्ता, तेभ्योऽपि पञ्चमपृथिव्यां । धूमप्रभाभिधानायां पूर्वोत्तरपश्चिमदिग्भाविनोऽसङ्खयेयगुणाः, तेभ्योऽपि तस्यामेव पञ्चमपृथिव्यां दाक्षिणात्या असङ्खये१ प्राय इह क्रूरकर्माणो भवसिद्धिका अपि दाक्षिणात्येषु । नैरयिकतिर्यग्मनुष्यासुरादिस्थानेषु गच्छन्ति ॥ १॥
For Personal & Private Use Only
Page #242
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय. वृत्ती .
॥११८॥
यगुणाः, एवं सर्वाखपिक्रमेण वाच्यम्॥तिर्यपञ्चेन्द्रियसूत्रत्वप्कायसूत्रवद् भावनीयम् ॥सर्वस्तोका मनुष्या दक्षिण
३ अल्पस्थामुत्तरस्यां च, पञ्चानां भरतक्षेत्राणां पञ्चानामैराक्तक्षेत्राणामल्पत्वात् , तेभ्यः पूर्वस्यां दिशि सङ्ख्येयगुणाः, क्षेत्रस्य बहुत्वपदे सङ्खयेयगुणत्वात् , तेभ्योऽपि पश्चिमायां दिशि विशेषाधिकाः, स्वभावत एवाघोलौकिकग्रामेषु मनुष्यबाहुल्यभावात् ॥
पृथ्वीका'दिसाणुवाएणंसवत्थोवाभवणवासी' इत्यादि, सर्वस्तोका भवनवासिनो देवाः पूर्वस्यां पश्चिमायां च दिशि, तत्र भवना-M
याद्यल्प नामल्पत्वात् , तेभ्य उत्तरदिग्भाविनोऽसङ्खयेयगुणाः, स्वस्थानतया तत्र भवनानां बाहुल्यात् , तेभ्योऽपि दक्षिणदिग्भा
सू. ५६ विनोऽसङ्खयेयगुणाः, तत्र भवनानामतीच बाहुल्यात् , तथाहि-निकाये निकाये चत्वारि चत्वारि भवनशतसहस्राण्यतिरिच्यन्ते, कृष्णपाक्षिकाश्च बहवस्तत्रोत्पद्यन्ते, ततो भवन्त्यसङ्ख्ययगुणाः । व्यन्तरसूत्रे भावना-यत्र सुषिरं तत्र व्यन्तराः। प्रचलन्ति, यत्र घनं तत्र न, ततः पूर्वस्यां दिशि घनत्वात स्तोका व्यन्तराः, तेभ्योऽपरस्यां दिशि विशेषाधिकाः, अधोलौकिकग्रामेषु सुषिरसंभवात् , तेभ्योऽप्युत्तरस्यां दिशि विशेषाधिकाः, खस्थानतया नगरावासबाहुल्यात् , तेभ्योऽपि दक्षिणस्यां दिशि विशेषाधिकाः, अतिप्रभूतनगरावासबाहुल्यात् । तथा सर्वस्तोका ज्योतिष्काः पूर्वस्या पश्चिमायां च दिशि, चन्द्रादित्यद्वीपेषूद्यानकल्पेषु कतिपयानामेव तेषां भावात् , तेभ्योऽपि दक्षिणस्यां दिशि विशेषाधिकाः ॥११॥ विमानबाहुल्यात् कृष्णपाक्षिकाणां दक्षिणदिग्भावित्वाच्च, तेभ्योऽप्युत्तरस्यां दिशि विशेषाधिकाः, यतो मानसे सरसि बहवो ज्योतिष्काः क्रीडास्थानमिति क्रीडनव्यापृता नित्यमासते, मानससरसि च ये मत्स्यादयो जलचरास्ते आस
For Personal & Private Use Only
Page #243
--------------------------------------------------------------------------
________________
त्रविमानदर्शनतः समुत्पन्नजातिस्मरणाः किश्चिद् व्रतं प्रतिपद्यानशनादि च कृत्वा कृतनिदानास्तत्रोत्पद्यन्ते ततोभवन्ति उत्तराहा दाक्षिणात्येभ्यो विशेषाधिकाः ॥ तथा सौधर्मे कल्पे सर्वस्तोकाः पूर्वस्यां पश्चिमायां च दिशि वैमानिका देवाः, यतो यान्यावलिकाप्रविष्टानि विमानानि तानि चतसृष्वपि दिक्ष तुल्यानि, यानि पुनः पुष्पावकीर्णानि तानि प्रभूतानि असङ्ख्येययोजनविस्तृतानि, तानि च दक्षिणस्यामुत्तरस्यां दिशि नान्यत्र, ततः सर्वस्तोकाः पूर्वस्यां पश्चिमायां च दिशि, तेभ्य उत्तरस्यां दिशि असलयेयगुणाः, पुष्पावकीर्णकविमानानां बाहुल्यात् असङ्ख्येययोजन(विस्तृतत्वाच्च, तेभ्योऽपि दक्षिणस्यां दिशि विशेषाधिकाः, कृष्णपाक्षिकाणां प्राचुर्येण तत्र गमनात् । एवमीशानसनत्कुमारमाहेन्द्रकल्पसूत्राण्यपि भावनीयानि । ब्रह्मलोककल्पे सर्वस्तोकाः पूर्वोत्तरपश्चिमदिग्भाविनो देवाः, यतो बहवः कृष्णपाक्षिकास्तिर्यग्योनयो दक्षिणस्यां दिशि समुत्पद्यन्ते शुक्लपाक्षिकाश्च स्तोका इति पूर्वोत्तरपश्चिमदिग्भा(विनः सर्वस्तोकाः, तेभ्यो दक्षिणस्यां दिशि असङ्खयेयगुणाः, कृष्णपाक्षिकाणां बहूनां तत्रोत्पादात् । एवं लान्तकशुक्रसहस्रारसूत्राण्यपि भावनीयानि । आनतादिषु पुनर्मनुष्या एवोत्पद्यन्ते, तेन प्रतिकल्पं प्रतिवेयकं प्रत्यनुत्तरविमानं चतसृषु दिक्षु प्रायो बहुसमा वेदितव्याः, तथा चाह-'तेण परं बहुसमोववन्नगा समणाउसो !' इति ॥ सर्वस्तोकाः सिद्धा दक्षिणस्यामुत्तरस्यां च दिशि, कथमिति चेत् ?, उच्यते, इह मनुष्या एव सिद्ध्यन्ति, नान्ये, मनुष्या अपि सिद्यन्तो येष्वाकाशप्रदेशेष्विह चरमसमयेऽवगाढास्तेष्वेवाकाशप्रदेशेषूर्वमपि गच्छन्ति तेष्वेव चोप
Jain EducAXLE
For Personal & Private Use Only
A
liainelibrary.org
Page #244
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्ती.
Feeeeeeeeeeee
॥११॥
यवतिष्ठन्ते न मनागपि वक्रं गच्छन्ति, सिध्यन्ति च तत्र दक्षिणस्यां दिशि पञ्चसु भरतेषु उत्तरस्यां दिशि पञ्चखै- ३अल्परावतेषु मनुष्या अल्पाः, क्षेत्रस्याल्पत्वात् सुषमसुषमादौ च सिद्ध्यभावादिति तत्क्षेत्रसिद्धाः सर्वस्तोकाः, तेभ्यः
बहुत्वपदे पूर्वस्यां दिशि सङ्खयेयगुणाः, पूर्व विदेहाना भरतैरावतक्षेत्रेभ्यः सङ्ख्येयगुणतया तद्गतमनुष्याणामपि सङ्खयेयगुण-18
नारका
दीनां पत्वात् तेषां च सर्वकालं सिद्धिभावात् , तेभ्यः पश्चिमायां दिशि विशेषाधिकाः, अधोलौकिकग्रामेषु मनुष्यबाहु
|ञ्चानामल्यात् । गतं दिगद्वारं ॥ इदानीं गतिद्वारम् , तत्रेदमादिसूत्रम्
ष्टानांचाएएसिणं भंते ! नेरइयाणं तिरिक्खजोणियाणं मणुस्साणं देवाणं सिद्धाण य पंचगति समासेणं कतरे कतरेहितो अप्पा वा ल्प.सू.५७ बहुया वा तुल्ला वा विसेसाहियावा?, गोयमा सवत्थोवा मणुस्सा नेरइया असंखेजगुणादेवा असंखेजगुणा सिद्धा अणंतगुणा तिरिक्खजोणिया अणंतगुणा ।। एएसिणं भंते ! नेरइयाणं तिरिक्खजोणियाणं तिरिक्खजोणीणीणं मणुस्साणं मणुस्सीणं देवाणं देवीणं सिद्धाण य अहगति समासेणं कतरे कतरोहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सवत्थोवाओ मणुस्सीओ, मणुस्सा असंखेजगुणा, नेरइया असंखेजगुणा, तिरिक्खजोणिणीओ असंखेज्जगुणाओ, देवा । असंखेजगुणा, देवीओ संखेजगुणाओ, सिद्धा अणंतगुणा, तिरिक्खजोणिया अणंतगुणा ॥ दारं २॥ (सू० ५७) | ॥११९॥
सर्वस्तोका मनुष्याः, षण्णवतिच्छेदनकच्छेद्यराशिप्रमाणत्वात् , स च षण्णवतिच्छेदनकदायी राशिरग्रे दर्शयिष्यते, तेभ्यो नैरयिका असङ्खयेयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशेः सम्बन्धिनि प्रथमवर्गमूले द्वितीयवर्गमूलेन गुणिते यावान्
Jain Educati
o
nal
For Personal & Private Use Only
Page #245
--------------------------------------------------------------------------
________________
प्रदेशराशिर्भवति तावत्प्रमाणासु घनीकृतस्य लोकस्यैकप्रादेशिकीषु श्रेणिषु यावन्तो नभःप्रदेशास्तावत्प्रमाणत्वात् , तेभ्यो देवा असङ्खयेयगुणाः, व्यन्तराणां ज्योतिष्काणांच प्रत्येकं प्रतरासङ्ख्ययभागवर्तिश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् , तेभ्यः सिद्धा अनन्तगुणाः, अभव्येभ्योऽनन्तगुणत्वात् , तेभ्यस्तिर्यग्योनिका अनन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तगुणत्वात्। तदेवं नैरयिकतिर्यग्योनिकमनुष्यदेवसिद्धरूपाणां पञ्चानामल्पबहुत्वमुक्तम् , इदानीं नैरयिकतियग्योनिकतैर्यग्योनिकीमनुष्यमानुषीदेवदेवीसिद्धलक्षणानामष्टानामल्पबहुत्वमभिधित्सुरिदमाह-सर्वस्तोका मानुष्यो -मनुष्यस्त्रियः, सङ्खयेयकोटीकोटीप्रमाणत्वात् , ताभ्यो मनुष्या असङ्खयेयगुणाः, इह मनुष्या इति संमूर्च्छनजा अपि गृह्यन्ते, वेदस्याविवक्षणात् , ते च संमूर्च्छनजा वान्तादिषु नगरनिर्द्धमनान्तेषु जायमाना असङ्खयेयाः प्राप्यन्ते, तेभ्यो नैरयिका असङ्खयेयगुणाः, मनुष्या हि उत्कृष्टपदेऽपि श्रेण्यसङ्खयेयभागगतप्रदेशराशिप्रमाणा लभ्यन्ते नैरयिकास्त्वङ्गलमात्रक्षेत्रप्रदेशराशिसत्कतृतीयवर्गमूलगुणितप्रथमवर्गमूलप्रमाणश्रेणिगताकाशप्रदेशराशिप्रमाणाः ततो भवन्त्यसयगुणाः, तेभ्यस्तिर्यग्योनिकाः स्त्रियोऽसङ्ख्येयगुणाः, प्रतरासङ्खयेयभागवय॑सङ्खयेयश्रेणिनभःप्रदेशराशिप्रमाणत्वात् , ताभ्योऽपि देवा असङ्ख्यगुणाः, असङ्खयेयगुणप्रतरासङ्ख्येयभागवय॑सङ्खयेयश्रेणिगतप्रदेशराशिमानत्वात् , तेभ्योऽपि देव्यः सङ्ख्यगुणाः, द्वात्रिंशद्गुणत्वात् , ताभ्योऽपि सिद्धा अनन्तगुणाः, तेभ्योऽपि तिर्यग्योनिका अनन्तगुणाः, अत्र युक्तिः प्रागेवोक्ता ॥ गतं गतिद्वारम् ॥ इदानी इन्द्रियद्वारमधिकृत्याह
यगुणाः, तेभ्यस्तिर्यग्योनिगमूलगुणितप्रथमवर्गमूलप्रमाणतप्रदेशराशिप्रमाणा लभ्यन्त त
dain Education International
For Personal & Private Use Only
Page #246
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्ती.
३ अल्पबहुत्वपदे एकेन्द्रियाद्यल्प. सू. ५८
॥१२॥
एएसि णं भंते ! सइंदियाणं एगिदियाणं बेइंदियाणं तेइंदियाणं चउरिंदियाणं पंचिंदियाणं आणिदियाणं कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सत्वत्थोवा पंचिंदिया चउरिंदिया विसेसाहिया तेईदिया विसेसाहिया बेइंदिया विसेसाहिया आणिंदिया अणंतगुणा एगिदिया अणंतगुणा सइंदिया विसेसाहिया ॥ एएसिणं भंते ! सइंदियाणं एगिंदियाणं बेइंदियाणं तेइंदियाणं चउरिदियाणं पंचिंदियाणं अपज्जत्तगाणं कतरे कतरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सत्वत्थोवा पंचिंदिया अपजत्तगा चउरिंदिया अपजत्तगा विसेसाहिया तेइंदिया अपजत्तगा विसेसाहिया बेइंदिया अपज्जत्तगा विसेसाहिया एगिदिया अपज्जत्तगा अणंतगुणा सइंदिया अपज्जतगा विसेसाहिया ॥ एएसिणं भंते ! सइंदियाणं एगिंदियाणं बेइंदियाणं तेइंदियाणं चउरिंदियाणं पंचिंदियाणं पजत्ताणं कतरे कतरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सवत्थोवा चउरिंदिया पज्जत्तगा पंचिंदिया पज्जतगा विसेसाहिया बेइंदिया पज्जत्तया विसेसाहिया तेइंदिया पज्जत्तगा विसेसाहिया एगिदिया पज्जत्तगा अनंतगुणा सइंदिया पज्जत्तगा विसेसाहिया ॥ एएसिणं भंते ! सइंदियाणं पजत्तापज्जत्ताणं कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सव्वत्थोवा सइंदिया अपज्जत्तगा सइंदिया पजत्तगा संखेजगुणा ।। एएसिणं भंते ! एगिदियाणं पज्जत्तापज्जताणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिआ वा ?, गोयमा ! सत्वत्थोवा एगिदिया अपज्जत्तगा एगिंदिया पज्जत्तगा संखेजगुणा ॥ एएसिणं भंते ! बेइंदियाणं पज्जत्तापज्जत्ताणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिआ वा ?, गोयमा ! सबथोवा बेइंदिया पज्जत्तगा बेइंदिया अपज्ज
॥१२०॥
For Personal & Private Use Only
Page #247
--------------------------------------------------------------------------
________________
तगा असंखेअगुणा || एसि णं भंते ! तेइंदियाणं पञ्जत्तापत्ताणं कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहि वा १, गोमा ! सवत्थोवा तेइंदिया पञ्जत्तगा तेइंदिया अपजत्तगा असंखेअगुणा । एएसि णं भंते ! चउरिंदिया पापञ्जा करे कयरेहिंतो अप्पा वा बहुया वा तुला वा विसेसाहिता वा ?, गोयमा ! सवत्थोवा चउरिंदिया पत्तगा चउरिंदिया अपज्जत्तगा असंखेज्जगुणा || एएसि णं भंते ! पंचिंदियाणं पजत्तापज्जत्ताणं कयरे कयरेहिंतो अप्पा वा बहुया वातुल्ला वा विसेसाहिआ वा १, गोयमा ! सवत्थोवा पंचेंदिया पजत्तगा पंचेंदिया अपजत्तगा असंखेजगुणा || एएसि णं भंते सईंदियाणं एगिंदियाणं बेइंदियाणं तेइंदियाणं चउरिंदियाणं पंचिंदियाणं पञ्जत्तापज्जत्ताणं कयरे कयरेहिंतो अप्पा वा बहुया वातुल्ला वा विसेसाहिआ वा १, गोयमा ! सवत्थोवा चउरिंदिया पञ्जत्तगा पंचिंदिया पजत्तगा विसेसाहिआ बेइंदिया पञ्जत्तगा विसेसाहिआ तेइंदिया पजत्तगा विसेसाहिआ पंचिंदिया अपजत्तगा असंखेज्जगुणा चउरिंदिया अपजत्तगा विसेसाहिआ तेइंदिया अपजत्तगा विसेसाहिआ बेइंदिया अपजत्तगा विसेसाहिआ एगिंदिया अपजत्तगा अनंतगुणा सइंदिआ अपज्जत्तगा विसेसाहिआ एगिंदिया पज्जत्तगा संखेज्जगुणा सइंदिआ पज्जत्तगा विसेसाहिआ सइंदिया विसेसाहिआ । दारं ३ ॥ ( सूत्रं ५८ )
सर्वस्तोकाः पञ्चेन्द्रियाः सङ्ख्येययोजना कोटी कोटी प्रमाणविष्कम्भसुचीप्रमितप्रतरासङ्ख्येय भागवर्त्त्य सङ्ख्ये य श्रेणिगताकाशप्रदेशराशिप्रमाणत्वात्, तेभ्यश्चतुरिन्द्रिया विशेषाधिकाः, विष्कम्भसूच्यास्तेषां प्रभूतसङ्खयेययोजनकोटीको
For Personal & Private Use Only
Page #248
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्तौ.
॥१२॥
टीप्रमाणत्वात् , तेभ्योऽपि त्रीन्द्रिया विशेषाधिकाः, तेषा विष्कम्भसूच्या प्रभूततरसङ्ख्येययोजनकोटीकोटीप्रमाण
३ अल्पत्वात् , तेभ्योऽपि द्वीन्द्रिया विशेषाधिकाः, तेषां विष्कम्भसूच्या प्रभूततमसङ्ख्येययोजनकोटीकोटीप्रमाणत्वात् , बहुत्वपदे तेभ्योऽपि अनिन्द्रिया अनन्तगुणाः, सिद्धानामनन्तत्वात् , तेभ्योऽपि एकेन्द्रिया अनन्तगुणाः, वनस्पतिकायिकानां इन्द्रियासिद्धेभ्योऽप्यनन्तगुणत्वात् , तेभ्योऽपि सेन्द्रिया विशेषाधिकाः, द्वीन्द्रियादीनामपि तत्र प्रक्षेपात् । तदेवमुक्तमेकमौ- ल्पब० घिकानामल्पबहुत्वम् , इदानीं तेषामेवापर्याप्तानां द्वितीयमल्पबहुत्वमाह-सर्वस्तोकाः पञ्चेन्द्रिया अपर्याप्ताः, एकस्मिन् प्रतरे यावन्त्यमुलासङ्ख्येयभागमात्राणि खण्डानि तावत्प्रमाणत्वात् तेषां, तेभ्यश्चतुरिन्द्रिया अपर्याप्ता विशेषाधिकाः, प्रभूताङ्गुलासङ्ख्येयभागखण्डप्रमाणत्वात् , तेभ्यस्त्रीन्द्रिया अपर्याप्ता विशेषाधिकाः, प्रभूततरप्रतराङ्गुलासङ्ख्येयभागखण्डमानत्वात् , तेभ्योऽपि द्वीन्द्रिया अपर्याप्ता विशेषाधिकाः, प्रभूततमप्रतरामुलासङ्ख्येयभागखण्डप्रमाणत्वात् , तेभ्य एकेन्द्रिया. अपर्याप्ता अनन्तगुणाः, वनस्पतिकायिकानामपर्याप्तानामनन्ततया सदा प्राप्यमाणत्वात् , तेभ्योऽपि सेन्द्रिया अपर्याप्सा विशेषाधिकाः, द्वीन्द्रियाद्यपर्याप्तानामपि तत्र प्रक्षेपात् । गतं द्वितीयमल्पबहुत्वम् , अधुना एतेषामेव पर्याप्तानामल्पबहुत्वमाह-सर्वस्तोकाश्चतुरिन्द्रियाः पर्याप्ताः, यतोऽल्पायुषश्चतुरिन्द्रियास्ततः प्रभूतकालमवस्थानाभावात् पृच्छासमये स्तोका अवाप्यन्ते, ते च स्तोका अपि प्रतरे यावन्त्यङ्गुलसङ्ख्येयभा-2 गमात्राणि खण्डानि तावत्प्रमाणा वेदितव्याः, तेभ्यः पञ्चेन्द्रियाः पर्याप्सा विशेषाधिकाः, प्रभूतप्रतराङ्गुलसङ्ख्येयभा
For Personal & Private Use Only
Page #249
--------------------------------------------------------------------------
________________
गखण्डमानत्वात् , तेभ्योऽपि द्वीन्द्रियाः पर्याप्ता विशेषाधिकाः, प्रभूततरप्रतराङ्गुलसङ्ख्येयभागखण्डमानत्वात् , तेभ्योऽपि त्रीन्द्रियाः पर्याप्ता विशेषाधिकाः, खभावत एव तेषां प्रभूततमप्रतराङ्गुलसङ्ख्येयभागखण्डप्रमाणत्वात् ,18 तेभ्य एकेन्द्रियाः पर्याप्ता अनन्तगुणाः, वनस्पतिकायिकानां पर्याप्तानामनन्तमानत्वात् , तेभ्यः सेन्द्रियाः पर्याप्ता विशेषाधिकाः, द्वीन्द्रियादीनामपि पर्याप्तानां तत्र प्रक्षेपात् । (गतं) तृतीयमल्पबहुत्वं, सम्प्रत्येतेषामेव सेन्द्रियादीनां प्रत्येकं पर्याप्तापर्याप्तगतान्यल्पबहुत्वान्याह-सर्वस्तोकाः सेन्द्रिया अपर्यासकाः, इह सेन्द्रियेषु मध्ये एके
न्द्रिया एव बहवः तत्रापि च सूक्ष्माः तेषां सर्वलोकापन्नत्वात् सूक्ष्माश्चापर्याप्ताः सर्वस्तोकाः पर्याप्ताः सङ्ख्येय-2 1& गुणा इति सेन्द्रिया अपर्याप्ताः सर्वस्तोकाः, पर्याप्ताः सङ्ख्येयगुणाः, एवमेकेन्द्रिया अपि अपर्याप्ताः सर्वस्तोकाः,
पर्याप्ताः सङ्ख्येयगुणा भावनीयाः। तथा सर्वस्तोका द्वीन्द्रियाः पर्याप्तकाः, यावन्ति प्रतरेऽङ्गुलस्य सङ्ख्येयभागमात्राणि खण्डानि तावत्प्रमाणत्वात् तेषां, तेभ्योऽपर्याप्ताः असङ्ख्येयगुणाः, प्रतरगतामुलासङ्ख्येयभागखण्डप्रमाणत्वात् , एवं त्रिचतुरिन्द्रियपञ्चेन्द्रियाल्पबहुत्वान्यपि वक्तव्यानि । गतं पडल्पबहुत्वात्मकं चतुर्थमल्पबहुत्वम् । सम्प्रत्येतेषां सेन्द्रियादीनां समुदितानां पर्याप्तापर्याप्तानामल्पबहुत्वमाह-'एएसिणं भंते' इत्यादि । इदं प्रागुक्तद्वितीयतृतीयाल्पबहुत्वभावनानुसारेण खयं भावनीयं, तत्त्वतो भावितत्वात् । गतमिन्द्रियद्वारम् , इदानीं कायद्वारमधिकृत्याह
For Personal & Private Use Only
www.janelibrary.org
Page #250
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलयवृत्ती.
३ अल्पबहुत्वपदे कायाल्प०
॥१२२॥
उकाइया अपमाहिया ॥ एएसयरे कयरेहिता
एएसिणं भंते ! सकाइयाणं पुढ विकाइयाणं आउकाइयाणं तेउकाइयाणं वाउकाइयाणं वणस्सइकाइयाणं तसकाइयाणं अकाइयाणं. कयरे कयरेहितो अप्पा वा बहुया चा तुल्ला वा विसेसाहिआ वा?, गोयमा! सवत्थोवा तसकाइया तेउकाइया असंखेजगुणा पुढविकाइया विसेसाहिया आउकाइया विसेसाहिया वाउकाइया विसेसाहिया अकाइया अणंतगुणा वणस्सइकाइया अणंतगुणा सकाइया विसेसाहिया ॥ एएसिणं भंते ! सकाइयाणं पुढविकाइयाणं आउकाइयाणं तेउकाइयाणं वाउकाइयाणं वणस्सइकाइयाणं तसकाइयाणं अपजत्तगाणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सवत्थोवा तसकाइया अपज्जत्तगा तेउकाइया अपज्जत्तगा असंखेजगुणा पुढविकाइया अपज्जत्तगा विसेसाहिया आउकाइया अपज्जत्तगा विसेसाहिया वाउकाइया अपज्जत्तगा विसेसाहिया वणस्सइकाइया अपज्जत्तगा अणंतगुणा सकाइया अपज्जत्तगा विसेसाहिया ॥ एएसिणं भंते ! सकाइयाणं पुढविकाइयाणं आउकाइयाणं तेउकाइयाणं वाउकाइयाणं वणस्सइकाइयाणं तसकाइयाणं पज्जत्तगाणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा , गोयमा! सबत्थोवा तसकाइया पज्जत्तगा तेउकाइया पज्जत्तगा असंखेजगणा पुढविकाइया पज्जत्तगा विसेसाहिया आउकाइया पज्जतगा विसेसाहिया वाउकाइया पज्जत्तगा विसेसाहिया वणस्सइकाइया पज्जत्तगा अणंतगुणा सकाइया पजतगा विसेसाहिया ॥ एएसिणं भंते ! सकाइयाणं पज्जत्तापजत्तगाणं कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सबथोवा सकाइया अपज्जत्तगा सकाइया पञ्जत्तगा संखेज्जगुणा ॥ एएसेि णं भैत । पुढविकाइयाणं पजत्तापज्जत्तगाणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा! सवत्थोवा पुढ विका
॥१२२॥
For Personal & Private Use Only
Page #251
--------------------------------------------------------------------------
________________
इया अपजत्तगा पुढवीकाइया पज्जतगा संखेजगुणा ॥ एएसिणं भंते ! आउकाइयाणं पज्जत्तापजत्ताणं कयरे कयरेहितो अप्पा वा बहया वा तुल्ला वा विसेसाहिया वा, गोयमा! सव्वत्थोवा आउकाइया अपज्जत्तगा आउकाइया पजत्तगा संखेजगुणा ।। एएसिणं भंते ! तेउकाइयाणं पज्जत्तापज्जत्ताणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सवत्थोवा तेउकाइया अपज्जत्तगा तेउकाइया पज्जत्तगा संखेजगुणा । एएसिणं भंते! वाउकाइयाणं पञ्जत्तापज्जत्ताणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा! सवत्थोवा वाउकाइया अपजत्तगा वाउकाइया पज्जत्तगा संखेजगुणा ।। एएसि णं भंते ! वणस्सइकाइयाणं पजत्तापजत्ताणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सवत्थोवा वणस्सइकाइया अपज्जतगा वणस्सइकाइया पजत्तगा संखेजगुणा ॥ एएसिणं भंते ! तसकाइयाणं पज्जतापज्जत्ताणं कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा, सवत्थोवा तसकाइया पज्जत्तगा अपज्जतगा असंखेज्जगुणा ।। एएसि णं भंते! सकाइयाणं पुढविकाइआणं आउकाइआणं तेउकाइआणं वाउकाइआणं वणस्सइकाइआणं तसकाइयाण य पज्जत्तापज्जत्ताणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिआ वा, गोयमा! सव्वत्थोवा तसकाइआ पज्जत्तगा तसकाइआ अपज्जत्तगा संखेजगुणा तेउकाइआ अपज्जत्तगा असंखेजगुणा पुढ विकाइआ अपज्जत्ता विसेसाहिया आउकाइआ अपज्जत्तगा विसेसाहिआ वाउकाइआ अपज्जत्तगा विसेसाहिआ तेउकाइआ पज्जत्तगा संखेज्जगुणा पुढं विकाइआ पज्जत्ता विसेसाहिआ आउकाइआ पजत्ता विसेसाहिया वाउकाइआ पज्जता विसेसाहिआ वणस्सइकाइमा अपजत्ता अणंतगुणा सका
उका
?, गोयमा! सवत्थोवा तवससाहिया आउकाइआ अपना विसेसा
dan Education
For Personal & Private Use Only
Page #252
--------------------------------------------------------------------------
________________
प्रज्ञापना
या मलय० वृत्ती.
॥१२३॥
इआ अपजत्तगा विसेसाहिया वणस्सइकाइआ पज्जत्तगा संखेज्जगुणा सकाइया पज्जत्तगा विसेसाहिआ सकाइया ३ अल्पविसेसाहिया ॥ (सू० ५९)
बहुत्वपदे सर्वस्तोकास्त्रसकायिकाः, द्वीन्द्रियादीनामेव त्रसकायिकत्वात् , तेषा च शेषकायापेक्षया अल्पत्वात् , तेभ्यस्ते-18 कायाल्प जःकायिका असङ्ख्येयगुणाः, असङ्ख्येयलोकाकाशप्रदेशप्रमाणत्वात् , तेभ्यः पृथिवीकायिका विशेषाधिकाः, प्रभूतास
व०सू.५९ येयलोकाकाशप्रदेशप्रमाणत्वात् , तेभ्योऽप्कायिका विशेषाधिकाः, प्रभूततरासङ्ख्येयलोकाकाशप्रदेशप्रमाणत्वात् , तेभ्यो वायुकायिका विशेषाधिकाः, प्रभूततमासयलोकाकाशप्रदेशमानत्वात् , तेभ्योऽकायिका अनन्तगुणाः, सिद्धानामनन्तत्वात् , तेभ्यो वनस्पतिकायिका अनन्तगुणाः, अनन्तलोकाकाशप्रदेशराशिप्रमाणत्वात् , तेभ्यः सकायिका विशेषाधिकाः, पृथिवीकायिकादीनामपि तत्र प्रक्षेपात् । उक्तमौधिकानामल्पबहुत्वम्, इदानीमतेषामेवापर्याप्तानां द्वितीयमल्पबहुत्वमाह-एएसिणं भंते ! सकाइयाणं' इत्यादि सुगम ॥ सम्प्रत्येतेषामेव पर्याप्तानां तृतीयमल्पबहुत्वमाह-एएसि णं भंते ! सकाइयाणं' इत्यादि सुगम, साम्प्रतमेतेषामेव सकायिकादीनां प्रत्येक पर्याप्तापर्याप्तगतमल्पबहुत्वमाह-एएसि णं भंते ! सकाइयाणं पजत्तापजत्ताणं' इत्यादि सुगमम् ॥ सम्प्रत्येतेषामेव सकायिकादीनां समुदितानां पर्याप्तापर्याप्तानामल्पबहुत्वमाह-'एएसिणं भंते ! सकाइयाणं' इत्यादि, सर्वेस्तोकास्त्रसकायिकाः पर्याप्तकाः, तेभ्यस्त्रसकायिका एवापर्याप्तका असङ्ख्येयगुणाः, द्वीन्द्रियादीनामपर्याप्तानां पर्याप्तद्वीन्द्रिया
For Personal & Private Use Only
www.jalnelibrary.org
Page #253
--------------------------------------------------------------------------
________________
दिभ्योऽसङ्ख्येयगुणत्वात् , ततः तेजःकायिका अपर्याप्ता असङ्ख्येयगुणाः, असङ्ख्येयलोकाकाशप्रदेशप्रमाणत्वात् , ततः पृथिव्यम्बुवायवोऽपर्याप्तकाः क्रमेण विशेषाधिकाः, ततः तेजःकायिकाः पर्याप्ताः सङ्ग्येयगुणाः, सूक्ष्मेष्वपर्यातेभ्यः पर्याप्तानां सङ्ख्येयगुणत्वात् , ततः पृथिव्यब्वायवः पर्याप्ताः क्रमेण विशेषाधिकाः, ततो वनस्पतयोऽपर्याप्ता । अनन्तगुणाः, पर्याप्ताः सोयगुणाः ॥ तदेवं कायद्वारे सामान्येन पञ्च सूत्राणि प्रतिपादितानि. सम्प्रत्यस्मिन्नेव द्वारे सूक्ष्मबादरादिभेदेन पञ्चदश सूत्राण्याह
एएसिणं भंते ! सुहुमाणं सुहमपुढविकाइयाणं सुहुमआउकाइआणं सुहुमतेउकाइआणं सुहुमवाउकाइआणं सुहुमवणस्सइकाइयाणं सुहुमनिओयाणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिआ वा ?, गोयमा ! सबथोवा सुहुमतेउकाइया सुहुमपुढविकाइआ विसेसाहिया सुहुमआउकाइआ विसेसाहिया सुहुमवाउकाइआ विसेसाहिआ सुहुमनिगोदा असंखेजगुणा सुहुमवणस्सइकाइया अणंतगुणा सुहुमा विसेसाहिया ॥ एएसिणं भंते ! सुहुमअपजत्तगाणं सुहुमपुढविअपज्जत्तगाणं सुहुमआउअपज्जत्तयाणं सुहुमतेउअपज्जत्तयाणं सुहुमवाउअपज्जत्तयाणं सुहुमवण अपज्जत्तयाणं सुहुमनिगोदाअपजत्ताण य कयरे कयरेहिंतो अप्पा वा ४ १, गोयमा ! सत्वत्थोवा सुहुमतेउअपज्जत्तया सुहुमपुढवि० अप० विसे० सुहुमआउ० अप० विसे० सुहुमवाउ०अप० विसे० सुहुमनिगोदा अप० असंखे० सुहुमवण• अपज्जत्तया अणंतगुणा मुहुमा अपज्जत्तया विसेसा० । एएसि णं भंते ! सुहुमपज्जत्त० सुहुमपुढविका० पज्जच० सुहुमआउका० पज्जत्त.
Jain Educa
For Personal & Private Use Only
ne brary org
Page #254
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलय० वृत्तौ.
३ अल्पबहुत्वपदे सूक्ष्मबादराल्पब०
॥१२४॥
सुहुमतेउका० पज्जत्त० सुहुमवाउका० पज्जत्तगाणं सुहुमवणस्सइका पज्जत्त० सुहुमानेगोदपज्जत्तगाण य कयरे कयरेहितो अप्पा वा ४१, गोयमा ! सवत्थोवा सुहुमतेउका० पजत्तगा सुहुमपुढविका० पज्जत्तगा विसेसा० सुहुमआउका० पज्जत्तगा विससा० सुहुमवाउका० पज्जत्त. विसेसा० सुहुमनिगोया पजत्तगा असंखेजगुणा सुहुमवण० पज्जत्त० अणंत मुहमपजत्त विसेसा । एएसिणं भंते ! सुहमाणं पज्जत्तापज्जत्तगाणं कयरे कयरेहितो अप्पा वा ४१, गोयमा ! सबत्थोवा सुहुमअपज्जत्तगा सुहमपज्जत्तगा संखे। एएसिणं भंते ! सुहुमपुढवि० पज्जत्तापज्जत्ताणं कयरे कयरेहिंतो अप्पा वा ४१, गोयमा ! सवत्थोवा सुहुमपुढ विकाइया अपज्जत्तया सुहुमपुढ विकाइया पजत्तया संखेजगुणा। एएसिणं भंते ! सुहुमआउ० पज्जत्तापज्जत्तगाणं कयरे कयरेहिंतो अप्पा वा ४१, गोयमा! सवत्थोवा सुहुमआउका० अपज्जत्त० सुहुमाआउका० पज्जत्तगा संखेज्जगुणा । एएसिणं भंते ! सुहुमतेउ० पज्जत्तापज्जत्ताणं कयरे कयरेहितो अप्पा वा ४१, गोयमा ! सवत्थोवा सुहुमतेउका० अपज्जत्त० सुहुमतेउका० पजत्ता संखे । एएसि णं भंते ! सुहुमवाउका० पज्जतापजत्ताणं कयरे कयरेहितो अप्पा वा ४ १, गोयमा ! सवत्थोवा सुहुमवाउका० अपज्जत्त० वाउका० पज्जत्त० संखेज० । एएसिणं भंते ! सुहुमवण० पज्जतापज्जत्ताणं कयरे कयरेहितो अप्पा वा ४१, गोयमा! सवत्थोवा-सुहुमवण. अपज्ज. सुहमवणस्सइपज्जत्त० संखे । एएसिणं भंते ! सुहमनिगोयाणं कयरे कयरेहितो अप्पा वा ४१, गोयमा ! सव्वत्थोवा सुहुमनिगोया अपज्जत्त० सुहुमनिगोया पज्जत्त० संखेजगुणा । एएसि णं भंते ! सुहुमाणं सुहुमपुढ० सुहुमआउ० सुहुमतेउ० सुहुमवाउ० सुहुमवण• सुहुमनिगोदाण य पज्जत्तापजत्ताणं कयरे कयरेहिंतो अप्पा वा ४१, गोयमा !
DOORao20090020280908
॥१२४॥
For Personal & Private Use Only
Page #255
--------------------------------------------------------------------------
________________
सवत्थोवा सुहुमतेउकाइया अपजत्तया सुहुमपुढवीअपज. विसेसा० सुहुमआउ० अपज. विसेसा० सुहुमवाउ० अपञ्ज. विसेसा० सुहुमतेउ० अपज० संखेजगुणा सुहुमपुढवीपज्जत्त विसेसा० सुहुमआउ० पजत्त. विसेसा० सुहुमवाउ० पजत्त. विसेसा० सुहुमनिगोदा अपज. असंखे० सुहमनिगोदा पजत्त० संखे० सुहुमवण अपज० अणंतगुणा सुहुमअपज्ज० विसेसा० सुहुमवण० पजत्त० संखेज० सुहुमपजत्त विसेसा० सुहुमा विसेसाहिया । (सूत्रम् ६०) सर्वस्तोकाः सूक्ष्माः तेजःकायिकाः, असङ्ख्येयलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्यः सूक्ष्मपृथिवीकायिका विशे-18 षाधिकाः, प्रभूतासङ्ख्येयलोकाकाशप्रदेशप्रमाणत्वात् , तेभ्यः सूक्ष्माप्कायिका विशेषाधिकाः, प्रभूततरासङ्ख्येयलोकाकाशप्रदेशमानत्वात् , तेभ्यः सूक्ष्मवायुकायिका विशेषाधिकाः, प्रभूततमासङ्ख्येयलोकाकाशप्रदेशराशिमानत्वात्, तेभ्यः सूक्ष्मनिगोदा असङ्ख्येयगुणाः, [ग्रन्थाग्रं० ३००.] सूक्ष्मग्रहणं बादरव्यवच्छेदार्थ, द्विविधा हि निगोदाःसूक्ष्मा बादराश्च, तत्र बादराः सूरणकन्दादिषु, सूक्ष्माः सर्वलोकापन्नाः, ते च प्रतिगोलकमसङ्ख्येया इति सूक्ष्मवायुकायिकेभ्योऽसङ्ख्येयगुणाः, तेभ्यः सूक्ष्मवनस्पतिकायिका अनन्तगुणाः, प्रतिनिगोदमनन्तानां जीवानां भावात् , तेभ्यः सामानिकाः सूक्ष्मजीवा विशेषाधिकाः, सूक्ष्मपृथिवीकायिकादीनामपि तत्र प्रक्षेपात् । गतमौघिकानामिदमल्पबहुत्वम् , इदानीमेतेषामेवापर्याप्तानामाह-'एएसि णं भंते ! सुहुमअपजत्तगाणं' इत्यादि, सर्व प्राग्वद्भावनीयम् । सम्प्रत्येतेषामेव पर्याप्तानां तृतीयमल्पबहुत्वमाह-एएसि णं भंते! सुहुमपजत्तगाणं' इत्यादि, इदमपि प्रामुक्तक
Jain Education
a
l
For Personal & Private Use Only
nelibrary.org
Page #256
--------------------------------------------------------------------------
________________
प्रज्ञापना- मेणैव भावनीयं । अधुना अमीषामेव सूक्ष्मादीनां प्रत्येकं पर्याप्तापर्याप्तगतान्यल्पबहुत्वान्याह-एएसि णं भंते! सुहु-18
३ अल्पयाः मल- माणं पजत्तापजत्ताणं' इत्यादि, इह बादरेषु पर्याप्तेभ्योऽपर्याप्ता असङ्ख्येयगुणाः, एकैकपर्याप्तनिश्रयाऽसङ्ख्येयाना- बहुत्वपदे य० वृत्तौ. मपर्याप्तानामुत्पादात्, तथा चोक्तं प्राक प्रथमे प्रज्ञापनाख्य पदे-"पजत्तगनिस्साए अपजत्तगा बकमंति, जत्थ
सूक्ष्का॥१२५॥
एगो तत्थ नियमा असंखेजा” इति, सूक्ष्मेषु पुनर्नायं क्रमः, पर्याप्ताश्चापर्याप्सापेक्षया चिरकालावस्थायिन इति ल्पब० सदैव ते बहवो लभ्यन्ते, तत उक्तं सर्वस्तोकाः सूक्ष्मा अपर्याप्ताः, तेभ्यः सूक्ष्माः पर्याप्तकाः सङ्ख्येयगुणाः, एवं पृथि- | सू. ६० |वीकायिकादिष्वपि प्रत्येकं भावनीयम् । गतं चतुर्थमल्पबहुत्वम् , इदानीं सर्वेषा समुदितानां पर्याप्तापर्याप्तगतं पञ्चममल्पबहुत्वमाह-एएसि णं भंते ! सुहुमाणं सुहुमपुढविकाइयाणं' इत्यादि, सर्वस्तोकाः सूक्ष्मतेजःकायिका अपर्याप्साः, कारणं प्रागेवोक्तं, तेभ्यः सूक्ष्मपृथिवीकायिका अपर्यासा विशेषाधिकाः तेभ्यः सूक्ष्माप्कायिका अपर्याप्सा विशेपाधिकाः तेभ्यः सूक्ष्मवायुकायिका अपर्याप्सा विशेषाधिकाः, अत्रापि कारणं प्रागेवोक्तं, तेभ्यः सूक्ष्मतेजःकायिकाः पर्याप्ताः सङ्ख्येयगुणाः, अपर्याप्तेभ्यो हि पर्याप्ताः सङ्ख्येयगुणा इत्यनन्तरं भावितं, तत्र सर्वस्तोकाः सूक्ष्मतेजःकायिका अपर्याप्ता उक्ताः इतरे च सूक्ष्मापर्याप्तपृथिवीकायिकादयो विशेषाधिकाः, विशेषाधिकत्वं च मनागधिकत्वं
न द्विगुणत्वं न त्रिगुणत्वं वा, ततः सूक्ष्मतेजःकायिकेभ्योऽपर्याप्तेभ्यः पर्याप्ताः सूक्ष्मतेजःकायिकाः सङ्ख्येयगुणाः सन्तः Miसूक्ष्मवायुकायिकापर्याप्तेभ्योऽपि सङ्ख्येयगुणा भवन्ति, तेभ्यः सूक्ष्मपृथिवीकायिकाः पर्याप्ताः विशेषाधिकाः तेभ्यः
॥१२५॥
For Personal & Private Use Only
Page #257
--------------------------------------------------------------------------
________________
सूक्ष्माप्कायिकाः पर्याप्ता विशेषाधिकाः तेभ्योऽपि सूक्ष्मवायुकायिकाः पर्याप्ता विशेषाधिकाः तेभ्यः सूक्ष्मनिगोदाः अपर्याप्ता असङ्ख्येयगुणाः, तेषामतिप्राचुर्यात् , तेभ्यः सूक्ष्मनिगोदाः पर्याप्ताः सङ्ख्येयगुणाः, सूक्ष्मेष्वपर्याप्तेभ्यः पर्याप्तानामोघतः सङ्ख्येयगुणत्वात् , तेभ्यः सूक्ष्मवनस्पतिकायिका अपर्याप्तका अनन्तगुणाः, प्रतिनिगोदमनन्तानां तेषां भावात् , तेभ्यः सामान्यतः सूक्ष्मा अपर्याप्तका विशेषाधिकाः, सूक्ष्मपृथिवीकायिकादीनामपि तत्र प्रक्षेपात् , तेभ्यः सूक्ष्मवनस्पतिकायिकाः पर्याप्तकाः सङ्ख्येयगुणाः, सूक्ष्मेषु ह्यपर्याप्तेभ्यः पर्याप्तकाः सङ्ख्येयगुणाः, यच्चापान्तराले विशेषाधिकत्वं तदल्पमिति न सङ्ख्येयगुणत्वव्याघातः, तेभ्यः सूक्ष्माः पर्याप्तका विशेषाधिकाः, सूक्ष्मपृथिव्यादीनामपि पर्याप्तानां तत्र प्रक्षेपात्, तेभ्यः सूक्ष्मा विशेषाधिकाः, अपर्याप्तानामपि तत्र प्रक्षेपात् । तदेवमुक्तानि सूक्ष्माश्रितानि पञ्च सूत्राणि, सम्प्रति बादराश्रितानि पञ्चोक्तक्रमणाभिधित्सुराहएएसिणं भंते ! बादराणं बादरपुढविकाइयाणं बादरआउकाइयाणं बादरतेउकाइयाणं बादरवाउकाइयाणं बादरवणस्सइकाइयाणं पत्तेयसरीरबादरवणस्सइकाइयाणं बादरनिगोदाणं बादरतसकाइयाणं कयरे कयरेहितो अप्पा वा ४ १, गोयमा ! सव्वत्थोवा बादरतसकाइया बादरतेउकाइया असंखेजगुणा पत्तेयसरीरबादरवणस्सइकाइया असंखेजगुणा बादरनिगोदा असंखेजगुणा बादरा पुढवी० असंखे० बादरा आउकाइया असं० बादरा वाउकाइया असंखे० बादरा वणस्स० अणंतगुणा बादरा विसेसाहिया । एएसिणं भंते ! बादरपुढविकाइयअपजत्तगाणं बादरआउअपजत्तगाणं बादरतेउअपज
Jan Education Hall
For Personal & Private Use Only
Finelibrary.org
Page #258
--------------------------------------------------------------------------
________________
OS
प्रज्ञापनायाः मलय० वृत्तौ.
३ अल्पबहुत्वपदे बादराल्पब.सू.६१
॥१२६॥
peeeeeeeeeeeee
चगाणं बादरवाउअपज्जत्तगाणं बादरवणस्सइअपज्जत्तगाणं पत्तेयसरीरवादरवणस्सइअपजत्तगाणं बादरनिगोदअपज्जतगाणं बादरतसकाइयअपज्जत्तगाण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सबत्थोवा बादरतसकाइया अपज्जत्तगा बादरतेउकाइया अपज्जत्तगा असंखेजगुणा पत्तेयसरीरबादरवणस्सइकाइया अपज्जत्तमा असंखेज्जगुणा बादरनिगोदा अपजत्तगा असंखेजगुणा बायरपुढवीकाइया अपजत्तगा असंखेजगुणा बादरआउकाइया अपज्जत्तगा असंखेजगुणा बादरवाउकाइया अपजत्तगा असंखेजगुणा बादरवणस्सइकाइया अपजत्तगा अणंतगुणा बादरअपज्जत्तगा विसेसाहिया । एएसि णं भंते ! बायरपजत्तयाणं बादरपुढवीकाइयाणं पजत्तयाणं बायरआउकाइयाणं पजत्तयाणं बायरतेउकाइयाणं पज्जत्तयाणं बायरवाउकाइयाणं पजत्तयाणं पत्तेयसरीरबायरवणस्सइकाइयाणं पञ्जत्तयाणं वायरनिगोदपज्जत्तयाणं बायरतसकाइयपज्जत्तगाण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा! सवत्थोवा बायरतेउकाइया पजत्तया बायरतसकाइया पज्जत्तया असंखेज्जगुणा पत्तेयसरीरवायरवणस्सइकाइया पज्जत्तया असंखेज्जगुणा बायरनिगोदा पज्जत्तया असंखेजगुणा बादरपुढवीकाइया पज्जत्तया असंखेजगुणा बायरआउकाइया पज्जत्तया असंखेज्जगुणा बायरवाउकाइया पज्जत्तया असंखेज्जगुणा बायरवणस्सइकाइया पज्जत्तया अणंतगुणा बायरपज्जत्तया विसेसाहिया । एएसि णं भंते ! बायराणं पजत्तापजत्ताणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सवत्थोवा बायरपज्जत्तया बायरअपज्जत्तया असंखेजगुणा । एएसिणं भंते ! बायरपुढवीकाइयाणं पजत्तापजत्ताणं कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा! सवत्थोवा बायरपुढवीकाइया पज्जत्तया बायर
॥१२६॥
Main Education International
For Personal & Private Use Only
Page #259
--------------------------------------------------------------------------
________________
प्र. २२
पुढचिकाइया अपज्जत्तया असंखेजगुणा । एएसि णं भंते! बायर आउकाइयाणं पञ्जचाप ताणं कयरे कयरेहिंतो अप्पा वा बहुया वातुल्ला वा विसेसाहिया वा !, गोयमा ! सवत्थोवा बायरआउकाइया पञत्तया बायरआउकाइया अपजत्तया असंखेजगुणा । एएसि णं भंते! बायर तेउकाइयाणं पज्जत्तापज्जत्ताणं कयरे कयरेहिंतो अप्पा वा बहुया वा तुला वा विसेसा हिया वा ?, गो० सबत्थोवा बायरतेउकाइया पञ्जत्तया अपञ्जत्तया असंखेज्जगुणा। एएसि णं भंते! बायर वाउकाइयाणं पञ्जत्तापज्जत्ताणं कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सवत्थोवा बादरवाउकाइया पञत्तया वायरवाउकाइया अपजत्तया असंखेजगुणा । एएसि णं भंते ! वायरवणस्सइकाइयाणं पञ्जत्तापत्ताणं कयरे कयरेहिंतो अप्पा वा बहुया वा तुला वा विसेसाहिआ वा १, गोयमा ! सवत्थोवा वायरवणस्सइकाइया पजत्तया बायरवणस्सइकाइया अपजत्तया असंखेज्जगुणा । एएसिणं भंते! पत्तेयसरीरबायरवणस्सइकाइयाणं पञ्जचापज्जत्ताणं कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा १, गोयमा ! सवत्थोवा पत्तेयसरीरबायरवणस्सइकाइया पअत्तया पत्तेयसरीर वायरवणस्सइकाइया अपजत्तया असंखेज्जगुणा । एसि णं भंते! बायर निगोयाणं पञ्जत्तापञ्जत्ताणं कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वाः, गोयमा ! सवत्थोवा बायरनिगोया पज्जत्ता बायरनिगोया अपजत्ता असंखेजगुणा । एएसि णं भंते ! वायरतसकाइयाणं पञ्जत्तापज्जत्ताणं कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेस हिया वा १, गोयमा ! सवत्थोवा वायरतसकाइया पज्जत्ता बायरत सकाइया अपज्जत्ता असंखेजगुणा । एएसि णं भंते ! बायराणं बायरपुढवीकाइयाणं वायरआउकाइयाणं वायरतेउकाइयाणं बायरवाउकाइयाणं वायरवणस्सइकाइयाणं पत्तेयसरीरबायरवणस्सइकाइयाणं वायर निगोयाणं बायरतसकाइयाणं पज्जत्तापञ्जत्ताणं
For Personal & Private Use Only
winelibrary.org
Page #260
--------------------------------------------------------------------------
________________
eoe.
प्रज्ञापनायाः मलय० वृत्ती.
॥१२७॥
कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा! सवत्थोवा बायरतेउकाइया पजत्तया बायरतस- ३ अल्पकाइया पज्जत्तया असंखेजगुणा बायरतसकाइया अपज्जत्तया असंखेजगुणा पत्तेयसरीरबायरवणस्सइकाइया पज्जत्तया बहुत्वपदे असंखेजगुणा बायरनिगोया पजत्तया असंखेजगुणा बादरपुढवीकाइया पजत्तया असंखेजगुणा बायरआउकाइया पज- बादराणा त्तया असंखेजगुणा बायरवाउकाइया पजत्तया असंखेजगुणा बायरतेउकाइया अपज्जत्तया असंखेजगुणा पत्तेयसरीरबायरव- मल्पब. णस्सइकाइया अपज्जत्तया असंखेज्जगुणा बायरनिगोया अपजतया असंखेजगुणा बायरपुढवीकाइया अपज्जत्तया असंखे- सू. ६१ ज्जगुणा बायरआउकाइया अपज्जत्तया असंखेज्जगुणा बायरवाउकाइया अपज्जत्तया असंखेजगुणा बायरवणस्सइकाइया पज्जत्तया अणंतगुणा बायरवणस्सइकाइया अपज्जत्तया असंखेज्जगुणा बायरअपज्जत्तया विसेसा० बायरा विसेसा०। (मू०६१)
'एएसि णं भंते ! बायराणं बायरपुढवीकाइयाणं' इत्यादि. सर्वस्तोका बादरत्रसकायिकाः, द्वीन्द्रियादीनामेव बादरत्रसत्वात् , तेषां च शेषकायेभ्योऽल्पत्वात् , तेभ्यो बादरतेजःकायिका असङ्ख्येयगुणाः, असख्येयलोकाकाशप्रदेशप्रमा
णत्वात् , तेभ्योऽपि प्रत्येकशरीरवादरवनस्पतिकायिका असङ्ख्येयगुणाः, स्थानस्यासवेयगुणत्वात्, बादरतेजाकायिका |हि मनुष्यक्षेत्रे एव भवन्ति, तथा चोक्तं द्वितीय स्थानाख्ये पदे-“कहि णं भंते ! बादरतेउकाइयाणं पजत्त-8॥१२७॥ गाणं ठाणा पन्नत्ता ?, गोयमा! सट्टाणेणं अंतो मणुस्सखित्ते अड्डाइजेसु दीवसमुद्देसु निवाघाएणं पन्नरससु कम्मभूमीसु वाघाएणं पंचसु महाविदेहेसु, एत्थ णं बायरतेउकाइयाणं पजत्तगाणं ठाणा पन्नत्ता" तथा "जत्थेव बायर
Jain Education Internal oral
For Personal & Private Use Only
Page #261
--------------------------------------------------------------------------
________________
| तेउकाइयाणं पजत्तगाणं ठाणा तत्थेव बायरतेउकाइयाणं अपजत्तगाणं ठाणा पन्नत्ता" इति, बादरवनस्पतिकायिकास्तु त्रिष्वपि लोकेषु भवनादिषु, तथा चोक्तं तस्मिन्नेव द्वितीये स्थानाख्ये पदे - “ कहि णं भंते ! बायरवणस्सइकाइयाणं पज्जत्तगाणं ठाणा पन्नत्ता ?, गोयमा ! सट्टाणेणं सत्तसु घणोदहिसु सत्तसु घणोदहिवलयेसु अहोलोए पाया| लेसु भवणेसु भवणपत्थडेसु उहलोए कप्पेसु विमाणेसु विमाणावलियासु विमाणपत्थडेसु तिरियलोए अगडेसु तलाएसु नदीसु दहेसु वाविसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु बिलेसु बिलपंतियासु उज्झरेसु निज्झरेसु चिल्लले पललेसु वष्पिणेसु दीवेसु समुद्देसु सधेसु चैव जलासएसु जलठाणेसु, एत्थ णं बायरवणएसइकाइयाणं पज्जत्तगाणं ठाणा पन्नत्ता" तथा " जत्थेव बायरवणस्सइकाइयाणं पज्जत्तगाणं ठाणा तत्थेव बायरवणस्सइकाइयाणं अपज्जत्तगाणं ठाणा पन्नत्ता" इति, ततः क्षेत्रस्यासङ्ख्येयगुणत्वादुपपद्यन्ते वादरतेजःकायिकेभ्योऽसोयगुणाः प्रत्येकशरीरवादरवनस्पतिकायिकाः, तेभ्यो बादरनिगोदा असङ्ख्येयगुणाः, तेषामत्यन्तसूक्ष्मावगाहनत्वात् जलेषु सर्वत्रापि च भावात्, पनकसेवालादयो हि जलेऽवश्यंभाविनः ते च वादरानन्तकायिका इति, तेभ्योऽपि बादरपृथिवीकायिका असङ्ख्येयगुणाः, अष्टासु पृथिवीषु सर्वेषु विमानभवनपर्वतादिषु भावात् तेभ्योऽसङ्ख्येयगुणा वादराप्कायिकाः, समुद्रेषु जलप्राभूत्यात्, तेभ्यो बादरवायुकायिका असश्येयगुणाः, सुषिरे सर्वत्र वायुसंभवात्, तेभ्यो वादरवनस्पतिकायिका अनन्तगुणाः, प्रतिवादरनिगोदमनन्तानां जीवानां भावात्, तेभ्यः सामा
Jain Education international
For Personal & Private Use Only
www.janelibrary.org
Page #262
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलयवृत्ती.
॥१२८॥
न्यतो बादरा जीवा विशेषाधिकाः, बादरत्रसकायिकादीनामपि तत्र प्रक्षेपात् । गतमेकमौधिकानां बादराणामल्प- ३ अल्पबहुत्वम् , इदानीमेतेषामेवापर्याप्तानां द्वितीयमाह-'एएसि णं भंते ! बायरापजत्तगाणं' इत्यादि, सर्वस्तोका बादर
बहुत्वपदे त्रसकायिका अपर्याप्तकाः, युक्तिरत्र प्रागुक्कैव, तेभ्यो बादरतेजःकायिका अपर्याप्ता असङ्ख्येयगुणाः, असङ्ख्येयलोका- बादराणा
मल्पब काशप्रदेशप्रमाणत्वात् , इत्येवं प्रागुक्तक्रमणेदमप्यल्पवहुत्वं भावनीयं । गतं द्वितीयमल्पबहुत्वम्, इदानीमेतेषामेव पर्याप्तानां तृतीयमल्पबहुत्वमाह-एएसि णं भंते ! बायरपजत्तगाणं' इत्यादि, सर्वस्तोका बादरतेजःकायिकाः पर्याप्साः, आवलिकासमयवर्गस्य कतिपयसमयन्यूनरावलिकासमयैर्गुणितस्य यावान्समयराशिर्भवति तावत्प्रमाणत्वात्तेषा, उक्त च-"आवलियवग्गो ऊणावलिए गुणिओ हु बायरा ते उ” इति तेभ्यो बादरत्रसकायिकाः पर्याप्ता असङ्ख्येयगुणाः, प्रतरे यावन्त्यङ्गुलसङ्ख्येयभागमात्राणि खण्डानि तावत्प्रमाणत्वात्तेषां, तेभ्यः प्रत्येकशरीरबादरवनस्पतिकायिकाः पर्यासाः. असङ्ख्येयगुणाः,प्रतरे यावन्त्यङ्गुलासङ्ख्येयभागमात्राणि खण्डानि तावत्प्रमाणत्वात्तेषां, उक्तं च-“पत्तेयपज्जवणकाइयाओ पयरं हरंति लोगस्स । अङ्गुलअसंखभागेण भाइय"मिति तेभ्यो बादरनिगोदाः पर्याप्तका असङ्ख्येयगुणाः, तेषा
IM॥१२८॥ मत्यन्तसूक्ष्मावगाहनत्वाजलाशयेषु च सर्वत्र भावात् , तेभ्यो बादरपृथिवीकायिकाः पर्याप्ताः असङ्ख्येयगुणाः, अतिप्रभूतसङ्ख्यप्रतराङ्गुलासङ्ख्येयभागखण्डमानत्वात् , तेभ्योऽपिवादराप्कायिकाः पर्याप्ता असत्येयगुणाः, अतिप्रभूततरसमयप्रतराङ्गलासङ्ख्येयभागखण्डमानत्वात् , तेभ्यो बादरवायुकायिकाः पर्याप्ता असङ्ख्येयगुणाः, घनीकृतस्य लोकस्यासङ्ख्ये
6
For Personal & Private Use Only
Page #263
--------------------------------------------------------------------------
________________
येषु सङ्ख्याततमभागवर्त्तिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणत्वात्तेषां, तेभ्यो बादरवनस्पतिकायिकाः पर्याप्ता अनन्तगुणाः, प्रतिवादरैकैकनिगोदमनन्तानां जीवानां भावात् , तेभ्यः सामान्यतो बादरपर्याप्तका विशेषाधिकाः, बादरतेजःकायिकादीनामपि पर्याप्तानां तत्र प्रक्षेपात् । गतं तृतीयमल्पबहुत्वम् , इदानीमेतेषामेव पर्याप्तापर्याप्तगतान्यल्पबहुत्वान्याह-एएसिणं भंते ! बायराणं पजत्तापजत्ताणं' इत्यादि, इह बादरैकैकपर्याप्तनिश्रया असङ्ख्येया बादरा अपर्याप्ता उत्पद्यन्ते, 'पजत्तगनिस्साए अपजत्तगा वक्कमंति, जत्थ एगो तत्थ नियमा असंखेजा' इति वचनात् , ततः सर्वत्र पर्याप्तेभ्योऽपर्याप्ता असजयेयगुणा वक्तव्याः, त्रसकायिकसूत्रं प्रागुक्तयुक्त्या भावनीयं । गतं चतुर्थमल्पबहुत्वम् , सम्प्रत्येतेषामेव समुदितानां पर्याप्तापर्याप्तानां पञ्चममल्पबहुत्वमाह-'एएसि णं भंते ! बायराणं बायरपुढवीकाइयाणं' इत्यादि, सर्वस्तोका बादरतेजःकायिकाः पर्याप्तकाः तेभ्यो बादरत्रसकायिकाः पर्याप्सा असङ्ख्येयगुणाः तेभ्यो बादरत्रसकायिका अपर्याप्ता असत्येयगुणाः तेभ्यो बादरप्रत्येकवनस्पतिकायिकाः पर्याप्सा असक्वेयगुणाः तेभ्यो बादरनिगोदाः पर्याप्तका असङ्ख्येयगुणाः तेभ्यो बादरपृथिवीकायिकाः पर्याप्तका असङ्ख्येयगुणाः तेभ्यो बादराप्कायिकाः पर्याप्तका असत्येयगुणाः तेभ्यो बादरवायुकायिकाः पर्याप्ता असङ्ख्येयगुणाः, एतेषु पदेषु युक्तिःप्रागुक्ताऽनुसरणीया, तेभ्यो बादरतेजःकायिका अपर्याप्तका असङ्ख्येयगुणाः, यतो बादरवायुकायिकाः पर्याप्ताः असङ्ख्येयेषु प्रतरेषु यावन्त आकाशप्रदेशास्तावत्प्रमाणाः, बादरतेजःकायिकाश्चापर्याप्ता असङ्ख्येयलोकाकाशप्रदेशप्रमाणाः, ततो भवन्त्यस
9202929202000909829092029292
Join Educati
o
nal
For Personal & Private Use Only
A
gainelibrary.org
Page #264
--------------------------------------------------------------------------
________________
प्रज्ञापनायाःमलय० वृत्ती.
३ अल्पबहुत्वपदे बादराणा मल्प.
॥१२९॥
येयगुणाः, ततः प्रत्येकबादरवनस्पतिकायिका अपर्याप्सका असङ्ख्येयगुणाः ततो वादरनिगोदा अपर्याप्तका असङ्ख्येयगुणाः ततो बादरपृथिवीकायिका अपर्याप्तका असङ्ख्येयगुणाः ततो बादराकायिका अपर्याप्सका असङ्ख्येयगुणाः बादरवायुकायिका अपर्याप्ता यथोत्तरमसङ्ख्येयगुणाः वक्तव्याः, यद्यपि चैते प्रत्येकमसत्येयलोकाकाशप्रदेशप्रमाणास्तथाप्यसक्यातस्थासङ्ख्यातभेदभिन्नत्वात् इत्थं यथोत्तरमसङ्ख्येयगुणत्वं न विरुध्यते, तेभ्यो बादरवायुकायिकापर्याप्तेभ्यो बादरवनस्पतिकायिका जीवाः पर्याप्ता अनन्तगुणाः,प्रतिबादरैकैकनिगोदमनन्तानां जीवानां भावात् , तेभ्यः सामान्यतो बादराः पर्याप्तका विशेषाधिकाः, बादरतेजःकायिकादीनां पर्याप्तानां तत्र प्रक्षेपात्, तेभ्यो बादरवनस्पतिकायिका अपर्याप्तका असत्येयगुणाः, एकैकपर्याप्तवादरवनस्पतिकायिकनिगोदनिश्रयाऽसङ्ख्येयानामपर्याप्तबादरवनस्पतिकायिकनिगोदानामुत्पादात्, तेभ्यः सामान्यतो बादरा अपर्याप्ता विशेषाधिकाः, बादरतेजाकायिकादीनामप्यपर्यासानां तत्र प्रक्षेपात्, तेभ्यः पर्याप्सापर्याप्तविशेषणरहिताः सामान्यतो बादरा विशेषाधिकाः, बादरपर्याप्ततेजःकायिकादीनामपि तत्र प्रक्षेपात् ॥गतानि बादराश्रितान्यपि पञ्च सूत्राणि, सम्प्रति सूक्ष्मवादरसमुदायगतां पश्चसूत्रीमभिधित्सुः प्रथमत औधिक सूक्ष्मवादरसूत्रमाह
एएसिणं भंते ! सुहमाणं सुहुमपुढवीकाइयाणं सुहमआउकाइयाणं सुहमतेउकाइयाणं सुहुमवाउकाइयाणं सुहुमवणस्सइकाइयाणं सुहुमनिगोयाणं बायराणं बायरपुढवीकाइयाणं बायरआउकाइयाणं वायरतेउकाइयाणं बायरवाउकाइयाणं वाय
॥१२॥
For Personal & Private Use Only
Page #265
--------------------------------------------------------------------------
________________
रवणस्सइकाइयाणं पत्तेयसरीरबायरवणस्सइकाइयाणं बायरनिगोयाणं तसकाइयाण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा बायरतसकाइया बायरतेउकाइया असंखेजगुणा पत्तेयसरीरबायरवणस्सइकाइया असंखेजगुणा बायरनिगोया असंखेजगुणा बायरपुढवीकाइया असंखेजगुणा बायरआउकाइया असंखेजगुणा बायरवाउकाइया असंखेजगुणा सुहुमतेउकाइया असंखेजगुणा सुहुमपुढवीकाइया विसेसाहिया सुहुमाउकाइया विसेसाहिया सुहुमवाउकाइया विसेसाहिया सुहुमनिगोया असंखेजगुणा बायरवणस्सइकाइया अणंतगुणा बायरा विसेसाहिया सुहुमवणस्सइकाइया अणतगुणा सुहुमा विसेसाहिया ॥ एएसि णं भंते ! सुहुमअपजत्तयाणं सुहुमपुढवीकाइयाणं अपजत्तयाणं सुहुमआउकाइयाणं अपज्जत्तयाणं सुहुमतेउकाइयाणं अपजत्तयाणं सुहुमवाउकाइयाणं अपज्जतयाणं सुहुमवणस्सइकाइयाणं अपज्जत्तयाणं सुहुमनिगोयाणं अपजत्तयाणं बायरअपजत्तयाणं बायरपुढवीकाइयाणं अपज्जतयाणं वायरआउकाइयाणं अपजत्तयाणं बायरतेउकाइयाणं अपजत्तयाणं बायरवाउकाइयाणं अपजत्तयाणं बायरवणस्सइकाइयाणं अपजत्तयाणं पत्तेयसरीरबायरवणस्सइकाइयाणं अपञ्जत्तयाणं बायरनिगोयाणं अपजत्तयाणं बायरतसकाइयाणं अपञ्जत्तयाणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सवत्थोवा बायरतसकाइया अपजत्तया बायरतेउकाइया अपजत्तया असंखेजगुणा पत्तेयसरीरबायरवणस्सइकाइया अपज्जत्तया असंखेजगुणा बायरनिगोया अपज्जत्तया असंखेजगुणा बायरपुढवीकाइया अपज्जत्तया असंखेजगुणा बादरआउकाइया अपजत्तया असंखेजगुणा बायरवाउकाइया अपज्जत्तया असंखेजगुणा सुहुमतेउकाइया अपजत्तया असंखेजगुणा सुहुमपुढवीकाइया अपज्ज
dain Education International
For Personal & Private Use Only
wwwjainelibrary.org
Page #266
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलय० वृत्ती.
३ अल्पबहुत्वपदे सूक्ष्मबादराणामल्पसू.६२
॥१३०॥
त्तया विसेसाहिया सुहुमआउकाइया अपजत्तया विसेसाहिया सुहुमवाउकाइया अपज्जत्तया विसेसाहिया सुहुमनिगोया अपज्जत्तया असंखेजगुणा बायरवणस्सइकाइया अपज्जत्तया अणंतगुणा बायरा अपजत्तया विसेसाहिया सुहुमवणस्सइकाइया अपत्तज्जया असंखेजगुणा सुहुमा अपज्जत्तया विसेसाहिया ॥ एएसिणं भंते ! सुहुमपज्जत्तयाणं सुहुमपुढविकाइया पजत्तयाणं सुहुमआउकाइया पञ्जत्तयाणं सुहुमतेउकाइया पञ्जत्तयाणं सुहुमवाउकाइया पञ्जत्तयाणं सुहुमवणस्सइकाइया पजत्तयाणं सुहुमनिगोया पज्जत्तयाणं बायरपज्जत्तयाणं बायरपुढवीकाइया पजत्तयाणं बायरआउकाइया पजत्तयाणं वायरतेउकाइया पञ्जत्तयाणं वायरवाउकाइया पजत्तयाणं वायरवणस्सइकाइया पजत्तयाणं पत्तेयसरीरवायरवणस्सइकाइया पञ्जत्तयाणं वायरनिगोया पजत्तयाणं वायरतसकाइयपज्जत्तयाण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सवत्थोवा बायरतेउकाइया पजत्तया बायरतसकाइया पजत्तया असंखेजगुणा पत्तेयसरीरबायरवणस्सइकाइया पजत्तया असंखेजगुणा बायरनिगोया पजत्तया असंखेजगुणा बायरपुढविकाइया पजत्तया असंखेजगुणा बायरआउकाइया पन्जतया असंखेजगुणा बायरवाउकाइया पजत्तया असंखेजगुणा सुहमतेउकाइया पजत्तया असंखेजगुणा सुहुमपुढवीकाइया पज्जत्तया विसेसाहिया सुहुमआउकाइया पज्जत्तया विसेसाहिया सुहमवाउकाइया पजत्तया विसेसाहिया सुहुमनिगोया पज्जत्तया असंखेज्जगुणा बायरवणस्सइकाइया पञ्जत्तया अणंतगुणा बायरपज्जत्तया विसेसाहिया सुहुमवणस्सइकाइया पज्जत्तया असंखेजगुणासुहुमपज्जत्तया विसेसाहिया ॥ एएसिणं भंते ! सुहमाणं बायराण य पजत्तापजत्ताणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सव्वत्थोवा बायरा पज्जत्तया बायरअपज्जत्तया असंखेजगुणा
॥१०॥
dain Education International
For Personal & Private Use Only
wwwajainelibrary.org
Page #267
--------------------------------------------------------------------------
________________
सुहमअपजत्तया असंखेंजगुणा सुहमपज्जत्तया संखेजगुणा॥ एएसि णं भंते ! सुहुमपुढविकाइयाणं बायरपुढविकाइयाण यं पज्जत्तापज्जत्ताणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा! सवत्थोवा वायरपुढविकाइया पज्जत्तया वायरपुढविकाइया अपंजत्तया असंखेजगुणा मुहुमपुढवीकाइया अप्प० असं० सुहुमपुढविकाइया पजत्तया संखेजगुणा॥एएसिणं भंते! सुहुमआउकाइयाणं वायरआउकाइयाण य पज्जत्तापजत्ताणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा, गोयमा! सव्वत्थोवा बायरआउकाइया पज्जत्तया बायरआउकाइया अपज्जत्तया असंखेजगुणा सुहुमाउकाइया अपज्जत्तया असंखेजगुणा सुहुमआउकाइया पज्जत्तया संखेज्जगुणा ॥ एएसि णं भंते ! सुहुमतेउकाइयाणं वायरतेउकाइयाण य पज्जत्ताजपज्जत्ताणं कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा बायरतेउकाइया पज्जत्तया बायरतेउकाइया अपज्जत्तया असंखेजगुणा सुहुमतेउकाइया अपज्जत्तया असंखेजगुणा सुहुमतेउकाइया पञ्जत्तया संखेजगुणा ।। एएसि णं भंते सुहुमवाउकाइयाणं बायरवाउकाइयाण य पजत्तापजत्ताणं कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सवत्थोवा वायरवाउकाइया पजत्तया बायरवाउकाइया अपज्जत्तया असंखेजगुणा सुहुमवाउकाइया अपजत्तया असंखेजगुणा मुहुमवाउकाइया पजत्तया संखेजगुणा ।। एएसि णं भंते ! सुहुमवणस्सइकाइयाणं बायरवणस्सइकाइयाण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा बायरवणस्सइकाइया पजत्तया वायरवणस्सइकाइया अपज्जत्तया असंखेजगुणा सुहुमवणस्सइकाइया अपजत्तया असंखेजगुणा सुहुमवणस्सइकाइया पजत्तया संखेजगुणा ।। एएसि णं भंते! सुहुमनिगोयाणं बायरनिगो
DOGSASO2029999999999
Jain Educational
For Personal & Private Use Only
Relibrary.org
Page #268
--------------------------------------------------------------------------
________________
e
प्रज्ञापनायाः मलय. वृत्ती.
३ अल्पबहुत्वपदे सूक्ष्मबादराणामल्प| सू.६२
॥१३॥
cिeaeeeeeeeeeeee
याण य पज्जत्तापजत्ताणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सवत्थोवा बायरनिगोयया पन्जत्तया वायरनिगोयया अपज्जत्तया असंखेजगुणा सुहुमनिगोयया अपज्जत्तया असंखेजगुणा सुहुमनिगोयया पजतया संखेजगुणा ॥ एएसिणं भंते सुहमाणं सुहमपुढवीकाइयाणं सुहुमआउकाइयाणं सुहुमतेउकाइयाणं सुहुमवाउकाइयाणं सुहुमवणस्सइकाइयाणं सुहुमनिगोयाणं बायराणं बायरपुढविकाइयाणं बायरआउकाइयाणं बायरतेउकाइयाणं बायरवाउकाइयाणं बायरवणस्सइकाइयाणं पत्तेयसरीरबायरवणस्सइकाइयाणं बायरनिगोयाणं बायरतसकाइयाण य पजत्तापजत्ताणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सवत्थोवा बादरतेउकाइया पज्जत्तया वायरतसकाइया पजत्तया असंखेज्जगुणा बायरतसकाइया अपजत्तया असंखेजगुणा पत्तेयसरीरबायरवणस्सइकाइया पजत्तया असंखेजगुणा बायरनिगोया पजत्तया असंखेजगुणा बायरपुढवीकाइया पजत्तया असंखेजगुणा बायरआउकाइया पञ्जत्तया असंखेजगुणा बायरवाउकाइया पञ्जत्तया असंखेजगुणा बायरतेउकाइया अपज्जत्तया असंखेजगुणा पत्तेयसरीरबायरवणस्सइकाइया अपजत्तया असंखेजगुणा वायरनिगोया अपज्जत्तया असंखेजगुणा बायरपुढवीकाइया अपञ्जत्तया असंखेजगुणा बायरआउकाइया अपञ्जत्तया असंखेजगुणा बायरवाउकाइया अपजत्तया असंखेजगुणा सुहुमतेउकाइया अपजत्तया असंखेजगुणा सुहुमपुढवीकाइया अपजत्तया विसेसाहिया सुहुमआउकाइया अपज्जत्तया विसेसाहिया सुहुमवाउकाइया अपज्जत्तया विसेसाहिया सुहुमतेउकाइया पजत्तया असंखेजगुणा सुहुमपुढवीकाइया पजत्तया विसेसाहिया सुहुमआउकाइया पजत्तया विसेसाहिया सुहुमवाउकाइया पजत्तया विसेसाहिया सुहुमनिगोया अपजत्तया असंखेजगुणा सुहुमनिगोया पन्जत्तया संखेजगुणा
॥१३॥
For Personal & Private Use Only
JXBhelibrary.org
Page #269
--------------------------------------------------------------------------
________________
2000000000000000secorres
बायरवणस्सइकाइया पजत्तया अणंतगुणा बायरपजत्तया विसेसाहिया बायरवणस्सइकाइया अपजत्तया असंखेजगुणा बायरअपजत्तया विसेसाहिया बायरा विसेसाहिया सुहुमवणस्सइकाइया अपज्जत्तया असंखेजगुणा सुहुमअपजत्तया विसेसाहिया सुहुमवणस्सइकाइया पजत्तया संखेजगुणा सुहुमपज्जत्तया विसेसाहिया सुहुमा विसेसाहिया । दारं । (मू० ६२) 'एएसि णं भंते !' इत्यादि, इह प्रथमं बादरगतमल्पबहुत्वं बादरपञ्चसूत्र्यां यत्प्रथमं सूत्रं तद्वद्भावनीयं यावद्वादरवायुकायपदं, तदनन्तरं यत्सूक्ष्मगतमल्पबहुत्वं तत्सूक्ष्मपञ्चसूत्र्यां यत्प्रथमं सूत्रं तद्वत्तावद् यावत्सूक्ष्मनिगोदचिन्ता, तदनन्तरं बादरवनस्पतिकायिका अनन्तगुणाः, प्रतिवादरनिगोदमनन्तानां जीवानां भावात् , तेभ्यो बादरा विशेषाधिकाः, बादरतेजःकायिकादीनामपि तत्र प्रक्षेपात् , तेभ्यः सूक्ष्मवनस्पतिकायिका असङ्ख्येयगुणाः, बादरनिगोदेभ्यः | सूक्ष्मनिगोदानामसङ्ख्येयगुणत्वात् , तेभ्यः सामान्यतः सूक्ष्मा विशेषाधिकाः, सूक्ष्मतेजःकायिकादीनामपि तत्र प्रक्षेपात् । गतमेकमल्पबहुत्वम् , इदानीमेतेषामेवापर्याप्तानां द्वितीयमाह-एएसिणं भंते !' इत्यादि, सर्वस्तोका बादरत्रसकायिका अपर्याप्ताः ततो बादरतेजःकायिकबादरप्रत्येकवनस्पतिकायिकबादरनिगोदबादरपृथिवीकायिकबादराप्कायिकबादरवायुकायिका अपर्याप्ताः क्रमेण यथोत्तरमसङ्ख्येयगुणाः, अत्र भावना बादरपञ्चसूत्र्यां यद्वितीयमपर्याप्तकसूत्रं तद्वत्कर्तव्या, ततो बादरवायुकायिकेभ्योऽपर्याप्तेभ्योऽसङ्ख्येयगुणाः सूक्ष्मतेजःकायिका अपर्याप्ताः, अतिप्रभूतासङ्ख्येयलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्यः सूक्ष्मपृथिवीकायिकसूक्ष्माप्कायिकसूक्ष्मवायुकायिकसूक्ष्मनिगोदा
Jain Education
Rinal
For Personal & Private Use Only
Hainelibrary.org
Page #270
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्तौ.
३ अल्पबहुत्वपदे सूक्ष्मबादराणामल्पसू. ६२
॥१३२॥
अपर्याप्ता यथोत्तरमसङ्खयेयगुणाः, अत्र भोवना सूक्ष्मपञ्चसूत्र्यां यद् द्वितीयं सूत्रं तद्वत्, तेभ्यः सूक्ष्मनिगोदापर्याप्तेभ्यो बादरवनस्पतिकायिका जीवा अपर्याप्ताः अनन्तगुणाः, प्रतिवादरैकैकनिगोदमनन्तानां जीवानां सद्भावात् , तेभ्यः सामान्यतो बादरापर्याप्तका विशेषाधिकाः, वादरत्रसकायिकापर्याप्तादीनामपि तत्र प्रक्षेपात् , तेभ्यः सूक्ष्मवनस्पतिकायिका अपर्याप्ता असङ्ख्येयगुणाः, बादरनिगोदापर्याप्तेभ्यः सूक्ष्मनिगोदापर्याप्तानामसङ्ख्येयगुणत्वात् , तेभ्यः सामान्यतः सूक्ष्माः पर्याप्ता विशेषाधिकाः, सूक्ष्मतेजःकायिकापर्याप्तादीनामपि तत्र प्रक्षेपात् । गतं द्वितीयमल्पबहुत्वम् , अधुना एतेषामेव पर्याप्तानां तृतीयमल्पबहुत्वमाह-'एएसि णं भंते ! सुहुमपजत्तयाणं' इत्यादि, सर्वस्तोका बादरतेजःकायिकाः पर्याप्ताः तेभ्यो बादरत्रसकायिकबादरप्रत्येकवनस्पतिकायिकबादरनिगोदबादरपृथिवीकायिकबादराप्कायिकबादरवायुकायिकाः पर्याप्ता यथोत्तरमसङ्ख्येयगुणाः, अत्र भावना बादरपञ्चसूत्र्यां यत्तृतीयं पर्याप्तसूत्रं तद्वत् कर्त्तव्या, बादरपर्याप्तवायुकायिकेभ्यः सूक्ष्मतेजःकायिकाः पर्याप्ता असङ्ख्येयगुणाः, बादरवायुकायिका हि असङ्ख्येयप्रतरप्रदेशराशिप्रमाणाः सूक्ष्मतेजःकायिकास्तु पर्याप्ता असङ्ख्येयलोकाकाशप्रदेशराशिप्रमाणास्ततोऽसङ्ख्येयगुणाः, ततः सूक्ष्मपृथिवीकायिकसूक्ष्माप्कायिकसूक्ष्मवायुकायिकाः पर्याप्ताः क्रमेण यथोत्तरं विशेषाधिकाः ततः सूक्ष्मवायुकायिकेभ्यः पर्याप्तेभ्यः सूक्ष्मनिगोदाः पर्याप्तका असङ्ख्येयगुणाः, तेषामतिप्रभूततया प्रतिगोलकं भावात्, तेभ्यो बादरवनस्पतिकायिका जीवाः पर्याप्तका अनन्तगुणाः, प्रतिबादरैकैकनिगोदमनन्तानां भावात्, तेभ्यः
॥१३२॥
For Personal & Private Use Only
www.janelibrary.org
Page #271
--------------------------------------------------------------------------
________________
सामान्यतो बादराः पर्याप्तका विशेषाधिकाः, वादरतेजःकायिकादीनामपि पर्याप्तानां तत्र प्रक्षेपात् , तेभ्यः सूक्ष्मव-18 नस्पतिकायिकाः पर्याप्ता असङ्ग्येयगुणाः, बादरनिगोदपर्याप्तेभ्यः सूक्ष्मनिगोदपर्याप्तानामसङ्ग्येयगुणत्वात् , तेभ्यः | सामान्यतः सूक्ष्माः पर्याप्ता विशेषाधिकाः, सूक्ष्मतेजःकायिकादीनामपि पर्याप्तानां तत्र प्रक्षेपात् । गतं तृतीयमल्प-| बहुत्वम् , इदानीमेतेषामेव सूक्ष्मबादरादीनां प्रत्येकं पर्याप्तापर्याप्तानां पृथय पृथगल्पबहुत्वमाह-'एएसिणं भंते ! सुहुमाणं बायराणं पजत्तापजत्ताणं' इत्यादि, सर्वत्रेयं भावना-सर्वस्तोका बादराः पर्याप्ताः, परिमितक्षेत्रवर्ति-18 त्वात् , तेभ्यो बादरा अपर्याप्ताः असङ्ख्येयगुणाः, एकैकवादरपर्याप्तनिश्रया असङ्ख्येयानां बादरापर्याप्तानामुत्पादात, तेभ्यः सूक्ष्मा अपर्याप्ताः असङ्ख्येयगुणाः, सर्वलोकापन्नतया तेषां क्षेत्रस्थासङ्ख्येयगुणत्वात्, तेभ्यः सूक्ष्मपर्याप्तकाः सङ्ख्येयगुणाः, चिरकालावस्थायितया तेषां सदैव सङ्ख्येयगुणतयाऽवाप्यमानत्वात् । गतं चतुर्थमल्पबहुत्वम् , इदानीमेतेषामेव सूक्ष्मसूक्ष्मपृथिवीकायिकादीनां बादरबादरपृथिवीकायिकादीनाच प्रत्येकं पर्याप्तापर्याप्तानांच समुदायेन पञ्चममल्पबहुत्वमाह-सर्वस्तोका बादरतेजःकायिकाः पर्याप्ताः, आवलिकासमयवर्गे कतिपयसमयन्यूनरावलिकासमयगुणिते यावान्समयराशिस्तावत्प्रमाणत्वात् तेषां, तेभ्यो बादरत्रसकायिकाः पर्याप्ता असङ्ख्येयगुणाः, प्रतरे यावत्यङ्गुलसङ्ख्येयभागमात्राणि खण्डानि तावत्प्रमाणत्वात् तेषां, तेभ्यो बादरत्रसकायिका अपर्याप्ता असङ्ख्येयगुणाः, प्रतरे। यावत्यङ्गलासङ्ख्येयभागमात्राणि खण्डानि तावत्प्रमाणत्वात् तेषां, तेभ्यःप्रयेकबादरवनस्पतिकायिकबादरनिगोदबा
Jain
.२३
For Personal & Private Use Only
V
inelibrary.org
Page #272
--------------------------------------------------------------------------
________________
प्रज्ञापना
याः मल
य० वृत्तौ .
॥१३३॥
दरपृथिवीकायिकबादराप्कायिकबादरवायुकायिकाः पर्याप्ता यथोत्तरमसत्येयगुणाः, यद्यप्येते प्रत्येकं प्रतरे यावत्यङ्गु| लासवेयभागमात्राणि खण्डानि तावत्प्रमाणास्तथाप्यङ्गुलासङ्ख्येयभागस्यासत्येयभेदभिन्नत्वात् इत्थं यथोत्तरमसङ्खयेयगुणत्वमभिधीयमानं न विरुध्यते, तेभ्यो बादरतेजः कायिका अपर्याप्ता असङ्ख्येयगुणाः, असङ्ख्येयलोकाकाशप्रदेशप्रमाणत्वात् ततः प्रत्येकशरीरवादरवनस्पतिकायिकबादरनिगोद बादर पृथिवीकायिक वादराप्कायिकबादरवायुकायिका अपर्याप्ता यथोत्तरमसङ्ख्येयगुणाः, ततो बादरवायुकायिकेभ्योऽपर्याप्तेभ्यः सूक्ष्मतेजः कायिका अपर्याप्ता असयेयगुणाः ततः सूक्ष्मपृथिवीकायिकसूक्ष्माप्कायिकसूक्ष्मवायुकायिका अपर्याप्ता यथोत्तरं विशेषाधिकाः ततः सूक्ष्मपर्याप्तास्तेजः कायिकाः सङ्ख्यातगुणाः, सूक्ष्मेष्वपर्याप्तेभ्यः पर्याप्तानां ओघत एव सङ्ख्येयगुणत्वात्, ततः सूक्ष्मपृथिवी - कायिकसुक्ष्मा कायिकसूक्ष्मवायुकायिकाः पर्याप्ताः यथोत्तरं विशेषाधिकाः तेभ्यः सूक्ष्मनिगोदा अपर्याप्तका असश्येयगुणाः, तेषामतिप्राभूत्येन सर्वलोकेषु भावात्, तेभ्यः सूक्ष्मनिगोदाः पर्याप्तकाः सङ्ख्येयगुणाः, सूक्ष्मेष्वपर्याप्तेभ्यः पर्याप्तानामोघत एव सदा सोयगुणत्वात्, एते च वादरापर्याप्ततेजः कायिकादयः पर्याप्तसूक्ष्मनिगोदपर्यवसानाः षोडश पदार्था यद्यप्यन्यत्राविशेषेणा सङ्ख्येयलोकाकाशप्रदेशप्रमाणतया संगीयन्ते तथाप्यसङ्ख्येयत्वस्यासंख्येयभेद - भिन्नत्वाद् इत्थमसत्येयगुणत्वं विशेषाधिकत्वं सङ्ख्येयगुणत्वं च प्रतिपाद्यमानं न विरोधभागिति, तेभ्यः पर्याप्तसूक्ष्मनिगोदेभ्यो बादरवनस्पतिकायिकाः पर्याप्ता अनन्तगुणाः, प्रतिवादरैकैकनिगोदमनन्तानां जीवानां भावात्,
For Personal & Private Use Only
३ अल्प.
बहुत्व पदे
सूक्ष्मेतरा -
ल्प. सू. ६२
॥१३३॥
Page #273
--------------------------------------------------------------------------
________________
तेभ्यः सामान्यतो बादराः पर्याप्ता विशेषाधिकाः, बादरपर्याप्ततेजःकायिकादीनामपि तत्र प्रक्षेपात् , तेभ्यो बादरवनस्पतिकायिका अपर्याप्तका असङ्ख्येयगुणाः, एकैकपर्याप्तवादरनिगोदनिश्रया असङ्ख्येयानां बादरनिगोदापर्याप्ता-14 नामुत्पादात्, तेभ्यः सामान्यतो बादरा अपर्याप्ता विशेषाधिकाः, बादरतेजःकायिकादीनामप्यपर्याप्ताना तत्र प्रक्षेपात् , तेभ्यः सामान्यतो बादरा विशेषाधिकाः, पर्याप्तानामपि तत्र प्रक्षेपात् , तेभ्यः सूक्ष्मवनस्पतिकायिका अपप्तिा असङ्ख्येयगुणाः, बादरनिगोदेभ्यः सूक्ष्मनिगोदानामपर्याप्तानामप्यसङ्ख्येयगुणत्वात् , ततः सामान्यतः सूक्ष्मापर्याप्तका विशेषाधिकाः, सूक्ष्मपृथिवीकायिकादीनामप्यपर्याप्तानां तत्र प्रक्षेपात् , तेभ्यः सूक्ष्मवनस्पतिकायिकाः पर्याप्ताः सङ्ख्येयगुणाः, सूक्ष्मवनस्पतिकायिकापर्याप्तेभ्यो हि सूक्ष्मवनस्पतिकायिकपर्याप्साः सङ्ख्येयगुणाः, सूक्ष्मेष्वोघतोऽपर्याप्तेभ्यः पर्याप्तानां सङ्ग्येयगुणत्वात् ततः सूक्ष्मापर्याप्तेभ्योऽपि सहयेयगुणाः, विशेषाधिकत्वस्य सङ्ख्येयगुणत्वबाधनायोगात् , तेभ्यः सामान्यतः सूक्ष्माः पर्याप्ता विशेषाधिकाः, पर्याप्तसूक्ष्मपृथिवीकायिकादीनामपि तत्र प्रक्षेपात्, ततः सामान्यतः सूक्ष्माः पर्याप्तापर्यासविशेषणरहिता विशेषाधिकाः, अपर्याप्तानामपि तत्र प्रक्षेपात् । गतं सूक्ष्मवादरसमुदायगतं पञ्चममल्पबहुत्वं, तद्गतौ समर्थितानि पञ्चदशापि सूत्राणीति ॥ गतं कायद्वारम् , इदानीं योगद्वारमाहएएसि णं भन्ते ! जीवाणं सयोगीणं मणजोगीणं वइजोगीणं कायजोगीणं अयोगीण य कयरे कयरेहिंतो अप्पा वा बहुया
in Education
For Personal & Private Use Only
netbrary.org
Page #274
--------------------------------------------------------------------------
________________
मज्ञापनायाः मलयवृत्ती.
॥१३४॥
वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सवत्थोवा जीवा मणयोगी वययोगी असंखेजगुणा अयोगी अणंतगुणा काययोगी अणंतगुणा सयोगी विसेसाहिया । दारं ॥ (सू.६३) एएसिणं भन्ते ! जीवाणं सवेयगाणं इत्थीवेयगाणं पुरिसवेयगाणं
३ अस्प
बहुत्वपदे नपुंसकवेयगाणं अवेयगाण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा जीवा
योगवेदपुरिसवेयगा इत्थीवेयगा संखेजगुणा अवेयगा अणंतगुणा नपुंसकवेयगा अणंतगुणा सवेयगा विसेसाहिया। दारं ॥ (सू.६४) |
योरल्पसू. सर्वस्तोका मनोयोगिनः, सम्झिनः पर्याप्सा एव हि मनोयोगिनः ते च स्तोका इति, तेभ्यो वाग्योगिनोऽसङ्ख्येय-18
६३-६४ गुणाः, द्वीन्द्रियादीनां वाग्योगिनां सज्ञिभ्योऽसङ्ख्यातगुणत्वात् , तेभ्योऽयोगिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात् , तेभ्यः काययोगिनोऽनन्तगुणाः, वनस्पतीनामनन्तत्वात् , यद्यपि निगोदजीवानामनन्तानामेकं शरीरं तथापि तेनैकेन शरीरेण सर्वेऽप्याहारादिग्रहणं कुर्वन्तीति सर्वेषामपि काययोगित्वान्नानन्तगुणत्वव्याघातः, तेभ्यः सामान्यतः सयोगिनो विशेषाधिकाः, द्वीन्द्रियादीनामपि वाग्योगादीनां तत्र प्रक्षेपात् ॥ गतं योगद्वारम् , इदानीं वेदद्वारमाहसर्वस्तोकाः पुरुषवेदाः, सजिनामेव तिर्यग्मनुष्याणां देवानां च पुरुषवेदभावात् , तेभ्यः स्त्रीवेदाः सङ्ख्येयगुणाः, यत उक्तं जीवाभिगमे-"तिरिक्खजोणियपुरिसेहिंतो तिरिक्खजोणियइत्थीओ तिगुणीओ तिरूवाहियाओ य, तहा| मणुस्सपुरिसेहिंतो मणुस्सइत्थीओ सत्तावीसगुणाओ सत्तावीसरूवुत्तराओ य, तथा देवपुरिसेहिंतो देवित्थीओ
॥१३४॥ १ ग्रहणयोगापेक्षया तेनैकेनेति, तैजसकार्मणयोगरूपकाययोगापेक्षया तेनैकेनेति ।
Join Educatio
For Personal & Private Use Only
nebrar og
Page #275
--------------------------------------------------------------------------
________________
वत्तीसगुणाओ बत्तीस रूबुत्तराओ” इति, वृद्धाचार्यैरप्युक्तं - 'तिंगुणा तिरुवअहिया तिरियां इत्थिया सुणेयचा । सत्तावीसगुणा पुण मणुयाणं तदहिया चेव ॥ १ ॥ बत्तीसगुणा बत्तीसरूवअहिया य तहय देवाणं । देवीओ पन्नत्ता जिणेहिं जियरागदोसेहिं ॥ २ ॥ " अवेदका अनन्तगुणाः, सिद्धानामनन्तत्वात्, तेभ्यो नपुंसकवेदा अनन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तगुणत्वात्, सामान्यतः सवेदकाः विशेषाधिकाः, स्त्रीवेदकपुरुषवेदकानामपि तत्र प्रक्षेपात् ॥ गतं वेदद्वारम् इदानीं कषायद्वारमाह
एएसि णं भंते 1 सकसाईणं कोहकसाईणं माणकसाईणं मायाकसाईणं लोहकसाईणं अकसाईण व कयरे कयरेहिंतो अप्पा वा बहुया वातुल्ला वा विसेसाहिया वा १, गोयमा ! सवत्थोवा जीवा अकसाई माणकसाई अनंतगुणा कोहकसाई विसेसाहिया मायाकसाई विसेसाहिया लोहकसाई विसेसाहिया सकसाई विसेसाहिया । दारं ।। (सु. ६५) एएसि णं भंते ! जीवाणं सलेसाणं कण्साणं नीललेस्साणं काउलेस्साणं तेउलेस्साणं पम्हलेस्साणं सुकलेस्साणं अलेस्साण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुला वा विसेसाहिया वा १, गोयमा ! सवत्थोवा जीवा सुकलेस्सा पम्हलेस्सा संखेज्जगुणा तेउलेस्सा संखे
१ तिरश्चां स्त्रियस्त्रिरूपाधिकास्त्रिगुणा ज्ञातव्याः । मनुजानां सप्तविंशतिगुणाः सप्तविंशत्यधिका एव पुनः ॥ १ ॥ देवानां द्वात्रिंशगुणा द्वात्रिंद्रूपाधिका देव्यः प्रज्ञप्ता जितरागद्वेषैर्जिनैः ॥ २ ॥
Jain Education metasonal
For Personal & Private Use Only
ww.jalnelibrary.org
Page #276
--------------------------------------------------------------------------
________________
३ अल्पबहुत्वपदे कषायलेश्ययोरल्प. सू. ६५-६६
प्रज्ञापना- जगुणा अलेस्सा अणंतगुणा काउलेस्सा अणंतगुणा नीललेस्सा विसेसाहिया कण्हलेस्सा विसेसाहिया सलेस्सा विसेसाया:मल
हिया ॥ दारं ॥ (मू. ६६) य. वृत्तौ.
सर्वस्तोका अकषायिणः, सिद्धानां कतिपयानां च मनुष्याणामकषायित्वात् , तेभ्यो मानकषायिणो-मानकषा॥१३५॥
यपरिणामवन्तोऽनन्तगुणाः, षट्खपि जीवनिकायेषु मानकषायपरिणामस्यावाप्यमानत्वात् , तेभ्यः क्रोधकषायिणो विशेषाधिकाः तेभ्योऽपि मायाकषायिणो विशेषाधिकाः तेभ्योऽपि लोभकषायिणो विशेषाधिकाः, मानकषायपरिणामकालापेक्षया क्रोधादिकपायपरिणामकालस्य यथोत्तरं विशेषाधिकतया क्रोधादिकषायाणामपि यथोत्तरं विशे
पाधिकत्वभावात् , लोभकषायिभ्यः सामान्यतः सकपायिणो विशेषाधिकाः, मानादिकषायिणामपि तत्र प्रक्षेपात्, 1& सकषायिण इत्यत्रैवं व्युत्पत्तिः कषायशब्देन कषायोदयः परिगृह्यते, तथा च लोके व्यवहारः-सकषायोऽयं ६
कषायोदयवानित्यर्थः, सह कषायण-कषायोदयेन ये वर्तन्ते ते सकषायोदया:-विपाकावस्थां प्राप्ताः खोदयमुपदर्श
यन्तः कषायकर्मपरमाणवस्तेषु सत्सु जीवस्यावश्यं कषायोदयसम्भवात. सकपाया विद्यन्ते येषां ते सकषायिणः 18 कषायोदयसहिता इति तात्पर्यार्थः ॥ गतं कषायद्वारम् , इदानीं लेश्याद्वारम्-सर्वस्तोकाः शुक्ललेश्याः, लान्तका-18
दिष्वेवानुत्तरपर्यवसानेषु वैमानिकेषु देवेषु कतिपयेषु च गर्भव्युत्क्रान्तिकेषु कर्मभूमिकेषु सङ्ख्येयवर्षायुष्केषु मनुष्येषु | तिर्यक्रस्त्रीपुंसेषु च कतिपयेषु सङ्ख्येयवर्षायुष्केषु तस्याः संभवात, तेभ्यः पद्मलेश्याकाः सहयगुणाः, सा हि पन-|
eeeeeeeeeeeeeeeeeeeeee
॥१३५॥
For Personal & Private Use Only
Page #277
--------------------------------------------------------------------------
________________
लेश्या सनत्कुमारमाहेन्द्रब्रह्मलोककल्पवासिषु देवेषु तथा प्रभूतेषु गर्भव्युत्क्रान्तिकेषु कर्मभूमिजेषु सङ्ख्येयवर्षायुष्केषु || ४ि मनुष्यस्त्रीपुंसेषु तथा गर्भव्युत्क्रान्तिकतिर्यग्योनिकस्त्रीपुंसेषु सङ्ख्येयवर्षायुष्केष्ववाप्यते, सनत्कुमारादिदेवादयश्च समु-18
दिता लान्तकादिदेवादिभ्यः सङ्ख्येयगुणा इति भवन्ति शुक्ललेश्याकेभ्यः पद्मलेश्याकाः सोयगुणाः, तेभ्यस्तेजोलेश्याकाः सङ्ख्येयगुणाः, सर्वेषां सौधर्मेशानज्योतिष्कदेवानां कतिपयानां च भवनपतिव्यन्तरगर्भव्युत्क्रान्तिकतिर्यपञ्चेन्द्रियमनुष्याणां बादरपर्याप्तकेन्द्रियाणां च तेजोलेश्याभावात्, नन्वसङ्ख्येयगुणाः कस्मान्न भवन्ति ?, कथं भवन्तीति चेत्, उच्यते, इह ज्योतिष्काः भवनवासिभ्योऽप्यसङ्ख्येयगुणाः किं पुनः सनत्कुमारादिदेवेभ्यः, ते च ज्योतिष्कास्तेजोलेश्याकाः तथा सौधर्मेशानकल्पदेवाश्च, ततः प्राप्नुवन्त्यसङ्ख्येयगुणाः, तदयुक्तं, वस्तुतत्त्वापरिज्ञानात्, लेश्यापदे हि गर्भव्युत्क्रान्तिकतिर्यग्योनिकानां संमूछिमपञ्चेन्द्रियतिर्यग्योनिकानां च कृष्णलेश्याद्यल्पबहुत्वे सूत्रं वक्ष्यति–'सव्वत्थोवा गम्भवक्कंतियतिरिक्खजोणिया सुक्कलेसा तिरिक्खजोणिणीओ संखेजगुणाओ, पम्हलेसा गम्भवक्कंतियतिरिक्खजोणिया संखेजगुणा तिरिक्खजोणिणीओ संखेजगुणाओ, तेउलेसागभवतियतिरिक्खजोणिया संखेजगुणा तेउलेसाओ तिरिक्खजोणिणीओ संखेजगुणाओ" इति, महादण्डके च तिर्यग्योनिकस्त्रीभ्यो व्यन्तरा ज्योतिष्काश्च सङ्ग्येयगुणा वक्ष्यन्ते, ततो यद्यपि भवनवासिभ्योऽप्यसङ्ख्येयगुणा ज्योतिष्काः तथापि पद्मलेश्याकेभ्यस्तेजोलेश्याकाः सङ्ख्येयगुणा एव, इदमत्र तात्पर्य-यदि केवलान् देवानेव पमलेश्यानधिकृत्य देवा एव
eseesekesekseeeeeeeeeees
Jain Education
For Personal & Private Use Only
M
belibrary.org
Page #278
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलयवृत्ती.
S999
॥१३६॥
तेजोलेश्याकाश्चिन्त्यन्ते ततो भवन्त्यसङ्ख्येयगुणाः यावता तिर्यसम्मिश्रतया पालेश्याकेभ्यस्तिर्यसम्मिश्रा एव ||३ भल्पतेजोलेश्याकाश्चिन्त्यन्ते तिर्यश्चश्च पालेश्या अपि अतिवहवस्ततः सङ्ख्येयगुणा एवं लभ्यन्ते नासोयगुणा इति, बहुत्वपदे तेभ्योऽलेश्याका अनन्तगुणाः, सिद्धानाभनन्तत्वात् , तेभ्यः कापोतलेश्या अनन्तगुणाः, वनस्पतिकायिकानामपि दृष्टिज्ञाकापोतलेश्यायाः संभवात्, वनस्पतिकायिकानां च सिद्धेभ्योऽप्यनन्तगुणत्वात् , तेभ्योऽपि नीललेश्या विशेषा- नानानाधिकाः, प्रभूततराणां नीललेश्यासंभवात् , तेभ्योऽपि कृष्णलेश्याका विशेषाधिकाः, प्रभूततमानां कृष्णलेश्याक
मल्प. सू. त्वात् , तेभ्यः सामान्यतः सलेश्या विशेषाधिकाः, नीललेश्याकादीनामपि तत्र प्रक्षेपात्॥ गतं लेश्याद्वारम् , इदानी
६७-६८ सम्यक्त्वद्वारमाह
एएसिणं भंते ! जीवाणं सम्मद्दिहीणं मिच्छादिट्ठीणं सम्मामिच्छादिट्ठीणं च कयरे कयरेहितो अप्पा वा बहुया वा तुल्लावा विसेसाहिया वा?, गोयमा सवत्थोवा जीवा सम्मामिच्छदिट्ठी सम्मदिट्ठी अणंतगुणा मिच्छादिट्ठी अणंतगुणा । दारं ।(सू.६७) एएसिणं भंते! जीवाणं आभिणिबोहियणाणीणं सुयणाणीणं ओहिणाणीणं मणपज्जवणाणीणं केवलणाणीण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा सवत्थोवा जीवा मणपज्जवणाणी ओहिनाणी
|॥१३६॥ असंखेज्जगुणा आभिणिबोहियनाणी सुयनाणी दोवि तुल्ला विसेसाहिया केवलनाणी अर्णतगुणा । एएसि णं भंते ! जीवाणं मइअनाणीणं सुयअबाणीणं विभंगणाणीण य कयरे कयरेहिंतो अप्पा वा बहुया वातुल्ला वा विसेसाहिया वा ?, गोयमा!
Jain Educati
o nal
For Personal & Private Use Only
ainelibrary.org
Page #279
--------------------------------------------------------------------------
________________
सवत्थोवा जीवा विभंगनाणा महअभाणी सुयशनाणी दोवि तुल्ला अणंतगुणा। एएसि णं भंते ! जीवाणं आमिणिोहियणाणीणं सुयनाणीणं ओहिनाणीणं मणपज्जवनाणीणं केवलनाणीणं महअन्नाणीणं सुयअन्नाणीणं विभंगणाणीण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सवत्थोवा जीवा मणपज्जवनाणी ओहिनाणी असंखेजगुणा आभिणिबोहियनाणी सुयनाणी दोवि तुल्ला विसेसाहिया विभंगनाणी असंखेजगुणा केवलनाणी अनंतगुणा मइअन्नाणी सुयअन्नाणी य दोवि तुल्ला अर्णतगुणा । दारं ॥ (मू०६८)
सर्वस्तोकाः सम्यग्मिथ्यादृष्टयः, सम्यग्मिथ्यादृष्टिपरिणामकालस्यान्तर्मुहूर्तप्रमाणतयाऽतिस्तोकत्वेन तेषां पृच्छा-18 समये स्तोकानामेव लभ्यमानत्वात्, तेभ्यः सम्यग्दृष्टयोऽनन्तगुणाः, सिद्धानामनन्तत्वात् , तेभ्योऽपि मिथ्यारष्टयोऽनन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तगुणत्वात् , तेषां च मिथ्याष्टित्वादिति ॥ गतं सम्यक्त्वद्वारम् , अधुना ज्ञानद्वारमाह-सर्वस्तोका मनःपर्यवज्ञानिनः, संयतानामेवामपौषध्यादिऋद्धिप्राप्तानां मनःपर्यवज्ञानसंभवात् , तेभ्योऽसङ्ख्येयगुणा अवधिज्ञानिनः, नैरयिकतिर्यपञ्चेन्द्रियमनुष्यदेवानामप्यवधिज्ञानसंभवात् , तेभ्य |आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनश्च विशेषाधिकाः, सजितिर्यपञ्चेन्द्रियमनुष्याणामेवावधिज्ञानविकलानामपि केपाश्चिदाभिनिबोधिकनुतज्ञानभावात् , खस्थाने तु द्वयेऽपि परस्परं तुल्याः, “जत्थ मइनाणं तत्थ सुयनाणं जत्थ सुयनाणं तत्थ मइनाणं" इति वचनात् , तेभ्यः केवलज्ञानिनोऽनन्तगुणाः, सिद्धानामवन्तत्वात् ॥ उक्तं ज्ञानिना
Jan Education international
For Personal & Private Use Only
Page #280
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलयवृत्ती.
॥१३७॥
500292992988800109900
मल्पबहुत्वम् , इदानीं तत्प्रतिपक्षभूतानामज्ञानिनामल्पबहुत्वमाह-सर्वस्तोका विभङ्गज्ञानिनः, कतिपयानामेव नैर- ३अल्पयिकदेवतिर्यपञ्चेन्द्रियमनुष्याणां विभङ्गभावात् , तेभ्यो मत्यज्ञानिनः श्रुताज्ञानिनोऽनन्तगुणाः, वनस्पतीनामपि बहुत्वपदे मत्यज्ञानश्रुताज्ञानभावात् तेषां चानन्तत्वात् खस्थाने तु परस्परं तुल्याः “जत्थ मइअन्नाणं तत्थ सुयअन्नाणं जत्थ
दर्शनसंयसुयअन्नाणं तत्थ मइअन्नाणं" इति वचनात् ॥ सम्प्रत्युभयेषां ज्ञान्यज्ञानिनां समुदायेनाल्पबहुत्वमाह-सर्यस्तोका
ताहारकामनःपर्यवज्ञानिनः तेभ्योऽसङ्ख्येयगुणा अवधिज्ञानिनः तेभ्य आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनश्च विशेषाधिकाः,
ल्प.सू.६९
७०-७१ खस्थाने तु द्वयेऽपि परस्परं तुल्याः, अत्र भावना प्रागेवोक्ता, तेभ्योऽसजयेयगुणा विभङ्गज्ञानिनः, यस्मात्सुरगतौ निरयगतौ च सम्यग्दृष्टिभ्यो मिथ्यादृष्टयोऽसङ्ख्येयगुणाः पठ्यन्ते, देवनैरयिकाश्च सम्यग्दृष्टयोऽवधिज्ञानिनो मिथ्या-8 | दृष्टयो विभङ्गज्ञानिन इत्यसङ्ख्येयगुणाः, तेभ्यः केवलज्ञानिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात् , तेभ्यो मत्यज्ञानिनः श्रुताज्ञानिनश्चानन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तत्वात् , तेषां च मत्यज्ञानिश्रुताज्ञानित्वात्, खस्थाने तु द्वयेऽपि परस्परं तुल्याः ॥ गतं ज्ञानद्वारम् , इदानीं दर्शनद्वारमाहएएसि णं भंते ! जीवाणं चक्खुदंसणीणं अचक्खुदंसणीणं ओहिदंसणीणं केवलदसणीण य कयरे कयरेहितो अप्पा वा X ॥१३७॥ बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा जीवा ओहिदसणी चक्खुदंसणी असंखेजगुणा केवलदसणी अणंतगुणा अचक्खुदंसणी अणंतगुणा। दारं। (सू०६९) एएसि णं भंते ! जीवाणं संयताणं असंयताणं संजयासंजयाणं नोसं
92900202012909200000
Jain Education int onal
For Personal & Private Use Only
ww.jainelibrary.org
Page #281
--------------------------------------------------------------------------
________________
जयनोअसंजयनोसंजयासंजयाण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सवत्थोवा जीवा संजया संजया संयता असंखेजगुणा नोसंयतानोअसंजयानोसंयतासंयता अणंतगुणा असंजया अणंतगुणा ॥ दारं । (मु०७०)। एएसि णं भंते! जीवाणं सागारोवउत्ताणं अणागारोवउत्ताण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसा हिया वा?, गोयमा! सव्वत्थोवा जीवा अणागारोवउत्ता सागारोवउत्ता संखेजगुणा । दारं । (सू०७१) । एएसिणं भंते ! जीवाणं आहारगाणं अणाहारगाण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा! सबत्थोवा जीवा अणाहारगा आहारगा असंखेज्जगुणा दारं ॥ (मू० ७२)।
सर्वस्तोका अवधिदर्शनिनः, देवनैरयिकाणां कतिपयानां च सज्ञिपञ्चेन्द्रियतिर्यग्मनुष्याणामवधिदर्शनभावात् , तेभ्यश्चक्षदर्शनिनोऽसङ्ख्येयगुणाः, सर्वेषां देवनैरयिकगर्भजमनुष्याणां सजितिर्यक्पञ्चेन्द्रियाणां असज्ञितिर्यक्पञ्चेन्द्रियाणां चतुरिन्द्रियाणां च चक्षुर्दर्शनभावात् , तेभ्यः केवलदर्शनिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात् , तेभ्योऽचक्षुदर्शनिनोऽनन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तत्वात् ॥ गतं दर्शनद्वारम् , अधुना संयतद्वारमाहसर्वस्तोकाः संयताः, उत्कृष्टपदेऽपि तेषां कोटीसहस्रपृथक्त्वप्रमाणतया लभ्यमानत्वात् , “कोडिसहस्सपुहुत्तं मणुयलोए संजयाणं" इति वचनात् , तेभ्यः संयतासंयताः-देशविरता असक्येयगुणाः, तिर्यक्पञ्चेन्द्रियाणामसङ्ख्यातानां देशविरतिसद्भावात् , तेभ्यो नोसंयतनोऽसंयतनोसंयतासंयता अनन्तगुणाः, प्रतिषेधत्रयवृत्ता हि सिद्धास्ते चानन्ता
Jan Education International
For Personal & Private Use Only
Page #282
--------------------------------------------------------------------------
________________
| ३ अस्प३ बहुत्वपदे भाषकपरीत्ताल्प.
प्रज्ञापना- इति, तेभ्योऽसंयता अनन्तगुणाः, वनस्पतीनां सिद्धेभ्योऽप्यनन्तत्वात् ॥ गतं संयतद्वारम् , सम्प्रत्युपयोगद्वारमाह- याः मल- इहानाकारोपयोगकालः सर्वस्तोकः साकारोपयोगकालस्तु सङ्ख्येयगुणः ततो जीवा अप्यनाकारोपयोगोपयुक्ताः सर्वय० वृत्तौ.]
स्तोकाः, पृच्छासमये तेषां स्तोकानामेवावाप्यमानत्वात्, तेभ्यः साकारोपयोगोपयुक्ताः सङ्ख्येयगुणाः, साकारोपयो॥१३८॥18
गकालस्य दीर्घतया तेषां पृच्छासमये बहूनां प्राप्यमाणत्वात् ॥ गतमुपयोगद्वारम् , इदानीमाहारद्वारमाह-सर्वस्तोका जीवा अनाहारकाः, विग्रहगत्यापन्नादीनामेवानाहारकत्वात् , उक्तं च-"विग्गहगइमावन्ना केवलिणो समुहया अयोगी य । सिद्धा य अणाहारा सेसा आहारगा जीवा ॥१॥" तेभ्यः आहारका असङ्ख्येयगुणाः, ननु | वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तत्वात् तेषां चाहारकतयापि लभ्यमानत्वात् कथमनन्तगुणा न भवन्ति , तदयुक्त, वस्तुतत्त्वापरिज्ञानात्, इह सूक्ष्मनिगोदाः सर्वसङ्ख्ययाप्यसङ्ख्येयाः, तत्राप्यन्तर्मुहूर्तसमयराशितुल्याः सूक्ष्मनिगोदाः सर्वकालं विग्रहे वर्तमाना लभ्यन्ते, ततोऽनाहारका अप्यतिबहवः सकलजीवराश्यसङ्ख्येयभागतुल्या इति तेभ्यः आहारका असङ्ख्येयगुणा एव नानन्तगुणाः ॥ गतमाहारद्वारम् , इदानीं भाषकद्वारमाहएएसिणं भंते ! जीवाणं भासगाणं अभासगाण य कयरे कयरोहिंतो अप्पा वा बहया वा तुल्ला वा विसेसाहिया वा, गोयमा! सव्वत्थोवा जीवा भासगा अभासगा अणंतगुणादारं।(म०७३)। एएसिणं भंते! जीवाणं परीताणं अपरीचाण य १ विप्रहगतिमापन्नाः केवलिनः समुद्धताश्चायोगिनश्च । सिद्धाश्चानाहाराः शेषा भाहारका जीवाः ॥१॥
॥१३८॥
For Personal & Private Use Only
Page #283
--------------------------------------------------------------------------
________________
tecteoroecenesencedeoeceae
रीत्तनोअपरीत्ताण य कयरे कयरेहिंतो अप्पा वा बहया वा तुल्ला वा विसेसाहिया वा ?, गोयमा! सबथोवा जीवा परीत्ता नोपरीत्तानोअपरीत्ता अणंतगुणा, अपरीत्ता अणंतगुणा । दारं (म०७४)। एएसिणं भंते ! जीवाणं पजत्ताण अपजत्ताणं नोपज्जत्तानोअपजत्ताण य कयरे कयरेहिंतो अप्पा वा बहया वा तल्ला वा विसेसाहिया वा', गोयमा । सवत्थावा जीवा नोपजत्तानोअपजत्तगा अपज्जत्तगा अणंतगुणा पञ्जत्तगा संखिजगणा । दारं । (मू०७५)। एएस णं मत ! जीवाणं सुहमाणं बायराण नोमुहमनोबायराण य कयरे कयरेहिंतो अप्पा वा बहया वा तुल्ला वा विससाहिया वा, गोयमा! सत्वत्थोवा जीवा नोसुहमानोबायरा बायरा अणंतगुणा सुहमा असंखेजगणा । दारं । (सू०७६)। एएसि भत! जीवाणं सन्नीणं असन्बीणं नोसन्नीनोअसन्नीणं कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा १, गोयमा ! सत्वत्थोवा जीवा सन्नी नोसन्नीनोअसन्त्री अणंतगुणा असन्त्री अणंतगणा । दारं । (मू०७७)। एएसि ] भंते ! जीवाणं भवसिद्धियाणं अभवसिद्धियाणं नोभवसिद्धियानोअभवसिद्धियाण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सबथोवा जीवा अभवसिद्धिया णोभवसिद्धियाणोअभवसिद्धिया अणंतगुणा भवसिद्धिया अणंतगुणा । दारं । (सू० ७८ )। सर्वस्तोका भाषकाः-भाषालब्धिसम्पन्नाः, द्वीन्द्रियादीनामेव भाषकत्वात् , अभाषका-भाषालब्धिहीना अनन्तगुणाः, वनस्पतिकायिकानामनन्तत्वात् ॥ गतं भाषकद्वारं, सम्प्रति परीत्तद्वारमाह-इह परीत्ता द्विविधाः
Jax.२४.dasibonal
For Personal & Private Use Only
Blainelibrary.org
Page #284
--------------------------------------------------------------------------
________________
ॐee
प्रज्ञापनायाः मलयवृत्ती.
॥१३९॥
भवपरीत्ताः कायपरीत्ताश्च, तत्र भवपरीत्ता येषां किञ्चिदूनोऽपापुद्गलपरावर्त्तमात्रसंसारः, कायपरीत्ता:-प्रत्येकश- ३ अल्परीरिणः, सत्रोभयेऽपि परीत्ताः सर्वस्तोकाः, शुक्लपाक्षिकाणां प्रत्येकशरीरिणां चाशेषजीवापेक्षयाऽतिस्तोकत्वात् , ततो
बहुत्वपदे नोपरीत्तानोअपरीत्ता अनन्तगुणाः, उभयप्रतिषेधवृत्ता हि सिद्धाः ते चानन्ता इति, तेभ्योऽपरीत्ता अनन्तगुणाः,
भाषकप
रीत्तपर्याप्त कृष्णपाक्षिकाणां साधारणवनस्पतीनां वा सिद्धेभ्योऽप्यनन्तगुणत्वात् ॥ गतं परीत्तद्वारं, सम्प्रति पर्याप्तद्वारमाह
सूक्ष्मसंसर्वस्तोका नोपर्याप्तकनोअपर्याप्तकाः, उभयप्रतिषेधवर्तिनो हि सिद्धाः ते चापर्याप्तकादिभ्यः सर्वस्तोका इति.
ज्ञिभव्यातेभ्योऽपर्याप्तका अनन्तगुणाः, साधारणवनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तगुणानां सर्वकालमपर्याप्तत्वेन लभ्य
नामल्पसू. मानवात तेभ्यः पर्याप्ताः सङ्ख्येयगुणाः, इह सर्वबहवो जीवाः सूक्ष्माः, सूक्ष्माश्च सर्वकालमपर्याप्तेभ्यः पर्याप्साः
७३-७८ सङ्ख्येयगुणा इति सङ्ख्येयगुणा उक्ताः ॥ गतं पर्याप्तद्वारं, सम्प्रति सूक्ष्मद्वारमाह-सर्वस्तोका जीवा नोसूक्ष्मनो-18 बादराः सिद्धा इत्यर्थः, तेषां सूक्ष्मजीवराशेबोंदरजीवराशेश्चानन्तभागकल्पत्वात् , तेभ्यो बादरा अनन्तगुणाः, बादरनिगोदजीवानां सिद्धेभ्योऽप्यनन्तगुणत्वात् , तेभ्यः सूक्ष्मा असङ्ख्येयगुणाः, बादरनिगोदेभ्यः सूक्ष्मनिगोदानामसयेयगुणत्वात् ॥ गतं सूक्ष्मद्वारम् , इदानीं सब्जिद्वारम्-सर्वस्तोकाः सञ्जिनः, समनस्कानामेव सज्ञित्वात्, तेभ्यो नोसज्ञिनोनोअसजिनः अनन्तगुणाः, उभयप्रतिषेधवृत्ता हि सिद्धाः ते च सजिभ्योऽनन्तगुणा एवेति,
॥१३९॥ तेभ्योऽसज्ज्ञिनोऽनन्तगुणाः, वनस्पतीनां सिद्धेभ्योऽप्यनन्तगुणत्वात् ॥ गतं सज्ञिद्वारम्, इदानीं भवसिद्धिकद्वा
celeseccceleeeeeeeeeeeeeeeeeee
स्वति
॥१३९॥
ट
Jain Educati
o
nal
For Personal & Private Use Only
mainelibrary.org
Page #285
--------------------------------------------------------------------------
________________
तारमाह-सर्वस्तोका अभवसिद्धिकाः-अभव्याः, जघन्ययुक्तानन्तकपरिमाणत्वात् , उक्तं चानुयोगद्वारेषु-"उक्को
सए परित्ताणतए रूवे पक्खित्ते जहन्नयं जुत्ताणतयं होइ, अभवसिद्धियावि तत्तिया चेवे"ति. तेभ्यो नोभवसिद्धिकनोअभवसिद्धिका अनन्तगुणाः, यत उभयप्रतिषेधवृत्तयः सिद्धाः ते चाजघन्योत्कृष्टयुक्तानन्तकपरिमाणा इत्यनन्तगणाः, तेभ्योऽपि भवसिद्धिका अनन्तगुणाः यतो भव्यनिगोदकस्यानन्तभागकल्पाः सिद्धाः भव्यजीवराशिनिगोदाश्चासङ्ख्येया लोके इति ॥ गतं भवसिद्धिकद्वारं, साम्प्रतमस्तिकायद्वारमाह
एएसिणं भंते ! धम्मत्थिकायअधम्मत्थिकायआगासत्थिकायजीवत्थिकायपोग्गलत्थिकायअद्धासमयाणं दबयाए कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा, गोयमा ! धम्मत्थिकाए अधम्मत्थिकाए आगासस्थिकाए एए णं तित्रिवि तुल्ला दबयाए सवत्थोवा, जीवत्थिकाए दवट्ठयाए अणंतगुणे, पोग्गलत्थिकाए दवयाए अर्णतगुणे, अद्धासमए दबयाए अर्णतगुणे । एएसि णं भंते ! धम्मत्थिकायअधम्मस्थिकायआगासत्थिकायजीवस्थिकायपोग्गलथिकायअद्धासमयाणं पएसट्टयाए कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा, गोयमा! धम्मत्थिकाए अधम्मत्थिकाए एए णं दोवि तुल्ला पएसट्टयाए सव्वत्थोवा, जीवस्थिकाए पएसट्टयाए अणंतगुणे, पोग्गलत्थिकाए पएसट्टयाए अणंतगुणे, अद्धासमए पएसट्टयाए अणंतगुणे, आगासत्थिकाए पएसट्टयाए अर्णतगुणे । एएयस्स णं भंते ! धम्मत्थिकायस्स दवट्ठपएसहयाए कयरे कयरेहिंतो अप्पा बाबहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सवत्थोवे एगे
99232002020908062902020
Jain Educatio
n
For Personal & Private Use Only
1%
nebrary.org
Page #286
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय०वृत्ती.
३ अल्पबहुत्वपदे अस्तिकायद्वारं सूत्रं. ७९
॥१४॥
Seeeeeeeeeeeeeeeee
धम्मत्थिकाए दवट्ठयाए से चेव पएसट्टयाए असंखेजगुणे। एयस्स णं भंते ! अधम्मत्थिकायस्स दबहुपएसट्टयाए कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवे एगे अधम्मत्थिकाए दबट्टयाए से चेव पएसट्टयाए असंखेजगुणे । एयस्स गं भंते ! आगासत्थिकायस्स दवट्ठपएसट्टयाए कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सवत्थोवे. एगे आगासत्थिकाए दवट्टयाए से चेव पएसट्टयाए अणंतगुणे । एयस्स णं भंते! जीवत्थिकायस्स दवट्ठपएसट्टयाए कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवे जीवत्थिकाए दवद्वयाए से चेव पएसहयाए असंखेजगुणे, एयस्स णं भंते? पोग्गलत्थिकायस्स दवट्ठपएसट्टयाए कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा! सवत्थोवे पोग्गलत्थिकाए दबट्टयाए से चेव पएसहयाए असंखेजगुणे । अद्धासमये न पुच्छिाइ पएसाभावा । एएसिणं भंते ! धम्मत्थिकायअधम्मत्थिकायआगासस्थिकायजीवत्थिकायपोग्गलत्थिकायअद्धासमयाणं दवढपएसहयाए य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए एए तित्रिवि तुल्ला दबट्टयाए सवत्थोवा, धम्मत्थिकाए अधम्मत्थिकाए य एएसिणं दोनिवि तुल्ला पएसयाए असंखेजगुणा, जीवत्थिकाए दबयाए अणंतगुणे से चेव पएसट्टयाए असंखेजगुणे, पोग्गलत्थिकाए दवट्टयाए अणंतगुणे से चेव पएसट्टयाए असंखेजगुणे, अद्धासमए दवट्ठपएसयाए अणंतगुणे, आगासत्थिकाए पएसट्टयाए अणंतगुणे । दारं । (सू० ७९)
॥१४॥
For Personal & Private Use Only
Page #287
--------------------------------------------------------------------------
________________
धर्मास्तिकायोऽधर्मास्तिकाय आकाशास्तिकाय एते त्रयोऽपि द्रव्यार्थतया-द्रव्यमेवार्थो द्रव्यार्थः तस्य भावो। द्रव्यार्थता तया द्रव्यरूपतया इत्यर्थः तुल्याः--समानाः, प्रत्येकमेकसङ्ख्याकत्वात् , अत एव सर्वस्तोकाः, तेभ्यो जीवास्तिकायो द्रव्यार्थतया अनन्तगुणः, जीवानां प्रत्येकं द्रव्यत्वात् तेषां च जीवास्तिकाये अनन्तत्वात् , तस्मादपि पुद्गलास्तिकायो द्रव्यार्थतयाऽनन्तगुणः, कथमिति चेत्, उच्यते. इह परमाणद्विप्रदेशकादीनि पृथक पृथक् द्रव्याणि, | तानि च सामान्यतस्विधा, तद्यथा-प्रयोगपरिणतानि मिश्रपरिणतानि विश्रसापरिणतानि च, तत्र प्रयोगपरिण-15 तान्यपि तावजीवेभ्योऽनन्तगुणानि, एकैकस्य जीवस्यानन्तः प्रत्येकं ज्ञानावरणीयदर्शनावरणीयादिकर्मपुद्गलस्कन्धैरावेष्टित(परिवेष्टित) त्वात् , किं पुनः शेषाणि ?, ततःप्रयोगपरिणतेभ्यो मिश्रपरिणतान्यनन्तगुणानि, तेभ्यो विश्र| सापरिणतान्यनन्तगुणानि, तथा चोक्तं प्रज्ञप्ती-“सवत्थोवा पुग्गला पयोगपरिणया मीसपरिणया अनंतगुणा वीससापरिणया अनंतगुणा" इति, ततो भवति जीवास्तिकायात् पुदलास्तिकायो द्रव्यार्थतयाऽनन्तगुणः, तस्मादप्यद्धासमयो द्रव्यार्थतयाऽनन्तगुणः, कथमिति चेत्, उच्यते, इहैकस्यैव परमाणोरनागते काले तत्र द्विप्रदेशिकत्रिप्रदेशकयावत्दशप्रदेशिकसहयातप्रदेशिकासङ्ख्यातप्रदेशिकानन्तप्रदेशिकस्कन्धान्तःपरिणामितया अनन्ता भाविनः संयोगा पृथक्पृथक्कालाः केवलवेदसोपलब्धाः, यथा चैकस्य परमाणोस्तथा सर्वेषां प्रत्येकं द्विप्रदेशादिस्कन्धानां चानन्ताः संयोगाः पुरस्कृताः पृथक्पृथक्काला उपलब्धाः, सर्वेषामपि मनुष्य लोक क्षेत्रान्तर्वर्णितया परिणाम
Jain Education
For Personal & Private Use Only
Maintainelibrary.org
Page #288
--------------------------------------------------------------------------
________________
प्रज्ञापना
या: मलय. वृत्ती.
॥१४॥
eeeeeeeeee
संभवात् , तथा क्षेत्रतोऽप्ययं परमाणुरमुष्मिन्नाकाशप्रदेशे अमुष्मिन् कालेऽवगाहिष्यते इत्येवमनन्ता एकस्य परमा-18 ३ अल्पजो विनः संयोगाः, यथैकस्य परमाणोस्तथा सर्वेषां परमाणूनां, तथा द्विप्रदेशकादीनामपि स्कन्धानामनन्तप्रदेश-| बहुत्वपदे स्कन्धपर्यन्तानां प्रत्येकं तत्तदेकप्रदेशाधवगाहभेदतो भिन्नभिन्नकाला अनन्ता भाविनः संयोगाः, तथा कालतो- अस्तिकाप्ययं परमाणुरमुष्मिन्नाकाशप्रदेशे एकसमयस्थितिको द्विसमयस्थितिक इत्येवमेकस्यापि परमाणोरेकस्मिन्नाकाशप्रदे- यद्वारं शेऽसजयेया भाविनः संयोगाः एवं सर्वेष्वपि आकाशप्रदेशेषु प्रत्येकमसोया भाविनः संयोगाः ततो भूयो भूयस्तेष्वा
सूत्रं. ७९ काशप्रदेशेषु परावृत्ती कालस्यानन्तत्वादनन्ताः कालतो भाविनः संयोगाः, यथा चैकस्य परमाणोस्तथा सर्वेषां परमाणूनां सर्वेषां च प्रत्येक द्विप्रदेशिकादीनां स्कन्धानां, तथा भावतोऽप्ययं परमाणुरमुष्मिन् काले एकगुणकालको भवतीत्येवमेकस्यापि परमाणोभिन्नभिन्नकाला अनन्ताः संयोगाः, यथा चैकस्य परमाणोस्तथा सर्वेषां परमाणूनां सर्वेषां च द्विप्रदेशिकादीनां स्कन्धानां पृथक् पृथक् अनन्ता भावतः पुरस्कृतसंयोगाः, तदेवमेकस्यापि परमाणोर्द्रव्यक्षेत्रकालभावविशेषसम्बन्धवशादनन्ता भाविनः समया उपलब्धाः, यथैकस्य परमाणोस्तथा सर्वेषां परमाणूनां सर्वेषां च प्रत्येकं द्विप्रदेशिका(दी)नां स्कन्धानां, न चैतत् परिणामिकालवस्तुव्यतिरेके परिणामिपुद्गलास्तिकायादिव्यतिरेके ॥१४॥ चोपपद्यते, ततः सर्वमिदं तात्त्विकमवसेयं, उक्तं च-"संयोगपुरस्कारश्च नाम भाविनि हि युज्यते काले । न हि संयोगपुरस्कारो ह्यसतां केषांचिदुपपन्नः॥१॥” इति, यथा च सर्वेषां परमाणूनां सर्वेषां च द्विप्रदेशिकादीनां स्कन्धानां
Jan Educatio
nal
For Personal & Private Use Only
H
ainelibrary.org
Page #289
--------------------------------------------------------------------------
________________
प्रत्येक द्रव्यक्षेत्रकालभावविशेषसम्बन्धवशादनन्ता भाविनोऽद्धासमयाः तथा अतीता अपीति सिद्धः पुद्गलास्तिकायादनन्तगुणोऽद्धासमयो द्रव्यार्थतयेति । उक्तं द्रव्यार्थतया परस्परमल्पबहुत्वम् , इदानीमेतेषामेव प्रदेशार्थतया | तदाह-धर्मास्तिकायोऽधर्मास्तिकाय एतौ द्वावपि परस्परं प्रदेशार्थतया तुल्यौ, उभयोरपि लोकाकाशप्रदेशपरिमाणप्रदेशत्वात् , शेषास्तिकायाद्धासमयापेक्षया च सर्वस्तोको, ततो जीवास्तिकायः प्रदेशार्थतया अनन्तगुणः, जीवास्तिकाये जीवानामनन्तत्वात् एकैकस्य च जीवस्य लोकाकाशप्रदेशपरिमाणप्रदेशत्वात् , तस्मादपि पुदलास्तिकायः प्रदेशार्थतयाऽनन्तगुणः, कथमिति चेत्, उच्यते, इह कर्मस्कन्धप्रदेशा अपि तावत् सर्वजीवप्रदेशेभ्योऽनन्तगुणाः, एकैकस्य जीवप्रदेशस्यानन्तानन्तैः कर्मपरमाणुभिरावेष्टितपरिवेष्टितत्वात् , किं पुनः सकलपुद्गलास्तिकायप्रदेशाः, ततो भवति जीवास्तिकायात् पुद्गलास्तिकायः प्रदेशार्थतयाऽनन्तगुणः, तस्मादप्यद्धासमयः प्रदेशार्थतयाऽनन्तगुणः, एकैकस्य पुद्गलास्तिकायप्रदेशस्य प्रागुक्तक्रमेण तत्तद्व्यक्षेत्रकालभावविशेषसम्बन्धभावतोऽनन्तानामतीताद्धासमयानामनन्तानामनागतसमयानां भावात् , तस्मादाकाशास्तिकायः प्रदेशार्थतयाऽनन्तगुणः, अलोकस्य सर्वतोऽप्यनन्तताभावात् ॥ गतं प्रदेशार्थतयाऽल्पबहुत्वम् , इदानी प्रत्येकं द्रव्यार्थप्रदेशार्थतयाऽल्पबहुत्वमाह-सर्वस्तोको धर्मास्तिकायो द्रव्यार्थतया, एकत्वात् , प्रदेशार्थतयाऽसङ्ख्येयगुणः, लोकाकाशप्रदेशपरिमाणप्रदेशात्मकत्वात् , एवमधर्मास्तिकायसूत्रमपि भावनीयम् , आकाशास्तिकायो द्रव्यार्थतया सर्वस्तोकः, एकत्वात् , प्रदेशार्थतयाऽनन्तगुणः, अपरिमि
Jain Education
Lonal
For Personal & Private Use Only
1%Dinelibrary.org
Page #290
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्ती.
॥१४२॥
तत्वात् , जीवास्तिकायो द्रव्यार्थतया सर्वस्तोकः, प्रदेशार्थतयाऽसङ्ख्येयगुणः, प्रतिजीवं लोकाकाशप्रदेशपरिमाण
३ अल्पप्रदेशभावात् , तथा सर्वस्तोकः पुद्गलास्तिकायो द्रव्यार्थतया, द्रव्याणां सर्वत्रापि स्तोकत्वात् , स एव पुद्गलास्तिका- बहुत्वपदे यस्तत्तद्रव्यापेक्षया प्रदेशार्थतया चिन्त्यमानोऽसङ्ख्येयगुणः, ननु बहवः खलु जगत्यनन्तप्रदेशका अपि स्कन्धा विद्यन्ते अस्तिकाततोऽनन्तगुणाः कस्मान्न संभवन्ति ?, तदयुक्तं, वस्तुतत्त्वापरिज्ञानात्, इह हि खल्पा अनन्तप्रदेशकाः स्कन्धाः पर- यद्वार माण्वादयस्त्वतिबहवः, तथा च वक्ष्यति सूत्रम् –“सवत्थोवा अणंतपएसिया खंधा दबट्ठयाए, परमाणुपोग्गला | सूत्रं. ७९ दवट्टयाए अणंतगुणा, संखेजपएसिया खंधा दवट्टयाए संखेजगुणा, असंखेजपएसिया खंधा दबट्टयाए असंखेजगुणा" इति, ततो यदा सर्व एव पुद्गलास्तिकायः प्रदेशार्थतया चिन्त्यते तदाऽनन्तप्रदेशकानां स्कन्धानामतिस्तोकत्वात् परमाणूनां चातिबहुत्वात् तेषां च पृथक पृथक द्रव्यत्वात असङ्ख्येयप्रदेशकानां च स्कन्धानां परमाण्वपेक्षया|ऽसद्ध्येयगुणत्वादसङ्ख्येयगुण एवोपपद्यते नानन्तगुण इत्यर्थः, 'अद्धासमए न पुच्छिजई' इति, अद्धासमयो द्रव्यार्थ-| प्रदेशार्थतया न पृच्छयते, कुतः ? इत्याह-प्रदेशाभावात् , आह-कोऽयमद्धासमयानां द्रव्याथैतानियमो ?, यावता। प्रदेशार्थताऽपि तेषां विद्यते एव, तथाहि-यथाऽनन्तानां परमाणनां समुदायः स्कन्धो भण्यते स च द्रव्यं तद- ॥१४२॥ वयवाश्च प्रदेशाः तथेहापि सकलः कालो द्रव्यं तदवयवाश्च समयाः प्रदेशा इति, तदयुक्तं, दृष्टान्तदाष्टोन्तिकवैषम्यात् , परमाणूनां समुदायः तदा स्कन्धो भवति यदा ते परस्परसापेक्षतया परिणमन्ते, परस्परनिरपेक्षाणां केव
jain Educatio
n
al
For Personal & Private Use Only
Page #291
--------------------------------------------------------------------------
________________
लपरमाणूनामिव स्कन्धत्वायोगात् , अद्धासमयास्तु परस्परनिरपेक्षा एव, वर्तमानसमयभावे पूर्वापरसमययोरभावात् , ततो न स्कन्धत्वपरिणामः, तद्भावाच नाद्धासमयाः प्रदेशाः, किंतु पृथग द्रव्याण्येवेति ॥ सम्प्रत्यमीषां धर्मास्तिकायादीनां सर्वेषां युगपत् द्रव्यार्थप्रदेशार्थतयाऽल्पबहुत्वमाह-धर्मास्तिकायोऽधर्मास्तिकाय आकाशास्तिकाय एते त्रयोऽपि द्रव्यार्थतया तुल्याः सर्वस्तोकाश्च, प्रत्येकमेकसङ्ख्याकत्वात् , तेभ्यो धर्मास्तिकायोऽधर्मास्ति-19 | काय एतौ द्वावपि प्रदेशार्थतयाऽसङ्ख्येयगुणौ, खस्थाने तु परस्परं तुल्यौ, ताभ्यां जीवास्तिकायो द्रव्यार्थतयाऽनन्त-18 गुणः, अनन्तानां जीवद्रव्याणां भावात् , स एव जीवास्तिकायः प्रदेशार्थतयाऽसङ्ख्येयगुणः, प्रतिजीवमसङ्खयेयानां प्रदेशानां भावात् , तस्मादपि प्रदेशार्थतया जीवास्तिकायात पुद्गलास्तिकायो द्रव्यार्थतयाऽनन्तगुणः, प्रतिजीवप्रदेश ज्ञानावरणीयादिकमपुद्गलस्कन्धानामप्यनन्तानां भावात् , स एव पुद्गलास्तिकायः प्रदेशार्थतयाऽसङ्ख्येयगुणः, अत्र भावना प्रागिव, तस्मादपि प्रदेशार्थतया पुद्गलास्तिकायात् अद्धासमयो द्रव्यार्थप्रदेशार्थतयाऽनन्तगुणः, अत्रापि भावना प्रागिव, तस्मादप्याकाशास्तिकायः प्रदेशार्थतया अनन्तगुणः, सर्वाखपि दिक्षु तस्यान्ताभावात् , अद्धासमयस्य च मनुष्यक्षेत्रमात्रभावात् ॥ गतमस्तिकायद्वारम् , इदानीं चरमद्वारमाह
एएसि णं भंते ! जीवाणं चरिमाणं अचरिमाण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सबथोवा जीवा अचरिमा चरिमा अर्णतगुणा । दारं । (मू०८०)
Jain Education
For Personal & Private Use Only
M
ainelibrary.org
Page #292
--------------------------------------------------------------------------
________________
प्रज्ञापना
याः मल
य० वृत्ती.
॥१४३॥
इह येषा चरमो भवः संभवी योग्यतयाऽपि ते चरमा उच्यन्ते, ते चार्थात् भव्याः, इतरे अचरमा - अभव्याः सिद्धाश्च, उभयेषामपि चरमभवाभावात्, तत्र स्तोका अचरमाः, अभव्यानां सिद्धाना च समुदितानामप्यजघन्योत्कृष्टयुक्तानन्तकपरिमाणत्वात्, तेभ्योऽनन्तगुणाश्चरमाः, अजघन्योत्कृष्टानन्तानन्तक परिमाणत्वात् ॥ गतं चरमद्वारम्, अधुना जीवद्वारमाह
एएसि णं भंते ! जीवाणं पोग्गलाणं अद्धासमयाणं सङ्घदवाणं सवपएसाणं सङ्घपजवाण य कयरे कयरेहिंतो अप्पा वा बहुया वातुल्ला वा विसेसाहिया वा १, गोयमा ! सवत्थोवा जीवा पोग्गला अनंतगुणा अद्धासमया अनंतगुणा सङ्घदवा विसेसाहिया सवपसा अनंतगुणा सङ्घपञ्जवा अणंतगुणा । दारं । ( सू० ८१ )
सर्वस्तोका जीवाः, तेभ्यः पुद्गला अनन्तगुणाः, तेभ्योऽद्धासमया अनन्तगुणाः, अत्र भावना प्रागेव कृता, तेभ्योऽद्धासमयेभ्यः सर्वद्रव्याणि विशेषाधिकानि, कथमिति चेत्, उच्यते, इह येऽनन्तरमद्धासमयाः पुद्गलेभ्योऽनन्तगुणा उक्तास्ते प्रत्येकं द्रव्याणि ततो द्रव्यचिन्तायां तेऽपि परिगृह्यन्ते तेषु च मध्ये सर्वजीवद्रव्याणि सर्वपुद्गल - द्रव्याणि धर्म्माधर्म्माकाशास्तिकायद्रव्याणि च प्रक्षिप्यन्ते तानि च समुदितान्यप्यद्धासमयानामनन्तभागकल्पानीति - तेषु प्रक्षिप्तेष्वपि मनागधिकत्वं जातं इत्यद्धासमयेभ्यः सर्वद्रव्याणि विशेषाधिकानि, तेभ्यः सर्वप्रदेशा अनन्तगुणाः,
For Personal & Private Use Only
३ अल्प
बहुत्वपदे चरमजीवद्वारे स्. ८०-८१
॥१४३॥
Page #293
--------------------------------------------------------------------------
________________
9999999Bsabasspace
आकाशानन्तत्वात् , तेभ्यः सर्वपर्यवा अनन्तगुणाः, एकैकस्मिन्नाकाशप्रदेशेऽनन्तानामगुरुलघुपर्यायाणां भावात् ॥ गतं जीवद्वारम् , अधुना क्षेत्रद्वारमाह
खेत्ताणुवाएणं सवत्थोवा जीवा उड्डलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखेजगुणा तेलुक्के असंखेजगुणा उड्डलोए असंखेजगुणा अहोलोए विसेसाहिया (मू०८२)
क्षेत्रस्थानुपातः-अनुसारः क्षेत्रानुपातः तेन चिन्त्यमाना जीवाः सर्वस्तोका ऊर्द्धलोकतिर्यग्लोके, इह ऊर्द्धलो-191 कस्य यदधस्तनमाकाशप्रदेशप्रतरं यच्च तिर्यग्लोकस्य सर्वोपरितनमाकाशप्रदेशप्रतरमेष ऊर्द्धलोकतिर्यग्लोकः, तथा-1|| प्रवचनप्रसिद्धेः, इयमत्र भावना-इह सामस्त्येन चतुर्दशरज्वात्मको लोकः, स च त्रिधा भिद्यते, तद्यथा-उर्द्धलोकः तिर्यग्लोकोऽधोलोकश्च, रुचकाचैतेषां विभागः, तथाहि-रुचकस्याधस्तान्नव योजनशतानि रुचकस्योपरिष्टान्नवयोजनशतानि तिर्यग्लोकः, तस्य च तिर्यग्लोकस्याधस्तादधोलोकः उपरिष्टादू लोकः, देशोनसप्तरज्जुप्रमाण ऊलोकः समधिकसप्तरज्जुप्रमाणोऽधोलोकः मध्येऽष्टादशयोजनशतोच्छ्यस्तिर्यग्लोकः, तत्र रुचकसमाद्भूतलभागानवयोजनशतानि गत्वा यज्योतिश्चक्रस्योपरितनं तिर्यग्लोकसम्बन्धि एकप्रादेशिकमाकाशप्रतरं तत्तिर्यग्लोकप्रतरं तस्य चोपरि यदेकप्रादेशिकमाकाशप्रतरं तदूर्द्धलोकप्रतरं ते द्वे अप्यूलोकतिर्यग्लोक इति व्यवहियते, तथाअनादिप्रवचनपरिभाषाप्रसिद्धेः तत्र वर्तमानाः जीवाः सर्वस्तोकाः, कथमिति चेत् , उच्यते, इह ये ऊर्द्धलोकार्तियग्लो
SSSSSSSSSSSSS
Jain Educaticalbabional
For Personal & Private Use Only
Jadalnelibrary.org
Page #294
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्तौ.
३ अल्पबहुत्वपदे क्षेत्रानुसावल्पब० सू.८२
॥१४४॥
के तिर्यग्लोकादू लोके (च) समुत्पद्यमाना विवक्षितं प्रतरद्वयं स्पृशन्ति ये च तत्रस्था एव केचन तत्प्रतरद्वयाध्यासिनो वर्त्तन्ते ते किल विवक्षिते प्रतरद्वये वर्तन्ते, नान्ये, ये पुनरू लोकादधोलोके समुत्पद्यमानास्तत्प्रतरद्वयं स्पृशन्ति ते न गण्यन्ते, तेषां सूत्रान्तरविषयत्वात् , ततः स्तोका एवाधिकृतप्रतरद्वयवर्त्तिनो जीवाः, ननूर्द्धलोकगतानामपि सर्वजीवानामसङ्ख्येयो भागोऽनवरतं म्रियमाणोऽवाप्यते, ते च तिर्यग्लोके समुत्पद्यमाना विवक्षितं प्रतरद्वयं स्पृशन्तीति कथमधिकृतप्रतरद्वयसंस्पर्शिनः स्तोकाः, तदयुक्तं, वस्तुतत्त्वापरिज्ञानात्, तथाहि-यद्यपि नामोद्धलोकगतानां सर्वजीवानामसङ्ख्येयो भागोऽनवरतं नियमाणोऽवाप्यते तथापि न ते सर्व एव तिर्यग्लोके समुत्पद्यन्ते, प्रभूततराणामधोलोके ऊर्द्वलोके च समुत्पादात् , ततोऽधिकृतप्रतरद्वयवर्तिनः सर्वस्तोका एव, तेभ्योऽधोलोकतिर्यग्लोके विशेषाधिकाः, इह यदधोलोकस्योपरितनमेकप्रादेशिकमाकाशप्रदेशप्रतरं यच तिर्यग्लोकस्य सर्वाधस्तनमेकप्रादेशिकमाकाशप्रदेशप्रतरमेतद्वयमप्यधोलोकतिर्यग्लोक इत्युच्यते. तथाप्रवचनप्रसिद्धेः, तत्र ये विग्रहगत्या तत्र|स्थतया वा वर्तन्ते ते विशेषाधिकाः, कथमिति चेत्, उच्यते, इह येऽधोलोकात्तिर्यग्लोके तिर्यग्लोकाद्वाऽधोलोके ईलिकागत्या समुत्पद्यमाना अधिकृतप्रतरद्वयं स्पृशन्ति ये च तत्रस्था एव केचन तत्प्रतरद्वयमध्यासीना वर्तन्ते ते
| विवक्षितप्रतरद्वयवर्तिनो, ये पुनरधोलोकार्द्धलोके समुत्पद्यमानास्तत्प्रतरद्वयं स्पृशन्ति ते न परिगृह्यन्ते, तेषां सूत्रान्तरविषयत्वात् , केवलमूर्द्धलोकादधोलोके विशेषाधिका इत्यधोलोकात्तिर्यग्लोके समुत्पद्यमाना ऊ लोकापेक्षया
॥१४४॥
Jain Education
Monal
For Personal & Private Use Only
h
tinelibrary.org
Page #295
--------------------------------------------------------------------------
________________
विशेषाधिका अवाप्यन्ते ततो विशेषाधिकाः, तेभ्यस्तिर्यग्लोकवर्तिनोऽसोयगुणाः, उक्तक्षेत्रद्विकात्तिर्यग्लोकक्षेत्रस्थासङ्ग्येयगुणत्वात् , तेभ्यस्त्रैलोक्ये-त्रिलोकसंस्पर्शिनोऽसङ्ख्येयगुणाः, इह ये केवले ऊर्द्वलोकेऽधोलोके तिर्यग्लोके वा वर्तन्ते ये च विग्रहगत्या ऊ लोकतिर्यग्लोको स्पृशन्ति ते न गण्यन्ते, किं तु ये विग्रहगत्यापन्नास्त्रीनपि लोकान्
स्पृशन्ति ते परिग्राह्याः, सूत्रस्य विशेषविषयत्वात् , ते च तिर्यग्लोकवर्तिभ्योऽसङ्ख्येयगुणा एव, कथमिति चेत्, 1 उच्यते, इह बहवः प्रतिसमयमूर्द्धलोकेऽधोलोके च सूक्ष्मनिगोदा उद्वर्त्तन्ते, ये तु तिर्यग्लोकवर्तिनः सूक्ष्मनिगोदा
उद्वर्त्तन्ते अर्थादधोलोके ऊर्द्धलोके वा केचित्तस्मिन्नेव वा तिर्यग्लोके समुत्पद्यन्ते ततो न ते लोकत्रयसंस्पर्थिन इति नाधिकृतसूत्रविषयाः, तत्रो लोकाधोलोकगतानां सूक्ष्मनिगोदानामुद्वर्त्तमानानां मध्ये केचित् खस्थाने एवोढलोकेऽधोलोके वा समुत्पद्यन्ते केचित्तिर्यग्लोके, तेभ्योऽसत्येयगुणा अधोलोकगता ऊर्द्धलोके ऊलोकगता अधोलोके समुत्पद्यन्ते, ते च तथोत्पद्यमानास्त्रीनपि लोकान् स्पृशन्तीत्यसङ्ख्येयगुणाः, कथं पुनरेतदवसीयते यदुत एवंप्रमाणा बहवो जीवाः सदा विग्रहगत्यापन्नाः लभ्यन्ते इति चेत् ?, उच्यते, युक्तिवशात्, तथाहि-प्रागुक्तमिदमत्रवर पर्याप्तद्वारे-“सवत्थोवा जीवा नोपजत्तानोअपजत्ता अपजत्ता अनंतगुणा पजत्ता संखेजगुणा" इति, त नामापर्याप्ता बहवः येनैतेभ्यः पर्याप्ताः सङ्ख्येयगुणा एव नासङ्ख्येयगुणा नाप्यनन्तगुणाः, ते चापर्याप्सा बहवोऽन्तरगतो वर्तमाना लभ्यन्ते इति, तेभ्य ऊईलोके-ऊईलोकावस्थिता असङ्ख्येयगुणाः, उपपातक्षेत्रस्यातिबहुत्वात् , असञ्ज-11
Tween9920000
299999
Jan.२५
For Personal & Private Use Only
brary.org
Page #296
--------------------------------------------------------------------------
________________
प्रज्ञापना
याः मलय० वृत्तौ.
॥१४५॥
याना च भागानामुद्वर्त्तनायाश्च संभवात्, तेभ्योऽधोलोके - अधोलोकवर्त्तिनो विशेषाधिकाः ऊर्द्धलोकक्षेत्रादधो| लोकक्षेत्रस्य विशेषाधिकत्वात् । तदेवं सामान्यतो जीवानां क्षेत्रानुपातेनाल्पबहुत्वमुक्तम्, इदानीं चतुर्गतिदण्डकक्रमेण तदभिधित्सुः प्रथमतो नैरयिकाणामाह
खेत्ताणुवाएणं सवत्थोवा नेरइया तेलोक्के अहोलोयतिरियलोए असंखेजगुणा, अहोलोए असंखेज्जगुणा ॥ खेचाणुवाएणं सवत्थोवा तिरिक्खजोणिया उडलोयतिरियलोए अहोलोय तिरियलोए विसेसाहिया तिरियलोए असंखेज्जगुणा तेलोके असंखेज्जगुणा उडलोए असंखेज्जगुणा अहोलोए विसेसाहिया ॥ खेत्ताणुवाएणं सवत्थोवाओ तिरिक्खजोणिणीओ उड्डलोए उलो तिरियलोए असंखेज्जगुणाओ तेलोके संखेजगुणाओ अहोलोयतिरियलोए संखेज्जगुणाओ अहोलोए संखेजगुओ तिरियो संखेज्जगुणाओ || खेत्ताणुवाएणं सवत्थोवा मणुस्सा तेलोके उडलोयतिरियलोए असंखेज्जगुणा अहोलोयतिरियलोए संखेज्जगुणा उड्डुलोए संखेजगुणा अहोलोए संखेज्जगुणा तिरियलोए संखेज्जगुणा । खेत्ताणुवाएणं सवत्थोवा मणुस्सीओ तेलोक्के उडलोयतिरियलोए संखेजगुणाओ अहोलोयतिरियलोए संखेज्जगुणाओ उड्डलोए संखेज्जगुणाओ अहोलो संखे गुणाओ तिरियलोए संखेज्जगुणाओ || खेत्ताणुवाएणं सङ्घत्थोवा देवा उडलोए उडलोयतिरियलोए असंखेजगुणा तेलो संखेज्जगुणा अहोलोयतिरियलोए संखेज्जगुणा अहोलोए संखेज्जगुणा तिरियलोए संखेज्जगुणा । खेत्ताणुवा
For Personal & Private Use Only
३ अल्प
बहुत्वपदे
गत्यपेक्षयाऽल्प०
सूत्रं. ८३
॥१४५॥
Page #297
--------------------------------------------------------------------------
________________
एणं सवत्थोवाओ देवीओ उड्डलोए उडलोयतिरियलोए असंखेजगुणाओ तेलोक्के संखेजगुणाओ अहोलोयतिरियलोए संखेजगुणाओ अहोलोए संखेजगुणाओ तिरियलोए संखेज्जगुणाओ (सू० ८३) 'क्षेत्रानुपातेन' क्षेत्रानुसारेण नैरयिकाश्चिन्त्यमानाः सर्वस्तोकास्त्रैलोक्ये-लोकत्रयसंस्पर्शिनः, कथं लोकत्रयसं-18 स्पर्शिनो नैरयिकाः कथं वा ते सर्वस्तोकाः इति चेत ?, उच्यते. इह ये मेरुशिखरे अञ्जनदधिमुखपर्वतशिखरा दिषु वा वापीषु वर्तमाना मत्स्यादयो नरकेत्पित्सव ईलिकागत्या प्रदेशान् विक्षिपन्ति ते किल त्रैलोक्यमपि स्पृशन्ति नारकव्यपदेशं च लभन्ते तत्कालमेव नरकेषूत्त्पत्तेर्नारकायुष्कप्रतिसंवेदनात् , ते चेत्थंभूताः कतिपये इति सर्वस्तोकाः, अन्ये तु व्याचक्षते-नारका एव यथोक्तवापीषु तिर्यकपञ्चेन्द्रियतयोत्पद्यमानाः समुद्घातवशतो विक्षिसनिजात्मप्रदेशदण्डाः परिगृह्यन्ते, ते हि किल तदा नारका एव निर्विवादं, तदायुष्कप्रतिसंवेदनात् , त्रैलोक्यसंस्पशिनश्च, यथोक्तवापीर्यावदात्मप्रदेशदण्डस्य विक्षिप्तत्वादिति. तेभ्योऽधोलोकतिर्यग्लोके-अधोलोकतिर्यग्लोकसञ्जप्रागुक्तप्रतरद्वयस्य संस्पर्शिनोऽसङ्ख्येयगुणाः, यतो बहवोऽसङ्ख्येयेषु द्वीपसमुद्रेषु पञ्चेन्द्रियतिर्यग्योनिका नरकेषूत्पद्यमाना यथोक्तं प्रतरद्वयं स्पृशन्ति ततो भवन्ति पूर्वोक्तेभ्योऽसङ्ख्येयगुणाः, क्षेत्रस्यासङ्ख्यातगुणत्वात् , मन्दरादिक्षेत्रादसङ्ख्येयद्वीपसमुद्रात्मकं क्षेत्रमसङ्ख्येयगुणमित्यतो भवन्त्यसङ्ख्येयगुणाः, अन्ये त्वभिदधति-नारका एवासङ्ख्येयेषु द्वीपसमुद्रेषु तिर्यकपञ्चेन्द्रियतयोत्पद्यमाना मारणान्तिकसमुद्घातेन विक्षिप्तनिजात्मप्रदेशदण्डा द्रष्टव्याः, ते हि नार
Jain Education
Lonal
For Personal & Private Use Only
W
inelibrary.org
Page #298
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मल
य० वृत्तौ .
॥१४६॥
कायुः प्रतिसंवेदनान्नारका उद्वर्त्तमाना अपि असलेयाः प्राप्यन्ते इति प्रागुक्तेभ्योऽसङ्ख्येयगुणाः, तेभ्योऽधोलोकेऽसयेयगुणाः, तस्य तेषां स्वस्थानत्वात् । उक्तं नारकगतिमधिकृत्य क्षेत्रानुपातेनाल्पबहुत्वम्, इदानीं तिर्यग्गतिमधिकृत्याह - इदं सर्वमपि सामान्यतो जीवसूत्रमिव भावनीयं, तदपि तिरश्च एव सूक्ष्मनिगोदानधिकृत्य भावितम्, अधुना तिर्यग्योनिकस्त्रीविषयमल्पबहुत्वमाह - क्षेत्रानुपातेन तिर्यग्योनिकस्त्रियश्चिन्त्यमानाः सर्वस्तोकाः ऊर्द्ध लोके, इह मन्दराद्रिवापीप्रभृतिष्वपि हि पञ्चेन्द्रियतिर्यग्योनिकाः स्त्रियो भवन्ति, ताश्च क्षेत्रस्याल्पत्वात् सर्वस्तोकाः, ताभ्य |ऊर्द्धलोकतिर्यग्लोके – ऊर्द्ध लोकतिर्यग्लोकसञ्ज्ञे प्रतरद्वये वर्त्तमानाः असोयगुणाः, कथमिति चेत् १, उच्यते, | यावत्सहस्रारदेवलोकस्तावद्देवा अपि गर्भव्युत्क्रान्तिकतिर्यक्पञ्चेन्द्रिययोनिषूत्पद्यन्ते किं पुनः शेषकायाः १, ते हि यथासंभवमुपरिवर्त्तिनोऽपि तत्रोत्पद्यन्ते, ततो ये सहस्रारान्ता देवा अन्येऽपि च शेषकाया ऊर्द्धलोकातिर्यग्लोके - तिर्यक्पञ्चेन्द्रियस्त्रीत्वेन तदायुः प्रतिसंवेदयमाना उत्पद्यन्ते यास्तिर्यग्लोकवर्त्तिन्यस्तिर्यक्पञ्चेन्द्रियस्त्रिय ऊर्द्धलोके देवत्वेन शेषकायत्वेन चोत्पद्यमाना मारणान्तिकसमुद्घातेनोत्पत्तिदेशे निजनिजात्मप्रदेशदण्डान् विक्षिपन्ति ता यथोक्तं प्रतरद्वयं स्पृशन्ति तिर्यग्योनिकस्त्रियश्च तास्ततोऽसोयगुणाः, क्षेत्रस्यासत्येयगुणत्वात्, ताभ्यस्त्रैलोक्ये सङ्ख्येयगुणाः यस्मादधोलोकात् भवनपतिव्यन्तरनारकाः शेषकाया अपि चोर्द्धलोकेऽपि तिर्यक्पञ्चेन्द्रियस्त्रीत्वेनोत्पद्यन्ते ऊर्द्धलोकाद् देवादयोऽप्यधोलोके च ते समवहता निजनिजात्मप्रदेशदण्डैखीनपि लोकान् स्पृशन्ति प्रभूताश्च
For Personal & Private Use Only
३ अल्प
बहुत्वपदे गत्यपेक्ष
याऽल्प०
सूत्रं. ८३
॥१४६॥
Cainelibrary.org
Page #299
--------------------------------------------------------------------------
________________
ते तथा तिर्यग्योनिकरुयायुःप्रतिसंवेदनात् तिर्यग्योनिकस्त्रियश्च ततः सङ्ग्येयगुणाः, ताभ्योऽधोलोकतिर्यग्लोके-11 अधोलोकतिर्यग्लोकसज्ञे प्रतरद्वये वर्तमानाः सङ्ख्येयगुणाः, बहको हि नारकादयः समुद्घातमन्तरेणापि तिर्यग्लोके तिर्यक्पश्चेन्द्रियस्त्रीत्वेनोत्पद्यन्ते तिर्यग्लोकवर्तिनश्च जीवास्तिर्यग्योनिकस्त्रीत्वेनाधोलौकिकग्रामेष्वपि च ते च तथोत्पद्यमाना यथोक्तं प्रतरद्वयं स्पृशन्ति तिर्यग्योनिकल्यायुःप्रतिसंवेदनाच तिर्यग्योनिकत्रियोऽपि, तथाऽधोलौकिकग्रामा योजनसहस्रावगाहाः पर्यन्तेर्वाक कचित्तदेशे नवयोजनशतावगाहा अपि तत्र काश्चित्तिर्यग्योनिकस्त्रियोऽवस्थानेनापि यथोक्तप्रतरद्वयाध्यासिन्यो वर्तन्ते ततो भवन्ति पूर्वोक्ताभ्यः सवेयगुणाः, ताभ्योऽधोलोके ४ सङ्ख्येयगुणाः, यतोऽधोलौकिकग्रामाः सर्वेऽपि च समुद्रा योजनसहस्रावगाहाः ततो नवयोजनशतानामयस्तात् या वर्त्तन्ते मत्सीप्रभृतिकास्तिर्यग्योनिकस्त्रियस्ताः खस्थानत्वात् प्रसूता इति सङ्येयगुणाः, क्षेत्रस्य सवेयगुणत्वात्, ताभ्यस्तिर्यग्लोके सङ्खयेयगुणाः । उक्तं तिर्यग्गतिमप्यधिकृत्याल्पबहुत्वम् , इदानीं मनुष्यगतिविषयमाह-क्षेत्रानुपातेन मनुष्याश्चिन्त्यमानास्त्रैलोक्ये त्रैलोक्यसंस्पर्शिनः सर्वस्तोकाः, यतो ये ऊर्द्ध लोकादधोलौकिकग्रामेषु समु-1 त्पित्सवो मारणान्तिकसमुद्घातेन समवहता भवन्ति ते केचित् समुद्घातवशाद् बहिर्निर्गतैः खात्मप्रदेशैस्त्रीनपि लोकान् स्पृशन्ति येऽपि चान्ये वैक्रियसमुद्घातमाहारकसमुद्घातं का गताः[प्राप्ताः] तथाविधप्रयत्नविशेषात् दूरतरमूद्धोधोविक्षिप्तात्मप्रदेशाः ये च केवलिसमुद्घातगतास्तेऽपि त्रीनपि लोकान् स्पृशन्ति स्तोकाश्चेति सर्वस्तोकाः,
dain Education intematonal
For Personal & Private Use Only
viww.jainelibrary.org
Page #300
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मल
य० वृत्तौ .
॥ १४७॥
| तेभ्य ऊर्द्धलोकतिर्यग्लो के – ऊर्द्धलोकतिर्यग्लो कस ज्ञकप्रतरद्वय संस्पर्शिनोऽसङ्ख्येयगुणाः, यत इह वैमानिकदेवाः शेषकायाश्च यथासंभवमूर्द्धलोकातिर्यग्लोके मनुष्यत्वेन समुत्पद्यमाना यथोक्तप्रतरद्वयसंस्पर्शिनो भवन्ति विद्याधराणामपि च मन्दरादिषु गमनं तेषां च शुक्ररुधिरादिपुद्गलेषु संमूच्छिम मनुष्याणामुत्पाद इति ते विद्याधरा रुधिरादिपुद्गलसम्मिश्रा यदा गच्छन्ति तदा संमूच्छिममनुष्या अपि यथोक्तप्रतरद्वयसंस्पर्शवन्त उपजायन्ते ते चातिबहव इत्य सोयगुणाः, तेभ्योऽधोलोकतिर्यग्लोके - अधोलोकतिर्यग्लोकसज्ञे प्रतरद्वये सोयगुणाः, यतोऽघोलौकिकग्रामेषु खभावत एव बहवो मनुष्याः, ततो ये तिर्यग्लोकात् मनुष्येभ्यः शेषकायेभ्यो वाऽघोलौकिकग्रामेषु गर्भव्यु - त्क्रान्तिकमनुष्यत्वेन संमूच्छिममनुष्यत्वेन वा समुत्पित्सवो ये चाधोलोकादधोलौकिकग्रामरूपात् शेषाद्वा मनुष्येभ्यः शेषकायेभ्यो वा तिर्यग्लोके गर्भव्युत्क्रान्तिकमनुष्यत्वेन वा संमूच्छिममनुष्यत्वेन वा समुत्पत्तुकामास्ते यथोक्तं किल प्रतरद्वयं स्पृशन्ति बहुतराश्च ते तथा स्वस्थानतोऽपि केचिदधोलौकिकग्रामेषु यथोक्तप्रतरद्वयसंस्पर्शिन इति ते प्रागुक्तेभ्यः सङ्ख्यगुणाः, तेभ्यः ऊर्द्धलोके सङ्ख्येयगुणाः, सौमनसादिक्रीडार्थ चैत्यवन्दननिमित्तं वा प्रभूततराणां विद्याधरचारणमुनीनां ( गमनागमन) भावात् तेषां च यथायोगं रुधिरादिपुद्गलयोगतः संमूच्छिममनुष्यसंभवात्, तेभ्योऽघोलोके सङ्ख्येयगुणाः, स्वस्थानत्वेन बहुत्वभावात्, तेभ्यस्तिर्यग्लोके सोयगुणाः, क्षेत्रस्य सत्येयगुणत्वात् स्वस्थानत्वाच्च । सम्प्रति क्षेत्रानुपातेन मानुषीविषयमल्पबहुत्वमाह — क्षेत्रानुपातेन मानुष्यश्चिन्त्यमानाः सर्वस्तोकाः
Jain Education rational
For Personal & Private Use Only
३ अल्प
बहुत्व पदे गत्यपेक्षयाऽल्प०.
सूत्रं. ८३
॥ १४७॥
Page #301
--------------------------------------------------------------------------
________________
त्रैलोक्यस्पर्शिन्यः, ऊर्द्धलोकादधोलोके समुत्पित्सूना मारणान्तिकसमुद्घातवशविनिर्गत दूरतरात्मप्रदेशानामथवा वैक्रिय समुद्घातगतानां केवलिसमुद्घातगतानां वा त्रैलोक्य संस्पर्शनात् तासां चातिस्तोकत्वमिति सर्वस्तोकाः, ताभ्य ऊर्द्धलोकतिर्यग्लोके – ऊर्द्धलोकतिर्यग्लोकसञ्ज्ञे प्रतरद्वये सोयगुणाः वैमानिकदेवानां शेषकायाणां चोर्द्ध| लोकात् तिर्यग्लोके मनुष्य स्त्रीत्वेनोत्पद्यमानानां तथा तिर्यग्लोकगतमनुष्य स्त्रीणामूर्द्धलोके समुत्पित्सूनां मारणान्तिकसमुद्घातवशात् दूरतरमूर्द्धविक्षिसात्मप्रदेशानामद्यापि कालमकुर्वन्तीनां यथोक्तप्रतरद्वयसंस्पर्शनभावात् तासां चोभयासामपि बहुतरत्वात्, ताभ्योऽधोलोकतिर्यग्लोके - प्रागुक्तखरूपे प्रतरद्वयरूपे सत्येयगुणाः, तिर्यग्लोकाद् मनुष्य स्त्रीभ्यः शेषेभ्यो वाऽघोलौकिकग्रामेषु यदिवाऽधो लौकिकग्रामरूपात् शेषाद्वा तिर्यग्लोके मनुष्य स्त्रीत्वेनोस्पित्सूनां कासाञ्चिदधो लौकिकग्रामेष्ववस्थानतोऽपि यथोक्तप्रतरद्वय संस्पर्शसंभवात् तासां च प्रागुक्ताभ्योऽतिबहुत्वात्, ताभ्योऽपि ऊर्द्धलोके सङ्ख्येयगुणाः, क्रीडार्थं चैत्यवन्दननिमित्तं वा सौमनसादिषु प्रभूततराणां विद्याधरीणां (गमन) - संभवात्, ताभ्योऽप्यधोलोके सङ्ख्येयगुणाः, स्वस्थानत्वेन तत्रापि बहुतराणां भावात्, ताभ्यस्तिर्यग्लोके सोयगुणाः, क्षेत्रस्य सङ्ख्येयगुणत्वात् स्वस्थानत्वाच्च । गतं मनुष्यगतिमधिकृत्याल्पबहुत्वम्, इदानीं देवगतिमधिकृत्याह - | क्षेत्रानुपातेन चिन्त्यमाना देवाः सर्वस्तोकाः ऊर्द्धलोके, वैमानिकानामेव तत्र भावात् तेषां चाल्पत्वात्, येऽपि भवनपतिप्रभृतयो जिनेन्द्रजन्म महोत्सवादौ मन्दरादिषु गच्छन्ति तेऽपि खल्पा एवेति सर्वस्तोकाः, तेभ्य ऊर्द्धलोकति
For Personal & Private Use Only
Page #302
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलयवृत्ती.
॥१४८॥
ग्लोके-ऊर्द्धलोकतिर्यग्लोकसझे प्रतरद्वयेऽसङ्ख्येयगुणाः, तद्धि ज्योतिष्काणा प्रत्यासन्नमिति खस्थानं, तथा भव-18 ३ अस्पनपतिव्यन्तरज्योतिष्का मन्दरादौ सौधर्मादिकल्पगताः खस्थाने गमागमेन तथा ये सौधर्मादिषु देवत्वेनोत्पित्सवो बहुत्वपदे देवायुः प्रतिसंवेदयमानाः खोत्पत्तिदेशमभिगच्छन्ति ते यथोक्तं प्रतरद्वयं स्पृशन्ति ततः सामस्त्येन यथोक्तप्रतरद्वय
गत्यपेक्षसंस्पर्शिनः परिभाव्यमाना अतिबहव इति पूर्वोक्तेभ्योऽसङ्ख्येयगुणाः, तेभ्यस्त्रैलोक्यसंस्पर्शिनः सङ्ख्येयगुणाः, यतो
याऽल्प. भवनपतिव्यन्तरज्योतिष्कवैमानिका देवाः तथाविधप्रयत्नविशेषवशतो वैक्रियसमुद्घातेन समवहताः सन्तः त्रीनपि
सूत्रं. ८३ लोकान् स्पृशन्ति ते चेत्थं समवहताः प्रागुक्तप्रतरद्वयस्पर्शिभ्यः सङ्ख्येयगुणाः केवलवेदसोपलभ्यन्ते इति सङ्ग्येयगुणाः, तेभ्योऽधोलोकतिर्यग्लोके-अधोलोकतिर्यग्लोकसजे प्रतरद्वये वर्तमानाः सहयगुणाः, तद्धि प्रतरद्विक भवनपतिव्यन्तरदेवानां प्रत्यासन्नतया खस्थानं तथा बहवो भवनपतयः खभवनस्थाः तिर्यग्लोकगमागमेम तथोद्वर्त्तमानाः तथा वैक्रियसमुद्घातेन समवहतास्तथा तिर्यग्लोकवर्त्तिनस्तिर्यक्रपञ्चेन्द्रियमनुष्या वा भवनपतित्वेनोत्पद्यमाना भवनपत्यायुरनुभवन्तो यथोक्तप्रतरद्वयसंस्पर्शिनोऽतिवहव इति सजयगुणाः, तेभ्योऽधोलोके सहयगुणाः, भवनपतीनां स्वस्थानमितिकृत्वा, तेभ्यस्तिर्यग्लोके सद्ध्येयगुणाः, ज्योतिष्कव्यन्तराणां खस्थानत्वात् । अधुना देवी- ॥१४॥ रधिकृत्याल्पबहुत्वमाह-खेत्ताणुवाएणं' इत्यादि, सर्व देवसूत्रमिवाविशेषेण भावनीयं । तदेवमुक्तं देवविषयमौधिकमल्पबहुत्वम् , इदानीं भवनपत्यादिविशेषविषयं प्रतिपिपादयिषुः प्रथमतो भवनपतिविषयमाह
Jain Education Interational
For Personal & Private Use Only
www.iainelibrary.org
Page #303
--------------------------------------------------------------------------
________________
खेत्ताणुवाएणं सवत्थोवा भवणवासी देवा उडलोए उडलोयतिरियलोए असंखेज्जगुणा तेलोके संखेअगुणा अहोलोयतिरियलोए असंखेजगुणा तिरियलोए असंखेजगुणा अहोलोए असंखेजगुणा । खेत्ताणुवाएणं सवत्थोवाओ भवणवासिणीओ देवीओ उडलोए उडलोयतिरियलोए असंखेज्जगुणाओ तेलोके संखेजगुणाओ अहोलोयतिरियलोए असंखेज्जगुणाओ तिरियलोए असंखेज्जगुणाओ अहोलोए असंखेज्जगुणाओ || खेत्ताणुवारणं सवत्थोवा वाणमंतरा देवा उड्डलोए उडलोयतिरियलोए असंखेज्जगुणा तेलोक्के संखेज्जगुणा अहोलोयतिरियलोए असंखेज्जगुणा अहोलोए संखेज्जगुणा तिरियलोए संखेज्जगुणा । खेत्ताणुवाएणं सवत्थोवाओ वाणमंतरीओ देवीओ उडलोए उड्डलोयतिरियलोए असंखेज्जगुणाओ तेलोके संखेज्जगुणाओ अहोलोयतिरियलोए असंखेज्जगुणाओ अहोलोए संखेजगुणाओ तिरियलोए संखेजगुणाओ || खेत्ताणुवाएणं सवत्थोवा जोइसिया देवा उडलोए उड्डलोयतिरियलोए असंखेज्जगुणा तेलोके संखेज्जगुणा अहोलोयतिरियलोए असंखेज्जगुणा अहोलो संखेज्जगुणा तिरियलोए असंखेजगुणा । खेत्ताणुवाएणं सवत्थोवाओ जोइसिणीओ देवीओ उड्डलो उड्डलोयतिरियलोए असंखेज्जगुणाओ तेलोके संखेज्जगुणाओ अहोलोयतिरियलोए असंखेज्जगुणाओ अहोलोए संखेजगुणाओ तिरियलोए असंखेज्जगुणाओ || खेत्ताणुवाएणं सवत्थोवा वेमाणिया देवा [ ग्रन्थाग्रं० २००० ] उड्डलोयतिरिलोए तेलोक्के संखेजगुणा अहोलोयतिरियलोए संखिञ्जगुणा अहोलोए संखिजगुणा तिरियलोए संखेज्जगुणा उड्डलोए असंखिञ्जगुणा । खित्ताणुवारणं सहत्थोवाओ वेमाणिणीओ देवीओ उड्डलोयतिरियलोए तेलोके संखेअगुणाओ अहोलोयतिरियलोए संखेजगुणाओ अहोलोए संखेज्जगुणाओ तिरियलोए संखेज्जगुणाओ उड्डलोए असंखेज्जगुणाओ ( सू० ८४ )
For Personal & Private Use Only
Page #304
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मल
य० वृत्ती.
॥१४९॥
● क्षेत्रानुपातेन भवनवासिनो देवाश्चिन्त्यमानाः सर्वस्तोका ऊर्द्धलोके, तथाहि - केषाञ्चित्साधम्र्म्मादिष्वपि कल्पेषु पूर्वसंगतिकनिश्रया गमनं भवति, केषाञ्चिन्मन्दरे तीर्थकरजन्ममहिमानिमित्तमञ्जन दधिमुखेष्वष्टाह्निकानिमित्तमपरेषां मन्दरादिषु क्रीडानिमित्तं गमनमेते च सर्वेऽपि खल्पा इति सर्वस्तोका ऊर्द्धलोके, तेभ्य ऊर्द्धलोकतिर्यग्लोकसज्ञे प्रतरद्वये असङ्ख्यगुणाः, कथमिति चेत् ?, उच्यते, इह तिर्यग्लोकस्था वैक्रियसमुद्घातेन समवहता ऊर्द्धलोकं तिर्यग्लोकं च स्पृशन्ति तथा ये तिर्यग्लोकस्था एव मारणान्तिकसमुद्घातेन समवहता ऊर्द्धलोके सौधर्म्मा| दिषु देवलोकेषु बादरपर्याप्तपृथिवीकायिकतया बादरपर्यासाप्कायिकतया बादरपर्याप्तप्रत्येक वनस्पतिकायिकतया च शुभेषु मणिविधानादिषु स्थानेषूत्पत्तुकामा अद्यापि स्वभवायुः प्रतिसंवेदयमानाः, न पारभविकं पृथिवी कायिकाद्यायुः, द्विविधा हि मारणान्तिकसमुद्घातसमवहताः - केचित्पारभविकमायुः प्रतिसंवेदयन्ते केचिन्नेति तथा चोक्तं प्रज्ञप्तौ – “जीवे णं भंते! मारणंतियसमुग्धाएणं समोहए समोहणित्ता जे भविए मंदरस्स पवयस्स पुरच्छिमेणं वायरपुढविकाइयत्ताए उववज्जित्तए से णं भंते! किं तत्थगए उबवज्जेज्जा उयाहु पडिनियत्तित्ता उववज्जइ १, गोयमा ! अत्थेगइए तत्थगए चेव उववज्जइ अत्थेगइए ततो पडिनियत्तित्ता दोचंपि मारणंतियसमुग्धाएणं समोहणति, समोहणित्ता तओ पच्छा उववजइ" इति, स्वभवायुः प्रतिसंवेदनाच्च ते भवनवासिन एव लभ्यन्ते, ते इत्थंभूता उत्पत्तिदेशे विक्षिप्तात्मप्रदेशदण्डाः तथोर्द्धलोके गमनागमनतस्तत्प्रतरद्वयप्रत्यासन्नक्रीडास्थानतश्च यथोक्तं
For Personal & Private Use Only
३ अल्प
बहुत्वपदे
विशेषेण
देवानाम
ल्प. सू. ८४
॥१४९॥
Page #305
--------------------------------------------------------------------------
________________
Facros89000000000000
प्रतरद्वयं स्पृशन्ति ततः प्रागुक्तेभ्योऽसङ्ख्येयगुणाः, तेभ्यस्त्रैलोक्ये त्रैलोक्यसंस्पर्शिनः सङ्ख्येयगुणाः, यतो ये ऊर्द्धलोके तिर्यपञ्चेन्द्रिया भवनपतित्वेनोत्पत्तुकामा ये च खस्थाने वैक्रियसमुद्घातेन मारणान्तिकप्रथमसमुद्घातेन वा तथाविधतीव्रप्रयत्नविशेषेण समवहतास्ते त्रैलोक्यसंस्पर्शिन इति सङ्ख्येयगुणाः, परस्थानसमवहतेभ्यः खस्थानसमवहतानां सङ्ग्येयगुणत्वात् , तेभ्योऽधोलोकतिर्यग्लोके-अधोलोकतिर्यग्लोकसझे प्रतरद्वयेऽसङ्ख्येयगुणाः, स्वस्थानप्रत्यासन्नतया तिर्यग्लोके गमनागमनभावतः खस्थानस्थितक्रोधादिसमुद्घातगमनतश्च बहूनां यथोक्तप्रतरद्वयसंस्पर्शभावात् , तेभ्यस्तिर्यग्लोकेऽसङ्ख्येयगुणाः, समवसरणादौ वन्दननिमित्तं द्वीपेषु च रमणीयेषु क्रीडानिमित्तमागमनसंभवात् आगतानां च चिरकालमप्यवस्थानात्, तेभ्योऽधोलोकेऽसङ्ख्येयगुणाः, भवनवासिनामधोलोकस्य खस्थानत्वात् । एवं भवनवासिदेवीगतमप्यल्पबहुत्वं भावनीयं । सम्प्रति व्यन्तरगतमल्पबहुत्वमाह-क्षेत्रानुपातेन चिन्त्यमाना व्यन्तराः सर्वस्तोका ऊर्द्धलोके, कतिपयानामेव पण्डकवनादौ तेषां भावात्, तेभ्य ऊर्द्धलोकतिर्यग्लोके प्रतरद्वयरूपेऽसङ्ख्येयगुणाः, केषांचित् खस्थानान्तर्वर्तितया अपरेषां खस्थानप्रत्यासन्नतया अन्येषां बहूनां मन्दरादिषु गमनागमनभावतो यथोक्तप्रतरद्वयसंस्पर्शात्, तेषां समुदायेन चिन्त्यमानानामतिबहुत्वभावात् , तेभ्यस्त्रैलोक्ये सङ्ख्येयगुणाः, यतो लोकत्रयवर्तिनोऽपि व्यन्तरास्तथाविधप्रयत्नविशेषवशतो वैक्रियसमुद्घातेन समवहताः सन्तस्त्रीनपि लोकानात्मप्रदेशैः स्पृशन्ति, ते च प्रागुक्तेभ्योतिबहव इति सङ्ख्येयगुणाः, तेभ्योऽधोलोकतिर्यग्लोके प्रतर
cिeracotreeeeeeeeee
For Personal & Private Use Only
Page #306
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय. वृत्ती .
३ अल्पबहुत्वपदे विशेषेण देवानामल्प.सू.८४
॥१५॥
929202090090000000
द्वयरूपे असङ्ख्येयगुणाः, तद्धि बहूनां व्यन्तराणां खस्थानं ततस्तत्संस्पर्शिनो बहव इत्यसङ्ख्येयगुणाः, अधोलोके सङ्ख्ये| यगुणाः, अधोलौकिकग्रामेषु तेषां खस्थानभावात् बहूनामधोलोके क्रीडार्थ गमनभावात् , तेभ्यस्तिर्यग्लोके सङ्ख्येयगुणाः, तिर्यग्लोकस्य तेषां खस्थानत्वात्। एवं व्यन्तरदेवीविषयमप्यल्पबहुत्वं वक्तव्यं । सम्प्रति ज्योतिष्कविषयमल्पबहुत्वमाह-क्षेत्रानुपातेन चिन्त्यमाना ज्योतिष्काः सर्वस्तोका ऊर्द्धलोके, केपाश्चिदेव मन्दरे तीर्थकरजन्ममहोत्सव|निमित्तमञ्जनदधिमुखेष्वष्टाह्निकानिमित्तं च परेषां केषाञ्चिन्मन्दरादिपु क्रीडानिमित्तं गमनसंभवात् , तेभ्य ऊर्द्धलोकतिर्यग्लोके प्रतरद्वयरूपे असङ्ख्येयगुणाः, तद्धि प्रतरद्वयं केचित् स्वस्थानस्थिता अपि स्पृशन्ति, प्रत्यासन्नत्वात् , अपरे वैक्रियसमुद्घातसमवहताः, अन्ये ऊर्तलोकगमनागमनभावतः, ततोऽधिकृतप्रतरद्वयस्पर्शिनः पूर्वोक्तभ्योऽसङ्ख्येयगुणाः, तेभ्यस्त्रैलोक्ये त्रैलोक्यसंस्पर्शिनः सङ्ख्येयगुणाः, ये हि ज्योतिष्कास्तथाविधतीव्रप्रयत्नवैक्रियसमुद्घातेन समवहतास्त्रीनपि लोकान् खप्रदेशैः स्पृशन्ति ते स्वभावतोऽप्यतिवहव इति पूर्वोक्तेभ्यः सत्वेयगुणाः, तेभ्योऽधोलोकतिर्यग्लोके प्रतरद्वये वर्तमाना असोयगुणाः, यतो बहवोऽधोलौकिकग्रामेषु समवसरणादिनिमित्समधोलोके क्रीडानिमित्तं गमनागमनभावतो बहवश्चाधोलोकात् ज्योतिष्केष समुत्पद्यमाना यथोक्तं प्रतरद्वयं स्पृशन्ति, ततो घटन्ते पूर्वोक्तभ्योऽसमयेयगुणाः, तेभ्यः सत्येयगुणा अधोलोके. बहुनामधोलोके क्रीडानिमित्तमधोलौकिकग्रामेषु समवसरणादिषु चिरकालावस्थानात्, तेभ्योऽसङ्ख्येयगुणास्तिर्यग्लोके, तिर्यग्लोकस्य तेषां खस्थानत्वात् । एवं
॥१५०॥
Cccccio
For Personal & Private Use Only
Page #307
--------------------------------------------------------------------------
________________
ज्योतिष्कदेवीसूत्रमपि भावनीयं । सम्प्रति वैमानिकदेव विषयमल्पबहुत्वमाह-क्षेत्रानुपातेन' क्षेत्रानुसारेण चिन्त्यमाना वैमानिका देवाः सर्वस्तोकाः ऊर्द्धलोकतिर्यग्लोके-ऊ लोकतिर्यग्लोकसज्ञे प्रतरद्वये, यतो येऽधोलोके तिर्यग्लोके वा वर्तमाना जीवा वैमानिकपुत्पद्यन्ते ये च तिर्यग्लोके वैमानिका गमनागमनं कुर्वन्ति ये च विवक्षितप्रतरद्वयाध्यासितं क्रीडास्थानं संश्रिता ये च तिर्यग्लोकस्थिता एव वैक्रियसमुद्घातं मारणान्तिकसमुद्घातं वा कुर्वाणास्तथाविधप्रयत्नविशेषादूर्द्धमात्मप्रदेशान् निसृजन्ति ते विवक्षितं प्रतरद्वयं स्पृशन्ति ते चाल्पे इति सर्वस्तोकाः,
तेभ्यस्त्रैलोक्ये सङ्ख्येयगुणाः, कथमिति चेत् ?, उच्यते, इह येऽधोलौकिकग्रामेषु समवसरणादिनिमित्तमधोलोके Sवा क्रीडानिमित्तं गताः सन्तो वैक्रियसमुद्घातं मारणान्तिकसमुद्घातं वा कुर्षाणास्तथाविधप्रयत्नविशेषाद् दूरतर
मूर्द्ध विक्षिप्तात्मप्रदेशदण्डा ये च वैमानिकभवादीलिकागत्या व्यवमाना अधोलौकिकग्रामेषु समुत्पद्यन्ते ते किल त्रीनपि लोकान् स्पृशन्ति बहवश्च पूर्वोक्तेभ्य इति सङ्ख्येयगुणाः, तेभ्योऽप्यधोलोकतिर्यग्लोके-अधोलोकतिर्यग्लो-18 कसम्झे प्रतरद्वये सद्ध्येयगुणाः, अधोलौकिकग्रामेषु समवसरणादौ गमनागमनभावतो विवक्षितप्रतरद्वयाध्यासितसमवसरणादौ चावस्थानतो बहूनां यथोक्तप्रतरद्वयसंस्पर्शभावात्, तेभ्योऽधोलोके समवेयगुणाः, अधोलौकिकग्रामेषु बहूनां समवसरणादाववस्थानभावात् , तेभ्यस्तिर्यग्लोके सोयगुणाः, बहुषु समवसरणेषु बहुषु च क्रीडास्था
Eeeeeee
Jain Educational
For Personal & Private Use Only
Sarawwjainelibrary.org
Page #308
--------------------------------------------------------------------------
________________
प्रज्ञापना- याः मलयवृत्ती.
३ अल्पबहुत्वपदे |क्षेत्रानुपातेन देवाल्प. एकेन्द्रिया.सू. ८४-८५
॥१५॥
नेषु बहूनामवस्थानभावात् , तेभ्य ऊर्द्धलोकेऽसङ्ख्येयगुणाः, ऊर्द्धलोकस्य खस्थानत्वात् , तत्र च सदैव बहुतरमावात् । एवं वैमानिकदेवीविषयं सूत्रमपि भावनीयं ॥ सम्प्रत्येकेन्द्रियादिगतमल्पबहुत्वमाह
खेत्ताणुवाएणं सवत्थोवा एगिदिया जीवा उड्डलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिजगुणा तेलोके असंखिजगुणा उड्डलोए असंखिज्जगुणा अहोलोए विसेसाहिया । खेत्ताणुवाएणं सत्वत्थोवा एगिदिया जीवा अपज्जत्तगा उडलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिजगुणा तेलोके असंखेजगुणा उडलोए असंखेजगुणा अहोलोए विसेसाहिया । खित्ताणुवाएणं सवत्थोवा एगिदिया जीवा पजत्तगा उडलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिजगुणा तेलोके असंखिजगुणा उडलोए असंखिजगुणा अहोलोए विसेसाहिया (मू० ८५)
क्षेत्रानुपातेन चिन्त्यमाना एकेन्द्रिया जीवाः सर्वस्तोका ऊर्द्धलोकतिर्यग्लोके-ऊर्द्धलोकतिर्यग्लोकसम्झे प्रतरद्वये, यतो ये तत्रस्था एव केचन ये चोर्द्धलोकात्तिर्यग्लोके तिर्यग्लोकादृर्द्धलोके समुत्पित्सवः कृतमारणान्तिकसमु
द्घातास्ते किल विवक्षितं प्रतरद्वयं स्पृशन्ति खल्पाश्च ते इति सर्वस्तोकाः, तेभ्योऽधोलोकतिर्यग्लोके विशेषाधिकाः. यतो ये अधोलोकात्तिर्यग्लोके तिर्यग्लोकाद्वाऽधोलोके ईलिकागत्या समुत्पद्यमाना विवक्षितं प्रतरद्वयं स्पृशन्ति तत्रस्थाश्च ऊर्द्धलोकाचाधोलोके विशेषाधिकास्त तो बहवोऽधोलोकात्तिर्यग्लोके समुत्पद्यमाना अवाप्यन्ते इति
॥१५॥
Jain Education inter
nal
For Personal & Private Use Only
arww.jainelibrary.org
Page #309
--------------------------------------------------------------------------
________________
विशेषाधिकाः, तेभ्यस्तिर्यग्लोकेऽसङ्ख्यगुणाः, उक्तप्रतरद्विकक्षेत्रात्तिर्यग्लोकक्षेत्रस्यासङ्ख्येयगुणत्वात् , तेभ्यस्त्रैलो-18 क्येऽसङ्ख्येयगुणाः, बहवो युद्धलोकादधोलोके अधोलोकादू लोके च समुत्पद्यन्ते, तेषां च मध्ये बहवो मारणान्तिकसमुद्घातवशाद्विक्षिप्तात्मप्रदेशदण्डास्त्रीनपि लोकान् स्पृशन्ति ततो भवत्यसयेयगुणाः, तेभ्य ऊर्द्वलोकेऽसङ्ख्येयगुणाः, उपपातक्षेत्रस्यातिबहुत्वात् , तेभ्योऽधोलोके विशेषाधिकाः, ऊर्द्धलोकक्षेत्रादधोलोकक्षेत्रस्य विशेषाधिकत्वात् । एवमपर्याप्सविषयं पर्याप्सविषयं च सूत्रं भावयितव्यम् ॥ अधुना द्वीन्द्रियविषयमल्पबहुत्वमाह
खेत्ताणुवाएणं सव्वत्थोवा विइंदिया उडलोए उडलोयतिरियलोए असंखिजगुणा तेलुके असंखिज्जगुणा अहोलोयतिरियलोए असंखिजगुणा अहोलोए संखिजगुणा तिरियलोए संखिजगुणा । खित्ताणुवाएणं सबत्थोवा बेइंदिया अपञ्जत्तया उड्डलोए उड्डलोयतिरियलोए असंखिज्जगुणा तेलोक्के असंखेज्जगुणा अहोलोयतिरियलोए असंखेनगुणा अहोलोए संखिअगुणा तिरियलोए संखिजगुणा । खित्ताणुवाएणं सवत्थोवा बेइंदिया पजत्ता उडलोए उडलोयतिरियलोए असंखिज्जगुणा तेलोक्के असंखिज्जगुणा अहोलोयतिरियलोए असंखिज्जगुणा अहोलोए संखिजगुणा तिरियलोए संखिजगुणा ॥ खिताणुवाएणं सत्वत्थोवा तेइंदिया उडलोए उडलोयतिरियलोए असंखिज्जगुणा तेलोके असंखिजगुणा अहोलोयतिरियलोए असंखिजगुणा अहोलोए संखिजगुणा तिरियलोए संखिज्जगुणा । खिताणुवाएणं सवत्थोवा तेइंदिया अपज्जत्तया उड्डलोए उड्डलोगतिरियलोए असंखिज्जगुणा तेलोके असंखिज्जगुणा अहोलोयतिरियलोए असंखिजगुणा अहोलोए संखि
meross9868029929202
Jain Educationa l
For Personal & Private Use Only
elbaryong
Page #310
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्तौ .
॥१५२॥
ज्जगुणा तिरियलोए संखिज्जगुणा । खित्ताणुवाएणं सवत्थोवा तेइंदिया पज्जत्तया उडलोए उड्डलोयतिरियलोए असंखिज्जगुणा तेलुके असंखिजगुणा अहोलोयतिरियलोए असंखिज्जगुणा अहोलोए संखिज्जगुणा तिरियलोए संखिज्जगुणा । खित्ताणुवाएणं सर्व्वत्थोवा चउरिंदिया जीवा उड्डलोए उड्डलोयतिरियलोए असंखिजगुणा तेलोके असंखिजगुणा अहो - लोयतिरियलोए असंखिज्जगुणा अहोलोए संखिज्जगुणा तिरियलोए संखिज्जगुणा । खित्ताणुवारणं सवत्थोवा चउरिंदिया जीवा अपजत्तया उड्डलो उड्डलोयतिरियलोए असंखिज्जगुणा तेलुके असंखिज्जगुणा अहोलोयतिरियलोए असंखिजगुण असंखगुणा तिरियलोए संखिजगुणा । खिचाणुवाएणं सङ्घत्थोवा चउरिंदिया जीवा पजत्तया उड्ढलोए उड्डलोयतिरियलोए असंखिञ्जगुणा तेलोके असंखिञ्जगुणा अहोलोयतिरियलोए असंखिजगुणा अहोलोए संखिजगुणा तिरियलोए संखिज्जगुणा ( सू० ८६ )
'क्षेत्रानुपातेन' क्षेत्रानुसारेण चिन्त्यमाना द्वीन्द्रियाः सर्वस्तोका ऊर्द्धलोके, ऊर्द्धलोकस्यैकदेशे तेषां संभवात्, तेभ्य ऊर्द्धलोकतिर्यग्लोके प्रतरद्वयरूपेऽसङ्ख्येयगुणाः, यतो ये ऊर्द्धलोकात्तिर्यग्लोके तिर्यग्लोकादूर्द्ध लोके द्वीन्द्रियत्वेन समुत्पत्तुकामास्तदायुरनुभवन्त ईलिकागत्या समुत्पद्यंते ये च द्वीन्द्रिया एवं तिर्यग्लोकादूर्द्धलोके ऊर्द्धलोकाद्वा तिर्यग्लो के द्वीन्द्रियत्वेनान्यत्वेन वा समुत्पत्तुकामाः कृतप्रथममारणान्तिकसमुद्घाताः अत एव द्वीन्द्रियायुः प्रतिसंवेदयमानाः समुद्घातवशाच दूरतर विक्षिप्तनिजात्मप्रदेशदण्डा ये च प्रतरद्वयाध्यासितक्षेत्रसमासीनास्ते यथोक्त
3
For Personal & Private Use Only
३ अल्प
बहुत्वपदे
क्षेत्रानु. विकले -
न्द्रिया०
सू. ८६
॥१५२॥
Page #311
--------------------------------------------------------------------------
________________
प्रतरद्वयसंस्पर्शिनः बहवश्चेति पूर्वोक्तेभ्योऽसङ्ख्येयगुणाः, तेभ्यस्त्रैलोक्येऽसङ्ख्येयगुणाः, यतो द्वीन्द्रियाणां प्राचुर्येणोत्पत्तिस्थानान्यधोलोके तस्माचातिप्रभूतानि तिर्यग्लोके, तत्र ये द्वीन्द्रिया अधोलोकादूर्द्ध लोके द्वीन्द्रियत्वेनान्यत्वेन वा समुत्पत्तुकामाः कृतप्रथममारणान्तिकसमुद्घाताः समुद्घातवशाच्चोत्पत्तिदेशं यावत् विक्षिप्तात्मप्रदेशदण्डास्ते द्वीन्द्रियायुः प्रतिसंवेदयमानाः ये चोर्द्धलोकादधोलोके द्वीन्द्रियाः शेषकाया वा यावद् द्वीन्द्रियत्वेन समुत्पद्यमाना द्वीन्द्रियायुरनुभवन्ति ते त्रैलोक्यसंस्पर्शिनः ते च बहव इति पूर्वोक्तेभ्योऽसङ्ख्येयगुणाः, तेभ्योऽधोलोकतिर्यग्लोकप्रतरद्वयरूपेऽसङ्ख्येयगुणाः, यतो येऽधोलोकात्तिर्यग्लोके तिर्यग्लोकाद्वाऽधोलोके द्वीन्द्रियत्वेन समुत्पत्तुकामास्तदायुरनुभवन्त ईलिकागत्या समुत्पद्यन्ते ये च द्वीन्द्रियास्तिर्यग्लोकादधोलोके द्वीन्द्रियत्वेन शेषकायत्वेन वोत्पित्सकः । कृतप्रथममारणान्तिकसमुद्घाता द्वीन्द्रियायुरनुभवन्तः समुद्घातवशेनोत्पत्तिदेशं यावद् विक्षिप्तात्मप्रदेशदण्डास्ते यथोक्तं प्रतरद्वयं स्पृशन्ति प्रभूताश्चेति पूर्वोक्तभ्योऽसङ्ख्येयगुणाः, तेभ्योऽधोलोके सङ्ख्येयगुणाः, तत्रोत्पत्तिस्थानानामतिप्रचुराणां भावात् , तेभ्योऽपि तिर्यग्लोके समवेयगुणाः, अतिप्रचुरतराणां योनिस्थानानां तत्र भावात् , यथेदमौधिकं द्वीन्द्रियसूत्रं तथा पर्याप्तापर्याप्तद्वीन्द्रियसूत्रौधिकत्रीन्द्रियपर्याप्तापयर्याप्सौधिकचतुरिन्द्रियपर्याप्तापर्याप्तसूत्राणि भावनीयानि ॥ साम्प्रतमौधिकपञ्चेन्द्रियविषयमल्पबहुत्वमाहखित्ताणुवाएणं सवत्थोवा पंचिंदिया तेलुक्के उड्डलोयतिरियलोए संखिज्जगुणा अहोलोयतिरियलोए संखिज्जगुणा उड्डलोए
For Personal & Private Use Only
Page #312
--------------------------------------------------------------------------
________________
प्रज्ञापना
याः मल
य० वृत्तौ .
॥१५३॥
संखिञ्जगुणा अहोलोए संखिज्जगुणा तिरियलोए असंखिञ्जगुणा । खित्ताणुवाएणं सङ्घत्थोवा पंचिंदिया अपञ्जत्तया तेलोक उड्डलोयतिरियलोए संखेज्जगुणा अहोलोय तिरियलोए संखिञ्जगुणा उड्डलोए संखिञ्जगुणा अहोलोए संखिञ्जगुणा तिरियलोए असंखिज्जगुणा । खित्ताणुवाएणं सवत्थोवा पंचिंदिया पजत्ता उडलोए उडलोयतिरियलोए असंखिञ्जगुणा तेलुक्के संखिज्जगुणा अहोलोयतिरियलोए संखिज्जगुणा अहोलोए संखिज्जगुणा तिरियलोए असंखिञ्जगुणा (सू० ८७ ) क्षेत्रपा चिन्त्यमानाः पञ्चेन्द्रियाः सर्वस्तोका स्त्रैलोक्ये - त्रैलोक्य संस्पर्शिनः, यतो येऽधोलोका दुर्द्धलोके ऊर्द्धलोकाद्वाऽधोलोके शेषकायाः पञ्चेन्द्रियायुरनुभवन्स ईलिकागत्या समुत्पद्यन्ते ये च पञ्चेन्द्रिया ऊर्द्धलोकादधोलोके अधोलोकादूर्द्धलोके शेषकायत्वेन पञ्चेन्द्रियत्वेन वोत्पित्सवः कृतमारणान्तिकसमुद्घाताः समुद्घातयशा चोत्पत्तिदेशं यावत् विक्षिप्तात्मप्रदेशदण्डाः पञ्चेन्द्रियायुरद्याप्यनुभवन्ति ते त्रैलोक्यसंस्पर्शिनः ते चाल्पे इति सर्वस्तोकाः, तेभ्य ऊर्द्धलोकतिर्यग्लोके प्रतरद्र्यरूपे असङ्ख्येयगुणाः, प्रभूततराणामुपपातेन समुद्घातेन वा यथोक्तप्रतरद्वयसंस्पर्शसंभवात्, तेभ्योऽधोलोकतिर्यग्लोके सोयगुणाः, अतिप्रभूततराणामुपपातसमुद्घाताभ्यामधोलोकतिर्यग्लोकसञ्ज्ञप्रतरद्वयसंस्पर्श भावात्, तेभ्य ऊर्द्धलोके सङ्ख्येयगुणाः, वैमानिकानामवस्थानभावात्, तेभ्योऽधोलोके सङ्ख्येयगुणाः, वैमानिकदेवेभ्यः सङ्ख्येयगुणानां नैरयिकाणां तत्र भावात्, तेभ्यस्तिर्यग्लोकेऽसङ्ख्येयगुणाः, संमूच्छिमजलचरखचरादीनां व्यन्तरज्योतिष्काणां संमूच्छिममनुष्याणां तत्र भावात् । एवं पञ्चेन्द्रियापर्याप्तसूत्रमपि भाव
For Personal & Private Use Only
३ अल्प
बहुपदे क्षेत्रानु० पञ्चेन्द्रि
याल्प.
सूत्रं. ८७
॥१५३॥
Page #313
--------------------------------------------------------------------------
________________
नीयं । पञ्चेन्द्रियपर्याप्तसूत्रमिदम्-'खेत्ताणुवाएणं' इत्यादि, क्षेत्रानुपातेन चिन्त्यमानाः पञ्चेन्द्रियाः पर्याप्ताः सर्व-18 सस्तोका ऊर्द्धलोके, प्रायो वैमानिकानामेव तत्र भावात् , तेभ्य ऊर्द्धलोकतिर्यग्लोके प्रतरद्वयरूपेऽसङ्ख्येयगुणाः, विवक्षि-18
तप्रतरद्वय प्रत्यासन्नज्योतिष्काणां तदध्यासितक्षेत्राश्रितव्यन्तरतिर्यक्पञ्चेन्द्रियाणां वैमानिकव्यन्तरज्योतिष्कविद्याधरचारणमुनितिर्यक्पञ्चेन्द्रियाणामूर्द्धलोके तिर्यग्लोके च गमनागमने कुर्वतामधिकृतप्रतरद्वयसंस्पर्शात, तेभ्यस्त्रैलोक्येत्रैलोक्यसंस्पर्शिनः सङ्ख्येयगुणाः, कथमिति चेत्, उच्यते, यतो ये भवनपतिव्यन्तरज्योतिष्कवैमानिकाः विद्याधरा वाऽधोलोकस्थाः कृतवैक्रियसमुद्घातास्तथाविधप्रयत्नविशेषादूर्द्धलोके विक्षिप्तात्मप्रदेशदण्डास्ते त्रीनपि लोकान्| स्पृशन्ति इति सङ्ख्येयगुणाः, तेभ्योऽधोलोकतिर्यग्लोके प्रतरद्वयरूपे सङ्ख्येयगुणाः, बहवो हि व्यन्तराः खस्थानप्रत्यासन्नतया भवनपतयस्तिर्यग्लोके ऊर्द्धलोके वा व्यन्तरज्योतिष्कवैमानिका देवा अधोलौकिकग्रामेषु समवसरणादौ अधोलोके क्रीडादिनिमित्तं च गमनागमनकरणतः तथा समुद्रेषु केचित्तिर्यक्पञ्चेन्द्रियाः खस्थानप्रत्यासन्नतया अपरे तदध्यासितक्षेत्राश्रिततया यथोक्तं प्रतरद्वयं स्पृशन्ति ततः सङ्ख्येयगुणाः, तेभ्योऽधोलोके सङ्ख्येयगुणाः, नैरयिकाणां भवनपतीनां च तत्रावस्थानात्, तेभ्यस्तिर्यग्लोकेऽसङ्ख्येयगुणाः, तिर्यक्पञ्चेन्द्रियमनुष्यव्यन्तरज्योतिष्काणामवस्थानात्। तदेवमुक्तं पञ्चेन्द्रियाणामल्पबहुत्वम् , इदानीमेकेन्द्रियभेदानां पृथिवीकायिकादीनां पञ्चानामौधिकपर्याप्तापर्याप्सभेदेन प्रत्येकं त्रीणि त्रीण्यल्पबहुत्वान्याह
dain Education International
For Personal & Private Use Only
Page #314
--------------------------------------------------------------------------
________________
प्रज्ञापना
या: मल
य० वृत्तौ .
॥१५४॥
खित्ताणुवाणं सवत्थोवा पुढविकाइया उडलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिज्जगुणा तेलोके असंखिज्जगुणा उड्डलोए असंखिज्जगुणा अहोलोए विसेसाहिया । खित्ताणुवाएणं सवत्थोवा पुढविकाइया अपजत्तया उडलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिज्जगुणा तेलोके असंखिज्जगुणा उड्ढलोए असंखिज्जगुणा अहोलोए विसेसाहिया । खित्ताणुवाएणं सवत्थोवा पुढविकाइया पजत्तया उडलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिज्जगुणा तेलुके असंखिञ्जगुणा उड्डलोए असंखिजगुणा अहोलोए विसेसाहिया । खित्ताणुवाएणं सवत्थोवा आउकाइया उडलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया विरियलोए असंखिज्जगुणा तेलुके असंखिज्जगुणा उड्डलोए असंखिज्जगुणा अहोलोए विसेसाहिया । खित्ताणुवाएणं सवत्थोवा आउकाइया अपज्जत्तया उडलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिजगुणा तेलोक्के असंखिज्जगुणा उड्डलोए असंखिजगुणा अहोलोए विसेसाहिया । खित्ताणुवाएणं सवत्थोवा आउकाइया पज्जत्तया उडलोयतिरिलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिजगुणा तेलोके असंखिञ्जगुणा उडलोए असंखिञ्जगुणा अहोलोर विसेसाहिया ॥ खित्ताणुवाएणं सवत्थोवा तेउकाइया उड्डलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिज्जगुणा तेलोके असंखिजगुणा उडलोए असंखिज्जगुणा अहोलोए विसेसाहिया । खित्ताणुवारणं सङ्घत्थोवा उकाइया अपजत्तया उडलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोष्ट्र असंखिजगुणा तेलोक्के असंखिजगुणा उड्डलोए असंखिज्जगुणा अहोलोए विसेसाहिया । खित्ताणुवाएणं सवत्थोवा तेउकाइया पज्जत्तया उडलो
For Personal & Private Use Only
३ अल्प
बहुत्वपदे क्षेत्रानुपा. पृथ्व्यादीनामल्प.
सूत्रं. ८८
॥ १५४॥
Page #315
--------------------------------------------------------------------------
________________
यतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिजगुणा तेलोक्के असंखिजगुणा उडलोए असंखेजगुणा अहोलोए विसेसाहिया ॥ खिताणुवाएणं सवत्थोवा वाउकाइया अपजतया उड्डलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिजगुणा तेलुक्के असंखिजगुणा उड्डलोए असंखिजगुणा अहोलोए विसेसाहिया । खिताणुवाएणं सत्वत्थोवा वाउकाइया पजत्तया उड्डलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिजगुणा तेलुक्के असंखिजगुणा उड्डलोए असंखिजगुणा अहोलोए विसेसाहिया ॥ खित्ताणुवाएणं सवत्थोवा वणस्सइकाइया उड्डलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिजगुणा तेलोक्के असंखिजगुणा उड्डलोए असंखिजगुणा अहोलोए विसेसाहिया । खित्ताणुवाएणं सबथोवा वणस्सइकाइया अपज्जत्तया उड्डलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिजगुणा तेलुक्के असंखिजगुणा उड्डलोए असंखिजगुणा अहोलोए विसेसाहिया । खित्ताणुवाएणं सत्वत्थोवा वणस्सइकाइया पजत्तया उड्डलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिजगुणा तेलोके असंखिज्जगुणा उड्डलोए असंखिजगुणा अहोलोए विसेसाहिया (सू०८८)
इमानि पञ्चदशापि सूत्राणि प्रागुक्तकेन्द्रियसूत्रवद्भावनीयानि । साम्प्रतमौधिकत्रसकायापर्याप्तपर्यासत्रसकायसूत्राण्याहखित्ताणुवाएणं सवत्थोवा तसकाइया तेलोके उड्डलोयतिरियलोए असंखिज्जगुणा अहोलोयतिरियलोए संखिजगुणा उड्ड
For Personal & Private Use Only
Page #316
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलयवृत्ती.
३ अल्पबहुत्वपदे | क्षेत्रानुपा. त्रसकायिका०बन्धकाद्यल्प.
॥१५५॥
लोए संखिजगुणा अहोलोए संखिजगुणा तिरियलोए असंखिजगुणा। खित्ताणुवाएणं सव्वत्थोवा तसकाइया अपजत्चया तेलोक्के उड्डलोयतिरियलोए असंखिजगुणा अहोलोयतिरियलोए संखिज्जगुणा उड्डलोए संखिज्जगुणा अहोलोए संखिज्जगुणा तिरियलोए असंखिजगुणा । खिताणुवाएणं सवत्थोवा तसकाइया पजत्तया तेलोक्के उड्डलोयतिरियलोए असंखिजगुणा अहोलोयतिरियलोए संखिजगुणा उड्डलोए संखिज्जगुणा अहोलोए संखिजगुणा तिरियलोए असंखिज्जगुणा ॥
(मू० ८९) इमानि पञ्चेन्द्रियसूत्रवद् भावनीयानि । गतं क्षेत्रद्वारम् , इदानी बन्धद्वारं वक्तव्यं-बन्धोपलक्षितं द्वारं, तदाह
एएसिणं भंते! जीवाणं आउयस्स कम्मस्स बंधगाणं अबंधगाणं पञ्जत्ताणं अपजत्ताणं सुत्ताणं जागराणं समोहयाणं असमोहयाणं सायावेयगाणं असायावेयगाणं इंदिओवउत्ताणं नोइंदिओवउत्ताणं सागारोवउत्ताणं अणागारोवउत्ताण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा जीवा आउयस्स कम्मस्स बंधगा १ अपज्जत्तया संखेजगुणा २ सुत्ता संखेजगुणा ३ समोहया संखेजगुणा ४ सायावेयगा संखेज्जगुणा ५ इंदिओवउत्ता संखेजगुणा ६ अणागारोवउत्ता संखेजगुणा ७ सागारोवउत्ता संखेजगुणा ८ नोइंदिओवउत्ता विसेसाहिया ९ असायावेयगा विसेसाहिया १० असमोहया विसेसाहिया ११ जागरा विसेसाहिया १२ पज्जत्तया विसेसाहिया १३ आउयस्स कम्मस्स अबधया विसेसाहिया १४ (मू०९०)
*9999999
॥१५५॥
dain Education International
For Personal & Private Use Only
Page #317
--------------------------------------------------------------------------
________________
Keeeeeeeeeeeeeeeeeee
| इहायुःकर्मबन्धकाबन्धकानां पर्याप्तापर्याप्तानां सुप्तजाग्रतां समवहतासमवहतानां सातवेदकासातवेदकानां । इन्द्रियोपयुक्तनोइन्द्रियोपयुक्तानां साकारोपयुक्तानाकारोपयुक्तानां समुदायेनाल्पबहुत्वं वक्तव्यं, तत्र प्रत्येक तावद् ब्रूमः येन समुदायेन सुखेन तदवगम्यते, तत्र सर्वस्तोकाः आयुषो बन्धका अबन्धकाः सङ्ख्येयगुणाः, यतोऽनुभूयमानभवायुषि त्रिभागावशेषे पारभविकमायुर्जीवा बन्नन्ति त्रिभागत्रिभागाद्यवशेषे वा ततो द्वौ त्रिभागावबन्धकाल एकस्त्रिभागो बन्धकाल इति बन्धकेभ्योऽबन्धकाः सङ्ख्येयगुणाः । तथा सर्वस्तोका अपर्याप्तकाः पर्याप्तकाः । सङ्ख्येयगुणाः, एतच सूक्ष्मजीवानधिकृत्य वेदितव्यं, सूक्ष्मेषु हि बाटो व्याघातो न भवति ततस्तद्भावाद् बहूनां निष्पत्तिः स्तोकानामेव चानिष्पत्तिः । तथा सर्वस्तोकाः सुप्ताः, जागराः सङ्ख्येयगुणाः, एतदपि सूक्ष्मानेकेन्द्रियानधिकृत्य वेदितव्यं, यस्मादपर्याप्ताः सुप्ता एव लभ्यन्ते, पर्याप्ता जागरा अपि, [उक्तं च मूलटीकाया-"जम्हा अपजत्ता सुत्ता लब्भंति, केइ अपजत्तगा जर्सि संखिज्जा समया अतीता ते य थोवा इयरेऽवि थोवगा चेव सेसा, जागरा पजत्ता ते संखिजगुणा" इति ] जागराः पर्याप्तास्तेन सङ्ख्येयगुणा इति । तथा समवहताः सर्वस्तोकाः, यत & इह समवहता मारणान्तिकसमुद्घातेन परिगृह्यन्ते, मारणान्तिकश्च समुद्घातो मरणकाले न शेषकालं, तत्रापि न
सर्वेषामिति सर्वस्तोकाः,तेभ्योऽसमवहता अस ययगुणाः,जीवनकालस्यातिबहुत्वात् । तथा सर्वस्तोकाः सातवेदकाः, यत इह बहवः साधारणशरीरा अल्पे च प्रत्येकशरीरिणः, साधारणशरीराश्च बहवोऽसातवेदकाः खल्पाः सातवेदिनः
तदपि सूक्ष्मानेकेन्द्रियान-1
त, पयोप्सा जागरा अपि, [उक्तं
ति, केइ अपज्जत्तगा जो
For Personal & Private Use Only
Page #318
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्ती.
॥१५६॥
प्रत्येकशरीरिणस्तु भूयांसः सातवेदकाः स्तोका असातवेदिनः, ततः स्तोकाः सातवेदकाः तेभ्योऽसातवेदकाः ३ अल्पसङ्ख्येयगुणाः।तथा सर्वस्तोका इन्द्रियोपयुक्ताः तेभ्यो नोइन्द्रियोपयुक्ताः सङ्ख्येयगुणाः, इन्द्रियोपयोगो हि प्रत्यु- | बहुत्वपदे त्पन्नकालविषयः ततस्तदुपयोगकालस्य स्तोकत्वात् पृच्छासमये स्तोका अवाप्यन्ते, यदा तु तमेवार्थमिन्द्रियेण दृष्ट्वा
आयुर्बविचारयत्योघसज्ञयाऽपि तदा नोइन्द्रियोपयुक्तः स व्यपदिश्यते ततो नोइन्द्रियोपयोगस्यातीतानागतकालविष
न्धकाद्य
ल्प.सू.९० यतया बहुकालत्वात् सङ्ख्येयगुणा नोइन्द्रियोपयुक्ताः। तथा सर्वस्तोका अनाकारोपयुक्ताः, अनाकारोपयोगकालस्य स्तोकत्वात् , साकारोपयुक्ताः सञ्जयेयगुणाः, अनाकारोपयोगकालात् साकारोपयोगकालस्य सङ्ख्येयगुणत्वात् ॥ इदानी समुदायगतं सूत्रोक्तमल्पबहुत्वं भाव्यते-सर्वस्तोका जीवा आयुःकर्मणो बन्धकाः, आयुर्बन्धकालख प्रतिनियतत्वात् , तेभ्योऽपर्याप्ताः सङ्ख्येयगुणाः, यस्मादपर्याप्ता अनुभूयमानभवत्रिभागाद्यवशेषायुषः पारभविकमायुर्व-19 भ्रन्ति ततो द्वौ त्रिभागावबन्धकाल एको बन्धकाल इति बन्धकालादबन्धकालः सङ्ख्येयगुणः तेन सङ्ख्येयगुणा मा आयुर्वन्धकेभ्यः, तेभ्योऽपर्याप्तेभ्य सुप्ताः सङ्ख्येयगुणाः, यस्मादपर्याप्तेषु पर्यासेषु च सुप्ता लभ्यन्ते,
॥१५६॥ पर्याप्ताश्चापर्याप्तेभ्यः सङ्ख्येयगुणा इत्यपर्याप्तेभ्यः सुप्ताः सङ्ख्येयगुणाः, तेभ्यः समवहताः सङ्ख्येयगुणाः, बहूनां पर्या-II सेष्वपर्याप्तेषु मारणान्तिकसमुद्घातेन समवहतानां सदा लभ्यमानत्वात् , तेभ्यः सातवेदकाः सङ्ख्येयगुणाः, आयु-19
कापर्याप्तसुप्तेष्वपि सातवेदकानां लभ्यमानत्वात् , तेभ्य इन्द्रियोपयुक्ताः समवेयगुणाः, असातवेदकानामपि
For Personal & Private Use Only
Page #319
--------------------------------------------------------------------------
________________
weade8000000000000000
इन्द्रियोपयोगस्य लभ्यमानत्वात् , तेभ्योऽनाकारोपयोगोपयुक्ताः सङ्ग्येयगुणाः, इन्द्रियोपयोगेषु नोइन्द्रियोपयोगेषु चानाकारोपयोगस्य लभ्यमानत्वात् , तेभ्यः साकारोपयुक्ताः सङ्ख्येयगुणाः, इन्द्रियोपयोगेषु नोइन्द्रियोपयोगेषु च | साकारोपयोगकालस्य बहुत्वात् , तेभ्यो नोइन्द्रियोपयोगोपयुक्ता विशेषाधिकाः, नोइन्द्रियानाकारोपयुक्तानामपि तत्र प्रक्षेपात् , अत्र विनेयजनानुग्रहार्थमसद्भावस्थापनया निदर्शनमुच्यते-इह सामान्यतः किल साकारोपयुक्ता द्विनवत्यधिकं शतं १९२, ते च किल द्विधा-इन्द्रियसाकारोपयुक्ता नोइन्द्रियसाकारोपयुक्ताश्च, तत्रेन्द्रियसाकारोपयुक्ताः किलातीव स्तोका इति विंशतिसङ्ख्याः कल्प्यन्ते, शेषं द्विसप्तत्युत्तरशतं १७२ नोइन्द्रियसाकारोपयुक्ताः, नोइन्द्रियानाकारोपयुक्ताश्च द्विपञ्चाशत्कल्पाः, ततः सामान्यतः साकारोपयुक्तेभ्यः इन्द्रियसाकारोपयुक्तेषु विंशतिक-18 ल्पेष्वपनीतेषु द्विपञ्चाशत्कल्पेषु अनाकारोपयुक्तेषु तेषु मध्ये प्रक्षिप्तेषु द्वे शते चतुर्विशत्यधिके भवतः, ततः साकारोपयुक्तेभ्यो नोइन्द्रियोपयुक्ता विशेषाधिकाः, तेभ्योऽसातवेदका विशेषाधिकाः, इन्द्रियोपयुक्तानामप्यसातवेदकत्वात् , तेभ्योऽसमवहता विशेषाधिकाः, सातवेदकानामप्यसमवहतत्वभावात् , तेभ्यो जागरा विशेषाधिकाः, सम-18 वहतानामपि केषांचिजागरत्वात् , तेभ्यः पर्याप्ताः विशेषाधिकाः, सुप्तानामपि केषाञ्चित्पर्याप्तत्वात्, सुप्ता हि पर्याप्ता अपि भवन्ति जागरास्तु पर्याप्ता एवेति नियमः, तेभ्योऽपि पर्याप्तेभ्यः आयुःकर्मबन्धकाः विशेषाधिकाः, अपर्याप्तानामप्यायुःकर्मबन्धकत्वभावात्, इदमेवाल्पबहुत्वं विनेयजनानुग्रहाय स्थापनाराशिभिरुपदश्यते-इह द्वे
For Personal & Private Use Only
Page #320
--------------------------------------------------------------------------
________________
प्रज्ञापना
पली उपर्यधोभावेन न्यस्येते, तत्रोपरितन्या पत्रावायुःकर्मबन्धका अपर्याप्ताः सुप्ताः समवहताः सातवेदका इन्द्रि-18| ३ अल्पयाः मल- योपयुक्ताः अनाकारोपयुक्ताः क्रमेण स्थाप्यन्ते, तस्या अधस्तन्यां पङ्को तेषामेव पदानामधस्तात् यथासङ्ख्यमायुर- बहुत्वपदे यवृत्ती. बन्धकाः पर्याप्ता जागरा असमवहता असातवेदका नोइन्द्रियोपयुक्ताः साकारोपयुक्ताः । स्थापना चेयं
आयुर्ब
न्धकाद्य॥१५७|| आयुर्बन्धकाः १ अपर्याप्ताः २ सुप्ताः ४ समवहताः ८ सातवेदकाः १६ इन्द्रियोपयुक्ताः ३२ अनाकारोपयुक्ताः ६४
ल्प०सू९० आयुरबन्धकाः २५५ पर्याप्ताः २५४ जागराः २५२ असमवहताः २४८ असातवेदकाः २४० नोइन्द्रियोपयुक्ताः २२४ साकारोपयुक्ताः १९२ अनोपरितन्यां पतौ सर्वाण्यपि पदानि सङ्ख्येयगुणानि, आयुःपदं सर्वेषामाद्यमिति तत्परिमाणसङ्ख्यायामेकः स्थाप्यते, ततः शेषपदानि किल जघन्येन सद्ध्येयेन सङ्ख्येयगुणानीति द्विगुणद्विगुणाङ्कः तेषु स्थाप्यते, तद्यथा-द्वौ चत्वारः अष्टौ षोडश द्वात्रिंशत् चतुष्पष्टिः, सर्वोऽपि जीवराशिरनन्तानन्तखरूपोऽप्यसत्कल्पनया षट्पञ्चाशदधिकशतद्वयपरिमाणः। परिकल्प्यते, ततोऽस्माद् राशेरायुर्वन्धकादिगताः सङ्ख्याः शोधयित्वा यद्यत् शेषमवतिष्ठति तत्तदायुरबन्धकादीनां ।
परिमाणं स्थापयितव्यं, तद्यथा-आयुरवन्धकादिपदे द्वे शते पञ्चपञ्चाशदधिके, शेषेषु यथोक्तक्रमं द्वे शते चतुःपश्चा-18||१५७॥ & शदधिके द्वे शते द्विपञ्चाशदधिके द्वे शते अष्टाचत्वारिंशदधिके द्वे शते चत्वारिंशदधिके द्वे शते चतुर्विंशत्यधिके द्विनवत्यधिकं शतं, एवं च सत्युपरितनपङ्क्तिगतान्यनाकारोपयुक्तपर्यन्तानि पदानि सङ्ख्येयगुणानि द्विगुणद्विगुणा
For Personal & Private Use Only
Page #321
--------------------------------------------------------------------------
________________
धिकत्वात् , ततः परं साकारोपयुक्तपदमपि सङ्ख्येयगुणं त्रिगुणत्वात् , शेषाणि तु नोइन्द्रियोपयुक्तादीनि प्रतिलोमं विशेषाधिकानि, द्विगुणत्वस्यापि क्वचिदभावात् ॥ तदेवं गतं बन्धद्वारम् , इदानीं पुद्गलद्वारमाहखित्ताणुवाएणं सत्वत्थोवा पुग्गला तेलोक्के उड्डलोयतिरियलोए अणंतगुणा अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिजगुणा उड्डलोए असंखिजगुणा अहोलोए विसेसाहिया ॥ दिसाणुवाएणं सव्वत्थोवा पुग्गला उडदिसाए अहोलोए विसेसाहिया उत्तरपुरच्छिमेणं दाहिणपञ्चत्थिमेण य दोवि तुल्ला असंखिजगुणा दाहिणपुरच्छिमेण उत्तरपञ्चत्थिमेण य दोवि विसेसाहिया पुरच्छिमेणं असंखिजगुणा पञ्चत्थिमेणं विसेसाहिया दाहिणेणं विसेसाहिया उत्तरेणं विसेसाहिया ॥ खित्ताणुवाएणं सवत्थोवाई दवाई तेलोके उड्डलोयतिरियलोए अणंतगुणाई अहोलोयतिरियलोए विसेसाहियाई उडलोए असंखिजगुणाई अहोलोए अणंतगुणाई तिरियलोए संखिजगुणाई ॥ दिसाणुवाएणं सवत्थोवाइं दवाई अहोदिसाए उड्ढदिसाए अणंतगुणाई उत्तरपुरच्छिमेणं दाहिणपच्चत्थिमेण य दोवि तुल्लाई असंखिजगुणाई दाहिणपुरच्छिमेणं उत्तरपञ्चत्थिमेण य दोवि तुल्लाई विसेसाहियाई पुरच्छिमेणं असंखिजगुणाई पचत्थिमेणं विसेसाहियाई दाहिणेणं विसेसाहियाई उत्तरेणं विसेसाहियाई (मू० ९१)
इदमल्पबहुत्वं पुदलानां द्रव्यार्थत्वमङ्गीकृत्य व्याख्येयं, तथासम्प्रदायात्, तत्र 'क्षेत्रानुपातेन' क्षेत्रानुसारेण चिन्त्यमानाः पुद्गलास्त्रलोक्ये त्रैलोक्यसंस्पर्शिनः सर्वस्तोकाः, सर्वस्तोकानि त्रैलोक्यव्यापीनि पुद्गलद्रव्याणीति
DOOO00000000000000000
JainEducationaidional
For Personal & Private Use Only
mimjainelibrary.org
Page #322
--------------------------------------------------------------------------
________________
प्रज्ञापना
|भावः, यस्मात् महास्कन्धा एव त्रैलोक्यव्यापिनः ते चाल्पा इति, तेभ्य ऊर्द्धलोकतिर्यग्लोकेऽनन्तगुणाः, यतस्ति- ३ अल्पयाः मल- यंग्लोकस्य यत्सर्वोपरितनमेकप्रादेशिकं प्रतरं यच्चोर्द्धलोकस्य सर्वाधस्तनमेकप्रादेशिकं प्रतरमेते द्वे अपि प्रतरे ऊर्द्ध- बहुत्वपदे यवृत्ती. लोकतिर्यग्लोक उच्यते ते चानन्ताः सङ्ख्येयप्रादेशिकाः अनन्ता असङ्ख्येयप्रादेशिकाः अनन्ता अनन्तप्रादेशिकाः क्षेत्रदि-.
स्कन्धाः स्पृशन्तीति द्रव्यार्थतयाऽनन्तगुणाः, तेभ्योऽधोलोकतिर्यग्लोके प्रागुक्तप्रकारेण प्रतरद्वयरूपे विशेषाधिकाः, ग्भ्यां पुद्ग ॥१५८॥ क्षेत्रस्याऽऽयामविष्कम्भाभ्यां मनाए विशेषाधिकत्वात् , तेभ्यस्तिर्यग्लोकेऽसङ्ख्येयगुणाः, क्षेत्रस्थासङ्ख्येयगुणत्वात्, ते
लद्रव्याभ्यऊर्द्धलोकेऽसङ्ख्येयगुणाः, यतस्तिर्यग्लोकक्षेत्रादूर्द्धलोकक्षेत्रमसङ्ख्येयगुणमिति, तेभ्योऽधोलोके विशेषाधिकाः, ऊर्द्ध
ल्प.सू.९१ लोकादधोलोकस्य विशेषाधिकत्वात् , देशोनससरजप्रमाणो युद्धलोकः समधिकसप्तरजुप्रमाणस्त्वधोलोकः॥सम्प्रति दिगनुपातेनाल्पबहुत्वमाह-'दिगनुपातेन' दिगनुसारेण चिन्यमानाः पुद्गलाः सर्वस्तोकाः ऊ दिशि, इह रत्नप्रभासमभूतलमेरुमध्येऽष्टप्रादेशिको रुचकस्तस्माद्विनिर्गता चतुःप्रदेशा ऊर्द्धदिग यावलोकान्तस्ततस्तत्र सर्वस्तोकाः पुद्गलाः, तेभ्योऽधोदिशि विशेषाधिकाः, अधोदिगपि रुचकादेव प्रभवति चतुष्प्रदेशा यावल्लोकान्तस्ततस्तस्या विशेषाधिकत्वात् तत्र पुद्गला विशेषाधिकाः, तेभ्य उत्तरपूर्वस्यां दक्षिणपश्चिमायां च प्रत्येकमसङ्ख्येयगुणाः, स्वस्थाने तु पर-1॥१५८॥
स्परं तुल्याः, यतस्ते द्वे अपि दिशौ रुचकाद्विनिर्गते मुक्तावलिसंस्थिते तिर्यग्लोकान्तमधोलोकान्तमूद्ध लोकान्तं पर्यविसिते, तेन क्षेत्रस्यासङ्ख्येयगुणत्वात्तत्र पुद्गला असङ्ख्येयगुणाः, क्षेत्रं तु खस्थाने सममिति पुद्गला अपि खस्थाने
For Personal & Private Use Only
Page #323
--------------------------------------------------------------------------
________________
तुल्याः, तेभ्योऽपि दक्षिणपूर्वस्यामुचरपश्चिमाया च प्रत्येक विशेषाधिकाः, खस्थाने तु परस्परं तुल्याः, कथं विशेपाधिका इति चेत् ?, उच्यते, इह सौमनसगन्धमादनेषु सप्त सप्त कुटानि विद्युत्प्रभमाल्यवतोनेव नव, तेषु च । कूटेषु धूमिका अवश्यायादिसूक्ष्मपुद्गलाः प्रभूताः संभवन्ति ततो विशेषाधिकाः, स्वस्थाने तु क्षेत्रस्य पर्वतादेश्च समानत्वात् तुल्याः, तेभ्यः पूर्वस्यां दिशि असङ्ख्येयगुणाः, क्षेत्रस्थासङ्ग्येयगुणत्वात् , तेभ्यः पश्चिमाया विशषाधिकाः, अधोलोकिकग्रामेषु शुषिरभावतो बहूनां पुदलानामवस्थानभावात. दक्षिणेन विशेषाधिकाः, बहुभुवनशुषिरभावात्, तेभ्य उत्तरस्यां दिशि विशेषाधिकाः, यत उत्तरस्यामायामविष्कम्भाभ्यां सङ्ग्येययोजनकोटीकोटीप्रमाणं मानसं सरस्तत्र ये जलचराः पनकसेवालादयश्च सत्त्वास्ते अतिबहव इति तेषां ये तैजसकार्मणपुद्गलास्तेऽधिकाः प्राप्यन्ते इति पूर्वोक्तेभ्यो विशेषाधिकाः॥ तदेवं पुद्गलविषयमल्पबहुत्वमुक्तम, इदानीं सामान्यतो द्रव्यविषयं क्षेत्रानुपातेनाहक्षेत्रानुपातेन चिन्त्यमानानि द्रव्याणि सर्वस्तोकानि त्रैलोक्ये त्रैलोक्यसंस्पर्शानि, यतो धम्मास्तिकायाधम्मास्ति-16 कायाकाशास्तिकायद्रव्याणि पुद्गलास्तिकायस्य महास्कन्धा जीवास्तिकायस्य मारणान्तिकसमुद्घातेनातीव समवहता जीवाः त्रैलोक्यव्यापिनः ते चाल्पे इति सर्वस्तोकानि, तेभ्य ऊर्द्धलोकतिर्यग्लोके-प्रागुक्तखरूपप्रतरद्वयात्मकेऽनन्तगुणानि, अनन्तैः पुद्गलद्रव्यैरनन्तैर्जीवद्रव्यैस्तस्य संस्पर्शात , तेभ्योऽधोलोकतिर्यग्लोके विशेषाधिकानि, ऊर्द्धलोकतिर्यग्लोकादधोलोकतिर्यग्लोकस्य मनाग विशेषाधिकत्वात् , तेभ्य ऊर्द्धलोकेऽसङ्ख्येयगुणानि, क्षेत्रस्यासङ्ख्येयगुण
9929292029290882002ODO2013
For Personal & Private Use Only
Page #324
--------------------------------------------------------------------------
________________
प्रज्ञापना
याः मलय०वृत्ती.
॥१५९॥
त्वात. तेभ्योऽधोलोकेऽनन्तगुणानि, कथमिति चेत् ?, उच्यते, इहाधोलौकिकग्रामेषु कालोऽस्ति, तस्य च कालस्य अल्पतत्तत्परमाणुसङ्ख्येयासङ्ख्येयानन्तप्रादेशिकद्रव्यक्षेत्रकालभावपर्यायसम्बन्धवशात् प्रतिपरमाण्वादिद्रव्यमनन्तता ततो बहुत्वपदे भवन्त्यधोलोकेऽनन्तगुणानि, तेभ्यस्तिर्यग्लोके सङ्ख्येयगुणानि, अधोलौकिकग्रामप्रमाणानां खण्डानां मनुष्यलोके क्षेत्रदिकालद्रव्याधारभूते सङ्ख्येयानामवाप्यमानत्वात् ॥ सम्प्रति दिगनुपातेन सामान्यतो द्रव्याणामल्पबहुत्वमाह-'दिग- ग्भ्यां पुद्गनुपातेन' दिगनुसारेण चिन्त्यमानानि सामान्यतो द्रव्याणि सर्वस्तोकान्यधोदिशि-प्राग्व्यावर्णितखरूपायां, तेभ्य ऊर्द्ध- लद्रव्यादिश्यनन्तगुणानि, किं कारणमिति चेत् ?, उच्यते, इहोर्द्धलोके मेरोः पञ्चयोजनशतिकं स्फटिकमयं काण्डं, तत्र
ल्प.सू.९१ चन्द्रादित्यप्रभाऽनुप्रवेशात् द्रव्याणां क्षणादिकालप्रतिभागोऽस्ति, कालस्य च प्रागुक्तनीया प्रतिपरमाण्वादिद्रव्यमानन्त्यात् तेभ्योऽनन्तगुणानि, तेभ्य उत्तरपूर्वस्यामीशान्यां दक्षिणपश्चिमायां-नैऋतकोणे इत्यर्थः असङ्ख्येयगुणानि, क्षेत्रस्यासयेयगुणत्वात् , खस्थाने तु द्वयान्यपि परस्परं तुल्यानि, समानक्षेत्रत्वात् , तेभ्यो दक्षिणपूर्वस्याम्-आग्नेय्यामुत्तरपश्चिमायां-वायव्यकोणे इति भावः विशेषाधिकानि, विद्युत्प्रभमाल्यवत्कूटाश्रितानां धूमिकाऽवश्यायादिश्लक्ष्णपुद्गलद्रव्याणां बहूनां संभवात् , तेभ्यः पूर्वस्यां दिश्यसङ्ख्येयगुणानि, क्षेत्रस्यासङ्ख्येयगुणत्वात् , तेभ्यः पश्चि-18|॥१५९॥ मायां विशेषाधिकानि, अधोलौकिकग्रामेषु शुषिरभावतो बहूनां पुद्गलद्रव्याणामवस्थानसंभवात् , ततो दक्षिणस्यां दिशि विशेषाधिकानि, बहुभुवनशुषिरभावात् , तत उत्तरस्यां विशेषाधिकानि, तत्र मानससरसि जीवद्रव्याणां तदा
Bain Education International
For Personal & Private Use Only
Page #325
--------------------------------------------------------------------------
________________
श्रितानां तैजसकार्मणपुद्गलस्कन्धद्रव्याणां च भूयसां भावात् ॥ सम्प्रति परमाणुपुद्गलानां सङ्ख्येयप्रदेशानामसङ्ख्येयप्रदेशानामनन्तप्रदेशानां परस्परमल्पबहुत्वमाह
भयरहितो अप्पा वा बहुया वाणा संखेजपएसिया खंधा दधट्टया माणुपोग्गला अपएसहर
एएसिणं भंते ! परमाणुपोग्गलाणं संखेजपएसियाणं असंखेजपएसियाणं अणंतपएसियाण य खंधाणं दबयाए पएसहयाए दवट्ठपएसट्टयाए कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा! सव्वत्थोवा अणंतपएसिया खंधा दबयाए परमाणुपोग्गला दबट्टयाए अणंतगुणा संखेजपएसिया खंधा दट्टयाए संखेनगुणा असंखपएसिया खंधा दवट्ठयाए असंखेजगुणा पएसयाए सवत्थोवा अणंतपएसिया खंधा पएसट्टयाए परमाणुपोग्गला अपएसहयाए अणंतगुणा संखेजपएसिया खंधा पएसट्टयाए संखेज्जगुणा असंखपएसिया खंधा पएसट्टयाए असंखेजगुणा दवट्ठपएसट्टयाए सव्वत्थोवा अणंतपएसिया खंधा दवट्ठयाए ते चेव पएसट्टयाए अणंतगुणा परमाणुपोग्गला दबद्वपएसट्टयाए अणंतगुणा संखेजपएसिया खंधा दवयाए संखेजगुणा ते चेव पएसट्टयाए संखेज्जगुणा असंखपएसिया खंधा दवट्ठयाए असंखेजगुणा ते चेव पएसट्टयाए असंखेजगुणा ॥ एएसिणं भंते! एगपएसोगाढाणं संखेजपएसोगाढाणं असंखेजपएसोगाढाण य पोग्गलाणं दवयाए पएसट्टयाए दवट्ठपएसट्टयाए कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा एगपएसोगाढा पोग्गला दबट्टयाए संखेज्जपएसोगाढा पोग्गला दवट्ठयाए संखेजगुणा असंखेजपएसोगाढा पोग्गला दबट्टयाए असंखेजगुणा पएसट्टयाए सवत्थोवा एगपएसोगाढा पोग्गला
To9099588808080900900908
Jain Education
ona
For Personal & Private Use Only
THAmainelibrary.org
Page #326
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्ती.
३ अल्पबहुत्वपदे . द्रव्यक्षेत्रकालभावाल्प.सू.
॥१६॥
पएसट्टयाए संखिजपएसोगाढा पोग्गला पएसट्टयाए संखिजगुणा असंखिजपएसोगाढा पुग्गला पएसहयाए असंखेजगुणा दवट्ठपएसट्टयाए सव्वत्थोवा एगपएसोगाढा पुग्गला दबट्टपएसयाए संखिजपएसोगाढा पुग्गला दवट्टयाए संखिजगुणा ते चेव पएसट्टयाए संखिजगुणा असंखिजपएसोगाढा पुग्गला दबट्टयाए असंखिजगुणा ते चेव पएसट्टयाए असं खिज्जगुणा । एएसिणं भन्ते! एगसमयठिइयाणं. असंखिजसमयठिइयाणं पुग्गलाणं दबट्टयाए पएसट्टयाए दवट्ठपएसट्टयाए कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सवत्थोवा एगसमयठिइया पुग्गला दबट्टयाए संखिजसमयठिइया पुग्गला दबट्टयाए संखिजगुणा असंखिजसमयठिइया पुग्गला दवट्ठयाए असंखिजगुणा पएसट्ठयाए सवत्थोवा एगसमयठिइया पुग्गला पएसट्टयाए संखिजसमयठिइया पुग्गला पएसट्टयाए संखेजगुणा असंखिजसमयठिइया पुग्गला पएसट्टयाए असंखेजगुणा दवट्ठपएसट्टयाए सव्वत्थोवा एगसमयठिइया पुग्गला दबट्ठपएसट्टयाए संखिजसमयठिइया पुग्गला दबट्टयाए संखिजगुणा ते चेव पएसट्टयाए संखिजगुणा असंखिजसमयठिड्या पुग्गला दबट्टयाए असंखिजगुणा ते चेव पएसट्टयाए असंखिजगुणा । एएसि णं भंते एगगुणकालगाणं संखिजगुणकालगाणं असंखिजगुणकालगाणं अणंतगुणकालगाण य पुग्गलाणं दबट्टयाए पएसट्टयाए दवट्ठपएसट्टयाए य कयरे कयरोहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! जहा पुग्गला तहा भाणियत्वा, एवं संखिजगुणकालगाणवि, एवं सेसावि वण्णा गंधा रसा फासा भाणियबा, फासाणं कक्खडमउयगुरुयलहुयाणं जहा एगपएसोगाढाणं भणियं तहा भाणियत्वं । अवसेसा फासा जहा वन्ना तहा भाणियवा ॥ दारं (मू०९२)
॥१६॥
For Personal & Private Use Only
Page #327
--------------------------------------------------------------------------
________________
'एएसिणं भंते ! परमाणुपोग्गलाणं संखेजपएसियाणं' इत्यादि पाठसिद्धं, नवरमत्राल्पबहुत्वभावनायां सर्वत्र तथाखाभाव्यं कारणं वाच्यं । सम्प्रत्येतेषामेव क्षेत्रप्राधान्येनाल्पबहुत्वमाह-इह क्षेत्राधिकारतः क्षेत्रस्य प्राधान्यात परमाणुकाद्यनन्ताणुकस्कन्धा अपि विवक्षितैकप्रदेशावगाढा आधाराधेययोरभेदोपचारादेकद्रव्यत्वेन व्यवहियन्ते, ते इत्थंभूता एकप्रदेशावगाढाः पुद्गलाः-पुद्गलद्रव्याणि सर्वस्तोकानि, लोकाकाशप्रदेशप्रमाणानीत्यर्थः, न हि स कश्चिदेवंभूत आकाशप्रदेशोऽस्ति य एकप्रदेशावगाहनपरिणामपरिणतानां परमाण्वादीनामवकाशदानपरिणामेन परिणतो न वर्तते इति, तेभ्यः सङ्ख्येयप्रदेशावगाढाः पुद्गला द्रव्यार्थतया सद्ध्येयगुणाः, कथमिति चेत् ?, उच्यते, इहापि क्षेत्रस्य प्राधान्यात् घणुकाद्यनन्ताणुकस्कन्धा द्विप्रदेशावगाढा एकद्रव्यत्वेन विवक्ष्यन्ते, तानि च तथाभूतानि पुद्गलद्रव्याणि पूर्वोक्तेभ्यः सङ्ख्येयगुणानि, तथाहि-सर्वलोकप्रदेशास्तत्त्वतोऽसद्धयेया अपि असत्कल्पनया दश परिकल्प्यन्ते, ते च प्रत्येकचिन्तायां दशैवेति दश एकप्रदेशावगाढानि पुद्गलद्रव्याणि लब्धानि, तेष्वेव च दशसु प्रदेशेषु अन्यग्रहणान्यमोक्षणद्वारेण बहवो द्विकसंयोगा लभ्यन्ते इति भवन्त्येकप्रदेशावगाढेभ्यो द्विप्रदेशावगाढानि पुद्गलद्रव्याणि सङ्ख्येयगुणानि एवं तेभ्योऽपि त्रिप्रदेशावगाढानि एवमुत्तरोत्तरं यावदुत्कृष्टसङ्ख्येयप्रदेशावगाढानि, ततः स्थितमेतत्-एक-| प्रदेशावगाढेभ्यः सङ्ख्येयप्रदेशावगाढाः पुद्गलाः द्रव्यार्थतया सङ्ख्येयगुणा इति, एवं तेभ्योऽसङ्ख्येयप्रदेशावगाढाः पुद्गला द्रव्यार्थतया असङ्ख्येयगुणाः, असङ्ख्यातस्यासङ्ख्यातभेदभिन्नत्वात् , द्रव्यार्थतासूत्रं प्रदेशार्थतासूत्रं द्रव्यपर्याया
GOSSORSasassa9a9SSASSA
For Personal & Private Use Only
Page #328
--------------------------------------------------------------------------
________________
प्रज्ञापना
याः मल
य० वृत्ती.
॥१६१॥
३ अल्प
कालभावाल्प०सू. ९२
र्थतासूत्रं च सुगमत्वात् स्वयं भावनीयं, कालभावसूत्राण्यपि सुगमत्वात् स्वयं भावयितव्यानि नवरं 'जहा पोग्गला तहा भाणियचा' इति यथा प्राक् सामान्यतः पुद्गला उक्तास्तथा एकगुणकालकादयोऽपि वक्तव्याः, ते ४ बहुत्वपदे | चैवम् - यतः 'सवत्थोवा अणतपएसिआ खंधा एगगुणकालगा, परमाणुपुग्गला दबट्टयाए एगगुणकालगा अनंत- & द्रव्यक्षेत्रगुणा, संखिजपएसिया खंधा एगगुणकालगा संखिजगुणा, असंखिजपएसिआ खंधा एगगुणकालगा असंखिज्ज - गुणा । परसट्टयाए सवत्थोवा अणतपएसिआ खंधा एगगुणकालगा, परमाणुपुग्गला एगगुणकालगा अनंतगुणा इत्यादि' एवं सङ्ख्येयगुणकालकानामसङ्ख्येय गुणकालकानामनन्तगुणकालकानामपि वाच्यं, एवं शेषवर्णगन्धरसा अपि वक्तव्याः, कर्कशमृदुगुरुलघवः स्पर्शा यथा एकप्रदेशाद्यवगाढा भणितास्तथा वक्तव्याः, ते चैवम् — 'सवत्थोवा एगपएसोगाढा एगगुणकक्खडफासा दघट्टयाए, संखिजपएसोगाढा एगगुणकक्खडफासा पोग्गला दघट्टयाए संखिज्जगुणा, असंखिजपएसोगाढा एगगुणकक्खडफासा दबट्टयाए असंखिजगुणा' इत्यादि, एवं सङ्ख्येयगुणकर्कशस्पर्शा असङ्ख्येयगुणकर्कशस्पर्शा अनन्तगुणकर्कशस्पर्शा वाच्याः, एवं मृदुगुरुलघवः, अवशेषाश्चत्वारः शीतादयः स्पर्शा यथा वर्णादय उक्तास्तथा वक्तव्याः, तत्र पाठोऽप्युक्तानुसारेण स्वयं भावनीयः । गतं पुद्गलद्वारम् इदानीं महादण्डकं विवक्षुर्गुरुमापृच्छति —
अहं भंते ! सङ्घजीवप्पबहुं महादण्डयं वन्नस्सामि - सवत्थोवा गन्भवकंतिया मणुस्सा १ मणुस्सीओ संखिजगुणाओ २
For Personal & Private Use Only
,
॥१६१॥
Page #329
--------------------------------------------------------------------------
________________
बायरतेउकाइआ पजत्तया असंखिजगुणा ३ अणुत्तरोववाइया देवा असंखिजगुणा ४ उवरिमगेविञ्जगा देवा संखिजगुणा ५ मज्झिमगेविजगा देवा संखिजगुणा ६ हिडिमगेविजगा देवा संखिजगुणा ७ अञ्चुए कप्पे देवा संखिजगुणा ८ आरणे कप्पे देवा संखिजगुणा ९ पाणए कप्पे देवा संखिजगुणा १० आणए कप्पे देवा संखिजगुणा ११ अहे सत्तमाए पुढवीए नेरइया असंखिजगुणा १२ छट्ठीए तमाए पुढवीए नेरइया असंखिजगुणा १३ सहस्सारे कप्पे देवा असंखिजगुणा १४ महासुक्के कप्पे देवा असंखिजगुणा १५ पंचमाए धृमप्पभाए पुढवीए नेरइआ असंखिजगुणा १६ लंतए कप्पए देवा असंखिजगुणा १७ चउत्थीए पंकप्पभाए पुढवीए नेरइआ असंखिजगुणा १८ बंभलोए कप्पे देवा असंखिजगुणा १९ तच्चाए वालुयप्पभाए पुढवीए नेरइआ असंखिजगुणा २० माहिदे कप्पे देवा असंखिजगुणा २१ सणंकुमारे कप्पे देवा असंखिजगुणा २२ दोच्चाए सकरप्पभाए पुढवीए नेरइया असंखिजगुणा २३ संमुच्छिमा मणुस्सा असंखिजगुणा २४ ईसाणे कप्पे देवा असंखिजगुणा २५ ईसाणे कप्पे देवीओ संखिजगुणाओ २६ सोहम्मे कप्पे देवा संखिजगुणा २७ सोहम्मे कप्पे देवीओ संखेजगुणाओ २८ भवणवासी देवा असंखेजगुणा २९ भवणवासिणीओ देवीओ संखेजगुणाओ ३० इमीसे रयणप्पभाए पुढवीए नेरइआ असंखिजगुणा ३१ खहयरपंचिंदियतिरिक्खजोणिया पुरिसा असंखिजगुणा ३२ खहयरपंचिंदियतिरिक्खजोणिणीओ संखिजगुणाओ३३ थलयरपंचिंदियतिरिक्खजोणिआ पुरिसा संखिजगुणा ३४ थलयरपंचिंदियतिरिक्खजोणिणीओ संखिजगुणाओ ३५ जलयरपंचिंदियतिरिक्खजोणिआ पुरिसा संखिजगुणा ३६ जलयरपंचिंदियतिरिक्खजोणिणीओ संखिजगुणाओ ३७ वाणमंतरा देवा संखिजगुणा ३८ वाणमंतरीओ देवीओ संखिजगुणाओ ३९
For Personal & Private Use Only
Page #330
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्ती.
३ अल्पबहुत्वपदे महादण्डकःसू.९३
॥१६॥
जोइसिया देवा संखिजगुणा ४० जोइसिणीओ देवीओ संखिजगुणाओ ४१ खहयरपंचिंदियतिरिक्खजोणिआ नपुंसगा संखिजगुणा ४२ थलयरपंचिंदियतिरिक्खजोणिआ नपुंसगा संखिजगुणा ४३ जलयरपंचिंदियतिरिक्खजोणिआ नपुंसगा संखिजगुणा ४४ चउरिंदिया पज्जत्तया संखिजगुणा ४५ पंचिंदिया पञ्जत्तया विसेसाहिया ४६ बेइंदिया पज्जत्तया विसेसाहिया ४७ तेइंदिया पज्जत्तया विसेसाहिया ४८ पंचिंदिया अपजत्तया असंखेजगुणा ४९ चउरिंदिया अपजत्तया विसेसाहिया ५० तेइंदिया अपजत्तया विसेसाहिया ५१ बेइंदिया अपज्जत्तया विसेसाहिया ५२ पत्तेयसरीरबायरवणस्सइकाइया पज्जत्तया असंखिजगुणा ५३ वायरनिगोया पन्जत्तया असंखिजगुणा ५४ बायरपुढवीकाइया पजत्तगा असंखिजगुणा ५५ बायरआउकाइया पजत्तया असंखिजगुणा ५६ बायरवाउकाइया पञ्जत्तगा असंखिजगुणा ५७ बायरतेउकाइया अपजत्तगा असंखिजगुणा ५८ पत्तेयसरीरबायरवणस्सइकाइया अपज्जत्तगा असंखिजगुणा ५९ बायरनिगोया अपज्जत्तया असंखिज्जगुणा ६० बायरपुढवीकाइया अपज्जत्तया असंखिजगुणा ६१ बायरआउकाइया अपजत्तया असंखिजगुणा ६२ बायरवाउकाइया अपजत्तया असंखिजगुणा ६३ सुहुमतेउकाइया अपञ्जत्तया असंखिजगुणा ६४ सुहुमपुढवीकाइया अपज्जत्तया विसेसाहिया ६५ सुहुमआउकाइया अपजत्तया विसेसाहिआ ६६ सुहुमवाउकाइया अपजत्तया विसेसाहिआ ६७ सुहुमतेउकाइया पज्जत्तया संखिजगुणा ६८ सुहुमपुढवीकाइया पज्जत्तया विसेसाहिआ ६९ सुहुमआउकाइया पज्जत्तया विसेसाहिआ ७० सुहुमवाउकाइया पज्जत्तया विसेसाहिआ ७१ सुहुमनिगोया अपजत्तया असंखिज्जगुणा ७२ सुहुमनिगोया पज्जत्तया संखिजगुणा ७३ अभवसिद्धिआ अणंतगुणा ७४ परिवडियसम्मदिहि अणंतगुणा ७५ सिद्धा अणंतगुणा ७६
॥१६॥
For Personal & Private Use Only
Page #331
--------------------------------------------------------------------------
________________
eteseseeeeeeeeeeeeeee
बायरवणस्सइकाइया पज्जत्तगा अणंतगुणा ७७ बायरपजता विसेसाहिआ ७८ बायरवणस्सइकाइया अपज्जत्तगा असखिज्जगुणा ७९ बायरअपज्जत्तगा विसेसाहिआ-८० बायरा विसेसाहिआ ८१ सुहुमवणस्सइकाइया अपज्जत्तया असेखिज्जगुणा ८२ सुहुमअपजत्तया विसेसाहिया ८३ सुहमवणस्सइकाइया पज्जत्तया संखिजगुणा ८४ सुहुमपज्जत्तया विसेसाहिआ ८५ मुहमा विसेसाहिया ८६ भवसिद्धिया विसेसाहिया ८७निगोयजीवा विसेसाहिया ८८ वणस्सइजावा विसेसाहिआ ८९ एगिदिया विसेसाहिया ९०तिरिक्खजोणिया विसेसाहिया ९१ मिच्छादिट्ठी विसेसाहिआ ९२ अविरया विसेसाहिया ९३ सकसाई विसेसाहिआ ९४ छउमत्था विसेसाहिआ ९५ सजोगी विसेसाहिआ ९६ संसारत्था विससाहिआ ९७ सबजीवा विसेसाहिआ ९८॥ (मू०९३)॥ पन्नवणाए भगवईए बहवत्तवयपयं समत्तं । तइयं पयं समत्तं ।
अथ भदन्त ! सर्वजीवाल्पबहत्वं-सर्वजीवाल्पबहुत्ववक्तव्यतात्मकं महादण्डकं वर्त(ण)यिष्यामि-रचयिष्यामीति तात्पर्यार्थः, अनेन एतद् ज्ञापयति-तीर्थकरानुज्ञामात्रसापेक्ष एव भगवान गणधरः सूत्ररचनां प्रति प्रवर्तते न पुनः श्रुताभ्यासपुरःसरमिति, यद्वा एतद् ज्ञापयति-कुशलेऽपि कर्मणि विनेयेन गुरुमनापृच्छय च न प्रवर्तितव्यं, किंतु तदनुज्ञापुरःसरं, अन्यथा विनेयत्वायोगात्, विनेयस्य हि लक्षणमिदम्-'गुरोर्निवेदितात्मा यो, गुरुभावानु-| वर्तकः । मुक्त्यर्थ चेष्टते नित्यं, स विनेयः प्रकीर्तितः॥१॥"गुरुरपि यः प्रच्छनीयः स एवंरूपः-“धर्मज्ञो धर्मकर्ता च, सदा धर्मप्रवर्तकः । सत्त्वेभ्यो धर्मशास्त्रार्थदेशको गुरुरुच्यते ॥१॥" इति, महादण्डक वर्तयिष्यामि
For Personal & Private Use Only
Page #332
--------------------------------------------------------------------------
________________
e
प्रज्ञापनायाः मलयवृत्ती.
॥१६॥
929082880090020297
इत्युक्तं ततः प्रतिज्ञातमेव निर्वाहयति–'सवत्थोवा गब्भवक्कंतिया मणुस्सा' इत्यादि, सर्वस्तोका गर्भव्युत्क्रान्तिक-18| ३ बहुवमनुष्याः, सङ्ख्येयकोटीकोटीप्रमाणत्वात् १, तेभ्यो मानुष्यो-मनुजस्त्रियः सत्येयगुणाः, सप्तविंशतिगुणत्वात्, उक्तं क्तव्यताच-"सत्तावीसगुणा पुण मणुयाणं तदहिआ चेव” २, ताभ्यो बादरतेजाकायिका पर्याप्सा असंख्येयगुणाः, कति
पदे महापयवर्गन्यूनावलिकाघनसमयप्रमाणत्वात् ३, तेभ्योऽनुत्तरोपपातिनो देषा असंख्येयगुणाः, क्षेत्रपल्योपमासंख्येयभा
दण्डका
सू. ९३ गवर्तिनभःप्रदेशराशिप्रमाणत्वात् ४, तेभ्य उपरितनौवेयकत्रिकदेवाः संख्येयगुणाः, बृहत्तरपल्योपमासंख्येयभागवर्तिनभःप्रदेशराशिप्रमाणत्वात् , एतदपि कथमवसेयं ? इति चेत्, उच्यते, विमानबाहुल्यात्, तथाहि-अनुत्तरदेवाना पञ्च विमानानि विमानशतं तूपरितनवेयकत्रिके प्रतिविमानं चासजयेया देवाः यथा यथा चाधोऽधोवर्तीनि विमानानि तथा तथा देवा अपि प्राचुर्येण लभ्यन्ते ततोऽवसीयते-अनुत्तरोपपातिकदेवेभ्यो बृहत्तरक्षेत्रपल्योपमासङ्ख्येयभागवाकाशप्रदेशराशिप्रमाणा उपरितनयकत्रिकदेवाः (संख्येयगुणाः) ५, एवमुत्तरत्रापि भावना कार्या यावदानतकल्पः, तेभ्योऽप्युपरितनवेयकत्रिकदेवेभ्यो मध्यमवयकत्रिकदेवाः सङ्ख्येयगुणाः६ तेभ्योऽप्यधस्तनप्रैवेयकत्रिकदेवाः
॥१६॥ सङ्ख्येयगुणाः ७ तेभ्योऽप्यच्युतकल्पदेवाः सङ्ख्येयगुणाः ८ तेभ्योऽप्यारणकल्पदेवा सङ्ख्येयगुणाः ९, यद्यप्यारणाच्युतकल्पो समश्रेणिको समविमानसङ्ख्याको च तथाऽपि कृष्णपाक्षिकास्तथाखामाव्यात् प्राचुर्येण दक्षिणस्यां दिशि 8| समुत्पद्यन्ते नोत्तरस्यां बहवश्च कृष्णपाक्षिकाः स्तोकाः शुक्लपाक्षिकाः ततोऽच्युतकल्पदेवापेक्षया आरणकल्पदेवाः
For Personal & Private Use Only
Jain Education Intematonal
Page #333
--------------------------------------------------------------------------
________________
OPPO929290
एeeeeeeeeeeeeeera
सङ्ख्येयगुणाः, तेभ्योऽपि प्राणतकल्पदेवाः सोयगुणाः १० तेभ्योऽप्यानतकल्पदेवाः सङ्ग्येयगुणाः, भावना आरणकल्पवत्कर्तव्या ११, तेभ्योऽधःसप्तमनरकपृथिव्यां नैरयिका असवेयगुणाः, श्रेण्यसबेयभागगतनभःप्रदेशराशिप्रमाणत्वात् १२, तेभ्यः षष्ठपृथिव्यां नैरयिका असङ्ख्येयगुणाः, एतच प्रागेव दिगनुपातेन नैरयिकाल्पबहुत्वचिन्तायां भावितं १३ तेभ्योऽपि सहस्रारकल्पदेवा असङ्ख्येयगुणाः, षष्ठपृथिवीनरयिकपरिमाणहेतुश्रेण्यसङ्ख्येयभागापेक्षया सहस्रारकल्पदेवपरिमाणहेतोः श्रेण्यसङ्ख्येयभागस्य असङ्ख्येयगुणत्वात् १४ तेभ्यो महाशुक्रे कल्पे देवा असङ्ख्येयगुणाः, विमानवाहुल्यात् षट्र सहस्राणि विमानानां सहस्रारे कल्पे चत्वारिंशत्सहस्राणि महाशुक्रे, अन्यचाधोऽधोविमान-18 वासिनो देवा बहुबहुतराः स्तोकाः स्तोकतराश्वोपरितनोपरितनविमानवासिनः तत् सहस्रारदेवेभ्यो महाशुक्रकल्प-18 देवा असल्येयगुणाः १५ तेभ्योऽपि पञ्चमधूमप्रभाभिधाननरकपृथिव्यां नैरयिका असोयगुणाः, बृहत्तमश्रेण्यसमेयभागवर्तिनभःप्रदेशराशिप्रमाणत्वात् १६ तेभ्योऽपि लान्तककल्पे देवा असोयगुणाः, अतिबृहत्तमश्रेण्यसवेयभागगतनभःप्रदेशराशिप्रमाणत्वात् १७ तेभ्योऽपि चतुर्थी पङ्कप्रभायां पृथिव्यां नैरयिका असल्येयगुणाः, युक्तिः प्रागिव भावनीया १८ तेभ्योऽपि ब्रह्मलोककल्पे देवा असङ्ख्येयगुणाः, युक्तिः प्रागुक्तैव १९ तेभ्योऽपि तृतीयस्यां वालुकाप्रभायां पृथिव्यां नैरयिका असङ्ख्येयगुणाः २० तेभ्योऽपि माहेन्द्र कल्पे देवा असङ्ख्येयगुणाः २१ तेभ्योऽपि सनत्कुमारकल्पे देवा असङ्ख्येयगुणाः युक्तिः सर्वत्रापि प्रागुक्तैव २२ तेभ्यो द्वितीयस्यां शर्कराप्रभायां पृथिव्यां नैर
2998admaa
Jain Education Intemanona
For Personal & Private Use Only
www.janelibrary.org
Page #334
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलयवृत्ती.
॥१६४॥
यिका असङ्ख्येयगुणाः २३, एते च सप्तमपृथिवीनारकादयो द्वितीयपृथिवीनारकपर्यन्ताः प्रत्येकं खस्थाने चिन्त्य
३ बहुवमानाः सर्वेऽपिघनीकृतलोकश्रेण्यसयेयभागवर्तिनमःप्रदेशराशिप्रमाणा द्रष्टव्याः, केवलं श्रेण्यसयेयभागोऽसङ्ख्येय
कव्यताभेदभिन्नः तत इत्थमसङ्ख्येयगुणतया अल्पबहुत्वमभिधीयमानं न विरुध्यते, तेभ्योऽपि द्वितीयनरकपृथिवीनारकेभ्यः पदे महासंमूछिममनुष्या असङ्ख्येयगुणाः २४ ते हि अङ्गुलमात्रक्षेत्रप्रदेशराशेः संबन्धिनि द्वितीयवर्गमूले तृतीयवर्गमूलेन दण्डका गुणिते यावान् प्रदेशराशिर्भवति तावत्प्रमाणाः, तेभ्योऽपि ईशाने कल्पे देवा असङ्ख्येयगुणाः यतो घनीकृतस्य लोकस्यैकप्रादेशिकीषु श्रेणिषु यावन्तो नभःप्रदेशाः तावत्प्रमाण ईशानकल्पगतो देवदेवीसमुदायः, तद्गतकिंचिदूनद्वात्रिंशद्भागकल्पा ईशानदेवाः, ततो देवाः संमूछिममनुष्येभ्योऽसङ्ख्येयगुणाः २५, तेभ्य ईशानकल्पे देव्यः सङ्ख्येय
गुणाः, द्वात्रिंशद्गुणत्वात् “बत्तीसगुणा बत्तीसरूवअहिआउ होन्ति देवीओ" इति वचनात् २६, ताभ्यः सौधर्मे |कल्पे देवाः सङ्ख्येयगुणाः, तत्र विमानबाहुल्यात् , तथाहि-तत्र द्वात्रिंशच्छतसहस्राणि विमानानां अष्टाविंशतिशत-18
१ ते हि अङ्गुलमात्रक्षेत्रप्रदेशराशेः संबन्धिनि तृतीये वर्गमूले द्वितीयेन वर्गमूलेन गुणिते यावान्प्रदेशराशिस्तावत्प्रमाणानि खंडानि यावन्त्येकस्यामेव प्रादेशिक्यां श्रेणौ भवंति तावत्प्रमाणस्तेभ्य ईशाने कल्पे देवा असंख्येयगुणाः यतोऽङ्गुलमात्रक्षेत्रप्रदेशराशेः संबन्धिनि
॥१६॥ [द्वितीये वर्गमूले तृतीयेन वर्गमूलेन गुणिते यावान्प्रदेशराशिर्भवति तावत्प्रमाणास घनीकृतस्य लोकस्यैकप्रादेशिकीषु यावंतो नभःप्रदेशा४ास्तावत्प्रमाण ईशानकल्पगतो देवदेवीसमुदायः प्र०
90000000000000020200
dain Education International
For Personal & Private Use Only
Page #335
--------------------------------------------------------------------------
________________
सहस्राणि ईशाने कल्पे, अपिच-दक्षिणदिग्वर्ती सौधर्मकल्पः ईशानकल्पस्तूत्तरदिग्वी दक्षिणस्यां च दिशि बहवः कृष्णपाक्षिकाः समुत्पद्यन्ते तत ईशानदेवीभ्यः सौधर्मदेवाः सङ्ख्येयगुणाः, नन्वियं युक्तिर्माहेन्द्रसनत्कुमारकल्पयोरप्युक्ता, परं तत्र माहेन्द्रकल्पापेक्षया सनत्कुमारकल्पे देवा असङ्ख्ययगुणा उक्ताः, इह तु सौधर्मे कल्पे सङ्खयेयगुणाः तदेतत् कथम् ?, उच्यते, वचनप्रामाण्यात्, न चात्र पाठभ्रमः, यतोऽन्यत्राप्युक्तम्-"ईसाणे सवत्थवि बत्तीसगुणाओ होंति देवीओ। संखिजा सोहम्मे तओ असंखा भवणवासी॥१॥” इति २७, तेभ्योऽपि तस्मिन्नेव सौधर्मे कल्पे देव्यः सङ्ख्येयगुणाः, द्वात्रिंशद्गुणत्वात् , “सवत्थवि बत्तीसगुणाओ हुंति देवीओ" इति वचनात् २८ ताभ्योऽप्यसङ्ख्येयगुणा भवनवासिनः, कथम् ? इति चेत्, उच्यते, इह अङ्गुलमात्रक्षेत्रप्रदेशराशेः संबन्धिनि प्रथमवर्ग-18 मूले तृतीयवर्गमूलेन गुणिते यावान् प्रदेशराशिर्भवति तावत्प्रमाणासु घनीकृतस्य लोकस्य एकप्रादेशिकीषु श्रेणिषु यावन्तो नभःप्रदेशास्तावत्प्रमाणो भवनपतिदेवदेवीसमुदायः, तद्गतकिञ्चिदूनद्वात्रिंशत्तमभागकल्पाश्च भवनपतयो देवाः ततो घटन्ते सौधर्मदेवीभ्यस्तेऽसङ्ख्येयगुणाः २९ तेभ्यो भवनवासिन्यो देव्यः सङ्ख्ययगुणाः द्वात्रिंशद्गुणत्वात् |३० ताभ्योऽप्यस्यां रत्नप्रभायां पृथिव्यां नैरयिका असङ्ख्येयगुणाः अङ्गलमात्रक्षेत्रप्रदेशराशेः संबन्धिनि प्रथमवर्गमूले द्वितीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावत्प्रमाणासु श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणत्वात् ३१ तेभ्योऽपि खचरपञ्चेन्द्रियतिर्यग्योनिकाः पुरुषा असङ्ख्येयगुणाः प्रतरासङ्ख्ययभागवर्त्यसबेयश्रेणिनभःप्रदेशराशिप्र-|
For Personal & Private Use Only
Page #336
--------------------------------------------------------------------------
________________
३ बहुवकव्यतापदे महादण्डकः सू. ९३
प्रज्ञापना- माणत्वात् ३२ तेभ्योऽपि खचरपञ्चेन्द्रियतिर्यग्योनिकाः स्त्रियः सङ्ख्येयगुणाः, त्रिगुणत्वात् , “तिगुणा तिरूवअहिया
या: मल- तिरिआणं इथिओ मुणेयवा" इति वचनात् ३३ ताभ्यः स्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः पुरुषाः सवयगुणाः, यवृत्तौ. बृहत्तरप्रतरासङ्ख्येयभागवर्त्य सङ्ख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् ३४ तेभ्यः स्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः
स्त्रियः सङ्ख्येयगुणाः त्रिगुणत्वात् ३५ ताभ्यो जलचरपञ्चेन्द्रियतिर्यग्योनिकाः पुरुषाः सङ्ख्येयगुणाः बृहत्तमप्रतरा॥१६५॥
सङ्ख्येयभागवर्त्य सङ्ख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् ३६ तेभ्यो जलचरपञ्चेन्द्रियतिर्यग्योनिकाः स्त्रियः सङ्ख्येय& गुणाः त्रिगुणत्वात् ३७ ताभ्योऽपि व्यन्तरा देवा पुंवेदोदयिनः सङ्ख्येयगुणाः, यतः सङ्ख्येययोजनकोटीकोटीप्रमा-18 सणानि सूचिरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावन्तः सामान्येन व्यन्तराः, केवलमिह पुरुषा विव-18 क्षिता इति ते सकलसमुदायापेक्षया किञ्चिदूनद्वात्रिंशत्तमभागकल्पा वेदितव्याः, ततो घटन्ते जलचरयुवतिभ्यः सङ्ख्येयगुणाः ३८ तेभ्यः व्यन्तर्यः सङ्ख्येयगुणाः द्वात्रिंशद्गुणत्वात् ३९ ताभ्यो ज्योतिष्का देवाः सङ्ख्येयगुणाः, ते हि सामान्यतः षट्पञ्चाशदधिकशतद्वयाङ्गलप्रमाणानि सुचिरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावप्रमाणाः, परमिह पुरुषा विवक्षिता इति ते सकलसमुदायापेक्षया किञ्चिदूनद्वात्रिंशत्तमभागकल्पाः प्रतिपत्तव्याः, तत उपपद्यन्ते व्यन्तरीभ्यः सङ्ख्येयगुणाः ४० तेभ्यो ज्योतिष्कदेव्यः सङ्ख्येयगुणाः द्वात्रिंशद्गुणत्वात् ४१ ताभ्यः खचरपञ्चेन्द्रियतिर्यग्योनिका नपुंसकाः सत्येयगुणाः, क्वचित् 'असङ्ख्येयगुणाः' इति पाठः, स न समीचीनः, यत
029292908982900908
॥१६॥
For Personal & Private Use Only
Page #337
--------------------------------------------------------------------------
________________
ekeeeeeeeeeeee.
इत ऊर्द्ध ये पर्यासचतुरिन्द्रिया वक्ष्यन्ते तेऽपि ज्योतिष्कदेवापेक्षया सङ्ख्येयगुणा एवोपपद्यन्ते, तथाहि-षट्पञ्चाशदधिकशतद्वयाङ्गुलप्रमाणानि सूचिरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणा ज्योतिष्काः, उक्तं च-"छपन्नदोसयंगुलसूइपएसेहिं भाइयं पयरं । जोइसिएहिं हीरइ" इति, अङ्गुलसङ्ख्येयभागमात्राणि च सूचिरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणाश्चतुरिन्द्रियाः, उक्तंच-"पजत्तापज्जत्तबितिचउरअसन्निणो अवहरंति । अङ्गुलसंखासंखप्पएसभइयं पुढो पयरं ॥ १॥” अङ्गुलसङ्ख्येयभागापेक्षया च षट्पञ्चाशदधिकमगुलशतद्वयं सङ्ख्येयगुणं, ततो ज्योतिष्कदेवापेक्षया परिभाव्यमानाः पर्याप्तचतुरिन्द्रिया अपि सोयगुणा एव घटन्ते किं पुनः पर्याप्तचतुरिन्द्रियापेक्षया सङ्ख्येयभागमात्राः खचरपञ्चेन्द्रियनपुंसका इति? ४२ तेभ्योऽपि स्थलचरपञ्चन्द्रियनपुंसकाः सङ्ख्येयगुणाः ४३ तेभ्योऽपि जलचरपञ्चेन्द्रियनपुंसकाः सङ्ख्येयगुणाः ४४ तेभ्योऽपि पर्याप्तचतुरिन्द्रियाः सङ्ख्येयगुणाः ४५ तेभ्योऽपि पर्याप्ताः संश्यसंज्ञिभेदभिन्नाः पञ्चेन्द्रिया विशेषाधिकाः ४६ तेभ्योऽपि पर्याप्ता द्वीन्द्रिया विशेषाधिकाः ४७ तेभ्योऽपि पर्याप्तास्त्रीन्द्रिया विशेषाधिकाः, यद्यपि च पर्याप्तचतुरिन्द्रियादीनां पर्याप्तत्रीन्द्रियपर्यन्तानां प्रत्येकमङ्गुलसङ्ख्येयभागमात्राणि सूचिरूपाणि खण्डानि यावन्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणत्वमविशेषेणान्यत्र वर्ण्यते तथाऽप्यङ्गलसङ्ख्येयभागस्य सङ्ख्येयभेदभिन्नत्वाद् इत्थं विशेषाधिकत्वमुच्यमानं न विरुद्धं, उक्तं चेत्थमल्पबहुत्वमन्यत्रापि–'तत्तो नपुंसग खहयरा संखेज्जा थलयरजलयरनपुंसगा चउरिंदिय तओ पणबितिपजत्त
99999999999999
For Personal & Private Use Only
Page #338
--------------------------------------------------------------------------
________________
8CCC0
प्रज्ञापनाया: मलय. वृत्ती.
॥१६६॥
किंचि अहिआ" इति ४८ तेभ्योऽपि पर्याप्तत्रीन्द्रियेभ्योऽपर्याप्ताः पञ्चेन्द्रिया असत्येयगुणाः अङ्गुलासययभागमा-||३ बहुवत्राणि खण्डानि सूचिरूपाणि यावन्त्ये कस्मिन् प्रतरे भवन्ति तावत्प्रमाणत्वात् ४९ तेभ्यश्चतुरिन्द्रिया अपर्याप्ता विशे- कव्यताषाधिकाः५० तेभ्योऽपि त्रीन्द्रिया अपर्याप्ता विशेषाधिकाः ५१ तेभ्योऽपि द्वीन्द्रिया अपर्याप्ता विशेषाधिकाः, पदे महायद्यपि चापर्याप्ताः चतुरिन्द्रियादयो अपर्याप्तद्वीन्द्रियपर्यन्ताःप्रत्येकमङ्गलस्यासवेयभागमात्राणि खण्डानि सूचीरूपा- दण्डका णि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणा अन्यत्राविशेषेणोक्तास्तथाप्यङ्गुलासंख्येयभागस्य विचित्रत्वादित्थं विशेपाधिकत्वमुच्यमानं न विरोधमास्कन्दति ५२, तेभ्योऽपि द्वीन्द्रियापर्याप्तेभ्यः प्रत्येकवादरवनस्पतिकायिकाः पर्याप्ताः असंख्येयगुणाः, यद्यपि चापर्याप्तद्वीन्द्रियादिवत् पर्याप्तबादरवनस्पतिकायिका अपि अङ्गुलासंख्येयभागमात्राणि सूचीरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणा अन्यत्रोक्तास्तथापि अङ्गुलासङ्ख्येयभागस्यासक्येयभेदभिनत्वाद बादरपर्याप्तप्रत्येकवनस्पतिपरिमाणचिन्तायामङ्गलासङ्ख्येयभागोऽसङ्ख्येयगुणहीनः परिगृह्यते ततो न कश्चिद् विरोधः ५३ तेभ्योऽपि बादरनिगोदा अनन्तकायिकशरीररूपाः पर्याप्ता असङ्ख्येयगुणाः ५४ तेभ्योऽपि बादरपृथिवीकायिकाः पर्याप्ता असङ्ख्येयगुणाः ५५ तेभ्योऽपि पर्याप्ता बादराकायिका असङ्ख्येयगुणाः, यद्यपि च पयोप्सबा
॥१६॥ दरप्रत्येकवनस्पतिकायिकपृथिवीकायिकाप्कायिकाः प्रत्येकमङ्गलासङ्ख्येयभागमात्राणि सूचीरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणा अन्यत्राविशेषेणोक्ताः तथाप्यनुलासङ्ख्येयभागस्थासङ्ख्ययभेदभिन्नत्वाद् इत्थम
त्यगुणहीनयभागस्याण सूची
For Personal & Private Use Only
Page #339
--------------------------------------------------------------------------
________________
Eeeeeeeeeeeeeeeeeeee
सक्वेयगुणत्वाभिधाने न कश्चिद्दोषः ५६ तेभ्यो बादरपयासाप्कायिकेभ्यो बादरवायुकायिकाः पर्याप्ता असङ्ख्येयगुणाः, घनीकृतलोकासङ्ख्येयभागवय॑सङ्ख्येयप्रतरगतनभ प्रदेशराशिप्रमाणत्वात् ५७ तेभ्यो बादरतेजःकायिका अपर्याप्ता | असङ्ख्येयगुणाः, असङ्ख्येयलोकाकाशप्रदेशराशिप्रमाणत्वात् ५८ तेभ्यः प्रत्येकशरीरबादरवनस्पतिकायिका अपर्याप्ता असङ्ख्येयगुणाः ५९ तेभ्योऽपि बादरनिगोदा अपर्याप्तका असङ्ख्येयगुणाः ६० तेभ्यो बादरपृथिवीकायिका अपर्यासका असङ्ख्येयगुणाः ६१ तेभ्यो बादराप्कायिका अपर्याप्तका असङ्ख्येयगुणाः ६२ तेभ्यो बादरवायुकायिका अपयोसा असोयगुणाः ६३ तेभ्यः सूक्ष्मतेजःकायिका अपर्याप्तका असङ्खयेयगुणाः ६४ तेभ्यः सूक्ष्मपृथिवीकायिका अपर्याप्ता विशेषाधिकाः ६५ तेभ्यः सूक्ष्माप्कायिका अपर्याप्ता विशेषाधिकाः ६६ तेभ्यः सूक्ष्मवायुकायिका अप-18 र्याप्ता विशेषाधिकाः ६७ तेभ्यः सूक्ष्मतेजःकायिकाः पर्याप्तकाः सङ्ख्येयगुणाः ६८ अपर्याप्तकसूक्ष्मेभ्यः पर्याप्तकसुक्ष्माणां खभावत एव प्राचुर्येण भावात् , तथा चाह अस्या एव प्रज्ञापनायाः संग्रहणीकारः-"जीवाणमपजत्ता बहुतरगा बायराण विनेया। सुहुमाण य पजत्ता ओहेण य केवली विंति ॥१॥" तेभ्योऽपि सूक्ष्मपृथिवीकायिकाः पर्याप्तका विशेषाधिकाः ६९ तेभ्योऽपि सूक्ष्माप्कायिकाः पर्याप्ता विशेषाधिकाः ७० तेभ्योऽपि सूक्ष्मवायु-18 कायिकाः पर्याप्ता विशेषाधिकाः ७१ तेभ्योऽपि सुक्ष्मनिगोदा अपर्याप्तका असङ्ख्येयगुणाः ७२ तेभ्योऽपि पर्यासाः सूक्ष्मनिगोदाः सङ्ख्येयगुणाः ७३ यद्यपि चापर्याप्ततेजाकायिकादयः पर्याप्तसूक्ष्मनिगोदपर्यन्ता अविशेषेणान्यत्रास
Sad2992989982020902OL
For Personal & Private Use Only
Page #340
--------------------------------------------------------------------------
________________
प्रज्ञापना
याः मल
य० वृत्ती.
॥१६७॥
छ्येयलोकाकाशप्रदेशराशिप्रमाणा उक्तास्तथाऽपि लोकासङ्ख्येयत्वस्यासङ्ख्येयभेदभिन्नत्वाद् इत्थमल्पबहुत्वमभिधीयमानमुपपन्नं द्रष्टव्यं, तेभ्योऽभवसिद्धिका अनन्तगुणाः जघन्ययुक्तानन्तकप्रमाणत्वात् ७४ तेभ्यः प्रतिपतितसम्यग्दृष्टयोऽनन्तगुणाः ७५ तेभ्यः सिद्धा अनन्तगुणाः ७६ तेभ्योऽपि बादरवनस्पतिकायिकाः पर्याप्ता अनन्तगुणाः ७७ तेभ्योऽपि सामान्यतो बादरपर्याप्ता विशेषाधिकाः, बादरपर्याप्तपृथिवीकायिकादीनामपि तत्र प्रक्षेपात् ७८ तेभ्यो बादरापर्याप्तवनस्पतिकायिका असङ्ख्येयगुणाः, एकैकबादरनिगोदपर्याप्तनिश्रया असङ्ख्येयगुणानां बादरापर्यानिगोदानां संभवात् ७९ तेभ्यः सामान्यतो बादरापर्याप्ता विशेषाधिकाः, बादरापर्याप्तपृथिवीकायिकादीनामपि तत्र प्रक्षेपात् ८० तेभ्यः सामान्यतो बादरा विशेषाधिकाः पर्याप्तापर्याप्तानां तत्र प्रक्षेपात् ८१ तेभ्यः सूक्ष्मवनस्पतिकायिका अपर्याप्ता असङ्ख्येयगुणाः ८२ तेभ्यः सामान्यतः सूक्ष्मा अपर्याप्तका विशेषाधिकाः सूक्ष्मापर्यातपृथिवीकायिकादीनामपि तत्र प्रक्षेपात् ८३ तेभ्यः सूक्ष्मवनस्पतिकायिकाः पर्याप्ताः सङ्ख्येयगुणाः, पर्याप्तसूक्ष्माणामपर्याप्तेभ्यः सूक्ष्मेभ्यः स्वभावतः सदैव सङ्ख्येयगुणतया प्राप्यमाणत्वात्, तथा केवलवेदसोपलब्धेः ८४ तेभ्योऽपि सामान्यतः सूक्ष्मपर्याप्ता विशेषाधिकाः, पर्याप्तसूक्ष्मपृथिवीकायिकादीनामपि तत्र प्रक्षेपात् ८५ तेभ्यः पर्याप्ता पर्याप्तविशेषणरहिताः सूक्ष्मा विशेषाधिकाः, अपर्याप्तसूक्ष्मपृथिव्यप्तेजोवायुवनस्पतिकायिकानामपि तत्र प्रक्षेपात् ८६ तेभ्योऽपि 'भवसि - द्धिका भवे सिद्धिर्येषां ते भवसिद्धिका - भव्या विशेषाधिकाः, जघन्ययुक्तानन्तकमात्राभव्यपरिहारेण सर्वजी
For Personal & Private Use Only
३ बहुवकव्यता
पदे महा
दण्डकः
सू. ९३
॥१६७॥
Page #341
--------------------------------------------------------------------------
________________
POSocesseeeeee
वानां भव्यत्वात् ८७ तेभ्यः सामान्यतो निगोदजीवा विशेषाधिकाः, इह भव्या अभव्याश्चातिप्राचुर्येण सूक्ष्मबादरनिगोदजीवराशावेव प्राप्यन्ते नान्यत्र अन्येषां सर्वेषामपि मिलितानामसंख्येयलोकाकाशप्रदेशराशिप्रमाणत्वात्, अभव्याश्च युक्तानन्तकसंख्यामात्रपरिमाणास्ततो भव्यापेक्षया ते किञ्चिन्मात्राः भन्याश्च प्रागभव्यपरिहारेण चिन्तिताः इदानीं तु बादरसूक्ष्मनिगोदचिन्तायां तेऽपि प्रक्षिप्यन्ते इति विशेषाधिकाः ८८ तेभ्यः सामान्यतो वनस्पतिजीवा विशेषाधिकाः, प्रत्येकशरीराणामपि वनस्पतिजीवानां तत्र प्रक्षेपात् ८९ तेभ्यः सामान्यत एकेन्द्रिया विशेपाधिकाः, बादरसूक्ष्मपृथिवीकायिकादीनामपि तत्र प्रक्षेपात् ९० तेभ्यः सामान्यतस्तिर्यग्योनिका विशेषाधिकाः, पर्याप्तापर्याप्तद्वित्रिचतुरिन्द्रियतिर्यकपञ्चेन्द्रियाणामपि तत्र प्रक्षेपात् ९१ तेभ्यश्चतुर्गतिभाविनो मिथ्यादृष्टयो विशेषाधिकाः, इह कतिपयाविरतसम्यग्दृष्ट्यादिसंज्ञिव्यतिरेकेण शेषाः सर्वेऽपि तिर्यञ्चो मिथ्यादृष्टयः, चातुर्गतिकमिथ्यादृष्टिचिन्तायां चासंख्येया नारकादयस्तत्र प्रक्षिप्यन्ते ततस्तिर्यग्रजीवराश्यपेक्षया चतुर्गतिकमिथ्यादृष्टयश्चिन्त्यमाना विशेषाधिकाः ९२ तेभ्योऽप्यविरता विशेषाधिकाः, अविरतसम्यग्दृष्टीनां तत्र प्रक्षेपात् ९३ तेभ्यः सकषायिणो |विशेषाधिकाः, देशविरतादीनामपि तत्र प्रक्षेपात् ९४ तेभ्यः छमस्था विशेषाधिकाः, उपशान्तमोहादीनामपि तत्र प्रक्षेपात् ९५ तेभ्यः सयोगिनो विशेषाधिकाः, सयोगिकेंवलिनामपि तत्र प्रक्षेपात् ९६ तेभ्यः संसारस्था विशेषाधिकाः, अयोगिकेवलिनामपि तत्र प्रक्षेपात् ९७ तेभ्यः सर्वजीवा विशेषाधिकाः, सिद्धानामपि तत्र प्रक्षेपात् ९८ ॥
इति श्रीमलयगिरिसूरिवर्यविरचितायां प्रज्ञापनावृत्तौ तृतीयं पदं समाप्तम् ।
For Personal & Private Use Only
Page #342
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्तौ.
-
-
-
४ स्थितिपदे पर्या
अ. नार| काणां स्थितिः सू. ९४
॥१६८॥
श्रीप्रज्ञापनोपाङ्गे चतुर्थ स्थितिपदं । नेरइयाणं भंते ! केवइयं कालं ठिई पन्नता ?, गोयमा ! जहन्नेणं दसवाससहस्साई, उक्कोसेणं तेत्तीसं सागरोवमाइं । अपअत्तनेरइयाणं भंते ! केवइयं कालं ठिई पनत्ता, गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं । पज्जत्तगनेरइयाणं केवइयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं दसवाससहस्साइं अंतोमुहुत्तूणाई, उक्कोसेणं तेत्तीसं सागरोवमाइं अंतोमुहुत्तूणाई । रयणप्पभापुढविनेरइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं दसवाससहस्साई उकोसेणं सागरोवमं, अपज्जत्तरयणप्पभापुढविनेरइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उकोसेणवि अंतोमुहुत्तं, पजत्तरयणप्पभापुढविनेरइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं दस वाससहस्साई अंतोमुहुत्तूणाई उक्कोसेणं सागरोवमं अंतोमुहुत्तूणं ॥ सकरप्पभापुढविनेरइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं एगं सागरोवमं उक्कोसेणं तिन्नि सागरोवमाई, अपज्जत्तयसकरप्पभापुढविनेरइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणवि अंतोमुहत्तं, पज्जत्तयसकरप्पभापुढविनेरइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं सागरोवमं अंतोमुहुत्तूणं उक्कोसेणं तिन्नि सागरोवमाई अंतोमुहुत्तूणाई ॥ वालुय. प्पभापुढविनेरइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं तिन्नि सागरोवमाई उक्कोसेणं सत्त सागरोवमाई, अपज्जत्तयवालयप्पभापुढविनेरइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणवि
॥१६॥
For Personal & Private Use Only
Page #343
--------------------------------------------------------------------------
________________
अंतोमुत्तं, पज्जत्तयवालुयप्पभापुढविनेरइयाणं भंते ! केवइयं कालं ठिई पन्नता, गोयमा ! जहनेणं तिनि सागरोवमाई अंतोमुहुत्तूणाई उक्कोसेणं सत्त सागरोवमाई अंतोमुहुत्तणाई ॥ पंकप्पभापुढविनेरइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता, गोयमा ! जहन्नेणं सत्त सागरोवमाई उक्कोसेणं दस सागरोवमाई, अपजत्तयपंकप्पभापुढविनेरइयाणं भंते ! केवइयं कालं ठिई पनत्ता ?, गोयमा ! जहन्त्रेणवि अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं, पजत्तयपंकप्पभापुढविनेरइयाणं भंते ! केवइयं कालं ठिई पन्नता ?, गोयमा जहन्नेणं सत्त सागरोवमाई अंतोमुहत्तणाई उक्कोसेणं दस सागरोवमाई अंतोमुहुत्तूणाई ॥ धूमप्पभापुढविनेरइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता, गोयमा! जहन्नेणं दस सागरोवमाई उक्कोसेणं सत्तरससागरोवमाई, अपज्जत्तयधूमप्पभापुढविनेरइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता, गोयमा जहन्नेणवि अंतोमुहुत् उकोसेणवि अंतोमुहुत्तं, पज्जत्तगधमप्पभापुढविनेरइयाणं भंते ! केवइयं कालं ठिई पनत्ता १, गोयमा ! जहनेणं दस सागरोवमाई अंतोमुहुत्तूणाई उक्कोसेणं सत्तरससागरोवमाई अंतोमुहुत्तणाई ॥ तमप्पभापुढविनेरइयाणं भंते ! केवइयं कालं ठिई पभत्ता, गोयमा! जहन्नेणं सत्तरससागरोवमाई उक्कोसेणं बावीसं सागरोवमाई, अपज्जत्तयतमप्पभापुढविनेरइयाणं भंते ! केवइयं कालं ठिई पत्ता, गोषमा! जहन्नेणवि अंतोमहत्तं उकोसेणवि अंतोमहतं, पजत्तगतमप्पभापुढविनेरइयाण भंते ! केवइयं कालं ठिई पन्नत्ता १, गोयमा! जहन्नेणं सत्तरस सागरोवमाइं अंतोमुहत्तूणाई उकोसेणं बावीस सागविमाई अंतोमुहुत्तूणाई । अहेसत्तमापुढविनेरइयाणं भंते । केवइयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं बावीसं सागरोवमाई उक्कोसेणं तित्तीसं सागरोवमाइं अपञ्जत्तगअहेसत्तमपुढविनेरइयाणं भंते ! केवइयं कालं ठिई पन्नता ?, गोयमा ! जहन्ने
MCA
For Personal & Private Use Only
Page #344
--------------------------------------------------------------------------
________________
eeee
प्रज्ञापनायाः मलय. वृत्ती.
॥१६९॥
णवि अंतोमुहुत्तं उक्कोसेणवि अंतोमुहत्तं, पज्जत्तगअहेसत्तमपुढविनेरइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता १, गोयमा ! ४ स्थितिजहन्नेणं बावीसं सागरोवमाइं अंतोमुहुत्तूणाई उक्कोसेणं तेत्तीसं सागरोवमाई अंतोमुहुत्तूणाई (मू० ९४)
पदे सामाइदानीं चतुर्थमारभ्यते, तस्य चायमभिसम्बन्धः-इहानन्तरपदे दिगनुपातादिनाऽल्पबहुत्वसङ्ख्या निर्धारिता,
न्यपर्याअस्मिंस्तु तयाऽल्पबहुत्वसङ्ख्यया निर्धारितानां सत्त्वानां जन्मतः प्रभृत्यामरणात् यन्नारकादिपर्यायरूपेणाव्यवच्छि
तापयांप्तनमवस्थानं तच्चिन्त्यते, अनेन सम्बन्धेनायातस्यास्येदमादिसूत्रम्-'नेरइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता' इति,
रत्नप्रभानैरयिकाणां भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता ?, तत्र स्थीयते-अवस्थीयते अनया आयुःकानुभूत्येति स्थितिः,8
दीनां स्थितिरायुःकर्मानुभूति वनमिति पर्यायाः, यद्यप्यत्र जीवन मिथ्यात्वादिभिरुपात्तानां कर्मपुद्गलानां ज्ञानावरणी
स्थितिः
सू. ९४ यादिरूपतया परिणतानां यदवस्थानं सा स्थितिरिति प्रसिद्धं तथापि नारकादिव्यपदेशहेतुरायुःकर्मानुभूतिः, तथाहि-यद्यपि नरकगतिपञ्चेन्द्रियजात्यादिनामकर्मोदयाश्रयो नारकत्वपर्यायस्तथापि नारकायुःप्रथमसमयसंवेदनकाल एव तन्निबन्धनं नारकक्षेत्रमप्राप्तोऽपि नारकस्य (त्व) व्यपदेशं लभते, तथा च मौनीन्द्र प्रवचनम्-"नेरेइए णं भंते ! नेरइएसु उववजइ अनेरइए नेरइएसु उववजइ ?, गोयमा ! नेरइए नेरइएसु उववजइ नो अनेरइए नेर
॥१६॥ १ नैरयिको भदन्त ! नैरयिकेषु उत्पद्यतेऽनैरयिको नैरयिकेषु. उत्पद्यते ?, गौतम ! नैरयिको नैरयिकेषु उत्पद्यते नो अनैरयिको नैर|यिकेषु उत्पद्यते।
For Personal & Private Use Only
Page #345
--------------------------------------------------------------------------
________________
इएसु उववजह" इत्यादि, ततः सैवायुःकर्मानुभूतिरिह यथोक्तव्युत्पत्त्या स्थितिरभिधीयते, अत्र निर्वचनमाह'गोयमे'त्यादि, एतच पर्याप्तापर्याप्त विभागाभावेन सामान्यतः उक्तं यदा तु पर्याप्तापर्याप्तविभागेन चिंता, तदेदं सूत्रम्-'अपजत्तनेरइयाणं भंते!' इत्यादि, इह अपर्याप्ता द्विविधाः-लब्ध्या करणैश्च, तत्र नैरयिकदेवा असङ्ख्येयव
युषस्तिर्यग्मनुष्याः करणैरेवापर्याप्ताः, न लब्ध्या, लब्ध्यपर्याप्तकानां तेषु मध्ये उत्पादासंभवात् , तत एते उपपा18|तकाल एव करणैः कियन्तं कालमपर्याप्ता द्रष्टव्याः, शेषास्तु तिर्यग्मनुष्या लब्ध्याऽपर्याप्साः उपपातकाले च,
उक्तं च-"नारंगदेवा तिरिमणुयगन्भजा जे असंखवासाऊ । एए अप्पजत्ता उववाए चेव बोद्धचा ॥१॥ सेसा य तिरिमणुया लद्धिं पप्पोववायकाले य । दुहओविय भयइयचा पजत्तियरे य जिणवयणं ॥२॥" अपर्याप्तकाश्च जघन्यत उत्कर्षतो वाऽन्तर्मुहूर्त, अत उक्तम्-'गोयमा! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं' अपर्याप्ताद्धाऽपगमे च शेषकालःपर्याप्ताद्धा, तत उक्तं पर्याप्तसूत्रे-गोयमा! जहन्नेणं दस वाससहस्साई अंतोमुहुत्तूणाई उक्कोसेणं तेत्तीससागरोवमाइं अंतोमुहुत्तूणाई" एतच पृथिव्यविभागेन चिन्तितं, सम्प्रति पृथिवीविभागेन चिन्तयति-रयणप्पभापुढविनेरइयाणं भंते !' इत्यादि सुगम, शेषमपि सुगममापदपरिसमासः॥
१ नारकदेवाः तिर्यग्मनुष्या गर्भजा येऽसंख्यवर्षायुषः । एतेऽपर्याप्ता उपपाते चैव बोद्धव्याः ॥ १॥ शेषाश्च तिर्यग्मनुष्या लब्धि प्राप्योपपातकाले च । द्विधातोऽपि च भक्तव्याः पर्याप्ता इतरे च जिनवचनात् ॥२॥
Jain Educati
o
nal
For Personal & Private Use Only
Tww.jainelibrary.org
Page #346
--------------------------------------------------------------------------
________________
४ स्थिति
प्रज्ञापनायाः मलयवृत्ती.
पदे सामा
॥१७॥
न्यविशेपतो देवानां स्थिति सू. ९५
eeeeeeeeeeee
देवाणं भंते ! केवइयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं दस वाससहस्साई उक्कोसेणं तेत्तीसं सागरोवमाई, अपजत्यदेवाणं भंते ! केवइयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणवि अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुतं, पज्जत्तयदेवाणं भंते ! केवइयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं दस वाससहस्साई अंतोमुहुत्तूणाई उक्कोसेणं तेत्तीसं सागरोवमाई अंतोमुहत्तणाई ॥ देवीणं भंते ! केवइयं कालं ठिई पन्नत्ता?, गोयमा ! जहनेणं दस वाससहस्साई उक्कोसेणं पणपन्न पलिओवमाई, अपजत्तयदेवीणं भंते ! केवइयं कालं ठिई पनत्ता ?, गोयमा ! जहनेणवि अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुतं, पज्जत्तयदेवीणं भंते ! केवइयं कालं ठिई पन्नता , गोयमा ! जहन्नेणं दस वाससहस्साई अंतोमुहुत्तूणाई उक्कोसेणं पणपन्नं पलिओवमाई अंतोमुहुत्तूणाई ॥ भवणवासीणं देवाणं भंते ! केवइयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं दस वाससहस्साई उकोसेणं साइरेगं सागरोवमं, अपञ्जत्तयभवणवासीणं भंते ! देवाणं केवइयं कालं ठिई पन्नता, गोयमा ! जहनेणवि अंतोमुत्तं उक्कोसेणवि अंतोमुहत्तं, पञ्जत्तयभवणवासीणं देवाणं भंते ! केवइयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नणं दस वाससहस्साई अंतोमुत्तूणाई उकोसेणं साइरेगं सागरोवमं अंतोमहत्तणं ॥ भवणवासिणी] भते । देवीणं केवइयं कालं ठिई पनत्ता, गोयमा! जहन्नेणं दसवाससहस्साई उकोसेणं अद्धपंचमाई पलिओवमाई, अपजत्तयभवणवासिणीणं देवीर्ण भंते! केवइयं कालं ठिई पन्नता, गोयमा! जहणवि अंतोमुहुत्तं उक्कोसेणवि अंतीमुहुत्त, पज्जत्तियाणं भंते ! भवणवासिणीणं देवीणं केवइयं कालं ठिई पन्नता . गोयमा! जहन्नेणं दस वाससहस्साई अंतोमुहुत्तूणाई उकोसेणं अद्धपंचमाई पलिओवमाई अंतोमुहुत्तूणाई । असुरकुमाराणं भंते ! देवाणं केवइयं कालं ठिई पन्नता, गोयमा !
नातूणाई ।। भवणवासीयभवणवासीण भतभत ! केवइयं काल
For Personal & Private Use Only
Page #347
--------------------------------------------------------------------------
________________
जहन्नेणं दस वाससहस्साई उक्कोसेणं साइरेगं सागरोवमं, अपज्जत्तयअसुरकुमाराणं भंते ! देवाणं केवइयं कालं ठिई पन्नत्ता ?, गोयमा ! जहणवि अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयअसुरकुमाराणं भंते ! देवाणं केवइयं कालं ठिई पन्नत्ता ?, गोयमा जहनेणं दस वाससहस्साई अंतोमुहत्तूणाई उक्कोसेणं साइरेगं सागरोवमं अंतोमुहुत्तणं ॥ असुरकुमारीणं भंते ! देवीणं केवइयं कालं ठिई पन्नत्ता ?, गोयमा । जहन्नेणं दस वाससहस्साई उक्कोसेणं अद्धपंचमाई पलिओवमाई, अपजत्तियाणं असुरकुमारीणं भंते ! देवीणं केवइयं कालं ठिई पन्नत्ता ?, गोयमा! जहन्नेणवि अंतोमुहुत्तं उकोसेणवि अंतोमुहुत्तं, पज्जत्तियाणं असुरकुमारीणं देवीणं भंते ! केवइयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं दस वाससहस्साई अंतोमुहुत्तूणाई उक्कोसेणं अद्धपंचमाई पलिओवमाई अंतोमुहुत्तूणाई ॥ नागकुमाराणं देवाणं भंते ! केवइयं कालं ठिई पभत्ता ?, गोयमा ! जहन्त्रेणं दस वाससहस्साई उक्कोसेणं दो पलिओवमाई देसूणाई, अपज्जत्तयाणं भंते ! नागकुमाराणं केवइयं कालं ठिई पन्नत्ता, गोयमा ! जहन्नेणवि अंतोमुहत्तं उक्कोसेणवि अंतोमुहुर्स, पज्जत्तयाणं भंते! नागकुमाराणं देवाणं केवइयं कालं ठिई पन्नत्ता?, गोयमा! जहन्नेणं दस वाससहस्साई अंतोमुहुत्तूणाई उक्कोसेणं दो पलिओवमाई देसूणाई अंतोमुहुत्तूणाई ॥ नागकुमारीणं भंते ! देवीणं केवइयं कालं ठिई पन्नत्ता ?, गोयमा! जहन्नेणं दस वाससहस्साई उकोसेणं देसूणं पलिओवमं, अपजत्तियाणं भंते ! नागकुमारीणं देवीणं केवइयं कालं ठिई पन्नत्ता ?, गोयमा ! जहनेणवि अंतोमुहुर्ने उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तियाणं भंते ! नागकुमारीणं देवीणं केवइयं कालं ठिई पन्नत्ता?, गोयमा ! जहनेणं दस वाससहस्साई अंतोमुहुत्तूणाई उक्कोसेणं देसूर्ण पलिओवमं अंतोमुहुत्तूणं । सुवण्णकुमाराणं भंते ! देवाणं केवइयं
सररररeeeeeees
For Personal & Private Use Only
Page #348
--------------------------------------------------------------------------
________________
प्रज्ञापना
याः मलयवृत्ती.
४ स्थितिपदे सामान्यविशेषतो देवानां स्थितिः
॥१७॥
कालं ठिई पन्नत्ता ?, गोयमा! जहन्नेणं दस वाससहस्साई उक्कोसेणं दो पलिओवमाई देसूणाई, अपजत्तयाणं पुच्छा, गोयमा! जहन्नेणवि अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं, पजत्तयाणं पुच्छा, गोयमा! जहन्नेणं दस वाससहस्साई अंतोमुहुत्तूणाई उक्कोसेणं दो पलिओवमाई देसूणाई अंतोमुहुत्तूणाई । सुवण्णकुमारीणं देवीणं पुच्छा, गोयमा ! जहन्त्रेणं दस वाससहस्साई उकोसेणं देसूर्ण पलिओवमं, अपजत्तियाणं पुच्छा गोयमा ! जहनेणवि अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तियाणं पुच्छा गोयमा ! जहन्नेणं दस वाससहस्साई अंतोमुहुत्तूणाई उक्कोसेणं देणं पलिओवमं अंतोमुहुत्तूणं । एवं एएणं अभिलावणं ओहियअपज्जत्तयपज्जत्तयसुत्तत्तयं देवाण य देवीण य नेयत्वं जाव थणियकुमाराणं जहा नागकुमाराणं (मू०९५) पुढविकाइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता ?, गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बावीसं वाससहस्साई, अपजत्तयपुढविकाइयाणं भंते ! केवइयं कालं ठिती पण्णत्ता ?, गोयमा! जहनेणवि उक्कोसेणवि अंतोमुहुत्तं, पजत्तयपुढविकाइयाणं पुच्छा गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बाषीसं वाससहस्साई अंतोमुहुत्तूणाई,सुहमपुढविकाइयाणं पुच्छा गोयमा! जहणवि उक्कोसेणवि अंतोमुहुत्तं, अपजत्तयसुहुमपुढविकाइयाणं पुच्छा गोयमा! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तय सुहुमपुढविकाइयाणं पुच्छा गोयमा! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, बायरपुढविकाइयाणं पुच्छा गोयमा! जहमेणं अंतोमुहुत्वं उकोसेणं बावीसं वाससहस्साई, अपञ्जत्तयवायरपुढविकाइयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुतं, पज्जतयवायरपुढविकाइयाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बावीसं वाससहस्साई अंतोमुहुत्तूणाई । आउकाइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सत्त वाससहस्साई, अपज्जत्तयआउका
पृथ्व्यादीनां स्थितिः सू. ९६
॥१७॥
For Personal & Private Use Only
w
Page #349
--------------------------------------------------------------------------
________________
PadSADSO9999996092e
इयाणं पुच्छा गोयमा ! जहन्नेणवि अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयआउकाइयाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं सत्त वाससहस्साई अंतोमुहुत्तूणाई, सुहुमआउकाइयाणं ओहियाणं अपज्जत्ताणं पजत्ताण य जहा सुहमपुढविकाइयाणं तहा भाणियत्वं, बायरआउकाइयाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं सत्त वाससहस्साई अपञ्जत्तयबायरआउकाइयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पजत्तयाण य पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उकोसेणं सत्त वाससहस्साई अंतोमुहुत्तूणाई । तेउकाइयाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुत्तं उक्कोसेणं तिनि राईदियाई, अपज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाण य पुच्छा गोयमा ! जहनेणं अंतोमुहुत्तं उक्कोसेणं तिनि राइंदियाई अंतोमुहुत्तूणाई, सुहुमतेउकाइयाणं ओहियाणं अपजत्ताणं पजत्ताण य पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, बायरतेउकाइयाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिनि राइंदियाई, अपज्जत्तयवायरतेउकाइयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पजत्ताणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि राइंदियाई अंतोमुहुत्तूणाई । वाउकाइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि वाससहस्साई, अपजत्तयाणं पुच्छा गोयमा! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिनि वाससहस्साई अंतोमुहुत्तूणाई, सुहुमवाउकाइयाणं पुच्छा गोयमा! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, अपञ्जत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पजत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, बायरवाउकाइयाणं पुच्छा गोय
For Personal & Private Use Only
Page #350
--------------------------------------------------------------------------
________________
अज्ञापनायाः मलयवृत्ती.
स्थिति| पदे द्वीन्द्रियादीनां स्थितिः सू. ९७
॥१७२॥
मा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिनि वाससहस्साई, अपजत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहनेणं अंतोमुहुत्तं उक्कोसेणं तिनि वाससहस्साई अंतोमुहुत्तूणाई । वणप्फइकाइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता, गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं दस वाससहस्साई, अपज्जत्तयाणं पुच्छा गोययमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं दस वाससहस्साई अंतोमुहुत्तूणाई, सुहुमवणप्फइकाइयाणं ओहियाणं अपजत्ताणं पञ्जत्ताण य पुच्छा गोयमा! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, बायरवणप्फइकाइयाणं पुच्छा गोयमा! जहनेणं अंतोमुहुत्तं उक्कोसेणं दस वाससहस्साई, अपज्जत्तयाणं पुच्छा गोयमा ! जहणवि उक्कोसेणवि अंतोमुहुत्तं, पजत्तयाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं दस वाससहस्साई अंतोमुहुत्तूणाई ॥ (सू०९६) । बेइंदियाणं भंते ! केवइयं कालं ठिई पन्नत्ता ?, गोयमा! जहनेणं अंतोमुहुत्तं उक्कोसेणं बारस संवच्छराई, अपज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा! जहन्ने] अंतोमुहुत्तं उक्कोसेणं बारस संवच्छराई अंतोमहत्तूणाई । तेइंदियाणं भंते ! केवइयं कालं ठिई पन्नता?, गोयमा ! जहन्नेणं अंतोमुहुर्त उक्कोसेणं एगुणवत्रं राइंदियाई, अपज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं एगुणवनं राइंदियाई अंतोमहत्तणाई चउरिदियाणं भंते! केवइयं कालं ठिई पन्नता ?, गोयमा ! जहणं अंतोमहत्तं उक्कोसेणं छम्मासा, अपञ्जत्तयाणं पुच्छा गोयमा! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं छम्मासा अंतोमुहुत्तूणा ॥ (मू०९७)पंचिदियतिरि
॥१७॥
For Personal & Private Use Only
w
Page #351
--------------------------------------------------------------------------
________________
क्खजोणियाणं भते ! केवइयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं अंतोमहत्तं उक्कोसेणं तिन्नि पलिओवमाई, अपज्जत्तयाणं पुच्छा गोयमा! जहनेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसणं तिन्निपलिओवमाई अंतोमुहुत्तूणाई, संमुच्छिमपंचिंदियतिरिक्खजोणियाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उकोसेणं पुव्वकोडी, अपज्जत्तयाणं पुच्छा गोयमा! जहन्नेणवि उक्कोसेणवि अंतोमहत्तं, पज्जत्तयाणं पुच्छा गोयमा! जहन्नेणं अंतोमुहुर्त उक्कोसेणं पुवकोडी अंतोमुहुत्तूणा । गब्भवतियपंचिंदियतिरिक्खजोणियाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिनि पलिओवमाई, अपजत्तयाणं पुच्छा, गोयमा! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहश्रेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि पलिओवमाई अंतोमुहुत्तूणाई । जलयरपंचिंदियतिरिक्खजोणियाणं भंते ! केवइयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुवकोडी, अपज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पजत्तयाणं पुच्छा गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुवकोडी अंतोमुहत्तूणा, संमुच्छिमजलयरपंचिंदियतिरिक्खजोणियाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुत्वकोडी, अपजत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा । जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुवकोडी अंतोमुहुत्तूणा, गम्भवकंतियजलयरपंचिंदियतिरिक्खजोणियाणं पुच्छा गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुवकोडी, अपज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुत्वकोडी अंतोमुहुत्तूणा । चउप्पयथलयरपंचिंदियतिरिक्खजोणियाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिनि पलिओवमाई,
Jain Educati
For Personal & Private Use Only
w
Page #352
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्ती.
॥१७३॥
SOO2O928092e
अपज्जत्तयचउप्पयथलयरपंचिंदियतिरिक्खजोणियाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पजत्तयाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि पलिओवमाई अंतोमुहुत्तूणाई, संमुच्छिमचउप्पयथलयरपंचिंदियतिरिक्खजोणियाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं चउरासीवाससहस्साई, अपज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं चउरासीवाससहस्साई अंतोमुहुत्तूणाई, गब्भवतियचउप्पयथलयरपंचिंदियतिरिक्खजोणियाणं पुच्छा गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिनि पलिओवमाई, अपञ्जत्तयाणं पुच्छा गोयमा! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा! जहनेणं अंतोमुहुत्तं उक्कोसेणं तिनि पलिओवमाई अंतोमुहुत्तूणाई। उरपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं पुच्छा गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुत्वकोडी, अपञ्जत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुवकोडी अंतोमुहुत्तूणा, संमुच्छिमउरपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तेवनं वाससहस्साई, अपजत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं अंतोमहत्तं उक्कोसेणं तेवनं वाससहस्साई अंतोमुहुत्तूणाई, गब्भवकंतियउरपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुत्वकोडी, अपज्जत्तयाणं पुच्छा गोयमा! जहन्नेणवि उक्कोसेणवि अंतोमुहत्तं, पजत्तयाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुत्वकोडी अंतोमुहुत्तूणा । भुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं पुच्छा गोयमा ! जहन्नेणं अंतो
४ स्थिति| पदे जलस्थलखराणां सामान्यविशेषतः पञ्चेन्द्रियाणां स्थितिः
eceaeeeee
॥१७३॥
Jan Education International
For Personal & Private Use Only
Page #353
--------------------------------------------------------------------------
________________
नमहत्तं उक्कोसेण पुकायालीसं वाससहस्सा
बयालीसं वाससहस्तान
PORO90989099292e
मुहत्तं उक्कोसेणं पुत्वकोडी, अपज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहानेणं अंतोमुहुत्तं उक्कोसेणं पुवकोडी अंतोमुहुत्तूणा, संमुच्छिमभुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बायालीसं वाससहस्साई, अपज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं वायालीसं वाससहस्साई अंतोमुत्तूणाई, गब्भवक्कंतियभुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुत्वकोडी, अपञ्जत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुब्वकोडी अंतोमुहुत्तूणा । खहयरपंचिंदियतिरिक्खजोणियाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पलिओवमस्स असंखेजइभार्ग, अपज्जत्तयाणं पुच्छा जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पजत्तयाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पलिओवमस्स असंखेजइभागं अंतोमुहुत्तूणं, समुच्छिमखहयरपंचिंदियतिरिक्खजोणियाणं पुच्छा गोयमा ! जहनेणं अंतोमुहुत्तं उकोसेणं बावत्तरी वाससहस्साइं, अपज्जत्तयाणं पुच्छा गोयमा! जहणवि उकोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बावत्तरी वाससहस्साई अंतोमुहुत्तूणाई, गम्भवतियखहयरपंचिंदियतिरिक्खजोणियाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पलिओवमस्स असंखेन्जइभाग, अपजत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुने, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पलिओवमस्स असंखिजइभागं अंतोमुहुत्तूणं (सू०९८)। मणुस्साणं भंते ! केवइयं कालं ठिई पन्नता?, गोयमा! जहन्नेणं अंतो
ao20020200090SO9292020mea
JainEducationairndibior
For Personal & Private Use Only
Page #354
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्ती.
४ स्थितिपदे मनु ष्यव्यन्तरज्योतिष्कस्थितिःसू.९८ -९९-१००
॥१७४॥
मुहुत्तं उक्कोसेणं तिन्नि पलिओवमाई, अपज्जत्तमणुस्साणं पुच्छा गोयमा ! जहनेणवि उकोसेणवि अंतोमुहुत्तं, पज्जत्तमणुस्साणं पुच्छा गोयमा ! जहनेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि पलिओवमाइं अंतोमुहुत्तूणाई, संमुच्छिममणुस्साणं पुच्छा गोयमा ! जहन्नेणवि अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं, गम्भवकंतियमणुस्साणं पुच्छा गोयमा ! जहनेणं अंतोमुहुत्तं उक्कोसेणं तिनि पलिओवमाई, अपजत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पञ्जत्तयाणं पुच्छा गोयमा! जहनेणं अंतोमुहु उक्कोसेणं तिनि पलिओवमाइं अंतोमुहुत्तूणाई। (सू०९९)। वाणमंतराणं भंते ! देवाणं केवइयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं दस वाससहस्साई उक्कोसेणं पलिओवमं, अपज्जत्तयवाणमंतराणं देवाणं पुच्छा गोयमा जहश्रेणवि उकोसेणवि अंतोमुहुत्तं, पजत्तयाणं पुच्छा गोयमा! जहन्नेणं दस वाससहस्साई अंतोमुहुत्तूणाई, उक्कोसेणं पलिओवमं अंतोमुहुत्तूणं । वाणमंतरीणं देवीणं पुच्छा गोयमा ! जहनेणं दस वाससहस्साई उक्कोसेणं अद्धपलिओवमं, अपजत्तियाणं देवीणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहत्तं, पज्जत्तियाणं वाणमंतरीणं पुच्छा गोयमा ! जहनेणं दस वाससहस्साई अंतोमुहुत्तूणाई उक्कोसेणं अद्धपलिओवमं अंतोमुहत्तूणं । (सू०१००)। जोइसियाणं देवाणं पुच्छा गोयमा ! जहन्नेणं पलिओवमट्ठभागो उक्कोसेणं पलिओवमं वाससयसहस्समब्भहियं, अपज्जत्तजोइसियाणं पुच्छा गोयमा ! जहनेणवि उक्कोसेणवि अंतोमुहत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं पलिओवमट्ठभागो अंतोमुहत्तूणो उक्कोसणं पालअविम वाससयसहस्समब्भहियं अंतोमुहुत्तूणं । जोइसिणीणं देवीणं पुच्छा गोयमा ! जहन्नेणं पलिओवमट्ठभागो उक्कोसेणं अद्धपलिओवमं पण्णासवाससहस्समन्भहियं, अपज्जतजोइसियदेवीणं पूच्छा गोयमा! जहन्नेणवि उक्कोसेणवि अंतीमुहुर्स, पज्ज
हत्तूणं । वाणमंतरीण दवा
ण वि अंतोमुहुत्तं, पजातियाण
जोडसियाणं देवाणं पुच्छा गायन
॥१७॥
For Personal & Private Use Only
Page #355
--------------------------------------------------------------------------
________________
SaGOSSSSSSSSSSS
त्तयजोइसियदेवीणं पुच्छा गोयमा ! जहन्नेणं पलिओवमट्ठभागो अंतोमुहुत्तूणो उक्कोसेणं अद्धपलिओवमं पण्णासवाससहस्समन्भहियं अंतोमुहुत्तू णं । चंदविमाणेणं भंते ! देवाणं पुच्छा गोयमा ! जहन्नेणं चउभागपलिओवमं उक्कोसेणं पलिओवमं वाससयसहस्सममहियं, अपज्जत्तयाणं चंददेवाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं चउभागपलिओवमं अंतोमुहुत्तूणं उक्कोसेणं पलिओवमं वाससयसहस्समब्भहियं अंतोमुहुत्तूणं, चंदविमाणे णं देवीणं पुच्छा गोयमा ! जहन्नेणं चउभागपलिओवमं उक्कोसेणं अद्धपलिओवमं पन्नासवाससहस्समब्भहियं, अपज्जत्तियाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तियाणं पुच्छा गोयमा ! जहन्नेणं चउभागपलिओवमं अंतोमुहुत्तूणं उक्कोसेणं अद्धपलिओवमं पन्नासवाससहस्समभहियं अंतोमुहुत्तूणं । सूरविमाणे णं भंते ! देवाणं केवइयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं चउभागपलिओवमं उक्कोसेणं पलिओवमं वाससहस्समब्भहियं, अपज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पजत्तयाणं पुच्छा गोयमा! जहन्नणं चउभागपलिओवमं अंतोमुहुत्तूणं उक्कोसेणं पलिओवमं वाससहस्समब्भहियं अंतोमुहुत्तूणं, मूरविमाणे णं भंते ! देवीणं पुच्छा गोयमा ! जहन्नेणं चउभागपलिओवम उक्कोसेणं अद्धपलिओवम पंचहिं वाससएहिमब्भहियं, अपज्जत्तियाणं पुच्छा गोयमा ! जहन्नेणवि उकोसेणवि अंतोमुहुत्तं, पज्जत्तियाणं पुच्छा गोयमा ! जहन्नेणं चउभागपलिओवमं अंतोमुहुत्तणं उक्कोसेणं अद्धपलिओवमं पंचहिं वाससएहिमब्भहियं अंतोमुहुत्तूणं । गहविमाणे णं भंते ! देवाणं पुच्छा गोयमा ! जहन्नणं चउभागपलिओवमं उक्कोसेणं पलिओवमं, अपजत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पजत्तयाणं पुच्छा गोयमा ! जह
। गोयमा ! जहन्नेणवि को जहन्नणं चउभागपलिओवम उकाडय अंतोमुत्तुणं । सूरविमाणे णभा चउभा
For Personal & Private Use Only
Page #356
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय. वृत्तौ.
४स्थिति|पदे ज्योतिष्कस्थितिः सू.
॥१७५॥
नेणं चउभागपलिओवमं अंतोमुहुत्तूणं उक्कोसेणं पलिओवमं अंतोमुहुत्तूणं, गहविमाणे देवीणं पुच्छा गोयमा ! जहन्नेणं चउभागपलिओवमं उक्कोसेणं अद्धपलिओवमं, अपजत्तियाणं पुच्छा गोयमा! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तियाणं पुच्छा गोयमा ! जहन्नेणं चउभागपलिओवमं अंतोमुहुत्तूणं उक्कोसेणं अद्धपलिओवमं अंतोमुहुत्तूणं । नक्खत्तविमाणे देवाणं पुच्छा गोयमा ! जहन्नेणं चउभागपलिओवमं उक्कोसेणं अद्धपलिओवमं, अपजत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं चउभागपलिओवमं अंतोमुहुत्तूणं उक्कोसेणं अद्धपलिओवमं अंतोमुहुत्तूणं, नक्खत्तविमाणे देवीणं पुच्छा गोयमा ! जहन्नेणं चउभागपलिओवम उक्कोसेणं साइरेगं चउभागपलिओवम, अपजत्तियाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तियाणं पुच्छा गोयमा ! जहन्नेणं चउभागपलिओवमं अंतोमुहुत्तूर्ण उक्कोसेणं साइरेगं चउभागपलिओवमं अंतोमुहुत्तूणं । ताराविमाणे देवाणं पुच्छा गोयमा! जहन्नेणं अट्ठभागपलिओवर्म उक्कोसेणं चउभागपलिओवमं, अपज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पजत्तयाणं पुच्छा गोयमा ! जहन्ने] पलिओवमट्ठभाग अंतोमुहुत्तूणं उक्कोसेणं चउभागपलिओवमं अंतोमुहत्तृणं, ताराविमाणे देवीणं पुच्छा गोयमा ! जहन्नेणं पलिओवमट्टभार्ग उक्कोसेणं साइरेगं अट्ठभागपलिओवमं ताराविमाणे अपज्जत्तियाणं देवीण पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तियाणं देवीणं पुच्छा गोयमा! जहन्नेणं पलिओवमट्ठभागं अंतोमुहुत्तूणं उक्कोसेणं साइरेगं पलिओवमट्ठभागं अंतोमुहुत्तूणं (मू० १०१) नवरं 'चंदविमाणे णं भंते ! देवाणं' इत्यादि, चन्द्रविमाने चन्द्र उत्पद्यते शेषाश्च तत्परिवारभूताः, तत्र तत्परि
तयाणं पुछाम साइरेगं च
अपजत्तयाण
मेण चउभागपाराविमाणे अप
॥१७॥
in Education Inter
ne
For Personal & Private Use Only
Page #357
--------------------------------------------------------------------------
________________
वारभूतानां जघन्यतश्चतुर्भागपल्योपमप्रमाणं उत्कर्षतः केषाञ्चिदिन्द्रसामानिकादीनां वर्षलक्षाभ्यधिकं पल्योपम, चन्द्रदेवस्य तु यथोक्तमुत्कृष्टमेव, एवं सूर्यादिविमानेष्वपि भावनीयमिति ॥ वेमाणियाणं देवाणं भंते ! केवइयं कालं ठिई पन्नत्ता, गोयमा! जहन्नेणं पलिओवम उक्कोसेणं तेत्तीसं सागरोवमाई, अपज्जत्तयाणं पुच्छा गोयमा ! जहणवि उकोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं पलिओवमं अंतोमुहुत्तूणं उकोसेणं तेत्तीसं सागरोवमाइं अंतोमुहुत्तूणाई । वेमाणियाणं भंते ! देवीणं केवइयं कालं ठिती पण्णत्ता गोयमा! जहन्नेणं पलिओवमं उक्कोसेणं पणपत्रं पलिओवमा, अपज्जत्तियाणं पुच्छा गोयमा! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तियाणं पुच्छा गोयमा ! जहन्नेणं पलिओवमं अंतोमुहुत्तूणं उक्कोसेणं पणपन्नं पलिओवमाई अंतोमुहुत्तूणाई । सोहम्मे णं भंते ! कप्पे देवाणं केवइयं कालं ठिई पनत्ता ?, गोयमा ! जहन्नेणं पलिओवमं उक्कोसेणं दो सागरोवमाई, अपञ्जत्तयाणं पुच्छा गोयमा! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पजत्तयाणं देवाणं पुच्छा गोयमा ! जहन्नेणं पलिओवमं अंतोमुहुत्तूणं उक्कोसेणं दो सागरोवमाई अंतोमुहुत्तूणाई, सोहम्मे कप्पे देवीणं पुच्छा गोयमा ! जहन्नेणं पलिओवम उक्कोसेणं पन्नासं पलिओवमाई, अपञ्जत्तियाणं देवीणं पुच्छा गोयमा जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, (ग्रन्थाग्र२५००) पज्जत्तियाणं देवीणं पुच्छा गोयमा! जहन्नेणं पलिओवमं अंतोमुहुत्तूणं उक्कोसेण पन्नासं पलिओवमाई अंतोमुहुत्तूणाई, सोहम्मे कप्पे परिग्गहियाण देवीणं पुच्छा गोयमा ! जहन्नेणं पलिओवम उक्कोसेणं सत्त पलिओवमाई, अपञ्जत्तियपरिग्गहियदेवीणं पुच्छा गोयमा ! जहन्नेणवि
Jain Educati
o
nal
For Personal & Private Use Only
Companelibrary.org
Page #358
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलयवृत्ती.
४ स्थितिपदे वैमा| निकस्थि
तिः स.
॥१७६॥
उक्कोसेणवि अंतोमुहुत्तं, परिग्गहियाणं पज्जत्तियाणं देवीणं पुच्छा गोयमा ! जहन्नण पलिओवमं अंतोमुहुत्तूणं उक्कोसेणं सत्त पलिओवमाइं अंतोमुहुत्तूणाई, सोहम्मे कप्पे अपरिग्गहियाणं देवीणं पुच्छा गोयमा ! जहन्नेणं पलिओवम उक्कोसेणं पन्नासं पलिओवमाई, अपजत्तियाणं पुच्छा गोयमा! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तियाणं पुच्छा गोयमा! जहनेणं पलिओवमं अंतोमुहुत्तूणं उक्कोसेणं पन्नासं पलिओवमाइं अंतोमुत्तूणाई। ईसाणे कप्पे देवाणं पुच्छा गोयमा ! जहन्नेणं साइरेगं पलिओवमं उक्कोसेणं साइरेगाइं दो सागरोवमाई, अपजत्तदेवाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं साइरेगं पलिओवमं अंतोमुहत्तणं उक्कोसेणं साइरेगाइं दो सागरोवमाइं अंतोमुहत्तूणाई, ईसाणे कप्पे देवीणं पुच्छा गोयमा! जहन्नेणं साइरेगं पलिओवमं उक्कोसेणं पणपन्नं पलिओवमाई, ईसाणे कप्पे देवीणं अपजत्तियाणं पुच्छा गोयमा ! जहणवि उक्कोसेणवि अंतोमुहुत्तं, ईसाणे कप्पे पजत्तियाणं पुच्छा गोयमा! जहन्नेणं साइरेगं पलिओवमं अंतोमुहुत्तूणं उक्कोसेणं पणपन्नं पलिओवमाई अंतोमुत्तूणाई, ईसाणे कप्पे परिग्गहियाणं देवीणं पुच्छा गोयमा ! जहन्नेणं साइरेगं पलिओवमं उक्कोसेणं नव पलिओवमाई, अपजत्तियाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, ईसाणे कप्पे पज्जत्तियाणं पुच्छा गोयमा! जहन्नेणं साइरेगं पलिओवमं अंतोमुहुत्तूणं उक्कोसेणं नव पलिओवमाई अंतोमुहुत्तूणाई, ईसाणे कप्पे अपरिग्गहियदेवीणं पुच्छा गोयमा! जहन्नेणं साइरेगं पलिओवम उक्कोसेणं पणपन्नाई पलिओवमाई, अपज्जत्तियाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहत्तं, पजत्तियाणं पुच्छा गोयमा! जहन्नेणं साइरेगं पलिओवमं अंतोमुहुत्तूणं उक्कोसेणं पणपन्न पलिओवमाइं अंतोमुहुत्तूणाई ।। सणकुमारे कप्पे देवाणं पुच्छा
18॥१७॥
For Personal & Private Use Only
Page #359
--------------------------------------------------------------------------
________________
गोयमा ! जहन्नेणं दो सागरोवमाई उक्कोसेणं सत्त सागरोवमाइं, अपज्जत्तयाणं पुच्छा गोयमा! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा! जहन्नेणं दो सागरोवमाइं अंतोमुहुत्तूणाई उक्कोसेणं सत्त सागरोवमाइं अंतोमुहुत्तूणाई॥ माहिदे कप्पे देवाणं पुच्छा गोयमा! जहन्नेणं साइरेगाइं दो सागरोवमाई उक्कोसेणं साइरेगाई सत्त सागरोवमाई, अपज्जतयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पजत्तयाणं पुच्छा गोयमा ! जहन्नेणं दो सागरोवमाइं साइरेगाइं अंतोमुहुत्तूणाई उक्कोसेणं सत्त सागरोवमाई साइरेगाइं अंतोमुहुत्तूणाई॥ बंभलोए कप्पे देवाणं पुच्छा गोयमा ! जहन्नेणं सत्त सागरोवमाइं उक्कोसेणं दस सागरोवमाई, अपजत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं सत्त सागरोवमाई अंतोमुहुत्तूणाई उक्कोसेणं दस सागरोवमाइं अंतोमुहुत्तूणाई ॥ लंतए कप्पे देवाणं पुच्छा गोयमा ! जहन्नेणं दस सागरोवमाई उक्कोसेणं चउद्दस सागरोवमाइं, अपजत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पजत्तयाणं पुच्छा गोयमा ! जहन्नेणं दस सागरोवमाइं अंतोमुहुत्तूणाई उक्कोसेणं चउद्दस सागरोवमाइं अंतोमुहुत्तूणाई ॥ महासुक्के कप्पे देवाणं पुच्छा गोयमा ! जहन्नेणं चउद्दस सागरोवमाइं उक्कोसेणं सत्तर सागरोवमाई, अपञ्जत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं चउद्दस सागरोवमाइं अंतोमुहुत्तूणाई उकोसेणं सत्तर सागरोवमाई अंतोमुहुत्तूणाई ॥ सहस्सारे कप्पे देवाणं पुच्छा गोयमा ! जहन्नेणं सत्तर सागरोवमाई उक्कोसेणं अट्ठारस सागरोवमाई, अपञ्जत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पजत्तयाणं पुच्छा गोयमा ! जहन्नेणं सत्तर सागरोवमाई अंतोमुहत्तूणाई उक्कोसेणं अट्ठारस सागरोवमाई
eeeeeeeeeeeeeeeeeeel
For Personal & Private Use Only
Page #360
--------------------------------------------------------------------------
________________
४ स्थिति
प्रज्ञापना
याः मलयवृत्ती.
पदे वैमानिकस्थितिः सू.
॥१७७॥
- १०२
अंतोमुत्तूणाई । आणए कप्पे देवाणं पुच्छा गोयमा ! जहन्नेणं अट्ठारस सागरोवमाइं उक्कोसेणं एगूणवीसं सागरोवमाई, अपज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पजत्तयाणं पुच्छा गोयमा ! जहन्नेणं अट्ठारस सागरोवमाइं अंतोमुत्तूणाई उकोसेणं एगूणवीसं सागरोवमाइं अंतोमुहुत्तणाई ॥ पाणए कप्पे देवाणं पुच्छा गोयमा! जहन्नेणं एगूणवीसं सागरोवमाई उक्कोसेणं वीसं सागरोवमाई, अपजत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं एगृणवीसं सागरोवमाई अंतोमुत्तणाई उक्कोसेणं वीसं सागरोवमाई अंतोमुहुत्तूणाई ॥ आरणे कप्पे देवाणं पुच्छा गोयमा ! जहन्नेणं वीसं सागरोवमाई उक्कोसेणं एकवीसं सागरोवमाई, अपज्जत्तयाणं पुच्छा गोयमा! जहनेणवि उक्कोसेणवि अंतोमुहत्तं, पजत्तयाणं पुच्छा गोयमा ! जहन्नेणं वीसं सागरोवमाई अंतोमुहुत्तूणाई उक्कोसेणं एगवीसं सागरोवमाई अंतोमुत्तूणाई ॥ अचुए कप्पे देवाणं पुच्छा गोयमा! जहन्नेणं एगवीसं सागरोवमाई उक्कोसेणं बावीसं सागरोवमाई, अपज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पजत्तयाणं पुच्छा गोयमा! जहन्नेणं इक्कवीसं सागरोवमाई अंतोमुहत्तणाई उक्कोसेणं बावीसं सागरोवमाई अंतोमुहुत्तूणाई ॥ हेहिमहेडिमगेविजगदेवाणं पुच्छा गोयमा ! जहन्नेणं बावीसं सागरोवमाई उक्कोसेणं तेवीसं सागरोवमाई, अपजत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पजत्तयाणं पुच्छा गोयमा ! जहन्नेणं बावीसं सागरोवमाई अंतोमुहुत्तूणाई उक्कोसेणं तेवीसं सागरोवमाइं अंतोमुहुत्तूणाई ॥ हेडिममज्झिमगेवेज्जगदेवाणं पुच्छा गोयमा ! जहन्नेणं तेवीसं सागरोवमाई उक्कोसेणं चउवीसं सागरोवमाई, अपज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं
॥१७७॥
Jan Education International
For Personal & Private Use Only
Page #361
--------------------------------------------------------------------------
________________
Sekseeeeeeeeeeeeeee
पुच्छा गोयमा ! जहन्नेणं तेवीसं सागरोवमाइं अंतोमुहुत्तूणाई उक्कोसेणं चउवीस सागरोवमाइं अंतोमुहुत्तूणाई ॥ हेट्ठिमउवरिमगेविजगदेवाणं पुच्छा गोयमा ! जहन्नेणं चउवीसं सागरोवमाई उक्कोसेणं पणवीसं सागरोवमाई, अपज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पजत्तयाणं पुच्छा गोयमा ! जहन्नेणं चउवीसं सागरोवमाइं अंतोमुहुत्तूणाई उक्कोसेणं पणवीसं सागरोवमाई अंतोमुहुत्तूणाई ।। मज्झिमहेहिमगेविजगदेवाणं पुच्छा गोयमा ! जहन्नेणं पणवीसं सागरोवमाई उक्कोसेणं छवीसं सागरोवमाई, अपज्जत्तयाणं पुच्छा गोयमा! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पजत्तयाणं पुच्छा गोयमा ! जहन्नेणं पणवीसं सागरोवमाई अंतोमुहुत्तूणाई उक्कोसेणं छवीसं सागरोवमाइं अंतोमुहुत्तूणाई॥ मज्झिममज्झिमगेविज्जगदेवाणं पुच्छा गोयमा ! जहन्नेणं छवीसं सागरोवमाई उक्कोसेणं सत्तावीसं सागरोवमाइं, अपज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं छवीसं सागरोवमाई अंतोमुत्तूणाई उक्कोसेणं सत्तावीसं सागरोवमाई अंतोमुहुत्तूणाई ॥ मज्झिमउवरिमगेविजगदेवाणं पुच्छा गोयमा ! जहनेणं सत्तावीसं सागरोवमाई उक्कोसेणं अट्ठावीसं सागरोवमाई, अपज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पजत्तयाणं पुच्छा गोयमा ! जहन्नेणं सत्तावीसं सागरोवमाइं अंतोमुहुत्तूणाई उक्कोसेणं अट्ठावीसं सागरोवमाई अंतोमुहुत्तूणाई । उवरिमहेहिमगेविज्जगदेवाणं पुच्छा गोयमा ! जहन्नेणं अट्ठावीसं सागरोवमाई उक्कोसेणं एगणतीसं सागरोवमाई, अपज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं अट्ठावीसं सागरोवमाई अंतोमुहुत्तूणाई उक्कोसेणं एगृणतीसं सागरोवमाइं अंतोमुहुत्तणाई ॥ उवरिममज्झिमगेवेजगदेवाणं पुच्छा
गरोवमाई उक्कोसेण
सत्तावीसं सागरोवमाइ
सागरोवमाई उ
dain Education International
For Personal & Private Use Only
Page #362
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलयवृत्ती.
४ स्थितिपदे वैमा| निकस्थि|तिः सू.
१०२
॥१७८॥
गोयमा ! जहन्नेणं एगुणतीसं सागरोवमाई उक्कोसेणं तीसं सागरोवमाई, अपजत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं एगृणतीसं सागरोवमाई अंतोमुहुत्तूणाई उक्कोसेणं तीसं सागरोवमाई अंतोमुहुत्तूणाई ॥ उवरिमउवरिमगेवेजगदेवाणं पुच्छा गोयमा ! जहन्नेणं तीसं सागरोवमाई उक्कोसेणं एकतीसं सागरोवमाई, अपजत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पजत्तयाणं पुच्छा गोयमा ! जहन्नेणं तीसं सागरोवमाई अंतोमुहुत्तूणाई उक्कोसेणं एकतीसं सागरोवमाई अंतोमुहत्तूणाई॥ विजयवेजयंतजयंतअपराजितेसु णं भंते ! देवाणं केवइयं कालं ठिई पन्नत्ता ?, गोयमा! जहन्नेणं एकतीसं सागरोवमाई उक्कोसेणं तेत्तीसं सागरोवमाई, अपज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं एकतीसं सागरोवमाई अंतोमुहुत्तूणाई उक्कोसेणं तेत्तीसं सागरोवमाई अंतोमुहत्तूणाई। सबसिद्धगदेवाणं भंते ! केवइयं कालं ठिई पनत्ता, गोयमा ! अजहन्नमणुक्कोसं तेत्तीसं सागरोवमाई ठिई पन्नत्ता, सबसिद्धगदेवाणं अपजत्तयाणं पुच्छा गोयमा ! जहनेणवि उक्कोसेणवि अंतोमुहुत्तं, सबढसिद्धगदेवाणं पञ्जत्तयाणं केवइयं कालं ठिई पन्नत्ता ?, गोयमा ! अजहन्नमणुकोसं तेत्तीसं सागरोवमाई अंतोमुहुत्तूणाई ठिई पण्णत्ता ॥ (मू० १०२) पनवणाए भगवईए चउत्थं ठिइपदं समत्तं ॥
इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां चतुर्थं स्थित्याख्यं पदं समाप्तम् ॥
॥१७८॥
Jain Education Interational
For Personal & Private Use Only
www.iainelibrary.org
Page #363
--------------------------------------------------------------------------
________________
श्रीप्रज्ञापनोपाङ्गे पञ्चमं पर्यायपदं ।
तदेवं व्याख्यातं चतुर्थ पदं, इदानीं पञ्चममारभ्यते-तस्स चायमभिसम्बन्धः-इहानन्तरपदे नारकादिपर्यायरूपेण सत्त्वानामवस्थितिरुक्ता, इह त्वौदयिकक्षायोपशमिकक्षायिकभावाश्रयपर्यायावधारणं प्रतिपाद्यते, तत्र चेदमादिसूत्रम्
कइविहा णं भंते ! पजवा पन्नत्ता, गोयमा दुविहा पञ्जवा पन्नत्ता, तंजहा-जीवपज्जवाय अजीवपञ्जवाय। जीवपजवाणं भंते! किं संखेज्जा असंखेजा अणंता?, गोयमा! नो संखेज्जा नो असंखेज्जा अणंता, से केणटेणं भंते! एवं वुच्चइ-जीवपजवा नो संखेज्जा नो असंखेज्जा अणंता ?, गोयमा ! असंखिज्जा नेरइया असंखिज्जा असुरकुमारा असंखिज्जा नागकुमारा असंखिज्जा सुवण्णकुमारा असंखिज्जा विज्जुकुमारा असंखिज्जा अगणिकुमारा असंखिज्जा दीवकुमारा असंखिज्जा उदहिकुमारा असंखिज्जा दिसीकुमारा असंखिज्जा वाउकुमारा असंखिज्जा थणियकुमारा असंखिज्जा पुढविकाइया असंखिज्जा आउकाइया असंखिज्जा तेउकाइया असंखिज्जा वाउकाइया अणंता वणप्फइकाइया असंखेज्जा बेइंदिया असंखेजा तेइंदिया असंखेजा चउरिंदिया असंखेजा पंचिंदियतिरिक्खजोणिया असंखेज्जा मणुस्सा असंखेजा वाणमंतरा असंखेजा जोइसिया असंखेज्जा वेमाणिया अणंता सिद्धा, से एएणटेणं गोयमा! एवं वुच्चइ-तेणंनो संखिज्जा नो असंखिज्जा अणंता॥(सूत्रं१०३)
For Personal & Private Use Only
Page #364
--------------------------------------------------------------------------
________________
प्रज्ञापना- 'कइविहा णं भंते ! पजवा पत्नत्ता ?' इति, अथ केनाभिप्रायेण गौतमखामिना भगवानेवं पृष्टः ?, उच्यते, ४५ पर्याययाः मल- उक्तमादौ प्रथमे पदे प्रज्ञापना द्विविधा प्रज्ञप्ता, तद्यथा-जीवप्रज्ञापना अजीवप्रज्ञापना चेति, तत्र जीवाश्चाजीवाश्च पदे जीवयवृत्ती.
द्रव्याणि, द्रव्यलक्षणं चेदम्-'गुणपर्यायवद्रव्य'मिति (तत्त्वा० अ०५ सू० ३१) ततो जीवाजीवपर्यायभेदावगमार्थ- पर्यायाः
मेवं पृष्टवान् , तथा च भगवानपि निर्वचनमेवमेवाह-'गोयमा ! दुविहा पजवा पन्नत्ता, तंजहा-जीवपजवा य सू.१०३ ॥१७॥
अजीवपजवा य' इति, तत्र पर्याया गुणा विशेषा धर्मा इत्यनर्थान्तरं, ननु सम्बन्ध प्रतिपादयतेदमुक्तम्-इह | त्वौदयिकादिभावाश्रयपर्यायपरिमाणावधारणं प्रतिपाद्यत इति, औदयिकादयश्च भावा जीवाश्रयाः, ततो जीवपोया एव गम्यन्ते अथ चास्मिन्निर्वचनसूत्रे द्वयानामपि पर्याया उक्तास्ततो न सुन्दरः सम्बन्धः, तदयुक्तम् , अभिप्रायापरिज्ञानात्, औदयिको हि भावः पुद्गलवृत्तिरपि भवति, ततो जीवाजीवभेदेनौदयिकभावस्य द्वैविध्यान्न सम्ब-| न्धकथननिवेचनसूत्रयोर्विरोधः । सम्प्रति सम्बन्ध (पर्याय)परिमाणावगमाय पृच्छति-'जीवपजवा णं भंते ! किं|
संखेजा' इत्यादि, इह यस्माइनस्पतिसिद्धवर्जाः सर्वेऽपि नैरयिकादयः प्रत्येकमसङ्ग्येयाः मनुष्येष्वसङ्ख्येयत्वं संमूINIछिममनुष्यापेक्षया वनस्पतयः सिद्धाश्च प्रत्येकमनन्ताः ततः पर्यायिणामनन्तत्वाद् भवन्त्यनन्ता जीवपयायाः॥ ॥१७९॥
तदेवं गौतमेन सामान्यतो जीवपर्यायाः पृष्टाः भगवानपि सामान्येन निर्वचनमुक्तवान् , इदानीं विशेषविषयं प्रश्नं गौतम आह
For Personal & Private Use Only
a
Page #365
--------------------------------------------------------------------------
________________
नेरइयाणं भंते ! केवइया पज्जवा पन्नत्ता, गोयमा! अणंता पजवा पन्नता, से केणटेणं भंते ! एवं वुच्चइ-नेरइयाणं अणंता पजवा पन्नत्ता ?, गोयमा ! नेरइए नेरइयस्स दबयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए सिय हीणे सिय तुल्ले सिय अब्भहिए जइ हीणे असंखिजइभागहीणे वा संखिज्जइभागहीणे वा संखिजगुणहीणे वा असंखिजगुणहीणे वा अह अब्भहिए असंखिजइभागमभहिए वा संखिज्जइभागमभहिए वा संखिजगुणमब्भहिए वा असंखिजगुणमब्भहिए वा, ठिईए सिय हीणे सिय तुल्ले सिय अब्भहिए जह हीणे असंखिजइभागहीणे वा संखिज्जइभागहीणे वा संखिजगुणहीणे वा असंखिजगुणहीणे वा अह अब्भहिए असंखिज्जभागमभहिए वा संखिजभागमभहिए वा संखिजगुणमब्भहिए वा असंखिजगुणमन्महिए वा, कालवण्णपजवेहिं सिय हीणे सिय तुल्ले सिय अब्भहिए, जइ हीणे अणंतभागहीणे वा असंखेज्जभागहीणे संखेजभागहीणे वा संखेजगुणहीणे वा असंखेजगुणहीणे वा अणंतगुणहीणे वा अह अब्भहिए अणंतभागमभहिए वा असंखेजभागमभहिए वा संखेजभागमभहिए वा संखेजगुणमब्भहिए वा असंखेजगुणमन्भहिए वा अणंतगुणमब्भहिए वा, नीलवन्नपज्जवेहिं लोहियवन्नपञ्जवेहिं पीयवनपज्जवेहिं हालिद्दवन्नपजवेहिं सुकिल्लवनपज्जवेहिं छट्ठाणवडिए, सुब्भिगंधपज्जवेहिं दुन्भिगंधपज्जवेहि य छट्ठाणवडिए, तित्तरसपञ्जवेहिं कडुयरसपञ्जवेहिं कसायरसपज्जवेहिं अंबिलरसपज्जवेहिं महुररसपञ्जवेहि छहाणवडिए, कक्खडफासपञ्जवेहिं मउयफासपज्जवेहि गरुयफासपज्जवेहि लहुयफासपजवेहिं सीयफासपज्जवेहिं उसिणफासपजवेहिं निद्धफासपज्जवेहि लुक्खफासपञ्जवेहिं छहाणवडिए, आभिणिबोहियनाणपजवेहिं सुयनाणपञ्जवेहिं ओहिनाणपजवेहिं मइअन्नाणपज्जवेहिं सुयअन्नाणपञ्जवेहिं विभंगनाणपजवेहिं चक्खुदंसणपजवेहिं अचक्खुदंसणपञ्जवेहिं ओहिदसणपज
9999999980
Sele
For Personal & Private Use Only
Page #366
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मल
यवृत्ती.
......
INIकपयायाः
॥१८॥
वेहिं छहाणवडिए, से तेणटेणं गोयमा ! एवं वुच्चइ नेरइयाणं नो संखेजा नो असंखेजा अणंता पजवा पन्नत्ता । (सूत्रं १०४) ५ पर्याय'नेरइयाणं भंते ! केवइया पजवा पन्नत्ता' इति, अथ केनाभिप्रायेणैवं गौतमः पृष्टवान् ?, उच्यते, पूर्व किल । पदे नारसामान्यप्रश्ने पर्यायिणामनन्तत्वात् पर्यायाणामानन्त्यमुक्तं, यत्र पुनः पर्यायिणामानन्त्यं नास्ति तत्र कथमिति पृच्छ
कपर्यायाः ति-'नेरइयाणं' इत्यादि, तत्रापि निर्वचनमिदम् 'अनन्ता' इति, अत्रैव जातसंशयः प्रश्नयति-से केणटेणं भंते !
सू. १०४ इत्यादि, अथ केनार्थेन-केन कारणेन केन हेतुना भदन्त ! एवमुच्यते-नैरयिकाणां पर्याया एवम्-अनन्ता इति ?, भगवानाह-गोयमा ! नेरइए नेरइयस्स दबट्टयाए तुल्ले, इत्यादि, अथ पर्यायाणामानन्यं कथं घटते इति पृष्टे तदेव पर्यायाणामानन्यं यथा युक्त्युपपन्नं भवति तथा निर्वचनीयं नान्यत् ततः केनाभिप्रायेण भगवतेवं निर्वचनमवाचि-नैरयिको नैरयिकस्य द्रव्यार्थतया तुल्य इति ?. उच्यते, एकमपि द्रव्यमनन्तपर्यायमित्यस्य न्यायस्य प्रदर्शनार्थ, तत्र यस्मादिदमपि नारकजीवद्रव्यमेकसङ्ख्याऽवरुद्धमिति नैरयिको नैरयिकस्य द्रव्यार्थतया तुल्यः, द्रव्यमे-|| वार्थो द्रव्यार्थः तद्भावो द्रव्यार्थता तया द्रव्यातया तुल्यः, एवं तावत् द्रव्यार्थतया तुल्यत्वमभिहितं, इदानी प्रदे-15॥ शार्थतामधिकृत्य तुल्यत्वमाह-'पएसट्टयाए तुले' इदमपि नारकजीवद्रव्यं लोकाकाशप्रदेशपरिमाणप्रदेशमिति प्रदे-18 ॥१०॥ शार्थतयाऽपि नैरयिको नैरयिकस्य तुल्यः, प्रदेश एवार्थ प्रदेशार्थः तद्भावः प्रदेशार्थता तया प्रदेशाथेतया, कस्मादभिहितमिति चेत्, उच्यते, द्रव्यद्वैविध्यप्रदर्शनार्थ, तथाहि-द्विविधं द्रव्यं-प्रदेशवत् अप्रदेशवच, तत्र परमाणुरप्र
For Personal & Private Use Only
www.jalnelibrary.org
Page #367
--------------------------------------------------------------------------
________________
देशः, द्विप्रदेशत्रिप्रदेशादिकं तु प्रदेशवत् , एतच्च द्रव्यद्वैविध्यं पुद्गलास्तिकाय एव भवति, शेषाणि तु धर्मास्तिकायादीनि | द्रव्याणि नियमात् सप्रदेशानि, ओगाहणट्टयाए सिय हीणे' इत्यादि, नैरयिकोऽसङ्ग्यातप्रदेशोऽपरस्य नैरयिकस्य तुल्यप्र|देशस्य अवगाहनमवगाहः-शरीरोच्छयः अवगाहनमेवार्थोऽवगाहनार्थस्तद्भावोऽवगाहनार्थता तया अवगाहनार्थतया 18'सिय हीणे' इत्यादि, स्थाच्छब्दः प्रशंसाऽस्तित्वविवादविचारणाऽनेकान्तसंशयप्रश्नादिष्वर्थेषु, अत्रानेकान्तद्योतकस्य
ग्रहणं, स्याद्धीनः अनेकान्तेन हीन इत्यर्थः, स्यात्तुल्यः-अनेकान्तेन तुल्य इत्यर्थः, स्यादभ्यधिकः-अनेकान्तेनाभ्यधिक
इति भावः, कथमिति चेत्, उच्यते, यस्माद्वक्ष्यति रत्नप्रभापृथिवीनैरयिकाणां भवधारणीयस्य वैक्रियशरीरस्य जघन्येनाविगाहनाया अङ्गुलस्यासङ्ख्येयो भागः उत्कर्षतः सप्त धनूंषि त्रयो हस्ताः षट् चाङ्गुलानि, उत्तरोत्तरासु च पृथिवीषु द्विगुणं
द्विगुणं यावत् सप्तमनरकपृथिवीनैरयिकाणांजघन्यतोऽवगाहनाऽङ्गुलस्यासङ्ख्येयो भागः उत्कर्षतः पञ्चधनुःशतानीति, तत्र 'जइहीणे' इत्यादि, यदि हीनस्ततोऽसङ्ख्येयभागहीनोवा स्यात् सङ्क्वेयभागहीनो वा सङ्ख्येयगुणहीनो वा स्यात् असहयेयगुणहीनोवा,अथाभ्यधिकस्ततोऽसवेयभागाभ्यधिको वा स्यात्सङ्ख्येयभागाभ्यधिको वा सख्येयगुणाभ्यधिकोवाडसङ्ख्येयगुणाभ्यधिको वा, कथमिति चेत् ?,उच्यते, एकः किल नारक उच्चैस्त्वेन पञ्च धनुःशतानि अपरस्तान्येवामुलासमये, यभागहीनानि, अङ्गलासङ्ख्येयभागश्च पञ्चानां धनुःशतानामसङ्ख्येये भागे वर्त्तते, तेन सोऽङ्गलासयभागहीनपञ्चधनु:शतप्रमाणः अपरस्य परिपूर्णपञ्चधनुःशतप्रमाणस्यापेक्षयाऽसङ्ख्येयभागहीनः, इतरस्त्वितरापेक्षयाऽसङ्ख्येयभागाभ्यधिक:
Join Education International
For Personal & Private Use Only
Page #368
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्ती.
॥१८॥
वैः सू.
90982908803
तथा एकः पञ्चधनुःशतान्युच्चैस्त्वेन अपरस्तान्येव द्वाभ्यां त्रिभिर्वा धनुभिन्यूनानि ते च द्वे त्रीणि वा धनूंषि पञ्चाना धनुः-18| ५ पर्यायशतानां सयभागे वर्तन्ते ततः सोऽपरस्य परिपूर्णपञ्चधनुःशतप्रमाणस्यापेक्षया सङ्ख्येयभागहीनः, इतरस्त परिपर्णप- पदे नार. श्वधनुःशतप्रमाणस्तदपेक्षया सङ्ख्येयभागाभ्यधिकः, तथा एकः पञ्चविंशं धनुःशतमुच्चस्त्वेनापरः परिपूर्णानि पक्षधनः-II काणां पतानि, पञ्चविंशं च धनुःशतं चतुर्भिर्गुणितं पञ्च धनुःशतानि भवन्ति ततः पञ्चविंशत्यधिकधनुःशतप्रमाणोचैस्त्वेऽप्यपरस्य।
र्यायाः द्र
व्यप्रदेशपरिपूर्णपञ्चधनुःशतप्रमाणस्यापेक्षया सख्येयगुणहीनो भवति तदपेक्षया वितरः परिपूर्णपञ्चधनुःशतप्रमाणः सज्येय
स्थितिभायगुणाभ्यधिकः, तथा एकोऽपर्याप्तावस्थायामङ्गुलस्यासङ्ख्येयभागावगाहे वर्तते अन्यस्तु पञ्चधनुःशतान्युचैस्त्वेन. अङ्गलासययभागश्चासङ्ख्येयेन गुणितः सन् पञ्चधनुःशतप्रमाणो भवति, ततोऽपर्याप्तावस्थायामङ्गुलासङ्ख्येयभागप्रमा
१०४ णेऽवगाहे वर्तमानः परिपूर्णपञ्चधनुःशतप्रमाणापेक्षया असङ्ख्येयगुणहीनः, पञ्चधनुःशतप्रमाणस्तु तदपेक्षयाऽसयेय-1 गुणाभ्यधिकः । ठिईए सिय हीणे' इत्यादि, यथाऽवगाहनया हानौ वृद्धौ च चतुःस्थानपतित उक्तस्तथा स्थित्याs-1 पि वक्तव्य इति भावः, एतदेवाह-'जइ हीणे' इत्यादि, तत्रैकस्य किल नारकस्य त्रयस्त्रिंशत्सागरोपमाणि स्थितिः अपरस्य तु तान्येव समयादिन्यूनानि, तत्र यः समयादिन्यूनत्रयस्त्रिंशत्सागरोपमप्रमाणस्थितिकः स परिपूर्णत्रयस्त्रिं
॥१८॥ शत्सागरोपमस्थितिकनारकापेक्षयाऽसङ्ख्येयभागहीनः परिपूर्णत्रयस्त्रिंशत्सागरोपमस्थितिकस्तु तदपेक्षयाऽसङ्ख्येयभागाभ्यधिकः, समयादेः सागरोपमापेक्षयाऽसङ्ख्येयभागमात्रत्वात् , तथाहि-असङ्ख्येयैः समयरेकाऽऽवलिका सङ्ख्या
For Personal & Private Use Only
Page #369
--------------------------------------------------------------------------
________________
ताभिरावलिकाभिरेक उच्छ्वासनिःश्वासकालः सप्तभिरुच्छ्वासनिःश्वासैरेकः स्तोकः सप्तभिः स्तोकैरेको लवः सससप्तत्या | लवानामेको मुहूर्त्तः त्रिंशता मुहूत्तैरहोरात्रः पञ्चदशभिरहोरात्रैः पक्षः द्वाभ्यां पक्षाभ्या मासः द्वादशभिर्मासैः संवत्सरः असङ्ख्येयैः संवत्सरैः पल्योपमसागरोपमाणि, समयाऽऽवलिकोच्छ्वासमुहूर्त्तदिवसाहोरात्रपक्षमाससंवत्सरयुगैः । हीनः परिपूर्णस्थितिकनारकापेक्षयाऽसयेयभागहीनो भवति तदपेक्षया वितरोऽसङ्ख्येयभागाभ्यधिकः, तथा एकस्य त्रयस्त्रिंशत्सागरोपमाणि स्थितिः परस्य तान्येव पल्योपमैन्यूनानि, दशभिश्च पल्योपमकोटीकोटीभिरेकं सागरोपमं निष्पद्यते, ततः पल्योपमैन्यूनस्थितिकः परिपूर्णस्थितिकनारकापेक्षया सङ्ख्येयभागहीनः परिपूर्णस्थितिकस्तु तदपेक्षया सङ्ख्येयभागाभ्यधिकः, तथैकस्य सागरोपममेकं स्थितिः अपरस्य परिपूर्णानि त्रयस्त्रिंशत्सागरोपमाणि, तत्रैक-18 सागरोपमस्थितिकः परिपूर्णस्थितिकनारकापेक्षया सङ्ख्येयगुणहीनः, एकस्य सागरोपमस्य त्रयस्त्रिंशता गुणने परिपू
स्थितिकत्वप्राः, परिपूर्णस्थितिकस्तु तदपेक्षया सङ्ख्येयगुणाभ्यधिकः, तथैकस्य दश वर्षसहस्राणि स्थितिः अपरस्य त्रयस्त्रिंशत्सागरोपमाणि, दश वर्षसहस्राण्यसङ्ख्येयरूपेण गुणकारेण गुणितानि त्रयस्त्रिंशत्सागरोपमाणि भवन्ति, ततो दशवर्षसहस्रस्थितिकः त्रयस्त्रिंशत्सागरोपमस्थितिकनारकापेक्षयाऽसङ्ग्येयगुणहीनः तदपेक्षया तु त्रयस्त्रिंशत्सागरोपमस्थितिकोऽसङ्ख्येयगुणाभ्यधिक इति, तदेवमेकस्य नारकस्यापरनारकापेक्षया द्रव्यतो द्रव्यार्थतया प्रदेशार्थतया च । तुल्यत्वमुक्तं क्षेत्रतोऽवगाहनं प्रति हीनाधिकत्वेन चतुःस्थानपतितत्वं कालतोऽपि स्थितितो हीनाधिकत्वेन
92920292920209002099292929
For Personal & Private Use Only
Page #370
--------------------------------------------------------------------------
________________
५ पर्यायपदे नारकाणां पर्यायाः द्रव्यप्रदेश स्थितिभा
चतुःस्थानपतितत्वं, इदानीं भावाश्रयं हीनाधिकत्वं प्रतिपाद्यते यतः सकलमेव जीवद्रव्यमजीवद्रव्यं वा परस्परतो प्रज्ञापना-18 या: मल
द्रव्यक्षेत्रकालभावैर्विभज्यते यथा घटः, तथाहि-द्रव्यत एको मार्तिकः अपरः काञ्चनो राजतादिर्वा क्षेत्रत एक यवृत्ती.
इहत्यः अपरः पाटलिपुत्रकः कालत एकोऽद्यतनः अन्यस्त्वैषमः परत्तनो वा भावत एकः श्यामः अपरस्तु रक्तादिः
एवमन्यदपि । तत्र प्रथमतः पुद्गलविपाकिनामकर्मोदयनिमित्तं जीवौदयिकभावाश्रयेण हीनाधिकत्वमाह-कालव॥१८२॥ नपजवेहिं सिय हीणे सिय तुल्ले सिय अन्भहिए' अस्याक्षरघटना पूर्ववत् , तत्र यथा हीनत्वमभ्यधिकत्वं च तथा प्रति
पादयति-'जइ हीणे' इत्यादि, इह भावापेक्षया हीनत्वाभ्यधिकत्वचिन्तायां हानौ वृद्धौ च प्रत्येकं षट्स्थानपतितत्वमवाप्यते, षट्स्थानके च यद्यदपेक्षयाऽनन्तभागहीनं तस्य सर्वजीवानन्तकेन भागे हृते यल्लभ्यते तेनानन्ततमेन |भागेन हीनं, यच्च यदपेक्षयाऽसङ्ख्येयभागहीनं तस्यापेक्षणीयस्यासङ्ख्येयलोकाकाशप्रदेशप्रमाणेन राशिना भागे हते यल्लभ्यते तावता भागेन न्यूनं, यच यदधिकृत्य सङ्ख्येयभागहीनं तस्यापेक्षणीयस्योत्कृष्टसङ्ख्येयकेन भागे हृते यलभ्यते तावता हीनं, गुणनसङ्ख्यायां तु यद्यतः समवेयगुणं तदवधिभूतमुत्कृष्टेन सद्ध्येयकेन गुणितं सद्यावद् भवति तावत्प्रमाणमवसातव्यं, यच्च यतोऽसङ्ख्येयगुणं तदवधिभूतमसङ्ख्येयलोकाकाशप्रदेशप्रमाणेन गुणकारेण गुण्यते गुणितं सद्यावद्भवति तावदवसेयं, यच्च यस्मादनन्तगुणं तदवधिभूतं सर्वजीवानन्तकरूपेण गुणकारेण गुण्यते गुणितं सद्याः वद्भवति तावत्प्रमाणं द्रष्टव्यं, तथा चैतदेव कर्मप्रकृतिसङ्कहिण्या षट्रस्थानकप्ररूपणाऽवसरे भागहारगुणकारस्वरूप
वैः सू.
१०४
॥१८॥
For Personal & Private Use Only
www.ainelibrary.org
Page #371
--------------------------------------------------------------------------
________________
मपवर्णितं 'सबजियाणंतमसंखलोगसंखेजगस्स जेहस्स । भागो तिसु गुणणातिसु' इति, सम्प्रत्यधिकृतसूत्रोक्तपटस्थानपतितत्वं भाव्यते-तत्र कृष्णवर्णपर्यायपरिमाणं तत्त्वतोऽनन्तसङ्ख्यात्मकमप्यसद्भावस्थापनया किल दश सहप्राणि १००००, तस्य सर्वजीवानन्तकेन शतपरिमाणपरिकल्पितेन भागो हियते लब्धं शतं १००, तत्रैकस्य किल नारकस्य कृष्णवर्णपर्यायपरिमाणं दश सहस्राणि, अपरस्य तान्येव शतेन हीनानि ९९००, शतं च सर्वजीवानन्तभागहारलब्धत्वादनन्ततमो भागः, ततो यस्य शतेन हीनानि दश सहस्राणि सोऽपरस्य परिपूर्णदशसहस्रप्रमाणकृष्णव
पर्यायस्य नारकस्यापेक्षयाऽनन्तभागहीनः तदपेक्षया तु सोऽपरः कृष्णवर्णपर्यायोऽनन्तभागाभ्यधिकः, तथा कृष्णवर्णपर्यायपरिमाणस्य दशसहस्रसङ्ख्याकस्यासङ्ख्येयलोकाकाशप्रदेशप्रमाणपरिकल्पितेन पञ्चाशत्परिमाणेन भागहारेण
भागो हियते लब्धे द्वे शते एषोऽसङ्ख्येयतमो भागः, तत्रैकस्य किल नारकस्य कृष्णवर्णपर्याया दशसहस्राणि शतद्व18येन हीनानि ९८०. अपरस्य परिपूर्णानि दश सहस्राणि १००००, तत्र यः शतद्वयहीनदशसहस्रप्रमाण कृष्णवर्णप
यः स परिपूर्णकृष्णवर्णपर्यायनारकापेक्षया असङ्ख्येयभागहीनः परिपूर्णकृष्णवर्णपर्यायस्तु तदपेक्षयाऽसङ्ख्येयभागाभ्यधिकः, तथा तस्यैव कृष्णवर्णपर्यायराशेर्दशसहस्रसङ्ख्याकस्योत्कृष्टसक्येयकपरिमाणकल्पितेन दशकपरिमाणेन भागहारेण भागो हियते तल्लुब्धं सहस्रं एष किल सङ्ख्याततमो भागः, तत्रैकस्य नारकस्य किल कृष्णवर्णपर्यायपरिमाणं नव सहस्राणि ९००० अपरस्य दश सहस्राणि १००००, नव सहस्राणि तु दशसहस्त्रेभ्यः सहस्रेण हीनानि
220002020000000000000
For Personal & Private Use Only
W
inelibrary.org
Page #372
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मल- य. वृत्तौ.
॥१८॥
वैः सू.
सहस्रं च सङ्ख्येयतमो भाग इति नवसहस्रप्रमाणकृष्णवर्णपर्यायः परिपूर्णकृष्णवर्णपर्यायनारकापेक्षया सङ्ख्येयभाग- ५ पर्यायहीनः तदपेक्षया वितरः सङ्ख्येयभागाधिकः, तथैकस्य नारकस्स किल कृष्णवर्णपर्यायपरिमाणं सहस्रं अपरस्य दश पदे नारसहस्राणि, तत्र सहस्रं दशकेनोत्कृष्टसङ्ख्यातककल्पेन गुणितं दशसहस्रसङ्ख्याकं भवति इति सहस्रसङ्ख्यकृष्णवर्णप- काणां पयोयो नारको दशसहस्रसङ्ग्याककृष्णवर्णपर्यायनारकापेक्षया सङ्ख्येयगुणहीनः तदपेक्षया परिपूर्णकृष्णवर्णपर्यायः सङ्ख्ये-
नयोयाःद्रयगुणाभ्यधिकः, तथैकस्य किल नारकस्य कृष्णवर्णपर्यायाग्रं द्वे शते परस्य परिपूर्णानि दश सहस्राणि, द्वे च शते
व्यप्रदेशअसङ्ख्येयलोकाकाशप्रदेशपरिमाणप्रकल्पितेन पञ्चाशत्परिमाणेन गुणकारेण गुणिते दश सहस्राणि जायन्ते, ततो
स्थितिभाद्विशतपरिमाणकृष्णवर्णपर्यायो नारकः परिपूर्णकृष्णवर्णपर्यायनारकापेक्षयाऽसोयगुणहीनः तदपेक्षया त्वितरोऽस-1
१०४ येयगुणाभ्यधिकः, तथैकस्य किल नारकस्य कृष्णवर्णपर्यायपरिमाणं शतमपरस्य दश सहस्राणि शते च सर्वजीवानन्तपरिमाणपरिकल्पितेन (शत) गुणकारेण गुणिते जायन्ते दश सहस्राणि, ततः शतपरिमाणकृष्णवर्णपर्यायो नारकः परिपूर्णकृष्णवर्णपोयनारकापेक्षया अनन्तगुणहीनः इतरस्तु तदपेक्षयाऽनन्तगुणाभ्यधिकः, यथा कृष्णवर्णपयोयानधिकृत्य | हानी वृद्धौ च षट्रस्थानपतितत्वमुक्तमेवं शेषवर्णगन्धरसस्पर्शेरपि प्रत्येकं षटस्थानपतितत्वं भावनीयं, । तदेवं पुद्गल
१५ ॥१८॥ विपाकिनामकर्मोदयजनितजीवौदयिकभावाश्रयेण षट्स्थानपतितत्वमुपदर्शितं, इदानीं जीवविपाकिज्ञानावरणीयादिकर्मक्षयोपशमभावाश्रयेण तदुपदर्शयति-'आभिणिबोहियणाणपजवेहिं' इत्यादि, पूर्ववत् प्रत्येकमाभिनिबोधि
For Personal & Private Use Only
Page #373
--------------------------------------------------------------------------
________________
कादिषु पट्स्थानपतितत्वं भावनीयं, इह द्रव्यतस्तुल्यत्वं वदता संमूछिमसर्वप्रभेदनिर्भेदबीजं मयूराण्डकरसवदनभिव्यक्तदेशकालक्रम प्रत्यवबद्धविशेषभेदपरिणतेर्योग्यं द्रव्यमित्यावेदितं, अवगाहनया चतुःस्थानपतितत्वमभिवदता क्षेत्रतः सङ्कोचविकोचधा आत्मा न तु द्रव्यप्रदेशसङ्ख्याया इति दर्शितं, उक्तं चैतदन्यत्रापि-"विकसनसङ्कोचनयोन स्तो द्रव्यप्रदेशसङ्ख्यायाः। वृद्धिहासौ स्तः क्षेत्रतस्तु तावात्मनस्तस्मात् ॥१॥" स्थित्या चतुःस्थानपतितत्वं वदताऽऽयुःकर्मस्थितिनिर्वर्तकानामध्यवसायस्थानानामुत्कर्षापकर्षवृत्तिरुपदर्शिता, अन्यथा स्थित्या चतुःस्थानपतितत्वायोगात् , आयुःकर्म चोपलक्षणं तेन सर्वकर्मस्थितिनिवर्तकेष्वप्यध्यवसायेपूत्कर्षापकर्षवृत्तिरवसातव्या, कृष्णादिपर्यायैः षट्-18 स्थानपतितत्वमुपदर्शयता एकस्यापि नारकस्य पर्याया अनन्ताः किं पुनः सर्वेषां नारकाणामिति दर्शितं, अथ नारकाणां पर्यायानन्त्यं पृष्टेन भगवता तदेव पर्यायानन्यं वक्तव्यं न त्वन्यत् ततः किमर्थ द्रव्यक्षेत्रकालभावाभिधानमिति ?, तदयुक्तं, अभिप्रायापरिज्ञानात् , इह न सर्वेषां सर्वे खपर्यायाः समसङ्ख्याः किं तु षट्स्थानपतिताः, एतचानन्तरमेव दर्शितं, तच्च षट्स्थानपतितत्वं परिणामित्वमन्तरेण न भवति, तच्च परिणामित्वं यथोक्तलक्षणस्य द्रव्यस्वेति द्रव्यतस्तुल्यत्वमभिहितं, तथा न कृष्णादिपर्यायैरेव पर्यायवान् जीवः किं तु तत्तत्क्षेत्रसङ्कोचविकोचधर्मतयापि तथा तत्तदध्यवसायस्थानयुक्ततयाऽपीति ख्यापनार्थ क्षेत्रकालाभ्यां चतुःस्थानपतितत्वमुक्तमिति कृतं प्रसङ्गेन । तदेवमवसितं नैरयिकाणां पर्यायानन्त्यं, इदानीमसुरकुमारेषु पर्यायानं पिच्छिषुराह
For Personal & Private Use Only
Page #374
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलय० वृत्तौ.
५ पर्यायपदे असु| रादीनां पर्यायानन्त्यं सू. १०५-११०
॥१८४॥
'असुरकुमाराणं भंते ! केवइया पजवा पन्नत्ता, गोयमा ! अणंता पजवा पन्नत्ता, से केणटेणं भंते ! एवं वुच्चइ-असुरकुमाराणं अणंता पज्जवा पन्नत्ता, गोयमा ! असुरकुमारे असुरकुमारस्स दबट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्ठयाए चउट्ठाणवडिए ठिईए चउट्ठाणवडिए कालवन्नपज्जवेहिं छट्ठाणवडिए एवं नीलवन्नपञ्जवेहिं लोहियवनपज्जवहिं हालिद्दवनपजवेहिं सुकिल्लवन्नपज्जवेहि सुब्भिगंधपज्जवेहिं दुन्भिगंधपज्जवेहिं तित्तरसपज्जवहिं कडुयरसपज्जवेहिं कसायरसपज्जवेहि अंबिलरसपज्जवेहिं महुररसपज्जवेहिं कक्खडफासपज्जवेहिं मउयफासपज्जवेहि गरुयफासपज्जवेहिं लहुयफासपज्जवेहिं सीयफासपज्जवहिं उसिणफासपज्जवेहिं निद्धफासपञ्जवेहि लुक्खफासपज्जवेहिं आभिणिबोहियणाणपञ्जवेहिं सुयनाणपज्जवेहि ओहिनाणपज्जवेहिं मइअन्नाणपज्जवहिं सुयअन्नाणपज्जवेहिं विभंगनाणपज्जवेहिं चक्खुदंसणपज्जवेहिं अचक्खुदंसणपज्जवेहिं ओहिंदसणपज्जवेहिं छहाणवडिए, से एएणडेणं गोयमा ! एवं वुच्चइ-असुरकुमाराणं अणंता पजवा पन्नत्ता एवं जहा नेरइया, जहा असुरकुमारा तहा नागकुमारावि जाव थणियकुमारा (मू०१०५) ॥ पुढविकाइयाणं भंते ! केवइया पजवा पन्नत्ता ?, गोयमा ! अणंता पजवा पन्नत्ता, से केणद्वेणं भंते ! एवं वुच्चइ पुढविकाइयाणं अणंता पजवा पन्नत्ता, गोयमा ! पुढविकाइए पुढविकाइयस्स दवट्टयाए तुल्ले पएसट्ठयाए तुल्ले ओगाहणट्टयाए सिय हीणे सिय तुल्ले सिय अब्भहिए, जइ हीणे असंखि-. ज्जइभागहीणे वा संखिजइभागहीणे वा संखिजइगुणहीणे वा असंखिजइगुणहीणे.वा, अह अब्भहिए असंखिजइभागअब्भहिए वा संखिजइभागअब्भहिए वा संखिजगुणअब्भहिए वा असंखिजगुणअब्भहिए वा, ठिईए तिढाणवडिए सिय हीणे सिय तुल्ले सिय अब्भहिए, जइ हीणे असंखिजभागहीणे वा संखिजभागहीणे वा संखिजगुणहीणे वा अह
॥१८॥
dain Education International
For Personal & Private Use Only
Page #375
--------------------------------------------------------------------------
________________
अमाहिए असंखिजइभागअब्भहिए वा संखिज्जइभागअब्भहिए वा संखिजगुणअब्भहिए वा वबेहि गंधेहिं रसेहिं फासेटिं महअन्नाणपञ्जवेहिं सुयअन्नाणपजवेहिं अचक्खुदंसणपजवेहिं छट्ठाणवडिए॥आउकाइयाणं भंते ! केवइया पजपा पबच्चा, गोयमा ! अर्णता पजवा पनत्ता, से केणटेणं भंते ! एवं बुच्चइ आउकाइयाणं अणंता पजवा पन्नता , गोयमा! आउकाइए आउकाइयस्स दबट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए चउट्ठाणवडिए ठिईए तिहाणवडिए वनगंधरसफासमइअन्नाणसुअअन्नाणअचक्खुदंसणपज्जवहिं छहाणवडिए ॥ तेउकाइयाणं पुच्छा गोयमा! अर्णता पजवा पनचा, से केणद्वेणं भंते ! एवं वुच्चइ-तेउकाइयाणं अणंता पजवा पन्नत्ता, गोयमा ! तेउकाइए तेउकाइयस्स दवट्ठयाए तुळे पएसट्टयाए तुल्ले ओगाहणट्ठयाए चउहाणवडिए, ठिईए तिट्ठाणवडिए, वनगंधरसफासमइअन्नाणसुयअन्नाणअचक्खुदंसणपजवेहि य छहाणवडिर ॥ वाउकाइयाणं पुच्छा गोयमा ! वाउकाइयाणं अणंता पजवा पन्नत्ता, से केणटेणं भंते ! एवं वुच्चइ-वाउकाइयाणं अर्णता पजवा पन्नत्ता ?, गोयमा! वाउकाइए वाउकाइयस्स दबट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए चउहाणवडिए ठिईए तिट्ठाणवडिए वनगंधरसफासमइअन्नाणसुयअन्नाणअचक्खुदंसणपजवेहिं छहाणवडिए । वणस्सइकाइयाणं पुच्छा गोयमा ! अणंता पजवा पन्नत्ता, से केणटेणं भंते ! एवं वुच्चइ-वणस्सइकाइयाणं अर्णता पजवा पन्नत्ता, गोयमा! वणस्सइकाइए वणस्सइकाइयस्स दबयाए तल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए चउट्ठाणवडिए ठिईए तिहाणवडिए वनगंधरसफासमइअन्नाणसुयअन्नाणअचक्खुदंसणपज्जवेहि य छट्ठाणवडिए, से एएणडेणं गोयमा ! एवं बुच्चइ-वणस्सइकाइयाणं अणंता पजवा पन्नत्ता ॥ (सू० १.६) बेइंदियाणं पुच्छा गोयमा! अणंता पञ्जवा
dain Education International
For Personal & Private Use Only
Page #376
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलय०वृत्ती.
॥१८५॥
teceseselesedeceaeese
पन्नत्ता, से केणटेणं भंते ! एवं बुच्चइ-बेइंदियाणं अणंता पज्जवा पन्नत्ता, गोयमा ! बेइंदिए बेइंदियस्स दबट्टयाए तुल्ले ५ पर्यायपएसट्टयाए तुल्ले ओगाहणट्टयाए सिय हीणे सिय तुल्ले सिय अब्भहिए, जइ हीणे असंखिज्जइभागहीणे वा पदे असुसंखिज्जइभागहीणे वा संखिजइगुणहीणे वा असंखिजइगुणहीणे वा, अह अब्भहिए असंखिजभागअन्महिए वा संखि
रादीनां
पर्यायानज्जइभागअब्भहिए वा संखिजगुणमब्भहिए वा असंखिजइगुणमन्भहिए वा, ठिईए तिट्ठाणवडिए, वनगंधरसफासआ
नत्यं सू. भिणिबोहियनाणसुयनाणमइअन्नाणसुयअन्नाणअचक्खुदंसणपज्जवेहि य छट्ठाणवडिए, एवं तेइंदियावि, एवं चरिंदियावि नवरं दो दसणा चक्खुदंसणं अचक्खुदंसणं (मू०१०७) पंचिंदियतिरिक्खजोणियाणं पजवा जहा नेरइयाणं तहा भाणियत्वा (सू० १०८) मणुस्साणं भंते ! केवइया पज्जवा पन्नत्ता ?, गोयमा ! अणंता पजवा पन्नत्ता, से केणट्टेणं भंते ! एवं वुच्चइ-मणुस्साणं अणंता पजवा पन्नत्ता ?, गोयमा ! मणूसे मणूसस्स दवट्ठयाए तुल्ले पएसहयाए तुल्ले ओगाहणट्टयाए चउहाणवडिए ठिईए चउट्ठाणवडिए वनगंधरसफासआभिणिबोहियनाणसुयनाणओहिनाणमणपज्जवनाणकेवलनाणपजवेहिं तुल्ले तिहिं दंसणेहिं छहाणवडिए केवलदसणपज्जवेहिं तुल्ले (मू०१०९) वाणमंतरा ओगाहणट्ठयाए ठिईए चउट्ठाणवडिया वण्णाईहिं छट्ठाणवडिया जोइसिया वेमाणियावि एवं चेव नवरं ठिईए तिहाणवडिया (मू० ११०)
१८५॥ 'असुरकुमाराणं भंते ! केवइया पजवा पन्नत्ता ?' इत्यादि, उक्त एवार्थः प्रायः सर्वेष्वप्यसुरकुमारादिषु, ततः । शसकलमपि चतुर्विंशतिदण्डकसूत्रं प्राग्वद् भावनीयं, यस्तु विशेषः स उपदर्श्यते, तत्र यत्पृथिवीकायिकादीनामवगा
For Personal & Private Use Only
Page #377
--------------------------------------------------------------------------
________________
हनाया अङ्गुलासङ्ख्येयभागप्रमाणाया अपि चतुःस्थानपतितत्वं तदङ्गलासङ्ख्येयभागप्रमाणस्थासङ्ख्येयभेदभिन्नत्वादवसेयं, स्थित्या हीनत्वमभ्यधिकत्वं च त्रिस्थानपतितं न चतुःस्थानपतितं, असङ्ख्येयगुणवृद्धिहान्योरसंभवात् , कथं तयोरसंभव इति चेत् , उच्यते, इह पृथिव्यादीनां सर्वजघन्यमायुः क्षुल्लकभवग्रहणं, क्षुल्लकभवग्रहणस्य च परिमाणमावलिकानां द्वे शते षट्पञ्चाशदधिके, मुहूर्ते च द्विघटिकाप्रमाणे सर्वसङ्ख्यया क्षुल्लकभवग्रहणानां पञ्चषष्टिः सहस्राणि पञ्च शतानि त्रिंशदधिकानि ६५५३६, उक्तं च-"दोन्नि सयाई नियमा छप्पन्नाई पमाणओ इंति । आवलियपमाणण खुड्डागभवग्गहणमेयं ॥१॥ पन्नहिसहस्साई पंचेव सयाई तह य छत्तीसा । खुड्डागभवग्गहणं भवंति एते मुहुतेणं ॥२॥" पृथिव्यादीनां च स्थितिरुत्कर्षतोऽपि सङ्ख्येयवर्षप्रमाणा ततो नासङ्ख्येयगुणवृद्धिहान्योः संभवः, शेषवृद्धिहानित्रिकभावना त्वेवं-एकस्य किल पृथिवीकायस्य स्थितिः परिपूर्णानि द्वाविंशतिवर्षसहस्राणि अपरस्य तान्येव समयन्यूनानि ततः समयन्यूनद्वाविंशतिवर्षसहस्रस्थितिकः परिपूर्णद्वाविंशतिवर्षसहस्रस्थितिकापेक्षयाऽसङ्ख्येयभागहीनः तदपेक्षया वितरोऽसङ्ख्येयभागाधिकः, तथैकस्य परिपूर्णानि द्वाविंशतिवर्षसहस्राणि स्थितिरपरस्य तान्येवान्तमुहूर्त्तादिनोनानि, अन्तर्मुहूर्त्तादिकं(च) द्वाविंशतिवर्षसहस्राणां सङ्ख्येयतमो भागः, ततोऽन्तर्मुहूर्तादिन्यूनद्वाविंशतिवर्षसहस्रस्थितिकः परिपूर्णद्वाविंशतिवर्षसहस्रस्थितिकापेक्षया सङ्ख्येयभागहीनः तदपेक्षया परिपूर्णद्वाविंशतिवर्षसहस्रस्थितिकः सङ्ख्येयभागाभ्यधिकः, तथैकस्य द्वाविंशतिवर्षसहस्राणि स्थितिरपरस्यान्तमुहूर्त मासो वर्षे वर्षसहस्रं वा,
cekccestreetstrekseseseseses
For Personal & Private Use Only
Page #378
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलयवृत्ती.
॥१८॥
अन्तर्मुहूर्त्तादिकं(च)नियतपरिमाणया सङ्ख्यया गुणितं द्वाविंशतिवर्षसहस्रप्रमाणं भवति तेनान्तर्मुहूर्त्तादिप्रमाणस्थितिकः ५ पर्यायपरिपूर्णद्वाविंशतिवर्षसहस्रस्थितिकापेक्षया सङ्ख्येयगुणहीनः तदपेक्षया तु परिपूर्णद्वाविंशतिवर्षसहस्रस्थितिकः सवे
पदे असु| यगुणाभ्यधिकः, एवमकायिकादीनामपि चतुरिन्द्रियपर्याप्तानां खखोत्कृष्टस्थित्यनुसारेण स्थित्या त्रिस्थानपतितत्वंश
रादीनां भावनीयं । तिर्यकपञ्चेन्द्रियाणां मनुष्याणां च चतुःस्थानपतितत्वं, तेषां धुत्कर्षतस्त्रीणि पल्योपमानि स्थितिः, पल्यो-11
पयायानपमं चासङ्ख्येयवर्षसहस्रप्रमाणमतोऽसङ्ख्येयगुणवृद्धिहान्योरपि संभवादुपपद्यते चतुःस्थानपतितत्वं, एवं व्यन्तराणा
न्त्यं सू.
१०५-११० मपि, तेषां जघन्यतो दशवर्षसहस्रस्थितिकत्वादुत्कर्षतः पल्योपमस्थितिः (तेः), ज्योतिष्कवैमानिकानां पुन स्थित्या त्रिस्थानपतितत्वं, यतो ज्योतिष्काणां जघन्यमायुः पल्योपमाष्टभागः उत्कृष्टं वर्षलक्षाधिकं पल्योपमं, वैमानिकानां जघन्यं पल्योपमं उत्कृष्टं त्रयस्त्रिंशत्सागरोपमाणि, दशकोटीकोटीसङ्ख्येयपल्योपमप्रमाणं च सागरोपममतस्तेषामप्यसङ्ख्येयगुणवृद्धिहान्यसंभवात् स्थितितस्विस्थानपतिता, शेषसूत्रभावना तु सुगमत्वात् खयं भावनीया ॥ तदेवं सामान्यतो नैरयिकादीनां प्रत्येक पर्यायानन्त्यं प्रतिपादितं, इदानीं जघन्याद्यवगाहनाद्यधिकृत्य तेषामेव प्रत्येक पर्यायाग्रं प्रतिपिपादयिषुराह
॥१८॥ जहन्नीगाहणगाणं भंते ! नेरइयाणं केवइया पजवा पन्नत्ता ?, गोयमा ! अणंता पजवा पन्नत्ता, से केणटेणं भंते ! एवं वुच्चइ ?, गोयमा ! जहन्नोगाहणए नेरइए जहन्नोगाहणस्स नेरइयस्स दवट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए तुल्ले
For Personal & Private Use Only
Page #379
--------------------------------------------------------------------------
________________
ठिईए चउट्ठाणवडिए वन्नगंधरसफासपज्जवेहिं तिहिं नाणेहिं तिहिं अन्नाणेहिं तिहिं दंसणेहिं छट्ठाणवडिए, उक्कोसोगाहणगाणं भंते ! नेरइयाणं केवइया पजवा पन्नत्ता?, गोयमा ! अनंता पज्जवा पन्नत्ता, से केणट्टेणं भंते ! एवं बुम्बइ उकोसोगाहणयाणं नेरइयाणं अनंता पजवा पन्नत्ता १, गोयमा ! उक्कोसोगाहणए नेरइए उक्कोसोगाहणस्स नेरइयस्स दबाए तुले पाए तुल्ले ओगाहणट्टयाए तुल्ले, ठिईए सिय हीणे सिय तुल्ले सिय अन्भहिए, जइ हीणे असंखिज्जभागहीणे वा संखिज्जभागहीणे वा अह अन्महिए असंखिञ्जभागअम्भहिए वा संखिञ्जभागअन्भहिए वा, वन्नगंधरसफासपज्जवेहिं तिहिं नाणेहिं तिहिं अन्नाणेहिं तिहिं दंसणेहिं छट्टाणवडिए, अजहन्नमणुको सोगाहणाणं नेरइयाणं केवइया पजवा पन्नत्ता १, गोयमा !, अनंता पज्जवा पद्मत्ता, से केणद्वेण भंते ! एवं बुच्चर अजहन्नमणुकोसोगाहणाणं अनंता पजवा पद्मत्ता ?, गो
! अजनमकोसोगाहणए नेरइए अजहन्नमणुकोसोगाहणस्स नेरइयस्स दवट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणया सिय ही सियतुल्ले सिय अन्भहिए जह हीणे असंखिज्जभागहीणे वा संखिञ्जभागहीणे वा संखिजगुणहीणे वा असंखिजगुणहीणे वा अह अन्भहिए असंखिजभाग अन्भहिए वा संखिञ्जभागअन्भहिए वा संखिजगुणअन्भहिए वा असंखिज्जगुणअन्भहिए वा, ठिईए सिय हीणे सिय तुल्ले सिय अन्भहिए, जइ हीणे असंखिञ्जभागहीणे वा संखिज्जभागही वा संखिञ्जगुणहीणे वा असंखिञ्जगुणहीणे वा अह अन्भहिए असंखिञ्जभागअन्भहिए वा संखिञ्जभागअन्भहिए वा संखिञ्जगुणअन्भहिए वा असंखिज्जगुणअन्भहिए वा, वन्नगंधरसफासपजवेहिं तिहिं नाणेहिं तिहिं अन्नाणेहिं तिहिं दंसणेहिं छाडिए से एएट्टे गोयमा ! एवं बुच्चर अजहन्नमणुकोसोगाहणाणं नेरइयाणं अनंता पञ्जवा पन्नत्ता । जहन्नठिहयाणं
For Personal & Private Use Only
Page #380
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्ती.
५ पर्यायपेद जघन्यावगाह| नादीनां
नैरयिकाणांपर्यायाः | सूत्रं १११
॥१८७॥
भंते ! नेरइयाणं केवइया पज्जवा पन्नत्ता ?, गोयमा! अणंता पज्जवा पन्नत्ता, से केणटेणं भंते ! एवं वुच्चइ जहन्नंठिइयाणं नेरइयाणं अणंता पजवा पन्नत्ता ?, गोयमा ! जहन्नाठिइए नेरइए जहन्नठिइयस्स नेरइयस्स दवट्ठयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए चउट्ठाणवडिए ठिईए तुल्ले वन्नगंधरसफासपञ्जवेहिं तिहिं नाणेहिं तिहिं अन्नाणेहिं तिहिं दंसणेहिं छट्ठाणवडिए एवं उकोसठिइएवि, अजहन्नमणुकोसठिइएवि, नवरं सहाणे चउहाणवडिए । जहन्नगुणकालगाणं भंते ! नेरइयाणं केवइया पज्जवा पन्नत्ता ?, गोयमा ! अणंता पजवा पन्नत्ता, से केणटेणं भंते ! एवं वुच्चइ-जहन्नगुणकालगाणं नेरइयाणं अणंता पज्जवा पन्नत्ता ?, गोयमा ! जहन्नगुणकालए नेरइए जहन्नगुणकालगस्स नेरइयस्स दवट्टयाए तुल्ले पएसट्टयाए तुल्ले
ओगाहणट्टयाए चउट्ठाणवडिए ठिईए चउट्ठाणवडिए कालवन्नपजवेहिं तुल्ले अवसेसेहिं वन्नगंधरसफासपजवेहिं तिहिं नाणेहिं तिहिं अन्नाणेहिं तिहिं दंसणेहिं छहाणवडिए, से एएणडेणं गोयमा! एवं वुच्चइ जहन्नगुणकालगाणं नेरइयाणं अणंता पजवा पन्नत्ता, एवं उक्कोसगुणकालएवि, अजहन्नमणुक्कोसगुणकालएवि एवं चेव, नवरं कालवन्नपज्जवेहिं छट्ठाणवडिए, एवं अवसेसा चत्तारि वन्ना दो गंधा पंच रसा अट्ट फासा भाणियवा । जहन्नाभिणिबोहियनाणीणं भंते ! नेरइयाणं केवइया पजवा पन्नत्ता, गोयमा! जहन्नाभिणिबोहियनाणीणं नेरइयाणं अणंता पजवा पनत्ता, से केणटेणं भंते! एवं वुच्चइ जहन्नाभिणिबोहियनाणीणं नेरइयाणं अणंता पजवा पन्नत्ता, गोयमा! जहन्नाभिणिबोहियनाणी नेरइए जहन्नाभिणिबोहियस्स नाणिस्स नेरइयस्स दवट्ठयाए तुल्ले पएसहयाए तुल्ले ओगाहणट्ठयाए चउहाणवडिए ठिईए चउट्ठाणवडिए वनगंधरसफासपञ्जवेहिं छट्ठाणवडिए आभिणियोहियनाणपजवेहिं तुल्ले सुयनाण. ओहिनाणपज्जवेहिं छहाणवडिए तिहि-दसणेहिं छटा
॥१८७॥
For Personal & Private Use Only
Page #381
--------------------------------------------------------------------------
________________
णवडिए, एवं उक्कोसाभिणिबोहियनाणीवि, अजहन्नमणुक्कोसाभिणिवोहियणाणीवि एवं चेव, णवरं आभिणिबोहियनाणपजवेहिं सहाणे छहाणवडिए, एवं सुयनाणी ओहिनाणीवि, नवरं जस्स नाणा तस्स अन्नाणा नत्थि, जहा नाणा तहा अन्नाणावि भाणियवा, नवरं जस्स अन्नाणा तस्स नाणा न भवंति । जहन्नचक्खुदसणीणं भंते ! नेरइयाणं केवइया पञ्जवा पन्नत्ता ?, गोयमा ! अणंता पजवा पन्नत्ता, से केणडेणं भंते ! एवं वुच्चइ जहन्नचक्खुदंसणीणं नेरइयाणं अणंता पज्जवा पन्नत्ता ?, गोयमा ! जहन्नचक्खुदंसणीणं नेरइए जहन्नचक्खुदंसणिस्स नेरइयस्स दबट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्ठयाए चउट्ठाणवडिए ठिईए चउट्ठाणवडिए वनगंधरसफासपज्जवेहिं तिहिं नाणेहिं तिहिं अन्नाणेहिं छहाणवडिए चक्खुदंसणपजवेहिं तुल्ले अचक्खुदंसणपञ्जवेहिं ओहिदसणपज्जवेहिं छट्ठाणवडिए, एवं उक्कोसचक्खुदंसणीवि, अजहन्नमणुकोसचक्खुदंसणीवि एवं चेव, नवरं सहाणे छहाणवडिए, एवं अचक्खुदंसणीवि ओहिदंसणीवि । (सूत्रं १११) 'जहन्नोगाहणाणं भंते !' इत्यादि, सुगम नवरं 'ठिईए चउट्ठाणवडिए' इति जघन्यावगाहनो हि दशवर्षसहस्राणिस्थितिकोऽपि भवति रत्नप्रभायां उत्कृष्टस्थितिकोऽपि सप्तमनरकपृथिव्यां, तत उपपद्यते स्थित्या चतुःस्थानपतितता, तिहिं नाणेहिं तिहिं अन्नाणेहिंति इह यदा गर्भव्युत्क्रान्तिकसज्ञिपञ्चेन्द्रियो नरकेषूत्पद्यते तदा स नारकायुःसंवेदनप्रथमसमय एव पूर्वगृहीतौदारिकशरीरपरिशादं करोति तस्मिन्नेव समये सम्यग्दृष्टेस्त्रीणि ज्ञानानि मिथ्यादृष्टेस्त्रीण्यज्ञानानि समुत्पद्यन्ते, ततोऽविग्रहेण विग्रहेण वा गत्वा वैक्रियशरीरसंघातं करोति, यस्तु संमूछिमासज्ञिपञ्चेन्द्रियो
aeeeeeeeeeeeeeeeeee
dain Education International
For Personal & Private Use Only
Page #382
--------------------------------------------------------------------------
________________
५ पर्याय
प्रज्ञापनायाः मलय०वृत्ती.
॥१८८॥
नरकेषूत्पद्यते तस्य तदानीं विभङ्गज्ञानं नास्तीति जघन्यावगाहनस्यास्याज्ञानानि भजनया द्रष्टव्यानि द्वे त्रीणि वेति, उत्कृष्टावगाहनसूत्रे स्थित्या हानी वृद्धौ च द्विस्थानपतितत्वं, तद्यथा-असङ्ख्येयभागहीनत्वं वा सङ्ख्येयभागहीनत्वं वा. तथा असत्येयभागाधिकत्वं वा सहयेयभागाधिकत्वं वा न तु सङ्ख्येयासङ्ख्येयगुणवृद्धिहानी, कस्मादिति चेत्, उच्यते, उत्कृष्टावगाहना हि नैरयिकाः पञ्चधनुःशतप्रमाणाः, ते च सप्तमनरकपृथिव्यां, तत्र जघन्या स्थितिः द्वाविंशतिः सागरोपमाणि उत्कृष्टा त्रयस्त्रिंशत्सागरोपमाणि, ततोऽसङ्ख्येयसङ्ख्येयभागहानिवृद्धी एव घटेते न त्वसङ्ख्येयसोयगुणहानिवृद्धी, तेषां चोत्कृष्टावगाहनानां त्रीणि ज्ञानानि त्रीण्यज्ञानानि वा नियमाद्वेदितव्यानि, न भजनया, भजनाहेतोः संमूञ्छिमासज्ञिपञ्चेन्द्रियोत्पादस्य तेषामसंभवात् , अजघन्योत्कृष्टावगाहनसूत्रे यदवगाहनया चतुःस्थानपतितत्वं तदेवं-अजघन्योत्कृष्टावगाहनो हि सर्वजघन्याङ्गलासयेयभागात्परतो मनाक बृहत्तरामुलासहयेयभागादारभ्य यावदङ्गुलासयेयभागन्यूनानि पञ्चधनुःशतानि तावदवसेयः, ततः सामान्यनैरयिकसूत्रे इवात्राप्युपपद्यते अवगाहनातश्चतुःस्थानपतितता, स्थित्या चतुःस्थानपतितता सुप्रतीता. दशवर्षसहस्रेभ्य आरभ्योत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणामपि तस्यां लभ्यमानत्वात, जघन्यस्थितिसत्रे अवगाहनया चतःस्थानपतितत्वं तस्यामवगाहनायां जघन्यतोऽङ्खला सङ्ख्ययभागादारभ्योत्कषेतः ससानां धनुषामवाप्यमानत्वात. अत्रापि त्रीण्यज्ञानानि केषांचित्कादाचित्कतया दृष्ट. व्यानि, समूच्छिमासज्ज्ञिपञ्चेन्द्रियेभ्य उत्पन्नानामपर्याप्तावस्थायां विभङ्गस्याभावात्, उत्कृष्टस्थितिचिन्तायामवगा
पदे जघन्यावगा| हनादीनां नैरयिकाणांपर्यायाः सूत्रं १११
॥१८॥
For Personal & Private Use Only
Page #383
--------------------------------------------------------------------------
________________
हनया चतुःस्थानपतितत्वमुत्कृष्टस्थितिकस्यावगाहनाया जघन्यतोऽङ्गुलासङ्येयभागादारभ्योत्कर्षतः पञ्चानां धनःशतानामवाप्यमानत्वात् , 'अजहन्नुकोसठिइएवि एवं चेव' इत्यादि, अजघन्योत्कृष्टस्थितावपि तथा वक्तव्यं यथा जघन्यस्थितिसूत्रे उत्कृष्टस्थितिसूत्रे च. नवरमयं विशेषः-जघन्यस्थितिसूत्रे उत्कृष्टस्थितिसूत्रे च स्थित्या तुल्यत्वमभिहितं अत्र तु 'खस्थानेऽपि' स्थितावपि चतुःस्थानपतित इति वक्तव्यं, समयाधिकदशवर्षसहस्रभ्य आरभ्योत्क
तः समयोनत्रयस्त्रिंशत्सागरोपमाणामवाप्यमानत्वात् , जघन्यगुणकालकादिसूत्राणि सुप्रतीतानि, नवरं 'जस्स नाणा तस्स अन्नाणा नत्थि'त्ति यस्य ज्ञानानि तस्याज्ञानानि न संभवन्तीति, यतः सम्यग्दृष्टज्ञानानि मिथ्यारष्टेरज्ञानानि, सम्यग्दृष्टित्वं च मिथ्याष्टित्वोपमर्दैन भवति मिथ्याष्टित्वमपि सम्यग्दृष्टित्वोपमर्दैन भवति, ततो ज्ञानसद्भावेऽज्ञानाभावः एवमज्ञानसद्भावे ज्ञानाभावः, तत उक्तं-'जहा नाणा तहा अन्नाणावि भाणियबा, नवरं जस्स अन्नाणा तस्स नाणा न संभवन्ति' इति शेष पाठसिद्धं । जहन्नोगाहगाणं भंते ! असुरकुमाराणं केवइया पजवा पन्नत्ता?, गोयमा! अणंता पन्जवा पन्नत्ता, से केणटेणं भंते ! एवं वुच्चइ जहन्नोगाहगाणं असुरकुमाराणं अणंता पजवा पन्नत्ता!, गोयमा! जहन्नोगाहणए असुरकुमारे जहन्नोगाहणस्स असुरकुमारस्स दवट्ठयाए तुल्ले पएसयाए तुल्ले ओगाहणट्ठयाए तुल्ले ठिईए चउट्ठाणवडिए वनाईहिं छट्ठाणवडिए आभिणिबोहियनाण सुयनाण. ओहिनाणपज्जवेहिं तिहिं अन्नाणेहिं तिहिं दंसणेहि य छहाणवडिए, एवं उकोसोगाहणएवि, एवं अजहन्नमणुकोसो
For Personal & Private Use Only
Page #384
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्तौ.
॥१८॥
गाहणएवि, नवरं उक्कोसोगाहणएवि असुरकुमारे ठिईए चउढाणवडिए, एवं जाव थणियकुमारा । (सूत्रं ११२) जहन्नोगाहणाणं भंते ! पुढविकाइयाणं केवइया पञ्जवा पन्नत्ता ?, गोयमा! अणंता पजवा पन्नत्ता, से केणटेणं भंते! एवं वुच्चइ जहन्नोगाहणाणं पुढविकाइयाणं अणंता पजवा पन्नत्ता ?, गोयमा! जहन्नोगाहणए पुढविकाइए जहन्नोगाहणस्स पुढविकाइयस्स दबट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणयाए तुल्ले ठिईए तिहाणवडिए वन्नगंधरसफासपज्जवेहिं दोहिं अन्नाणेहिं अचक्खुदंसणपज्जवेहि य छहाणवडिए, एवं उक्कोसोगाहणएवि, अजहन्नमणुक्कोसोगाहणएवि एवं चेव, नवरं सट्टाणे चउट्ठाणवडिए, जहन्नठिइयाणं पुढविकाइयाणं पुच्छा गोयमा ! अणंता पजवा पन्नत्ता, सेकेणटेणं भंते ! एवं वुच्चइ जहन्नठिइयाणं पुढविकाइयाणं अणंता पज्जवा पन्नत्ता!, गोयमा ! जहन्नठिइए पुढविकाइए जहन्नठिइयस्स पुढविकाइयस्स दबट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणयाए चउट्ठाणवडिए ठिईए तुल्ले वन्नगंधरसफासपज्जवेहिं मतिअन्नाण० सुयअन्नाण• अचक्खुदंसणपज्जवेहिं छट्ठाणवडिए, एवं उक्कोसठिइएवि, अजहन्नमणुकोसठिइएवि एवं चेव, नवरं सट्ठाणे तिट्ठाणवडिए, जहन्नगुणकालयाणं भंते ! पुढविकाइयाणं पुच्छा गोयमा ! अणंता पजवा पनत्ता, से केणटेणं भंते ! एवं वुच्चइ जहन्नगुणकालयाणं पुढविकाइयाण अणंता पजवा पन्नत्ता, गोयमा ! जहन्नगुणकालए पुढविकाइए जहन्नगुणकालगस्स पुढविकाइयस्स दवट्ठयाए तुल्ले पएसट्ठयाए तुल्ले ओगाहणट्टयाए चउट्ठाणवडिए ठिईए तिहाणवडिए कालवन्नपज्जवेहिं तुल्ले अवसेसेहिं वन्नगंधरसफासपज्जवेहि छट्ठाणवडिए दोहिं अन्नाणेहिं अचक्खुदंसणपज्जवेहि य छट्ठाणवडिए, एवं उक्कोसगुणकालएवि, अजहन्नमणुक्कोसगुणकालएवि एवं चेव, नवरं सट्ठाणे छट्ठाणवडिए, एवं पंच वन्ना दो गंधा पंच रसा अट्ट फासा भाणियत्वा । जहन्नमतिअन्नाणीणं भंते ! पुढ
४५ पर्याय| पदे असुरकुमारादीनां सू. ११२ पृव्यादीनां सू. ११३ द्वीन्द्रियादीनां सू.
११४
||१८९॥
For Personal & Private Use Only
Page #385
--------------------------------------------------------------------------
________________
विकाइयाणं पुच्छा गोयमा ! अणंता पज्जवा पन्नत्ता, से केणटेणं भंते! एवं वुच्चइ जहन्नमतिअन्नाणीणं पुढविकाइयाणं अणंता पजवा पन्नत्ता ?, गोयमा ! जहन्नमतिअन्नाणी पुढविकाइए जहन्नमतिअन्नाणिस्स पुढविकाइयस्स दवट्ठयाए तुल्ले पएसट्ठयाए तुल्ले ओगाहणट्टयाए चउट्ठाणवडिए ठिईए तिहाणवडिए वनगंधरसफासपज्जवेहिं छटाणवडिए मइअन्नाणपजवेहिं तुल्ले सुयअन्नाणपञ्जवेहिं अचखुदंसणपज्जवेहिं छट्ठाणवडिए, एवं उक्कोसमइअन्नाणीवि, अजहन्नमणुकोसमइअन्नाणीवि एवं चेव, नवरं सट्ठाणे छ ढाणवडिए, एवं सुयअन्नाणीवि अचक्खुदंसणीवि एवं चेव जाव वणप्फइकाइया (सूत्रं० ११३) जहन्नोगाहणगाणं भंते ! बेइंदियाणं पुच्छा गोयमा ! अणंता पज्जवा पन्नत्ता, से केणटेणं भंते ! एवं वुच्चइ जहन्नोगाहणगाणं बेइंदियाणं अणंता पजवा पन्नत्ता !, गोयमा ! जहन्नोगाहणए बेइंदिए जहन्नोगाहणस्स बेइंदियस्स दबट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए तुल्ले ठिईए तिहाणवडिए वन्नगंधरसफासपज्जवेहिं दोहिं नाणेहिं दोहिं अन्नाणेहिं अचक्खु. दंसणपञ्जवेहि य छट्ठाणवडिए, एवं उक्कोसोगाहणएवि, णवरं णाणा णत्थि, अजहन्नमणुक्कोसोगाहणए जहा जहन्नोगाहणए, णवरं सट्ठाणे ओगाहणाए चउहाणवडिए, जहन्नठिइयाण भंते ! बेइंदियाणं पुच्छा गोयमा! अणंता पज्जवा पन्नत्ता, सेकेणटेणं भंते ! एवं वुच्चइ जहन्नठियाणं बेइंदिइयाणं अणंता पजवा पन्नत्ता?, गोयमा! जहन्नठिइए बेइंदिए जहन्नठिइयस्स बेइंदियस्स दवट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्ठयाए चउट्ठाणवडिए ठितीए तुल्ले वन्नगंधरसफासपञ्जवेहिं दोहिं अन्नाणेहिं अचक्खुदंसणपजवेहि य छट्ठाणवडिए, एवं उक्कोसठिइएवि, नवरं दो णाणा अब्भहिया, अजहन्नमणुक्कोसठिइए जहा उक्कोसठिइए णवरं ठिईए तिहाणवडिए । जहन्नगुणकालगाणं बेइंदियाणं पुच्छा गोयमा ! अणंता पजवा पन्नत्ता, से केणटेणं
For Personal & Private Use Only
Page #386
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलय० वृत्तौ.
५ पर्यायपदे पञ्चेन्द्रियतिरश्चांसू. ११५
॥१९॥
भंते ! एवं वुच्चइ-जहन्नगुणकालगाणं बेईदियाणं अणंता पज्जवा पन्नत्ता ?, गोयमा! जहन्नगुणकालए बेईदिए जहमगुणकालगस्स बेइंदियस्स दवद्वयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणद्वयाए छट्ठाणवडिए ठिईए तिट्ठाणवडिए कालवन्नपज्जवेहिं तुल्ले अवसेसेहिं वनगंधरसफासपञ्जवेहिं दोहिं नाणेहिं दोहिं अन्नाणेहिं अचक्खुदंसणपज्जवेहि य छट्ठाणवडिए, एवं उकोसगुणकालएवि, अजहन्नमणुक्कोसगुणकालएवि एवं चव, णवरं सहाणे छट्ठाणवडिए, एवं पंच वन्ना दो गंधा पंच रसा अट्ट फासा भाणियबा, जहन्नाभिणिबोहियनाणीणं भंते ! बेइंदियाणं केवइया पज्जवा पन्नत्ता!, गोयमा ! अणंता पज्जवा पन्नत्ता, से केणटेणं भंते ! एवं वुच्चइ-जहन्नाभिणिबोहियनाणीणं बेइंदियाणं अणंता पजवा पन्नत्ता !, गोयमा! जहमाभिणिबोहियणाणी बेइंदिए जहन्नाभिणिबोहियणाणिस्स बेइंदियस्स दवट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्ठयाए चउद्वाणवडिए ठिईए तिहाणवडिए वनगंधरसफासपञ्जवेहि छट्ठाणवडिए आभिणिबोहियणाणपज्जवेहिं तुल्ले सुयणाणपञ्जवेहिं छट्ठाणवडिए अचक्खुदंसणपज्जवेहिं छट्ठाणवडिए, एवं उक्कोसाभिणिबोहियणाणीवि, अजहन्नमणुकोसामिणिबोहियणाणीवि एवं चेव, नवरं सहाणे छट्ठाणवडिए, एवं सुयनाणीवि सुयअन्नाणीवि अचक्खुदंसणीवि, णवरं जत्थ णाणा तत्थ अन्नाणा नत्थि जत्थ अन्नाणा तत्थ णाणा नत्थि, जत्थ दंसणं तत्थ णाणावि अन्नाणावि, एवं तेइंदियाणवि, चउंरिदियाणवि एवं चेव णवरं चक्खुदंसणं अन्भहियं (मूत्रं०११४) जहन्नोगाहणगाणं भंते! पंचिंदियतिरिक्खजोणियाणं केवड्या पजवा पनत्ता, गोयमा! अणंता पज्जवा पन्नत्ता, से केणद्वेणं भंते ! एवं बुच्चइ जहन्नोगाहणगाणं पंचिंदियतिरिक्खजोणियाणं अणंता पज्जवा पन्नता ?, गोयमा ! जहन्नोगाहणए पंचिंदियतिरिक्खजोणिए जहन्नोगाहणयस्स पंचिदियतिरि
॥१९॥
For Personal & Private Use Only
Page #387
--------------------------------------------------------------------------
________________
क्खजोणियस्स दबट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए तुल्ले ठिईए तिहाणवडिए वनगंधरसफासपज्जवेहिं दोहिं नाणेहिं दोहिं अन्नाणेहिं दोहिं दंसणेहिं छट्ठाणवडिए, उक्कोसोगाहणएवि एवं चेव, णवरं तिहिं नाणेहिं तिहिं दंसणेहिं छट्ठाणवडिए, जहा उक्कोसोगाहणए तहा अजहन्नमणुक्कोसोगाहणएवि, णवरं ओगाहणट्ठयाए चउढाणवडिए ठिईए चउट्ठाणवडिए, जहन्नठिइयाणं भंते ! पंचिंदियतिरिक्खजोणियाणं केवइया पज्जवा पन्नत्ता ?, गोयमा ! अर्णता पजवा पन्नता, से केणटेणं भंते ! एवं वुच्चइ जहन्नठिइयाणं पंचिंदियतिरिक्खजोणियाणं अणंता पजवा पन्नता ?, गोयमा! जहनठिइए पंचिंदियतिरिक्खजोणिए जहन्नठिइयस्स पंचिंदियतिरिक्खजोणियस्स दवट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए चउहाणवडिए ठिईए तुल्ले वन्नगंधरसफासपञ्जवेहिं दोहिं अन्नाणेहिं दोहिं दसणेहिं छट्ठाणवडिए, उक्कोसठिइएवि एवं चेव णवरं दो नाणा दो अन्नाणा दो दंसणा, अजहन्नमणुकोसठिइएवि एवं चेव, नवरं ठिईए चउहाणवडिए तिनि णाणा तिनि अन्नाणा तिनि दसणा । जहन्नगुणकालगाणं भंते ! पंचिंदियतिरिक्खजोणियाणं पुच्छा गोयमा ! अणंता पजवा पन्नत्ता, से केणद्वेणं भंते ! एवं वुच्चइ ?, गोयमा! जहन्नगुणकालए पंचिंदियतिरिक्खजोणिए जहन्नगुणकालगस्स पंचिंदियतिरिक्खजोणियस्स दवद्वयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए चउढाणवडिए ठिईए चउट्ठाणवडिए कालवनपज्जवेहिं तुल्ले अवसेसेहिं वन्नगंधरसफासपज्जवेहिं तिहिं नाणेहिं तिहिं अन्नाणेहिं तिहिं दंसणेहिं छट्ठाणवडिए, एवं उक्कोसगुणकालएवि, अजहन्नमणुकोसगुणकालएवि एवं चेव, नवरं सट्टाणे छट्ठाणवडिए, एवं पंच वन्ना दो गंधा पंच रसा अट्ट फासा, जहन्नाभिणिवोहियणाणीण भंते ! पंचिंदियतिरिक्खजोणियाणं केवइया पन्जवा पन्नत्ता, गोयमा ! अणंता पज्जवा पन्न
For Personal & Private Use Only
Page #388
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्ती.
| ५ पर्यायपदे पञ्चेन्द्रियतिरश्चांसू.
॥१९॥
त्ता, से केणटेणं भंते ! एवं वुच्चइ ?, गोयमा ! जहन्नाभिणिबोहियणाणी पंचिंदियतिरिक्खजोणिए जहन्नाभिणिबोहियणाणिस्स पंचिंदियतिरिक्खजोणियस्स दवट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए चउट्ठाणवडिए वनगंधरसफासपजवेहिं छट्ठाणवडिए आभिणिवोहियनाणपज्जवहिं तुल्ले सुयनाणपञ्जवेहिं छट्ठाणवडिए चक्खुदंसणपज्जवेहिं छट्ठाणवडिए अचक्खुदंसणपज्जवेहिं छट्ठाणवडिए, एवं उक्कोसाभिणिबोहियनाणीवि, णवरं ठिईए तिढाणवडिए, तिनि नाणा तिनि दंसणा सहाणे तुल्ले सेसेसु छट्ठाणवडिए, अजहन्नमणुकोसाभिणिवोहियनाणी जहा उक्कोसाभिणिबोहियनाणी णवरं ठिईए चउहाणवडिए, सहाणे छहाणवडिए, एवं सुयनाणीवि, जहन्नोहिनाणीणं भंते ! पंचिंदियतिरिक्खजोणियाणं पुच्छा, गोयमा ! अणता पजवा पन्नत्ता, से केणटेणं भंते ! एवं बुच्चइ ?, गोयमा !, जहन्नोहिनाणी पंचिंदियतिरिक्खजोणिए जहमोहिनाणिस्स पचिंदियतिरिक्खजोणियस्स दबट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए चउहाणवडिए ठिईए तिट्ठाणवडिए वन्नगंधरसफासपज्जवेहिं आभिणिबोहियनाणसुयनाणपज्जवेहिं छहाणवडिए ओहिनाणपजवेहिं तुल्ले, अनाणा नत्थि, चक्खुदसणपञ्जवेहिं अचक्खुदंसणपजवेहि य ओहिदसणपज्जवेहिं छट्ठाणवडिए, एवं उक्कोसोहिनाणीवि अजहनोकोसोहिनाणीवि एवं चेव, गवरं सहाणे छट्ठाणवडिए, जहा आभिणिबोहियनाणी तहा मइअन्नाणी सुयअन्नाणी य, जहा ओहिनाणी तहा विभंगनाणीवि, चक्खुदंसणी अचक्खुदंसणी य जहा आभिणिबोहियनाणी, ओहिदंसणी जहा ओहिनाणी, जत्थ नाणा तत्थ अन्नाणा नत्थि जत्थ अन्नाणा तत्थ नाणा नत्थि, जत्थ दंसणा तत्थ णाणावि अन्नाणावि अत्थित्ति भाणियत्वं (सूत्रं० ११५) जहन्नोगाहणगाणं भंते ! मणुस्साणं केवइया पज्जवा पन्नत्ता ?, गोयमा ! अणंता पजवा पन्न
॥१९॥
For Personal & Private Use Only
Page #389
--------------------------------------------------------------------------
________________
त्ता, सेकेट्टणं भंते ! एवं बुच्चइ – जहन्नो गाहणगाणं मणुस्साणं अनंता पजवा पत्ता ?, गोयमा ! जहन्नोगाहणए मणूसे जहन गाहणगस्स मणूसस्स दबट्टयाए तुल्ले पए सट्टयाए तुल्ले ओगाहणट्टयाए तुल्ले ठिईए तिद्वाणवडिए वन्नगंधरसफासजहिं तिहिं नाणेहिं दोहिं अन्नाणेहिं तिहिं दंसणेहिं छट्ठाणवडिए, उक्कोसोगाहणएवि एवं चेव, नवरं ठिईए सिय हीणे स तु सय अन्भहिए, जह हीणे असंखिज्जइभागहीणे अह अन्भहिए असंखेजइभागअन्भहिए, दो नाणा दो अन्नाणा दो दंसणा अजहन्नमणुको सोगाहणएवि एवं चेव, णवरं ओगाहणट्टयाए चउट्ठाणवडिए, ठिईए चउट्ठाणवडिए आइलेहिं चउहिँ नाणेहिं छट्टाणवडिए, केवलनाणपञ्जवेहिं तुले, तिहिं अन्नाणेहिं तिहिं दंसणेहिं छट्टाणवडिए, केवलदंसणपञ्जवे हिं तुल्ले, जहन्नठियाणं भंते! मणुस्साणं केवइया पजवा पन्नत्ता ?, गोयमा ! अणंता पजवा पन्नत्ता, से केणट्टेणं भंते ! एवं बुच्चइ १, गोयमा ! जहन्नठिए मणुस्से जहन्नठिइयस्स मणुस्सस्स दबट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए चउट्ठाण - aise fore तुल्ले वन्नगंधरसफासपञ्जवेहिं दोहिं अन्नाणेहिं दोहिं दंसणेहिं छट्ठाणवडिए, एवं उक्कोसटिइएवि, नवरं दो नाणा दो अन्नाणा दो दंसणा, अजहन्नमणुक्कोसठिइएवि एवं चेत्र, नवरं ठिईए चउट्ठाणवडिए ओगाहणट्टयाए चउडाणवडिए आइलेहिं चउहिं नाणेहिं छट्ठाणवडिए केवलनाणपज्जवेहिं तुले तिहिं अन्नाणेहिं तिहिं दंसणेहिं छट्टाणवडिए केवलदंसणपजवेहिं तुले । जहन्नगुणकालयाणं भंते ! मणुस्साणं केवइया पज्जवा पन्नत्ता १, गोयमा ! अनंता पञ्जवा पन्नत्ता, सेकेणणं भंते ! एवं बुच्चइ ?, गोयमा ! जहन्नगुणकालए मणूसे जहन्नगुणकालगस्स मणुस्सस्स दवढयाए तुल्ले पएस - याए तुल्ले ओगाहणट्टयाए चउट्ठाणवडिए ठिईए चउट्ठाणवडिए कालवनपजवेहिं तुल्ले अवसेसेहिं वन्नगंधरसफासपजवेहिं
For Personal & Private Use Only
Page #390
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलयवृत्ती.
५ पर्यायपदे मनुप्याणां सू. ११६
॥१९॥
छट्ठाणवडिए चउहि नाणेहिं छहाणवडिए केवलनाणपजवेहिं तुल्ले तिहिं अन्नाणेहिं तिहिं दंसणेहिं छहाणवडिए केवलदंसणपजवेहिं तुल्ले, एवं उक्कोसगुणकालएवि, अजहन्नमणुक्कोसगुणकालएवि एवं चेव, नवरं सहाणे छहाणबडिए, एवं पंच वन्ना दो गंधा पंच रसा अट्ट फासा भाणियहा । जहन्नाभिणिबोहियनाणीणं मणुस्साणं केवइया पजवा पनत्ता, गोयमा ! अणंता पजवा पन्नत्ता, से केणटेणं भंते ! एवं वुच्चइ ?, गोयमा ! जहन्नाभिणिबोहियणाणी मणूसे जहनाभिणिबोहियणाणिस्स मणुस्सस्स दबट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणयाए चउठाणवडिए ठिईए चउहाणवडिए वनगंधरसफासपञ्जवेहिं छट्ठाणवडिए आभिणिबोहियनाणपञ्जवेहिं तुल्ले सुयनाणपज्जवेहिं दोहिं दंसणेहिं छहाणवडिए, एवं उक्कोसाभिणिबोहियनाणीवि नवरं आभिणिबोहियनाणपज्जवेहिं तुल्ले ठिईए तिहाणवडिए तिहिं नाणेहिं तिहिं दंसणेहिं छहाणवडिए, अजहन्नमणुक्कोसाभिणियोहियनाणी जहा उक्कोसाभिणिबोहियनाणी, नवरं ठिईए चउहाणवडिए सहाणे छट्ठाणवडिए, एवं सुयनाणीवि, जहन्नोहिनाणीणं भंते ! मणुस्साणं केवइया पजवा पन्नत्ता ?, गोयमा ! अणंता पजवा पन्नत्ता, से केणटेणं भंते ! एवं बुच्चइ !, गोयमा ! जहन्नोहिनाणी मणुस्से जहमोहिनाणिस्स मणूसस्स दवयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए तिहाणवडिए ठिईए तिहाणवडिए वन्नगंधरसफासपज्जवेहिं दोहिं नाणेहिं छट्ठाणवडिए ओहिनाणपजवेहिं तुल्ले मणनाणपज्जवेहिं छट्ठाणवडिए तिहिं दसणेहिं छहाणवडिए, एवं उक्कोसोहिनाणीवि, अजहन्नमणुकोसोहिनाणी एवं चेव, नवरं ओगाहणट्टयाए चउट्ठाणवडिए, सट्टाणे छट्ठाणवडिए, जहा ओहिनाणी तहा मणपजवनाणीवि भाणियो, नवरं ओगाहणट्टयाए तिहाणवडिए, जहा आभिणियोहियणाणी तहा मइअन्नाणी सुयअनाणीवि भाणियचे, जहा ओहि
दवयाए तुल्ले पर
॥१९॥
हे मणनाणपज्जवडिए टिईए तिहाणाहनाणी मगुस्से जहनोट
साह देसणेहिं छटासपज्जवेहिं दोहिं
For Personal & Private Use Only
Page #391
--------------------------------------------------------------------------
________________
200000000000000000000000
नाणी तहा विभंगनाणीवि भाणियत्वे चक्खुदंसणी अचक्खुदंसणी य जहा आभिणिबोहियणाणी ओहिदसणी जहा ओहिनाणी । जत्थ नाणा तत्थ अन्नाणा नत्थि जत्थ अन्नाणा तत्थ नाणा नत्थि, जत्थ दंसणा तत्थ णाणावि अन्नाणावि । केवलनाणीणं भंते ! मणुस्साणं केवइया पजवा पन्नत्ता, गोयमा! अणंता पज्जवा पन्नत्ता, से केणटेणं भंते ! एवं बुचइकेवलनाणीणं मणुस्साणं अणंता पजवा पन्नता?, गोयमा ! केवलनाणी मणूसे केवलनाणिस्स मणूसस्स दबट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए चउट्ठाणवडिए ठिईए तिहाणवडिए वन्नगंधरसफासपज्जवेहिं छहाणवडिए केवलनाणपञ्जवेहिं केवलदसणपज्जवेहि य तुल्ले एवं केवलदसणीवि मणूसे भाणियत्वे ॥ (मूत्रं ११६) वाणमंतरा जहा असुरकुमारा । एवं जोइसियवेमाणिया, नवरं सहाणे ठिईए तिहाणवडिए भाणियव्वे, सेत्तं जीवपज्जवा । (सूत्रं ११७)
एवमसुरकुमारादिसूत्राण्यपि भावनीयानि प्रायः समानगमत्वात् , जघन्यावगाहनादिपृथिव्यादिसूत्रे स्थित्या त्रिस्थानपतितत्वं सङ्ख्येयवर्षायुष्कत्वात्, एतच्च प्रागेव सामान्यपृथिवीकायिकसूत्रे भावितं, पर्यायचिन्तायामज्ञाने एव मत्यज्ञानश्रुताज्ञानलक्षणे वक्तव्ये न तु ज्ञाने, तेषां सम्यक्त्वस्य तेषु मध्ये सम्यक्त्वसहितस्य चोत्पादासंभवात् 'उभयाभावो पुढवाइएसु' इति वचनात्, अत एवैतदेवोक्तमत्र 'दोहिं अन्नाणेहिं' इति । जघन्यावगाहनहीन्द्रियसूत्रे दोहिं नाणेहिं दोहिं अन्नाणेहिं' इति, द्वीन्द्रियाणां हि केषाश्चिदपर्याप्तावस्थायां साखादनसम्यक्त्वमवाप्यते सम्यग्दृष्टेश्च ज्ञाने इति द्वे ज्ञाने लभ्येते शेषाणामज्ञाने तत उक्तं द्वाभ्यां ज्ञानाभ्यां द्वाभ्यामज्ञानाभ्यामिति, उत्कृष्टाव
For Personal & Private Use Only
Page #392
--------------------------------------------------------------------------
________________
प्रज्ञापना
याः मल
य० वृत्तौ .
॥१९३॥
गाहनायां त्वपर्याप्तावस्थाया अभावात् साखादनसम्यक्त्वं नावाप्यते ततस्तत्र ज्ञाने न वक्तव्ये, तथा चाह - 'एवं | उक्कोसितोगाहणाए वि नवरं नाणा नत्थि'त्ति, तथाऽजघन्योत्कृष्टावगाहना किल प्रथमसमयादूर्द्ध भवति इत्यपर्यासावस्थायामपि, तस्याः संभवात् सासादनसम्यक्त्ववतां ज्ञाने अन्येषां चाज्ञाने इति ज्ञाने चाज्ञाने च वक्तव्ये, तथा चाह - 'अजहन्नमणुको सोगाहणए जहा जहन्नोगाहणए' इति, तथा जघन्यस्थितिसूत्रे द्वे अज्ञाने एव वक्तव्ये न तु ज्ञाने, यतः सर्वजघन्यस्थितिको लब्ध्यपर्याप्तको भवति न च लब्ध्यपर्याप्तकेषु मध्ये साखादनसम्यग्दृष्टिरुत्पद्यते, किं कारणमिति चेत्, उच्यते, लब्ध्यपर्याप्तको हि सर्वसक्लिष्टः सासादनसम्यग्रष्टिश्च मनाक् शुभपरिणामस्ततः स तेषु मध्ये नोत्पद्यते तेनाज्ञाने एव लभ्येते न ज्ञाने, उत्कृष्टस्थितिषु पुनर्मध्ये सासादनसम्यक्त्वसहितोऽप्युत्पद्यते इति तत्सूत्रे ज्ञाने अज्ञाने च वक्तव्ये, तथा चाह - ' एवं उक्कोसटिइएवि, नवरं दो नाणा अन्भहिया' इति, एवमेवाजघ| न्योत्कृष्टस्थिति सूत्रमपि वक्तव्यं, भावसूत्राणि पाठसिद्धानि एवं त्रीन्द्रियचतुरिन्द्रिया अपि वक्तव्याः, नवरं चतुरिन्द्रियाणां चक्षुर्दर्शनमधिकं अन्यथा चतुरिन्द्रियत्वायोगादिति तेषां चक्षुर्दर्शनविषयमपि सूत्रं वक्तव्यं, जघन्यावगा - हनतिर्यक्पञ्चेन्द्रियसूत्रे 'ठिईए तिट्ठाणवडिए' इति, इह तिर्यक्रपञ्चेन्द्रियः सङ्ख्षेयवर्षायुष्क एव जघन्यावगाहनो भवति, नाऽसयवर्षायुष्कः, किं कारणं इति चेत्, उच्यते, असङ्ख्येयवर्षायुषो हि महाशरीराः कङ्ककुक्षि परिणामत्वात् | पुष्टाहाराः प्रबलधातूपचयाः ततस्तेषां भूयान् शुक्रनिषेको भवति शुक्रनिषेकानुसारेण च तिर्यग्मनुष्याणामुत्पत्तिस
For Personal & Private Use Only
५ पर्यायपदे नारकादिजी
वपर्यायाः
सू. ११७
॥१९३॥
Page #393
--------------------------------------------------------------------------
________________
कामयेऽवगाहनेति न तेषां जघन्यावगाहना लभ्यते किं तु सङ्ख्येयवर्षायुषां, सङ्ग्येयवर्षायुषश्च स्थित्या त्रिस्थानपतिताः, |एतच्च भावितं प्राक्, तत उक्तं स्थित्या त्रिस्थानपतिता इति, 'दोहिं नाणेहिं दोहिं अन्नाणेहिं' इति जघन्यावगा-1 हनो हि तिर्यक्पञ्चेन्द्रियः सङ्ग्येयवर्षायुष्कोऽपर्यासो भवति सोऽपि चाल्पकायेषु मध्ये समुत्पद्यमानस्ततस्तस्यावधिविभङ्गज्ञानासंभवात् द्वे ज्ञाने द्वे अज्ञाने उक्ते, यस्तु विभङ्गज्ञानसहितो नरकादुद्धृत्य सङ्ख्येयवर्षायुष्केषु तिर्यपञ्चेन्द्रि-18 येषु मध्ये समुत्पद्यमानो वक्ष्यते स महाकायेषूत्पद्यमानो द्रष्टव्यः नाल्पकायेषु, तथाखाभाव्यात्, अन्यथाऽधिकृतसूत्रविरोधः, उत्कृष्टावगाहनतिर्यपञ्चेन्द्रियसूत्रे 'तिहिं नाणेहिं तिहिं अन्नाणेहिं' इति त्रिभिानस्त्रिभिरज्ञानैश्च षट्स्थानपतिताः, तत्र त्रीणि अज्ञानानि कथमिति चेत्, उच्यते, इह यस्य योजनसहस्रं शरीरावगाहना स उत्कृष्टावगाहनः स च सङ्ख्येयवर्षायुष्क एव भवति पर्याप्तश्च, तेन तस्य त्रीणि ज्ञानानि त्रीण्यज्ञानानि च संभवन्ति, स्थित्याऽपि चासावुत्कृष्टावगाहनः त्रिस्थानपतितः, सङ्ख्येयवर्षायुष्कत्वात् , अजघन्योत्कृष्टावगाहनसूत्रे स्थित्या चतुःस्थानपतितः, यतोऽजघन्योत्कृष्टावगाहनोऽसङ्ख्येयवर्षायुष्कोऽपि लभ्यते, तत्रोपपद्यते प्रागुक्तयुक्त्या चतुःस्थानपतितत्वं, जघन्यस्थितिकतिर्यपश्चेन्द्रियसूत्रे द्वे अज्ञाने एव वक्तव्ये न तु ज्ञाने, यतोऽसौ जघन्यस्थितिको लब्ध्यपर्याप्तक एव भवति न च तन्मध्ये सासादनसम्यग्दृष्टेरुत्पाद इति, उत्कृष्टस्थितिकतिर्यकपञ्चेन्द्रियसूत्रे 'दो नाणा दो अन्नाणा' इति, उत्कृष्टस्थितिको हि तिर्यक्रपञ्चेन्द्रियस्त्रिपल्योपमस्थितिको भवति, तस्य च द्वे अज्ञाने तावनियमेन यदा पुनः
eacheeeeeeeeeeeeeeee
For Personal & Private Use Only
www.janelibrary.org
Page #394
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलयवृत्ती.
॥१९४॥
पण्मासावशेषायुर्वैमानिकेषु बद्धायुष्को भवति तदा तस्य व ज्ञाने लभ्येते अत उक्तं वे ज्ञाने द्वे अज्ञाने इति, अज-11५ पर्यायघन्योत्कृष्टस्थितिकतिर्यपञ्चेन्द्रियसूत्रे 'ठिईए चउट्ठाणवडिए' इति अजघन्योत्कृष्टस्थितिको हि तिर्यक्रपञ्चेन्द्रियः पदे नारसङ्ख्येयवर्षायुष्कोऽपि लभ्यते असङ्ख्येयवर्षायुष्कोऽपि समयोनत्रिपल्योपमस्थितिकः ततश्चतुःस्थानपतितः, जघन्या
कादिजीमिनिबोधिकतिर्यपञ्चेन्द्रियसूत्रे 'ठिईए चउट्ठाणवडिए' इति, असङ्ख्येयवर्षायुषोऽपि हि तिर्यपञ्चेन्द्रियस्य खभूमि-18|
वपर्यायाः कानुसारेण जघन्ये आभिनिबोधिकश्रुतज्ञाने लभ्येते ततः सङ्ख्येयवर्षायुषोऽसज्जयेयवर्षायुषश्च जघन्याभिनिबोधिकश्रु
सू. ११७ तज्ञानसंभवाद् भवन्ति स्थित्या चतुःस्थानपतिताः, उत्कृष्टाभिनिबोधिकज्ञानसूत्रे स्थित्या च त्रिस्थानपतिता वक्तव्याः, यत इह यस्योत्कृष्ट आभिनिबोधिकश्रुतज्ञाने स नियमात सयवर्षायुष्कः सङ्ग्येयवर्षायुष्कश्च स्थित्यापि त्रिस्थानपतित एव यथोक्तं प्राक, अवधिसूत्रे विभङ्गसूत्रेऽपि स्थित्या त्रिस्थानपतितः किं कारणम् इति चेत्, उच्यते, असवे| यवोंयुषोऽवधिविभङ्गासंभवात् , आह च मूलटीकाकारः 'ओहिविभङ्गेसु नियमा तिढाणवडिए, किं कारणं ,
भन्नइ, ओहिविभङ्गा असंखेजवासाउयस्स नत्थि'त्ति जघन्यावगाहनमनुष्यसूत्रे 'ठिईए तिहाणवडिए' इति तिर्यक|पञ्चेन्द्रियवत्, मनुष्योऽपि जघन्यावगाहनो नियमात् सङ्ख्येयवर्षायुष्कः, सक्येयवर्षायुष्कश्च स्थित्या त्रिस्थानपतित एवेति 'तिहिं नाणेहिं' इति, यदा कश्चित् तीर्थकरोऽनुत्तरोपपातिकदेवो वा अप्रतिपतितेनावधिज्ञानेन जघन्यायामवगाहनायामुत्पद्यते तदाऽवधिज्ञानमपि लभ्यते इतीह त्रिभिर्जानैरित्युक्तं. विभङ्गज्ञानसहितस्तु नरकादुत्तो जघ
अन्यावगाहनो नियमात् सातदेयो वा अप्रतिपतितनाव नरकादुवृत्तो जघ-
For Personal & Private Use Only
Page #395
--------------------------------------------------------------------------
________________
न्यायामवगाहनायां नोत्पद्यते तथाखाभाव्यात् अतो विभङ्गज्ञानं न लभ्यते इति द्वाभ्यामज्ञानाभ्यामित्युक्तं, उत्कृटावगाहनमनुष्यसूत्रे 'ठिईए सिय हीणे सिय तुल्ले सिय अब्भहिए जइ हीणे असंखेजभागहीणे जइ अब्भहिए असंखेजभागअब्भहिए' इति, उत्कृष्टावगाहना हि मनुष्यास्त्रिगव्यूतोच्छ्रयाः त्रिगन्यूतानां च स्थितिर्जघन्यतः पल्यो|पमासङ्ख्येयभागहीनानि त्रीणि पल्योपमानि उत्कर्षतस्तान्येव परिपूर्णानि त्रीणि पल्योपमानि, उक्तं च जीवाभिगमे'उत्तरकुरुदेवकुराए मणुस्साणं भंते ! केवइयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं तिन्नि पलिओवमाइं पलिओवमस्सासंखिजइभागहीणाई उक्कोसेणं तिन्नि पलिओवमाई' त्रिपल्योपमासङ्ख्येयभागश्च त्रयाणां पल्योपमानामसङ्ख्ये| यतमो भाग इति पल्योपमासङ्ख्येयभागहीनपल्योपमत्रयस्थितिकः परिपूर्णपल्योपमत्रयस्थितिकापेक्षयाऽसङ्ख्येयभागहीनः, इतरस्तु तदपेक्षयाऽसङ्ख्येयभागाधिकः, शेषा वृद्धिहानयो न लभ्यन्ते, 'दो नाणा दो अन्नाणा' इति उत्कृष्टा| वगाहना हि असङ्ख्येयवर्षायुषः, असङ्ख्येयवर्षायुषां चावधिविभङ्गासंभवः, तथाखाभाव्यात् , अतो द्वे एव ज्ञाने द्वे चाज्ञाने इति, तथाऽजघन्योत्कृष्टावगाहनः सङ्ख्येयवर्षायुष्कोऽपि भवति असङ्ख्येयवर्षायुष्कोऽपि भवति, असङ्ख्येयव
ोयुष्कोऽपि गन्यूतद्विगव्यूतोच्छ्यः ततोऽवगाहनयाऽपि चतुःस्थानपतितत्वं स्थित्याऽपि तथा, आद्यैश्चतुर्भिमतिश्रुवातावधिमनःपर्यायरूपानेः पदस्थानपतिताः, तेषां चतुर्णामपि ज्ञानानां तत्तद्र्व्यादिसापेक्षतया क्षयोपशमवैचित्र्य
तस्तारतम्यभावात्, केवलज्ञानपर्यवैस्तुल्यता, निःशेषखावरणक्षयतः प्रादुर्भूतस्य केवलज्ञानस्य भेदाभावात्, शेष
299292029290882029292020ma
Jan Education International
For Personal & Private Use Only
Page #396
--------------------------------------------------------------------------
________________
प्रज्ञापना
सुगम, जघन्यस्थितिकमनुष्यसूत्रे 'दोहिं अन्नाणेहि' इति द्वाभ्यामज्ञानाभ्यां मत्यज्ञानश्रुताज्ञानरूपाभ्यां षट्स्थानप- ५ पर्यायया: मल- तितता वक्तव्या, न तु ज्ञानाभ्यां, कस्मादिति चेत् १, उच्यते, जघन्यस्थितिका मनुष्याः संमूछिमाः, संमूछिम- पदे नारयवृत्ती. मनुष्याश्च नियमतो मिथ्यादृष्टयः, ततस्तेषामज्ञाने एव न तु ज्ञाने, उत्कृष्टस्थितिकमनुष्यसूत्रे 'दो नाणा दो अन्नाणा'| कादिजीइति, उत्कृष्टस्थितिका हि मनुष्यास्त्रिपल्योपमायुषः, तेषां च तावदज्ञाने नियमेन यदा पुनः षण्मासावशेषायुषो।
वपर्यायाः ॥१९५॥ वैमानिकेषु बद्धायुषस्तदा सम्यक्त्वलाभात् द्वे ज्ञाने लभ्यते अवधिविभको चासङ्ख्येयवर्षायुषां न स्त इति त्रीणि
सू.११७ ज्ञानानि त्रीण्यज्ञानानीति नोक्तं, अजघन्योत्कृष्टस्थितिकमनुष्यसूत्रमजघन्योत्कृष्टावगाहनमनुष्यसूत्रमिव भावनीयं, जघन्याभिनिबोधिकमनुष्यसूत्रे द्वे ज्ञाने वक्तव्ये द्वे दर्शने च, किं कारणं इति चेत् ?, उच्यते, जघन्याभिनिबोधिको हि जीवो नियमादवधिमनःपर्यवज्ञानविकलः, प्रबलज्ञानावरणकर्मोदयसद्भावात् , अन्यथा जघन्याभिनिबोधिकज्ञा
नत्वायोगात् , ततः शेषज्ञानदर्शनासंभवादाभिनिबोधिकज्ञानपर्यवैस्तुल्यः श्रुतज्ञानपर्यवैाभ्यां दर्शनाभ्यां च षट्४ स्थानपतिततोक्ता, उत्कृष्टाभिनिबोधिकसूत्रे 'ठिईए तिट्ठाणवडिए' इति उत्कृष्टाभिनिवोधिको हि नियमात्सङ्खये-18
यवर्षायुः, असत्येवर्षायुषः तथाभवखाभाब्यात् सर्वोत्कृष्टाभिनिबोधिकज्ञानासंभवात् , सत्येयवर्षायुषश्च प्रागुक्तर स्थित्या त्रिस्थानपतिता इति, जघन्यावधिसूत्रे उत्कृष्टावधिसूत्रे चावगाहनया त्रिस्थानपतितो वक्तव्यः, यतः सर्वजघन्योऽवधिर्यथोक्तखरूपो मनुष्याणां पारभविको न भवति, किं तु तद्भवभावी, सोऽपि च पर्याप्तावस्थायां, अपर्या-12
॥१९५॥
dain Education International
For Personal & Private Use Only
Page #397
--------------------------------------------------------------------------
________________
SSSSSSSSSSDases
सावस्थायां तद्योग्यविशुद्धभावात् , उत्कृष्टोऽप्यवधिर्भावतश्चारित्रिणः, ततो जघन्यावधिरुत्कृष्टावधिर्वाऽवगाहनया त्रिस्थानपतितः, अजघन्योत्कृष्टस्त्ववधिः पारभविकोऽपि संभवति ततोऽपर्याप्तावस्थायामपि तस्य संभवात् अजघ-18 न्योत्कृष्टावधिरवगाहनया चतुःस्थानपतितः, स्थित्या तु जघन्यावधिरुत्कृष्टावधिरजघन्योत्कृष्टावधिर्वा त्रिस्थानपतितः, असङ्ख्येयवर्षायुषामवधेरसंभवात् , सङ्ख्येयवर्षायुषां च त्रिस्थानपतितत्वात् , जघन्यमनःपर्यवज्ञानी उत्कृष्टमनःपर्यवज्ञानी अजघन्योत्कृष्टमनःपर्यवज्ञानी च स्थित्या त्रिस्थानपतितः, चारित्रिणामेव मनःपर्यायज्ञानसद्भावात् , चारित्रिणां च सङ्ख्येयवर्षायुष्कत्वात् , केवलज्ञानसूत्रे तु 'ओगाहणट्टयाए चउट्ठाणवडिए' इति केवलिसमुद्घातं प्रतीत्य, तथाहिकेवलिसमुद्घातगतः केवली शेषकेवलिभ्योऽसङ्ख्येयगुणाधिकावगाहनः, तदपेक्षया शेषाः केवलिनोऽसङ्ख्ये यगुण-1॥ हीनावगाहनाः, स्वस्थाने तु शेषाः केवलिनस्त्रिस्थानपतिता इति स्थित्या त्रिस्थानपतितत्वं, सङ्ख्येयवर्षायुष्कत्वात् ॥ व्यन्तरा यथाऽसुरकुमाराः, ज्योतिष्कवैमानिका अपि तथैव, नवरं ते स्थित्या त्रिस्थानपतिता वक्तव्याः, एतच्च प्रागेव भावितं । उपसंहारमाह-[ग्रन्थाग्रं ५००.] 'सेत्तं जीवपजवा' एते जीवपर्यायाः। सम्प्रत्यजीवपर्यायान् पृच्छतिअजीवपजवा णं भंते ! कइविहा पन्नत्ता ?, गोयमा ! दुविहा पन्नत्ता, तंजहा-रूविअजीवपज्जवा य अरूविअजीवपजवा य, अरूविअजीवपजवा णं भंते ! कइविहा पन्नत्ता ?, गोयमा ! दसविहा पन्नत्ता, तंजहा-धम्मत्थिकाए धम्मत्थिकायस्स
Jain Educati
o nal
For Personal & Private Use Only
Page #398
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्तौ.
देसे धम्मत्थिकायस्स पएसा अहम्मत्थिकाए अहम्मत्थिकायस्स देसे अहम्मत्थिकायस्स पएसा आगासस्थिकाए आगासत्थिकायस्स देसे आगासस्थिकायस्स पएसा अद्धासमए (मू० ११८) रूविअजीवपज्जवा णं भंते ! कइविहा पन्नत्ता, गोयमा! चउबिहा पन्नत्ता, तंजहा-खंधा खंधदेसा खंधपएसा परमाणुपुग्गला, तेणं भंते ! किं संखेजा असंखेज्जा अणंता, गोयमा! नो संखेजा नो असंखेज्जा अणंता, से केणटेणं भंते ! एवं वुच्चइ नो संखेजा नो असंखेज्जा अर्णता ?, गोयमा! अणंता परमाणुपुग्गला अणंता दुपएसिया खंधा जाव अणंता दसपएसिया खंधा अणंता संखिजपएसिया खंधा अणंता असंखिज्जपएसिया खंधा अणंता अणंतपएसिया खंधा, से तेणटेणं गोयमा ! एवं वुच्चइ ते णं नो संखिज्जा नो असंखिज्जा अणंता । (मू०११९) परमाणुपोग्गलाणं भंते ! केवइया पजवा पन्नत्ता, गोयमा! परमाणुपोग्गलाणं अणंता पञ्जवा पन्नत्ता, से केणटेणं भंते ! एवं वुच्चइ-परमाणुपुग्गलाणं अणंता पज्जवा पन्नत्ता?, गोयमा ! परमाणुपुग्गले परमाणुपोग्गलस्स दबट्टयाए तल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए तुल्ले ठिईए सिय हीणे सिय तुल्ले सिय अब्भहिए जइ होणे असंखिज्जइभागहीणे वा संखिजइभागहीणे वा संखिजइगुणहीणे वा असंखिज्जइगुणहीणे वा अह अब्भहिए असंखिज्जइभागअन्महिए वा संखिज्जइभागअन्भहिए वा संखिजगुणअब्भहिए वा असंखिजगुणअब्भहिए वा, कालवन्नपजवेहिं सिय हीणे सिय तुल्ले सिय अब्भहिए जइ हीणे अणंतभागहीणे वा असंखिजइभागहीणे वा संखिज्जइभागहीणे वा संखिजगुणहीणे वा असंखिजगुणहीणे वा अणंतगुणहीणे वा अह अब्भहिए अणंतभागअब्भहिए वा असंखिज्जइभागअन्भहिए वा संखिज्जभागअन्भहिए वा संखिजगुणअब्भहिए वा असंखिजगुणअन्भहिए वा अणंतगुणमब्भहिए वा एवं अव
५ पर्याय| पदे अरूपिरूप्यजी| वपर्यायाः
परमाण्वा|दीनां द्रव्यादिभिः सू. ११८
॥१९६॥
६॥
For Personal & Private Use Only
Page #399
--------------------------------------------------------------------------
________________
सेसवन्नगंधरसफासपज्जवेहिं छहाणवडिए, फासाणं सीयउसिणनिद्धलुक्खेहिं छहाणवडिए, से तेणद्वेणं गोयमा ! एवं वुच्चइ-परमाणुपोग्गलाणं अणंता पज्जवा पन्नत्ता । दुपएसियाणं पुच्छा गोयमा ! अणंता पजवा पन्नत्ता ?, से केणटेणं भंते ! एवं वुच्चइ ?, गोयमा ! दुपएसिए दुपएसियस्स दबट्ठयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणयाए सिय हीणे सिय तुल्ले सिय अब्भहिए जइ हीणे पएसहीणे अह अब्भहिए पएसमभहिए ठिईए चउहाणवडिए वनाईहिं उवरिल्लेहिं चउफासेहि य छट्ठाणवडिए, एवं तिपएसेवि, नवरं ओगाहणट्टयाए सिय हीणे सिय तुल्ले सिय अब्भहिए जइ हीणे पएसहीणे वा दुपएसहीणे वा अह अब्भहिए पएसमन्भहिए वा दुपएसमब्भहिए वा, एवं जाव दसपएसिए, नवरं ओगाहणाए पएसपरिवुड्डी कायवा जाव दसपएसिए, णवरं नवपएसहीणत्ति, संखेजपएसियाणं पुच्छा, गोयमा! अणंता पजवा पन्नत्ता, से केणटेणं भंते ! एवं बुच्चइ-गोयमा ! संखेजपएसिए संखेज्जपएसियस्स दबयाए तुल्ले पएसट्टयाए सिय हीणे सिय तुल्ले सिय अब्भहिए, जइ हीणे संखेजभागहीणे वा संखिज्जगुणहीणे वा अह अब्भहिए एवं चेव ओगाहणट्टयाएवि दुट्ठाणवडिए ठिईए चउढाणवडिए वण्णाइउवरिल्लचउफासपज्जवेहि य छट्ठाणवडिए, असंखिजपएसियाणं पुच्छा, गोयमा ! अणंता पजवा पन्नत्ता, से केणटेणं भंते ! एवं वुच्चइ-गोयमा! असंखिज्जपएसिए खंधे असंखिज्जपएसियस्स खंधस्स दवयाए तुल्ले पएसट्टयाए चउट्ठाणवडिए ओगाहणट्टयाए चउट्ठाणवडिए ठिईए चउहाणवडिए वण्णाइउवरिल्लचउफासेहि य छट्ठाणवडिए, अणंतपएसियाणं पुच्छा गोयमा ! अणंता पजवा पन्नत्ता, से केणटेणं भंते ! एवं वुचइ?, गोयमा ! अणंतपएसिए खंधे अणंतपएसियस्स खंधस्स दवट्टयाए तुल्ले पएसट्टयाए छहाणवडिए ओगाहणट्ठयाए चउट्ठाणवडिए ठिईए
Edicionit
For Personal & Private Use Only
Page #400
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्ती.
॥१९७॥
Coer &&&reeeeeeeee
चउढाणवडिए वनगंधरसफासपज्जवेहिं छठाणवडिए । एगपएसोगाढाणं पोग्मलाणं पुच्छा, गोयमा ! अणंता पजवा पअत्ता, से केणटेणं भंते ! एवं बुच्चइ, गोयमा! एगपएसोगाढे पोग्गले एगपएसोगाढस्स पोग्गलस्स दवट्टयाए तुल्ले पएसट्टयाए छट्ठाणवडिए ओगाहणट्टयाए तुल्ले ठिईए चउट्टाणवडिए वण्णाइउवरिल्लचउफासेहिं छट्ठाणवडिए, एवं दुपएसोगाढेवि, संखिजपएसोगाढाणं पुच्छा गोयमा ! अणंता पजवा पन्नत्ता, से केणटेणं भंते ! एवं वुच्चइ ?, गोयमा ! संखेजपएसोगाढे पोग्गले संखिजपएसोगाढस्स पोग्गलस्स दबयाए तुल्ले पएसट्टयाए छहाणवडिए ओगाहणट्टयाए दुट्ठाणकडिए ठिईए चउट्ठाणवडिए वण्णाइउवरिल्लचउफासेहि य छट्ठाणवडिए, असंखेजपएसोगाढाणं पुच्छा, गोयमा ! अर्णता पजवा पन्नत्ता, से केणटेणं भंते ! एवं वुच्चइ ?, गोयमा ! असंखेजपएसोगाढे पोग्गले असंखेजपएसोगाढस्स पोग्गलस्स दबट्ठयाए तुल्ले पएसट्टयाए छट्ठाणवडिए ओगाहणट्टयाए चउट्ठाणवडिए ठिईए चउट्ठाणवडिए वण्णाइअट्ठफासेहिं छट्ठाणवडिए । एगसमयठिइयाणं पुच्छा, गोयमा ! अणंता पजवा पन्नत्ता, से केणटेणं भंते ! एवं वुच्चइ ?, गोयमा! एगसमयठिइए पोग्गले एगसमयठिइयस्स पोग्गलस्स दवट्टयाए तुल्ले पएसट्टयाए छट्ठाणवडिए ओगाहणट्ठयाए चउहाणवडिते ठितीए तुल्ले वण्णाइअट्ठफासेहिं छटाणवडिए एवं जाव दससमयठिइए, संखेज्जसमयठिइयाणं एवं चेव, णवरं ठिइए दुट्ठाणवडिए, असंखेजसमयठिइयाणं एवं चेव, नवरं ठिईए चउट्ठाणवडिए, एकगुणकालगाणं पुच्छा, गोयमा ! अणंता पजवा पन्नत्ता, से केणटेणं भंते ! एवं वुच्चइ ?, गोयमा ! एकगुणकालए पोग्गले एकगुणकालगस्स पोग्गलस्स दवयाए तुल्ले पएसट्टयाए छट्ठाणवडिए ओगाहणट्टयाए चउहाणवडिए ठिईए चउढाणवडिए कालवनपज्जवेहिं तुल्ले अवसेसेहिं वनगंध
५ पर्याय| पदे अरूपिरूप्यजी|वपर्यायाः | परमाण्वादीनां द्रव्यादिभिः सू. ११८
8
॥१९॥
For Personal & Private Use Only
Page #401
--------------------------------------------------------------------------
________________
टएeeटरररररe4
रसफासपञ्जवेहिं छट्ठाणवडिए अट्ठफासेहिं छहाणवडिए, एवं जाव दसगुणकालए, संखेज्जगुणकालएवि एवं चेव, नवरं सहाणे दुट्टाणवडिए, एवं असंखिजगुणकालएवि, नवरं सहाणे चउट्ठाणवडिए, एवं अनंतगुणकालएवि नवरं सहाणे छट्ठाणवडिए, एवं जहा कालवनस्स वत्तव्वया भणिया तहा सेसाणवि वन्नगंधरसफासाणं वत्तव्वया भाणियवा जाव अणंतगुणलुक्खे । जहनोगाहणगाणं भंते ! दुपएसियाणं पुच्छा, गोयमा! अणंता पजवा पन्नत्ता, से केणटेणं भंते ! एवं वुच्चइ ?, गोयमा ! जहनोगाहणए दुपएसिए खंधे जहन्नोगाहणस्स दुपएसियस्स खंधस्स दबट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्ठयाए तुल्ले ठिईए चउहाणपडिए कालवन्नपज्जवेहिं छट्ठाणवडिए सेसवन्नगंधरसपज्जवेहिं छट्ठाणवडिए सीयउसिणणिद्धलुक्खफासपञ्जवेहि छट्ठाणवडिए, से तेणटेणं गोयमा! एवं वुच्चइ-जहन्नोगाहणाणं दुपएसियाणं पोग्गलाणं अणंता पजवा पन्नत्ता, उक्कोसोगाहणएवि एवं चेव, अजहन्नमणुक्कोसोगाहणओ नत्थि, जहन्नोगाहणयाणं भंते ! तिपएसियाणं पुच्छा, मोयमा ! अर्णता पज्जवा पन्नत्ता, से केणटेणं भंते ! एवं वुच्चइ ?, गोयमा.! जहा दुपएसिए जहन्नोगाहणए उक्कोसोगाहणएवि एवं चेव, एवं अजहन्नमणुक्कोसोगाहणएवि, जहन्नोगाहणयाणं भंते ! चउपएसियाणं पुच्छा, गोयमा ! जहा जहन्नोगाहणए दुपएसिए तहा जहन्नोगाहणए चउप्पएसिए एवं जहा उक्कोसोगाहणए दुपएसिए तहा उक्कोसोगाहणए चउप्पएसिएवि, एवं अजहन्नमणुक्कोसोगाहणएवि चउप्पएसिए, णवरं ओगाहणट्ठयाए सिय हीणे सिय तुल्ले सियमब्भहिए जइ हीणे पएसहीणे अह अब्भहिए पएसअब्भहिए एवं जाव दसपएसिएणेयवं, णवरं अजहन्नुक्कोसोगाहणए पएसपरिवुड्डी काया जाव दसपएसियस्स सत्त पएसा परिवड्डिजंति, जहन्नोगाहणगाणं भंते ! संखेज्जपएसियाणं पुच्छा, गोयमा ! अणंता पजवा पन्नत्ता, से
स्ट
dan Education International
For Personal & Private Use Only
Page #402
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्ती.
॥१९८॥
HORORoadsORas0000000rs
केणटेणं भंते ! एवं बुच्चइ १, गोयमा! जहनोगाहणए संखेजपएसिए जहमोगाहणगस्स संखिजपएसियस्स दबट्टयाए तुल्ले पएसट्टयाए दुट्टाणवडिए ओगाहणट्ठयाए तुल्ले ठिईए चउट्ठाणवडिए वण्णाइचउफासपजवेहि य छट्ठाणवडिए एवं उक्कोसोगाहणएवि, अजहन्नमणुक्कोसोगाहणएवि एवं चेव, णवरं सट्टाणे दुट्ठाणवडिए, जहन्नोगाहणगाणं भंते ! असंखिजपएसियाणं पुच्छा, गोयमा ! अणंता पजवा पन्नत्ता, से केणटेणं भंते ! एवं बुच्चइ ?, गोयमा! जहन्नोगाहणए असंखिजपएसिए खंधे जहन्नोगाहणगस्स असंखिजपएसियस्स खंधस्स दवट्टयाए तुल्ले पएसट्टयाए चउट्ठाणवडिए ओगाहण?याए तुल्ले ठिईए चउट्ठाणवडिए वण्णाइउवरिल्लफासेहि य छहाणवडिए, एवं उकोसोगाहणएवि, अजहन्नमणुकोसोगाहणएवि एवं चेव, नवरं सहाणे चउहाणवडिए । जहन्नोगाहणगाण भंते ! अणंतपएसियाणं पुच्छा, गोयमा! अणंता पजवा पन्नत्ता, से केणटेणं भंते ! एवं वुच्चइ ?, गोयमा ! जहन्नोगाहणए अणंतपएसिए खंधे जहन्नोगाहणगस्स अणंतपएसियस्स खंधस्स दबट्टयाए तुल्ले पएसट्टयाए छट्ठाणवडिए ओगाहणयाए तुल्ले ठिईए चउहाणवडिए वण्णाइउवरिल्लचउफासेहिं छट्ठाणवडिए उक्कोसोगाहणएवि एवं चेव, नवरं ठिईएवितुल्ले, अजहन्नमणुक्कोसोगाहणगाणं भंते ! अणंतपएसियाणं पुच्छा, गोयमा! अणंता पजवा पन्नता, से केणटेणं भंते ! एवं बुच्चइ ?, गोयमा! अजहन्नमणुक्कोसोगाहणए अणंतपएसिए खंधे अजहन्नमणुक्कोसोगाहणगस्स अणंतपएसियस्स खंधस्स दबट्ठयाए तुल्ले पएसट्टयाए छटाणवडिए ओगाहणट्टयाए चउहाणवडिए ठिईए चउट्ठाणवडिए क्ण्णाइअट्ठफासेहिं छट्ठाणवडिए, जहन्नठिइयाणं भंते ! परमाणुपुग्गलाणं पुच्छा, गोयमा! अणंता पजवा पन्नत्ता, से केणटेणं भंते ! एवं वुच्चइ ?, गोयमा ! जहन्नठिइए परमाणुपोग्गले जहन्नठिइयस्स परमाणुपोग्गलस्स दबट्टयाए
५ पर्याय|पदे अरूपिरूप्यजी| वपर्यायाः परमाण्वादीनां द्रव्यादिभिः सू.११८
S
॥१९८॥
For Personal & Private Use Only
Page #403
--------------------------------------------------------------------------
________________
तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए तुल्ले ठिईए तुल्ले वण्णाइ दुफासेहि य छहाणवडिए, एवं उक्कोसठिइएवि, अजहन्नमणुकोसठिइएवि एवं चेव नवरं ठिईए चउट्ठाणवडिए, जहन्नठिइयाणं दुपएसियाणं पुच्छा, गोयमा ! अणंता पजवा पन्नचा, से केणटेणं भंते ! एवं वुच्चइ ?, गोयमा ! जहन्नठिइए दुपएसिए जहन्नठिइयस्स दुपएसियस्स दवट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए सिय हीणे सिय तुल्ले सिय अन्भहिए जइ हीणे पएसहीणे अह अब्भहिए पएसअन्भहिए ठिईए तुल्ले वण्णाइ चउफासेहि य छट्ठाणवडिए, एवं उक्कोसठिइएवि अजहन्नमणुक्कोसठिइएवि एवं चेव, नवरं ठिईए चउट्ठाणवडिए, एवं जाव दसपएसिए, नवरं पएसपरिवुड्डी कायवा, ओगाहणयाए तिसुवि गमएसु जाव दसपएसिए एवं पएसा परिवड्डिअंति, जहन्नठिइयाणं भंते ! संखिजपएसियाणं पुच्छा, गोयमा ! अणंतापजवा पन्नत्ता, से केणटेणं भंते ! एवं वुच्चइ ?, गोयमा! जहन्नठिइए संखिजपएसिए खंधे जहन्नठिइयस्स संखिज्जपएसियस्स खंधस्स दबट्टयाए तुल्ले पएसट्टयाए दुट्ठाणवडिए
ओगाहणट्टयाए दुट्टाणवडिए ठिईए तुल्ले वण्णाइ चउफासेहि य छट्ठाणवडिए, एवं उक्कोसठिइएवि, अजहन्नमणुकोसठिइएवि एवं चेव, नवरं ठिईए चउहाणवडिए, जहन्नठिइयाणं असंखिजपएसियाणं पुच्छा, गोयमा ! अणंता पजवा पन्नत्ता, से केणटेणं भंते ! एवं वुच्चइ, गोयमा ! जहन्नठिइए असंखिज्जपएसिए जहन्नठिइयस्स असंखिज्जपएसियस्स दबट्टयाए तुल्ले पएसट्टयाए चउट्ठाणवडिए ओगाहणट्ठयाए चउट्ठाणवडिए ठिईए तुल्ले वण्णाइ उवरिल्लचउफासेहि य छट्ठाणवडिए, एवं उकोसठिइएवि, अजहन्नमणुकोसठिइए एवं चेव नवरं ठिईए चउट्ठाणवडिए, जहन्नठिइयाणं अणंतपएसियाणं पुच्छा, गोयमा ! अणंता पज्जवा पन्नचा, से केणडेणं भंते ! एवं बुच्चइ , गोयमा ! जहनठिइए अणंतपएसिए जहन्नठिइयस्स
For Personal & Private Use Only
Page #404
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्ती.
॥१९९॥
अणतपएसियस्स दवट्टयाए तुल्ले पएसट्टयाए छाणपडिए ओगाहणट्टयाए चउढाणवडिए ठिईए तुल्ले वण्णाइ अहफासेहि य छटाणवडिए, एवं उक्कोसठिइएवि, अजहन्नमणुक्कोसठिइएवि एवं चेव, नवरं ठिईए चउट्ठाणवडिए, जहन्नगुणकालयाण परमाणुपुग्गलाणं पुच्छा, गोयमा ! अणता पजवा पन्नत्ता, से केण?णं भंते ! एवं बुच्चइ !, गोयमा ! जहन्नगुणकालए परमाणुपुग्गले जहन्नगुणकालगस्स परमाणुपुग्गलस्स दवट्टयाए तुले पएसट्टयाए तुल्ले ओगाहणट्टयाए तुल्ले ठिईए चउट्ठाणवडिए कालवन्नपज्जवेहिं तुल्ले अवसेसा वण्णा नत्थि, गंधरसदुफास पज्जवेहि य छट्ठाणवडिए, एवं उक्कोसगुणकालएवि, एवमजहन्नमणुकोसगुणकालएवि, णवरं सट्ठाणे छहाणवडिए, जहन्नगुणकालयाणं भंते! दुपएसियाणं पुच्छा, गोयमा अर्णता पजवा पन्नत्ता, से केणटेणं भंते ! एवं वुच्चइ ?, गोयमा ! जहन्नगुणकालए दुपएसिए जहन्नगुणकालयस्स दुपएसियस्स दवट्ठयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए सिय हीणे सिय तुल्ले सिय अब्भहिए जइ हीणे पएसहीणे अह अब्भहिए पएसअन्भहिए ठिईए चउहाणवडिए कालवनपज्जवेहिं तुल्ले अवसेसवण्णाइउवरिलचउफासेहि य छटाणवडिए, एवं उक्कोसगुणकालएवि, अजहन्नमणुक्कोसगुणकालएविएवं चेव, नवरं सहाणे छट्ठाणवडिए, एवं जाव दसपएसिए नवरं पएसपरिवुड्डी ओगाहणाए तहेव, जहन्नगुणकालयाणं भंते ! संखिजपएसियाणं पुच्छा, गोयमा ! अणंता पञ्जवा पन्नत्ता, से केणडेणं भंते ! एवं वुच्चइ ?, गोयमा! जहन्नगुणकालए संखिज्जपएसिए जहन्नगुणकालगस्स संखिज्जपएसियस्स दवट्टयाए तुल्ले पएसट्टयाए दुट्ठाणवडिए ओगाहणट्ठयाए दुट्ठाणवडिए ठिईए चउट्ठाणवडिए कालवन्नपज्जवेहिं तुल्ले अवसेसेहिं वण्णाइ उवरिल्लचउफासेहि य छट्ठाणवडिए, एवं उक्कोसगुणकालएवि, एवं अजहन्नमणुकोसगुणकालएवि, नवरं सहाणे छट्ठाणवडिए, जहन्नगुणकालयाणं
५पर्यायपदे परमाण्वादीनां द्रव्यप्रदेशावगाह
स्थितिगुबाणैःपर्यायाः
सू. १२०
eeeeeeeeeeeeeees
18॥१९९॥
For Personal & Private Use Only
Page #405
--------------------------------------------------------------------------
________________
भंते ! असंखिजपएसियाणं पुच्छा, गोयमा! अणंता पज्जवा पन्नत्ता, से केणटेणं भंते ! एवं बुच्चइ ?, गोयमा! जहनगुणकालए असंखिजपएसिए जहन्नगुणकालगस्स असंखिजपएसियस्स दवट्ठयाए तुल्ले पएसट्टयाए चउट्ठाणवडिए ठिईए चउठाणवडिए कालवनपजवेहिं तुल्ले अवसेसेहिं वण्णादि उवरिल्लचउफासेहि य छट्ठाणवडिए, ओगाहणट्टयाए चउहाणवडिए, एवं उक्कोसगुणकालएवि, अजहन्नमणुक्कोसगुणकालएवि एवं चेव, नवरं सट्ठाणे छट्ठाणवडिए, जहनगुणकालयाणं भंते ! अणंतपएसियाणं पुच्छा, गोयमा! अणंता पजवा पन्नत्ता, से केणटेणं भंते ! एवं वुच्चइ ?, गोयमा ! जहन्नगुणकालए अणंतपएसिए जहन्नगुणकालयस्स अणंतपएसियस्स दबट्टयाए तुल्ले पएसट्टयाए छट्ठाणवडिए ओगाहणट्टयाए चउहाणवडिए ठिईए चउठाणवडिए कालवन्नपज्जवेहिं तुल्ले अवसेसेहिं वनादि अट्ठफासेहि य छट्ठाणवडिए, एवं उकोसगुणकालएवि, अजहन्नमणुक्कोसगुणकालएवि एवं चेव, नवरं सट्टाणे छट्ठाणवडिए, एवं नीललोहियहालिद्दसुकिल्लसुन्भिगंधदुन्भिगंधतित्तकडुकसायअंबिलमहुररसपञ्जवेहि य वत्तव्वया भाणियव्वा, नवरं परमाणुपोग्गलस्स सुब्भिगंधस्स दुभिगंधो न भण्णइ दुन्भिगंधस्स सुन्भिर्गधो न भण्णइ, तित्तस्स अवसेसं न भण्णति एवं कडुयादीणवि, अवसेसं तं चेव, जहन्नगुणकक्खडाणं अणंतपएसियाणं खंधाणं पुच्छा, गोयमा! अणंता पज्जवा पन्नत्ता, से केजटेणं भंते ! एवं वुच्चइ ?, गोयमा! जहन्नगुणकक्खडे अणंतपएसिए जहन्नगुणकक्खडस्स अणंतपएसियस्स दबट्टयाए तुल्ले पएसट्टयाए छट्ठाणवडिए ओगाहणट्ठयाए चउहाणव- - डिए ठिईए चउट्ठाणवडिए वनगंधरसेहिं छहाणवडिए कक्खडफासपज्जवेहिं तुल्ले अवसेसेहिं सत्तफासपज्जवेहिं छहाणपडिए, एवं उक्कोसगुणकक्खडेवि, अजहन्नमणुकोसगुणकक्खडेवि एवं चैव नवरं सहाणे छट्टाणवडिए, एवं मउयगुरुयलहु
OS99000000000
For Personal & Private Use Only
Page #406
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलयवृत्ती.
मा जहनगुणसीए परवानगंधरसेहिं छहाणवडिहन्नमणुकोसगुणसीताहणं भंते! एवं व एवं वुच्चइ , तल्ले ठिईए चउहाणवार, एवं उक्कोसगुणसीपविता पजवा पन्नता, सल ओगाहणट्टयाए पजवहिं छटाणव
॥२०॥
TOSecess99999
५ पर्यायपदे परमाण्वादीनां द्रव्यप्रदेशावगाहस्थितिगुणःपर्यायाः सू. १२०
एवि भाणियो, जहन्नगुणसीयाणं भंते ! परमाणुपोग्गलाणं पुच्छा, गोयमा ! अणंता पजवा पन्नत्ता, से केणटेणं भंते ! एवं वुच्चइ ?, गोयमा ! जहन्नगुणसीए परमाणुपोग्गले जहन्नगुणसीतस्स परमाणुपुग्गलस्स दवट्टयाए तुल्ले पएसट्टयाए तुल्ले
ओगाहणट्टयाए तुल्ले ठिईए चउहाणवडिए वनगंधरसेहिं छट्ठाणवडिए सीयफासपज्जवेहि य तुल्ले उसिणफासो न भण्णति निद्धलुक्खफासपज्जवेहि य छट्ठाणवडिए, एवं उक्कोसगुणसीएवि, अजहन्नमणुक्कोसगुणसीतेवि एवं चेव, नवरं सट्ठाणे छट्ठाणवडिए, जहन्नगुणसीताणं दुपदेसियाणं पुच्छा, गोयमा! अणंता पजवा पन्नत्ता, से केणटेणं भंते! एवं वुच्चइ ?, गोयमा! जहन्नगुणसीते दुपएसिए जहन्नगुणसीतस्स दुपदेसियस्स दबट्टयाए तल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए सिय हीणे सिय तुल्ले सिय अन्भहिए जइ हीणे पएसहीणे (अह) अब्भहिए पएसअब्भहिए ठिईए चउढाणवडिए वनगंधरसपज्जवेहिं छट्टाणवडिए सीयफासपज्जवहिं तुल्ले उसिणनिद्धलुक्खफासपज्जवेहिं छट्ठाणवडिए, एवं उक्कोसगुणसीतेवि, अजहन्नमणुकोसगुणसीतेवि एवं चेव, नवरं सहाणे छट्ठाणवडिए, एवं जाव दसपएसिए, णवरं ओगाहणट्टयाए पएसपरिवुड्डी कायबा जाव दसपएसियस्स नव पएसा बुड्डिजति, जहन्नगुणसीयाणं संखेजपएसियाणं पुच्छा, गोयमा ! अणंता पजवा पन्नत्ता, से केणतुणं भंते ! एवं वुच्चइ ?, गोयमा ! जहन्नगुणसीते संखिज्जपएसिए जहन्नगुणसीतस्स संखिजपएसियस्स दबट्टयाए तुल्ले पएसट्टयाए दुट्ठाणवडिए ओगाहणट्टयाए दुट्ठाणवडिए ठिईए चउठाणवडिए वण्णादीहिं छट्ठाणवडिए सीयफासपज्जवहि तुल्ले उसिणनिद्धलुक्खेहिं छहाणवडिए, एवं उक्कोसगुणसीतेवि. अजहन्नमणकोसगुणसीतेवि एवं चेव, नवरं सहाणं छहाण. वडिए, जहन्नगुणसीयाणं असंखिज्जपएसियाणं पुच्छा, गोयमा: अणंता पजवा पन्नत्ता, से केणटेणं भंते ! एवं वुच्चइ १,
॥२०॥
For Personal & Private Use Only
Page #407
--------------------------------------------------------------------------
________________
रcescaesesesebedeo
गोयमा ! जहन्नगुणसीते असंखिजपएसिए जहन्नगुणसीयस्स असंखिजपएसियस्स दबट्टयाए तुल्ले पएसट्टयाए चउट्ठाणवडिए ओगाहणट्टयाए चउढाणवडिए ठिईए चउट्ठाणवडिए वण्णाइपज्जवेहिं छट्ठाणवडिए सीयफासपज्जवेहिं तुल्ले उसिणनिद्धलुक्खफासपजवेहिं छट्ठाणवडिए, एवं उक्कोसगुणसीतेवि, अजहन्नमणुक्कोसगुणसीतेवि एवं चेव, नवरं सट्टाणे छट्ठाणवडिए, जहन्नगुणसीताणं अणंतपएसियाणं पुच्छा, गोयमा ! अणंता पजवा पन्नत्ता, से केणटेणं भंते ! एवं वुच्चइ ?, गोयमा! जहन्नगुणसीते अणंतपएसिए जहन्नगुणसीतस्स अणंतपएसियस्स दबट्टयाए तुल्ले पएसट्टयाए छट्ठाणवडिए ओगाहणद्वयाए चउहाणवडिए ठिईए चउहाणवडिए वण्णाइपज्जवेहिं छहाणवडिए सीयफासपज्जवेहिं तुल्ले अवसेसेहिं सत्तफासपज्जवेहिं छट्ठाणवडिए, एवं उक्कोसगुणसीतेवि, अजहन्नमणुक्कोसगुणसीतेवि एवं चेव, नवरं सहाणे छट्ठाणवडिए, एवं उसिणनिद्धलुक्खे जहा सीते परमाणुपोग्गलस्स तहेव पडिवक्खो सवेसि न भण्णइ त्ति भाणियत्वं ॥ (सूत्रं १२०)[साम्प्रतं सामान्यसूत्रमारभ्यते ] जहन्नपएसियाणं भंते ! खंधाणं पुच्छा, गोयमा ! अणंता, से केणटेणं भंते ! एवं वुच्चइ ?, गोयमा! जहन्नपएसिए खंधे जहन्नपएसियस्स खंधस्स दवट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए सिय हीणे सिय तुल्ले सिय अब्भहिए जइ हीणे पएसहीणे अह अब्भहिए पएसमब्भहिए ठिईए चउट्ठाणवडिए वन्नगंधरसउवरिल्लचउफासपज्जवेहि छट्ठाणवडिए, उक्कोसपएसियाणं भंते ! खंधाणं पुच्छा, गोयमा! अणंता०, से केणटेणं भंते ! एवं वुच्चइ ?, गोयमा! उक्कोसपएसिए खंधे उक्कोसपएसियस्स खंधस्स दवट्ठयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्ठयाए चउढाणवडिए ठिईए चउवाणवडिए वण्णाइअट्ठफासपज्जवेहि य छट्ठाणवडिए, अजहन्नमणुक्कोसपएसियाणं भंते ! खंधाणं केवइया पजवा पन्नता,
Join Education Interational
For Personal & Private Use Only
Page #408
--------------------------------------------------------------------------
________________
elese
प्रज्ञापना
याः मलयवृत्ती.
५ पर्यायपदे जघन्यप्रदेशादीनां पर्यायाः सूत्रं १२१ ।
॥२०१॥
गोयमा ! अणंता०, से केण?णं० १, गोयमा ! अजहन्नमणुकीसपएसिए खंधे अजहन्नमणुकीसपएसियस्स खंधस्स दवट्ठयाए तुल्ले पएसट्टयाए छट्ठाणवडिए ओगाहणट्टयाए चउट्ठाणवडिए ठिईए चउहाणवडिए वण्णाइ अकासपजवेहि य छट्ठाणवडिए । जहन्नीगाहणगाणं भंते ! पोग्गलाणं पुच्छा, गोयमा ! अणता०, से केणटेणं० १, गोयमा ! जहमोगाहणए पोग्गले जहन्नोगाहणगस्स पोग्गलस्स दबट्टयाए तुल्ले पएसट्टयाए छट्ठाणवडिए ओगाहणट्ठयाए तुल्ले ठिईए चउट्ठाणवडिए वण्णाइ उवरिल्लफासेहि य छटाणवडिए, उक्कोसोगाहणएवि एवं चेव, नवरं ठिईए तुल्ले, अजहन्नमणुक्कोसोगाहणगाणं भंते ! पोग्गलाणं पुच्छा, गोयमा! अणंता०, से केणटेणं०१, गोयमा! अजहन्नमणुक्कोसीगाहणए पोग्गले अजहन्नमणुक्कोसोगाहणगस्स पोग्गलस्स दबट्टयाए तुल्ले पएसट्टयाए छट्ठाणवडिए ओगाहणट्ठयाए चउट्ठाणवडिए ठिईए चउहाणवडिए वण्णाइ अट्ठफासपज्जवेहि य छट्ठाणवडिए, जहन्नठिइयाणं भंते ! पोग्गलाणं पुच्छा, गोयमा! अणता०, से केणडेणं० १, गोयमा! जहमठिइए पोग्गले जहन्नठिइयस्स पोग्गलस्स दबट्टयाए तल्ले पएसट्टयाए छट्ठाणवडिए ओगाहणट्टयाए चउट्ठाणवड़िए ठिईए तुल्ले वण्णाइ अट्ठफासपजवेहि य छट्ठाणवडिए, एवं उकोसठिइएवि, अजहन्नमणुक्कोसठिइएवि एवं चेव, नवरं ठिईएवि चउद्दाणवडिए, जहन्नगुणकालयाणं भंते ! पोग्गलाण केवइया पज्जवा पन्नत्ता?, गोयमा! अणंता०, से केणटेणं०१, गोयमा जहन्नगुणकालए पोग्गले जहन्नगुणकालयस्स पोग्गलस्स दवट्ठयाए तुल्ले पएसट्टयाए छट्ठाणवडिए ओगाहणट्ठयाए चउट्ठाणवडिए ठिईए चउट्ठाणवडिए कालवन्नपज्जवेहिं तुल्ले अवसेसेहिं वनगंधरसफासपज्जवेहि य छट्ठाणवडिए, से तेणटेणं गोयमा! एवं बुच्चइ-जहन्नगुणकालयाण पोग्गलाणं अणंता पजवा पन्नत्ता, एवं उक्कोसगुणकालएवि, अजहन्नमणुकीसगुणकालएषि एवं
18॥२०॥
dain Education International
For Personal & Private Use Only
Page #409
--------------------------------------------------------------------------
________________
चैव, नवरं सट्ठाणे छट्ठाणवडिए, एवं जहा कालवन्नपज्जवाणं वत्तत्वया भणिया तहा सेसाणवि वन्नगंधरसफासाणं वत्तवया भाणियत्वा जाव अजहन्नमणुक्कौसलुक्खै सट्ठाणे छट्ठाणवडिए । सेत्तं रूविअजीवपजवा, सेतं अजीवपज्जवा । (सूत्रं १२१) इति पनवणाए भगवईए विसेसपयं समत्तं ५। 'अजीवपजवा णं' इत्यादि, 'रूविअजीवपजवा य अरूविअजीवपजवाय' इति रूपमिति उपलक्षणमेतत् गन्धरसस्प-18 संश्च विद्यन्ते येषां ते रूपिणः ते च ते अजीवाश्च रूप्यजीवाः तेषां पर्याया रूप्यजीवपर्यायाः (पुद्गलपर्याया) इत्यर्थः, तद्विपरीता अरूप्यजीवपर्यायाः, अमूर्त्ताजीवपर्याया इति भावः, 'धम्मत्थिकाए' इत्यादि, धर्मास्तिकाय इति परिपूर्णमवयवि द्रव्यं, धर्मास्तिकायस्य देशः-तस्यैवार्द्धादिरूपो विभागः, धर्मास्तिकायस्य प्रदेशाः-तस्यैव निर्विभागाःभागाः, एवं त्रिकमधर्मास्तिकाये आकाशास्तिकाये च भावनीयं, एतावता चान्योऽन्यानुगमात्मकावयवावयविखरूपं धर्मास्तिकायादिकं वस्त्विति प्रतिपादितं, दशमोऽद्धासमयः, नन्वत्र पर्याया वक्तुमुपक्रान्तास्तत्कथं द्रव्यमानोपन्यासः कृतः १, उच्यते, पर्यायपर्यायिणोः कथंचिदभेदख्यापनार्थः, एवमुत्तरोऽपि ग्रन्थः, आह च मूलटीकाकारः-“अत्र सर्वत्र पर्यायपर्यायिणोः कथंचिदभेदख्यापनार्थमित्थं सूत्रोपन्यास" इति, परमार्थतस्त्वेतद्रष्टव्यं-धर्मास्तिकायत्वं धर्मास्तिकायदेशत्वं धर्मास्तिकायप्रदेशत्वं इत्यादि, 'ते णं भंते ! किं संखेजा' इत्यादि, ते स्कन्धादयः प्रत्येकं किं सोया असङ्ख्येया अनन्ताः १, भगवानाह-अनन्ताः , एतदेव भावयति-से केणटेणं मंते !' इत्यादि पाठसिद्धं । सम्प्रति
dain Education International
For Personal & Private Use Only
Page #410
--------------------------------------------------------------------------
________________
५पर्याय
प्रज्ञापनायाः मलय. वृत्ती.
॥२०२॥
दण्डकक्रमेण परमाणुपुद्गलादीनां पर्यायाश्चिन्तनीयाः, दण्डकक्रमश्चायं-प्रथमतः सामान्येन परमाण्वादयश्चिन्तनीयाः तदनन्तरं ते एव एकप्रदेशाधवगाढाः तत एकसमयादिस्थितिकाः तदनन्तरमेकगुणकालकादयः ततो जघन्याद्यवगाहनाप्रकारेण तदनन्तरं जघन्यस्थित्यादिभेदेन ततो जघन्यगुणकालकादिक्रमेण तदनन्तरं जघन्यप्रदेशा-1 दिना भेदेनेति, उक्तं च-"अणुमाइओहियाणं खेत्तादिपएससंगयाणं च । जहनाऽवगाहणाइण चेव जहन्नादिदेसाणं ॥१॥" अस्याक्षरगमनिका-प्रथमतोऽण्वादीनां-परमाण्वादीनां चिन्ता कर्तव्या, तदनन्तरं क्षेत्रादिप्रदेशसङ्गतानां, अत्रादिशब्दात्कालभावपरिग्रहः, ततोऽयमर्थः-प्रथमतः क्षेत्रप्रदेशेरेकादिभिः सङ्गतानां चिन्ता कर्तव्या, तदनन्तरं कालपदेशैः-एकादिसमयस्ततो भावप्रदेशैः-एकगुणकालकादिभिरिति.तदनन्तरं जघन्यावगाहनादीनामिति, अत्रादिशब्देन मध्यमोत्कृष्टावगाहनाजघन्यमध्यमोत्कृष्टस्थितिजन्यमध्यमोत्कृष्टगुणकालकादिवर्णपरिग्रहः, ततो जघन्यादिप्रदेशानां-जघन्यप्रदेशानामत्कृष्टप्रदेशानामजघन्योत्कृष्टप्रदेशानामिति ॥ तत्र प्रथमतः क्रमेण परमाण्वादीनां चिन्तां कुर्वन्नाह-'परमाणुपोग्गलाणं भंते !' इत्यादि. स्थित्या चतःस्थानपतितत्वं, परमाणोः समयादारभ्योत्कर्षतोऽसङ्खये | यकालमवस्थानभावात् , कालादिवर्णपर्यायः षट्स्थानपतितत्वं एकस्यापि परमाणोः पर्यायानन्याविरोधात्, ननु परमाणुरप्रदेशो गीयते ततः कथं पर्यायानन्त्याविरोधः?, पर्यायानन्ये नियमतः सप्रदेशत्वप्रसक्तेः, तदयुक्तं, वस्तु-- तत्त्वापरिज्ञानात्, परमाणुर्हि अप्रदेशो गीयते द्रव्यरूपतया सांशो न भवतीति, न तु कालभावाभ्यामिति, 'अपएसो
॥२०॥
For Personal & Private Use Only
Page #411
--------------------------------------------------------------------------
________________
दवट्ठयाए' इति वचनात्, ततः कालभावाभ्या सप्रदेशत्वेऽपि न कश्चिद्दोषः, तथा परमाण्वादीनामसङ्ख्यातप्रदेशस्क--2 न्धपर्यन्तानां केषांचिदनन्तप्रादेशिकानामपि स्कन्धानां तथैकप्रदेशावगाढानां यावत् सङ्ख्यातप्रदेशावगाढानां शीतोष्णस्निग्धरूक्षरूपाश्चत्वार एव स्पर्शा इति तैरेव परमाण्वादीनां षट्स्थानपतितता वक्तव्या, न शेषैः, द्विप्रदेशस्कन्धसूत्रे । 'ओगाहणट्टयाए सिय हीणे सिय तुल्ले सिय अब्भहिए' इत्यादि, यदा द्वावपि द्विप्रदेशिको स्कन्धौ द्विप्रदेशावगाढावेकप्रदेशावगाढौ वा भवतस्तदा तुल्यावगाहनौ, यदा त्वेको द्विप्रदेशावगाढोऽपरस्त्वेकप्रदेशावगाढस्तदा एकप्रदेशावगाढो द्विप्रदेशावगाढापेक्षया प्रदेशहीनो द्विप्रदेशावगाढस्तु तदपेक्षया(प्रदेशा)ऽभ्यधिकः शेषं प्राग्वत् , त्रिप्रदेशस्कन्धसूत्रे 'ओगाहणट्टयाए सिय हीणे' इत्यादि, यदा द्वावपि त्रिप्रदेशको स्कन्धौ त्रिप्रदेशावगाढौ द्विप्रदेशावगाढी एकप्रदेशावगाढी वा तदा तुल्यौ यदा त्वेकस्त्रिप्रदेशावगाढो वा द्विप्रदेशावगाढो वा अपरस्तु द्विप्रदेशावगाढ एकप्रदे|शावगाढो वा तदा द्विप्रदेशावगाढेकप्रदेशावगाढौ यथाक्रमं त्रिप्रदेशावगाढद्विप्रदेशावगाढापेक्षया एकप्रदेशहीनौ त्रिप्रदेशावगाढद्विप्रदेशावगाढौ तु तदपेक्षया एकप्रदेशाभ्यधिको, यदा त्वेकस्त्रिप्रदेशावगाढोऽपर एकप्रदेशावगाढस्तदा एकप्रदेशावगाढस्त्रिप्रदेशावगाढापेक्षया द्विप्रदेशहीन त्रिप्रदेशावगाढस्तु तदपेक्षया द्विप्रदेशाभ्यधिकः, एवमेकै
ड्या चतुःप्रदेशादिषु स्कन्धेष्ववगाहनामधिकृत्य हानिवृद्धिर्वा तावद् वक्तव्या यावद्दशप्रदेशस्कन्धः, तस्मिंश्च 18 दशप्रदेशके स्कन्धे एवं वक्तव्यं 'जह हीणे पएसहीणे वा दुपएसहीणे वा जाव नवपएसहीणे वा अह अब्भहिए
For Personal & Private Use Only
Page #412
--------------------------------------------------------------------------
________________
५ पर्याय
प्रज्ञापनाया: मलय० वृत्ती.
॥२०॥
990000000000000000
पएसमभहिए वा दुपएसमब्भहिए वा जाव नवपएसमन्भहिए वा' इति भावना पूर्वोक्तानुसारेण खयं कर्तव्या. | सङ्ख्यातप्रादेशिकस्कन्धसूत्रे 'ओगाहणट्टयाए दुट्ठाणवडिए' इति सङ्ख्येयभागेन सङ्ख्येयगुणेन चेति, असङ्ख्यातप्रदेशक-18 स्कन्धे 'ओगाहणट्ठयाए चउट्टाणवडिए' इति असङ्ख्यातभागेन सङ्ख्यातभागेन सङ्ख्यातगुणेनासङ्ग्यातगुणेनेति, अनन्तप्रादेशिकस्कन्धेऽप्यवगाहनार्थतया चतुःस्थानपतितता, अनन्तप्रदेशावगाहनाया असंभवतोऽनन्तभागानन्तगुणाभ्यां वृद्धिहान्यसंभवात् , 'एगपएसोगाढाणं पोग्गलाणं भंते !' इत्यादि, अत्र 'दबट्टयाए तुल्ले पएसट्ठयाए छट्ठाणवडिए' इति, इदमपि विवक्षितैकप्रदेशावगाढं परमाण्वादिकं द्रव्यं इदमप्यपरकप्रदेशावगाढं द्विप्रदेशादिकं द्रव्यमिति द्रव्यार्थतया तुल्यता, प्रदेशार्थतया षट्स्थानपतितता, अनन्तप्रदेशकस्यापि स्कन्धस्यैकस्मिन्नाकाशप्रदेशेऽवगाहनासंभवात्, शेष सुगम, एवं स्थितिभावाश्रयाण्यपि सूत्राण्युपयुज्य भावनीयानि. 'जहन्नोगाहणगाणं भंते ! दुपएसियाणं' इत्यादि, जघन्यद्विप्रदेशकस्य स्कन्धस्यावगाहना एकप्रदेशात्मिका उत्कृष्टा द्विप्रदेशात्मिका अत्रापान्तरालं नास्तीति मध्यमा न लभ्यते तत उक्तं 'अजहन्नमणुक्कोसोगाहणओ नत्थि' इति, त्रिप्रदेशकस्य स्कन्धस्य जघन्यावगाहना एकप्रदेशरूपा मध्यमा द्विप्रदेशरूपा उत्कृष्टा त्रिप्रदेशरूपा, चतुःप्रदेशस्य जघन्या एकप्रदेशरूपा उत्कृष्टा चतुःप्रदेशात्मिका मध्यमा द्विविधा-द्विप्रदेशात्मिका त्रिप्रदेशात्मिका च, एवं च सति मध्यमावगाहनश्चतुःप्रदेशको मध्यमावगाहनचतुःप्रदेशकापेक्षया यदि हीनस्तर्हि प्रदेशतो हीनो भवति अथाभ्यधिकस्ततः प्रदेशतोऽभ्यधिकः, एवं पञ्चप्रदेशादिषु
॥२०३॥
Jain Education Interational
For Personal & Private Use Only
Page #413
--------------------------------------------------------------------------
________________
स्कन्धेषु मध्यमावगाहनामधिकृत्य प्रदेशपरिवृद्ध्या वृद्धिानिश्च तावत् वक्तव्या यावद्दशप्रदेशके स्कन्धे सप्तप्रदेशपरिवृद्धिः, सा चैवं वक्तव्या-'अजहन्नमणुक्कोसोगाहणए दसपएसिए अजहन्नमणुक्कोसोगाहणस्स दसपएसियस्स खंधस्स ओगाहणट्टयाए सिय हीणे सिय तुल्ले सिय अब्भहिए जइ हीणे पएसहीणे दुपएसहीणे जाव सत्तपएसहीणे अह अभहिए पएसअन्भहिए दुपएसअब्भहिए जाव सत्तपएसअब्भहिए' इति, शेषं सूत्रंखयमुपयुज्य परिभावनीयं सुगमत्वात्, नवरमनन्तप्रदेशकोत्कृष्टावगाहनाचिन्तायां 'ठिईएवि तुल्ले' इति उत्कृष्टावगाहनः किलानन्तप्रदेशकः स्कन्धः स उच्यते यः समस्तलोकव्यापी स चाचित्तमहास्कन्धः केवलिसमुद्घातकर्मस्कन्धो वा, तयोश्चोभयोरपि दण्डकपाटमन्थान्तरपूरणलक्षणचतुःसमयप्रमाणतेति तुल्यकालता, शेषं सूत्रमापदपरिसमासः प्रागुक्तभावनाऽनुसारेण खयमुपयुज्य परिभावनीयं सुगमत्वात् , नवरं जघन्यप्रदेशकाः स्कन्धाः द्विप्रदेशका उत्कृष्टप्रदेशकाः सर्वोत्कृष्टानन्तप्रदेशाः॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां विशेषाख्यं पदं समाप्तं ।
STRASTRA.SARASTRA-RE-STRA ST A TESTRA-STREETRA इति श्री प्रज्ञा सूत्र श्रीमन्मलयगिरिसूरिवर्य विशेषापरपर्यायं पर्यायाख्यं पदं समाप्तं॥ *
वचन
For Personal & Private Use Only
Page #414
--------------------------------------------------------------------------
________________
प्रज्ञापना
याः मल
य० वृत्तौ .
॥२०४॥
अथ षष्ठमुपपातोद्वर्त्तनापदं ।
तदेवं व्याख्यातं पञ्चमं पदम् ॥ सम्प्रति षष्ठमारभ्यते, तस्य चायमभिसम्बन्धः - इहानन्तरपदे औदयिकक्षायोपश|मिकक्षायिकभावाश्रयं पर्यायपरिमाणावधारणं प्रतिपादितं, इह त्वौदयिकक्षायोपशमिकविषयाः सत्त्वानामुपपात - विरहादयश्चिन्त्यन्ते, तत्रादावियमधिकारसङ्ग्रहणिगाथा -
बारस चवीसाई सअंतरं एगसमय कत्तो य । उबट्टण परभवियाउयं च अट्ठेव आगरिसा ॥ १ ॥ निरयगई णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता १, गोयमा ! जहनेणं एकं समयं उक्कोसेणं बारस मुहुत्ता । तिरियगई णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता ?, गोयमा ! जहनेणं एवं समयं उकोसेणं बारस मुहुत्ता । मणुयगई णं भंते ! केवइयं कालं विरहिया उबवाएणं पन्नत्ता ?, गोयमा ! जहनेणं एवं समयं उक्कोसेणं बारस मुहुत्ता । देवगई णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता १, गोयमा ! जहनेणं एगं समयं उक्कोसेणं बारस मुहुत्ता । सिद्धिगई णं भंते ! केवइयं कालं विरहिया सिज्झणाए पन्नत्ता १, गोयमा ! जहनेणं एगं समयं उक्कोसेणं छम्मासा । निरयगई णं भंते ! केवइयं कालं विरहिया उट्टणाए पन्नत्ता ?, गोयमा ! जहन्नेणं एकं समयं उक्कोसेणं बारस मुहुत्ता । तिरियगई णं भंते ! केवइयं कालं विरहिया उबट्टणीए पन्नत्ता ?, गोयमा ! जहनेणं एगं समयं उक्कोसेणं बारस मुहुत्ता । मणुयगई णं भंते !
For Personal & Private Use Only
६ उपपा
तोद्वर्त्तना
पदं
1120811
Page #415
--------------------------------------------------------------------------
________________
केवइयं कालं विरहिया उबट्टणाए पन्नत्ता १, गोयमा ! जहन्नेणं एवं समयं उक्कोसेणं वारस मुहुत्ता । देवगई णं भंते! केवइयं कालं विरहिया उद्दट्टणाए पन्नत्ता ?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं वारस मुहुत्ता । दारं । ( सूत्रं १२२) ‘बारस चउवीसाई' इत्यादि, प्रथमं गतिषु सामान्यतः उपपातविरहस्य उद्वर्त्तनाविरहस्य च द्वादश मुहूर्त्ताः प्रमाणं वक्तव्यं, तदनन्तरं नैरयिकादिषु भेदेषु उपपातविरहस्योद्वर्त्तनाविरहस्य च चतुर्विंशतिर्मुहूर्त्ताः गतिषु प्रत्येकमादौ वक्तव्याः, ततः 'संतरं 'ति सान्तरं नैरयिकादयः उत्पद्यन्ते निरन्तरं चेति वक्तव्यं, तदनन्तरमेकसमयेन नैरयिकादयः प्रत्येकं कति उत्पद्यन्ते कति वोद्वर्त्तन्ते इति चिन्तनीयं, ततः कुत उत्पद्यन्ते नारकादय इति चिन्त्यते, तत 'उच्चट्टणा' इति नैरयिकादय उद्वृत्ताः सन्तः कुत्रोत्पद्यन्ते इति वक्तव्यं, तदनन्तरं कतिभागावशेषेऽनुभूयमानभवायुषि जीवाः पारभविकमायुर्वन्तीति वक्तव्यं, तथा कतिभिराकर्षैरुत्कर्षतः आयुर्वन्धका इति चिन्तायां अष्टावाकर्षा वक्तव्याः । एष सङ्ग्रहणिगाथासङ्क्षेपार्थः । एनमेव क्रमेण विवरीपुराह - 'निरयगई णं भंते ! केवइयं कालं विरहिया उववाणं पन्नत्ता' इत्यादि, निरयगतिनाम - नरकगतिनामकम्मदियजनितो जीवस्यौदयिको भावः, स चैकः सप्तपृथि - वीव्यापी चेति एकवचनं, सप्तानां च पृथिवीनां परिग्रहः, णमिति वाक्यालङ्कारे, भदन्तेति गुर्वामन्त्रणे परमकल्याणयोगिन् ! 'केवइयं' ति कियन्तं कालं विरहिता - शून्या 'उपपातेन' उपपतनमुपपातः तदन्यगतिकानां सत्त्वानां नारकत्वेनोत्पाद इति भावः तेन 'प्रज्ञप्ता' प्ररूपिता भगवताऽन्यैश्च ऋषभादिभिस्तीर्थकरैः, एवं प्रश्ने कृते भगवानाह -
For Personal & Private Use Only
Page #416
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्ती.
Eeeeeeeeee
॥२०५॥
गौतम ! जघन्यत एक समयं यावत् उत्कर्षतो द्वादश मुहूर्त्तान् , अत्र मुग्धप्रेरक आह-नन्वेकस्यामपि पृथिव्यामग्रेश ६ उपपा द्वादशमुहूर्त्तप्रमाण उपपातविरहो न वक्ष्यते, चतुर्विंशतिमुहूर्तादिप्रमाणस्य वक्ष्यमाणत्वात् , ततः कथं सर्वपृथिवी- तोद्वर्तनासमुदायेऽपि द्वादशमुहूर्त्तप्रमाणं, 'प्रत्येकमभावे समुदायेऽ(प्य)भावादिति न्यायस्य श्रवणात्, तदयुक्तं, वस्तुतत्त्वा- पदे उपपापरिज्ञानात्, यद्यपि हि नाम रत्नप्रभादिष्वेकैकनिर्धारणेन चतुर्विंशतिमुहूर्तादिप्रमाण उपपातविरहो वक्ष्यते तथापि ते विरहो यदा सप्तापि पृथिवीः समुदिताः अपेक्ष्योपपातविरहश्चिन्त्यते तदास द्वादशमुहूर्तप्रमाण एव लभ्यते, द्वादशमुहूर्त्तानन्तरं
गतिषु सू. अवश्यमन्यतरस्यां पृथिव्यामुत्पादसंभवात् , तथा केवलवेदसोपलब्धेः, यस्तु 'प्रत्येकमभावे समुदायेऽप्यभाव' इति न्यायः
१२२ रत्न
प्रभादिभेस कारणकार्यधर्मानुगमचिन्तायां नान्यत्रेत्यदोषः, यथा नरकगतिर्द्वादश मुहूर्तानुत्कर्षतः उपपातेन विरहिता एवं
देसू.१२३ तिर्यग्मनुष्यदेवगतयोऽपि, सिद्धिगतिस्तूत्कर्षतः षड्र मासान् उपपातेन विरहिता, एवमुद्वर्तनाऽपि, नवरं सिद्धा नोद्वर्तन्ते, तेषां साद्यपर्यवसितकालतया शाश्वतत्वादिति सिद्धिरुद्वर्तनया विरहिता वक्तव्या। गतं प्रथमं द्वारम् , इदानीं चतुर्विंशतिरिति द्वितीयं द्वारमभिधित्सुराहरयणप्पभापुढविनेरइया णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता ?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं चउव्वीसं मुहुत्ता, सक्करप्पभापुढविनेरइया णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता ?, गोयमा ! जहन्नेणं एगं ॥२०५॥ समयं उक्कोसेणं सत्तराइंदियाणि, वालुयप्पभापुढविनेरइया णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता ?, गोयमा !
For Personal & Private Use Only
Page #417
--------------------------------------------------------------------------
________________
जहन्नेणं एगं समय उक्कोसेणं अद्धमासं, पंकप्पभापुढविनेरइया णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता ?, गोयमा! जहन्नेणं एगं समयं उकोसेणं मासं, धूमप्पभापुढविनेरइया णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता ?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं दो मासा, तमापुढविनेरइया णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता?, गोयमा! जहन्नेणं एगं समयं उक्कोसेणं चत्तारि मासा, अहेसत्तमापुढविनेरइया णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता ?, गोयमा ! जहन्नेणं एग समयं उक्कोसेणं छम्मासा, असुरकुमारा णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता ?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं चउव्वीसं मुहुत्ता, नागकुमारा णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता ?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं चउच्चीसं मुहुत्ता, एवं सुवनकुमाराणं विज्जुकुमाराणं अग्गिकुमाराणं दीवकुमाराणं दिसाकुमाराणं उदहिकुमाराणं वाउकुमाराणं थणियकुमाराणं पत्तेयं जहन्नेणं एगं समयं उक्कोसेणं चउवीसं मुहुत्ता, पुढविकाइया णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नचा ?, गोयमा! अणुसमयमविरहियं उववाएणं पन्नत्ता, एवं आउकाइयाणवि तेउकाइयाणवि वाउकाइयाणवि वणस्सइकाइयाणवि अणुसमयं अविरहिया उववाएणं पन्नत्ता । बेइंदिया णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता ?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं अंतोमुहुत्तं एवं तेइंदियचउरिदिया । समुच्छिमपंचिदियतिरिक्खजोणिया णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं अंतोमुहुत्तं, गब्भवकतियपंचेंदियतिरिक्खजोणिया णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता, गोयमा ! जहन्नणं एगं समयं उक्कोसेणं बारस मुहुत्ता, संमुच्छिममणुस्सा णं भंते ! केवइयं कालं विर
APradessae9829202
For Personal & Private Use Only
Page #418
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलयवृत्ती.
६ उपपातोद्वर्तनापदे रत्नप्रभादिभेदैरुपपातविरहः सू. १२३
॥२०६॥
हिया उववाएणं पन्नत्ता ?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं चउव्वीसं मुहुत्ता, गब्भवतियमणुस्साणं पुच्छा, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं बारस मुहत्ता, वाणवंतराणं पुच्छा, गोयमा! जहन्नेणं एगं समयं उक्कोसेणं चउबीसं मुहुत्ता, जोइसियाणं पुच्छा, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं चउच्चीसं मुहत्ता, सोहम्मे कप्पे देवा णं भंते ! केवइयं कालं विरहिया उववाएणं पनत्ता, गोयमा ! जहन्नेणं एगं समयं उकोसेणं चउव्वीसं मुहुत्ता, इसाणे कप्पे देवाणं पुच्छा, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं चउव्वीसं महत्ता, सणंकुमारे कप्पे देवाणं पुच्छा, गोयमा ! जहन्नेणं एग समयं उकोसणं णव राइंदियाई, माहिदे देवाणं पुच्छा, गोयमा ! जहन्नेगं एगं समयं उक्कोसेणं बारस राइंदियाणं दस मुहुत्ता, बंभलोए देवाणं पुच्छा, गोयमा! जहन्नेणं एगं समयं उक्कोसेणं अद्धतेवीसं राइंदियाई, लंतगदेवाणं पुच्छा, गोयमा ! जहन्नणं एगं समयं उक्कोसेणं पणतालीसं राइंदियाई. महासक्कदेवाणं पुच्छा, गोयमा! जहन्नणं एग समय उकोसणं असीई राइंदियाई, सहस्सारे देवाणं पुच्छा. गोयमा! जहन्नणं एग समयं उक्कोसेणं राईदियसयं, आणयदेवाणं पुच्छा, गोयमा ! जहन्नेणं एग समयं उक्कोसेणं संखेजमासा, पाणयदेवाणं पुच्छा, गोयमा! जहन्नेणं एगं समयं उक्कोसेफ संखेजमासा, आरणदेवाणं पुच्छा, गोयमा! जहन्नेणं एगं समयं उक्कोसेणं संखिज्जवासा, अच्चुयदेवाणं पुच्छा, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं संखिज्जवासा, हिट्रिमगेविजाणं पुच्छा, गोयमा! जहन्नेणं एगं समयं उक्कोसेणं संखिजाई वाससयाई, मज्झिमगेविजाणं पुच्छा, गोयमा! जहन्नेणं एगं समयं उक्कोसेणं संखिजाई वाससहस्साई, उवरिमगेविजाणं पुच्छा, गोयमा! जहन्नेणं एगं समयं उक्कोसेणं संखिजाई वाससयसहस्साई, विजयवेजयंतजयंतअपराजितदेवाणं
२०६॥
For Personal & Private Use Only
Page #419
--------------------------------------------------------------------------
________________
पुच्छा, गोयमा ! जहन्नेणं एगं समय उक्कोसेणं असंखेजं कालं, सबसिद्धगदेवाणं पुच्छा, गोयमा ! जहन्नेणं एग समयं उक्कोसेणं पलिओवमस्स संखिज्जइभागं । सिद्धा णं भंते ! केवइयं कालं विरहिया सिज्झणाए पन्नता?, गोयमा! जहन्नेणं एगं समयं उक्कोसेणं छम्मासा॥ (मूत्रं १२३) रयणप्पभापुढविनेरइया णं भंते ! केवइयं कालं विरहिया उज्वट्टणाए पन्नत्ता?, गोयमा! जहन्नेणं एग समयं उक्कोसेणं चउव्वीसं मुहुत्ता, एवं सिद्धवजा उबट्टणावि भाणियत्वा जाव अणुत्तरोववाइयत्ति, नवरं जोइसियवेमाणिएसु चयणंति अहिलावो कायवो । दारं ॥ (सूत्र १२४) 'रयणप्पभापुढविनेरइया णं भंते! केवइयं कालं विरहिया उववाएणं पन्नत्ता?' इत्यादि पाठसिद्धं, नवरमत्रोत्कर्षविषया इमाः संग्रहणिगाथा:-'चउवीसयं मुहुत्ता, सत्त य राइंदियाई पक्खो य । मासो एक्को दुन्नि उ चउरो छम्मास नरएसु ॥१॥ कमसो उक्कोसेणं चउवीसमुहुत्त भवणवासीसुं । अविरहिया पुढवाई विगलाणऽन्तोमुहुत्तं18 तु ॥२॥ [स]मुच्छिमतिरियपणिदिय एवं चिय गम्भ बारस मुहत्ता। संमुच्छगम्भमणुया, कमसो चउवीस बारस य ॥३॥ वणजोइससोहम्मीसाणकप्प चउवीसई मुहुत्ता उ। कप्पे सणंकुमारे दिवसा णव वीसई मुहुत्ता ॥४॥ माहिदे राईदिय बारस दस मुहुत्त बंभलोगम्मि । राइंदिअद्धतेवीस लंतए होंति पणयाला ॥५॥ महसुक्काम असीई सहसारि सयं ततो उ कप्पदुगे । मासा संखेज्जा तह वासा संखेज उवरिदुगे ॥६॥ हिटिममज्झिमउवरिम |जहसंखं सयसहस्सलक्खाई । वासाणं विन्नेओ उक्कोसेणं विरहकालो ॥ ७॥ कालो संखाईतो विजयाइसु चउसु
For Personal & Private Use Only
Page #420
--------------------------------------------------------------------------
________________
प्रज्ञापना
या:मलयवृत्ती.
॥२०७॥
होइ नायवो। संखजो पल्लस्स उ भागो सबट्टसिद्धमि ॥८॥' गतं द्वितीयं द्वारं । अधुना तृतीयद्वारमाह
नेरडया णं भंते ! किं संतरं उववजंति निरंतरं उववजंति ?, गोयमा ! संतरंपि उववजंति निरंतरंपि उववजंति, तिरिक्खजोणियाणं भंते ! किं संतरं उववजंति निरंतरं उववजंति ?, गोयमा ! संतरंपि उववजंति निरंतरंपि उववजंति । मणुस्सा णं भंते ! किं संतरं उववजंति निरंतरं उववअंति?, गोयमा ! संतरपि उववजंति निरंतरंपि उववजति । देवा भंते ! किं संतरं उववजति निरंतरं उववज्जति ?, गोयमा ! संतरंपि उववज्जति निरंतरंपि उववज्जति । रयणप्पभापुढविनेण्डया णं भंते ! किं संतरं उववज्जति निरंतरं उववजंति ?, गोयमा ! संतरंपि उववज्जति निरंतरंपि उववज्जति, एवं जाव अहेसत्तमाए संतरपि उववजति निरंतरंपि उववजंति । असुरकुमारा णं देवा णं भंते ! किं संतरं उववजति निरंतर उववजति ?, गोयमा ! संतरंपि उववज्जति निरंतरंपि उववज्जंति, एवं जाव थणियकुमारा णं संतरंपि उववजति निरंतरंपि उववजंति । पुढविकाइया णं भंते ! किं संतरं उववजंति निरंतरं उववजंति ?, गोयमा! नो संतरं उववजंति निरंतरं उववजंति, एवं जाव वणस्सइकाइया नो संतरं उववजंति निरंतरं उववजंति । बेइंदिया णं भंते ! किं संतरं उववजंति निरंतरं उववजंति ?, गोयमा ! संतरपि उववजंति निरंतरंपि उववअंति, एवं जाव पंचिंदियतिरिक्खजोणिया । मणुस्सा णं भंते ! किं संतरं उववजति निरंतरं उववजंति ?, गोयमा! संतरंपि उववज्जति निरंतरंपि उववजंति । एवं वाणमंतरा जोइसिया सोहम्मीसाणसणंकुमारमाहिंदबंभलोयलंतगमहासुक्कसहस्सारआणयपाणयआरणच्चुयहिद्विमगेविजगमज्झिमगेवि
SO90033908800900
६ उपपातोद्वर्त्तना| पदे ७ छ|र्तनाविर
हः सू.२४ सान्तरेतरोपपातो इतने सू. १२५ सू. १२६
॥२०७॥
For Personal & Private Use Only
Page #421
--------------------------------------------------------------------------
________________
जगउवरिमगेविजगविजयवेजयंतजयंतअपराजितसवसिद्धदेवा य संतरंपि उववजंति निरंतरंपि उववजंति । सिद्धाणं भंते ! किं संतरं सिझंति निरंतरं सिझंति ?, गोयमा ! संतरंपि सिझंति निरंतरंपि सिझंति ॥ (सूत्रं १२५) नेरइया णं भंते ! किं संतरं उबद्दति निरंतरं उच्वति ?, गोयमा ! संतरंपि उव्वदंति निरंतरपि उव्वदंति, एवं जहा उववाओ भणिओ तहा उच्वट्टणापि सिद्धवजा भाणियवा जाव वेमाणिया, नवरं जोइसियवेमाणिएसु चयणंति अहिलावो कायवो ॥ दारं ॥ (मनं १२६ )
'नेरइया णं भंते ! किं संतरं उववजंति' इत्यादि, पाठसिद्धं, प्रागुक्तसूत्रार्थानुसारेण भावार्थस्य सुप्रतीतत्वात् । गतं तृतीयं द्वारं । अधुना चतुर्थमाहनेरइया णं भंते ! एगसमएणं केवइया उववजंति ?, गोयमा ! जहन्नेणं एको वा दो वा तिनि वा उक्कोसेणं संखेज्जा वा असंखेज्जा वा उववज्जति एवं जाव अहेसत्तमाए । असुरकुमारा णं भंते ! एगसमएणं केवइया उववजंति ?, गोयमा ! जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा वा असंखेजा वा, एवं नागकुमारा जाव थणियकुमारावि भाणियबा । पुढविकाइया णं भंते ! एगसमएणं केवइया उववज्जति ?, गोयमा ! अणुसमयं अविरहियं असंखेजा उववअंति, एवं जाव वाउकाइया । वणस्सइकाइया णं भंते ! एगसमएणं केवइया उववजति ?, गोयमा! सहाणुववाइयं पडुच्च अणुसमयं अविरहिया अणंता उववजंति, परठाणुववाइयं पडुच्च अणुसमयं अविरहिया असंखेज्जा उववज्जति । बेइंदिया णं भंते ! केवइया एगसमएणं उववजंति ?, गोयमा! जहन्नेणं एगो वा दो वा तिन्निवा उक्कोसेणं संखेजा वा असंखेजावा, एवं तेइंदिया चउरिं
For Personal & Private Use Only
W
anelibrary.org
Page #422
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय. वृत्ती.
६ उपपातोद्वर्त्तनापदे उपपातसंख्या ॥ | तथा उद्ध
नसंख्या सू.१२७
॥२०८॥
दिया । समुच्छिमपंचिंदियतिरिक्खजोणिया गब्भवतियपंचिंदियतिरिक्खजोणिया समुच्छिममणुस्सा वाणमंतरजोइसिय- सोहम्मीसाणसणंकुमारमाहिंदबंभलोयलंतगमहासुकसहस्सारकप्पदेवा ते जहा नेरइया, गब्भवतियमणूसआणयपाणयआरणअच्चुअगेवेजगअणुत्तरोववाइया य एते जहन्नेणं इक्को वा दो वा तिन्नि वा उक्कोसेणं संखिज्जा वा] उववज्जति । सिद्धा णं भंते ! एगसमएणं केवइया सिझंति ?, गोयमा! जहन्नेणं एकं वा दो वा तिन्नि वा उक्कोसेणं अट्ठसयं ।। (मूत्रं १२७) नेरइया ण भंते ! एगसमएणं केवइया उबटुंति ?, गोयमा! जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा वा असंखेज्जा वा उबटुंति, एवं जहा उववाओ भणिओ तहा उबट्टणावि भाणियवा जाव अणुत्तरोववाइया, णवरं जोइसियवेमाणियाणं चयणेणं अहिलावो कायद्यो । दारं । (मूत्रं १२८) 'नेरइया णं भंते ! एगसमइएणं केवइया उववजंति ?' इत्यादि. निगदसिद्धं, नवरं वनस्पतिसूत्रे 'सट्टाणुववायं पडुच्च अणुसमयमविरहिया अनंता' इति खस्थानं-वनस्पतीनां वनस्पतित्वं. ततोऽयमथेः-यद्यनन्तरभववनस्पतय एव वनस्पतित्पद्यमानाश्चिन्त्यन्ते तदा प्रतिसमयमविरहितं सर्वकालमनन्ता विज्ञेयाः, प्रतिनिगोदमसङ्ख्येयभागस्य निरन्तरमुत्पद्यमानतया उद्वर्त्तनमानतया च लभ्यमानत्वात , 'परठाणुववाइयं पडुच्च अणुसमयमविराहयमसखजा इति परस्थानं-पृथिव्यादयः, किमुक्तं भवति ?-यदि पृथिव्यादयःखभवादुदृत्य वनस्पतिपूत्पद्यमानाा समयमविरहितमसङ्ख्येया वक्तव्या इति, तथा गर्भव्युत्क्रान्तिका मनुष्या उत्कृष्टपदेऽपि सङ्ख्येया एव नासङ्ख्येयाः, तत
१२८
॥२०॥
For Personal & Private Use Only
Page #423
--------------------------------------------------------------------------
________________
स्तत्मने उत्कर्षतः सङ्ख्येया वक्तव्याः, आनतादिषु देवलोकेषु मनुष्या एवोत्पद्यन्ते न तिर्यञ्चोऽपि मनुष्याश्च | सङ्ख्या एवेत्यानतादिसूत्रेष्वपि सङ्ख्येया एव वक्तव्याः नासङ्ख्येयाः, सिद्धिगतावुत्कर्षतोऽष्टशतं, एवमुद्वर्तनासूत्रमपि वक्तव्यं, नवरं 'जोइसवेमाणियाणं चयणेणं अहिलावो कायद्यो' इति ज्योतिष्कवैमानिकानां हि खभवादुद्वर्तनं च्यवनमित्युच्यते, तथाऽनादिकालप्रसिद्धेः, ततः तत्सूत्रे च्यवनेनाभिलापः कर्त्तव्यः, स चैवं-'जोइसिया णं भंते ! एगसमयेणं केवइया चयंति ?, गोयमा ! जहन्नेणं एगो वा दो वा' इत्यादि, गतं चतुर्थद्वारम् । इदानीं पञ्चमद्वारमभिधित्सुराह
नेरइया णं भंते ! कतोहिंतो उववजति ?-किं नेरइएहिंतो उववजति तिरिक्खजोणिएहिंतो उववजति मणुस्सेहिंतो उववजति देवेहिंतो उववज्जति ?, गोयमा ! नो नेरइएहिंतो उववजति तिरिक्खजोणिएहिंतो उववजति मणुस्सेहिंतो उववज्जति नो देवेहिंतो उववजंति, जइ तिरिक्खजोणिएहिंतो उववजति किं एगिदियतिरिक्खजोणिएहिंतो उववजंति बेइंदियतिरिक्खजोणिएहिंतो उववज्जति तेइंदियतिरिक्खजोणिएहिंतो उवयजति चउरिदियतिरिक्खजोणिएहिंतो उववज्जति पंचिंदियतिरिक्खजोणिएहिंतो उववजति ?, गोयमा ! नो एगिदिय० नो बेइंदिय० नो तेइंदिय० नो चउरिदिय तिरिक्खजोणिएहितो उववजति पंचेंदियतिरिक्खजोणिएहिंतो उववजंति, जइ पंचिंदियतिरिक्खजोणिएहिंतो उववजंति किं जलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजति थलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्जति खहयरपंचिंदियतिरिक्खजोणिए
For Personal & Private Use Only
Page #424
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्तौ.
६ उपपातोद्वर्तनापदे नारकादीनामागतिः सू. १२९
॥२०९॥
हिंतो उववजति ?, गोयमा! जलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजंति थलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्जति खयरपंचिंदियतिरिक्खजोणिएहिंतो उववजंति, जइ जलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्जति किं संमुच्छिमजलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजति गम्भवतियजलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजंति ?, गोयमा संमुच्छिमजलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजंति गम्भवतियजलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्जति, जइ संमुच्छिमजलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजति किं पञ्जत्तयसंमुच्छिमजलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजंति किं अपजत्तसंसुच्छिमजलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजति ?, गोयमा! पज्जत्तयसंमुच्छिमजलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजंति नोअपजत्तगसंमुच्छिमजलयरपंचिंदियतिरिक्खजोणिएहितो उववजंति, जइ गब्भवकंतियजलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजंति किं पजत्तगगब्भवकंतियजलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजंति अपज्जतयगम्भ० जलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजंति ?, गोयमा पञ्जत्तयगम्भ० जलयरपंचिंदियतिरिक्खजोणिएहितो उववजंति नो अपजत्तगगम्भवतियजलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्जति, जइ थलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजंति किं चउप्पयथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजंति परिसप्पथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्जंति ?, गोयमा! चउप्पयथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजंति परिसप्पथलयरपंचिंदियतिरिक्खजोणिएहितोऽवि उववजंति, जइ चउप्पयथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजति किं समुच्छिमेहिंतो उववज्जति गम्भवकृतिएहिंतो उववजंति ?, गोयमा! संमुच्छिमचउप्पयथलयरपंचिंदियतिरिक्खजोणिएहितोऽवि उववज्जति गम्भवकंतियच
॥२०॥
Jan Education International
For Personal & Private Use Only
Page #425
--------------------------------------------------------------------------
________________
उप्पयथलयरपंचिंदियतिरिक्खजोणिएहितोऽवि उववअंति, जइ संमुच्छिमचउप्पयथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववअंति किं पञ्जत्तगसंमुच्छिमचउप्पयथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजंति अपञ्जत्तगचउप्पयथलयरसमुच्छिमपंचिंदियतिरिक्खजोणिएहितो उववजंति ?, गोयमा! पजत्तसंमुच्छिमचउप्पयथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजंति नो अपजत्तगसमुच्छिमचउप्पयथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजंति, जइ गम्भवकंतियचउप्पयथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजंति किं संखेज्जवासाउअगब्भवतियचउप्पयथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्जति असंखेजवासाउयगम्भवकंतियचउप्पयथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजंति ?, गोयमा! संखेज्जवासाउ एहितो उववजंति नो असंखेजवासाउएहिंतो उववअंति, जइ संखेन्जवासाउयगब्भवतियचउप्पयथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजंति किं पञ्जत्तगसंखेजवासाउयगब्भवतियचउप्पयथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजंति अपजत्तगसंखेजवासाउयगब्भवक्कंतियचउप्पयथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजंति ?, गोयमा ! पज्जत्तेहिंतो उववजंति नो अपज्जत्तसंखेजवासाउएहिंतो उववजंति, जइ परिसप्पथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजंति किं उरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजंति भुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजंति?, गोयमा! दोहितोवि उववजंति, जइ उरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजंति किं समुच्छिमउरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववअंति गम्भवकंतियउरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजंति ?, गोयमा! संमुच्छिमेहितो उववजंति गम्भवतिएहितोवि उववजंति, जइ संमुच्छिमउरपरिसप्पथलयरपंचिंदियतिरिक्खजोणि
dain Education International
For Personal & Private Use Only
Page #426
--------------------------------------------------------------------------
________________
26
प्रज्ञापनायाः मलय० वृत्ती.
६ उपपा| तोद्वर्त्तना| पदे नार| कादीनामागतिः सू. १२९
॥२१०॥
एहिंतो उववजंति किं पञ्जत्तएहिंतो उववजंति अपञ्जतगेहिंतो उववजंति ?, गोयमा ! पजत्तगसंमुच्छिमेहिंतो उववजंति नो अपज्जत्तगसंमुच्छिमउरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजंति, जइ गब्भवतियउरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजंति किं पजत्तएहिंतोउ० अपजत्तएहिंतो उ०१, गोयमा! पजत्तगगब्भवतिएहिंतो उववअंति नो अपजत्तगगब्भवतियउरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववअंति, जइ भुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजंति किं समुच्छिमभुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजंति गम्भवकंतियभुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्जति?, गोयमा! दोहितोऽवि उववजंति, जइ संमुच्छिमभुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजंति किं पजत्तयसंमुच्छिमभुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणिए. हिंतो उववजंति अपञ्जत्तयसमुच्छिमभुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहितो उववअंति ?, गोयमा ! पज्जत्तएहिंतो उववजंति नो अपजत्तएहिंतो उववअंति, जइ गब्भवतियभुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजति किं पजत्तएहिंतो उववजंति अपञ्जत्तएहितो उववअंति?, गोयमा! पजत्तएहिंतो उववजंति नो अपञ्जत्तएहिंतो उववअंति, जइ खहयरपंचिंदियतिरिक्खजोणिएहितो उववजंति किं संमच्छिमखहयरपंचिंदियतिरिक्खजोणिएहिंतो उववञ्जति गब्भवतियखहयरपंचिंदियतिरिक्खजोणिएहिंतो उववजंति ?, गोयमा! दोहिंतोऽवि उववअंति, जइ संमुच्छिमखहयरपंचिंदियतिरिक्खजोणिएहिंतो उववजंति किं पञ्जत्तएहिंतो उववजंति अपञ्जत्तएहिंतो उववज्जति ?, गोयमा ! पज्जत्तएहितो उववजंति नो अपजत्तएहिंतो उववजंति, जइ पञ्जत्तगगम्भवतियखहयरपंचिंदियतिरिक्खजोणिएहिंतो उववजंति किं संखे
॥२१॥
Jain Education Interational
For Personal & Private Use Only
www.iainelibrary.org
Page #427
--------------------------------------------------------------------------
________________
अवासाउएहिंतो उववज्जंति असंखेजवासाउएहिंतो उववज्जति ?, गोयमा ! संखिजवासाउएहिंतो उववजंति नो असंखिअवासाउएहिंतो उववज्जति, जइ संखिज्जवासाउयगम्भवक्कंतियखहयरपंचिंदियतिरिक्खजोणिएहिंतो उववजति किं पजतएहिंतो उववज्जति अपज्जत्तएहिंतो उववज्जति ?, गोयमा! पञ्जत्तएहिंतो उववजति नो अपजत्तएहिंतो उववज्जति । जइ मणुस्सेहिंतो उववजति किं समुच्छिममणुस्सेहिंतो उववज्जति गम्भवक्कंतियमणुस्सहिंतो उववजति?, गोयमा ! नो संमुच्छिममणुस्सहिंतो उववज्जति गम्भवकंतियमणुस्सहिंतो उववज्जति, जइ गम्भवकंतियमणुस्सेहिंतो उववज्जति किं कम्मभूमिगगब्भवतियमणुस्सेहिंतो उववज्जति अकम्मभूमिगन्भवतियमणुस्सहिंतो उववज्जति अंतरदीवगगम्भवकंतियमणुस्सहिंतो उववजंति ?, गोयमा ! कम्मभूमिगगम्भवतियमणुस्सहिंतो उववज्जति नो अकम्मभूमिगगम्भवतियमणुस्सेहिंतो उववज्जति नो अंतरदीवगगब्भवतियमणुस्सेहितो उववज्जति, जइ कम्मभूमिगगब्भवतियमणुस्सहिंतो उववजंति किं संखेजवासाउएहिंतो उ० असंखेजवासाउएहिंतो उ०१, गोयमा ! संखेज्जवासाउयकम्मभूमिगगम्भवभूतियमणूसेहितो उववज्जति नो असंखिजवासाउयकम्मभूमिमगब्भवतियमणुस्सहिंतो उववज्जति, जइ संखेजवासाउयकम्मभूमिगगब्भवकतियमणुस्सहिंतो उववजति किं पजत्तेहिंतो उववजंति अपञ्जत्तेहिंतो उववजंति ?, गोयमा ! पजत्तएहिंतो उववजंति नो अपज्जत्तएहिंतो उववजंति, एवं जहा ओहिया उववाइया तहा रयणप्पभापुढविनेरइयावि उववाएयत्वा, सकरप्पभापुढविनेरइयाणं पुच्छा, गोयमा! एतेवि जहा ओहिया तहेवोववाएयवा नवरं समुच्छिमेहिंतो पडिसेहो कायबो, वालुयप्पभापुढविनेरइया णं भंते ! कतोहिंतो उववज्जति ?, गोयमा ! जहा सकरप्पभापुढविनेरइया नवरं भुयपरिसप्पेहितो पडिसेहो
For Personal & Private Use Only
Page #428
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्तौ.
६ उपपातोद्वर्तनापदे नारकादीनामुपपातः
॥२१॥
कायचो, पंकप्पभापुढविनेरइयाणं पुच्छा, गोयमा ! जहा वालुयप्पभापुढविनेरइया नवरं खहयरहितो पडिसेहो कायवो, धूमप्पभापुढविनेरइयाणं पुच्छा गोयमा! जहा पंकप्पभापुढविनेरइया नवरं चउप्पएहितोवि पडिसेहो कायबो, तमापुढविनेरइया णं भंते ! कओहिंतो उववजति गो.! जहा धूमप्पभापुढविनेरइया नवरं थलयरेहितोवि पडिसेहो कायवो, इमेणं अभिलावेणं जइ पंचिंदियतिरिक्खजोणिएहिंतो उववज्जति किं जलयरपंचिदिएहिंतो उववजंति थलयरपंचिंदिएहितो उववजंति खहयरपंचिंदिएहितो उववजंति ?, गोयमा ! जलयरपंचिंदिएहिंतो उववज्जति नो थलयरेहिंतो नो खयरेहितो उववजंति, जइ मणुस्सहिंतो उववजंति किं कम्मभूमिएहिंतो उववजंति अकम्मभूमिएहिंतो उववजंति अंतरदीवएहितो उववजंति ?, गोयमा ! कम्मभूमिएहिंतो उववजंति नो अकम्मभूमिएहिंतो उववजति नो अंतरदीवएहिंतो उववजंति, जह कम्मभूमिएहिंतो उववज्जति किं संखेज्जवासाउएहिंतो उववज्जति असंखेजवासाउएहिंतो उववज्जति ?, गोयमा! संखेजवासाउएहिंतो उववज्जति नो असंखेजवासाउएहिंतो उववजंति, जइ संखेजवासाउएहिंतो उववजंति किं पजत्तएहिंतो उवधअंति अपअत्तएहिंतो उववजंति ?, गोयमा । पजत्तएहिंतो उववजंति नो अपञ्जत्तएहिंतो उववजंति, जइ पजत्तगसंखेअवासाउयकम्भभूमिएहितो उववजंति किं इथिएहिंतो उववजंति पुरिसेहितो उववजंति नपुंसएहिंतो उववजंति १, गोवमा! इत्थीहिंतो उववअंतिपुरिसेहिंतो उववजंति नपंसएहिंतोवि उववजंति, अहेसत्तमापुढविनेरइया पं भंते ! कतोहितो उववजंति ?, गोयमा ! एवं चेव नवरं इत्थीहिंतो पडिसेहो कायबो,-'अस्सनी खलु पढमं दोचंपि सिरीसवा तइय पक्खी । सीहा जंति चउत्थि उरगा पुण पंचमि पुढवि ॥१॥छटिं च इत्थियाओ मच्छा मणुया य सत्तमि
ಅಅಅಅಅಅಅಅ =
॥२१॥
For Personal & Private Use Only
Page #429
--------------------------------------------------------------------------
________________
Eeeeeeeeeeeeeeeeeeeee
पुढवि । एसो परमोवाओ बोद्धयो नरगपुढवीण ॥२॥ (सूत्रं १२९) । असुरकुमारा णं भंते ! कतोहिंतो उववजंति ?, गोयमा ! नो नेरइएहिंतो उववजंति तिरिक्खजोणिएहिंतो उववजति मणुस्सहिंतो उववजंति नो देवेहितो उववज्जंति, एवं जेहिंतो नेरइयाणं उववाओ तेहिंतो असुरकुमाराणवि भाणियहो, नवरं असंखेजवासाउयअकम्मभूमगअंतरदीवगमणुस्सतिरिक्खजोणिएहितोवि उववजंति, सेसं तं चेव, एवं जाव थणियकुमारामाणियच्चा।। (सूत्रं१३०) पुढविकाइया णं भंते ! कतोहितो उववजंति किं नेरइएहिंतो जाव देवेहिंतो उववजंति ?, गोयमा! नो नेरइएहिंतो उववजंति तिरिक्खजोणिएहितो मणुस्सेहिंतो देवेहिंतोवि उववजंति, जइ तिरिक्खजोणिएहिंतो उववजंति किं एगिदियतिरिक्खजोणिएहिंतो उववअंति जाव पंचिंदियतिरिक्खजोणिएहिंतो उववज्जति ?, गोयमा एगिदियतिरिक्खजोणिएहिंतोवि जाव पंचिंदियतिरिक्खजोणिएहितोवि उववज्जति,जइ एगिदियतिरिक्खजोणिएहिंतो उववजंति किं पुढविकाइएहिंतोजाव वणस्सइकाइएहिंतो उववज्जति ?, गोयमा! पुढविकाइएहिंतोवि जाव वणस्सइकाहएहितोवि उ०, जइ पुढविकाइएहिंतो उववजंति किं सुहुमपुढविकाइएहिंतो उववजंति बायरपुढविकाइएहिंतो उववजंति ?, गोयमा! दोहितोवि उववजंति, जइ सुहमपुढविकाइएहिंतो उववजंति किं पञ्जत्तपुढवीकाइएहिंतो उववजंति अपञ्जत्तपुढवीकाइएहिंतो उववजंति ?, गोयमा! दोहितोवि उववजंति, जइ बायरपुढविकाइएहितो उववजंति किं पजत्तएहिंतो उ० अपज्जत्तएहिंतो उववजंति ?, मोयमा! दोहितोवि उववजंति, एवं जाव वणस्सइकाइया चउक्कएणं भेदेण उववाएयवा, जइ बेइंदियतिरिक्खजोणिएहिंतो उववजंति किं पजत्तयबेइंदिएहिंतो उववजंति अपज्जत्तयबेइंदिएहितो उववज्जति ?, गोयमा! दोहितोवि उववजंति, एवं तेइंदियचउरिदिएहिंतोवि उववजति, जइ पंचिंदिय
SADASADOOD8-
999
For Personal & Private Use Only
Page #430
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलय०वृत्ती.
६ उपपातोद्वर्तना| पदे नारकादीनामुपपातः
॥२१२॥
तिरिक्खजोणिएहिंतो उववज्जति किं जलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्जति एवं जेहिंतो नेरइयाणं उववाओ भणिओ तेहिंतो एतेसिपि भाणियवो नवरं पज्जत्तगअपज्जत्तगेहिंतोवि उववजंति, सेसं तं चेव, जइ मणुस्सहिंतो उववजति किं संमुच्छिममणुस्सेहिंतो उववज्जति गम्भवभूतियमणुस्सहिंतो उववज्जति ?, गोयमा! दोहितोवि उववज्जति, जइ गब्भवतियमणुस्सहिंतो उववज्जति किं कम्मभूमगगब्भवतियमणुस्सहिंतो उववजति अकम्मभूमगगब्भवतियमणुस्सेहिंतो उववज्जति सेसं जहा नेरइयाणं नवरं अपजत्तएहिंतोवि उववज्जति, जइ देवेहितो वि उववजति किं भवणवासिवाणमंतरजोइसवेमाणिएहिंतो उववज्जति ?, गोयमा ! भवणवासिदेवेहितोवि उववजंति जाव वेमाणियदेवेहितोवि उववजंति, जइ भवणवासिदेवेहिंतो उववजंति किं असुरकुमारदेवेहिंतो जाव थणियकुमारेहिंतो उववजंति ?, गोयमा ! असुरकुमारदेवेहितोवि उववजंति जाव थणियकुमारदेवेहिंतोवि उववजंति, जइ वाणमंतरदेवेहिंतो उववजंति किं पिसाएहिंतो जाव गंधवेहिंतो उववजंति ?, गोयमा ! पिसाएहिंतोवि जाव गंधवेहिंतोवि उववजंति, जइ जोइसियदेवेहितो उववजंति किं चंदविमाणेहिंतो उववजंति जाव ताराविमाणेहिंतो उववज्जति ?, गोयमा! चंदविमाणजोइसियदेवेहितोवि जाव ताराविमाणजोइसियदेवेहिंतोवि उववजंति, जइ वेमाणियदेवेहिंतो उववजति किं कप्पोवगवेमाणियदेवेहिंतो उववजंति कप्पातीतवेमाणियदेवेहिंतो उववजंति ?, गोयमा ! कप्पोवगवेमाणियदेवेहिंतो उववजंति नो कप्पातीतवेमाणियदेवेहितो उववजंति, जइ कप्पोवगवेमाणियदेवेहितो उववजंति किं सोहम्महितो जाव अच्चुएहिंतो उववजंति ?, गोयमा ! सोहम्मीसाणेहिंतो उववजति नो सणंकुमारजावअचुएहिंतो उववजंति एवं आउकाइयावि, एवं तेउवाउकाइयावि, नवरं
00000090878002003
॥२१२॥
For Personal & Private Use Only
Page #431
--------------------------------------------------------------------------
________________
देववजेहिंतो उववअंति, वणस्सइकाइया जहा पुढविकाइया ॥ (सूत्रं१३१) बेइंदिया तेइंदिया चउरिंदिया एते जहा तेउवाऊ देववजेहिंतो भाणियवा । (सूत्र१३२) पंचिंदियतिरिक्खजोणियाणं भंते! कओहिंतो उववजंति ?, किं नेरइएहिंतो उ० जाव किं देवेहिंतो उववज्जति ?, गोयमा! नेरइएहिंतोवि तिरिक्खजोणिएहिंतोवि मणुस्सहिंतोवि देवेहिंतोवि उववजंति, जह नेरइएहिंतो उववजंति किं रयणप्पभापुढविनेरइएहिंतो जाव अहेसत्तमापुढविनेरइएहिंतो उववजंति ?, गोयमा! स्यणप्पभापुढविनेरइएहितोवि उववजंति जाव अहेसत्तमापुढविनेरइएहितोवि उववजंति, जइ तिरिक्खजोणिएहिंतो उववजंति किं एगिदिएहिंतो उववजंति जाव पंचिंदिएहिंतो उववजंति ?, गोयमा! एगिदिएहितोवि उववजंति जाव पंचिंदिएहिंतोवि उववजंति, जइ एगिदिएहिंतो उववजंति किं पुढविकाइएहिंतो उववज्जति एवं जहा पुढविकाइयाणं उववाओ भणिओ तहेव एएसिपि भाणियवो नवरं देवेहितो जाव सहस्सारकप्पोवगवेमाणियदेवेहिंतोवि उववजंति नो आणयकप्पोवगवेमाणियदेवेहिंतो जाव अचुएहितोवि उववजंति (मूत्रं १३३) मणुस्सा णं भंते ! कओहिंतो उववजंति किं नेरइएहिंतो उववजंति जाव देवेहिंतो उववजंति ?, गोयमा! नेरइएहिंतोवि उववजंति जाव देवेहिंतोवि उववजंति, जइ नेरइएहिंतो उववजंति किं रयणप्पभापुढविनेरइएहिंतो उववजंति किं सक्करप्पभापुढविनेरइएहिंतो उववजंति किं वालुयप्पभापुढविनेरइएहिंतो पंकप्पभाहिंतो धूमप्पभा०हिंतो तमप्पभा०हिंतो अहेसत्तमापुढविनेरइएहिंतो उववजंति ?, गोयमा! रयणप्पभापुढविनेरइएहितोवि जाव तमापुढ विनेरइएहिंतोवि उववजंति, नो अहेसत्तमापुढविनेरइएहिंतो उववजंति, जइ तिरिक्खजोणिएहिंतो उववजंति किं एगिदियतिरिक्खजोणिएहिंतो उववजंति एवं जेहिंतो पंचिंदियतिरिक्खजोणियाणं
Jan Education Internal
For Personal & Private Use Only
Page #432
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्ती.
६ उपपातोद्वर्तनापदे नारकादीनामुपपातः
Ja
॥२१३॥
उववाओ मणिओ तेहिंतो मणुस्साणवि निरवसेसो भाणियबो, नवरं अहेसत्तमापुढविनेरइएहितो तेउवाउकाइएहिंतो ण उघवजंति, सबदेवेहिंतो य उववाओ कायवो जाव कप्पातीतवेमाणियसबढसिद्धदेवेहिंतोवि उववजावेयत्वा (सूत्रं १३४) वाणमंतरदेवा णं भंते ! कओहिंतो उववजंति किं नेरइएहितो तिरिक्खजोणिय मणुस्स० देवेहितो उववज्जति ?, गोयमा ! जेहिंतो असुरकुमारा तेहिंतो भाणियवा (सूत्रं १३५) जोइसिया णं भंते ! देवाणं कओहिंतो उववजंति, गोयमा ! एवं चेव नवरं समुच्छिमअसंखिजवासाउयखहयरपंचिंदियतिरिक्खजोणियवज्जेहिंतो अंतरदीवमणुस्सवअहिंतो उववावेयचा (मत्र १३६) वेमाणिया णं भंते ! कओहिंतो उववजति किं नेरइएहितो किं तिरिक्खजोणिएहितो मणुस्सहिंतो देवहितो उववज्जति ?, गोयमा ! णो णेरइएहिंतो उववजति पंचिदियतिरिक्खजोणिएहिंतो उववज्जति मणुस्सहिंतो उववजंति णो देवेहिंतो उवअंति एवं सोहम्मीसाणगदेवावि भाणियबा, एवं सणंकुमारदेवावि भाणियवा नवरं असंखेजवासाउयअकम्मभूमगवजेहिंतो उववअंति, एवं जाव सहस्सारकप्पोवगवेमाणियदेवा भाणियबा, आणयदेवाणं भंते! कओहिंतो उववजंति किं नेरइएहिंतो कि पंचिंदियतिरिक्खजोणियमणुस्स०देवेहिंतो उववजंति ?, गोयमा! णो णेरइएहितो उववजति नो तिरिक्खजोणिएहिंतो उववजंति मणुस्सेहिंतो उववजंति णो देवेहिंतो उववअंति, जइ मणुस्सहिंतो उववअंति किं समुच्छिममणुस्सेहितो गम्भवकंतियमणुस्सहिंतो उववजंति ?, गोयमा! गम्भवतियमणुस्सेहिंतो नो संसुच्छिममणुस्सेहिंतो उववजंति, जइ गम्भवक्कंतियमणुस्सहिंतो उववजति किं कम्मभूमिगेहिंतो अकम्मभूमिगेहिंतो अंतरदीबगेहिंतो उववजंति ?, गोयमा ! नो अकम्मभूमिगेहिंतो णो अंतरदीवगेहिंतो उबवजंति कम्मभूमिगगम्भवतियमणुस्से
॥२१३॥
Jain Education Intematonal
For Personal & Private Use Only
Page #433
--------------------------------------------------------------------------
________________
हिंतो उववज्जति, जइ कम्मभूमगगम्भवकंतियमणूसेहिंतो उववजति किं संखेजवासाउएहितो असंखेजवासाउएहितो उ० ?, गोयमा ! संखेज्जवासाउएहितो नो असंसिञ्जवासाउएहिंतो उववज्जति, जइ संखिजवासाउयकम्मभूमगगम्भवकतियमणूसहिंतो उववजंति किं पञ्जत्तएहिंतो उववजंति अपज्जत्तएहिंतो उववजति ?, गोयमा ! पजत्तएहिंतो उववज्जति नो अपजत्तएहिंतो उववज्जति, जइ पज्जत्तसंखेजवासाउयकम्मभूमगगम्भवतियमणुस्सहिंतो उववजति किं सम्मद्दिट्ठीपज्जत्तगसंखेजवासाउयकम्मभूमगेहिंतो उववजति मिच्छद्दिहिपज्जत्तगेहिंतो उववजति सम्मामिच्छद्दिद्विपज्जत्तगेहितो उववज्जति ?, गोयमा ! सम्मदिहिपजत्तगसंखेजवासाउयकम्मभूमगगब्भवक्कंतियमणूसेहिंतो उववज्जति मिच्छद्दिछिपज्जत्तगेहिंतो उववजति णो सम्मामिच्छद्दिद्विपजत्तएहिंतो उववजंति, जइ सम्मद्दिट्ठीपजत्तसंखेज्जवासाउयकम्मभूमगगब्भवकतियमणूसहिंतो उववजति कि संजतसम्मदिट्ठीहितो असंयतसम्मद्दिट्ठीपज्जत्तएहिंतो संजयासंजयसम्मद्दिट्ठीपज्जत्तसंखेजाहिंतो उववज्जति ?, गोयमा ! तीहिंतोवि उववजंति, एवं जाव अचुगो कप्पो, एवं चेव गेविजगदेवावि नवरं असंजतसंजतासंजता एते पडिसेहेयत्वा, एवं जहेव गेविजगदेवा तहेव अणुत्तरोववाइयावि, णवरं इमं नाणतं संजया चेव, जइ सम्मदिट्टीसंजतपजत्तसंखेजवासाउयकम्मभूमगगम्भवकंतियमणूसेहिंतो उववअंति किं पमत्तसंजयसम्मदिट्ठीपज्जत्तएहिंतो अपमत्तसंजयसम्मद्दिढि० एहिंतो उववजंति?, गोयमा! अपमत्तसंज०एहिंतो उववजति नो पमत्तसंज०एहिंतो उववजंति, जइ अपमत्तसंज०एहिंतो उववजंति किं इड्डिपत्तसंजएहितो अणिड्डिपत्तसंजएहिंतो?, गोयमा! दोहिंतो उववअंति । दारं । (सूत्रं १३७)
2002020009092002020
For Personal & Private Use Only
www.janelibrary.org
Page #434
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलयवृत्ती.
॥२१४॥
'नेरइया णं भंते ! कओहितो उववजंति' इत्यादि पाठसिद्धं नवरमेष संक्षेपार्थः-सामान्यतो नरकोपपातचि-18|६ उपपान्तायां रत्नप्रभोपपातचिन्तायां च देवनारकपृथिव्यादिपञ्चकविकलेन्द्रियत्रिकाणां तथाऽसङ्ख्येयवर्षायुश्चतुष्पदखचराणां तोद्वर्तनाशेषाणामपि चापर्याप्तकानां तिर्यक्पञ्चेन्द्रियाणां तथा मनुष्याणां संमूछिमानां गर्भव्युत्क्रान्तिकानामप्यकर्मभूमि-19 पदे नारजानां अन्तरद्वीपजानां कर्मभूमिजानामप्यसङ्ख्येयवर्षायुषां सङ्ख्येयवर्षायुषामपि अपर्याप्तकानां प्रतिषेधः शेषाणां कादीनाविधानं, शराप्रभायां संमूछिमानामपि प्रतिषेधः वालुकाप्रभायां भुजपरिसाणामपि पङ्कप्रभायां खचराणामपि मुपपातः धूमप्रभायां चतुष्पदानामपि तमःप्रभायां उरःपरिसाणामपि सप्तमपृथिव्यां स्त्रीणामपि । भवनवासिषूपपातचिन्तायां देवनारकपृथिव्यादिपञ्चकविकलेन्द्रियत्रिकापर्याप्ततियक्पञ्चेन्द्रियसंमूछिमापर्याप्तगर्भव्युत्क्रान्तिकमनुष्याणां प्रतिषेधः शेषाणां विधानं, पृथिव्यब्बनस्पती सकलनैरयिकसनत्कुमारादिदेवानां तेजोवायुद्वित्रिचतुरिन्द्रियेषु सर्वनारकसर्वदेवानां तिर्यक्पञ्चेन्द्रियेष्वानतादिदेवानां मनुष्येषु सप्तमपृथिवीनारकतेजोवायूनां व्यन्तरेषु देवनारकपृथिव्यादिपञ्चकविकलेन्द्रियत्रिकापर्याप्ततिर्यक्पञ्चेन्द्रियसंमूच्छिमापर्याप्तगर्भव्युत्क्रान्तिकमनुष्याणां ज्योतिष्केषु संमूछिमतिर्यक्पञ्चेन्द्रियासङ्ख्येयवर्षायुष्कखचरान्तरद्वीपजमनुष्याणामपि प्रतिषेधः, एवं सौधर्मेशानयोरपि सनत्कुमा
॥२१४|| रादिषु सहस्रारपर्यन्तेष्वकर्मभूमिजानामपि प्रतिषेधः आनतादिषु तिर्यक्पञ्चेन्द्रियाणामपि विजयादिषु मिथ्याष्टिमनुष्याणामपीति । गतं पञ्चमद्वारं, इदानीं षष्ठं द्वारमभिधित्सुराह
9208882000
For Personal & Private Use Only
Page #435
--------------------------------------------------------------------------
________________
नेरइया णं भंते ! अणंतरं उज्वट्टित्ता कहिं गच्छंति कहिं उववजति किं नेरइएसु उववजति तिरिक्खजोणिएसु उववज्जति मणुस्सेसु उववजंति देवेसु उववजति ?, गोयमा! नो नेरइएसु उववजंति तिरिक्खजोणिएसु उववज्जति मणुस्सेस उववजति नो देवेसु उववजति, जइ तिरिक्खजोणिएसु उववज्जति किं एगिदिएसु उववज्जति जाव पंचिंदियतिरिक्खजोणिएसु उववज्जति ?, गोयमा ! णो एगिदिएसु जाव नो चउरिदिएसु उववजंति, एवं जेहिंतो उववाओ भणिओ तेसु उज्वट्टणावि भाणियवा, नवरं समुच्छिमेसु न उववजंति, एवं सज्वपुढवीसु भाणियवं, नवरं अहेसत्तमाओ मणुस्सेसु ण उववज्जति । (सूत्रं१३८)। असुरकुमारा णं भंते ! अणंतरं उबट्टित्ता कहिं गच्छंति कहिं उववज्जति किं नेरइएसु जाव देवेसु उ० १, गोयमा ! नो नेरइएसु उववज्जति तिरिक्खजोणिएसु उववजंति मणुस्सेसु उववजंति णो देवेसु उववज्जति, जइ तिरिक्खजोणिएसु उववज्जति किं एगिदिएसु उववज्जति जाव पंचिंदियतिरिक्खजोणिएसु उववज्जति ?, गोयमा ! एगिदियतिरिक्खजोणिएसु उववजंति नो बेइंदिएसु जाव नो चउरिदिएसु उववजंति पंचिंदियतिरिक्खजोणिएसु उववजंति, जइ एगिदिएसु उववज्जति किं पुढविकाइयएगिदिएसु जाव वणस्सइकाइयएगिदिएसु उववजंति ?, गोयमा ! पुढविकाइयएगिदिएसुवि आउकाइयएगिदिएसुवि उववजंति नो तेउकाइएसु नो वाउकाइएसु उववजंति वणस्सइकाइएसु उववजंति, जइ पुढविकाइएसु उववजंति किं सुहुमपुढविकाइएसु बायरपुढविकाइएसु उववजंति ?, गोयमा ! बायरपुढविकाइएसु उववजंति नो सुहुमपुढविकाइएसु उववजंति, जइ बायरपुढविकाइएसु उववजंति किं पज्जत्तगवायरपुढविकाइएसु उववज्जति अपज्जत्तबायरपुढविकाइएसु उववजंति ?, गोयमा! पजत्तएसु उववजंति नो अपजत्तएसु उवव
For Personal & Private Use Only
Page #436
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्ती.
६ उपपातोद्वर्तनापदे नारकादीनामुद्वत्तेना
॥२१५॥
अंति, एवं आउवणस्सइसुवि भाणियवं, पंचिंदियतिरिक्खजोणियमणूसेसु य जहा नेरइयाणं उच्चट्टणा संमुच्छिमवजा तहा भाणियवा एवं जाव थणियकुमारा (सूत्रं१३९)। पुढविकाइया णं भंते ! अणंतरं उबट्टित्ता कहिं गच्छंति किं नेरइएसु जाव देवेसु ?, गोयमा! नो नेरइएसु तिरिक्खजोणियमणूसेसु उववजंति नो देवेसु उववज्जति एवं जहा एतेसिं चेव उववाओ तहा उच्चट्टणावि देववजा भाणियबा, एवं आउवणस्सइबेइंदियतेइंदियचउरिदियावि एवं तेउवाउ० नवरं मणुस्सवजेसु उववजंति (मूत्रं१४०) पंचिंदियतिरिक्खजोणिया णं भंते ! अणंतरं उघट्टित्ता कहिं गच्छंति कहिं उववज्जति !, गोयमा ! नेरइएसु जाव देवेसु उववजति, जइ नेरइएसु उववज्जति किं रयणप्पभापुढविनेरइएसु उववअंति जाव अहेसतमापुढविनेरइएसु उववजंति ?, गोयमा ! रयणप्पभापुढविनेरइएसु उववअंति जाव अहेसत्तमापुढविनेरइएसु उववजंति, जइ तिरिक्खजोणिएसु उववजंति किं एगिदिएसु जाव पंचिंदिएसु उ०१, गोयमा! एगिदिएसु जाव पंचिंदिएसु उववजंति, एवं जहा एतेसिं चेव उववाओ उज्वट्टणावि तहेव भाणियचा नवरं असंखेजवासाउएसुवि एते उववजंति, जइ मणुस्सेसु उववजंति किं समुच्छिममणुस्सेसु उववजंति गम्भवभूतियमणूसेसु उववअंति ?, गोयमा ! दोसुवि, एवं जहा उववाओ तहेव उवट्टणावि भाणियबा, नवरं अकम्मभूमग अंतरदीवग० असंखेन्जवासाउएसुवि एते उववजंतित्ति माणियवं, जइ देवेसु उववजंति किं भवणवईसु उववअंति जाव किं वेमाणिएसु उववजंति , गोयमा! सबेसु चेव उववजंति, जइ भवणवईसु किं असुरकुमारसु उववजंति जाव थणियकुमारेसु उववअंति?, गोयमा! सवेसु चेव उववअंति, एवं वाणमंतरजोइसियवेमाणिएसु निरंतरं उववजंति जाव सहस्सारो कप्पोत्ति । (सूत्रं१४१)। मणुस्साणं भंते! अणंतरं उघट्टित्ता
SOOPSSSS
॥२१५॥
For Personal & Private Use Only
Page #437
--------------------------------------------------------------------------
________________
कहिं गच्छंति कहिं उववजंति किं नरइएसु उववअंति जाव देवेसु उववजंति ?, मोयमा! नेरइएसुवि उववअंति जाव देवेसुवि उववजंति, एवं निरंतरं सत्वेसु ठाणेसु पुच्छा, गोयमा ! सवेसु ठाणेसु उववअंति न किंचवि पडिसेहो कायवो, जाब सबट्ठसिद्धदेवेसुवि उववअंति, अत्थेगतिया सिझंति बुझंति मुच्चंति परिनिवायंति सबदुक्खाणं अंत करेंति । (सू०१४२)। वाणमंतरजोइसियवेमाणियसोहम्मीसाणा य जहा असुरकुमारा नवरं जोइसियाणय वैमाणियाण य चयंतीति अभिलावो कायबो, सणकुमारदेवाणं पुच्छा ? गोयमा! जहा असुरकुमारा नवरं एगिदिएसु ण उववअंति, एवं जाव सहस्सारगदेवा, आणय जाव अणुत्तरोववाइयादेवा एवंचेव, नवरं नो तिरिक्खजोणिएसु उववजंति मणुस्सेसु पञ्जत्तसंखेजबासाउयकम्मभूमगगब्भवतियमणूसेसु उववजंति । दारं । (सूत्रं १४३)।
'नेरइया णं भंते ! अणंतरं उच्चट्टित्ता कहिं गच्छंति कहिं उववजंति' इत्यादि पाठसिद्ध,नवरमत्राप्येष संक्षेपार्थः|नैरयिकाणां स्वभवादुदृत्तानां गर्भजसङ्ख्येयवर्षायुष्कतिर्वक्पञ्चेन्द्रियमनुष्येषूत्पादः अधःसप्तमपृथिवीनारकाणां गर्भजसङ्ख्येयवर्षायुष्कतिर्यक्पञ्चेन्द्रियेष्वेव असुरकुमारादिभवनपतिव्यन्तरज्योतिष्कसौधर्मेशानदेवानां वादरपर्याप्तपृथिव्यब्वनस्पतिग जसङ्ख्येयवर्षायुष्कतिर्यक्पञ्चेन्द्रियमनुष्येषु पृथिव्यब्वनस्पतिद्वित्रिचतुरिन्द्रियाणां तिर्यग्गतौ मनुष्यगतौ च तेजोवायूनां तिर्यग्गतौ एव तिर्यक्पञ्चेन्द्रियाणां नारकतिर्यग्मनुष्यदेवगतिषु नवरं वैमानिकेषु सहस्रारपर्यन्तेषु | मनुष्याणां सर्वेष्वपि स्थानेषु, सनत्कुमारादिदेवानां सहस्रारदेवपर्यन्तानां गर्भजसङ्ख्येयवर्षायुष्कतिर्यक्पञ्चेन्द्रियमनु
For Personal & Private Use Only
andinelibrary.org
Page #438
--------------------------------------------------------------------------
________________
CO
प्रज्ञापनायाः मलय० वृत्तौ.
॥२१६॥
Padamadeese80090Peaceaen
प्येषु, आनतादिदेवानां गर्भजसङ्ख्येयवर्षायुष्कमनुष्येष्वेवेति । गतं षष्ठं द्वारं, इदानीं सप्तमं द्वारं, तस्य चायमभिस- ६ उपपाम्बन्धः येषां जीवानां नारकादिषु गतिषु विविध उपपातो वर्णितस्तै वैः पूर्वभवे एव वर्तमानरायुर्बद्धं ततः पश्चा- तोद्वर्त्तनादुपपातः, अन्यथोपपातायोगात् , तत्र कियति पूर्वभवायुषि शेषे पारभविकमायुर्बद्ध मिति संशयानः पृच्छति
पदे नार
कादीनानेरइयाणं भंते ! कतिभागावसेसाउया परभवियाउयं पकरेंति ?, गोयमा! नियमा छम्मासावससाउया परभवियाउयं, एवं मुद्वर्तना असुरकुमारावि, एवं जाव थणियकुमारा । पुढविकाइया णं भंते ! कतिभागावसेसाउया परभवियाउयं पकरेंति ?, गोयमा! पुढविकाइया दुविहा पन्नत्ता, तंजहा-सोवकमाउया य निरुवकमाउया य, तत्थ णं जे ते निरुवक्कमाउया ते नियमा तिभागावसेसाउया परभवियाउयं पकरेंति, तत्थ णं जे ते सोवकमाउया ते सिय तिभागावसेसाउया परभवियाउयं पकरेंति सिय तिभागतिभागावसेसाउया परभवियाउयं पकरेंति सिय तिभागतिभागतिभागावसेसाउया परभवियाउयं पकरेंति, आउतेउवाउवणप्फइकाइयाणं बेइंदियतेइंदियचउरिदियाणवि एवं चेव, पंचिंदियतिरिक्खजोणियाणं भंते ! कतिभागावसेसाउया परभवियाउयं पकरेंति ?, गोयमा ! पंचिंदियतिरिक्खजोणिया दुविहा पन्नत्ता, तंजहा—संखेन्जवासाउया य असंखेजवासाउया य, तत्थ णं जे ते असंखेजवासाउया ते नियमा छम्मासावसेसाउया परभवियाउयं पकरेंति,
N२१६॥ तत्थ णं जे ते संखिजवासाउया ते दुयिहा पन्नत्ता, तंजहा—सोवक्कमाउया य निरुवकमाउया य, तत्थ णं जे ते निरुवक्कमाउया ते नियमा तिभागावसेसाउया परभवियाउयं पकरेंति, तत्थ णं जे ते सोवकमाउया ते णं सिय तिभागे परम
For Personal & Private Use Only
Page #439
--------------------------------------------------------------------------
________________
वियाउयं पकरेंति सिय तिभागतिभागे परमवियाउयं पकरेंति सिय तिभागतिभागतिभागावसेसाउया परभवियाउये पकरेंति, एवं मणूसावि, वाणमंतरजोइसियवेमाणिया जहा नेरइया । दारं । (सूत्रं १४४)
'नेरइया णं भंते ! कइभागावसेसाउया परभवियाउयं बंध (पकरें)ति' इत्यादि पाठसिद्धं । गतं सप्तमं द्वार, इदालानीमष्टमं द्वारं, तदेवं यद्भागावशेषेऽनुभूयमानभवायुषि पारमविकमायुर्वघ्नन्ति तत्प्रतिपादित, सम्प्रति यत्प्रकार बन्नन्ति तत्प्रकारं नैरयिकादिदण्डकक्रमेण प्रतिपादयतिकइविहे णं भंते ! आउयबंधे पन्नत्ते ?, गोयमा! छबिहे आउयबंधे पन्नत्ते, तंजहा-जातिनामनिहत्ताउए गतिनामनिहताउए ठितीणामनिहत्ताउए ओगाहणनामनिहत्ताउए पएसनामनिहत्ताउए अणुभावनामनिहत्ताउए, नेरइयाणं भंते ! कइविहे आउयबंधे पन्नते ?, गोयमा ! छविहे आउयबंधे पन्नत्ते, तंजहा-जातिनामनिहत्ताउए गतिणामनिहत्ताउए ठितीणा. मनिहत्ताउए ओगाहणणामनिहत्ताउए पदेसणामनिहत्ताउए अणुभावणामनिहत्ताउए एवं जाव वेमाणियाणं । जीवा णं भंते ! जातिनामनिहत्ताउयं कतिहिं आगरिसेहिं पगरेंति ?, गोयमा! जहन्नेण एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं अहि, नेरइया णं भंते ! जातिनामनिहत्ताउयं कतिहिं आगरिसेहिं पगरेंति ?, गोयमा ! जहन्नेणं एक्केण वा दोहिं वा तीहि वा उक्कोसेणं अहहिं एवं जाव वेमाणिया, एवं गतिनामनिहत्ताउएवि ठितीणामनिहत्ताउएवि ओगाहणानामनिहत्ताउएवि पदेसनामनिहत्ताउएवि अणुभावनामनिहत्ताउएपि, एतेसिं णं भंते ! जीवाणं जातिनामनिहत्ताउयं जहन्नेणं एक्केण वा
For Personal & Private Use Only
www.jalnelibrary.org
Page #440
--------------------------------------------------------------------------
________________
प्रज्ञापना- दोहिं वा तीहिं वा उक्कोसेणं अहिं आगरिसेहिं पकरेंमाणाणं कतरे कतरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसा: ६व्युत्क्रायाः मल- हिया वा ?, गोयमा ! सत्वत्थोवा जीवा जातिणामनिहत्ताउयं अहिं आगरिसेहिं पकरेमाणा सत्तहिं आगरिसेहिं पकरे- न्तपदे य० वृत्ती. माणा संखेज्जगुणा छहिं आगरिसेहिं पकरेमाणा संखेजगुणा एवं पंचहि संखिज्जगुणा चउहिं संखिज्जगुणा तीहिं संखिज्ज
आयुर्बन्धगुणा दोहिं संखिजगुणा एगेणं आगरिसेणं पगरेमाणा संखेजगुणा, एवं एतेणं अभिलावेणं जाव अणुभागनामनिहत्ताउयं,
भेदाः अ॥२१७॥ एवं एते छप्पिय अप्पाबहुदंडगा जीवादीया भाणियव्वा । (मूत्रं १४५) इति पनवणाए वर्कतियपयं छठें समत्तं ६॥
ल्पबहुत्वं 'नेरइयाणं भंते ! कइविहे आउयबंधे पन्नत्ते' इत्यादि, 'जाइनामनिहत्ताउए' इति जातिः-एकेन्द्रियजात्यादिः
च सू.१४५ पञ्चप्रकारा सैव नाम-नामकर्मण उत्तरप्रकृतिविशेषरूपं जातिनाम तेन सह निधत्तं-निषिक्तं यदायुस्तजातिनाम
निधत्तायुः१, निषेकश्च कर्मपुद्गलानामनुभवनार्थ रचना, सा चैवं लक्षणा-'मोत्तण सगमबाहं पढमाइ ठिईऍ बहुतरं दिवं । सेसे विसेसहीणं जावुक्कोसंति उक्कोसा ॥१॥' 'गतिनामनिहत्ताउए' इति गतिर्नरकगत्यादिभेदाचतुद्धों सैव ४ 18नाम गतिनाम तेन सह निधत्तमायुर्गतिनामनिधत्तायुः २, स्थितियत्तेन भवेन स्थातव्यं तत्प्रधानं नाम स्थितिनाम %
१ मुक्त्वा स्वकीयामबाधां [ अबाधाकाले नानुभव इति न तत्र दलिकरचना ] प्रथमायां [ जघन्यायामन्तर्मुहूर्तरूपायां ] स्थितौ बहुतरं द्रव्यं [ एकाकर्षगृहीतेष्वपि दलिकेषु बहूनां जघन्यस्थितीनामेव भावात् ] शेषायां [ समयाद्यधिकान्तर्मुहूर्त्तादिकायां ] विशेषहीनं, एवं हैं यावदुत्कृष्टां स्थिति उत्कृष्टतो [ विशेषहीनं-सर्वहीनं दलिकं [॥ १ ॥
920000000000000000
२१७॥
For Personal & Private Use Only
Page #441
--------------------------------------------------------------------------
________________
यद्यस्मिन् भवे उदयमागतमवतिष्ठते तद् गतिजातिशरीरपञ्चकादिव्यतिरिक्तं स्थितिनामावसेयमिति भावः, गत्यादीनां ।
वर्जनं तेषां खपदैः 'गइनामनिहत्ताउए' इत्यादिभिरुपात्तत्वात् , तेन सह निधत्तायुः स्थितिनामनिधत्तायुः ३, तथा ॥ अवगाहते यस्यां जीवः साऽवगाहना-शरीरं औदारिकादिः तस्य नाम-औदारिकादिशरीरनामकर्म अवगाहनानाम
शेषं तथैव ४, 'पएसनामनिहत्ताउए'त्ति प्रदेशाः-कर्मपरमाणवः ते च प्रदेशाः संक्रमतोऽप्यनुभूयमानाः परिगृह्यन्ते तत्प्रधानं नाम प्रदेशनाम, किमुक्तं भवति ?-यद्यस्मिन् भवे प्रदेशतोऽनुभूयते तत्प्रदेशनामेति, अनेन विपाकोदयमप्राप्तमपि नाम परिगृहीतं, तेन प्रदेशनाम्ना सह निधत्तमायुःप्रदेशनामनिधत्तायुः ५, तथाऽनुभावो-विपाकः, स चेह प्रकर्षप्रातः परिगृह्यते तत्प्रधानं नाम अनुभावनाम-यद्यस्मिन् भवे तीव्रविपाकं नामकर्मानुभूयते त(य)था नारकायुषि अशुभवर्णगन्धरसस्पर्शीपघातानादेयदुःखरायशःकीर्त्यादिनामानि तदनुभावनाम तेन सह निधत्तमायुरनुभावनामनिधत्तायुः ६, अथ कस्माजात्यादिनामकर्मभिरायुर्विशेष्यते ?, उच्यते, आयुःकर्मप्राधान्यख्यापनार्थ, तथाहि-नारकाद्यायुरुदये सति जात्यादिनामकर्मणामुदयो भवति नान्यथेति भवत्यायुषः प्रधानता इति, अथ जात्यादिनामविशिष्टमायुः कियद्भिराकर्वधातीति जिज्ञासुर्जीवादिदण्डकक्रमेण पृच्छति-'जीवा णं भंते ! जातिनामनिहत्ताउयं कइहिं आगरिसेहि पगरंति' इत्यादि, आकर्षो नाम तथाविधेन प्रयत्नेन कर्मपुद्गलोपादानं यथा गौः पानीयं पिबन्ती भयेन पुनः पुनराघोटयति एवं जीवोऽपि यदा तीव्रणायुबन्धाध्यवसायेन जातिनामनिधत्तायुः अन्यद्वा बध्नाति
For Personal & Private Use Only
Page #442
--------------------------------------------------------------------------
________________
H
प्रज्ञापना- या मल- य०वृत्ती. ॥२१॥
तदा एकेन मम्देन द्वाभ्यां त्रिभिर्वा मन्दतरेण त्रिभिश्चतुर्भिर्वा मन्दतमेन पञ्चभिः षभिः ससभिरष्टभिर्वा, इहव्युत्क्रातदा एकन मन्दनवाचार जात्यादिनाम्नामाकर्षनियम आयुषा सह बध्यमानानामवसातव्यो न शेषकालं, कासांचित् प्रकृतीनां ध्रुवबन्धिनीत्या- तपदे दपरासां परावर्त्तमानत्वात् प्रभूतकालमपि बन्धसम्भवेनाकर्षानियमात् । इति श्रीमलयगिरिविरचितायां प्रज्ञापाना- आयुबन्धटीकायां व्युत्क्रान्त्याख्यं षष्ठं पदं समाप्तम् ।
भेदाः अल्पबहुत्वं वसू.१४५
SLUTSIDEREMOIRANSLATION
*ORAPALESTERESTRA.ORASTRA ESTRATRASTRA-ORA-ORATRA । इति श्रीप्रज्ञापनासूत्रे श्रीमन्मलयगिरिसूरिवर्यविरचितं व्युत्क्रान्त्याख्यं षष्ठं पदं समाप्तम्॥
२१८॥
For Personal & Private Use Only
Page #443
--------------------------------------------------------------------------
________________
अथ सप्तममुच्छ्वासाख्यं पदं।
व्याख्यातं षष्ठं पदं, इदानीं सप्तममारभ्यते, तस्य चायमभिसम्बन्धः, इहानन्तरपदे सत्त्वानामुपपातविरहादयोऽभिहिताः, अस्मिन् पुनारकादिभावनोत्पन्नानां प्राणापानपर्याप्त्या पर्याप्तानां यथासंभवमुच्छ्रासनिःश्वासक्रियाविरहाविरहकालपरिमाणमभिधेयं, इत्यनेन संबन्धेनायातस्यास्येदमादिसूत्रम्- नेरइया णं भंते ! केवतिकालस्स आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा?, गोयमा! सततं संतयामेव आणमंति
वा पाणमंति वा ऊससंति वा नीससंति वा ॥ असुरकुमारा णं भंते ! केवतिकालस्स आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा ?,गोयमा! जहन्नेणं सत्तण्हं थोवाणं उक्कोसेणं सातिरेगस्स पक्खस्स आणमंति वा जाव नीससंति ॥ नागकुमारा णं भंते ! केवइकालस्स आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा?, गोयमा! जहन्नेणं सत्तण्हं थोवाणं उक्कोसेणं मुहुत्तपुहुत्तस्स, एवं जाव थणियकुमाराणं ॥ पुढविकाइया णं भंते ! केवतिकालस्स आणमंति वा जाव नीससंति वा ?, गोयमा ! वेमायाए आणमंति वा जाव नीससंति वा ॥ एवं जाव मणूसा ॥ वाणमंतरा जहा नागकुमारा ॥ जोइसिया णं भंते ! केवतिकालस्स आणमंति वा जाव नीससंति वा?, गोयमा ! जहन्नेणं मुहुत्त हुत्तस्स उक्कोसेणवि मुहुत्त हुत्तस्स जाव नीससंति वा ।। वेमाणिया णं भंते! केवतिकालस्स आणमंति वा जाव नीससंति वा ?, गोयमा! जहनेणं मुहुत्त हुत्तस्स उक्कोसेणं
For Personal & Private Use Only
Page #444
--------------------------------------------------------------------------
________________
प्रज्ञापना
याः मलय०वृत्ती.
929
सपदे उच्छासविरहः सू. १४६
॥२१९॥
खाणीयमा तिवा
'तेत्तीसाए पक्खाणं जाव नीससंति वा, सोहम्मदेवा णं भंते ! केवइकालस्स आणमंति वा जाव नीससंति वा ?, गोयमा ! जहन्नेणं मुहुत्तपुहुत्तस्स उक्कोसेणं दोण्हं पक्खाणं जाव नीससंति वा, ईसाणगदेवा णं भंते ! केवइकालस्स आणमंति वा जावनीससंति वा ?, गोयमा! जहन्नेणं सातिरेगस्स मुहत्तपुहत्तस्स उक्कोसेणं सातिरेगाणं दोण्हं पक्खाणं जाव नीससंति वा, सणंकुमारदेवाणं भंते ! केवतिकालस्स आणमंति वा जाव नीससंतिवा?, गोयमा! जहन्नेणं दोण्हं पक्खाणं उक्कोसेणं सत्तण्हं पक्खाणं जाव नीससंति वा, माहिंदगदेवा णं भंते ! केवतिकालस्स आणमंति वा जाव नीससंति वा ?, गोयमा! जहन्नेणं साइरेगं दोण्हं पक्खाणं उक्कोसेणं साइरेगं सत्तण्हं पक्खाणं जाव नीससंति वा, बंभलोगदेवा णं भंते ! केवतिकालस्स आणमंति वा जाव नीससंति वा?, गोयमा! जहन्नेणं सत्तण्हं पक्खाणं उक्कोसेणं दसण्हं पक्खाणं जाव नीससंति वा, लंतगदेवाणं भंते ! केवतिकालस्स आणमंति वा जाव नीससंति वा ?, गोयमा ! जहन्नेणं दसण्हं पक्खाणं उक्कोसेणं चउदसण्हं पक्खाणं जाव नीससंति वा, महासुक्कदेवाणं भंते ! केवतिकालस्स आणमंति वा जाव नीससंतिवा?, गोयमा! जहन्नेणं चउदसहं पक्खाणं उकोसेणं सत्तरसण्हं पक्खाणं जाव नीससंति वा, सहस्सारगदेवाणं भंते ! केवतिकालस्स आणमंति वा जाव नीससंति वा?, गोयमा! जहन्नेणं सत्तरसण्हं पक्खाणं उक्कोसेणं अट्ठारसण्हं पक्खाणं जाव नीससंति वा, आणयदेवा णं भंते ! केवतिकालस्स जाव नीससंति वा ? गोयमा ! जहन्नेणं अट्ठारसण्हं पक्खाणं उक्कोसेणं एगृणवीसाए पक्खाणं जाव नीससंति वा, पाणयदेवा णं भंते ! केवतिकालस्स जाव नीससंति वा ?, गोयमा! जहन्नेणं एगृणवीसाए पक्खाणं उक्कोसेणं वीसाए.पक्खाणं जाव नीससंति वा, आरणदेवा णं भंते ! केवतिकालस्स जाव नीससंति वा ?, गोयमा ! जहन्नेणं वीसाए पक्खाणं उक्को
18॥२१९॥
For Personal & Private Use Only
Page #445
--------------------------------------------------------------------------
________________
2009080502020009002020
सेणं एगवीसाए पक्खाणं जाव नीससंति वा, अच्चुयदेवा णं भंते ! केवतिकालस्स जाव नीससंति वा ?, गोयमा ! जहनेणं एगवीसाए पक्खाणं उक्कोसेणं बावीसाए पक्खाणं जाव नीससंति वा । हिडिमहिडिमगेविज्जगदेवा णं भंते ! केवतिकालस्स जाव नीससंति वा ?, गोयमा ! जहन्नेणं बावीसाए पक्खाणं उक्कोसेणं तेवीसाए पक्खाणं जाव नीससंति वा, हिटिममज्झिमगेविज्जगदेवा णं भंते ! केवतिकालस्स जाव नीससंति वा ?, गोयमा ! जहन्नेणं तेवीसाए पक्खाणं उक्कोसेणं चउवीसाए पक्खाणं जाव नीससंति वा, हिडिमउवरिमगेविज्जगा णं देवा णं भंते ! केवतिकालस्स जाव नीससंति वा ?, गोयमा जहन्नेणं चउवीसाए पक्खाणं उक्कोसेणं पणवीसाए पक्खाणं जाव नीससंति वा, मज्झिमहिडिमगेविज्जगाणं देवाण भंते ! के वइकालस्स जाव नीससंति वा, गोयमा! जहन्नेणं पणवीसाए पक्खाणं उक्कोसेणं छब्बीसाए पक्खाणं जाव नीससंति वा ॥ मज्झिममज्झिमगेविज्जगा णं देवा णं भंते ! केवइकालस्स जाव नीससंति वा ?, गोयमा ! जहन्नेणं छब्बीसाए पक्खाणं उक्कोसेणं सत्तावीसाए पक्खाणं जाव नीससंति वा, मज्झिमउवरिमगेविज्जगा णं देवा णं भंते ! केवइकालस्स जाव नीससंति वा ?, गोयमा ! जहन्नेणं सत्तावीसाए पक्खाणं उक्कोसेणं अट्ठावीसाए पक्खाणं जाव नीससंति वा, उवरिमहेडिमगेविजगा णं देवा णं भंते ! केवइकालस्स जाब नीससंति वा?, गोयमा ! जहनेणं अट्ठावीसाए पक्खाणं उक्कोसेणं एगणतीसाए पक्खाणं जाव नीससंति वा, उवरिममज्झिमगेविज्जगा णं देवा णं भंते ! केवइकालस्स जाव नीससंति वा, गोयमा ! जहन्नेणं एगणतीसाए पक्खाणं उक्कोसेणं तीसाए पक्खाणं जाव नीससंति वा, उवरिमउवरिमगेविज्जगा णं देवा णं भंते ! केवइकालस्स जाव नीससंति वा ?, गोयमा ! जहन्नेणं तीसाए पक्खाणं उक्कोसेणं
For Personal & Private Use Only
Page #446
--------------------------------------------------------------------------
________________
७उच्चा--
3
१४६
एकतीसाए पक्खाणं जाव नीससंति वा॥ विजयविजयंतजयंतअपराजितविमाणेसुणं देवाणं भंते ! केवतिकालस्स जाकर प्रज्ञापनायाः मल
नीससंति वा ?, मोयमा ! जहन्नेणं एकतीसाए पक्खाणं उक्कोसेणं तेत्तीसाए पक्खाणं जाव नीससंति वा, सबट्ठमसिद्ध- सपदे उयवृत्ती. देवा णं भंते ! केवतिकालस्स जाव नीससंति वा ?, गोयमा ! अजहन्नमणुकोसेणं तेत्तीसाए पक्खाणं जाव नीससंक्ति
ISच्छासविII वा ॥ (सूत्रं १४६) इति पन्नवणाए भगवईए सत्तमं ऊसासपयं समत्तं ७॥ ॥२२०॥
ISI नेरइया णं भंते !' इत्यादि, नैरयिका णमिति वाक्यालङ्कारे भदन्त ! 'केवइकालस्स' इति प्राकृतशैल्या
पञ्चम्यर्थे वा तृतीयार्थे वा षष्ठी ततोऽयमर्थः-कियतः कालात कियता वा कालेन 'आणमंति' आनन्ति 'अन् प्राणने' इति धातुपाठात् मकारोऽलाक्षणिकः, एवमन्यत्रापि यथायोगं परिभावनीयं, 'पाणमंति वा' प्राणन्ति वाशब्दौ समुच्चयार्थों, एतदेव पदद्वयं क्रमेणार्थतः स्पष्टयति-'ऊससंति वा नीससंति वा' यदेवोक्तमानन्ति तदेवोक्तमुच्छ्सन्ति तथा यदेवोक्तं प्राणन्ति तदेवोक्तं निःश्वसन्ति, अथवा आनमन्ति प्राणमन्ति इति ‘णम् प्रह्वत्वे' इत्यस्य द्रष्टव्यं, धातूनामनेकार्थतया श्वसनार्थत्वस्याप्यविरोधः, अपरे आचक्षते-आनन्ति प्राणन्तीत्यनेनान्तः स्फुरन्ती उच्छासनिःश्वासक्रिया परिगृह्यते उच्छसन्ति निःश्वसन्तीत्यनेन तु वाह्या. एवं गौतमेन प्रश्ने कृते भगवानाह-गौतम ! K ॥२२॥ सततमविरहितं, अतिदुःखिता हि नैरयिकाः, दुःखितानां च निरन्तरमुच्छासनिःश्वासौ, तथा लोके दर्शनात् , तच सततं प्रायोवृत्त्याऽपि स्यादतः आह-'संतयामेव' सततमेव-अनवरतमेव, नैकोऽपि समयस्तद्विरहकालः, दीर्घत्वं
29202
For Personal & Private Use Only
Jain Education Internalonal
Page #447
--------------------------------------------------------------------------
________________
प्राकृतस्यात्, आममन्तीत्यादेः पुनरुच्चारणं शिष्यवचने आदरोपदर्शनार्थ, गुरुभिराद्रियमाणवाचना हि शिण्याः सन्तोपवनसो भवन्ति, तथा च सति पौनःपुन्येन प्रश्नश्रवणार्थनिर्णयादिषु घटन्ते लोके चाऽऽदेयवचना भवन्ति एवं प्रभूतभव्योपकारस्तीर्थाभिवृद्धिश्च । असुरकुमारसूत्रे 'उक्कोसेणं सातिरेगस्स पक्खस्स इति, इह देवेषु यस्य यावन्ति सागरोपमाणि स्थितिस्तस्य तावत्पक्षप्रमाण उच्छासनिःश्वासक्रियाविरहकालः, असुरकुमासणां चोत्कृष्टा स्थितिरेक सातिरकं सागरोपमं 'चमरबलि सारमहिय'मिति वचनात् ततः 'सातिरेगस्स पक्खस्स' इत्युक्तं, सातिरेकात्पक्षादूर च्छ्रसम्तीत्यर्थः, पृथिवीकायिकसूत्रे 'वेमायाए' इति विषमा मात्रा विमात्रा तया, किमुक्तं भवति ?-अनियतविरहकालप्रमाणा तेषामुच्छ्रासनिःश्वासक्रिया, तथा देवेषु यो यथा महायुः स तथा सुखी, सुखितानां च यथोत्तरं महा
नुच्छ्वासनिःश्वासक्रियाविरहकालः, दुःखरूपत्वादुच्छासनिःश्वासक्रियायाः, ततो यथा यथाऽऽयुषः सागरोपमवृद्धिस्तिथा तथोच्छासनिःश्वासक्रियाविरहप्रमाणस्यापि पक्षवृद्धिः। इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां सप्तममुलासाख्यं पदं समाप्तं ॥
RMINVMNNMTVVVMVIDOMINIMITVMNISTANINVOTIVAL R॥ इति श्रीमन्मलयगिर्याचार्यविरचितवृत्तियुतं सप्तममुछ्वासपदं समाप्तम् ॥ ENNANRANNNNNNAAZZXXNNNNNNNNNNNNNNAMAS
mammaNamanamoon
For Personal & Private Use Only
Page #448
--------------------------------------------------------------------------
________________
अथ अष्टमं संज्ञाख्यं पदं प्रारभ्यते ।
प्रज्ञापनायाः मलयवृत्ती.
॥२२॥
तदेवं व्याख्यातं सप्तमं पदं, इदानीमष्टममारभ्यते, तस्य चायमभिसम्बन्धः, इहानन्तरपदे सत्त्वानामुच्छासपर्यासिनामकर्मयोगाश्रया क्रिया विरहाविरहकालप्रमाणेनोक्ता, सम्प्रति वेदनीयमोहनीयोदयाश्रयान् ज्ञानावरणदर्शनावरणक्षयोपशमाश्रयांश्चात्मपरिणामविशेषानधिकृत्य प्रश्नसूत्रमाहकइ णं भंते ! सन्नाओ पन्नत्ताओ?, गोयमा ! दस सन्नाओ पन्नत्ताओ, तंजहा-आहारसन्ना भयसन्ना मेहुणसन्ना परिग्गहसन्ना कोहसन्ना माणसन्ना मायासन्ना लोहसन्ना लोयसन्ना ओघसना ॥ नेरइयाणं भंते ! कति सन्नाओ पन्नत्ताओ?, गोयमा ! दस सन्नाओ पनत्ताओ, तंजहा-आहारसना जाव ओघसन्ना ॥ असुरकुमाराणं भंते ! कइ सन्नाओ पनत्ताओ?, गोयमा! दस सन्नाओ पन्नत्ताओ, तंजहा आहारसना जाव ओघसन्ना, एवं जाव थणियकुमाराणं । एवं पुढविकाइयाणं जाव वेमाणियावसाणाणं नेतत्वं (मूत्रं १४७)। नेरइयाणं भंते ! किं आहारसन्नोवउत्ता भयसन्नोवउत्ता मेहुणसन्नोवउत्ता परिग्गहसनोवउत्ता?, गोयमा ओसन्न कारणं पडुच्च भयसन्नोवउत्ता, संतइभावं पडुच्च आहारसन्नोवउत्तावि जाव परिग्गहसन्नोवउत्तावि । एएसि णं भंते ! नेरइयाणं आहारसन्नोवउत्ताणं भयसन्नोवउत्ताणं मेहुणसन्नोवउत्ताणं परिग्गहसन्नोवउत्ताण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा नेरइया मेहुणसन्नोवउत्ता आहारसनो
संज्ञापदं दश संज्ञाः | सू. १४७ दण्डकभेदेन आहारसंज्ञादिमतामल्प. बहुता सू. १४८
॥२२॥
For Personal & Private Use Only
Page #449
--------------------------------------------------------------------------
________________
वउत्ता संखिजगुणा परिग्गहसन्नोवउत्ता संखिजगुणा भयसन्नोवउत्ता संखिजगुणा॥तिरिक्खजोणियाणं भंते! किं आहारसन्नोवउत्ता जाव परिग्गहसन्नोवउत्ता?, गोयमा ! ओसन्नं कारणं पडुच्च आहारसन्नोवउत्ता संतइभावं पडुच्च आहारसन्नोवउतावि जाव परिग्गहसनोवउत्तावि, एएसि णं भंते ! तिरिक्खजोणियाणं आहारसन्नोवउत्ताणं जाव परिग्गहसन्नोवउत्ताण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा तिरिक्खजोणिया परिग्गहसनोवउत्ता मेहुणसन्नोवउत्ता संखिजगुणा भयसनोवउत्ता संखिजगुणा आहारसन्नोवउत्ता संखिजगुणा ॥ मणुस्सा णं भंते ! किं आहारसनोवउत्ता जाव परिग्गहसनोवउत्ता ?, गोयमा ! ओसन्न कारणं पडुच्च मेहुणसन्नोवउत्ता संततिभावं पडुच्च आहारसनोवउत्तावि जाव परिग्गहसन्नोवउत्तावि, एएसि णं भंते ! मणुस्साणं आहारसन्नोवउत्ताणं जाव परिग्गहसन्नोवउत्ताण य कयरे कयरहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सवत्थोवा मणूसा भयसनोवउत्ता आहारसन्नोवउत्ता संखिजगुणा परिग्गहसन्नोवउत्ता संखिजगुणा मेहुणसन्नोवउत्ता संखिजगुणा ।। देवा णं भंते ! किं आहारसन्नोवउत्ता जाव परिग्गहसन्नोवउत्ता ?, गोयमा ! ओसन्नं कारणं पडुच्च परिग्गहसनोवउत्ता संततिभावं पडुच्च आहारसन्नोवउत्तावि जाव परिग्गहसन्नोवउत्तावि, एएसिणं भंते ! देवाणं आहारसन्नोवउत्ताणं जाव परिग्गहसन्नोवउताण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सवत्थोवा देवा आहारसन्नोवउत्ता भयसन्नोवउत्ता संखिजगुणा मेहुणसन्नोवउत्ता संखिज्जगुणा परिग्गहसन्नोवउत्ता संखेजगुणा (मूत्रं १४८) । इति पन्नवणाए भगवईए अट्टमं सन्नापदं समत्तं ।
dan Education International
For Personal & Private Use Only
Page #450
--------------------------------------------------------------------------
________________
प्रज्ञापना- ST 'कइ णं भंते ! सन्नाओ पन्नत्ताओ' इति कति-कियत्सङ्ख्या णमिति वाक्यालङ्कारे भदन्त ! सज्ञाः प्रज्ञप्ताः, तत्र संज्ञापदं याः मल- संज्ञानं संज्ञा आभोग इत्यर्थः यदिवा सज्ञायतेऽनयाऽयं जीव इति सज्ञा उभयत्रापि वेदनीयमोहोदयाश्रिता दश सज्ञाः यवृत्ती. ज्ञानावरणदर्शनावरणक्षयोपशमाश्रिता च विचित्राऽऽहारादिप्राप्तिक्रिया, सा चोपाधिभेदाइशविधा, तथा चाह
सू. १४७ गौतम ! दशविधाः प्रज्ञप्ताः, तदेव दशविधत्वं नामग्राहमाह-'आहारसन्ना' इत्यादि, तत्र क्षुद्वेदनीयोदयात् या
दण्डकभे॥२२२॥
देन आहाकवलाद्याहारार्थ तथाविधपुद्गलोपादानक्रिया साऽऽहारसंज्ञा, तस्या आभोगात्मिकत्वात् , यदिवा संज्ञायते जीवोऽन
रसंज्ञादियेति, एवं सर्वत्रापि भावना कार्या, तथा भयमोहनीयोदयात् भयोद्धान्तस्य दृष्टिवदनविकाररोमाञ्चोद्भेदादिक्रिया भय-मतामल्पसंज्ञा, पुंवेदोदयान्मैथुनाय ख्यालोकनप्रसन्नवदनसंस्तम्भितोरुवेपनप्रभृतिलक्षणक्रिया मैथुनसज्ञा, तथा लोभोदयात् बहुता सू. प्रधानसंसारकारणाभिष्वङ्गपूर्विका सचित्तेतरद्रव्योपादानक्रिया परिग्रहसज्ञा, तथा क्रोधवेदनीयोदयात् तदावेश- १४८ गर्भा पुरुषमुखवदनदन्तच्छदस्फुरणचेष्टा क्रोधसञ्जा, तथा मानोदयादहङ्कारात्मिका उत्सेकादिपरिणतिमानसञ्जा, मायावेदनीयेनाशुभसंक्लेशादनृतसंभाषणादिक्रिया मायासंज्ञा, तथा लोभवेदनीयोदयतो लालसत्वेन सचित्तेतरद्रव्यप्रार्थना लोभसज्ञा, तथा मतिज्ञानावरणकर्मक्षयोपशमनात् शब्दाद्यर्थगोचरा सामान्यावबोधक्रिया ओघसंज्ञा, तथा तद्विशेषावबोधक्रिया लोकसञ्जा, एवं चेदमापतितं-दर्शनोपयोग ओघसञ्ज्ञा ज्ञानोपयोगो लोकसजा, अन्ये त्वभिदधति सामान्यप्रवृत्तियथा वल्या वृत्त्यारोहणमोघसज्ञा लोकस्य हेया प्रवृत्तिर्लोकसज्ञा, तदेवमेताः सुखप्र
For Personal & Private Use Only
Page #451
--------------------------------------------------------------------------
________________
कातिपत्तये स्पष्टरूपाः पञ्चेन्द्रियानधिकृत्य व्याख्याताः, एकेन्द्रियाणां त्वेता अव्यक्तरूपा अवगन्तव्याः, नैरयिकसूत्रे I
'ओसन्नकारणं पडुच भयसन्नोवउत्ता' इति, तत्रोत्सन्नशब्देन बाहुल्यमुच्यते कारणशब्देन च बाखं कारणं, ततोऽयमर्थःबाह्यकारणमाश्रित्य नैरयिका बाहुल्येन भयसझोपयुक्ताः, तथाहि-सन्ति तेषां सर्वतः प्रभूतानि परमाधार्मिकायःकवल्लीशक्तिकुन्तादीनि भयोत्पादकादीनि, 'संतइभावं पडुच' इति इहानन्तरोऽनुभवभावः सन्ततिभाव उच्यते, तत आन्तरमनुभवभावमपेक्ष्य नैरयिका आहारसज्ञोपयुक्ता अपि यावत्परिग्रहसज्ञोपयुक्ता अपि । अल्पबहुत्वचिन्तायां सर्वस्तोका मैथुनसंज्ञोपयुक्ताः, नैरयिका हि चक्षुर्निमीलनमात्रमपि न सुखिनः केवलमनवरतमतिप्रबलदुःखाग्निना संतप्यमानशरीराः, उक्तं च-"अच्छिनिमीलणमेत्तं नत्थि सुहं दुक्खमेव पडिबद्धं । नरए नेरइयाणं अहोनिसंपञ्चमाणाणं ॥१॥" ततो मैथुनेच्छा नैतेषां भवतीति, यदि परं क्वचित्कदाचित्केषांचित् भवति साऽपि च स्तोककाला इति पृच्छासमये स्तोका मैथुनसज्ञोपयुक्ताः, तेभ्यः सङ्ख्येयगुणा आहारसज्ञोपयुक्ताः, दुःखितानामपि प्रभूतानां प्रभातकालं चाहारेच्छाया भावतः पृच्छासमये अतिप्रभूतानामाहारसज्ञोपयुक्तानां संभवात् , तेभ्यः सङ्ख्येयगुणाः परिग्रहमजोपयक्ताः. आहारेच्छा हि देहार्थमेव भवति परिग्रहेच्छा तु देहे प्रहरणादिषु च, प्रभूततरकालावस्थायिनी च परिग्रहेच्छा, ततः पृच्छासमयेऽतिप्रभूततराः परिग्रहसज्ञोपयुक्ता अवाप्यन्ते इति भवन्ति पूर्वेभ्यः सङ्ख्येयगुणाः, १ अक्षिनिमीलनमात्रं नास्ति सुखं दुःखमेव प्रतिबद्धम् । नरके नैरयिकाणामहर्निशं पच्यमानानाम् ॥ १॥
in?" तोतं च- "अच्छिनिमा लजपर्निमीलनमात्रमापवत्ता
Jain Education Inter
nal
For Personal & Private Use Only
Page #452
--------------------------------------------------------------------------
________________
प्रज्ञापना- याः मलयवृत्ती.
॥२२३॥
तेभ्यो भयसझोपयुक्ताः सङ्ख्येयगुणाः, नरकेषु हि नैरयिकाणां सर्वतो भयमामरणान्तभावि ततः पृच्छासमयेऽति-19 संज्ञापदे प्रभूततमा भयसज्ञोपयुक्ताः प्राप्यन्ते इति सङ्ख्येयगुणाः ॥ तिर्यकपञ्चेन्द्रिया अपि बाह्यं कारणं प्रतीत्य बाहुल्येना- आहाराहारसज्ञोपयुक्ता भवन्ति न शेषसज्ञोपयुक्ताः, तथा प्रत्यक्षत एवोपलब्धेः, आन्तरमनुभवभावमाश्रित्याहारसञ्जो-11 द्याःसंज्ञा
दण्डकः पयुक्ता अपि यावत्परिग्रहसज्ञोपयुक्ता अपि, अल्पबहुत्वचिन्तायां सर्वस्तोकाः परिग्रहसज्ञोपयुक्ताः, परिग्रहसज्ञायाः
अल्पबहुस्तोककालत्वेन पृच्छासमये तेषां स्तोकानामेवावाप्यमानत्वात् , तेभ्यो मैथुनसज्ञोपयुक्ताः सङ्ख्येयगुणाः मैथुनसम्झो
त्वं च सू. पयोगस्य प्रभूततरकालत्वात् , तेभ्योऽपि भयसज्ञोपयुक्ताः सङ्ख्ययगुणाः, सजातीयात्परजातीयाच तेषां भयसंभवतो
। १४९ भयोपयोगस्य च प्रभूततमकालत्वात् पृच्छासमये भयसज्ञोपयुक्तानामतिप्रभूततराणामवाप्यमानत्वात् , तेभ्यः सङ्ख्ये-18 |यगुणाः आहारसज्ञोपयुक्ताः,प्रायः सततं सर्वेषामाहार(संज्ञा)संभवात्। मनुष्या बाह्य कारणमधिकृत्य बाहुल्येन मैथुनसज्ञोपयुक्ताः स्तोका शेषसंज्ञोपयुक्ताः, सन्ततिभावमान्तरानुभवभावरूपं प्रतीत्याहारसज्ञोपयुक्ता अपि यावत्परिग्रहसज्ञोपयुक्ता अपि, अल्पबहुत्वचिन्तायां सर्वस्तोका भयसज्ञोपयुक्ताः, स्तोकानां स्तोककालं च भयसंज्ञासंभवात् , तेभ्य आहारसज्ञोपयुक्ताः सङ्ख्येयगुणाः, आहारसज्ञोपयोगस्य प्रभूततरकालभावात् , अत एव हेतोः तेभ्यः सक्खयेयगुणाः परिग्रहसंज्ञोपयुक्ताः, तेभ्यो मैथुनसंज्ञोपयुक्ताः सङ्ख्येयगुणाः, मैथुनसंज्ञाया अतिप्रभूततरकालं यावद् भावतः पृच्छासमये तेषामतिप्रभूततराणामवाप्यमानत्वात् ॥ तथा बाह्य कारणमधिकृत्य बाहुल्येन देवाः परिग्रहसज्ञो
seeeeeeeeeeee
॥२२३॥
For Personal & Private Use Only
Page #453
--------------------------------------------------------------------------
________________
पयुक्ताः, मणिकनकरत्नादीनां परिग्रहसंज्ञोपयोगहेतूनां तेषा सदा सन्निहितत्वात् , संततिभावं यथोक्तरूपं प्रतीत्य है। पुनराहारसंज्ञोपयुक्ता अपि यावत्परिग्रहसंज्ञोपयुक्ता अपि, अल्पवहुत्वचिन्तायां सर्वस्तोका आहारसंज्ञोपयुक्ताः, आहारेच्छाविरहकालस्यातिप्रभूततया आहारसंज्ञोपयोगकालस्य चातिस्तोकतया तेषा पृच्छासमये सर्वस्तोकानां तेषामवाप्यमानत्वात् , ततो भयसंज्ञोपयुक्ताः सङ्ख्येयगुणाः, भयसंज्ञायाः प्रसूतानां प्रभूतकालं च भावात् , तेभ्योऽपि मैथुनसंज्ञोपयुक्ताः सङ्ख्येयगुणाः, तेभ्यः परिग्रहसंज्ञोपयुक्ताः सङ्ख्येयगुणाः, जीवापेक्षया बहवो वक्तव्यास्ते च तथैव भाविता इति । इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायामष्टमं संज्ञाख्यं पदं समाप्त ।
xe
॥ इति श्रीमन्मलयगिर्याचार्यविहितवृत्तियुतमष्टमं संज्ञापदं समाप्तम् ॥
dain Education International
For Personal & Private Use Only
elesbrary.org
Page #454
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलयवृत्ती.
॥२२४॥
अधुना नवमपदं प्रारभ्यते।
| ९योनिप
|दे शीतातदेवं व्याख्यातमष्टमं पदं, अधुना नवममारभ्यते, तस्य चायमभिसंवन्धः-इहानन्तरपदे सत्त्वाना संज्ञापरि-यायोनयः |णामा उक्ताः, इह तु तेषामेव योनयः प्रतिपाद्यन्ते, तत्र चेदमादिसूत्रम्
सू.१५० कतिविहा णं भंते ! जोणी पं०, गोयमा ! तिविहा जोणी पं०, तं०-सीता जोणी उसिणा जोणी सीतोसिणा जोणी । (मूत्र १४९)। नेरइयाणं भंते ! किं सिता जोणी उसिणा जोणी सीतोसिणा जोणी ?, गोयमा! सीतावि जोणी उसिणावि जोणी णो सीतोसिणा जोणी । असुरकुमाराणं भंते ! किं सिता जोणी उसिणा जोणी सीतोसिणा जोणी ?, गोयमा ! नो सीता जोणी नो उसिणा जोणी सीतोसिणा जोणी, एवं जाव थणियकुमाराणं । पुढविकाइयाणं भंते ! किं सीता जोणी उसिणा जोणी सीतोसिणा जोणी?, गोयमा ! सितावि जोणी उसिणावि जोणी सीतोसिणावि जोणी, एवं आउकाउवणस्सइबेइंदियतेइंदियचउरिंदियाणवि पत्तेयं भाणियत्वं । तेउक्काइयाणं णो सीता उसिणा णो सीउसिणा ॥ पंचिं
॥२२४॥ दियतिरिक्खजोणियाणं भंते ! किं सीता जोणी उसिणा जोणी सीतोसिणा जोणी ?, गोयमा! सीयावि जोणी उसिणावि जोणी सीतोसिणावि जोणी॥ समुच्छिमपंचिंदियतिरिक्खजोणियाणवि एवं चेव ॥ गम्भवकतियपंचिंदियतिरिक्खजोणियाणं भंते ! किं सीता जोणी उसिणा जोणी सीतोसिणा जोणी?, गोयमा! णो सीता जोणी नो उसिणा जोणी सीतोसिणाजोणी॥
Rec
000000000289202929202
Jain Education Internal anal
For Personal & Private Use Only
w
Page #455
--------------------------------------------------------------------------
________________
|
मणस्साणं भंते ! किं सिता जोणी उसिणा जोणी सीतोसिणा जोणी ?, गोयमा ! सीयावि जोणी उसिणावि जोणी सीतोसिणावि जोणी ॥ संमुच्छिममणुस्साणं भंते ! किं सीता जोणी उसिणा जोणी सीतोसिणा जोणी ?, गोयमा ! तिविहा जोणी ॥ गब्भवतियमणुस्साणं भंते ! कि सीता जोणी उसिणा जोणी सीतोसिणा जोणी ?, गोयमा ! णो सीता० णो उसिणा० सीतोसिणा॥ वाणमंतरदेवाणं भंते! किं सीता जोणी उसिणा जोणी सीतोसिणा जोणी?, गोयमा! णो सीताणो उसिणा, सीतोसिणा जोणी ॥ जोइसियवेमाणियाणवि एवं चेव । एएसिणं भंते ! सीतजोणियाणं उसिणजोणियाणं सीतोसिणजोणियाणं अजोणियाण य कयरेरहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा जीवा सीतोसिणजोणिया उसिणजोणिया असंखेजगुणा अजोणिया अणंतगुणा सीतजोणिया अणंतगुणा ॥ (सूत्रं १५०)। 'कतिविहा णं भंते! जोणी' इत्यादि, कतिविधा-कतिप्रकारा णमिति पूर्ववत् भदन्त ! योनिः प्रज्ञप्ता ?, अथ योनिरिति कः शब्दार्थः ?, उच्यते, "यु मिश्रणे" युवन्ति तैजसकार्मणशरीरवन्तः सन्त औदारिकादिशरीरप्रायोग्यपुदलस्कन्धसमुदायेन मिश्रीभवन्त्यस्यामिति योनिः-उत्पत्तिस्थानं, औणादिको निप्रत्ययः, भगवानाह-गौतम ! त्रिविधा योनिः प्रज्ञप्ता, तद्यथा-शीता उष्णा शीतोष्णा, तत्र शीतस्पर्शपरिणामा शीता उष्णस्पर्शपरिणामा उष्णा शीतोष्णरूपोभयस्पर्शपरिणामा शीतोष्णा, तत्र नैरयिकाणां द्विविधा योनिः-शीता उष्णा च, न तृतीया शीतोष्णा, कस्यां पृथिव्यां का योनिरिति चेत्, उच्यते, रत्नप्रभायां शर्कराप्रभायां वालुकाप्रभायां च यानि नैरयिकाणामुपपा
४
For Personal & Private Use Only
Page #456
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मल- य० वृत्ती.
९योनिपदे शीताद्या योनयः सू. १५०
॥२२५॥
तक्षेत्राणि तानि सर्वाण्यपि शीतस्पर्शपरिणामपरिणतानि, उपपातक्षेत्रव्यतिरेकेण चान्यत्सर्वमपि तिसृष्वपि पृथिवी-1 खूष्णस्पर्शपरिणामपरिणतं तेन तत्रत्या नैरयिकाः शीतयोनिका उष्णां वेदनां वेदयन्ते, पङ्कप्रभायां बहुन्युपपातक्षेत्राणि शीतस्पर्शपरिणामपरिणतानि स्तोकान्युष्णस्पर्शपरिणामपरिणतानि येषु च प्रस्तटेषु येषु च नरकावासेषु शीतस्पर्शपरिणामान्युपपातक्षेत्राणि तेषु तद्यतिरेकेणान्यत्सर्वमुष्णस्पर्शपरिणामं येषु च प्रस्तटेषु येषु च नरकावासेषु उष्णस्पर्शपरिणामानि उपपातक्षेत्राणि तेषु तद्यतिरेकेणान्यत्सर्वं शीतस्पर्शपरिणामं तेन तत्रत्या बहवो नैरयिकाः शीतयोनिका उष्णां वेदनां वेदयन्ते स्तोका उष्णयोनिकाः शीतवेदनामिति । धूमप्रभायां बहून्युपपातक्षेत्राणि उष्णस्पर्शपरिणामपरिणतानि स्तोकानि शीतस्पर्शपरिणामानि, येषु च प्रस्तटेषु येषु च नरकावासेषु चोष्णस्पर्शपरिणामपरिणतानि उपपातक्षेत्राणि तेषु तद्यतिरेकेणान्यत्सर्व शीतपरिणाम, येषु च शीतस्पर्शपरिणामान्युपपातक्षेत्राणि तेष्वन्यदुष्णस्पर्शपरिणाम, तेन तत्रया बहवो नारका उष्णयोनिकाः शीतवेदनां वेदयन्ते स्तोकाः शीतयोनिका उष्णवेदनामिति । तमःप्रभायां तमस्तमःप्रभायां चोपपातक्षेत्राणि सर्वाण्यप्युष्णस्पर्शपरिणामपरिणतानि, तद्यतिरेकेण चान्यत्सर्वं तत्र शीतस्पर्शपरिणाम, तेन तत्रत्या नारका उष्णयोनिकाः शीतवेदनां वेदयितार इति । भवनवासिनां गर्भव्युत्क्रान्तिकतिर्यक्पञ्चेन्द्रियगर्भव्युत्क्रान्तिकमनुष्याणां व्यन्तरज्योतिष्कवैमानिकानां चोपपातक्षेत्राणि शीतोष्णरूपोभयस्पर्शपरिणतानि तेन तेषां योनिरुभयखभावा न शीता नाप्युष्णा । एकेन्द्रियाणामकायिकवर्जानां
For Personal & Private Use Only
Page #457
--------------------------------------------------------------------------
________________
द्वित्रिचतुरिन्द्रियसंमूर्छिमतिर्यक्पञ्चेन्द्रियसंमूर्छिममनुष्याणां चोपपातस्थानानि शीतस्पर्शान्युष्णस्पर्शान्युभयस्पर्शान्यपि भवन्तीति तेषां त्रिविधा योनिः। तेजःकायिका उष्णयोनिकाः (तथा अप्कायिकाः शीतयोनिकाः) तथा प्रत्यक्षत उपलब्धेः । अल्पबहुत्वचिन्तायां सर्वस्तोकाः शीतोष्णयोनयः-शीतोष्णरूपोभययोनिकाः, भवनवासिगर्भ
जतिर्यक्पञ्चेन्द्रियगर्भजमनुष्यव्यन्तरज्योतिष्कवैमानिकानामेवोभययोनिकत्वात् , तेभ्योऽसङ्ख्येयगुणा उष्णयोनिकाः, ४ सर्वेषां सूक्ष्मवादरभेदभिन्नानां तेजःकायिकानां प्रभूततराणां नैरयिकाणां कतिपयानां पृथिव्यब्वायुप्रत्येकवनस्पतीनां
चोष्णयोनिकत्वात् , अयोनिका अनन्तगुणाः, सिद्धानामनन्तत्वात् , तेभ्यः शीतयोनिका अनन्तगुणाः, अनन्तकायिकानां सर्वेषामपि शीतयोनिकत्वात् , तेषां च सिद्धेभ्योऽपि अनन्तगुणत्वात् । भूयः प्रकारान्तरेण योनीः प्रतिपिपादयिषुराह
कतिविहा णं भंते ! जोणी पं०१, गोयमा ! तिविहा जोणी प०, तं०-सचित्ता अचित्ता मीसिया । नेरइयाणं भंते ! किं सचित्ता जोणी अचित्ता जोणी मीसिया जोणी ?, गोयमा! नो सचित्ता जोणी अचित्ता जोणी नो मीसिया जोणी । असुरकुमाराणं भंते ! किं सचित्ता जोणी अचित्ता जोणी मीसिया जोणी?, गोयमा! नो सचित्ता जोणी अचित्ता जोणी नो मीसिया जोणी, एवं जाव थणियकुमाराणं । पुढवीकाइआणं भंते ! किं सचित्ता जोणी अचित्ता जोणी मीसिया जोणी?, गोयमा ! सचित्ता जोणी अचित्ता जोणी मीसियावि जोणी, एवं जाव चउरिंदियाणं ॥ संमुच्छिमपंचेंदियतिरिक्ख
dan Education International
For Personal & Private Use Only
Page #458
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्ती.
योनिपदे सचित्ताद्या योनयः
॥२२६॥
जोणियाणं संमुच्छिममणुस्साण य एवं चेव । गम्भवकतियपंचिंदियतिरिक्खजोणियाणं गब्भवतियमणुस्साण य नो सचित्ता नो अचित्ता मीसिया जोणी । वाणमंतरजोइसियवेमाणियाणं जहा असुरकुमाराणं । एतेसि णं भंते ! जीवाणं सचित्तजोणीणं अचित्तजोणीणं मीसजोणीणं अजोणीण य कयरे २ हिंतो अ० ब० तु. वि०१, गोयमा ! सवत्थोवा जीवा मीसजोणिया अचित्तजोणिया असंखेजगुणा, अजोणिया अणंतगुणा, सचित्तजोणिया अणंतगुणा । (सूत्रं १५१)। 'कतिविहा णं भंते ! जोणी पन्नत्ता' इत्यादि, सचित्ता जीवप्रदशसंबद्धा, अचित्ता सर्वथा जीवविप्रमुक्ता, मिश्रा जीवविप्रमुक्ताविप्रमुक्तखरूपा । तत्र नैरयिकाणां यदुपपातक्षेत्रं तन्न केनचिजीवन परिगृहीतमिति तेषामचित्ता योनिः, यद्यपि सूक्ष्मैकेन्द्रियाः सकललोकव्यापिनस्तथाऽपि न तत्प्रदेशैरुपपातस्थानपुद्गला अन्योऽन्यानुगमसंबद्धा इत्यचित्तैव तेषां योनिः । एवमसुरकुमारादीनां भवनपतीनां व्यन्तरज्योतिष्कवैमानिकानां चाचित्ता योनिर्भावनीया । पृथिवीकायिकादीनां संमूछिममनुष्यपर्यन्तानामुपपातक्षेत्रं जीवैः परिगृहीतमपरिगृहीतमुभयखभावं च संभवतीति त्रिविधाऽपि योनिः, गर्भव्युत्क्रान्तिकतिर्यक्पञ्चेन्द्रियाणां गर्भव्युत्क्रान्तिकमनुष्याणां(च)यत्रोत्पत्तिस्तत्राचित्ता अपि शुक्रशोणितादिपुद्गलाः सन्तीति मिश्रा तेषां योनिः । अल्पबहुत्वचिन्तायां सर्वस्तोका जीवा मिश्रयोनिकाः, गर्भव्युत्क्रान्तिकतिर्यक्पञ्चेन्द्रियमनुष्याणामेव मिश्रयोनिकत्वात् , तेभ्योऽचित्तयोनिका असङ्ख्येयगुणाः, नैरयिकदेवानां कतिपयानां च प्रत्येकं पृथिव्यतेजोवायुप्रत्येकवनस्पतिद्वित्रिचतुरिन्द्रियसंमूछिमतिर्यक्पञ्चेन्द्रियसंमूछिममनुष्याणामचि
982889sa
॥२२६॥
For Personal & Private Use Only
Page #459
--------------------------------------------------------------------------
________________
तयोनिकत्वात् , तेभ्योऽप्ययोनिका अनन्तगुणाः, सिद्धानामनन्तत्वात् , तेभ्यः सचित्तयोनिका अनन्तगुणाः, निगोदजीवानां सचित्तयोनिकत्वात् तेषां च सिद्धेभ्योऽप्यनन्तगुणत्वात् । भूयोऽपि प्रकारान्तरेण योनीः प्रतिपादयितुकाम आहकइविहा णं भंते ! जोणी पं० १, गोयमा! तिविहा जोणी प०, तं०-संवुडा जोणी वियडा जोणी संवुडवियडा जोणी । नेरइयाणं भंते ! किं संवुडाजोणी वियडा जोणी संवुडवियडा जोणी?, गोयमा संवुडजोणी, नो वियडजोणी नो संवुडवियडजोणी, एवं जाव वणस्सइकाइयाणं । बेइंदियाणं पुच्छा , गोयमा! नो संवुडजोणी वियडजोणी नो संवुडवियडजोणी । एवं जाव चउरिदियाणं । समुच्छिमपंचिंदियतिरिक्खजोणियाणं समुच्छिममणुस्साण य एवं चेव । गम्भवकंतियपंचिंदियतिरिक्खजोणिय गब्भवतियमणुस्साण य नो संवुडा जोणी नो वियडा जोणी संवुडवियडा जोणी । वाणमंतरजोइसियवेमाणियाणं जहा नेरइयाणं । एतेसिणं भंते ! जीवाणं संवुडजोणियाणं वियडजोणियाणं संवुडवियडजोणियाणं अजोणियाण य कयरे २ हिंतो अ० ब० तु० वि०, गोयमा ! सव्वत्थोवा जीवा संवुडवियडजोणिया वियडजोणिया असंखिज्जगुणा अजोणिया अणंतगुणा संवुडजोणिया अणंतगुणा ॥ (मूत्रं १५२)
'कइविहा णं भंते ! जोणी पन्नत्ता' इत्यादि, तत्र नारकाणां संवृता योनिः, नरकनिष्कुटानां नारकोत्पत्तिस्थानानां संवृतगवाक्षकल्पत्वात् , तत्र च जाताः सन्तो नैरयिकाः प्रवर्द्धमानमूतेयस्तेभ्यः पतन्ति, शीतेभ्य उष्णेषु
5020200000000000000000
For Personal & Private Use Only
Page #460
--------------------------------------------------------------------------
________________
प्रज्ञापना- उष्णेभ्यः शीतेष्विति, भवनपतिव्यन्तरज्योतिष्कवैमानिकानामपि संवृता योनिः, तेषां देवशयनीये देवदूष्यान्तरिते योनिपदे याः मल- उत्पादात् “देवसयणिजंसि देवदूसंतरिए अंगुलासंखेजइभागमेत्ताए सरीरोगाहणाए उववजइ" इति वचनात् ,18| संवृताद्या य० वृत्ती. एकेन्द्रिया अपि संवृतयोनिकाः, तेषामपि योनेः स्पष्टमनुपलक्ष्यमानत्वात्, द्वीन्द्रियादीनां चतुरिन्द्रियपर्यन्तानां योनयः
सू. १५२ ॥२२७॥ संमूछिमतिर्यक्पञ्चेन्द्रियसंमूछिममनुष्याणां च विवृता योनिः, तेषामुत्पत्तिस्थानस्य जलाशयादेः स्पष्टमुपलभ्यमा
नत्वात् , गर्भव्युत्क्रान्तिकतिर्यक्पञ्चेन्द्रियगर्भव्युत्क्रान्तिकमनुष्याणां च संवृतविवृता योनिः, गर्भस्य संवृतविवृतरूप-11 त्वात् , गर्भो ह्यन्तः खरूपतो नोपलभ्यते बहिस्तूदरवृद्ध्यादिनोपलक्ष्यते इति । अल्पबहुत्वचिन्तायां सर्वस्तोकाः| संवृतविवृतयोनिकाः, गर्भव्युत्क्रान्तिकतिर्यक्पञ्चेन्द्रियमनुष्याणामेव संवृतविवृतयोनिकत्वात् , तेभ्यो विवृतयोनिका असंख्येयगुणाः, द्वीन्द्रियादीनां चतुरिन्द्रियपर्यवसानानां संमूर्छिमतिर्यक्पञ्चेन्द्रियसंमूछिममनुष्याणां च विवृतयोनि
कत्वात् , तेभ्योऽयोनिका अनन्तगुणाः सिद्धानामनन्तत्वात् , तेभ्यः संवृतयोनिका अनन्तगुणाः, वनस्पतीनां संवृ-| । तयोनिकत्वात् , तेषां च सिद्धेभ्योऽप्यनन्तगुणत्वात् ॥ सम्प्रति मनुष्ययोनिविशेषप्रतिपादनार्थमाह
कइविहा णं भंते ! जोणी पं०१, गोयमा ! तिविहा जोणी पं०, तं०-कुम्मुष्णया संखावत्ता वंसीपत्ता, कुम्मुण्णया में जोणी उत्तमपुरिसमाऊणं, कुम्मुण्णयाए णं जोणीए उत्तमषुरिसा गब्भे वक्कमति तं०-अरहंता चक्कवट्टी वलदेवा वासु- .
॥२२७॥
For Personal & Private Use Only
Page #461
--------------------------------------------------------------------------
________________
देवा । संखावत्ता णं जोणी इत्थीरवणस्स, संखावताए जोणीए बहवे जीवा य पोग्गला य बक्कमति विउक्कमति चयंति उवचयंति, नो चेव णं णिफजति । वंसीपचा णं जोणी पिहुजणस्स, वसीपचाए गं जोगीए पिहजणे गम्भे क्कमंति । (मूत्रं १५३) पनवणाए नवमं जोगीपदं समत्तं ९॥ 'कइविहा णं भंते ! जोणी पन्नत्ता' इत्यादि, कूर्मपृष्ठमिवोन्नता कूर्मोन्नता, शङ्खस्येवावर्तो यस्याः सा शङ्खावर्ता, संयुक्तवंशीपत्रद्वयाकारत्वाद् वंशीपत्रा, शेषं सुगम, नवरं शङ्खावायां योनौ बहवो जीवा जीवसंबद्धवा पुद्रलाथावक्रमन्ते-आगच्छन्ति व्युत्क्रामन्ति-गर्भतयोत्पद्यन्ते, तथा चीयन्ते-सामान्यतश्चयमागच्छन्ति, उपचीयन्तेविशेषत उपचयमायान्ति, परं न निष्पधन्ते, अतिप्रबलकामाग्निपरितापतो ध्वंसगमनादिति वृद्धप्रवादः॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां योन्याख्यं नवमं पदं समाप्तम् ।
योनिपदे कूर्मोनताद्या योगाः सू. १५३
॥ इति श्रीमन्मलयगिर्याचार्यविहितवृत्तियुतं नवमं योनिपदं समाप्तम्॥
For Personal & Private Use Only
Page #462
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मल
य० वृत्तौ .
॥२२८॥
दशमं चरमाचरमपदम् ।
तदेवं व्याख्यातं नवमं पदं, इदानीं दशममारभ्यते, तस्य चायमभिसंबन्धः - इहानन्तरपदे सत्त्वानां योनयः प्रतिपादिताः, अस्मिंश्च यदुपपातक्षेत्रं रत्नप्रभादि तस्य चरमाचरमविभागप्रदर्शनं क्रियते, तत्र चेदमादिसूत्रम् - कति णं भंते ! पुढवीओ पं० १, गोयमा ! अट्ठ पुढवीओ पं० तं० - रयणप्पभा सकरप्पभा वालुयप्पभा पंकप्पभा धूमप्पभा तमप्पभा तमतमप्पभा ईसीपन्भारा || इमा णं भंते ! रयणप्पभा पुढवी किं चरमा अचरमा चरमाई अचरमाई चरमंतपदेसा अचरमंतपदेसा ?, गोयमा ! इमा णं रयणप्पभा पुढवी नो चरमा नो अचरमा नो चरमातिं नो अचरमार्ति नो चरमंतपदेसा नो अचरमंतपदेसा नियमा चरमं चरमाणि य चरमंतपदेसा य अचरमंतपदेसा य, एवं जाव अधेसत्तमा पुढवी, सोहम्माती जाव अणुत्तरविमाणाणं, एवं चैव ईसीपन्भारावि, एवं चेव लोगेवि, एवं चेव अलोगेवि । (सूत्रं १५४ ) 'कति णं भंते ! पुढवीओ पण्णत्ताओ' इत्यादि सुगमं, नवरमीषत्प्राग्भारा पञ्चचत्वारिंशद्योजनलक्षायामविष्कम्भप्रमाणा शुद्धस्फटिकसंकाशा सिद्धशिला । 'इमा णं भंते ! रयणप्पभा पुढवी किं चरमा अचरमेत्यादि पृच्छा, अथ केयं चरमाचरमपरिभाषा ?, उच्यते, चरमं नाम पर्यन्तवर्ति, तच्चरमत्वमापेक्षिकं, अन्यापेक्षया तस्य भावात्, यथा पूर्वशरीरापेक्षया चरमशरीरमिति, अचरमं अप्रान्तं मध्यवर्तीतियावत्, तदपि चापेक्षिकं तस्य चरमापेक्षया
For Personal & Private Use Only
१० चरनाचरमपदे पृथ्वीनां चरमाचरमता सू.
१५४
॥२२८॥
Page #463
--------------------------------------------------------------------------
________________
DOST
भावात् , यथा तथाविधान्यशरीरापेक्षया मध्यशरीरमचरमशरीरं, तदेवं चरमाऽचरमेत्येकवचनान्तः प्रश्नः कृतः, सम्प्रति बहुवचनान्तमाह-'चरमाई अचरमाई' इति, एतानि चत्वारि प्रश्नसूत्राणि तथाविधैकत्वपरिणामविशिष्टद्रव्यविषयाणि कृतानि, सम्प्रति प्रदेशानधिकृत्य प्रश्नसूत्रद्वयमाह-'चरमंतपएसा य अचरमंतपएसा य' इति, चरमाण्यवान्तवर्तित्वात् अन्ताथरमान्तास्तत्प्रदेशाध चरमान्तप्रदेशाः, अचरममेव कस्याप्यपेक्षयाऽनन्तवर्तित्वादन्तः अचरमान्तस्ततादेशा अपरमान्तप्रदेशाः। तदेवं षट्सु प्रश्नेषु कृतेषु भगवानाह-गौतम! सा रत्नप्रभा पृथिवी न चरमा, चरमत्वं सापेक्षिकमित्युक्तं, न चानान्यदपेक्षणीयमस्ति, केवलाया एव तदन्यनिरपेक्षायाः पृष्टत्वात्, नाप्यचरमा, सत एव हेतोः, तथाहि-अचरमत्वमपि आपेक्षिकं, न पात्रान्यदपेक्षणीयमस्तीति, किमुक्तं भवति-इयं रत्नप्रभा पृथिवी न पश्चिमा नापि मध्यमा, तदन्यस्यापेक्षणीयस्याविवक्षणादिति, अत एव न चरमाणि, चरमत्वव्यपदेशस्यैवासंभवतस्तद्विषयबहुवचनासंभवात्, तथाहि-यदा तस्याश्चरमत्वव्यपदेश एवोक्तयुक्तेर्नोपपद्यते तदा कथं तद्विषयं बहुवचनमुपपचुपईतीति ?, एवमचरमावपि प्रतिषेधनीयानि, प्रागुक्तयुक्तेरचरमत्वव्यपदेशस्थासंभवात् , तथा न च चरमान्तप्रदेशा नाप्यचरमान्तप्रदेशाः, उक्तयुक्त्या चरमत्वस्वाचरमत्वस्य चासंभवतस्तत्प्रदेशकल्पनाया अप्यसंभवात्,
यद्येवं तर्हि किंखरूपा मा? इत्यत माह-नियमाद् नियमेनाचरमं चरमाणि च, किमुक्तं भवति ?-यदीयमखराण्डरूपा विवक्षितत्वात् (श्व) पृच्छयते तदा बथोक्तभङ्गानामेकेनापि भनेन व्यपदेशो न भवति, यदा त्वसवेव
For Personal & Private Use Only
Page #464
--------------------------------------------------------------------------
________________
प्रज्ञापना
याः मल
य० वृत्तौ.
॥२२९॥
प्रदेशावगाढेत्यनेकावयवविभागात्मिका विवक्ष्यते तदा यथोक्तनिर्वचनविषया भवति, तथाहि - रत्नप्रभा पृथिवी तावदनेन प्रकारेण व्यवस्थिता, स्थापना चेयं । एवमवस्थिताया अस्या यानि प्रान्तेष्ववस्थितानि खण्डानि प्रत्येकं तथाविधविशिष्टैकत्वपरिणामपरिणतानि तानि चरमाणि, यत्पुनर्मध्ये महद्रलप्रभायाः खण्डं तत्तथाविधैकत्वपरिणामत्वादेकत्वेन विवक्षितमित्यचरमं, उभयसमुदायरूपा चेयं, अन्यथा तदभावप्रसङ्गात्, तदेवमवयवावयविरूपतया चिन्तायामचरमं चरमाणि चेत्यखण्डैक निर्वचनविषया प्रतिपादिता, यदा पुनः प्रदेशचिन्ता क्रियते तदैवं निर्वचनम् - चरमान्तप्रदेशाश्च अचरमान्तप्रदेशाश्च, तथाहि — ये बाह्यखण्डेषु गताः प्रदेशास्ते चरमान्तप्रदेशाः, ये पुनर्मध्यैकखण्डगताः प्रदेशास्ते अचरमान्तप्रदेशाः अन्ये तु व्याचक्षते — चरमाणि नाम तथाविधप्रविष्टेतरप्रान्तैकप्रादेशिक श्रेणिपटलरूपाणि, मध्यभागोऽचरम इति, तदपि समीचीनं, दोषाभावात्, चरमान्तप्रदेशा यथोक्तरूपप्रान्तैकप्रादेशिक श्रेणिपटलगताः प्रदेशाः, अचरमान्तप्रदेशा मध्यभागगताः प्रदेशाः, अनेन निर्वचनसूत्रेण एकान्तदुर्नय निरोधप्रधानेन अवयवावयविरूपंरत्नप्रभादिकं वस्तु तयोश्चावयवावयविनोर्भेदाभेद इत्यावेदितं यथा चावयवावयविरूपतायां न परोक्तदूषणावकाशस्तथा धर्मसंग्रहणिटीकायां बाह्यवस्तुप्रतिष्ठाऽवसरे प्रतिपादितमिति ततोऽवधायें । ' एवं जाव आहेसत्तमाए पुढवीत्यादि, यथा रत्नप्रभा पृथिवी प्रश्ननिर्वचनाभ्यामुक्ता एवं शर्कराद्या अपि पृथिव्यः सौधर्मादीनि च विमानानि अनुत्तरविमानपर्यवसानानि ईषत्प्राग्भारा लोकश्च वक्तव्यः । सूत्रपाठोऽपि
For Personal & Private Use Only
१०चरमाचरमपदे रत्नप्रभा
दीना चर
मतादि सृ
१५४
॥२२९॥
Page #465
--------------------------------------------------------------------------
________________
सुगमत्वात्खयं परिभावनीयः, स चैवम्-'सक्करप्पभा णं भंते ! पुढवी किं चरमा अचरमा चरमाणि अचरमाणि इत्यादि । एवं 'अलोगेवि' इति, एवम्-उक्तेन प्रकारेणालोकोऽपि वक्तव्यः, स चैवम्-"अलोए णं भंते ! किं चरमे अचरमे” इत्यादि प्रश्नसूत्रं तथैव निर्वचनसूत्रं 'गोयमा! अचरमे चरमाणि य चरमंतपदेसा य अचरमंतपदेसा य' तत्र चरमाणि यानि खण्डानि लोकनिष्कुटेषु प्रविष्टानि शेषमन्यत्सर्वमचरमं, चरमखण्डगताः प्रदेशाः चरमान्तप्रदेशाः अचरमखण्डगताः प्रदेशा अचरमान्तप्रदेशाः ॥ सम्प्रत्येतेषु रत्नप्रभादिषु प्रत्येकं चरमाचरमादिगतमल्पबहुत्वमभिधित्सुरिदमाहइमीसे णं भंते ! रयणप्पभाए पुढवीए अचरमस्स य चरमाण य चरमंतपएसाण य अचरमंतपएसाण य दवट्ठयाए पएसट्ठयाए दबट्ठपएसट्ठयाए कयरे २ हिंतो अ० ब० तु० वि० ?, गोयमा ! सवत्थोवा इमीसे रयणप्पभाए पुढवीए दवट्ठयाए एगे अचरमे चरमाई असंखिज्जगुणाई, अचरमं चरमाणि य दोवि विसेसाहिआ, पएसट्टयाए सवत्थोवा इमीसे रयणप्पभाए पुढवीए चरमन्तपदेसा, अचरमंतपदेसा असंखेजगुणा, चरमंतपदेसा य अचरमंतपदेसा य दोवि विसेसाहिआ, दबट्ठपएसट्टयाए सबथोवा इमीसे रयणप्पभाए पुढवीए दबट्टयाए एगे अचरिमे, चरिमाई असंखेजगुणाई, अचरिमं चरिमाणि य दोवि विसेसाहिआ, चरमंतपएसा असंखेजगुणा, अचरमंतपएसा असंखिजगुणा, चरमंतपएसा य अचरमंतपएसा य दोवि विसेसाहिआ, एवं जाव अहेसत्तमाए सोहम्मस्स जाव लोगस्स एवं चेव । (सूत्रं १५५) अलोगस्स णं
HOO9002090809092e
in Education international
For Personal & Private Use Only
www.janelibrary.org
Page #466
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलयवृत्ती.
१०चरमाचरमपदे रत्नप्रभादिचरमादीनामल्पबहुत्वं सू. १५५-१५६
॥२३०॥
भंते ! अचरमस्स य चरमाण य चरमन्तपदेसाण य अचरमन्तपदेसाण य दवट्टयाए पएसट्टयाए दवट्ठपएसहपाए कयरे २ हितो अ० ब० तु.वि., गोयमा! सवत्थोवे अलोगस्स दवट्ठयाए एगे अचरमे चरमाई असंखिजगुणाई अचरमं चरमाणि य दोवि विसेसाहियाई, पएसट्टयाए सव्वत्थोवा अलोगस्स चरमन्तपदेसा अचरमन्तपएसा अणन्तगुणा चरमन्तपदेसा य अचरमन्तपदेसा य दोवि विसेसाहिया, दबट्ठपएसट्टयाए सव्वत्थोवे अलोगस्स एगे अचरमे चरमाई असंखेजगुणाई अचरमं च चरमाणि य दोवि विसेसाहियाई, चरमन्तपएसा असंखेजगुणा, अचरमन्तपएसा अणन्तगुणा, चरमन्तपएसा य अचरमन्तपएसा य दोवि विसेसाहिया लोगालोगस्स गं भंते ! अचरमस्स य चरमाण य चरमन्तपएसाण य अचरमन्तपएसाण य दबयाए पएसट्टयाए दवट्ठपएसट्टयाए कयरे २ हिंतो अ० ० तु० वि० १, गोयमा ! सवत्थोवे लोगालोगस्स दबट्टयाए एगमेगे अचरमे, लोगस्स चरमाई असंखेजगुणाई, अलोगस्स चरमाई विसेसाहियाई, लोगस्स (य) अलोगस्स य अचरमं य चरमाणि य दोवि विसेसाहियाई, पएसट्टयाते सत्वत्थोवा लोगस्स चरमन्तपदेसा, अलोगस्स चरमन्तपदेसा विसेसाहिआ, लोगस्स अचरमन्तपएसा असंखेजगुणा, अलोगस्स अचरमन्तपएसा अणन्तगुणा, लोगस्स य अलोमस्स घ चरमन्तषदेसा च अचरमन्तपदेसा य दोवि विसेसाहिया । दवट्ठपएसट्टयाए सवत्थोवे लोगालोगस्स दबट्टयाए एगमेगे अचरमे, लोगस्स चरमाई असंखेजगुणाई, अलोगस्स चरमाई विसेसाहियाई, लोगस्स य अलोगस्स य अचरम परमानिव दोवि विसेसाहियाई, लोगस्स चरमन्तपदेसा असंखेजगुणा, अलोगस्स य चरमन्तपएसा विसेसाहिया, लोगस्स
॥२३॥
dain Education International
For Personal & Private Use Only
Page #467
--------------------------------------------------------------------------
________________
अचरमन्तपएसा असंखेनगुणा, अहोमस्स अचरमंतपरसा अणंतमुणा, लोमस्स य अलोगस्स य चरमन्तपएसा य अचरमन्तपएसा य दोवि बिसेसाहिया, सबदा विसेसाहिया, सबपएसा अणंतगुणा, सबपजवा अणंतगुणा । (सूत्रं १५६) 'इमीसे गं अंतेरवणयबाए पडवीए अचरमस्स य चरमाणय' इत्यादि प्रश्नसूत्रं सुगम, निर्वचनसूत्रे सर्वस्वोकं द्रव्यातया अस्या सप्रथायाः पृथिव्या अचरमखण्डं, कस्मात् ? इति चेत्, अत आह-एकं, "निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शनम्" इति न्यायादत्र हेती प्रथमा, ततोऽयमर्थः-यस्मात्तथाविधैकस्कन्धपरिमामपरिणतत्वादेकं ततः खोकं, तस्मादू बानि चरमाणि खण्डानि तान्यसंख्येयगुणानि, तेषामसङ्ख्यातत्वात्, अथाचरमं चरमाणि च समुदितानिचरमाणांमुल्यानि विशेषाधिकानि वा? इति शङ्कायामाह-अचरमं चरमाणि च समुदितानि विशेषाधिकानि, तथाहि-यदचरम द्रव्यं तत् चरमद्रव्येषु प्रक्षिप्त, ततश्वरमेभ्य एकेनाधिकत्वात् विशे
पाधिकसमुदायो भवति । प्रदेशार्थत्वचिन्तायां सर्पस्तोकाश्चरमान्तप्रदेशाः, यतश्चरमखण्डानि मध्यखण्डापेक्षयाऽतिIS सूक्ष्माणि, ततस्तेषामसोयगुणानामपि ये प्रदेशाते मध्यखण्डगतप्रदेशापेक्षया सर्वस्तोकाः, तेभ्योऽचरमप्रदेशा
असाहयगुणाः, अचरमखण्डस्सैकस्यापि चरमखण्डसमुदायापेक्षया क्षेत्रतोऽसवयेयगुणत्वात् , चरमान्तप्रदेशा अचरमान्तप्रदेशाश्च इवेऽपि समुदिता अचरमान्तप्रदेशेभ्यो विशेषाधिकाः, कथमिति चेत्, उच्यते, इह चरमान्तप्रदेशा अचरमान्तप्रदेशापेक्षवा असङ्खयेयभागप्रमाणाः, ततोऽचरमान्तप्रदेशेषु चरमान्तप्रदेशप्रक्षेपेऽपि तेऽचरमान्तप्रदेशेभ्यो।
For Personal & Private Use Only
Page #468
--------------------------------------------------------------------------
________________
प्रज्ञापना
याः मलयवृत्ती.
॥२३॥
cedeseeeeeeeeeeseses
विशेषाधिका एव भवन्ति, द्रव्यार्थप्रदेशार्थचिन्तायां 'अचरमं चरमाणि य दो विसेसाहियाइं चरमन्तपएसा असंखेज
१०चरमागुणा' इति अचरमचरमसमुदायाचरमान्तप्रदेशा असङ्ख्येयगुणाः, कथं ?, उच्यते, इह यदचरमखण्डं तदसङ्ख्येयप्रदेशा- चरमपदे | वगाढमपि द्रव्यार्थतया एकं, चरमेषु पुनः खण्डेषु प्रत्येकमसङ्ख्येयाः प्रदेशाः, ततो भवन्ति चरमाचरमद्रव्यसमुदाया- रत्नप्रभादसङ्ख्येयगुणाश्चरमान्तप्रदेशाः, तेभ्योऽप्यचरमान्तप्रदेशा असङ्ख्येयगुणाः, तेभ्योऽपि चरमाचरमप्रदेशाः समुदिता | दिचरमाइति पूर्ववत् । अलोकसूत्रे प्रदेशार्थतायां सर्वस्तोका अलोकस्य चरमान्तप्रदेशाः, लोकनिष्कुटेष्वेवान्तस्तेषां भावात्, दीनामल्पतेभ्योऽचरमान्तप्रदेशा अनन्तगुणाः, अलोकस्यानन्तत्वात् , चरमान्तप्रदेशा अचरमान्तप्रदेशाश्च समुदिता विशेषा- बहुत्वं सू.
१५५-१५६ धिकाः, चरमान्तप्रदेशा ह्यचरमान्तप्रदेशापेक्षया अनन्तभागकल्पाः, ततस्तेषामचरमान्तप्रदेशराशौ प्रक्षेपेऽपि ते अच-1 रमान्तप्रदेशेभ्यो विशेषाधिका एव भवन्ति । सम्प्रति लोकालोकसमुदायविषयं प्रश्नसूत्रमाह-'लोगालोगस्सणं भंते ! अचरमस्स य चरमाण य' इत्यादि प्रश्नसूत्रं सुगमं, निवर्चनमाह-'गोयमे'त्यादि, गौतम ! लोकस्य अलोकस्य च यदेकैकं चरमखण्डं तत्स्तोकं, एकत्वात् , तेभ्यो लोकस्य चरमखण्डद्रव्याण्यसङ्ख्येयगुणानि, तेषामसङ्ख्यातत्वात् , तेभ्योऽप्यलोकस्य चरमखण्डानि विशेषाधिकानि, कथमिति चेत् , उच्यते, इह यद्यपि लोकस्य चरमखण्डानि तत्त्वतोऽसङ्ख्येयानि तथापि प्रागुपदर्शितपृथिवीन्यासपरिकल्पनया तान्यष्टौ परिकल्प्यन्ते, तद्यथा-एकैकं । चतसृषु दिक्षु एकैकं च विदिविति, अलोकचरमखण्डानि तन्यासपरिकल्पनया परिगण्यमानानि द्वादश, तद्यथा
॥२३॥
For Personal & Private Use Only
Page #469
--------------------------------------------------------------------------
________________
एकैकं चतसृषु दिक्षु द्वे द्वे विदिविति, द्वादश चाष्टभ्यो न द्विगुणानि न त्रिगुणानि च, किन्तु विशेषाधिकानि, | तेभ्योऽलोकस्य चरमखण्डेभ्यो लोकालोकस्य चरमाचरमखण्डानि समुदितानि विशेषाधिकानि, तथाहि — लोकस्य चरमखण्डानि प्रागुक्तपरिकल्पनया अष्टौ एकमचरमखण्डमित्युभयमीलने नव, अलोकस्यापि चरमाचरमखण्डानि समुदितानि त्रयोदश, उभयेषामेकत्र मीलनेन द्वाविंशतिः, सा च द्वादशभ्यो न द्विगुणा नापि त्रिगुणा किन्तु विशेषाधिकेति अलोकस्य चरमखण्डेभ्यो लोकालोकचरमाचरमखण्डानि समुदितानि विशेषाधिकानि । प्रदेशार्थताचिन्तायां सर्वस्तोका लोकस्य चरमान्तप्रदेशाः, अष्टखण्ड सत्कानामेव प्रदेशानां भावात्, तेभ्योऽलोकस्य चरमान्तप्रदेशा विशेषाधिकाः, तेभ्योऽपि लोकस्य अचरमान्तप्रदेशा असङ्ख्येयगुणाः, क्षेत्रस्यातिप्रभूततया तत्प्रदेशानामप्यतिप्रभूतत्वात्, तेभ्योऽप्यलोकस्याचरमान्तप्रदेशा अनन्तगुणाः, क्षेत्रस्यानन्तगुणत्वात्, तेभ्योऽपि लोकस्य चरमान्तप्रदेशा अचरमान्तप्रदेशा अलोकस्यापि चरमान्तप्रदेशा अचरमान्तप्रदेशाः समुदिता विशेषाधिकाः, कथमिति चेत्, उच्यते, इहा लोकस्याचरमान्तप्रदेशराशौ लोकस्य चरमाचरमान्तप्रदेशा अलोकस्य चरमान्तप्रदेशाश्च प्रक्षिप्यन्ते, ते च | सर्वसङ्ख्ययाऽप्यसङ्ख्येया (Sसंख्यया) श्वानन्तराश्यपेक्षयाऽतिस्तोका इति प्रक्षेपेऽपि तेऽलोकस्याचरमान्तप्रदेशेभ्यो विशेषाधिका एव । एतदनुसारेण द्रव्यार्थप्रदेशार्थचिन्तासूत्रमपि स्वयं परिभावनीयं, नवरं लोकालोकचरमाचरमखण्डेभ्यो लोकस्य चरमान्तप्रदेशा असङ्ख्येयगुणा इति, लोकस्य किल चरमाणि खण्डान्यष्टौ, एकैकस्मिंश्च खण्ड
For Personal & Private Use Only
Page #470
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलय. वृत्ती .
चरमपदे परमाणोश्चरमतादिविचारः
॥२३॥
सू.१५७
देशे खण्डप्रदेशा असङ्ख्येया लोकालोकचरमाचरमखण्डानि च समुदितानि द्वाविंशतिः, ततो घटन्ते लोकालोकचरमाचरमखण्डेभ्यो लोकस्य चरमान्तप्रदेशा असङ्ख्येयगुणाः, शेषपदभावना प्राग्वत्, 'सबदवा विसेसाहिया' इति लोकालोकचरमाचरमान्तप्रदेशेभ्यः सर्वद्रव्याणि विशेषाधिकानि, अनन्तानन्तसङ्ख्यानां जीवानां तथा परमाण्वादीनामनन्तपरमाण्वात्मकस्कन्धपर्यन्तानां प्रत्येकानामनन्तसङ्ख्यानां पृथक् पृथक् द्रव्यत्वात् , तेभ्योऽपि सर्वप्रदेशा अनन्तगुणाः, तेभ्योऽपि सर्वपर्याया अनन्तगुणाः, प्रतिप्रदेशं खपरभेदभिन्नानां पर्यायाणामानन्यात् । तदेवं रत्नप्रभादिकं चरमाचरमभेदतचिन्तितं, इदानीं परमाण्वादिकं चिन्तयन्नाह
परमाणुयोग्गले ण भंते । किपरिमे १ अचरिमे २ अवचबए ३ चरमाई ४ अचरमाई ५ अवत्तत्वयाई ६ उदाहु चरिमे य अचरिमे य ७ उदाहु परमे य अचरमाई ८ उदाहु चरमाई अचरमे य९ उदाहु चरमाइं च अचरमाइं च १० पढमा चउमंगी उदाहु परिमे य अवत्तबए य ११ उदाहु चरमे य अवत्तवयाइं च १२ उदाहु चरमाइं च अवत्तबए य १३ उदाहु चरमाइंच अवचाबाई च १४ बीवा चउमंगी उदाहु अचरिमे व अवचबए य १५ उदाहु अचरमेय अवत्तत्बयाईच१६ उदाहु अचरमाई च अबचाए य १७ उदाहु अचरमाई च अवत्तवयाई च १८ तइया चउभंगी उदाहु चरमेय अचरमेय अवत्तवए य १९ उदाहुचरमे यजबरमे य अवचबयाई १२० उदाहुबरमेच अचरमाई च अवचवए य २१ उदाह चरमेय अचरमाई च अवचबयाईच २२ उदाहुपरमाई च अचरमे य अवचबए य२३ उदाहु घरमाइंच अचरमेय अवत्तबयाई (च)२४ उदाहु चरमाई चवचरमाईच
॥२३॥
For Personal & Private Use Only
Page #471
--------------------------------------------------------------------------
________________
अवचहए य २५ उदाहु घरमाईच अचरमाई च अवचबयाई च २६, एते छत्रीसं भंगा, गोषमा! परमाणुपोम्पले नो घरमे नो अचरम नियमा अवत्तबए, सेसा भमा पडिसेहेयवा। (सूत्र १५७) दुपएसिए गं भंते ! खंधे पुच्छा, गोयमा! दुपएसिए खंधे सिय चरमे नो अचरमे सिय अबचचए, सेसा भंगा पडिसेहेयत्वा । तिपएसिए पं भंते ! खंधे पुच्छा, गोपमा ! तिपएसिए खंधे सिब चरमे, नो अचरमे, खिय अवत्तबए, नो चरमाई, नो अचरमाई, नो अवत्तव्बयाई, नो चरमे व अचरमे य, नो चरमे य अचरमाई, सिय चरमाइं च अचरमे य, नो चरमाइं च अचरमाई च, सिय चरमे य अवचचए य, सेसा भंगा पडिसेहेयवा । चउपएसिए गं भवे ! खंधे पुच्छा, गोयमा ! चउपएसिए पं खंधे सिय चरमे १ नो अचरमे २ सिय अवचबए ३ नो चरमाई ४ नो अचरमाई ५ नो अवतबयाई ६ नो चरमे य अचरमे य ७ नो चरमे व अचरमाई च८सिय चरमाई अचरिमे य ९ सिय चरमाई च अचरमाइं च १०सिय घरमे य अवत्तबए य ११ सिय चरमे य अवचबयाई च १२ नो चरमाई च अवत्तवए य १३ नो चरमाई च अवचबधाई च १४ नो बचरमे य अवचहए व १५ नो अचरमे य अवत्तबयाई च १६ नो अचरमाई च अवचबए अ१७ नो अचरिमाई च अवचबयाई च १८ नो चरमे य अचरिमे य अवचबए य १९ नो चरिमे य अचरिमे य अवचबयाई च २० नो चरमे व अचरमाई च अवत्तवए य २१ नो चरमे य अचरमाई च अवचबयाई च २२ सिय चरमाइं च अचरिमे व बरमबए य २३ । सेसा भंगा पडिसेहेयवा ॥ पंचपएसिए णं भंते ! खंधे पुच्छा, गोयमा! पंचपएसिए खंधे सिय चरये १ नो अचरमे २ सिय अवचवए ३ णो चरमाई ४ णो अचरमाई ५ नो अवत्तव्बयाई ६ सिय चरमे य अचरमे य७ नो चरमे य अचरमाई च ८ सिव चर
Join Education Interational
For Personal & Private Use Only
Page #472
--------------------------------------------------------------------------
________________
प्रज्ञापना
याः मल
य० वृत्तौ .
॥२३३॥
माई च अचरमे य ९ सिय चरमाई च अचरमाई च १० सिय चरमे य अवत्तवए य ११ सिय चरमेय अवत्तवयाई च १२ सय चरमाई च अवत्तवए य १३ नो चरमाई च अवत्तवयाई च १४ नो अचरमे य अवत्तवए य १५ नो अचरमे य अवत्तया च १६ नो अचरमाई च अवत्तवए य १७ नो अचरमाई च अवत्तवयाई च १८ नो चरमे य अचरमे य अवत्त१९ नो चरमेय अचरमे य अवत्तवयाई च २० नो चरमे य अचरमाई च अवत्तवए य २१ नो चरमे य अचरमाई च अवत्तवयाई च २२ सिय चरमाई च अचरमे य अवत्तवए य २३ सिय चरमाई च अचरमे य अवत्तवयाई च २४ सिय चरमाई च अचरमाई च अवत्तवए य २५ नो चरमाईं च अचरमाई च अवत्तद्वयाई च २६ । छप्पएसिए णं भंते ! पुच्छा, गोयमा ! छप्पएसिए णं खंधे सिय चरमे १ नो अचरमे २ सिय अवत्तवए ३ नो चरमाई ४ नो अचरमाई ५ नो अवत्तवयाई ६ सिय चरमे य अचरमे य ७ सिय चरमे य अचरमाई च ८ सिय चरमाई च अचरमे य ९ सिय चरमाई च अचरमाई च १० सिय चरमे य अवत्तवए अ ११ सिय चरमे य अवत्तवयाई च १२ सिय चरमाई च अवत्तवए अ १३ सिय चरमाई च अवत्तद्वयाई च १४ नो अचरमे य अवत्तवए य १५ नो अचरमे य अवत्तवयाई च १६ नो अचरमाई च अवत्तवए य १७ नो अचरमाई च अवत्तवयाई च १८ सिय चरमे य अचरमेय अवत्तवए य १९ नो चरमे य अचरमेय अवत्तवयाई च २० नो चरमे य अचरमाईं च अवत्तवए य २१ नो चरमे य अचरमाई च अवत्तद्वयाई च २२ सिय चरमाई च अचरमेय अवत्तव य २३ सिय चरमाई च अचरमे य अवत्तवया च २४ सिय चरमाई च अचरमाई च अवत्तवए य २५ सिय चरमाई च अचरमाई च अवत्तवयाई च २६ । सत्तपएसिए णं भंते ! खंधे पुच्छा, गोयमा ! सत्तपएसिए णं खंधे
For Personal & Private Use Only
१० चरमाचरमपदे द्विप्रदेशा
दीनां चरमादितासू.
१५८
॥२३३॥
Page #473
--------------------------------------------------------------------------
________________
erseeeeeeeeeeeeeeeeRel
सिय चरिमे १ णो अचरिमे २ सिय अवत्तबए ३ णो चरिमाइं ४ णो अचरिमाई ५ णो अवत्तव्बयाई ६ सिय चरमे य अचरमे य ७ सिय चरमे य अचरमाइं च ८ सिय चरमाइं च अचरमे य ९ सिय चरमाई च अचरमाई च १० सिय चरमे य अवत्तवए य ११ सिय चरमे य अवत्तव्बयाई च १२ सिय चरमाइं च अवत्तवए य १३ सिय चरमाइं च अवत्तत्वयाइं च १४ णो अचरमे य अवत्तवए य १५ णो अचरमे य अवत्तव्वयाई च १६ णो अचरमाइं च अवत्तत्वए य १७ णो अचरमाई च अवत्तवयाई च १८ सिय चरमे य अचरमे य अवत्तवए य १९ सिय चरमे य अचरमे य अवत्तवयाई च २० सिय चरमे य अचरिमाइं च अवत्तवए अ २१ णो चरिमे य अचरिमाइं च अवत्तव्बयाई च २२ सिय चरमाइं च अचरमे य अवत्तवए य २३ सिय चरमाइं च अचरमे य अवत्तव्बयाई च २४ सिय चरमाइं च अचरमाई च अवत्तवए य २५ सिय चरमाई च अचरमाई च अवत्तत्वयाइं च २६ । अट्ठपएसिए णं भंते ! खंधे पुच्छा, गोयमा ! अट्ठपएसिए खंधे सिय चरमे १ नो अचरमे २ सिय अवत्तवए ३ नो चरमाई ४ नो अचरमाई ५ नो अवत्तवयाई ६ सिय चरिमे य अचरिमे य ७ सिय चरिमे य अचरिमाई च८ सिय चरिमाइं च अचरिमे य ९ सिय चरमाइं च अचरमाई च १० सिय चरमे य अवत्तबए य ११ सिय चरमे य अवत्तवयाई च १२ सिय चरिमाइं च अवत्तवए य १३ सिय चरिमाइं च अवत्तवयाई च १४ णो अचरिमे य अवत्तवए य १५ णो अचरिमे य अवत्तव्वयाई च १६ णो अचरिमाइं च अवत्तवए य १७ णो अचरिमाइं च अवत्तव्वयाई च १८ सिय चरिमे य अचरिमे य अवत्तवए य १९ सिय चरिमे य अचरिमे य अवत्तवयाइं च २० सिय चरिमे य अचरिमाई च अवत्तवए अ २१ सिय चरिमे य अचरिमाइंच अवत्तवयाई च २२ सिय चरिमाइं च अचरिमे य
Eeeeeeeeeeeeeeeeeeesecca
For Personal & Private Use Only
Page #474
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्ती.
॥२३४॥
१५८
अवत्तत्वए अ २३ सिय चरिमाई च अचरिमेय अवत्तत्वयाई च २४ सिय चरिमाइं च अचरिमाइं च अवचबए य २५ सिय १०चरमाचरिमाइं च अचरिमाइं च अवत्तत्वयाइं च २६ । संखेजपएसिए असंखेजपएसिए अणंतपएसिए खंधे०, जहेब अढपएसिए
चरमपदे तहेव पत्तेयं भाषियत्वं ।-परमाणुम्मि य तइओ पढमो तइओ य होति दुपएसे । पढमो तइओ नवमो एकारसमो य तिप
द्विप्रदेशाएसे ॥१॥ पढमो तइओ नवमो दसमो एक्कारसो य बारसमो । भंगा चउप्पएसे तेवीसइमो य बोद्धवो ॥२॥ पढमो वइओ
दीनां चरसत्तमनवदसइकारवारतेरसमो। तेवीसचउच्चीसो पणवीसइमो य पंचमए ॥३॥ विचउत्थपंचछठें पनरस सोलं च सत्तरद्वारं ।
मादितासू. वीसेक्कवीस बावीसगं च वजेज छटुंमि ॥४॥ विचउत्थपंचछर्ट पण्णर सोलं च सत्तरद्वारं । बावीसहमविहूणा सत्तपदेसंमि खंधम्मि ॥५॥ बिचउत्थ पंचछद्रं पण्णर सोलं च सत्तरहारं । एते वज्जिय भंमा सेसा सेसेसु खंधेसु ॥ (सूत्रं १५८) । 'परमाणपोग्गलेणं भंतेइत्यादि, अत्र प्रश्नसूत्रे षडविंशतिर्भङ्गाः, यतस्त्रीणि पदानि चरमाचरमावक्तव्यलक्षणानि, तेषां चैकैकसंयोगे प्रत्येकमेकवचनास्त्रयो भङ्गाः, तद्यथा-चरमोऽचरमोऽवक्तव्यकः, त्रयो बहुवचनेन, तद्यथा-चरमाणि १ अचरमाणि २ अवक्तव्यानि ३. सर्वसङ्ख्यया षट, द्विकसंयोगास्त्रयः, तद्यथा-चरमाचरमपदयोरेकः चरमावक्तव्यकपदयोद्वितीयः अचरमावक्तव्यकपदयोस्तृतीयः, एकैकस्मिन् चत्वारो भङ्गाः, तत्र प्रथमे द्विकसंयोगे एवं- ॥२३४॥ चरमचाचरमश्च, चरमश्चाचरमाश्च, चरपाश्चाचरमच, चरमाश्चाचरमाश्च, स्थापना । एवमेव चतुभेजी चरमावकव्य-13 पदयोः, एवमेवाचरमावक्तव्यपदयोः, सर्वसत्यया विकसंयोग द्वादश भङ्गाः, त्रिकसंयोगे एकवचनबहुवचनाभ्यामष्टी,
For Personal & Private Use Only
Page #475
--------------------------------------------------------------------------
________________
-
स्थापना-सर्वसंकलनया षड्राविंशतिः । अत्र निर्वचनमाह-'परमाणुपोग्गले नो परमे' इत्यादि, परमाणुपदलचरमो न भवति, चरमत्वं ह्यन्यापेक्षं, न चान्यदपेक्षणीयमस्ति तस्य, अविवक्षणात्, न च सांशः परमाणुयेनांशापेक्षया चरमत्वं प्रकल्प्येत, निरवयवत्वात् (तस्य), तस्मान्न चरमो, नाप्यचरमः, निरवयवतया मध्यत्वायोगात्, किन्त्ववक्तव्यः, चरमाचरमव्यपदेशकारण तः] शून्यतया चरमशब्देनाचरमशब्देन वा व्यपदेष्टुमशक्यत्वात् , वक्तुं शक्यं हि वक्तव्यं, यत्तु चरमशब्देन अचरमशब्देन वा खखनिमित्तशून्यतया वक्तुमशक्यं तदवक्तव्यमिति स्थापना-शेषास्तु भङ्गाः प्रतिषेध्याः, परमाणो तेषामसंभवात् , वक्ष्यति च-"परमाणुंमि य तहओ” अस्थायमर्थः-परमाणी-परमाणुचिन्तायां तृतीयो भङ्गः परिग्राह्यः, शेषास्तु निरवयवत्वेन प्रतिषेध्याः। 'दुपएसिए णं भंते !' इत्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनमाह-'सिय चरमे नो अचरमे सिय अवत्तवए' इत्यादि, द्विप्रदेशिकः स्कन्धः स्यात्-कदाचित् चरमः, कथमिति चेत् , उच्यते, इह यदा द्विप्रदेशिकः स्कन्धो द्वयोराकाशप्रदेशयोरवगाढो भवति समश्रेण्या व्यवस्थिततया, स्थापना-तदा एकोऽपि परमाणुरपरपरमाण्वपेक्षया चरमः, अपरोऽप्यपरपरमाण्वपेक्षया चरम इति चरमः, अचरमस्तु न भवति, सर्व द्रव्याणामपि केवलाचरमत्वस्यायोगात्, यदा तु स एव द्विप्रदेशिकः स्कन्धः एकस्मिन्नाकाशप्रदेशे अवगाहते तदा स तथाविधैकत्वपरिणामपरिणततया परमाणुवत् चरमाचरमव्यपदेशकारणशून्यत्यान्न चरमशब्देन व्यपदेष्टुं शक्यते नाप्यचरमशब्देनेति अवक्तव्यः, शेषास्तु भङ्गाः प्रतिषेध्याः, तथा च वक्ष्यति “पढमो
For Personal & Private Use Only
Page #476
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्ती.
॥२३५॥
तइओ य होइ दुपएसे” अस्थायमर्थः-द्विप्रदेशिके स्कन्धे प्रथमो भङ्गः-चरम इति, तृतीयः-अवक्तव्य इति भवति,१०चरमाशेषास्तु प्रतिषेध्याः , असंभवात् , स चासंभवः सुप्रतीत एव । 'तिपएसिए णं भंते ! खंधे' इत्यादि प्रश्नसूत्रं प्राग्वत. चरमपदे निर्वचनं 'गोयमा ! सिय चरमे' इत्यादि, इह यदा त्रिप्रदेशिकः स्कन्धो द्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थित- परमाण्वायोरेवमवगाढो भवति, स्थापना-,तदाऽसौ चरमः, सा चरमत्वभावना द्विप्रदेशिकस्कन्धवद् भावनीया, अचरम
दीनां चर
मात्वादि प्रतिषेधः प्राग्वत् , 'स्यादवक्तव्य' इति यदा स एव त्रिप्रदेशिकः स्कन्ध एकस्मिन्नाकाशप्रदेशेऽवगाहते तदा परमाणुवत् चरमाचरमव्यपदेशकारणशून्यतया चरमाचरमशब्दाभ्यां व्यपदेष्टुमशक्यत्वात् अवक्तव्यः, चतुर्थादयोऽष्टमपयन्ताः प्रतिषेध्याः, असंभवात् , असंभवस्तु सुप्रतीतत्वात् खयमुपयुज्य वक्तव्यः, नवमस्तु ग्राह्यः, तथा चाह'सिय चरमाइं च अचरमे य' प्राकृते द्वित्वेऽपि बहुवचनं, ततोऽयमर्थः-स्यात्-कदाचिदयं भङ्गः-चरमौ अचरमश्च, तत्र यदा स त्रिप्रदेशिकः स्कन्धः त्रिष्वाकाशप्रदेशेषु समश्रेण्या व्यवस्थितेष्वेवमवगाहते, स्थाना-तदाऽऽदिमान्तिमौ द्वौ परमाणू पर्यन्तवर्तित्वाचरमौ मध्यमस्तु मध्यवर्तित्वादचरम इति, दशमस्तु प्रतिषेध्यः, स्कन्धस्य
॥२३५॥ त्रिप्रदेशिकतया चरमाचरमशब्दयोबहुवचननिमित्तासंभवात, एकादशस्तु ग्राह्यः, तथा चाह-'सिय चरमे य अव- त्तवए य' स्यात्-कदाचिदयं भङ्गश्चरमश्चावक्तव्यश्च, तत्र यदा स त्रिप्रदेशिकः समश्रेण्या विश्रेण्या चैवमवगाहते| स्थापना-तदा द्वौ परमाणू समश्रेण्या व्यवस्थिताविति द्विप्रदेशावगाढद्विप्रदेशस्कन्धवचरमव्यपदेशकारणभावतश्च
For Personal & Private Use Only
Page #477
--------------------------------------------------------------------------
________________
रमः, एकश्च परमाणुर्विश्रेणिस्थश्चरमाचरमशब्दाभ्या व्यपदेष्टुमशक्य इत्यवक्तव्यः, शेषास्तु भङ्गाः सर्वेऽपि प्रतिषेध्याः. वक्ष्यति च “पढमो तइओ नवमो इक्कारसमो य तिपएसे" अस्थायमर्थः-त्रिप्रदेशे स्कन्धे प्रथमो भङ्गश्चरम इति,
तृतीयोऽवक्तव्य इति, नवमश्चरमौ चाचरमश्च, एकादशश्वरमश्चावक्तव्यश्चेति भवति, शेषा भङ्गा न घटन्ते ॥ 'चउ४पएसिए णं भंते ! खंधे' इत्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनमाह-'गोयमा ! सिय चरमें' इत्यादि, अत्र प्रथमत-18
तीयनवमदशमैकादशद्वादशत्रयोविंशतितमरूपाः सप्त भङ्गा ग्राह्याः, शेषाः प्रतिषेध्याः, तत्र प्रथमभङ्गोऽयम्-'स्थाचरम' इति, इह यदा चतुष्प्रदेशकः स्कन्धो द्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थितयोरेवमवगाहते स्थापनातदा चरमः, सा च चरमत्वभावना समश्रेण्या व्यवस्थितद्विप्रदेशावगाढद्विप्रदेशस्कन्धवद् भावनीया, तृतीयो भङ्गः। | स्यादवक्तव्य इति, स चैवं-यदा स एव चतुष्प्रदेशकः स्कन्ध एकस्मिन्नाकाशप्रदेशेऽवगाहते स्थापना-तदा परमाणुवदवक्तव्यः, नवमः 'स्याच्चरमौ चाचरमश्च' स चै-यदा स चतुष्प्रदेशात्मकः स्कन्धः त्रिष्वाकाशप्रदेशेष्वेवमवगाहते, स्थापना-तदा आद्यन्तप्रदेशावगाढौ चरमौ मध्यप्रदेशावगाढस्त्वचरमः, दशमः स्याचरमौ चाचरमौ च, तत्र | यदा चतुष्प्रदेशात्मकः स्कन्धः समश्रेण्या व्यवस्थितेषु चतुर्णाकाशप्रदेशेषु एवमवगाहते, स्थापना-तदाऽऽद्यन्तद्विप्रदेशावगाढौ द्वौ परमाणू चरमौ द्वयोस्तु मध्यमयोराकाशप्रदेशयोरवगाढौ द्वौ परमाणू अचरमाविति, एकादशः स्थाश्चरमश्चावक्तव्यश्च, स चैवं-यदा स चतुष्प्रदेशकः स्कन्धः त्रिष्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते
For Personal & Private Use Only
Page #478
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मल
य० वृत्तौ .
॥२३६॥
स्थापना-, तदा समश्रेणिव्यवस्थितद्विप्रदेशावगाढास्त्रयः परमाणयो द्विप्रदेशावगाढ द्विप्रदेशस्कन्धवत् चरमः एकथ विश्रेणिस्थः परमाणुरिव घरमाचरमशब्दाभ्यां व्यपदेष्टुमशक्यत्वात् अवक्तव्य इति द्वादशः स्याश्चरमश्चावक्तव्यौ च, स चैवं यदा स चतुष्पदेशात्मकः स्कन्धश्चतुर्ष्याकाशप्रदेशेषु एवमवगाहते - द्वौ परमाणू द्वयोः समश्रेण्या व्यवस्थितयोराकाशप्रदेशयोः द्वौ परमाणू द्वयोर्विश्रेण्या व्यवस्थितयोः, स्थापना, तदा द्वौ परमाणू समश्रेण्या व्यवस्थितौ द्विप्रदेशावगाढ द्विप्रदेशस्कन्धवत् चरमः द्वौ च परमाणू विश्रेणिव्यवस्थितौ केवल परमाणुक्चरमाचरमशब्दाभ्यां व्यपदेष्टुमशक्यावित्यवक्तव्यौ, त्रयोविंशतितमः स्याच्चरमी चाचरमश्चावक्तव्यश्च कथमिति चेद्, उच्यते, इह यदा स - प्रदेशकः स्कन्धः चतुर्ष्याकाशप्रदेशेष्वेवमवगाहते - त्रयः परमाणावस्त्रिषु समश्रेण्या व्यवस्थितेष्वाकाशप्रदेशेषु एको विश्रेणिस्थे प्रदेशे, स्थापना - तदा त्रिषु परमाणुषु समश्रेणिव्यवस्थितेषु मध्ये आद्यन्तौ परमाणू पर्यन्तवर्तित्वाचरमौ मध्यमस्त्वचरमः विश्रेणिस्थस्त्ववक्तव्य इति वक्ष्यति च - "पढमो तहओ नवमो दसमो इकारसो य बारसमो भङ्गा च उप्पएसे तेवीसइमो य बोद्धवो ॥ १ ॥ गतार्था । ' पंचपएसिए णं भंते !' इत्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनमाह - 'गोयमा ! सिय चरमे' इत्यादि, इह प्रथमतृतीय सप्तम नवमदशमैकादशद्वादशत्रयोदशत्रयोविंशतितम चतुर्विंशतितमपञ्चविंशतितमरूपा एकादश भङ्गा ग्राह्याः, शेषाः प्रतिषेध्याः, यक्ष्यति च - "पढमो तहओ सत्तम नवदसइक्कारबार तेरसमो । तेवीसचउबीसा पणवीसइमो य पंचमए ॥ १ ॥ तत्रायं प्रथमो भङ्गः स्याचरम
For Personal & Private Use Only
१० चरमाचरमपदे
परमाण्वा
दीनां चरमात्वादि
॥२३६॥
Page #479
--------------------------------------------------------------------------
________________
HaS0299999
इति, इह यदा पञ्चप्रदेशात्मकः स्कन्धो द्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थितयोरेवमवगाहते, त्रयः परमाणन एकस्मिन्नाकाशप्रदेशे द्वौ द्वितीय, स्थापना- तदा द्विप्रदेशामगाइद्विप्रदेशकस्कन्धयश्चरमः, तृतीयोऽवतव्यः, स चैपयदा स पञ्चप्रदेशात्मकः स्कन्धः एकस्मिन् आकाशप्रदेवो अक्णाहते, स्थापना-तदा स परमाणुवदवक्तव्यः, ससमः। स्याचरमश्चाचरमश्च, स चैक्म्- यदास पथप्रदेशकः स्कन्धः पञ्चखाकाशप्रदेशेष्येक्मवगाहते, स्थापना-सदा ये| चरमाश्चत्वारः परमाणवते पामेकसंबन्धिपरिणामपरिणतत्वादेकवर्णत्वादेकगन्धात्वादेकरसत्वादेकस्पर्शत्वाच्चैकत्तव्यपदेशे चरम इति व्यपदेशः, मध्यस्तु परमाणुर्मध्यवर्तित्वाद चरम इति, नवमः चरमौ चाचरमश्च, तत्र यदा स 'पञ्चप्रदेशकः स्कन्धस्त्रिष्वाकाशप्रदेशेषु समश्रेण्या व्यवस्थितेष्वेवमवगाहते द्वौ-परमाणू आये आकाशप्रदेशे द्वाक्न्ते एको मध्ये, स्थापना-तदाऽऽद्यप्रदेशावगाढौ द्वौ चरमो द्वावन्त्यप्रदेशावगाढौ चरम इति चरमौ मध्यस्तु मध्यकर्त्तित्वादचरमः, दशमः चरमौ चाचरमौ च, तत्र यदा स पञ्चप्रदेशात्मकः स्कन्धश्चतुर्धाकाशप्रदेशेषु समश्रेण्या व्यवस्थितेष्वेवमवगाहते-त्रयः परमाणवस्त्रिष्वाकाशप्रदेशेषु एकस्मिन् द्वाविति, स्थापना-, सदा आधप्रदेशवर्ती परमाणुश्चरमः,
द्वौ चान्त्यप्रदेशवर्तिनी चरम इति चरमौ द्वौ च मध्यवर्तित्वादचरमो, एकादशः चरमश्चावक्तव्यः, कथमिति चेत् 2, | उच्यते, यदा स पञ्चप्रदेशात्मकस्त्रिष्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते-द्वौ द्वौ परमाणू द्वयोराकाश
प्रदेशयोः समश्रेण्या व्यवस्थितयोः एको विश्रेणिस्थः, स्थापना-, तदा चत्वारः परमाणवो द्विप्रदेशावगाहित्यात्
For Personal & Private Use Only
Page #480
--------------------------------------------------------------------------
________________
प्रज्ञापनायाःमलय० वृत्ती.
चरमपदे
॥२३७॥
दाना मात्वादि
द्विप्रदेशावगाढद्विप्रदेशस्कन्धवच्चरम एकश्च विश्रेणिस्थः परमाणुरवक्तव्यः, द्वादशः चरमश्वावक्तव्यौ च, तत्र यदा स | पञ्चप्रदेशात्मकः स्कन्धश्चतुवाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते-दौ परमाणू द्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थितयोरेको विश्रेणिस्थे द्वौ चान्यस्मिन् विश्रेणिस्थे, स्थापना- तदा द्वौ परमाणू समश्रेणिव्यवस्थितद्विप्रदेशावगाढौद्विप्रदेशावगाढद्विप्रदेशस्कन्धवच्चरमःएको द्वौ च विश्रेणिस्थपृथगेकैकाकाशप्रदेशावगाढौचावक्तव्यौ, त्रयो- दशः चरमौ चावक्तव्यश्च, तत्र यदा स पञ्चप्रदेशावगाढः पञ्चखाकाशप्रदेशेवेवमवगाहते-द्वौ परमाणू उपरि द्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थितयोरवगाढी द्वौ च द्वयोस्तथैवाधः एकः पर्यन्ते मध्यसमे, स्थापना-तदा द्वावुप-1 रितनी द्विप्रदेशावगाढव्यणुकस्कन्धवच्चरमः द्वौ चाधस्तनौ चरम इति चरमौ एकश्च केवलः परमाणुरिवावक्तव्य इति, त्रयोविंशतितमः चरमौ चाचरमश्चावक्तव्यश्च, स चैवं-यदा पञ्चप्रदेशकः स्कन्धश्चताकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते-त्रिष्वाकाशप्रदेशेषु समश्रेण्या व्यवस्थितेष्वाद्ये एकः परमाणुः मध्ये द्वौ अन्ते एकः चतुर्थेऽपि विश्रेणिस्थ एकः, स्थापना-तदा त्रिष्वाकाशप्रदेशेषु मध्ये आद्यन्तप्रदेशावगाढी चरमौ मध्यप्रदेशवर्ती तु घणुको मध्यवर्तित्वादचरमो विश्रेणिस्थश्चावक्तव्य इति, चतुर्विंशतितमःचरमौ चाचरमश्चावक्तव्यौ च, कथमिति चेत्, उच्यते, स एव यदा पञ्चप्रदेशकः स्कन्धः पञ्चखाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते-त्रयः परमाणवरिष्वाकाशप्रदेशेषु समश्रेणिव्यवस्थितेषु द्वयोराकाशप्रदेशयोः परमाण्वोर्विश्रेणिस्थयोः, स्थापना-तदा त्रिष्वाकाशप्रदेशेषु मध्ये
॥२३७॥
For Personal & Private Use Only
Page #481
--------------------------------------------------------------------------
________________
द्वावाद्यन्तप्रदेशवर्तिनी चरमौ मध्यश्चाचरमो द्वौ च विश्रेणिस्थाववक्तव्यौ, पञ्चविंशतितमः चरमौ चाचरमौ चावक्तव्यश्च, स चैवं-यदा पञ्चप्रदेशकः स्कन्धः पञ्चखाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते-चत्वारश्चतुर्खाकाशप्रदेशेषु समश्रेणिव्यवस्थितेषु एको विश्रेणिस्थः, स्थापना-तदा चतुळकाशप्रदेशेषु मध्ये द्वावाद्यन्तप्रदेशवर्तिनौ चरमौ द्वौ च मध्यवर्तिनावचरमौ एको विश्रेणिस्थोऽवक्तव्यः। 'छप्पएसिए णं भंते !' इत्यादि प्रश्नसूत्रं प्राग्वत् , निर्वचनं |'गोयमा ! सिय चरमे' इत्यादि, इह द्वितीयचतुष्पञ्चमपष्ठपञ्चदशषोडशसप्तदशाष्टादशविंशतितमैकविंशतितमद्वाविंशतितमरूपा एकादश भङ्गाः प्रतिषेध्याः, वक्ष्यति च-"बिचउत्थपञ्चछठें पन्नरसोलं सत्तरट्ठारं । वीसेकवीस बावीसगं च वजेज छटुंमि ॥१॥" शेषास्त्वेकादयः परिग्राह्याः, घटमानत्वात् , तत्र यथा द्यादयो न घटन्ते एकाद-10 यस्तु घटन्ते तथा भाव्यन्ते-इह यदा षट्प्रदेशकः स्कन्धो द्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थितयोरेवमवगा-1 हते-एकस्मिन्नाकाशप्रदेशे त्रयः परमाणवोऽपरस्मिन्नपि त्रय इति, स्थापना-,तदा द्विप्रदेशावगाढद्विप्रदेशस्कन्धव-17 चरमः, अचरमलक्षणस्तु द्वितीयो भङ्गो न घटते, चरमरहितस्य केवलस्याचरमस्यासंभवात् , न खलु प्रान्ताभावे मध्यं भवतीति भावनीयमेतत् , तृतीयोऽवक्तव्यलक्षणः, स चैवं-यदा स षट्प्रदेशात्मकः स्कन्धः एकस्मिन्नाकाशप्रदेशेऽवगाहते, स्थापना-तदा परमाणुवचरमाचरमशब्देन व्यपदेष्टुमशक्यत्वादवक्तव्यः, चतुर्थश्चरमाणीति पञ्चमोचरमाणीति षष्ठोऽवक्तव्यानीति पञ्चदशोऽचरमश्चावक्तव्यश्च षोडशोऽचरमश्वावक्तव्यानि च सप्तदशोऽचरमाणि चावक्त
seeeeeeeeeeeeeeeeeee
For Personal & Private Use Only
Page #482
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मल
य० वृत्तौ.
॥२३८॥
व्यश्च अष्टादशोऽचरमाणि चावक्तव्यानि चेत्येते सप्त भङ्गा ओघत एव न संभवन्ति, तथाप्रकाराणा द्रव्याणामेवासंभवात्, न ह्येवं जगति केवलानि चरमादीनि द्रव्याणि संभवन्ति, असंभवश्च प्रागुक्तभावनानुसारेण सुगमत्वात्स्वयं भावनीयः, सप्तमश्च चरमश्चाचरमश्चेत्येवंरूप एव यदा स षट्प्रदेशात्मकः स्कन्धः पञ्चखाकाशप्रदेशेष्येक परिक्षेपेण व्यवस्थि| तेष्वेवमवगाहते, स्थापन, द्वौ परमाणू मध्यप्रदेशे एकैकः शेषेषु, तदा तेषां चतुर्णां परमाणूनामेकसंबन्धिपरिणामपरिणतत्वादेकवर्णत्वादेकगन्धत्वादेकरसत्वादेकस्पर्शत्वाच्चैकत्वव्यपदेशः एकत्वव्यपदेशत्वाच्चरम इति व्यपदेशः, यौ तु द्वौ परमाणू मध्ये तावेकत्वपरिणामपरिणतावित्यचरमः, अष्टमश्चरमश्चाचरमौ च तत्र यदा स एव षट्प्रदेशात्मकः स्कन्धः षट्सु प्रदेशेषु एकपरिक्षेपेणैकाधिकमेवमवगाहते, स्थापना, तदा पर्यन्तवर्तिनः परिक्षेपेणावस्थिताश्चत्वारः परमाणयः प्रागुक्तयुक्तेरेकश्चरमः, द्वौ मध्यवर्तिनावचरमाविति, अन्ये त्वभिदधति – चतुर्णी परमाणूनां क्षेत्र प्रदेशान्तरव्यवहिताधिकत्वपरिणामो न भवति तदभावाच्च नैष भङ्ग उपपद्यते, प्रतिषिद्धश्च सूत्रे, यतो वक्ष्यति - "विचउत्थपंचछटु" मिति प्राकृतशैल्या 'छट्ट' 'अट्ठ' इत्येतयोः पदयोर्निर्देशः, ततोऽयमर्थः - पष्ठमष्टमं च वर्जयित्वेति, अथ नामैवंरूपोऽपि भङ्गो भवति तदैवं गम्यते —ये एकवेष्टका अव्यवधानेन चत्वारः परमाणवस्ते तथाविधैकत्वपरिणामपरिणतत्वाच - रमः, तस्मादधिकोऽपि समश्रेण्यैव प्रतिबद्धत्वान्न तदतिरिक्त इति सोऽपि तस्मिन्नेव चरमे गण्यते इत्येकं चरसं, पुनश्च योऽधिकमध्ये व्यवस्थित इति स मध्यवर्तित्वादनेकपरिणामित्वाच्च वस्तुनोऽचरमोऽपि ततोs ( तश्चरमा )
For Personal & Private Use Only
१० चरमाचरमपदे परमाण्वा
दीनां चरमात्वादि
॥ २३८॥
Page #483
--------------------------------------------------------------------------
________________
181
चरमाक्त्यिपि भवति, अत्रापि न कश्चिद् विरोधः, तत्त्वं पुनः केवलिनो विदन्ति, नयमश्चरमौ चाचरमच, मक्ष साई एव षट्प्रदेशकः स्कन्धनिष्वाकाशप्रदेशेषु समश्रेण्या व्यवस्थितेष्वेक्मवगाहते-एकैकस्मिनाकाशप्रदेशे शो द्वौ पस्माण इति, स्थापना-तदाऽऽद्यप्रदेशवर्तिनौ द्वौ परमाणू चरमः दायन्त्यप्रदेशवर्तिनी चरम इति चरमो, द्वौ तु मध्यप्रदेशवर्तिनी एकोऽचरम इति, दशमश्चरमौ चाचरमौ च, स चैयं यदा स षट्प्रदेशकः स्कन्धश्चतुर्वाकाशप्रदेशेषु समश्रेण्या व्यवस्थितेष्वेवमगाहते-द्वावाद्ये प्रदेशे द्वौ द्वितीये एकस्तृतीये एकश्चतुर्थे इति, स्थापना-तदा द्वौ परमाण प्रथमप्रदेशवर्तिनावेकश्चरमः एकोऽन्त्यप्रदेशवर्ती चरम इति चरमौ द्वौ परमाणू द्वितीयप्रदेशवर्तिनावेकोऽचरमः एकस्तृतीयप्रदेशवर्ती अचरम इत्यचरमावपि द्वौ, एकादशश्चरमश्चावक्तव्यश्च, स चैवं-यदा स एव पाटप्रदेशात्मकः स्कन्धस्त्रिष्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते-द्वावाद्ये प्रदेशे द्वौ समश्रेण्या व्यवस्थिते द्वितीये प्रदेशे द्वौ विश्रेणिस्थे तृतीये प्रदेशे, स्थापना-,तदा द्विप्रदेशावगाढाश्चत्वारः परमाणवः समश्रेणिव्यवस्थितद्विप्रदेशावगाढय-15 णुकस्कन्धवदेकश्चरमः द्वौ च विश्रेणिस्थप्रदेशावगाढी परमाणुवदेकोऽवक्तव्यः, द्वादशश्चरमश्चावक्तव्यौ च, तत्र यदास षट्प्रदेशात्मकः स्कन्धश्चतुर्खाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते-द्वौ परमाणू प्रथमे प्रदेशे द्वौ समश्रेणि-18 व्यवस्थिते द्वितीय प्रदेशे एकः ततः परसुपरि तृतीये प्रदेशे एकश्चाधश्चतुर्थे इति, स्थापना-तदा चत्वारः परमावो द्विप्रदेशावगाढाः पूर्ववदेकश्वरमः द्वौ च विश्रेणिस्थप्रदेशद्वयावगाढाववक्तव्याविति, त्रयोदशश्चरमौ चावक्तव्यश्च,
dain Education International
For Personal & Private Use Only
www.janelibrary.org
Page #484
--------------------------------------------------------------------------
________________
ceae
प्रज्ञापनायाः मलय० वृत्ती. ॥२३९॥
यदा स एव पट्रप्रदेशकः स्कन्धः पञ्चखाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते-द्वौ परमाणू द्वयोराकाशप्र- १०चरमादेशयोः समश्रेणिव्यवस्थितयोः द्वौ तयोरेवाधः समश्रेणिव्यवस्थितयोराकाशप्रदेशयोः श्रेणिद्वयमध्यभागसमश्रेणिस्थे चरमपदे चैकस्मिन्नाकाशप्रदेशे द्वाविति, स्थापना-तदा द्विप्रदेशावगाढयणुकस्कन्धवदुपरितनद्विप्रदेशावगाढौ द्वौ परमाणु परमाण्वा| एकश्चरमो द्वावधस्तनाविति चरमौ, द्वावेकप्रदेशावगाढी परमाणुवदेकोऽवक्तव्यः, चतुर्दशश्चरमौ चावक्तव्यौ च.
दीनांचर
मात्वादि तत्र यदा स एव पटूप्रदेशकः स्कन्धः पट्खाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते-द्वी परमाणू द्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थितयोः द्वौ तयोरेवाधः समश्रेणिव्यवस्थितयोराकाशप्रदेशयोः एकः श्रेणिद्वयमध्यभा-2 |गसमश्रेणिस्थे प्रदेशे, एक उपरितनयोर्द्वयोर्विश्रेणिस्थे, स्थापना-तदा द्वावुपरितनावेकश्वरमो द्वावधस्तनाविति चरमौ द्वौ चावक्तव्याविति, एकोनविंशतितमश्चरमश्चाचरमश्चावक्तव्यः, स चैवं-यदा स षटूप्रदेशकः स्कन्धः षट्खाकाशप्रदेशेषु एकपरिक्षेपेण विश्रेणिस्थैकाधिकमवगाहते, स्थापना-तदा एकवेष्टकाश्चत्वारः परमाणवः प्रागुक्तयुक्तरेकश्वरम एकोऽचरमो मध्यवर्ती एकोऽवक्तव्यः, यश्च विंशतितमश्चरमश्चाचरमश्चावक्तव्यौ च, स्थापना-स सप्तप्रदेशकस्यैवोपपद्यते न षट्प्रदेशकस्य, योऽप्येकविंशतितमश्चरमश्चाचरमौ चावक्तव्यश्च, स्थापना-सोऽपि सप्तप्रदेशकस्यैव
॥२३॥ न षट्प्रदेशकस्य, यस्तु द्वाविंशतितमश्चरमश्चाचरमौ चावक्तव्यौ च, स्थापना-सोऽष्टप्रदेशकस्यैवेति,त्रयोऽप्येते विंशत्यादयोऽत्र प्रतिषिद्धाः, यश्च त्रयोविंशतितमश्चरमौ चाचरमश्चावक्तव्यः, स एवं-यदा स एव षट्रप्रदेशकः स्कन्ध
eledeeeeeeeeeee
For Personal & Private Use Only
Page #485
--------------------------------------------------------------------------
________________
श्चतुर्णाकाशप्रदेशेष्वेवमवगाहते-द्वौ द्वौ परमाणू द्वयोराकाशप्रदेशयोः एकस्तयोरेव समश्रेणिस्थे तृतीये आकाशप्रदेशे एको विश्रेणिस्थे इति, स्थाना-,तदा आद्यप्रदेशावगाढौ द्वौ परमाणू चरमस्तृतीयप्रदेशावगाढश्चरम इति द्वौ चरमौ द्वितीयप्रदेशावगाढी द्वौ परमाणू चरमो विश्रेणिस्थोऽवक्तव्यः, चतुर्विंशतितमः चरमौ चाचरमश्चावक्तव्यौ च, तत्र यदा स एव पट्रप्रदेशात्मकः स्कन्धः पञ्चस्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते-त्रिष्वाकाशप्रदेशेषु समश्रेण्या व्यवस्थितेष्वाये एकः द्वितीये एकः तृतीये द्वौ द्वयोर्विश्रेणिस्थयोरेकैक इति, स्थापना-तदा आद्यन्तप्रदेशावगाढौ चरमो मध्यावगाढोऽचरमः विश्रेणिस्थप्रदेशद्वयावगाढौ अवक्तव्यो, पञ्चविंशतितमः चरमौ चाचरमौ चावक्तव्यश्च, यदा स एव पटूप्रदेशात्मकः स्कन्धः पञ्चसु प्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते-चतुर्वाकाशप्रदेशेषु समश्रेणिव्यवस्थितेष्वाद्यप्रदेशत्रये एकैकश्चतुर्थे द्वौ पञ्चमे विश्रेणिस्थे एकः, स्थापना-, तदा आद्यन्तप्रदेशवतिनौ चरमौ मध्यप्रदेशद्वयवर्तिनी द्वावचरमौ विश्रेणिप्रदेशस्थ एकोऽवक्तव्यः, षड्रविंशतितमः चरमौ चाचरमौ चावक्तव्यौ च, स चैवं-यदा स षट्प्रदेशकः स्कन्धः षट्खाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहतेस्थापना-तदा आद्यन्तप्रदेशावगाढौ द्वौ चरमौ द्वौ मध्यप्रदेशावगाढावचरमौ द्वौ च विश्रेणिस्थप्रदेशद्वयावगाढाववक्तव्याविति । 'सत्तपएसिए णं भंते ! खंधे' इत्यादि प्रश्नसूत्रं प्राग्वत् , निर्वचनमाह-गोयमा! सत्तपएसिए णं खंधे सिय चरमे नो अचरमे' इत्यादि, इह द्वितीय चतुर्थपञ्चमषष्ठपञ्चदशषोडशसप्तदशाष्टादशद्वाविंशतितमरूपा नव
eeeeeeeeeeeeeeeeeeee
dan Education International
For Personal & Private Use Only
Page #486
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्तौ.
०००।
१०चरमाचरमपदे परमावादीनां चरमात्वादि
॥२४॥
००००००३८
* चिहात् परतोऽङ्कानुक्रमेण स्थापनाः प्राग निर्दिष्टाः । पत्रं २३५ पृष्ठे १ एक बहुत्वे ६ । चरमाणि अवक्तव्यानि
सर्वाग्रं २६१४ ०००२६० ३६ १ चरमं ४ चरमाणि । अचरमावक्तव्ययोः४
२७ .०३७ २ अचरमं ५ अचरमाणि
अचरम अवक्तव्यं ३ अवक्तव्यं ६ अवक्तव्यानि
अचरम अवतव्यानि . द्विके १२
अचरमाणि अवक्तव्य चरमाचरमयोः चतुर्भङ्गी
अचरमाणि अवक्तव्यानि चरमं अचरमं
विकेट चरम अचरमाणि
च.१ अच.१ अव.१ चरमाणि अचरम
च.१ अच.१ अव.३ चरमाणि अचरमाणि
च.१ अच.३ अव.१
च.१ अच.३ अव. चरमावक्तव्ययोः४
च.३ अच.१ अव. चरम अवक्तव्यं
च.३ अच.१ अव. ३ चरम अवक्तव्यानि
च.३ अच.३ अव.१ चरमाणि अपक्तव्यं
च.३ अच.३ अब.३ ३ .२५ ००३५
०
اسماه تمام ام اما مر اه اه االم
०००००
میس فرم می
18..
००.००-6
||२४०॥
For Personal & Private Use Only
Page #487
--------------------------------------------------------------------------
________________
भङ्गाः प्रतिषेध्याः, शेषा उपादेयाः, वक्ष्यति च-"बिचउत्थपंचछटुं पन्नरसोलं च सत्तरद्वार।वजिय बावीसइमं सेसाई भंगा उ सत्तमए ॥१॥" तत्र द्यादीनामष्टादशपर्यन्तानां प्रतिषेधकारणं प्रागुक्तमनुसर्तव्यं न केवलमत्र किन्तु सर्वेप्वप्युत्तरेषु स्कन्धेषु, यस्तु द्वाविंशतितमः सोऽष्टप्रदेशकस्यैव घटते न सप्तप्रदेशकस्वेत्युक्तं प्राक, तत इह प्रतिषेधः, शेषास्तु प्रथमादयः षडूविंशतितमपर्यन्ताः सप्तदश भङ्गाः षट्प्रदेशकस्कन्धस्येव भावनीयाः, केवलं विनेयजनानुग्रहाय स्थापनामात्रेणोपदय॑न्ते-प्रथमो भङ्गश्चरमभङ्गः | तृतीयोऽवक्तव्यः || सप्तमश्चरमश्चाचरमश्च Toollo | अष्टमश्चरमश्चाचरमौ च Login नवमश्चरमौ चाचरमश्च ||३०| दशमश्चरमी चाचरमौ च [ard एकादशश्वरम-18
चावक्तव्यश्च १० द्वादशश्चरमश्चावक्तव्यौ च ||12| त्रयोदशश्चरमौ चावक्तव्यश्च 2 चतुर्दशश्चरमौ चावक्तव्यौ । च || एकोनविंशतितमश्चरमश्चाचरमश्चावक्तव्यश्च । विंशतितमश्चरमश्चाचरमश्चावक्तव्यौ च | एक-18 विंशतितमश्चरमश्चाचरमौ चावक्तव्यश्च | | त्रयोविंशतितमश्चरमौ चाचरमश्चावक्तव्यश्च [g/g/lo| चतुर्विंशतितम-19 श्वरमौ चाचरमश्चावक्तव्यश्च ||alalal पञ्चविंशतितमश्चरमौ चाचरमौ चावक्तव्यश्च BEST पविंशतितमश्चरमों चाचरमौ चावक्तव्यौ च |•|ologe! । इह यस्मात्सप्तप्रादेशिकः स्कन्ध एकस्मिन्नाकाशप्रदेशेऽवगाहते द्वयोरपि त्रिष्वपि
aal
For Personal & Private Use Only
www.iainelibrary.org
Page #488
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्तौ.
॥२४॥
यावत्सप्तखपि तत एवं भङ्गाः संभवन्ति ॥ 'अट्टपएसिए णं भंते! खंधे' इत्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनसूत्र
१०चरमा'अट्ठपएसिए णं खंधे सिय चरमे' इत्यादि, अत्र द्वितीयचतुर्थपञ्चमषष्ठपञ्चदशषोडशसप्तदशाष्टादशरूपा अष्टौ
चरमपदं भङ्गाः प्रतिषेध्याः, शेषा ग्राह्याः, वक्ष्यति च–'बिचउत्थपंचछठें पन्नर सोलं च सत्तरऽट्ठारं । एए वजिय भंगा | सेसा सेसेसु खंधेसु ॥१॥" सुगमा, नवरं 'सेसा सेसेसु खंधेसु' इति शेषाः भङ्गाः शेषेषु सप्तप्रदेशकात् स्कन्धादितरेषु-अष्टप्रदेशादिकेषु सर्वेषु स्कन्धेषु द्रष्टव्याः, अन्ये त्वेवमुत्तरार्द्ध पठन्ति-“एए वजिय भंगा तेण| परमवटिया सेसा" सुगम, तेच प्रथमादयो भङ्गाः षडविंशतिपर्यन्ता अष्टादश भावनातः स्थापनातश्च प्राग्वद् भावनीयाः, नवरं 'चरमश्चाचरमौ चावक्तव्यौ च' इत्येवंरूपो द्वाविंशतितमो भङ्गः स्थापनात एवं ool|अथ || |द्विप्रदेशकादिषु स्कन्धेषु अवक्तव्यौ इत्येवंरूपः षष्ठो भङ्गः कस्मात्प्रतिषिध्यते ?, तस्यापि युक्तितः संभवभावात् ,
तथाहि-यदैकः परमाणुरेकस्मिन्नाकाशप्रदेशे द्वितीयो विश्रेणिस्थे प्रदेशे, स्थापना- तथा एकोऽप्यवक्तव्यो |द्वितीयोऽप्यवक्तव्य इति भवत्यवक्तव्याविति भङ्गः, त्रिप्रदेशकचिन्तायामेकस्मिन्नेकः परमाणुः अपरस्मिन् द्वौ 00°| चतुष्प्रदेशकचिन्तायां प्रत्येकं द्वौ द्वौ परमाणू 800 इत्यादि, सत्यमेतत् , केवलमेवंरूपं जगति द्रव्यमेव नास्ति,
॥२४॥ कथमेतदवसितम्? इति चेत् , उच्यते, अत एव प्रतिषेधवचनात् , यदि हि तथारूपं द्रव्यं संभवेद् नाचार्य प्रतिषेधं कुर्यादिति, यदिवा संभवेऽपि जातिपरनिर्देशात् तृतीयभङ्गक एवान्तर्भावो वेदितव्यः । यथा चाष्टप्रदेशके स्कन्धे
HAB89009999
For Personal & Private Use Only
Page #489
--------------------------------------------------------------------------
________________
भङ्गाः प्रतिषेध्या विधेयाश्चोक्तास्तथा संख्यातप्रदेशके असंङ्ख्यातप्रदेशके च प्रत्येकं वक्तव्याः, तथा चाह-संखेजपए-18 सिए असंखेजपएसिए' इत्यादि, पाठसिद्धं, नवरमियं सर्वत्र भावना-यस्मादेकादिष्वप्याकाशप्रदेशेष्वष्टप्रदेशकादीनां स्कन्धानामवगाहो भवति तथा(तो)घटन्ते यथोक्ताः सर्वेऽपि भङ्गाः, नन्वसंख्यातप्रदेशात्मकस्यानन्तप्रदेशात्मकस्य च स्कन्धस्य कथमेकस्मिन्नाकाशप्रदेशेऽवगाहः १, उच्यते, [तथा] तथामाहात्म्यात् , न चैतदनुपपन्नं, युक्तितः सम्भाव्यमानत्वात् , तथाहि-अनन्तानन्ता द्विप्रदेशकाः स्कन्धा यावदनन्तानन्ताः संख्येयप्रदेशात्मकाः अनन्तानन्ता असंख्येयप्रदेशात्मकाः स्कन्धा अनन्तानन्ता अनन्तप्रदेशात्मकाः, लोकश्च सर्वात्मनाऽप्यसंख्येयप्रदेशात्मकस्ते च सर्वेऽपि लोक एवावगाढा नालोके, ततोऽवसीयते सन्त्येकस्मिन्नप्याकाशप्रदेशेऽवगाढा बहवः परमाणवो बहवो |द्विप्रदेशकाः स्कन्धाः यावद्बहवोऽनन्तप्रदेशात्मकाः स्कन्धाः, तथा चात्र पूर्वसूरयः प्रदीपदृष्टान्तमुपवर्णयन्ति-यथैकस्य प्रदीपस्य गृहमध्ये प्रज्वलितस्य प्रभापरमाणवः सर्वमेव गृहं प्रामुवन्ति तथा प्रत्येक प्रदीपसहस्रस्यापि, न च प्रतिप्रदीपं प्रभापरमाणवो न भिन्नाः, प्रतिप्रदीपे पुरुषस्य मध्यस्थितस्य छायादिदर्शनात् , ततो यथते स्थूला अपि प्रदीपप्रभापरमाणवः एकस्मिन्नप्याकाशप्रदेशे बहवो मान्ति तथा परमाण्वादयोऽपीति न कश्चिद्दोषः, आकाशस्य तथा तथाऽवकाशदानखभावतया वस्तूनां च विचित्रपरिणमनखभावतया विरोधाभावात् , सम्प्रति परमाण्वादिषु ये भङ्गा ग्राह्याः ये च षष्ठादिषु न ग्राह्यास्तत्सङ्घाहिकाः संग्रहणिगाथा आह-'परमाणुमि य तइओ' इत्यादि,
dan Education International
For Personal & Private Use Only
wwwane brary.org
Page #490
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलयवृत्ती.
॥२४२॥
पाठसिद्धं, भावितार्थत्वात् , नवरं षट्प्रदेशादिचिन्तायां प्रतिषेध्या भङ्गाः स्तोका इति लाघवार्थ त एव संगृहीताः। १०चरमाइहानन्तरं स्कन्धाना चरमाचरमादिवक्तव्यतोक्ता, स्कन्धाश्च यथायोगं परिमण्डलादिसंस्थानवन्तो भवन्ति इत्यतःचरमपदं संस्थानवक्तव्यतामाहकइ णं भंते ! संठाणा पं०, गो० पंच संठाणा पं०, तं०-परिमंडले बट्टे तंसे चउरंसे आयते य । परिमंडला णं भंते ! संठाणा किं संखेजा असंखेज्जा अणंता ?, गो०! नो संखिज्जा नो असंखेजा अणंता, एवं जाव आयता । परिमंडले
भंते ! संठाणे किं संखेजपएसिए असंखेजपदेसिए अणंतपदेशिए, गो०! सिय संखेजपएसिए सिय असंखेजपएसिए सिय अणंतपदेसिए एवं जाव आयते । परिमंडले णं भंते ! संठाणे संखेजपएसिए कि संखेजपएसोगाढे असंखे जपएसोगाढे अणंतपएसोगाढे ?, गो० ! संखेजपएसोगाढे नो असंखेजपएसोगाढे नो अणंतपएसोगाढे, एवं जाव आयते, परिमंडले णं भंते ! संठाणे असंखेजपएसिए कि संखेजपएसोगाढे असंखेञ्जपएसोगाढे अणंतपएसोगाढे, गो० ! सिय संखेजपएसोगाढे सिय असंखेजपएसोगाढे नो अणंतपएसोगाढे एवं जाव आयते, परिमंडले णं भंते ! संठाणे अणंतपए
२४२॥ सिए किं संखेजपएसोगाढे असंखेजपएसोगाढे अणंतपएसोगाढे ?, गो० ! सिय संखेजपएसोगाढे तिय असंखेजपएसोगाढे नो अणंतपएसोगाढे, एवं जाव आयते । परिमंडले णं भंते ! संठाणे संखेजपएसिए संखेजपएसोगाढे किं चरमे अचरमे चरमाई अचरमाई चरमंतपएसा अचरमंतपएसा ?, गो० ! परिमंडले णं संठाणे संखेजपएसिए संखेजपएसोगहे
For Personal & Private Use Only
Page #491
--------------------------------------------------------------------------
________________
नो चरमे नो अचरमे नो चरमाई नो अचरमाई नो चरमंतपएसा नो अचरमंतपएसा, नियमं अचरमं चरमाणि य चरमतपएसा य अचरमंतपएसा य, एवं जाव आयते, परिमंडले णं भंते ! संठाणे असंखेजपएसिए संखेजपएसोगाढे किं चरमे० पुच्छा, गो०! असंखेजपएसिए संखेज्जपएसोगाढे जहा संखेज्जपएसिए, एवं जाव आयते, परिमंडले णं भंते ! संठाणे असंखेजपएसिए असंखेजपएसोगाढे किं चरमे पुच्छा, गो! असंखिजपएसिए असंखिजपएसोगाढे नो चरमे जहा संखेजपदेशोगाढे एवं जाव आयते, परिमंडले णं भंते ! संठाणे अणंतपएसिए संखिज्जपएसोगाढे किं चरमे० पुच्छा, गो०! तहेव जाव आयते, अणंतपएसिए असंखेज्जपएसोगाढे जहा संखेजपएसोगाढे, एवं जाव आयते । परिमंडलस्स णं भंते! संठाणस्स संखेजपएसियस्स संखेजपएसोगाढस्स अचरिमस्स य चरिमाण य चरमंतपदेसाण य अचरमंतपएसाण य दवट्ठयाए पएसट्टयाए दवट्ठपएसट्टयाए कयरेशहितो अ० ब० तु० वि०१, गो०! सवत्थोवे परिमंडलस्स संठाणस्स संखेजपएसियस्स संखेजपएसोगाढस्स दबट्टयाए एगे अचस्मेि चरिमाइं संखेजगुणाई अचरमं चरमाणि य दोकि विसेसाहियाति पदेसट्टयाए सवत्थोवा परिमंडलस्स संठाणस्स संखिजपएसियस्स संखेजपएसोगाढस्स चरमंतपएसा अचरमंतपएसा संखेज्जगुणा चरमंतपएसा य अचरमंतपएसा य दोऽवि विसेसाहिया दट्ठपएसट्टयाए सवत्थोवे परिमंडलस्स संठाणस्स संखेजपएसियस्स संखेजपएसोगाढस्स दवट्टयाए एगे अचरिमे चरिमाई संखेज्जगुणाति अचरमं च चरमाणि य दोवि विसेसाहियाति चरमंतपएसा संखेजगुणा अचरिमंतपएसा संखेजगुणा चरिमंतपएसा य अचरमंतपएसा य दोकिविसेसाहिया एवं वट्टतंसचउरंसायएसुवि जोएयवं । परिमंडलस्स पं. भंते !. संठाणस्स असंखेजपएसियस्स संखेजपए
SOSeeeee
dain Education
a
nal
For Personal & Private Use Only
Page #492
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्ती.
१०चरमाचरमपदं
॥२४३॥
सोगाढस्स अचरमस्स चरमाण य चरमंतपएसाण य अचरमंतपएसाण य दवट्ठयाए पएसट्टयाए दबट्ठपएसट्टयाए कयरे२ हिंतो अ० ब० तु० वि०१, गो०! सबथोवे परिमंडलस्स संठाणस्स असंखेजपएसिअस्स संखेजपएसोगाढस्स दबट्टयाए एगे अचरमे चरमातिं संखेजगुणाति, अचरमं च चरमाणि य दोवि विसेसाहियाति पदेसट्टयाते सव्वत्थोवा परिमंडलसंप्रगस्स असंखेजपएसियस्स संखेजपएसोगाढस्स चरमंतपएसा अचरमंतपएसा संखिजगुणा चरमंतपएसा य अचरमंतपएसा य दोवि विसेसाहिया दवट्ठपएसट्टयाए सव्वत्थोवे परिमंडलस्स संठाणस्स असंखेजपएसियस्स संखेजपएसोगाढस्स दवयाए एगे अचरिमे चरमातिं संखेज्जगुणातिं अचरमं च चरमाणि य दोवि विसेसाहियातिं चरमंतपएसा संखेजगुणा अचरमंतपएसा संखेजगुणा चरमंतपएसा य अचरमंतपएसा य दोवि विसेसाहिया, एवं जाव आयते । परिमंडलस्स णं भंते! संठाणस्स असंखेजपएसियस्स असंखेजपएसोगाढस्स अचरमस्स चरमाण य चरमंतपएसाण य अचरमंतपएसाण य दवट्टयाए पएसट्टयाए दवट्ठपएसट्टयाए कयरेशहितो अ० ब० तु० वि० १, गो० ! जहा रयणप्पभाए अप्पाबहुयं तहेव निरवसेसं भाणियवं, एवं जाव आयते । परिमंडलस्स ण भंते ! संठाणस्स अणंतपएसियस्स संखेजपएसोगाढस्स अचरिमस्स य ४ दबट्टयाए ३ कयरेशहितो अब तु० वि०?, गो०! जहा संखेजपएसिअस्स संखेजपएसोगाढस्स, नवरं संकमेणं अणंतगुणा, एवं० जाव आयए, परिमंडलस्स णं भंते ! संठाणस्स अणंतपएसियस्स असंखेअपएसोगाढस्स अचरमस्स य जहा रयणप्पभाए, नवरं संकमे अणंतगुणा, एवं जाव आयते (मूत्रं १५९)॥
18| ॥२४॥
For Personal & Private Use Only
w
Page #493
--------------------------------------------------------------------------
________________
'कइ णं भंते ! संठाणा पं० ' इत्यादि सुगमं, परिमण्डलादीनां संस्थानानां खरूपस्याधः प्रथमपद एव सविस्तरं प्ररूपितत्वात् शेषं पाठसिद्धं, नवरं 'परिमंडले णं भंते! संठाणे संखेज्जपएसिए किं संखेज्जपएसोगाढे पुच्छा, गो० ! संखेज्जपएसोगाढे नो असंखेजपएसोगाढे नो अणतपएसोगाढे' इति यस्मात् तस्य सङ्ख्येया एव प्रदेशास्ततः कथमसङ्ख्येयेष्वनन्तेषु वा प्रदेशेष्ववगाहते इति, असङ्ख्यातप्रदेशात्मकमनन्तप्रदेशात्मकं वा पुनः परिमण्डलसंस्थानं सङ्ख्येयेष्वसङ्ख्येयेषु वा प्रदेशेष्ववगाहते विरोधाभावान्नानन्तप्रदेशेषु असङ्ख्यातप्रदेशात्मकस्यानन्तेषु प्रदेशेष्ववगाहनाविरोधात् अनन्तप्रदेशात्मकस्यापि विरोध एव, यस्माल्लोकोऽप्यसङ्ख्यातप्रदेशात्मक एव, लोकादन्यत्र च पुद्गलानां गत्यसम्भवः, तस्मादनन्तप्रदेशिकमप्यसङ्ख्येयेषु प्रदेशेष्ववगाहते नानन्तेषु, एवं वृत्तादीन्यपि संस्थानानि प्रत्येकं भावनीयानि सङ्ख्यातप्रदेशा सङ्ख्यातप्रदेशानन्तप्रदेशपरिमण्डलादिसंस्थान चरमाचरमादिचिन्तायां निर्वचनसूत्राणि रत्नप्रभाया इव प्रत्येतव्यानि, अनेकावयवाविभागात्मकत्वविवक्षायामचरमं च चरमाणि चेति निर्वचनं प्रदेशविवक्षायां चरमान्तप्रदेशाश्चाचरमान्तप्रदेशाश्च । सम्प्रति सङ्ख्यातप्रदेशस्य सङ्ख्यातप्रदेशावगाढस्य परिमण्डलादेश्चरमाचरमादिविषयमल्पबहुत्वमभिधित्सुराह - 'परिमंडलस्स णं भंते!' इत्यादि, सुगमं नवरं द्रव्यार्थताचिन्तायां 'चरमाणि संखेजगुणाई' इति सर्वात्मना परिमण्डलसंस्थानस्य सङ्ख्यातप्रदेशात्मकत्वात्, असङ्ख्यात प्रदेशस्या सङ्ख्यातप्रदेशावगाढस्याल्पबहुत्वं रत्नप्रभाया इव भावनीयं, अनन्तप्रदेशकस्याप्यसङ्ख्यातप्रदेशावगाढस्य, नवरं 'सङ्क्रमे अनन्तगुणा' इति
For Personal & Private Use Only
Page #494
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्ती.
॥२४४॥
क्षेत्रचिन्तातो यदा द्रव्यचिन्तां प्रति सङ्क्रमणं तदा तानि चरमाण्यनन्तगुणानि वक्तव्यानि, तद्यथा-'सवत्थोवे एगे अचरम चरमाई खेत्ततो असंखेजगुणाई दवओ अणंतगुणाई अचरमं चरमाणि य दोवि विसेसाहियाई' इति ॥ तदेवं संस्थानान्यपि घरमाचरमादिविभागेन चिन्तितानि, सम्प्रति जीवादीन् चरमाचरमविभागेन चिन्तयति, जीवे णं भंते ! गतिचरमेणं किं चरमे अचरमे ?, गो० ! सिय चरमे सिय अचरमे, नेरइए णं भंते ! गतिचरमेणं किं चरिमे अचरिमे ?, गो०! सिय चरमे सिय अचरमे एवं निरंतरं जाव वेमाणिए, नेरइया णं भंते ! गतिचरमेणं किं चरिमा अचरिमा ?, गो० ! चरिमावि अचरिमावि, एवं निरंतरं जाव वेमाणिया । नेरइए णं भंते ! ठितीचरमेणं किं चरमे अचरमे ?, गो० ! सिय चरमे सिय अचरमे, एवं निरंतरं जाव वेमाणिए, नेरइया णं भंते ! ठितीचरमेणं किं चरमा अचरमा ?, गो०! चरमावि अचरमावि, एवं निरंतरं जाव वेमाणिया। नेरइया णं भंते ! भवचरमेणं किं चरमे अचरमे?, गो० ! सिय चरमे सिय अचरमे, एवं निरंतरं जाव वेमाणिए, नेरइया णं भंते ! भवचरमेणं किं चरमा अचरमा ?, गो! चरमावि अचरमावि, एवं निरंतरं जाव वेमाणिया । नेरइए णं भंते ! भासाचरमेणं किं चरमे अचरमे ?, गो० ! सिय चरमे सिय अचरमे, एवं निरंतरं जाव वेमाणिए, नेरइया णं भंते ! भासाचरमेणं किं चरमा अचरमा ?, गो ! चरमावि अचरमावि, एवं जाव एगिदियवजा, निरंतरं जाव वेमाणिया । नेरइए णं भंते ! आणापाणुचरमेणं किं चरमे अचरमे १, गो! सिय चरमे सिय अचरमे, एवं निरंतरं जाव वेमाणिए, नेरइया ण भंते ! आणापाणुचरमेणं किं चरमा अच
0900202000
॥२४॥
dan Education International
For Personal & Private Use Only
Page #495
--------------------------------------------------------------------------
________________
रमा ?, गो० ! चरमावि अचरमावि, एवं निरंतरं जाव वेमाणिया । नेरइए णं भंते ! आहारचरमेणं किं चरमे अचरमे १, गो० । सिय चरमे सिय अचरमे, एवं निरंतरं जाव वेमाणिए, नेरइया णं भंते ! आहारचरमेणं किं चरमा अचरमा ?, गो० ! चरमावि अचरमावि, एवं निरंतरं जाव वेमाणिया। नेरइए णं भंते ! भावचरमेणं किं चरमे अचरमे १, गो.! सिय चरमे सिय अचरमे, एवं निरंतरं जाव वेमाणिए, नेरइया णं भंते ! भावचरमेणं किं चरमा अचरमा ?, गो०! चरमावि अचरमावि, एवं निरंतरं जाव वेमाणिया । नेरइए णं भंते ! वण्णचरमेणं किं चरमे अचरमे !, गो० ! सिय चरमे सिय अचरमे, एवं निरंतरं जाव वेमाणिए, नेरइया णं भंते ! वण्णचरमेणं किं चरमा अचरमा ?, गो० ! चरिमावि अचरिमावि, एवं निरंतरं जाव वेमाणिया । नेरइए णं भंते ! गंधचरमेणं किं चरमे अचरमे ?, गो ! सिय चरमे सिय अचरमे, एवं निरंतरं जाव वेमाणिए, नेरइया णं भंते ! गंधचरमेणं किं चरमा अचरमा ?, गो० ! चरमावि अचरमावि, एवं निरंतरं जाव वेमाणिया । नेरइए णं भंते ! रसचरमेणं किं चरमे अचरमे ?, गो.! सिय चरमे सिय अचरमे, एवं निरंतरं जाव वेमाणिए, नेरइया णं भंते ! रसचरमेणं कि चरमा अचरमा ?, गो! चरमावि अचरमावि, एवं निरंतरं जाव
वेमाणिया । नेरइए णं भंते ! फासचरमेणं किं चरमे अचरमे ?, गो०! सिय चरमे सिय अचरमे, एवं निरंतरं जाव . वेमाणिए, नेरइया णं भंते ! फासचरमणं किं चरमा अचरमा ?, गो०! चरमावि अचरमावि एवं जाव वेमाणिया । संग
हणिगाहा–“गतिठिइभवे य भासा आणापाणुचरमे य बोद्धव्वा । आहारभावचरमे वण्णरसे गंधफासे य ॥१॥" दसमं चरमपदं समत्तं ( सूत्रम् १६०)॥
Jain Education.
xianal
For Personal & Private Use Only
Page #496
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलयवृत्ती.
१०चरमाचरमपदं
॥२४५॥
'जीवे णं भंते! गइचरमेणं किं चरमे?' इत्यादि, गतिपर्यायरूपं चरमं गतिचरमं तेन जीवो भदन्त ! चिन्त्यमानः किं चरमः अचरमः ?, भगवानाह-हे गौतम! स्यात् चरमः स्यादचरमः, कश्चिचरमः कश्चिदचरम इत्यर्थः, तत्र यः पृच्छासमये सामर्थ्यान्मनुष्यगतिरूपे पर्याये वर्तमानोऽनन्तरं न किमपि गतिपर्यायमवाप्स्यति, किन्तु मुक्त एव भविता स गतिचरमः, शेषस्त्वगतिचरम इति, 'नेरइए णं भंते! गइचरमे' इत्यादि, नैरयिको भदन्त ! गतिचरमेण सामर्थ्यान्नरकगतिपर्यायरूपेण चरमेण चिन्त्यमानः किं चरमः अचरमो वा ?, भगवानाह-गौतम ! स्याचरमः स्थादचरमो, नरकगतिपर्यायादुद्धतो न भूयोऽपि नरकगतिपर्यायमनुभविष्यति स चरमः शेषस्त्वचरमः, एवं चतुविशतिदण्डकक्रमेण निरन्तरं तावद् वक्तव्यं यावद् वैमानिको-वैमानिकसूत्रं, बहुवचनदण्डकसूत्रे निर्वचनं 'चरमावि अचरमावि' इति, पृच्छासमये ये केचन नैरयिकास्तेषां मध्येऽवश्यं केचन नैरयिकगतिपर्यायेण चरमा इतरे त्वचरमास्तत एकमेवेदमत्र निर्वचनं-चरमा अपि अचरमा अपि, एवं सर्वस्थानेष्वपि तां तांगतिमधिकृत्य भावनीयं । 'नेरइए णं भंते ! ठिइचरमेणं' इत्यादि, नैरयिको भदन्त ! तत्रैव नरकेषु चरमसमये स्थितिपर्यायरूपेण चरमेण चिन्त्यमानः किं चरमोऽचरमो वा ?, भगवानाह-स्याचरमः स्यादचरमः, किमुक्तं भवति ?-यो भूयोऽपि नरकमागत्य स्थितिच- रमसमयं प्राप्स्यति सोऽचरमः शेषस्तु चरमः, एवं निरन्तरं यावद् वैमानिकः, बहुत्वदण्डकचिन्तायां 'चरमावि अचरमावि' इति, इह ये पृच्छासमये स्थितिचरमसमये वर्तन्ते, ते चिन्त्यन्ते इत्येतन्न, अन्यथा उद्वर्तनाया विरह
0900202000908
२४५॥
For Personal & Private Use Only
Page #497
--------------------------------------------------------------------------
________________
raoraeo
स्थापि सम्भवात एकादीनामपि चोद्वर्तनाया भावात् 'चरमावि अचरमावी'त्युभयत्राप्यवश्यंभाविना बहुवचनेन | निर्वचनं नोपपद्यते. किन्तु ये पृच्छासमये वर्तन्ते ते क्रमेण स्वखस्थितिचरमसमयं प्राप्ताः सन्तस्तेन रूपेण चरमा अचरमा वा इत्येतचिन्तनेन उपपद्यते यथोक्तं निर्वचनमिति, भवचरमसूत्रं गतिचरमसूत्रवत्, 'नेरइए णं भंते ! भासाचरमेण मित्यादि, भाषाचरमं चरमभाषा, ततोऽयमर्थः-नैरयिको भदन्त ! चरमया भाषया किं चरमोऽचरमो वा?, शेषं सुगम, बहुवचनसूत्रे प्रश्नभावार्थो-ये पृच्छासमये नारका ते खकालक्रमेण चरमां भाषां प्राप्ताः सन्तः तया चरमया भाषया चरमा अचरमा वा इति, ततो निर्वचनसूत्रमप्युपपन्नं, एवमुच्छ्रासाहारसूत्रे अपि भावनीये, भाव औदयिकः, शेषं सुगमं ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां दशर्म चरमाख्यं पदं समाप्तम् ॥१०॥
9999292029001
एकादशं भाषापदम् ।
= तदेवं व्याख्यातं दशमं पदं, इदानीमेकादशमारभ्यते, तस्य चायमभिसम्बन्धः, इहानन्तरपदे सत्त्वानां यदुपपातक्षेत्रं रत्नप्रभादि तस्य चरमाचरमविभागः प्रतिपादितः, इह [सत्या १मृषा २ सत्यामृषा ३असत्यामृषा४] भाषापर्याप्तानां सत्यादिभाषाविभागोपदर्शनं क्रियते, तत्र चेदमादिसूत्रम्
For Personal & Private Use Only
Page #498
--------------------------------------------------------------------------
________________
११भाषा
प्रज्ञापना
से पूणं भंते ! मण्णामीति ओहारिणी भासा चिंतेमीति ओहारिणी भासा अह मण्णामीति ओधारिणी भासा अह चिंतेयाः मल
मीति ओधारणी भासा तह मण्णामीति ओधारिणी भासा तह चिंतेमीति ओहारिणी भासा ?, हंता गो० ! मण्णामीति य० वृत्ती. ओधारिणी भासा चिंतेमीति ओधारिणी भासा अह मण्णामीति ओधारिणी भासा अह चिंतेमीति ओधा० तह मण्णा
मीति ओधा० तह चिंतेमीति ओधा०, ओहारिणी णं भंते ! भासा किं सच्चा मोसा सच्चामोसा असच्चामोसा ?, गो० ! ॥२४६॥
सिय सच्चा सिय मोसा सिय सच्चामोसा सिय असच्चामोसा, से केणद्वेणं भंते ! एवं बुञ्चति-ओधारिणी णं भासा सिय सच्चा सिय मोसा सिय सच्चामोसा सिय असच्चामोसा?, गो! आराहिणी सच्चा विराहिणी मोसा आराहणविराहिणी सच्चामोसा जाणेव आराहणी णेव विराहिणी णेवाराहणविराहिणी सा असच्चामोसा णाम सा चउत्थी भासा, से तेणटेणं गोयमा!
एवं वुचति-ओहारिणी णं भासा सिय सच्चा सिय मोसा सिय सच्चामोसा सिय असच्चामोसा (सूत्रं १६१)॥ ST से णूणं भंते ! मण्णामि इति ओहारिणी भासा' इत्यादि, सेशब्दो अथशब्दार्थः, स च वाक्योपन्यासे, नूनमुपमानावधारणतकेंप्रश्नहेतुषु इहावधारणे, भदन्त ! इत्यामन्त्रणे, मन्ये-अवबुध्ये इति-एवं, यदुत अवधारणी भाषा अवधार्यते-अवगम्यतेऽर्थोऽनयेत्यवधारणी-अवबोधबीजभूता इत्यर्थः, भाष्यते इति भाषा, तद्योग्यतया परिणामितनिसृज्यमानद्रव्यसंहतिः, एष पदार्थः, वाक्यार्थः पुनरयं-अथ भदन्त ! एवमहं मन्ये, यदुतावश्यम|वधारणी भाषेति, न चैतत् सकृत् अनालोच्यैव मन्ये, किन्तु चिन्तयामि युक्तिद्वारेणापि परिभावयामीति-एवं
302999999999900
॥२४६॥
Jain Education international
For Personal & Private Use Only
Page #499
--------------------------------------------------------------------------
________________
यदुत अवधारणीयं भाषेति, एवमात्मीयमभिप्रायं भगवते निवेद्याधिकृतार्थविनिश्चयनिमित्तमेवं भगवन्तं पृच्छति'अह मण्णामी इइ ओहारिणी भासा' इति, "अथ-प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेषु' इह प्रश्ने, काका चास्य सूत्रस्य पाठस्ततोऽयमर्थः-अथ-भगवन्नेवमहं मन्ये एवमहं मननं कुर्या, यथा-अवधारणी भाषेति, द्वितीयाभिप्रायनिवेदनमधिकृत्य प्रश्नमाह-'अह चिंतेमी ओहारिणी भासा' इति, अथ भगवन् ! एवमहं चिन्तयामि?–एवमहं चिन्तनं कुयो, यदुतावधारिणी भाषेति निरवद्यमेतदित्यभिप्रायः, सम्प्रति पृच्छासमयात् यथा पूर्व मननं चिन्तनं वा कृतवानिदानीमपि पृच्छासमये तथैव मननं चिन्तनं वा करोमि नान्यथेति भगवतो ज्ञानेन संवादयितुकामः पृच्छति-'तह मन्नामी इति ओहारिणी भासा तह चिंतेमीति ओहारिणी भासा' इति, 'तथेति समुच्चयनिर्देशावधारणसादृश्यप्रश्नेषु' इह निर्देशे, काका चास्यापि पाठः, ततः प्रश्नार्थत्वावगतिः, भगवन् ! यथा पूर्व मतवानिदानीमप्यहं तथा मन्ये इति–एवं यदुत अवधारिणी भाषेति, किमुक्तं भवति ?-दानीन्तनमननस्य पूर्वमननस्य च मदीयस्य कश्चिद्विशेषोऽस्त्येतत् भगवन्निति, तथा यथा पूर्व भगवन् ! चिन्तितवान इदानीमप्य तथा चिन्तयामि इति एवं यदुत अवधारणी भाषेति, अस्त्येतदिति ?, एवं गौतमेनाभिप्रायनिवेदने प्रश्ने च कृते भगवानाह-'हंता गोयमा ! मन्नामी इति ओहारिणी भासा' इति, 'हन्तेति सम्प्रेषणप्रत्यवधारणविवादेषु' इह प्रत्यवधारणे, मन्नामी इत्यादीनि क्रियापदानि प्राकृतशैल्या छान्दसत्वाच युष्मदर्थेऽपि प्रयुज्यन्ते, ततोऽ
For Personal & Private Use Only
Page #500
--------------------------------------------------------------------------
________________
प्रज्ञापना- यमर्थः-हन्त गौतम! मन्यसे त्वं यदुत अवधारणी भाषेति जानाम्यहं केवलज्ञानेनेदमित्यभिप्रायः, तथा चिन्तयसिहा
११भाषायाः मला त्वमित्येवं यदुतावधारणी भाषेति इदमप्यहं वेमि केवलित्वात् , 'अह मन्नामी इति ओहारिणी भासा' इति अथेत्याय० वृत्ती.
नन्तर्ये, मत्सम्मतत्वात् , ऊर्द्ध निःशकं मन्यख, इति-एवं यदुतावधारिणी भाषेति, अथ इत ऊद्ध निःशकं चिन्तयः | ॥२४७||
इति-एवं यदुतावधारणी भाषेति, अतीवेदं साध्वनवद्यमित्यभिप्रायः, तथा तथा-अविकलं परिपूर्ण मन्यख इतिएवं यदुतावधारणी भाषेति यथा पूर्व मतवान् , किमुक्तं भवति ?-यथा त्वया पूर्व मननं कृतमिदानीमपि मत्सम्मतत्वात् सर्व तथैव मन्यख मा मनागपि शङ्का कार्पोरिति, तथा तथा अविकलं परिपूर्ण चिन्तय इति–एपं यदुत। अवधारिणी भाषेति, यथा पूर्व चिन्तितवान् , मा मनागपि शविष्ठा इति, तदेवं भाषा अवधारणीति निर्णीतमि-18 दानीमियमवधारिणी भाषा सत्या उत मृषेत्यादिनिर्णयार्थ पृच्छति-'ओहारिणी णं भंते !' इत्यादि, अवधारिणीअवबोधबीजभूता, णमिति प्राग्वत्, भदन्त ! भाषा किं सत्या मृषा सत्यामृषा असत्यामृपा ? इति, तत्र सन्तोमुनयस्तेषामेव भगवदाज्ञासम्यगाराधकतया परमशिष्टत्वात् सयो हिता-इहपरलोकाराधकत्वेन मुक्तिप्रापिका सत्या, युगादिपाठाभ्युपगमात् यः प्रत्ययः, यद्वा यो यस्मै हितः स तत्र साधुरिति सत्सु साध्वी सत्या, 'तत्र साधा- २४७॥ विति यः प्रत्ययः, यदिवा सन्तो-मूलोत्तरगुणास्तेषामेव जगति मुक्तिपदप्रापकतया परमशोभनत्वात् अथवा सन्तो-विद्यमानास्ते च भगवदुपदिष्टा एव जीवादयः पदार्थाः अन्येषां कल्पनामात्ररचितसत्ताकतया तत्त्वतोऽस
For Personal & Private Use Only
Page #501
--------------------------------------------------------------------------
________________
त्त्वात् तेभ्यो हिता तेषु साध्वी वा यथावस्थितवस्तुतत्त्वप्ररूपणेन सत्या, विपरीतखरूपा मृषा, उभयखभावा सत्या-18 मृषा, या पुनस्तिसृष्वपि भाषाखनधिकृता-तल्लक्षणायोगतस्तत्रानन्तर्भाविनी सा आमन्त्रणाज्ञापनादिविषया असत्यामृपा, उक्तं च-"सच्चा हिया सयामिह संतो मुणयो गुणा पयत्था वा । तविवरीया मोसा मीसा जा तदुभयसहावा ॥१॥ अणहिगया जा तीसुवि सदो चिय केवलो असचमुसा" इति, भगवानाह-गौतम ! सिय सचा' इत्यादि, स्यात् सत्या सत्याऽपि भवतीत्यर्थः, एवं स्यादसत्या स्यात्सत्यामृषा स्थादसत्यामृषेति, अत्रैवार्थे प्रश्नमाह'से केणटेणं भंते ! इत्यादि, सुगम, भगवानाह-गौतम ! आराधनी सत्या, इह विप्रतिपत्ती सत्यां वस्तुप्रतिष्ठापनबुद्ध्या या सर्वज्ञमतानुसारेण भाष्यते अस्त्यात्मा सदसन्नित्यानित्याद्यनेकधर्मकलापालिङ्गित इत्यादि सा यथावस्थितवस्त्वभिधायिनी आराध्यते मोक्षमार्गोऽनयेत्याराधनी, आराधिनीत्वात् सत्येति, विराधिनी मृषेति, विराध्यते मुक्तिमार्गोऽनयेति विराधिनी, विप्रतिपत्तौ सत्यां वस्तुप्रतिष्ठाशया सर्वज्ञमतप्रातिकूल्येन या भाष्यते यथा नास्त्यात्मा एकान्तनित्यो वेत्यादि तथा सत्याऽपि परपीडोत्पादिका सा विपरीतवस्त्वभिधानात् परपीडाहेतुत्वाद्वा मुक्तिविराधनाद्विराधनी पिराधिनीत्वाच मृषेति, या तु किञ्चन नगरं पत्तनं वाऽधिकृत्य पञ्चसु दारकेषु जातेष्वेवमभिधीयते, यथाऽस्मिन् अद्य दश दारका जाता इति सा परिस्थूरव्यवहारनयमतेन आराधनविराधिनी, इयं हि पञ्चानां दारकाणां यजन्म तावताउंशेन संवादनसम्भवादाराधिनी, दश न पूर्यन्ते इत्येतावताउंशेन विसंवादसम्भवात् विरा
Deze Grow
For Personal & Private Use Only
Page #502
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलयवृत्ती.
पदं
॥२४८॥
धिनी, आराधिनी चासौ विराधिनी च आराधनविराधिनी, कर्मधारयत्वात् पुंवद्भावः, आराधनविराधिनीत्वाच्च।
११भाषासत्यामृषा, या तु नैवाराधनी तल्लक्षणविगमात् नापि विराधिनी विपरीतवस्त्वभिधानाभावात् परपीडाहेतुत्वाभावाच नाप्याराधनविराधिनी एकदेशसंवादविसंवादाभावात् , हे साधो! प्रतिक्रमणं कुरु स्थण्डिलानि प्रत्युपेक्षखेत्यादिव्यवहारपतिता आमत्रिण्यादिभेदभिन्ना सा असत्यामृषा नाम चतुर्थी भाषा, 'से एएणटेण'मित्याधुपसंहारवाक्यं ॥ इह यथावस्थितवस्तुतत्त्वाभिधायिनी भाषा आराधिनीत्वात् सत्येत्युक्तं, ततः संशयापन्नस्तदपनोदाय पृच्छति
अह भंते ! गाओ मिया पमू पक्खी पण्णवणी णं एसा भासा ण एसा भासा मोसा ?, हंता गो०! जा य गाओ मिया पम् पक्खी पण्णवणी णं एसा भासा, [पण्णवणी] ण एसा भासा मोसा, अह भंते ! जा य इत्थीवऊ जा य पुरिसवऊ जा य णपुंसगवऊ पण्णवणी णं एसा भासा ण एसा भासा मोसा?, हंता गो! जा य इत्थीवऊ जा य पुमवऊ जा य नपुंसगवऊ पण्णवणी णं एसा भासा न एसा भासा मोसा, अह भंते ! जा य इथिआणमणी जा य पुमआणवणी जा य नपुंसगआणमणी पण्णवणी णं एसा भासा ण एसा भासा मोसा ?, हंता गो०! जा य इथिआणवणी जा य पुमआणवणी जा य नपुंसगआणवणी पण्णवणी णं एसा भासा न एसा भासा मोसा । अहं भंते ! जा य इत्थिपण्णवणी जा य पुमपण्णवणी ॥२४८॥ जा य नपुंसगपण्णवणी पण्णवणी णं एसा भासा ण एसा भासा मोसा ?, हंता गो०! जा य इत्थिपण्णवणी जा य पुमपण्णवणी जा य नपुंसगपण्णवणी, पण्णवणी णं एसा भासा ण एसा भासा मोसा, अह भंते ! जा जायीति इथिवऊ
Join Education Interational
For Personal & Private Use Only
www.iainelibrary.org
Page #503
--------------------------------------------------------------------------
________________
जातीइ पुमवऊ जातीति णपुंसगवऊ पण्णवणी णं एसा भासा ण एसा भासा मोसा ?, हंता! गो० ! जातीति इथिवऊ जाईति पुमवऊ जातीति णपुंसगवऊ पण्णवणी णं एसा भासा न एसा भासा मोसा । अह भंते ! जा जातीइ इत्थियाणमणी जाइत्ति पुमआणवणी जातीति णपुंसगाणमणी पण्णवणी णं एसा भासा न एसा भासा मोसा ?, हंता ! गो.! जातीति इथिआणमणी जातीति पुमआणवणी जातीति णपुंसगाणमणी पण्णवणी णं एसा भासा ण एसा भासा मोसा । अह भंते ! जातीति इत्थिपण्णवणी जातीति पुमपण्णवणी जातीति णपुंसगपण्णवणी पण्णवणी णं एसा भासा न एसा भासा मोसा ?, हंता ! गो० ! जातीति इत्थिपण्णवणी जाईति पुमपण्णवणी जाईति णपुंसगपण्णवणी पण्णवणी णं एसा भासा ण एसा भासा मोसा (सूत्रं १६२) 'अह भंते ! गाओ मिया' इत्यादि, अथ भदन्त! गावः प्रतीताः, मृगा अपि प्रतीताः, पशवः-अजाः, पक्षिणोऽपि प्रतीताः, प्रज्ञापनी प्रज्ञाप्यतेऽर्थोऽनयेति प्रज्ञापनी, किं अर्थप्रतिपादनी?,प्ररूपणीयेतियावत् , णमिति वाक्यालङ्कारे, एषा भाषा सत्या नैषा भाषा मृति, इयमत्र भावना-गाव इति भाषा गोजातिं प्रतिपादयति, जातौ च त्रिलिङ्गा अप्यर्था अभिधेयाः, लिङ्गत्रयस्यापि जातौ सम्भवात् , एवं मृगपशुपक्षिष्यपि भावनीयं, न चैते शब्दास्त्रिलिङ्गाभि
धायिनस्तथाप्रतीतेरभावात् किन्तु पुंलिङ्गगर्भास्ततः संशयः किमियं प्रज्ञापनी किंवा नेति ?, भगवानाह-हंता 18 गोयमा !' हन्तेत्यवधारणे, गौतम ! इत्यामन्त्रणे, गाव इत्यादिका भाषा प्रज्ञापनी, तदर्थकथनाय प्ररूपणीया, यथा
dan Education International
For Personal & Private Use Only
Page #504
--------------------------------------------------------------------------
________________
टिस
प्रज्ञापनायाःमलयवृत्ती.
॥२४९॥
वस्थितार्थप्रतिपादकतया सत्यत्वात् , तथापि जात्यभिधायिनीयं भाषा, जातिश्च त्रिलिङ्गार्थसमवायिनी, ततो जात्यभिधानेन त्रिलिङ्गा अपि यथासम्भवं विशेषा अभिहिता भवन्तीति भवति यथावस्थितार्थाभिधानादियं प्रज्ञापनी
११भाषा
पदं भाषेति, यदप्युक्तम्-किन्तु पुंल्लिङ्गगर्भा इति, तत्र शब्दे लिङ्गव्यवस्था लक्षणवशात् , लक्षणं च 'स्त्रीपुंनपुंसकसहोक्ती परं' तथा 'ग्राम्याशिशुद्विखुरसङ्घ स्त्री प्राय' इत्यादि, ततो भवेत् क्वचित् शब्दे लक्षणवशात् स्त्रीत्वं क्वचित् पुंस्त्वं क्वचित् ! नपुंसकत्वं वा, परमार्थतः पुनः सर्वोऽपि जातिशब्दस्त्रिलिङ्गानप्यर्थान् तत्तद्देशकालप्रस्तावादिसामर्थ्यवशादभिधत्ते इति न कश्चिद्दोषः, न चेयं परपीडाजनिका नापि विप्रतारणादिदुष्टविवक्षासमुत्था ततो न मृषेति प्रज्ञापनी । 'अह भंते ! जा य इत्थिवऊ' इत्यादि, अथेति प्रश्ने भदन्त ! इत्यामन्त्रणे, या च स्त्रीवाक्-स्त्रीलिङ्गप्रतिपादिका भाषा खवा लतेत्यादिलक्षणा या पुरुषवाक् घटः पट इत्यादिरूपा या च नपुंसकवाकू कुड्यं काण्डमित्यादिलक्षणा प्रज्ञापनीयं भाषा नैषा भाषा मृषेति ?, किमत्र संशयकारणं येनेत्थं पृच्छति ? इति चेत् , उच्यते, इह खट्टाघटकुड्यादयः शब्दाः यथाक्रमं स्त्रीपुनपुंसकलिङ्गाभिधायिनः, स्त्रीपुंनपुंसकानां च लक्षणमिदम्-“योनिर्मुदुत्वमस्थैर्य, मुग्धता क्लीयता । स्तनी। पुंस्कामितेति लिङ्गानि, सप्त स्त्रीत्वे प्रचक्षते॥॥मेहनं खरता दाढ्य, शौण्डीय श्मश्रुधृष्टता स्त्रीकामितेति लिङ्गा
॥२४९॥ |नि, सप्त पुंस्त्वे प्रचक्षते ॥२॥ स्तनादिश्मश्रुकेशादिभावाभावसमन्वितम् । नपुंसकं बुधाः प्राहुर्मोहानलसुदीपितम्॥३॥" तथाऽन्यत्राप्युक्तम्-"स्तनकेशवती स्त्री स्यालोमशः पुरुषः स्मृतः । उभयोरन्तरं यच्च, तत्र भावे नपुंसकम् ॥१॥"
dan Education International
For Personal & Private Use Only
.
Page #505
--------------------------------------------------------------------------
________________
न चैवंरूपाणि ख्यादिलक्षणानि खट्वादिषूपलभ्यन्ते, तथाहि-यद्येकैकावयवपृथक्करणेन सम्यग् निभालनं क्रियते । तथापि न तेषां स्यादिलक्षणानां तत्रोपलम्भोऽस्ति ततः प्रज्ञापनीयं भाषा न वेति जातसंशयः तदपनोदाय पृच्छति, अत्र भगवानाह-हंता गोयमे'त्यादि अक्षरगमनिका प्राग्वत् , भावार्थस्त्वयं-नेह शब्दप्रवृत्तिचिन्तायां यथोक्तानि रूयादिलक्षणानि स्त्रीलिङ्गादिशब्दाभिधेयानि किन्त्वभिधेयधर्मा इयमयमिदंशब्दव्यवस्थाहेतवः गुरूपदेशपारम्पर्यगम्याः स्त्रीलिङ्गादिशब्दाभिधेयाः, न चैते कल्पनामात्रं, वस्तुतस्तत्तच्छब्दाभिधेयतया परिणमनभावात् , तेषामभिधेयधमर्माणां तत्त्वतस्तात्त्विकत्वात् , आह च शकटसूनुरपि-"अयमियमिदमितिशब्दव्यवस्थाहेतुरभिधेयधर्म उपदेशगम्यः स्त्रीपुंनपुंसकत्वानी"ति, व्यवस्थापितश्चायमर्थो विस्तरकेण खोपज्ञशब्दानुशासनविवरण इति, ततः शाब्दव्यवहारापेक्षया यथावस्थितार्थप्रतिपादनात् प्रज्ञापनीयं भाषा, दुष्टविवक्षातः समुत्पत्तेरभावात् परपीडाहेतुत्वाभावाच न मृषेति । 'अह भंते !' इत्यादि, अथ भदन्त ! या च ख्याज्ञापनी आज्ञाप्यते-आज्ञासम्पादने प्रयुज्यतेऽनया सा आज्ञापनी स्त्रिया आज्ञापनी ख्याज्ञापनी, स्त्रिया आदेशदायिनीत्यर्थः, या च पुमाज्ञापनी नपुंसकाज्ञापनी, प्रज्ञापनीयं भाषा नैषा भाषा मृषेति ?, अत्रेदं संशयकारणं-किल सत्या भाषा प्रज्ञापनी भवति, इयं च भाषा आज्ञासम्पादनक्रियायुक्ताभिधायिनी, आज्ञाप्यमानश्च ख्यादिः तथा कुर्यान्न वा?, ततः संशयमापन्नो विनिश्चयाय पृच्छति, अत्र भगवानाह-हंता गोयमा ! इत्यादि, अक्षरगमनिका सुगमा, भावार्थस्त्वयं-आज्ञापनी भाषा द्विधा-परलोका
For Personal & Private Use Only
Page #506
--------------------------------------------------------------------------
________________
ब
प्रज्ञापनाया: मलय० वृत्ती.
११भाषापदं
॥२५॥
बाधिनी इतरा च, तत्र या खपरानुग्रहबुद्ध्या शाट्यमन्तरेण आमुष्मिकफलसाधनाय प्रतिपन्नैहिकालम्बनप्रयोजना विवक्षितकार्यप्रसाधनसामर्थ्ययुक्ता विनीतख्यादिविनेयजनविषया सा परलोकाबाधिनी एषैव च साधूना प्रज्ञापनी परलोकावाधनात्, इतरा वितरविषया, सा च खपरसङ्क्लेशजननात् मृषेत्यप्रज्ञापनी साधुवर्गस्य, उक्तं च-"अविणीयमाणवतो किलिस्सई भासई मुसं तह य। घंटालोहं नाउं को कडकरणे पवत्तेजा ? ॥१॥" क्रिया हि द्रव्यं विनमयति नाद्रव्यमित्यभिप्रायः। अह भंते ! जा य इत्थिपण्णवणी' इत्यादि अथ भदन्त ! या च भाषा स्त्रीप्रज्ञापनी-स्त्रीलक्षणप्रतिपादिका, 'योनिर्मुदुत्वमस्थैर्य मुग्धते'त्यादिरूपा, या च पुंप्रज्ञापनी-पुरुषलक्षणप्रतिपादिका 'मेहनं खरता दाढ्य' इत्यादिरूपा या च [ग्रं०६०..] नपुंसकप्रज्ञापनी-नपुंसकलक्षणाभिधायिनी 'स्तनादिश्मश्रुकेशादिभावाभावसमन्वितमित्यादिलक्षणा प्रज्ञापनीयं भाषा नैषा भाषा मृषेति ?, कोऽत्राभिप्राय इति चेत् , उच्यते, इह स्त्रीलिङ्गादयः शब्दाः शाब्दव्यवहारवलादन्यत्रापि प्रवर्त्तन्ते, यथा खट्टाघटकुट्यादयः खट्वादिष्वर्थेपु, न खलु तत्र यथोक्तानि ख्यादिलक्षणानि सन्ति यथोक्तं प्राक्, ततः किमियमव्यापकत्वात् स्यादिलक्षणप्रतिपादिका भाषा न वक्तव्या आहोश्चित् वक्तव्येति संशयापन्नः पृष्टवान्, अत्र भगवानाह-हंता गोयमेत्यादि, अक्षरगमनिका सुप्रतीता, भावार्थस्त्वयं-इह ख्यादिलक्षणं द्विधा-शाब्दव्यवहारानुगतं वेदानुगतं च, तत्र यदा शाब्दव्य
१ अविनीतमाज्ञापयन् विश्यति भाषते मृषा तथा च । घण्टालोहं च ज्ञात्वा कः कटकरणे प्रवर्तेत ? ॥ १ ॥
॥२५॥
For Personal & Private Use Only
Page #507
--------------------------------------------------------------------------
________________
वहाराश्रितं प्रतिपादयितुमिष्यते तदैवं न वक्तव्यमव्यापकत्वात् , यथा चाव्यापकता तथा प्रागेव लेशतो दर्शिता, विस्तरतस्तु खोपज्ञशब्दानुशासनविवरणे, तत इयं तदधिकृत्य प्रज्ञापनी, यदा तु वेदानुगतं प्रतिपादयितुमिष्यते । तदा यथावस्थितार्थाभिधानात् प्रज्ञापन्येव, न मृषेति । 'अह भंते ! जा जातीति इत्थिवऊ' इत्यादि, अथ भदन्त ! या जातिः स्त्रीवाक् जातौ स्त्रीवचनं सत्तेति, या जातौ पुंवाक पुवचनं भाव इति, या च जातौ नपुंसकवाक् सामान्यमिति, प्रज्ञापनी एषा भाषा नैषा भाषा मृषेति ?, कोऽत्राभिप्राय इति चेत्, उच्यते, जातिरिह सामान्यमुच्यते, सामान्यस्य च न लिङ्गसङ्ख्याभ्यां योगो, वस्तूनामेव लिङ्गसङ्ख्याभ्यां योगस्य तीर्थान्तरीयैरभ्युपगमात् , ततो यदि परं जातावौत्सर्गिकमेकवचनं नपुंसकलिङ्गं चोपपद्यत न त्रिलिङ्गता, अथ च त्रिलिङ्गाभिधायिनोऽपि शब्दाः प्रवर्तन्ते यथोक्तमनन्तरं ततः संशयः-किं एषा भाषा प्रज्ञापनी उत नेति ?, अथ भगवानाह-हंता गोयमा !' इत्यादि, अक्षरार्थः सुगमः, भावार्थस्त्वयं-जाति म सामान्यमुच्यते, सामान्यं च न परिकल्पितमेकमनवयवमक्रियं, तस्य प्रमाणबाधितत्वात् , यथा च प्रमाणबाधितत्वं तथा तत्त्वार्थटीकायां भावितमिति ततोऽवधाये, किन्तु समानः परिणामो 'वस्तुन एव समानः परिणामो यः स एव सामान्य मिति वचनात्, समानपरिणामश्चानेकधर्मात्मा, धर्माणां परस्परं धर्मिणोऽपि च सहान्योऽन्यानुवेधाभ्युपगमात् तथा प्रमाणेनोपलब्धेः, ततो घटते जातेरपि त्रिलिङ्गतेति प्रज्ञापन्येषा भाषा, नैषा भाषा मृषेति । 'अह भंते !' इत्यादि, अथ भदन्त ! या जातिख्याज्ञापनी-जातिमधिकृत्य
For Personal & Private Use Only
Page #508
--------------------------------------------------------------------------
________________
प्रज्ञापना- याः मलय० वृत्ती.
॥२५॥
स्त्रिया आज्ञापनी, यथा अमुका ब्राह्मणी क्षत्रिया वा एवं कुर्यादिति, एवं जातिमधिकृत्य पुमाज्ञापनी नपुंसकाज्ञा
११भाषापनी, प्रज्ञापनी एषा भाषा नैषा भाषा मृषेति ?, अत्रापि संशयकारणमिदं-आज्ञापनी हि नाम आज्ञासम्पादन- पदं क्रियायुक्तख्याद्यभिधायिनी, ख्यादिश्चाज्ञाप्यमानस्तथा कुर्यान्न वेति संशयः, किमियं प्रज्ञापनी किं वाऽन्येति ?, अत्र निर्वचनमाह–'हंता ! गोयमा' इत्यादि, अक्षरार्थः सुगमः, भावार्थस्त्वयं-आज्ञापनी हि नाम परलोकाबाधिनी सा प्रोच्यते या खपरानुग्रहबुद्ध्या विवक्षितार्थसम्पादनसामोपेतविनीतस्यादिविनेयजनविषया, यथा अमुका ब्राह्मणी साध्वी शुभं नक्षत्रमद्येत्यमुकमङ्गं श्रुतस्कन्धं च पठेत्यादि सा प्रज्ञापन्येव, दोषाभावात् , शेषा तु खपरपीडाजननान्मृषेत्यप्रज्ञापनीति । 'अह भंते !' इत्यादि, अथ भदन्त ! या जातिस्त्रीप्रज्ञापनी जातिमधिकृत्य स्त्रियास्त्रीलक्षणस्य प्रतिपादिका, यथा स्त्रीः खभावात् तुच्छा भवति गौरवबहुला चलेन्द्रिया दुर्बला च धृत्येति, उक्तं च"तुच्छा गारवबहुला चलिंदिया दुब्बला य धीईए' इत्यादि, या च जातिमधिकृत्य पुम्प्रज्ञापनी-पुरुषलक्षणस्य खरूं-13 पनिरूपिका, यथा पुरुषः खभावात् गम्भीराशयोभवति महत्यामपि चापदि न क्लीवतां भजते इत्यादि, या च जातिमधिकृत्य नपुंसकप्रज्ञापनी नाम-नपुंसकजातिप्ररूपिका, यथा नपुंसकः खभावात् क्लीबो भवति, प्रबलमोहानलज्वा-1 ॥२५१॥ लाकलापज्वलितश्चेत्यादि प्रज्ञापन्येषा भाषा नैषा भाषा मृषेति, अत्रापीदं संशयकारणं वर्ण्यते-खलु जातिगुणाः एवंरूपाः परं क्वचित्कदाचिद् व्यभिचारोऽपि दृश्यते, तथाहि-रामाऽपि काचित् गम्भीराशया भवति धृत्या चातीच
For Personal & Private Use Only
Page #509
--------------------------------------------------------------------------
________________
बलवती, पुरुषोऽपि च कश्चित्तुच्छप्रकृतिरूपो लभ्यते स्तोकायामपि चापदि क्लीबतां भजते, नपुंसकोऽपि कश्चिन्मन्दमोहानलो दृढसत्त्वश्च, ततः संशयः-किमेषा प्रज्ञापनी किं वा नेति ?, अत्र भगवानाह-'हंता! गोयमा!' इत्यादि, अक्षरार्थः सुगमः, परं भावार्थस्त्वयं-इह जातिगुणप्ररूपणं बाहुल्यमधिकृत्य भवति न समस्तव्यक्त्याक्षेपेणात एव जातिगुणान् प्ररूपयन्तो विमलधियः प्रायः शब्दं समुच्चारयन्ति, प्रायेणेदं द्रष्टव्यं, यत्रापि न प्रायःशब्द-९ श्रवणं तत्रापि स द्रष्टव्यः प्रस्तावात् , ततः क्वचित्कदाचिद् व्यभिचारेऽपि दोषाभावात् प्रज्ञापन्येषा भाषा न मृषेति॥ इह भाषा द्विधा दृश्यते-एका सम्यगुपयुक्तस्य द्वितीया त्वितरस्य, तत्र यः पूर्वापरानुसन्धानपाटवोपेतः श्रुतज्ञानेन पर्यालोच्यार्थान् भाषते स सम्यगुपयुक्तः, स चैवं जानाति-अहमेतद्भाषे इति, यस्तु करणापटिष्टतया वातादिनो-1
पहतचैतन्यकतया वा पूर्वापरानुसन्धानविकलो यथाकथंचित् मनसा विकल्प्य विकल्प्य भाषते स इतरः, स. 18 चैवमपि न जानाति-यथा अहमेतत् भाषे इति, बालादयोऽपि च भाषमाणा दृश्यन्ते, ततः संशयः-किमेते
जानन्ति यद्वयमेतत् भाषामहे इति किं वा न जानन्तीति पृच्छति। अह भंते ! मंदकुमारए वा मंदकुमारिया वा जाणति बुयमाणा अहमेसे बुयामीति ?, गो० ! नो इणढे समढे, णण्णत्थ
सणिणो, अह भंते ! मंदकुमारए वा मंदकुमारिया वा जाणइ आहारं आहारेमाणे अहमेसे आहारमाहारेमित्ति , गो० ! नो इणढे समढे, णण्णत्थ सणिणो, अह भंते ! मंदकुमारए वा मंदकुमारिया वा जाणति अयं मे अम्मापियरी ?, गो० !
30-008092e2e
For Personal & Private Use Only
Page #510
--------------------------------------------------------------------------
________________
११भाषा
प्रज्ञापनायाः मलय० वृत्ती.
॥२५२॥
णो इणहे समढे, णण्णत्थ सणिणो, अह भंते ! मंदकुमारए वा मंदकुमारिया वा जाणति अयं मे अतिराउलो अयं मे अइराउलेत्ति ?, गो० ! णो तिणहे समढे, णण्णत्थ सण्णिणो, अह भंते ! मंदकुमारए वा मंदकुमारिया वा जाणति अयं मे भट्टिदारए अयं मे भट्टिदारियत्ति ?, गो०! णो इणढे समढे, णण्णत्थ सण्णिणो, अह भंते ! उट्टे गोणे खरे घोडए अए एलते जाणति बुयमाणे अहमेसे बुयामि ?, गो०! णो इणढे समढे, गण्णत्थ सण्णिणो, अह भंते ! उट्टे जाव एलते जाणति आहारं आहारेमाणो अहमेसे आहारेमि ?, गो० ! णो इणढे समढे जाव णण्णत्थ सणिणो, अह भंते ! उट्टे गोणे खरे घोडए अए एलए जाणति, अयं मे अम्मापियरो, गो०! णो इणढे समढे जाव णण्णत्थ सणिणो, अह भंते ! उट्टे जाव एलए जाणति, अयं मे अतिराउलेत्ति ?, गो० ! णो इणहे समढे जाव णण्णत्थ सणिणो, अह भंते ! उट्टे जाव एलए जाणति अयं मे भट्टिदारए २१, गोयमा ! णो इणहे समढे जाव णण्णत्थ सणिणो (मूत्रं १६३)
'अह भंते! मंदकुमारए वा' इत्यादि, अथ भदन्त ! मन्दकुमारकः-उत्तानशयो बालको मन्दकुमारिका-उत्तानशया बालिका भाषमाणा-भाषायोग्यान् पुद्गलानादाय भाषात्वेन परिणमय्य विसृजती एवं जानाति-यथाऽहमेतद् ब्रवीमि इति ?, भगवानाह-गौतम! नायमर्थः समर्थः-युक्त्युपपन्नो, यद्यपि मनःपर्याप्त्या पर्याप्तस्तथापि तस्याद्यापि मनःकरणमपटु अपटुत्वाच मनःकरणस्य क्षयोपशमोऽपि मन्दः, श्रुतज्ञानावरणस्य हि क्षयोपशमःप्रायो मनःकरणपटिष्टतामवलम्ब्योपजायते, तथा लोके दर्शनात् , ततो न जानाति मन्दकुमारो मन्दकुमारिका वा भाषमाणा
॥२५२॥
For Personal & Private Use Only
Page #511
--------------------------------------------------------------------------
________________
यथाऽहमेतत् ब्रवीमीति, किं सर्वोऽपि न जानातीत्यत आह–'नण्णत्थ सण्णिणो' इति, अन्यत्रशब्दोऽत्र परिवर्जनार्थः, दृष्टश्चान्यत्रापि परिवर्जनार्थो यथा-'अन्यत्र द्रोणभीष्माभ्यां, सर्वे योधाः पराङ्मुखा' इति, द्रोणभीष्मौ वर्जयित्वा इत्यर्थः, संज्ञी-अवधिज्ञानी जातिस्परः सामान्यतो विशिष्टमनःपाटवोपेतो वा तस्मादन्यो न जानाति, संज्ञी तु यथोक्तखरूपो जानीते । एवमाहारादिविषयाण्यपि चत्वारि सूत्राणि भावनीयानि, नवरमतिराउले इति देशीपदं, एतत् खामिकुलमित्यर्थः, 'भट्टिदारए' इति भर्त्ता-खामी तस्य दारकः-पुत्रो भर्तृदारकः, एवमुष्ट्रादिविषयाण्यपि पञ्च सूत्राणि भावयितव्यानि, नवरमुष्ट्रादयोऽप्यतिबालावस्थाः परिग्रायाः न जरठाः, जरठावस्थायां हि परिज्ञानस्य | सम्भवात् ॥ सम्प्रत्येकवचनादिभाषाविषयसंशयापनोदार्थ पृच्छति
अह भंते! मणुस्से महिसे आसे हत्थी सीहे वग्घे विगे दीविए अच्छे तरच्छे परस्सरे सियाले विराले सुणए कोलसुणए कोकतिए ससए चित्तए चिल्ललए जे यावन्ने तहप्पगारा सवा सा एगवऊ ?, हंता गो०! मणुस्से जाव चिल्ललए जे यावन्ने त सब्बा सा एगवऊ । अह भंते ! मणुस्सा जाव चिल्ललगा जे याव० तहप्पगारा सवा सा बहुवऊ?, हंता गो० मणुस्सा जाव चिल्ललगा सबा सा बहुवऊ। अह भंते! मणुस्सी महिसी वलवा हस्थिणिया सीही वग्धी विगी दीविया अच्छी तरच्छी परस्सरा रासभी सियाली बिराली सुणिया कोलसुणिया कोकंतिया ससिया चित्तिया चिल्ललिया जे यावन्ने तह० सबा सा इत्थिवऊ?, हंता गो० ! मणुस्सी जाव चिल्ललिगा जे यावन्ने तहप्पगारा सवा सा इत्थिवऊ । अह भंते! मणुस्से जाव चिल्ललये जे
"20/829200202020129200202020
For Personal & Private Use Only
Page #512
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मल
य० वृत्तौ .
॥२५३॥
या तहप्पगारा सा सा पुमवाऊ ?, हंता गो० ! मणुस्से महिसे जाव चिल्ललए जे यात्र में तहप्पमारा सवासा पुनवऊ । अह भंते ! कंसं कंसोयं परिमंडलं सेलं धूमं जालं थालं तारं रूयं अछिप कुंड परमं दुद्धं दहिं णक्णीतं असणं सयणं भवणं विमाणं छत्तं चामरं भिंगारं अंगणं गिरंगणं आभरणं रयणं जे यावने तहप्पगारा सर्व तं णपुंसगवऊ ?, हंता गो० ! कंसं जाणं जे यावन्ने तह पगारा तं सकं णपुंसगवऊ । अह भंते! पुढवी इत्थिनऊ आउत्ति पुमषऊ घण्णित्ति नपुंसगवऊ पनवणी णं एसा भासा ण एसा भासा मोसा ?, हंता गो० ! पुढवित्ति इत्थिवऊ आउत्ति पुमवऊ धण्णित्ति नपुंसगवऊ' पण्णवणी णं एसा भासा ह एसा भासा मोसा । अह भंते ! पुढवीत्ति इत्थिआणमणी आउत्ति पुमआणमणी घण्णेत्ति नपुंसगाणमणी पण्णवणी णं एसा भासा ण एसा भासा मोसा ?, हंता गो० ! पुढवित्ति इत्थिआणमणी आउत्ति पुमआणमणी धणेत्ति नपुंसगाणमणी पण्णवणी णं एसा भासा ण एसा भासा मोसा । अह भंते! पुढवीति इत्थिपण्णवणी आउत्ति पुमपणवणी धणेति णपुंसगपण्णवणी आराहणी णं एसा भासा ण एसा भासा मोसा ?, हंता ! गो० ! पुढवीति इत्थि - पण्णवणी आउत्ति पुमपण्णवणी घण्णेत्ति नपुंसगपण्णवणी आराहणी णं एसा भासा, न एसा भासा मोसा । [ ग्रं० ४००० ] इच्चैवं भंते इत्थवयणं वा पुमवयणं वा नपुंसगवयणं वा वयमाणे पण्णवणी णं एसा भासा ण एसा भासा मोसा ?, हंता गो० ! इत्थिवयणं वा पुमवयणं वा णपुंसगवयणं वा वयमाणे पण्णवणी णं एसा भासा ण एसा भासा मोसा ॥ ( सूत्रं १६४ )
अथ भदन्त ! मनुष्यो महिषोऽवो हस्ती सिंहो व्यात्रो वृक एते प्रतीताः, द्वीपी — चित्रकविशेषः ऋक्षः
For Personal & Private Use Only
११ भाषा
पर्द
॥२५३॥
Page #513
--------------------------------------------------------------------------
________________
अच्छभल्लः तरक्षो-व्याघ्रजातिविशेषः परस्सरो-गण्डः शृगालो-गोमायुः बिडालो-मार्जारः शुनको-मृगदंशः कोलशुनको-मृगयाकुशलः श्वा शशकः-प्रतीतः कोकंतिया-लुङ्कडी चित्रकः-प्रतीतः चिल्ललकःआरण्यः पशुविशेषः, 'जे यावन्ने तहप्पगारा' इति येऽपि चान्ये तथाप्रकारा एकवचनान्ता इत्यर्थः, सर्वासा एकवाक्-एकत्वप्रतिपादिका वाणी, अयमत्र प्रश्नहेतुरभिप्रायः-इह वस्तु धर्माधमिसमुदायात्मकं धमाश्च प्रतिवस्त्वनन्ताः मनुष्य इत्याधुक्तौ च सकलं वस्तु धर्मधर्मिसमुदायात्मकं परिपूर्ण प्रतीयते, तथा व्यवहारदर्शनात् , एकस्मिंश्चार्थे एकवचनं बहुषु बहुवचनं, अत्र बहवो धर्मा अभिधेयाः ततः कथमेकवचनं ?, अथ च दृश्यते लोके एकवचनेनापि व्यवहार इति पृच्छति-सर्वा सा एकत्वप्रतिपादिका वाग् भवति ?, काका चेदं पठ्यते ततः प्रश्नार्थत्वावगतिः, भगवानाह-हंता गोयमा ! इत्यादि, अक्षरार्थः सुगमः, भावार्थस्त्वयं-शब्दप्रवृत्तिरिह विवक्षाधीना, विवक्षा च तत्तत्प्रयोजनवशात् वक्तुः क्वचित् कदाचित् कथञ्चित् भवतीत्यनियता, तथाहि-स एवैकः पुरुषो यदाऽयं मे जनक इति पुत्रेण विवक्ष्यते तदा जनक इत्यभिधीयते, स एव यदा तेनैव मामध्यापयतीति विवक्ष्यते तदा तूपाध्याय इति, तत्र यदा उपसर्जनीभूतधर्मा धर्मी प्राधान्येन विवक्ष्यते तदा धम्मिण एकत्वात् एकवचन, धर्माश्च धर्मिमण्यन्तर्गता इति परिपूर्णवस्तुप्रतीतियथा त्वमिति, यदा तूपसर्जनीभूतधर्मिणो धर्माः पाण्डित्यपरोपकारित्वमहादानदातृत्वादयः प्राधान्येन विवक्ष्यन्ते तदा धर्माणां बहुत्वादेकस्मिन्नपि बहुवचनं यथा यूवमिति, तत।
TAG29202929202920200202929
For Personal & Private Use Only
Page #514
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलयवृत्तौ.
॥२५॥
इहापि मनुष्य इत्यादावुपसर्जनीकृतधा धर्मी प्राधान्येन विवक्षित इति भवति सर्वाप्येवंजातीया एकत्वप्रतिपा-IN ११भाषादिका वाक् । 'अह भंते ! मणुस्सा' इत्यादि, अक्षरगमनिका प्राग्वत्, अत्रापीदं संशयकारणं-मनुष्यादयः शब्दा पदं जातिवाचकाः, जातिश्च सामान्यं सामान्यं चैकं 'एकं नित्यं निरवयवमक्रियं सर्वगं च सामान्य मितिवचनात् , ततः कथमत्र बहुवचनं १, अथ च दृश्यते बहुवचनेनापि व्यवहार इति पृच्छति-सर्वा सा बहुत्वप्रतिपादिका वाक् भवति ?, काक्का पाठात् प्रश्नार्थत्वावगतिः, अत्र भगवानाह-'हंता गोयमा !' इत्यादि, अक्षरार्थः सुगमः, भावार्थस्त्वयं-यद्यपि नामैते जातिवाचकाः शब्दाः तथापि जातिरभिधीयते समानपरिणामः, समानपरिणामश्चासमानपरिणामाविनाभावी, अन्यथैकत्वापत्तितः समानत्वायोगात्, ततो यदा समानपरिणामोऽसमानपरिणामसंलुलितः प्राधान्येन विवक्ष्यते तदाऽसमानपरिणामस्य प्रतिव्यक्ति भिन्नत्वात् तदभिधाने बहुवचनं, यथा घटा इति, यदा तु स एव एकः समानपरिणामः प्राधान्येन विवक्ष्यते इतरस्त्वसमानपरिणाम उपसर्जनीभूतस्तदा सर्वत्रापि समानपरिणामस्य एकत्वात् तदभिधाने एकवचनं, यद्वा सर्वोऽपि घटः पृथुवृनोदराद्याकार इति, अत्रापि मनुष्या इत्यादौ समानपरिणामोऽसमानपरिणामसंलुलितः प्राधान्येन विवक्षित इति, तस्यानेकत्वभावात् बहुवचनं । 'अह भंते !
॥२५४॥ मणुस्सी'त्यादि, अत्रेदं संशयकारणं-इह सर्व वस्तु त्रिलिङ्गं, तथाहि-मृद्रूपोऽयमिति पुंलिङ्गता मृत्परिणतिरियं घटाकारा परिणतिरियमिति स्त्रीलिङ्गता, इदं वस्त्विति नपुंसकलिङ्गता, तत्रैवं शबलरूपे वस्तुनि व्यवस्थिते कथमे
...
बहुवचनं । 'अह भंते !
त्रिलिङ्ग, तथाहि-मन
परिणतिरियमिति स्त्रीलित
For Personal & Private Use Only
Page #515
--------------------------------------------------------------------------
________________
कलिलमात्राभिधायी शब्दस्तदभिधायी भवति, न खलु नरसिंहे सिंहशब्दो नरशब्दो वा केवलस्तदभिधायी भवति. अथ च दृश्यते तदभिधायितयाऽपि लोके व्यवहारस्ततः पृच्छति 'सवा सा इत्थिवऊ' इति, सर्वा सा एवंप्रकारा स्त्रीवाक्-स्त्रीलिङ्गविशिष्टार्थप्रतिपादिका वाक् भवति ?, काक्का पाठात् प्रश्नार्थत्वावगतिः, भगवानाह-'हंता ! गोयमे'त्यादि, अक्षरार्थः सुगमः, भावार्थस्त्वयं यद्यपि नाम शबलरूपं वस्तु तथाऽप्येष शाब्दो न्यायः-येन धर्मेण विशिष्टः प्रतिपादयितुमिष्यते स तं प्रधानीकृत्य तेन विशिष्टं न्यग्भूतशेषधर्माणं धर्मिणं प्रतिपादयति, यथा पुरुषत्वे शास्त्रज्ञत्वे दातृत्वे भोक्तृत्वे जनकत्वेऽध्यापयितृत्वे च युगपद् व्यवस्थितेऽपि पुत्रः समागच्छन्तमवलोक्य पिता आगच्छतीति ब्रूते, शिष्यस्तु उपाध्याय इति, एवमिहापि यद्यपि मानुषीप्रभृतिकं सर्व त्रिलिङ्गात्मकं तथापि योनिर्मृदुत्वमस्थैर्यादिलक्षणं स्त्रीत्वमत्र प्रतिपादयितुमिष्टमिति ततः प्रधानीकृत्य तेन विशिष्टं न्यग्भूतशेषधर्माणं धमिणं प्रतिपादयतीति भवति सर्वा सा स्त्रीवाक्, एवं पुंवागनपुंसकवाचावपि भावनीये । 'अह भंते ! पुढवी' इत्यादि सुगम, नवरं 'आऊ' इति पुंल्लिङ्गता प्राकृतलक्षणवशात्, संस्कृते तु स्त्रीत्वमेव, 'अह भंते ! पुढवीति इत्थीआणवणी' इत्यादि, अथ भदन्त ! पृथिवीं कुरु पृथ्वीमानयेत्येवं स्त्रियां-स्त्रीलिङ्गे पृथिव्या आज्ञापनी एवमाऊ इति पुमाज्ञापनी धान्यमिति नपुंसकाज्ञापनी प्रज्ञापन्येषा भाषा नैषा भाषा मृषेति ?, भगवानाह-'हंता गो०!' इत्यादि सुगम, 'अह भंते' इत्यादि, अथ भदन्त ! पृथिवी इति स्त्रीप्रज्ञापनी-स्त्रीत्वखरूपस्य प्ररूपणी एवं आऊ इति पुंप्र
For Personal & Private Use Only
Page #516
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मल
य० वृत्तौ .
॥२५५॥
| ज्ञापनी धान्यमिति नपुंसक प्रज्ञापनी आराधनी - मुक्तिमार्गाप्रतिपन्थिनी एषा भाषा नैषा भाषा सृषेति ?, किमुक्ते भवति ? - नैवं वदतो मिथ्याभाषित्वप्रसङ्गः, भगवानाह - आराधनी एषा भाषा, नैषा भाषा मृषेति, शाब्दव्यवहारापेक्षया यथावस्थितवस्तुतत्त्वप्ररूपणात्, इह कियत् प्रतिपदं प्रष्टुं शक्यते ततोऽतिदेशेन पृच्छति - 'इचेवं भंते !' इत्यादि, इतिः - उपदर्शने एवंशब्दः प्रकारे उपदर्शितेन प्रकारेणान्यदपि स्त्रीवचनं पुंवचनं नपुंसकवचनं वा वदति साधुस्तदा तस्मिन्नेवं वदति या भाषा सा प्रज्ञापनी भाषा नैषा भाषा मृषेति ?, भगवानाह - प्रज्ञापनी एषा भाषा, | शाब्दव्यवहारानुसरणतो दोषाभावात्, अन्यथास्थिते हि वस्तुन्वन्यथा भाषणं दोषः, यदा तु यद्वस्तु अभावस्थितं तत् तथा भाषते, तदा को दोष इति ? ॥ तदेवं भाषाप्रतिपादन विषया ये केचन सन्देहास्ते सर्वेऽप्यपनीताः, सम्प्रति सामान्यतो भाषायाः कारणादि पिपृच्छपुराह
भासा भंते! किमादया किंपवहा किंसंठिया किं पज्जवसिया १, गो० ! भासा णं जीवादीया सरीरप्पभवा वजसंठिया लोगंतपञ्जवसिया पण्णत्ता, - ' भासा कओ य पभवति, कतिहि व समएहि भासती भासं । भासा कतिप्पगारा कति वा भासा अणुमया उ ॥ १ ॥ सरीस्प्पभवा भासा दोहि य समएहिं भासती भासं । भासा चउप्पगारा दोष्णि य भासा अणुमा उ ॥ २ ॥ कतिविहा गं भंते ! भासा पण्णत्ता ?, गो० ! दुविहा भासा पं०, तं०-पज्जतिया य अपजत्तिया य, पत्तिया भंते ! भासा कतिविहा पं० १, मो० ! दुविहा पं० तं सच्चा मोसा य, सच्चा णं भंते ! भाला पत्तिया
For Personal & Private Use Only
११ भाषा
पर्द
॥२५५॥
Page #517
--------------------------------------------------------------------------
________________
कतिविहा पं०, गो० दसपिहा, पं०, -जणवक्सचा १ सम्मयसचा २ ठवणसच्चा ३ नामसच्चा ४ रूवसच्चा ५ पडुच्चसच्चा ६ ववहारसच्चा ७ भावसच्चाट जोमसच्चा ९ओवम्मसच्चा १०, जनक्म १ संमत २ ठक्णा ३नामे ४ स्वे५पडच्चसच्चे ६ य । ववहार ७ भाव ८ जोगे ९ दसमे ओक्म्मसच्चे य १०॥१॥ मोसाण मंते भासा पज्जत्तिया कतिषिहा पं०१, गो०! दसपिहा पं०, तं०-कोहणिस्सिया १ माणनिस्सिया २ मायानिस्सिया ३ लोहनिस्सिया ४ पेजणिस्सिया ५ दोसनिस्सिया ६ हासणिस्सिया ७ भयणिस्सिया ८ अक्खाइयाणिस्सिया ९ उवघाइयणिस्सिया १०–'कोहे माणे माया लोभे पिजे तहेव दोसे य । हास भए अक्खाइय उवघाइयणिस्सिया दसमा ॥१॥ अपजत्तिया णं भंते ! कइविहा भासा पं० १, गो० ! दुविहा पं०, तं०-सच्चामोसा असच्चामोसा य, सच्चामोसा णं भंते ! भासा अपजत्तिया कतिविहा पं० १, गो० दसविहा पं० त०, उप्पण्णमिस्सिया १ विगतमिस्सिया २ उप्पण्णविगतमिस्सिया ३ जीवमिस्सिया ४ अजीवमिस्सिया ५ जीवाजीवमिस्सिया ६ अणंतमिस्सिया ७ परित्तमिस्सिया ८ अद्धामिस्सिया ९ अद्धद्धामिस्सिया १० । असच्चामोसा णं भंते ! भासा अपजत्तिया कइविहा पं०, गो०! दुवालसविहा, पं०, तं०-आमंतणि १ आणमणी २ जायणि ३ तह पुच्छणी य ४ पण्णवणी ५। पच्चक्खाणी ६ भासा भासा इच्छाणुलोमा, ७ य ॥१॥ अणभिग्गहिया भासा ८ भासा य अभिग्गहमि बोद्धव्वा ९ । संसयकरणी भासा १० बोगड ११ अबोगडा चेव १२ ॥२॥ (मूत्रं १६५) 'भासा णं भंते ! किमाइया' इत्यादि, भाषा अवबोधबीजभूता, णमिति वाक्यालङ्कारे, किमादिका-उपादा
dain Education International
For Personal & Private Use Only
Page #518
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मल
य.वृत्ती.
॥२५६॥
नकारणव्यतिरेकेण किमादिः-मौलं कारणं यस्याः सा किमादिका, तथा किंप्रभवा-कस्मात् प्रभव-उत्पादो ११भाषायस्याः सा किंप्रभवा, सत्यपि मौले कारणे पुनः कस्मात् कारणान्तरादुत्पद्यते इति भावः, तथा किंसंस्थितेतिकेनाकारेण संस्थिता किंसंस्थिता, कस्येव संस्थानमस्या इति भावः, तथा किंपर्यवसिता इति-कस्मिन् स्थाने पर्यवसिता-निष्ठां गता किंपर्यवसिता?, भगवानाह-गौतम ! 'जीवादिका' जीव आदिः-मौलं कारणं यस्याः सा जीवादिका जीवगततथाविधप्रयत्नमन्तरेणावबोधबीजभूतभाषाया असम्भवात् , आह च भगवान् भद्रबाहुखामी|"तिविहंमि सरीरंमि जीवपएसा हवंति जीवस्स । जेहि उ गेण्हइ गहणं तो भासइ भासओ भासं ॥१॥" "किंप|भवा' इत्यस्य निर्वचनमाह-शरीरप्रभवा' औदारिकवैक्रियाहारकान्यतमशरीरसामर्थ्यादेव भाषाद्रव्यविनिर्गतेः, तथा किंसंस्थिता इत्यस्य निर्वचनं 'वज्रसंस्थिता' वज्रस्येव संस्थानं यस्याः सा वज्रसंस्थिता, भाषाद्रव्याणि हि तथाविधप्रयत्ननिसृष्टानि सन्ति सकलमपि लोकमभिव्याप्नुवन्ति, लोकश्च वज्राकारसंस्थित इति सापि वज्रसंस्थिता, 'किंपर्यवसिते'त्यत्र निर्वचनं लोकान्तपर्यवसिता, परतो भाषाद्रव्याणां गत्युपष्टम्भकधर्मास्तिकायाभावतो गमनासम्भवात् , प्रज्ञसा मया शेषैश्च तीर्थकृद्भिः ॥ पुनरपि प्रश्नमाह-'भासा कतो य पभवा' इत्यादि, भाषा कुतो-योगात् प्रभव-18|॥२५॥
१ त्रिविधे शरीरे ( औदारिकवैक्रियाहारकेषु ) जीवप्रदेशाः भवन्ति जीवस्य ( संबद्धा इति ज्ञापनाय ) यैस्तु गृहाति ग्रहणं (भाषाद्रव्यं ) ततो भाषते भाषकः (ग्राहक एव ) भाषां (भाषणसमय एव भाषात्वज्ञापनाय )॥१॥
For Personal & Private Use Only
Page #519
--------------------------------------------------------------------------
________________
ति- उत्पद्यते काययोगाद्वाग्योगाद्वा ?, तथा कतिभिः समयैर्भाषा भाषते ?, किमुक्तं भवति ? – कतिभिः समयैर्निसृज्यमानद्रव्यसंहत्यात्मिका भाषा भवति, तथा भाषा कतिप्रकारा- कतिप्रभेदा ? कति वा भाषाः साधूनां वक्तुमनुमता - अनुज्ञाता ? । अत्र निर्वचनं - 'सरीरप्पभवा' इत्यादि, अत्र शरीरग्रहणेन शरीरयोगः परिगृह्यते, शरीरमात्रप्रभवत्वस्य प्रागेव निर्णीतत्वात्, शरीरप्रभवा इति कोऽर्थः १ - काययोगप्रभवा, तथाहि — काययोगेन भाषायोग्यान् पुद्गलान् गृहीत्वा भाषात्वेन परिणमय्य वाग्योगेन निसृजति, ततः काययोगबलाद्भाषा उत्पद्यते इति काययोगप्रभवेत्युक्तं, आह च भगवान् भद्रबाहुखामी - “गिण्हइ य काइएणं निसरइ तह वाइएण जोगेण' मिति, 'कइहि व समएहिं भासई भास' मित्यस्य निर्वचनं द्वाभ्यां समयाभ्यां भाषते भाषां, तथाहि — एकेन समयेन भाषायोग्यान् पुद्गलान् गृह्णाति द्वितीये समये भाषात्वेन परिणमय्य विसृजतीति, 'भासा कइप्पगारा' इत्यस्य निर्वचनं भाषा | सत्यादिभेदाच्चतुःप्रकारा ते च सत्यादयो भेदाः प्रागेव भाविता इति, 'कइ वा भासा अणुमया य' इत्यस्य निर्वचनं सत्यादी द्वे भाषे साधूनां वक्तुमनुमते, तद्यथा-सत्या असत्यामृषा च, अर्थात् ये मृषासत्यामृषे ते नानुज्ञाते, तयोरयथावस्थितार्थप्रतिपादनपरतया मुक्तिप्रतिपन्थित्वात्, पुनः प्रश्नयति- 'कइविहा णमित्यादि, 'पजत्तिया अपज्ज - त्तिया' इति पर्याप्ता नाम या प्रतिनियतरूपतया अवधारयितुं शक्यते सा पर्याप्ता, सा च सत्या मृषा वा द्रष्टव्या, | उभयोरपि प्रतिनियतरूपतयाऽवधारयितुं शक्यत्वात्, या तु मिश्रतया उभयप्रतिषेधात्मकतया वा न प्रतिनिंयत
For Personal & Private Use Only
Page #520
--------------------------------------------------------------------------
________________
११भाषा
प्रज्ञापनायाः मलय० वृत्ती.
॥२५७॥
OSSESSO9999
रूपतयाऽबधारयितुं शक्यते सा अपर्याप्ता, सा च सत्यामृषा असत्यामृषा वा द्रष्टव्या, उभयोरपि प्रतिनियतेन रूपे- णावधारयितुमशक्यत्वात् । 'पजत्तिया णं भंते!' इत्यादि भावितं, नवरं सत्या मृषा चेत्युक्तमतः सत्याभेदावगमाय प्रश्नमाह-'सच्चा णं भंते ! भासा पजत्तिया कइविहा पण्णत्ता' इति पाठसिद्धं, भगवानाह-'गोयमा !' इत्यादि 'जणवयसच्चा' इति तं तं जनपदमधिकृत्येष्टार्थप्रतिपत्तिजनकतया व्यवहारहेतुत्वात् सत्या जनपदसत्या यथा कोङ्कणादिषु पयः पिञ्चमित्यादि १, सम्मतसत्या या सकललोकसाम्मत्येन सत्यतया प्रसिद्धा कुमुदकुवलयोत्पलतामरसानां समानेऽपि पङ्कसंभवत्वे गोपालजना अरविन्दमेव पङ्कजं मन्यन्ते न शेषमित्यरविन्दे पङ्कजमिति सम्मतसत्या २ स्थापनासत्या या तथाविधमकादिविन्यासं मुद्राविन्यासं चोपलभ्य प्रयुज्यते यथा एककं पुरतो बिन्दुद्वयसहितमुपलभ्य शतमिदमिति, बिन्दुत्रयसहितं सहस्रमिदमिति, तथा तथाविधं मुद्राविन्यासमुपलभ्य मृत्तिकादिषु माषोऽयं कार्षापणोऽयमिति, तथा नामतः सत्या नामसत्या यथा कुलमवर्द्धयन्नपि कुलवर्द्धन इति, तथा रूपतः सत्या रूपसत्या, यथा दम्भतो गृहीतप्रत्रजितरूपः प्रव्रजितोऽयमिति, तथा प्रतीस-आश्रित्य वस्त्वन्तरं सत्या प्रतीत्यसत्या यथा अना| |मिकाया कनिष्ठामधिकृत्य दीर्घत्वं मध्यमामधिकृत्य इखत्वं, न च वाच्यं कथमेकस्यां खत्वं दीर्घत्वं च तात्त्विकं , परस्परविरोधादिति, भिन्ननिमित्तत्वेन परस्परविरोधासम्भवात , तथाहि-तामेव यदि कनिष्ठां मध्यमां वा एकामङ्गुलिमङ्गीकृत्य इखत्वं दीर्घत्वं च प्रतिपाद्येत ततो विरोधः सम्भवेत् , एकनिमित्तपरस्परविरुद्धकार्यद्वयासम्भवात् ,
॥२५७॥
For Personal & Private Use Only
Page #521
--------------------------------------------------------------------------
________________
यदा त्वेकामधिकृत्य इखत्वमपरामधिकृत्य दीर्घत्वं तदा सत्त्वासत्त्वयोरिव भिन्ननिमित्तत्वान्न परस्परं विरोधः, अथ यदि तात्त्विके इखत्वदीर्घत्वे तत ऋजुत्यवक्रत्वे इव कस्मात्ते परनिरपेक्षे न प्रतिभासेते ?, तस्मात् परोपाधिकत्वात् काल्पनिके इमे इति, तदयुक्तं, द्विविधा हि वस्तुनो धर्माः-सहकारिव्यजयरूपा इतरे च, तत्र ये सहकारिव्यनयरूपास्ते सहकारिसम्पर्कवशात् प्रतीतिपथमायान्ति, यथा पृथिव्यां जलसम्पर्कतो गन्धः, इतरे वेवमेवापि यथा कर्परादिगन्धः, इखत्वदीर्घत्वे अपि च सहकारिव्यङ्ग्यरूपे, ततस्ते तं सहकारिणमासाद्याभिव्यक्तिमायात इत्यदोषः, तथा व्यवहारो-लोकविवक्षा, व्यवहारतः सत्या व्यवहारसत्या, यथा गिरिर्दयते गलति भाजनं अनुदरा कन्या अलोमिका एडका, लोका हि गिरिगततृणदाहे तृणादिना सह गिरेरभेदं विवक्षित्वा गिरिर्दयते इति त्रुवन्ति, भाजनादुदके श्रवति उदकभाजनयोरमेदं विवक्षित्वा गलति भाजनमिति, संभोगवीजप्रभवोदराभावे अनुदरा इति, लवनयोग्यलोमाभावे अलोमिकेति, ततो लोकव्यवहारमपेक्ष्य साधोरपि तथाब्रुवतो भाषा व्यवहारसत्या भवति, तथा भावो वर्णादिर्भावतः सत्या भावसत्या, किमुक्तं भवति ?-यो भावो वर्णादिवस्मिन्नुत्कटो भवति तेन या सत्या भाषा (सा)भावसत्या, यथा सत्यपि पञ्चवर्णसम्भवे बलाका शुक्लेति, तथा योगः-सम्बन्धः तस्मात् सत्या योगसखा, तत्र छत्रयोगात् विवक्षितशब्दप्रयोगकाले छत्राभावेऽपि छत्रयोगस्य सम्भवात् छत्री एवं दण्डयोगात् दण्डी, औपम्यसत्या यथा समुद्रवत्तडागः, अत्रैवार्य विनयजनानुग्रहाय सङ्ग्रहणिगाथामाह-'जणवयसम्मवठवणा' इत्यादि भावितार्था ।
For Personal & Private Use Only
Page #522
--------------------------------------------------------------------------
________________
प्रज्ञापना
याः मल
य० वृत्तौ .
॥२५८॥
मृषाभाषा दशविधा, तद्यथा - 'कोहनिस्सिया' इत्यादि, क्रोधान्निःसृता क्रोधाद्विनिर्गता इत्यर्थः एवं सर्वत्रापि ११ भाषाभावनीयं तत्र क्रोधाभिभूतो विसंवादनबुद्ध्या परप्रत्यायनाय यत्सत्यमसत्यं वा भाषते तत्सर्वं मृषा, तस्य हि आशयो- पदं ऽतीव दुष्टस्ततो यदपि घुणाक्षरन्यायेन सत्यमापतति शाख्यबुद्ध्या वोपेत्य सत्यं भाषते तदाऽप्याशयदोषदुष्टमिति मृषेति १, माननिःसृता यत् पूर्वमननुभूतमप्यैश्वर्यमात्मोत्कर्षख्यापनायानुभूतमस्माभिस्तदानीमैश्वर्यमित्यादि वदतः २ मायानिःसृता यत् परवञ्चनाद्यभिप्रायेण सत्यमसत्यं वा भाषते लोभनिःसृता यल्लोभाभिभूतः कुटतुलादि कृत्वा यथोक्तप्रमाणमिदं तुलादीति वदतः ४ प्रेमनिःसृता यदतिप्रेमवशाद्दासोऽहं तवेत्यादि वदतः ५ द्वेषनिःसृता यत्प्रतिनिविष्टः तीर्थकरादीनामप्यवर्ण भाषते ६ हास्यनिःसृता यत्केलिवशतोऽनृतभाषणं ७ भयनिःसृता तस्करादिभयेनासमञ्जसभाषणं ८ आख्यायिकानिःसृता यत्कथास्वसम्भाव्याभिधानं ९ उपघातनिःसृता चौरस्त्वमित्याद्यभ्याख्यानं १०, अत्रापि सङ्ग्रहणिगाथामाह - 'कोहे माणे' इत्यादि, भावितार्था । सत्यामृषा दशविधा, तद्यथा - ' उप्पण्णमिस्सिया' इत्यादि, उत्पन्ना मिश्रिता अनुत्पन्नैः सह सङ्ख्यापूरणार्थं यत्र सा उत्पन्नमिश्रिता, एवमन्यत्रापि यथायोगं भावनीयं तत्रोत्पन्नमिश्रिता यथा कस्मिंश्चित् ग्रामे नगरे वा ऊनेष्वधिकेषु वा दारकेषु जातेषु दश दारका अस्मिन्नद्य जाता इत्यादि १, एवमेव मरणकथने विगतमिश्रिता २, तथा जन्मतो मरणस्य च कृतपरिमाणस्याभिधाने विसंवादेन चोत्पन्नविगतमिश्रिता ३, तथा प्रभूतानां जीवतां स्तोकानां च मृतानां शङ्खशङ्खनकादीनामेकत्र राशौ दृष्टे यदा
For Personal & Private Use Only
॥२५८॥
Page #523
--------------------------------------------------------------------------
________________
कश्चिदेवं वदति-अहो महान् जीवराशिरयमिति तदा सा जीवमिश्रिता, सत्यामृषात्वं चास्या जीवत्सु सत्यत्वात् मृतेषु मृषात्वात् ४, तथा यदा प्रभूतेषु मृतेषु स्तोकेषु जीवत्सु एकत्र राशीकृतेषु शङ्खादिष्वेवं वदति-अहो महानयं मृतो जीवराशिरिति तदा सा अजीवमिश्रिता, अस्या अपि सत्यामृषात्वं मृतेषु सत्यत्वात् जीवत्सु मृषात्वात् ५, तथा तस्मिन्नेव राशौ एतावन्तोऽत्र जीवन्त एतावन्तोऽत्र मृता इति नियमेनावधारयतो विसंवादे जीवाजीवमिश्रिता ६, तथा मूलकादिकमनन्तकायं तस्यैव सत्कैः परिपाण्डुपत्रैरन्येन वा केनचित्प्रत्येकवनस्पतिना मिश्रमवलोक्य सर्वोऽप्येपोऽनन्तकायिक इति वदतोऽनन्तमिश्रिता ७, तथा प्रत्येकवनस्पतिसङ्घातमनन्तकायिकेन सह राशीकृतमवलोक्य प्रत्येकवनस्पतिरयं सर्वोऽपीति वदतः प्रत्येकमिश्रिता ८, तथा अद्धा-कालः, स चेह प्रस्तावात् दिवसो रात्रिर्वा परि| गृह्यते, स मिश्रितो यया साऽद्धामिश्रिता, यथा कश्चित् कञ्चन त्वरयन् दिवसे वर्तमान एव वदति-उत्तिष्ठ रात्रिर्यातेति, रात्रौ वा वर्तमानायामुत्तिष्ठोद्गतः सूर्य इति ९, तथा दिवसस्य रात्रेवा एकदेशोऽद्धाद्धा सा मिश्रिता यया सा अद्धाद्धामिश्रिता, यथा प्रथमपौरुष्यामेव वर्तमानायां कश्चित् कञ्चन त्वरयन् एवं वदति-चल मध्याह्नीभूतं इति । असत्यामृषा द्वादशविधा, तद्यथा-'आमंतणि' इति तत्र आमन्त्रणी हे देवदत्त इत्यादि, एषा हि प्रागुक्तसत्यादिभाषात्रयलक्षणविकलत्वान्न सत्या नापि मृषा नापि सत्यामृषा केवलं व्यवहारमात्रप्रवृत्तिहेतुरित्यसत्यामृषा १ एवं सर्वत्र भावना कार्या, आज्ञापनी कार्ये परस्य प्रवर्त्तनं, यथेदं कुर्विति २ याचनी कस्यापि वस्तुविशेषस्य देहीति मार्गणं ३
02020009087800000
For Personal & Private Use Only
Page #524
--------------------------------------------------------------------------
________________
११भाषा
प्रज्ञापनायाः मलय. वृत्तौ.
पदं
॥२५९॥
पृच्छनी अविज्ञातस्य सन्दिग्धस्य कस्यचिदर्थस्य परिज्ञानाय तद्विदः पार्थे चोदना ४ प्रज्ञापनी विनीतविनयस्य विने- यजनस्योपदेशदानं यथा प्राणिवधान्निवृत्ता भवन्ति भवान्तरे प्राणिनो दीर्घायुष इत्यादि, उक्तं च-"पाणिवहाउ नियत्ता हवंति दीहाउया अरोगा य । एमाई पण्णता पण्णवणी वीयरागेहि ॥१॥" ५ याचमानस्य प्रतिषेधवचनं प्रत्याख्यानी ६इच्छानुलोमा नाम यथा कश्चित्किञ्चित्कार्यमारभमाणः कञ्चन पृच्छति,स प्राह-करोतु भवान् ममाप्येतदभिप्रेतमिति ७ अनभिग्रहा यत्र न प्रतिनियतार्थावधारणं, यथा बहुकार्येष्ववस्थितेषु कश्चित् कञ्चन पृच्छति-किमिदानीं करोमि ?, स प्राह-यत्प्रतिभासते तत्कुर्विति ८ अभिगृहीता प्रतिनियतार्थावधारणं, यथा इदमिदानीं कर्तव्यमिदं नेति ९ संशयकरणी या वाक अनेकार्थाभिधायितया परस्य संशयमुत्पादयति, यथा सैन्धवमानीयतामित्यत्र सैन्धवशब्दो लवणवस्त्रपुरुषवाजिषु १० व्याकृता या प्रकटार्था ११ अव्याकृता अतिगम्भीरशब्दाथों अव्यक्ताक्षरप्रयुक्ता वा अविभावितार्थत्वात् १२ । शेषं सुगम, यावत् 'कइ णं भंते ! भासजाया' इत्यादि। जीवा णं भंते ! किं भासगा अभासगा?, गो० ! जीवा भासगावि अभासगावि, से केणटेणं भंते ! एवं बुञ्चतिजीवा भासगावि अभासगावि, गो!जीवा दुविहा पं०, तं०-संसारसमावण्णगा य असंसारसमावण्णगा य, तत्थ णं जे ते असंसारसमावण्णगा ते णं सिद्धा सिद्धा णं अधासगा, तत्थ णं जे ते संसारसमावण्णमा ते दुविहा पं०, तं०१ प्राणिवधान्निवृत्ता भवन्ति दीर्घायुषोऽरोगाश्च । एवमाद्या प्रज्ञप्ता प्रज्ञापनी वीतरागैः ॥ १॥
PCSCloceleeeeeeeeeeesesed
॥२५९॥
Join Education Interational
For Personal & Private Use Only
www.iainelibrary.org
Page #525
--------------------------------------------------------------------------
________________
सेलेसीपडिवण्णगा य असेलेसीपडिवण्णगा य, तत्थ णं जे ते सेलेसिपडिवण्णगा ते णं अभासगा, तत्थ णं जे ते असेलेसिपडिवण्णगा ते दुविहा पं०, तं०-एगिदिया य अणेगिंदिया य, तत्थ णं जे ते एगिदिया ते णं अभासगा, तत्थ णं जे ते अणेगेंदिया ते दुविहा पं०, तं-पज्जत्तगा य अपज्जत्तमा य, सत्थ णं जे ते अपज्जत्तगा ते गं अभासगा, तत्थ णं जे ते पज्जत्तगा ते णं भासगा, से एएणडेणं गोयमा ! एवं वुचति-जीवा भासगावि अभासगावि । नेरइया णं भंते ! किं भासगा अभासगा?, गो ! नेरइया भासगावि अभासगावि, से केणटेणं भंते ! एवं वुचति-नेरइया भासगावि अभासगावि ?, गो ! नेरइया दुविहा, पं०, तं०-पज्जत्तगा य अपज्जत्तगा य, तत्थ णं जे ते अपज्जत्तगा ते णं अभासगा, तत्थ णं जे ते पज्जत्तगा ते णं भासगा, से एएणडेणं गो० ! एवं वुच्चति–नेरइया भासगावि अभासगावि, एवं एगिदियवजाणं निरंतर भाणियत्वं ।। (मूत्रं १६६)। कति णं भंते ! भासज्जाया पण्णत्ता?, गो०! चत्तारि भासज्जाया पं०, तं०-सच्चमेगं भासजायं वितिय मोसं ततियं सच्चामोसं चउत्थं असच्चामोसं, जीवा णं भंते ! किं सच्चं भासं भासंति मोसं भासं भासंति सच्चामोसं भासं भासंति असच्चामोसं भासं भासंति ?, गो० ! जीवा सचंपि भासं भासंति मोसंपि भासं भासंति सच्चामोसंपि भासं भासंति असच्चामोसंपि भासं भासंति, नेरइया णं भंते ! कि सच्चं भासं भासंति जाव असच्चामोसं भासं भासंति ?, गो०! नेरइया णं सच्चपि भासं भासंति जाव असच्चामोसंपि भासं भासंति, एवं असुरकुमारा जाव थणियकुमारा, बेईदियतेइंदियचउरिंदिया य नो सच्चं नो मोसं नो सच्चामोसं भासं भासंति असच्चामोसं भासं भासंति, पंचिंदियतिरिक्खजोणिया णं भंते ! किं सच्चं भासं भासंति जाव किं असच्चामोसं भासं भासंति?, गो. पंचिंदियतिरिक्ख
dain Education International
For Personal & Private Use Only
www.janelibrary.org
Page #526
--------------------------------------------------------------------------
________________
मापनायाः मलयवृत्ती.
॥२६॥
जोणिया णो सचं भासं भासंति णो मोसं भासं भासंति णो सच्चामोसं भासं भासंति एगं असच्चामोसं भासं भासंति णण्णत्थ
११भाषासिक्खापुव्वगं उत्तरगुणलद्धिं वा पडुच्च सचंपि भासं भासंति मोसंपि सच्चामोसंपि असञ्चामोसंपि भासं भासंति, मणुस्सा जाव वेमाणिया, एते जहा जीवा तहा भाणियवा ॥ (मूत्रं १६७)
कति भदन्त ! भाषाजातानि-भाषाप्रकाररूपाणि प्रज्ञप्तानि ?, इदं प्रागुक्तमपि भूयोऽप्युपात्तं सूत्रान्तरसम्बन्धनार्थ, तान्येव सूत्रान्तराणि दर्शयति-'जीवा णं भंते ! किं सचं भासं भासंति ?' इत्यादि सुगम, नवरं | द्वित्रिचतुरिन्द्रियेषु सत्यादिभाषात्रयप्रतिषेधस्तेषां सम्यकपरिज्ञानपरवञ्चनाधभिप्रायासम्भवात्, तिर्यपञ्चेन्द्रिया | अपि न सम्यग्यथावस्थितवस्तुप्रतिपादनाभिप्रायेण भाषन्ते नापि परविप्रतारणबुद्ध्या किन्तु यदा भाषन्ते तदा कुपिता अपि परं मारयितुकामा अप्येवमेव भाषन्ते ततस्तेषामपि भाषा असत्यामृषा, किं सर्वेषामपि तेषामसत्यामृषा ?, नेत्याह'नन्नत्थे'त्यादि, सत्यादिकां भाषां न भाषन्ते शिक्षादेरन्यत्र, शिक्षापूर्वकं पुनः शुकसारिकादयः संस्कारविशेषात् तथा कुतश्चित्तथाविधक्षयोपशमविशेषाजातिस्मरणरूपां विशिष्टव्यवहारकौशलरूपां वा लब्धि प्रतीत्य सत्यादिकां चतुर्विधामपि भाषां भाषन्ते, शेषं सुगमं ॥ सम्प्रति भाषाद्रव्यग्रहणादिविषयसंशयापनोदार्थमाह
॥२६॥ जीवे णं भंते ! जातिं दवाति भासत्ताए गिण्हति ताई किं ठियाई गेण्हति अठियाई गेण्हति ?, गो० ! ठियाई गिण्हति नो अठियाई गिण्हति, जाई भंते ! ठियाई गिण्हति ताई किं दवतो गिण्हति खेत्ततो गिण्हति कालतो गिण्हति भावतो
For Personal & Private Use Only
Page #527
--------------------------------------------------------------------------
________________
गिण्हति ?, गो० ! दवओवि गिण्हति खेत्तओवि कालओवि भावओवि गिण्हति, जाति भंते ! दबओ गेण्हति ताई किं एगपदेसिताई गिण्हति दुपदेसियाई जाव अणंतपदेसियाई गेण्हति ?, गो० ! नो एगपदेसियाई गेण्हति जाव नो असंखिजपदेसियाई, गिण्हइ अणंतपदेसियाई गेण्हति, जाई खेत्तओ गेण्हति ताई कि एगपएसोगाढाई गेण्हति दुपएसोगाढाई गेण्हति जाव असंखेजपएसोगाढाई गेण्हति ?, गो० ! नो एगपएसोगाढाई गेण्हति जाव नो संखेजपएसोगाढाई गेण्हति असंखेजपएसोगाढाई गेण्हति, जाई कालतो गेहति ताई किं एगसमयठिड्याई गेण्हति दुसमयठिइयाई गिण्हति जाव असंखिज्जसमयठिइयाई गेण्हति , गो०! एगसमयठितीयाइपि गेण्हति दुसमयठितीयाईपि गेण्हति जाव असंखेजसमयठितीयाइंपि गेण्हति, जाई भावतो गेहति ताई किं वण्णमंताई गेण्हति गंधमंताई रसमंताई फासमंताई गेण्हति ?, गो० ! वण्णमंताईपि जाव फासमंताईपि गेण्हति, जाई भावओ वण्णमंताईपि गेण्हति ताई कि एगवण्णाई गेहति जाव पंचवण्णाई गेण्हति ?, गो० ! गहणदवाई पडुच्च एगवण्णाइंपि गेण्हति जाव पंचवण्णाइंपि गेण्हति, सत्वग्गहणं पडुच्च णियमा पंचवण्णाई गेण्हति, तंजहा–कालाई नीलाई लोहियाई हालिद्दाई सुकिल्लाई, जाई वण्णतो कालाई गेण्हति ताई कि एगगुणकालाई गेण्हति जाव अणंतगुणकालाई गिण्हति ?, गो० ! एगगुणकालाइंपि गिण्हति जाव अणंतगुणकालाईपि गेण्हति, एवं जाव सुक्किल्लाइंपि, जाई भावतो गंधमंताई गिण्हति ताई किं एगगंधाई गिण्हति दुगंधाई गिण्हति ?, गो० ! गहणदबाई पडुच्च एगगंधाइंपि दुगंधाइंपि गिण्हति, सत्वग्गहणं पडुच्च नियमा दुगंधाई गिण्हति, जाई गंधतो सुब्भिगंधाई गिण्हति ताई कि एगगुणसुब्भिगंधाई गिण्हति जाव अणंतगुणसुन्भिगंधाइपि गिण्हति ?, गो०! एगगुणसुब्भिगंधाइंपि जाव अणंतगुणसुन्भि
Jain Education Inter nal
For Personal & Private Use Only
brary.org
Page #528
--------------------------------------------------------------------------
________________
११भाषा
प्रज्ञापनाया:मलयवृत्ती.
॥२६॥
गंधाइंपि गेण्हइ, एवं दुब्भिगंधाईपि गेण्हइ, जाइं भावतो रसमंताई गेण्हति ताई किं एगरसाई गेण्हति जाव किं पंचरसाई गेण्हति ?, गो०! गहणदवाई पडुच्च एगरसाइंपि गेण्हति जाव पंचरसाइंपिगेण्हति सब्बग्गहणं पडुच्च नियमा पंचरसाई गेण्हति, जाई रसओ तित्तरसाई गेण्हति ताई कि एगगुणतित्तरसाई गिण्हति जाव अणंतगुणतित्तरसाइं गिण्हति ?, गो०! एगगुणतिताइपि गिण्हइ जाव अणंतगुणतिचाइपि गिण्हति, एवं जाव मधुररसो, जाई भावतो फासमंताई गेहति ताई किं एगफासाई गेण्हइ जाव अट्ठफासाई गिण्हति ?, गो० ! गहणदवाई पडुच्च णो एगफासाई गेण्हति, दुफासाई गिण्हइ जाव चउफासाई गेण्हति, णो पंचफासाई गेण्हति, जाव नो अट्ठफासाई गेण्हति, सव्वगहणं पडुच्च नियमा चउफासाई गेण्हति, तंजहासीतफासाई गेण्हति उसिणफासाई निद्धफासाई लुक्खफासाई गेण्हति, जाई फासतो सीताई गिण्हति ताई किं एगगुणसीताई गेण्हति जाव अणंतगुणसीताई गेण्हति ?, गो०! एगगुणसीताइपि गेहति जाव अणंतगुणसीताईपि गेहति, एवं उसिणणिद्धलुक्खाई जाव अणंतगुणाईपि गिण्हति, जाइं भंते ! जाव अणंतगुणलुक्खाई गेहति ताई किं पुट्ठाई गेण्हति अपुट्ठाई गेहति ?, गो० ! पुट्ठाई गेण्हति नो अपुट्ठाई गेण्हति, जाई भंते ! पुट्ठाई गेण्हति ताई किं ओगाढाई गेण्हति अणोगाढाइं गेण्हति ?, गो०! ओगाढाई गेण्हति नो अणोगाढाई गेण्हति, जाई भंते ! ओगाढाई गेहति ताई कि अणंतरोगाढाइं गेण्हति परंपरोगाढाई गेण्हति ?, गो० ! अणंतरोगाढाई गिण्हति नो परंपरोगाढाइं गेण्हति, जाई भंते ! अणंतरोगाढाई गेण्हति ताई भंते ! किं अणूइं गेण्हति बायराइं गेण्हति ?, गो० अणूइंपि गेण्हति बायराइंपिगेण्हति, जाई भंते ! अणूई गेण्हति ताई कि उड्डूं गेहति अधे गेण्हति तिरियं गेण्हति ?, गो० ! उड्डुपि गेहति अधेवि गेहति तिरियपि गेहति,
R॥२६॥
For Personal & Private Use Only
w
Page #529
--------------------------------------------------------------------------
________________
जाई भंते ! उहृपि गेण्हति अधेवि गेण्हति तिरियपि गेण्हति ताई किं आदि गेण्हति मज्झे गेण्हति पज्जवसाणे गेण्हति ?, गो! आदिपि गेण्हति मज्झेवि गेण्हति पज्जवसाणेवि गेण्हति, जाइं भंते ! आदिपि गिण्हति मज्झेवि गेण्हति पज्जवसाणेवि गिण्हति ताई कि सविसए गिण्हति अविसए गिण्हति ?, गो० ! सविसए गेहति नो अविसए गेण्हति, जाई भंते ! सविसए गेण्हति ताई किं आणुपुत्विं गेण्हति अणाणुपुष्व्विं गेहति ?, गो० ! आणुपुत्विं गेण्हति, नो अणाणुपुष्विं गेण्हति, जाई भंते ! आणुपुत्विं गेण्हति ताई किं तिदिसिं गेण्हति जाव छद्दिसिं गेण्हति ?, गो! नियमा छदिसि गेण्हति, "पुट्ठोगाढअणंतर अणू य तह बायरे य उड्डमहे । आदिविसयाणुपुट्विं णियमा तह छदिसिं चेव ॥१॥" (सूत्रं १६८) जीवे णं भंते ! जाई दवाई भासत्ताए गेण्हति ताई किं संतरं गेहति निरंतरं गेहति ?, गो० ! संतरंपि गेण्हति, निरंतरंपि गेण्हति, संतरं गिण्हमाणे जहण्णेणं एग समयं उक्कोसेणं असंखेजसमए अंतरं कट गेण्हति, निरंतरं गेण्हमाणे जहण्णेणं दो समए उक्कोसेणं असंखेजसमए अणुसमयं अविरहियं निरंतरं गेण्हति, जीवे णं भंते ! जाई दवाई भासत्ताए गहियाइं णिसिरह ताई किं संतरं निसरइ निरंतरं निसरइ ?, गो० ? संसरं निसरइ नो निरंतरं निसरइ, संतरं निस्सरमाणे एगेणं समएणं गेण्हति एगेणं समएणं निसरइ, एतेणं गहणनिसरणोवाएणं जहम्मेणं दुसमइयं उक्कोसेणं असंखेजसमइयं अंतोमुहुत्तिगं गहणनिसरणोचायं करेति, जीवे णं भंते ! जाई दवाई भासत्ताए गहियाई णिसिरति ताई किं भिण्णाई णिसरति अभिण्णाई णिसरति ?, गो० भिन्नाइपि निस्सरइ अभिन्नाईपि निस्सरइ, जाई भिन्नाई णिसरति ताई अणंतगुणपरिवुड्डीएणं परिवुड्डमाणाई लोयंत फुसन्ति, जाई अभिण्याई निसरइ ताई असंखेजाओओगाहणवग्गणाओ गंता भेदमावजंति
Education
or
For Personal & Private Use Only
www.janelibrary.org
Page #530
--------------------------------------------------------------------------
________________
अज्ञापनाया: मलयवृत्ती.
११भाषापंद
॥२६॥
संखेजाति जोअणाति गंता विद्धंसमागच्छंति ॥ (सूत्रं १६९)
'जीवे णं भंते ! जाई दवाइं भासत्ताए गिण्हइ' इत्यादि, सुगमं नवरं 'ठियाई' स्थितानि न गमनक्रियावन्ति | | द्रव्यतश्चिन्तायामनन्तप्रादेशिकानि-अनन्तपरमाण्वात्मकानि गृह्णाति, नैकपरमाण्वाद्यात्मकानि, तेषां खभावत एव जीवाना ग्रहणायोग्यत्वात् , क्षेत्रचिन्तायामसङ्ख्यातप्रदेशावगाढानि, एकप्रदेशाद्यवगाढानां तथाखभावतया ग्रहणायोग्यत्वात् , कालतश्चिन्तायामेकसमयस्थितिकान्यपि याषदसङ्ख्येयसमयस्थितिकान्यपि गृह्णाति, पुद्गलानामसङ्ख्ये| यमपि कालं यावदवस्थानसम्भवात् , तथा चोक्तं व्याख्याप्रज्ञप्तौ सैजनिरेजपुद्गलावस्थानचिन्तायां-'अणंतपएसिए |णं भंते ! खंधे केवइकालं सेए ?, गो० ! जहन्नेणं एक समयं उक्कोसेणं आवलियाए असङ्ग्रेजतिभागं, निरेए जह
नेणं एक समयं उक्कोसेणं असंखेनं काल'मिति, तेषां च गृहीतानां ग्रहणानन्तरसमये अवश्यं निसर्ग इति खभाव| स्यानन्तरसमये ग्रहणं प्रतिपत्तव्यं, अन्ये तु व्याचक्षते-एकसमयस्थितिकान्यपीति आदिभाषापरिणामापेक्षया द्रष्टव्यं, विचित्रो हि पुद्गलानां परिणामः, तत एकप्रयत्नगृहीतमुक्ता अपि ते केचिदेकं समयं भाषात्वेनावतिष्ठन्ते केचिद् द्वौ समयौ यावत् केचिदसङ्ख्येयानपि समयानिति, तथा 'गहणदत्वाई' इति गृह्यन्ते इति ग्रहणानि ग्रहणानि च तानि द्रव्याणि च ग्रहणद्रव्याणि, किमुक्तं भवति?-यानि ग्रहणयोग्यानि द्रव्याणि तानि कानिचित् वर्ण|परिणामेन एकेन वर्णेनोपेतानि कानिचित् द्वाभ्यां कानिचित् त्रिभिः कानिचित् चतुर्भिः कानिचित्पञ्चभिः, यदा
वटceaeeeeeeeeeeee
॥२६॥
For Personal & Private Use Only
Page #531
--------------------------------------------------------------------------
________________
SEEReeeeeeeeeem
पुनरेकप्रयत्नगृहीतानामपि सर्वेषां द्रव्याणामपि समुदायो विवक्ष्यते तदा नियमात् पञ्चवर्णानि गृह्णन्ति(हति), एवं गन्ध-12|| रसेष्वपि भावनीयं, स्पर्शतः चिन्तायामेकस्पर्शप्रतिषेध एकस्यापि परमाणोरवश्यं स्पर्शद्वयभावात् , तथा चोक्तम-"कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः। एकरसगन्धवर्णो द्विस्पर्शः कार्यलिङ्गश्च ॥१॥" द्विस्पर्शानि-मृदुशीतानि मृदृष्णानीत्यादि, 'जाव चउफासा' इति यावच्छब्दकरणात् त्रिस्पर्शपरिग्रहः, तत्र त्रिस्पर्शान्येवं-कानिचित् द्रव्याणि किल मृदुशीतस्पर्शानि कानिचित् मृदुस्निग्धस्पर्शानि, तत्र मृदुस्पर्शो मृदुस्पर्श एवान्तर्भूत इत्येकस्पर्शः शीतस्निग्धरूपौ तु द्वावन्यौ स्पर्शाविति समुदायमधिकृत्य त्रिस्पर्शानि, एवं स्पर्शान्तरयोगेऽपि त्रिस्पर्शानि भावनीयानि, कानिचिचतु:स्पर्शानि तत्र चतुःस्पर्शेषु मृदुलघुरूपौ द्वौ स्पर्शाववस्थितौ सूक्ष्मस्कन्धेषु तयोरवश्यंभावात्, अन्यौ तु द्वौ स्पर्शी स्निग्धोष्णौ स्निग्धशीतौ रूक्षोष्णौ रूक्षशीती, सर्वसमुदायमपेक्ष्य नियमात्तानि चतुःस्पर्शानि गृह्णाति, तत्र यो द्वौ मृदुलघुरूपौ स्पर्शाववस्थितौ तायवस्थितत्वादेव व्यभिचाराभावान्न गण्यते ये त्वन्ये स्निग्धादयश्चत्वारस्ते किल वैकल्पिका इति तानधिकृत्य सूत्रमाह, तद्यथा-'सीयफासाइं गेण्हई' इत्यादि सुगम, यावत् 'जाई भंते ! अणंतगुणलुक्खाइं गेण्हई' इह किल चरमं सूत्रमनन्तरमिदमुक्तं 'अणंतगुणलुक्खाइपि गिण्हई ततः सूत्रसम्बन्धवशादिदमुक्तं, जाइं भंते ! जाव अणंतगुणलुक्खाइं गेण्हई', इति 'यावता जाइं भंते! एगगुणकालवण्णाई' इत्याद्यपि द्रष्टव्यं, 'ताई भंते ! किं पुट्ठाई' इत्यादि, तानि भदन्त ! किं स्पृष्टानि-आत्मप्रदेशसंस्पृष्टानि गृह्णाति, उतास्पृष्टानि ?, भगवानाह-गौतम ! स्पृष्टानि
For Personal & Private Use Only
Page #532
--------------------------------------------------------------------------
________________
प्रज्ञापना- आत्मप्रदेशैःसह संस्पर्शमागतानि गृह्णाति नास्पृष्टानि, इहात्मप्रदेशः संस्पर्शनमात्मप्रदेशावगाहक्षेत्राद्वहिरपि सम्भवति ११भाषाया: मल- ततः प्रश्नयति-'जाई भंते !' इत्यादि, अवगाढानि-आत्मप्रदेशैः सह एकक्षेत्रावस्थितानि गृह्णन्ति नानगाय० वृत्ती.
ढानि, 'जाई मंते !' इत्यादि, अनन्तरावगाढानि-अव्यवधानेनावस्थितानि गृह्णाति न परम्परावगाढानि, किमुक्तं ॥२६॥
भवति ?-येष्वात्मप्रदेशेषु यानि भाषाद्रव्याण्यवगाढानि तैरात्मप्रदेशैस्तान्येव गृह्णाति न त्वेकद्वित्र्यात्मप्रदेशव्यवहितानि, 'जाइं भंते ! अणंतरोगाढाई' इत्यादि, अणून्यपि-स्तोकप्रदेशान्यपि गृह्णाति बादराण्यपि-प्रभूतप्रदेशो-2 पचितान्यपि, इहाणुत्ववादरत्वे तेषामेव भाषायोग्यानां स्कन्धानां प्रदेशस्तोकबाहुल्यापेक्षया व्याख्याते, मूलटीकाकारेण तथाव्याख्यानात् , 'जाई भंते ! अणूईपि गेण्हइ' इत्यादि, ऊर्द्धमपि अधोऽपि तिर्यगपीति, इह जीवस्य यावति क्षेत्रे ग्रहणयोग्यानि भाषाद्रव्याण्यवस्थितानि तावत्येव क्षेत्रे ऊर्द्धाधस्तिर्यक्त्वं द्रष्टव्यं, 'जाइं भले ! उहृषि मेण्हई' इत्यादि, यानि भाषाद्रव्याण्यन्तर्मुहूर्त यावत् ग्रहणोचितानि तानि ग्रहणोचितकालस्य उत्कर्षतोऽन्तर्मुहूतंप्रमाणस्वादावपि-प्रथमसमये गृह्णाति मध्येऽपि-द्वितीयादिष्वपि समयेषु गृह्णाति, पर्यवसानेऽपि-पर्यवसानसमयेऽपि गृह्णाति, 'जाइं भंते ! आईपि गेण्हई' इत्यादि, खविषयान्-खगोचरान् स्पृष्टावगाढानन्तरावगाढा- ॥२६॥
ख्यान् गृह्णाति, न त्वविषयान् स्पृष्टादिव्यतिरिक्तान्, 'जाई भंते ! सविसए गेण्हई' इत्यादि आनुपूर्वी नाम Kग्रहणापेक्षया यथासन्नत्वं तद्विपरीता अनानुपूर्वी, तत्रानुप्रा गृह्णाति न त्वनानुपूव्यों, 'जाई भंते ! आणु
Tawe202920x20002020
Jain Education Interational
For Personal & Private Use Only
wwwbar og
Page #533
--------------------------------------------------------------------------
________________
पुच्विं गेण्हई' इत्यादि तिदिसिंति त्रिदिशि गृह्णाति तिसृभ्यो दिग्भ्य आगतानि गृह्णाति एवं चतुर्दिशि पञ्चदिशि षइदिशि च, एवमुक्ते भगवानाह-गौतम ! नियमात् षड्दिशि गृह्णाति-षड्भ्यो दिग्भ्यः आगतानि गृह्णाति, |भाषको हि नियमात् सनाड्यां अन्यत्र त्रसकायासम्भवात् , सनाड्यां च व्यवस्थितस्य नियमात् षडदिगागतपुदलसम्भवात् । एतेषामेवार्थानां सङ्ग्रहणिगाथामाह-'पुट्ठोगाढअणंत'रमित्यादि प्रथमतः स्पृष्टविषयं सूत्रं तदनन्तरमवगाढसूत्रं ततोऽनन्तरावगाढसूत्रं ततोऽणुवादरविषयं सूत्रं तदनन्तरमूधिःप्रभृतिविषयं सूत्रं तत 'आई' इति | उपलक्षणमेतत् आदिमध्यावसानसूत्रं ततो विषयसूत्रं तदनन्तरमानुपूर्वीसूत्रं ततो नियमात् षड्दिशीतिसूत्रं, 'जीवाणं भंते ! जाइं दवाई' इत्यादि, जीवा 'ण'मिति वाक्यालङ्कारे, भदन्त ! यानि द्रव्याणि भाषकत्वेन गृह्णाति तानि किं सान्तरं-सव्यवधानं गृह्णाति किं वा निरन्तरं-निर्व्यवधानं ?, भगवानाह–सान्तरमपि गृह्णाति निरन्तरमपि, उभयथापि ग्रहणसम्भवात् , तत्र सान्तरनिरन्तरग्रहणयोः प्रत्येकं कालमानं प्रतिपादयति-'संतरं गिण्हमाणे' इत्यादि, सान्तरं गृह्णन् जघन्यतः एकं समयं अन्तरं कृत्वा गृण्हाति, एतच्च जघन्यत एकं समयमन्तरं सततं भाषाप्रवृत्तस्य भाषमाणस्थावसेयं, तवैवं-कश्चिदेकस्मिन् समये भाषापुद्गलान् गृहीत्वा तदनन्तरं मोक्षसमये अनुपादानं कृत्वा पुनस्तृतीये समये गृह्णात्येव न मुञ्चति द्वितीये समये प्रथमसमयगृहीतान् पुद्गलान् मुञ्चति अन्यानादत्ते, अथान्येन प्रयत्न विशेषेण ग्रहणमन्येन च प्रयत्नविशेषेण [च निसर्गः तौ च परस्परं विरुद्धौ परस्परविरुद्धकार्यकरणात् ततः
388888SPONDO
For Personal & Private Use Only
Page #534
--------------------------------------------------------------------------
________________
११भाषा
प्रज्ञापनायाः मलय० वृत्ती.
॥२६॥
कथमेकस्मिन् समये तो स्यातां ?, तदयुक्तं, जीवस्य हि तथाखाभाव्यात् द्वावुपयोगावेकस्मिन् समये न स्यातां, ये तु क्रियाविशेषास्ते बहवोऽप्येकस्मिन् समये घटन्त एव, तथादर्शनात् , तथाहि-एकापि नर्तकी भ्रमणादिनृत्तं विदधाना एकस्मिन्नपि समये हस्तपादादिगता विचित्राः क्रियाः कुर्वती दृश्यते, सर्वस्यापि वस्तुनः प्रत्येकमेकस्मिन् समये उत्पादव्ययावुपजायते, एकस्मिन्नेव च समये सङ्घातपरिशाटायपि, ततो न कश्चिद्दोषः, आह च भाष्यकृत्"गहणनिसग्गपयत्ता परोप्परविरोहिणो कहं समये ? । समए दो उवओगा न होज किरियाण को दोसो ? ॥१॥" इति, तृतीये पुनः समये तानेव द्वितीयसमयोपात्तान् पुद्गलान् मुञ्चति न पुनरन्यानादत्ते, उत्कर्षेण त्वसङ्ख्येयान् यावन्निरन्तरं गृह्णाति, तथा चाह-उत्कर्षणासङ्ख्येयान् समयान् गृह्णाति इति योगः, कदाचित्परोऽसङ्ख्येयैः समयैरेकं ग्रहणं मन्येत तत आह–'अनुसमयं' प्रतिसमयं गृह्णाति, तदपि कदाचिद्विरहितमपि व्यवहारतोऽनुसमयमित्युच्येत ततस्तदाशय व्यवच्छेदार्थमाह-अविरहितं, एवं निरन्तरं गृह्णाति, तत्राद्य समये ग्रहणमेव न निसर्गः, अगृहीतस्य निसर्गाभावात्, पर्यन्तसमये च मोक्ष एव, भाषाभिप्रायोपरमतो ग्रहणासम्भवात् , शेषेषु द्वितीयादिषु समयेषु ग्रहणनिसर्गों युगपत्करोति स्थापना चेयम्-न। न । प्र। प्र। प्र । । 'जीवा णं भंते ! जाई दवाइं S | भासत्ताए गहियाई निसरइ' इत्यादि प्रश्नसूत्रं सुगम, । नि । नि। नि। नि । नि। निर्वचनमाह-सान्तरं निसृजति
१ ग्रहणनिसर्गप्रयत्नौ परस्परविरोधिनी कथं समये ? । समये द्वावुपयोगौ न भवेतां क्रिययोस्तु को दोषः ? ॥ १॥
R६४॥
dain Education International
For Personal & Private Use Only
Page #535
--------------------------------------------------------------------------
________________
नो निरन्तरं, इयमत्र भावना-इह तावत् ग्रहणं निरन्तरमुक्तं, तथा चानन्तरसूत्रं 'अणुसमयमविरहियं निरंतर गेण्हई' इति ततो निसर्गोऽपि प्रथमवर्जेषु शेषेषु समयेषु निरन्तरं प्रतिपत्तव्यो, गृहीतस्यावश्यमनन्तरसमये निसर्गात् , ततो यदुक्तं 'सान्तरं निसृजति नो निरन्तर मिति, तत्र ग्रहणापेक्षया द्रष्टव्यं, तथाहि-यस्मिन् समये यानि भाषाद्रव्याणि गृह्णाति न तानि तस्मिन्नेव समये मुञ्चति, यथा प्रथमसमये गृहीतानि न तस्मिन्नेव प्रथमसमये मुश्चति किन्तु पूर्वस्मिन् पूर्वस्मिन् समये गृहीतानि उत्तरस्मिन् समये, ततो ग्रहणपूर्वो निसर्गोऽगृहीतस्य निसर्गायोगात् इति सान्तरं निसर्ग उक्तः, आह च भाष्यकृत्-"अणुसमयमणंतरियं गहणं भणियं ततो विमोक्खोऽवि। जुत्तो निरन्तरोविय भणइ कहं संतरो भणिओ?॥१॥ गहणावेक्खाएँ तओ निरंतरं जंमि जाई गहियाई । नउ तम्मि चेक निसरइ जह पढमे निसिरणं नत्थि ॥२॥ निसिरिजइ नागहियं गहणंतरियंति संतरं तेण ।" इति, एतदेव सूत्रकृदपि स्पष्टयति-'संतरं निसरमाणो एगेणं समएणं गेण्हइ एगेणं समएणं निस्सरह'। इति, एकेन-पूर्वपूर्वरूपेण समयेन गृह्णाति एकेन-उत्तरोत्तररूपेण समयेन निसृजति, अथवा ग्रहणापेक्षं निसर्गभावात् एकेन-आद्येन समयेन गृह्णात्येव न निसृजत्यगृहीतस्य निसर्गाभावात् , तथा एकेन-पर्यवसानसमयेन निसुजत्येव न गृह्णाति, भाषाभिप्रायोपरमतो ग्रहणासम्भवात् , शेषेषु तु द्वितीयादिषु समयेषु युगपद ग्रहणनिसर्गों करोति, तौ च निरन्तरं जघन्यतो द्वौ समयौ उत्कर्षतोऽसङ्ख्येयान समयान्, एतदेवाह-'एतेषं गहणनिसरणो
For Personal & Private Use Only
Page #536
--------------------------------------------------------------------------
________________
११भाषा
प्रज्ञापनायाः मलय. वृत्ती.
॥२६५॥
9829002020009Seeee
वाएणं जहण्णेणं दुसमइयं उक्कोसेणं असंखेजसमइयं अंतोमुहुत्तिगं गहणनिसिरणं करेइ' इति, जीवेणं जाई दवाई इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! भिन्नान्यपि निसृजति अभिन्नान्यपि, इयमत्र भावना-इह द्विविधो वक्ता-मन्दप्रयत्नस्तीव्रप्रयत्नश्च, तत्र यो व्याधिविशेषतोऽनादरतो वा मन्दप्रयत्नः स भाषाद्रव्याणि तथाभूतान्येव स्थूलखण्डात्मकानि निसृजति, यस्तु नीरोगतादिगुणयुक्तस्तथाविधादरभावतस्तीव्रप्रयत्नः स भाषाद्रव्याणि आदाननिसर्गप्रयत्नाभ्यां खण्डशः कृत्वा निसृजति, आह च भाष्यकृत्-“कोई मंदपयत्तो निसिरइ सकलाई सबदवाई। अन्नो तिवपयत्तो सो मुंचइ भिंदिउं ताई ॥१॥" तत उक्तं-भिन्नाइंपि निसिरह अभिन्नाइपि निस्सरइ, जाई भिन्नाइं निसरई' इत्यादि, यानि तीव्रप्रयत्नो वक्ता प्रथमत एव भिन्नानि निसृजति तानि सूक्ष्मत्वात् बहुत्वाच प्रभूतान्यन्यानि द्रव्याणि वासयन्ति, तदन्यद्रव्यवासकत्वादेव चानन्तगुणवृद्ध्या परिवर्द्धमानानि षट्सु दिक्षु लोकान्तं स्पृशन्ति, लोकान्तं प्रामुवन्तीत्यर्थः, उक्तं च-"भिन्नाई सुहुमयाए अणंतगुणवद्धियाई लोगंतं । पार्वति पूरयति य भासाएँ निरंतरं लोगं ॥१॥" यानि पुनर्मन्दप्रयत्नो वक्ता यथाभूतान्येव प्राक् भाषाद्रव्याण्यासीरन् तथाभूतान्येव सकलान्यभिन्नानि भाषात्वेन परिणमय्य निसृजति तान्यसङ्ख्येया अवगाहनावर्गणा गत्वा, अवगाहनाः-एकैकस्य भाषाद्रव्यस्याधारभूता असङ्खयेयप्रदेशात्मकक्षेत्रविभागरूपास्तासामवगाहनानां वर्गणाः-समुदायास्ता असङ्ख्यया | अतिक्रम्य भेदमापद्यन्ते, विशरारुभावं बिभ्रतीत्यर्थः, विशरारुभावं बिभ्राणानि च सवयेयानि योजनानि गत्वा विध्वं
॥२६५॥
For Personal & Private Use Only
Page #537
--------------------------------------------------------------------------
________________
18 समागच्छन्ति, शब्दपरिणामं विजहतीत्यर्थः, उक्तं च-"गंतुमसंखेजाओ अवगाहणवग्गणा अभिन्नाई। मिजंति ।
धंसमेंति य संखिजे जोयणे गंतुं ॥१॥" भिन्नान्यपि निसृजतीत्युक्तं, तत्र कतिविधः शब्दद्रव्याणां भेद इति पृच्छति
तेसिणं भंते ! दवाणं कतिविहे भए पण्णत्ते ?, गो० ! पञ्चविधे भेदे पं०, तं०-खंडाभेदे पयरभेदे चुण्णियाभेदे अणुतडियाभेदे उक्करियाभेदे, से किं तं खंडाभेदे?, २ जणं अयखंडाण वा तउखंडाण वा तंबखंडाण वा सीसखंडाण वा रययखंडाण वा जातरूवखंडाण वा खंडएण भेदे भवति से तं खंडाभेदे १ । से किं तं पयराभेदे १, २ जणं वंसाण वा वेत्ताण वा नलाण वा कदलीथंभाण वा अन्भपडलाण वा पयरेणं भेदे भवति, से तं पयराभेदे २। से किं तं चुण्णियाभेदे , २ जणं तिलचुण्णाण वा मुग्गचुण्णाण वा मासचुण्णाण वा पिप्पलीचुण्णाण वा मिरीयचुण्णाण वा सिंगबेरचुण्णाण वा चुणियाए भेदे भवति से तं चुण्णियाभेदे ३ । से किं तं अणुतडियाभेदे ?, २ जणं अगडाण वा तडागाण वा दहाण वा नदीण वा वावीण वा पुक्खरिणीण वा दीहियाण वा गुंजालियाण वा सराण वा सरसराण वा सरपंतियाण वा सरसरपंतियाण वा अणुतडियाभेदे भवति, से तं अणुतडियाभेदे ४ । से किं तं उक्करियाभेदे १, २ जणं मृसाण वा मंडूसाण वा तिलसिंगाण वा मुग्गसिंगाण वा माससिंगाण वा एरंडबीयाण वा फूडिता उक्करियाभेदे भवति, से तं उक्करियाभेदे ५। एएसिणं भंते ! दवाणं खंडाभेएणं पयराभेदेणं चुणियाभेदेणं अणुतडियाभेदेणं उक्करियाभेदेण
गदाण वा वावीण वा पुक्क्षरिणागत, से तं अणुतडियाभेदे एंडवीयाण वा फूडिता उकाण उकरियाभेदेण
For Personal & Private Use Only
Page #538
--------------------------------------------------------------------------
________________
११भाषा
प्रज्ञापनाया: मलय०वृत्ती.
पदं
॥२६॥
य भिज्जमाणाणं कयरेशहितो अ० ब० तु. वि०१, गो.! सव्वत्थोवाई दबाई उक्कारियाभेदेणं भिज्जमाणाई अणुतडियाभेएणं भिज्जमाणाई अणंतगुणाई चुणियाभेदेणं भिजमाणाई अणंतगुणाई पयराभेदेणं मिजमाणाई अणंतगुणाई खंडाभेदेणं भिजमाणाई अणंतगुणाई ॥ (सूत्रं १७०) नेरइए पं भंते ! जाई दवाई भासत्ताए गेहति ताई कि ठियाई गेण्हति अठियाई गेण्हति ?, गो! एवं चेव जहा जीवे वत्तवया भणिया तहा नेरइयस्सवि जाव अप्पाबहुयं । एवं एगिदियवजो दंडतो जाव वेमाणिता ॥ जीवा गं भंते ! जाई दबाई भासताए गेहंति ताई किं ठियाई गेण्हति अठियाई गेहंति ?, गो! एवं चेव हुत्तेमवि णेतवं, जाव वेमाणिया २। जीवे गं भंते ! जाई दबाई सञ्चभासत्ताए गेण्हति ताई किं ठियाई मेण्हति अठियाई गेण्हति ?, गो.! जहा ओहियदंडओ तहा एसोवि, णवरं विगलिंदिया ण पुच्छिजंति, एवं मोसाभासाएवि, सच्चामोसाभासाएवि, असञ्चामोसाभासाएवि एवं चेव, नवरं असचामोसामासाए विगलिंदिया पुच्छिजति इमेणं अभिलावेणं-विगलिंदिए गं भंते ! जाई दवाई असञ्चामोसामासाए गिण्हइ ताई किं ठियाई गेण्हइ अठियाई मेण्हइ , गो० ! जहा ओहियदंडओ, एवं एए एगत्तपत्तेणं दस दंडगा भाणियबा (सूत्रं १७१) जीवे णं भंते ! जाई दवाई सच्चभासत्ताए गिण्हति ताई कि सच्चभासचाए निसिरइ मोसमासत्ताए निसरइ सच्चामोसभासताए निसरति असच्चामोसमासत्ताए निसरह १, गो० ! सच्चभासत्ताए निसरइ नो मोसभासत्ताए निसरति नो सच्चामोसभासत्ताए निसरति नो असच्चामोसभासत्ताए निसरइ, एवं एगिदियविगलिंदियवजो दंडतो जाव वेमाणिया, एवं पुहुतेणवि । जीवे णं भंते ! जाई दबाई मोसमासत्ताए गिण्हति ताई कि सच्चभासत्ताए निसरति मोसमासत्ताए सञ्चामोसमा
॥२६६॥
For Personal & Private Use Only
Page #539
--------------------------------------------------------------------------
________________
सत्ताए असच्चामोसमासत्ताए निसरह १, गो० ! नो सच्चभासत्ताए निसरति मोसभासत्ताए निसरति णो सञ्चामोस० णो असच्चामोसमासत्ताए निसरति । एवं सच्चामोसमासत्ताएवि, असच्चामोसभासत्ताएवि एवं चेव, नवरं असच्चामोसमासत्ताए विगलिंदिया तहेव पुच्छिज्जंति, जाए चेव गिण्हति ताए चेव निसरति, एवं एते एगत्तपुहुत्तिया अह दंडगा भाणियबा (सूत्रं १७२) कतिविहे णं भंते ! वयणे पं० १, गो० ! सोलसविहे वयणे पं०, तं०-एगवयणे दुवयणे बहुवयणे इत्थिवयणे पुमवयणे णपुंसगवयणे अज्झत्थवयणे उवणीयवयणे अवणीयवयणे उवणीयावणीयवयणे अवणीयोवणीयवयणे तीतवयणे पडप्पन्नवयणे अणागयवयणे पच्चक्खवयणे परोक्खवयणे । इच्चेइतं भंते ! एगवयणं वा जाव परोक्खवयणं वा वदमाणे पण्णवणी णं एसा भासा ण एसा मासा मोसा ?, हंता ! गो० ! इच्चेइतं एगवयणं वा जाव परोक्खवयणं वा वदमाणे पण्णवणी णं
एसा भासा ण एसा भासा मोसा (सूत्रं १७३ ) RI 'तेसि णं भंते ! दवाणमित्यादि, तत्र खण्डभेदो लोहखण्डादिवत् प्रतरभेदोऽभ्रपटलभूर्यपत्रादिवत् चूर्णिकाभेदः
क्षिप्तपिष्टवत् अनुतटिकाभेद इक्षुत्वगादिवत् उत्कटिकाभेदः स्त्रत्यावर्षवत् । एतानेव भेदान् व्याख्यातुकामः प्रश्ननिवचनसूत्राण्याह-से किं तं खंडभेदे ?' इत्यादि पाठसिद्धं, नवरमनुतटिकाभेदे अवटाः-कूपाः तडागानि-प्रतीतानि, इदा अपि प्रतीताः, नद्यो-गिरिनद्यादयः, वाप्यः-चतुरस्राकारास्ता एव वृत्ताकारा पुष्करिण्यः दीर्घिकाःऋज्व्यो नद्यः वक्रा नद्यो गुजालिकाः बहूनि केवलकेवलानि पुष्पप्रकरवत् विप्रकीर्णानि सरांसि तान्येव एकैक
520292929999990902020120
dain Education International
For Personal & Private Use Only
Page #540
--------------------------------------------------------------------------
________________
पर्दै
प्रज्ञापना- पत्या व्यवस्थितानि सरस्पतयः येषु सरस्सु पतथा व्यवस्थितेषु कूपोदकं प्रणालिकया सञ्चरति सा सरःसरस्पतिः ११भाषायाःमल- अप्रतीता भेदा लोकतः प्रत्येतव्याः, अल्पबहुत्वं सूत्रप्रामाण्यात् तथेति प्रतिपत्तव्यं, युक्तरविषयत्वात् , शेष सूत्रं । य०वृत्ती. 18 सर्वमपि पाठसिद्धं, 'जाव कतिविहे णं भंते ! वयणे पण्णत्ते' इति, एकवचनं पुरुष इति द्विवचनं पुरुषाविति बहु
वचनं पुरुषा इति, स्त्रीवचनमियं स्त्री, पुरुषवचनमयं पुमान् , नपुंसकवचनमिदं कुण्डं, अध्यात्मवचनं यदन्यचेतसि ॥२६७॥
|निधाय विप्रतारकबुद्धाऽन्यद् बिभणिपुरपि सहसा यच्चेतसि तदेव ब्रूते, उपनीतवचनं-प्रशंसावचनं यथा रूपवतीयं स्त्री, अपनीतवचनं-निन्दावचनं यथेयं कुरूपा स्त्री, उपनीतापनीतवचनं यत्प्रशस्य निन्दति, यथा रूपवतीयं स्त्री परं दुःशीला, अपनीतोपनीतवचनं-यनिन्दित्वा प्रशंसति यथेयं कुरूपा परं सुशीलेति, अतीतवचनमकरोदित्यादि प्रत्युत्पन्नवचनं-वर्तमानकालवचनं करोतीत्यादि अनागतकालवचनं-करिष्यतीत्यादि, प्रत्यक्षवचनंअयमित्यादि परोक्षवचनं-स इत्यादि ॥ एतानि च षोडशापि वचनानि यथावस्थितवस्तुविषयाणि न काल्पनिकानि, ततो यदेतानि सम्यगुपयुज्य वदति तदा सा भाषा प्रज्ञापनी द्रष्टव्या, तथा चाह-'इच्चेइयं भंते ! एगवयणं दुव-1 यण'मित्यादि, भावितार्थमक्षरार्थः प्रतीत एव ॥ सम्प्रति प्रागुक्तमेव सूत्रं सूत्रान्तरसम्बन्धनार्थ भूयः पठति, ॥२६७॥
कति णं भंते ! भासजाया पण्णता ?, गो० ! चत्तारि भासजाया पं०, तं०-सच्चमेगं भासज्जायं वितियं मोसं भासज्जातं तइयं सच्चामोसं भासज्जातं चउत्थं असच्चामोसं भासज्जातं, इच्चेइयाई भंते ! चत्तारि भासजायाई भासमाणे
Jain Education Theratonal
For Personal & Private Use Only
Page #541
--------------------------------------------------------------------------
________________
किं आराहते विराहते, गो० ! इच्चेइयाई चत्तारि भासज्जायाई आउत्तं भासमाणे आराहते नो विराहते, तेण परं असंजतअविरयअपडितहत अपच्चक्खायपावकम्मे सच्चं भासं भासतो मोसं वा सच्चामोसं वा असच्चामोसं वा भासं भासमाणे नो आराहते विराहते (सूत्रं १७४ ) एतेसि णं भंते ! जीवाणं सच्चभासगाणं मोसभासगाणं सच्चामोसभासगाणं असच्चामोसभासगाणं अभासगाण य कयरेर हिंतो अ० ब० तु० वि० १, गो० ! सवत्थोवा जीवा सच्चभासगा सच्चामोसभासगा असंखिज्जगुणा मोसभासगा असंखेज्जगुणा असच्चामोसभासगा असंखेजगुणा अभासगा अणंतगुणा (सूत्रं १७५ ) । पण्णवणाए भगवईए भासापदं समत्तं ॥ ११ ॥
'कइ णं भंते ! भासज्जाया पण्णत्ता' इत्यादि सुगमं, नवरं 'आउत्तं भासमाणे' इति सम्यक् प्रवचनमालिन्यादिरक्षणपरतया भाषमाणः, तथाहि — प्रवचनोडाहरक्षणादिनिमित्तं गुरुलाघवपर्यालोचनेन मृषापि भाषमाणः साधुराराधक एवेति, 'तेण पर'मित्यादि, तत आयुक्तभाषमाणात्परोऽसंयतो- मनोवाक्कायसंयमविकलोऽविरतोविरमति स्म विरतो न विरतोऽविरतः सावद्यव्यापारादनिवृत्तमना इत्यर्थः अत एव न प्रतिहतं - मिथ्यादुष्कृतदानप्रायश्चित्तप्रतिपत्त्यादिना न नाशितमतीतं तथा न प्रत्याख्यातं भूयोऽकरणतया निषिद्धमनागतं पापकर्म येनासावप्रतिहताप्रत्याख्यातपापकर्मा, शेषं पाठसिद्धं । अल्पबहुत्वचिन्तायां सर्वस्तोकाः सत्यभाषकाः, इह यः सम्यगुपयुज्य सर्वज्ञमतानुसारेण वस्तुप्रतिष्ठानबुद्ध्या भाषते स सत्यभाषकस्ते च पृच्छाकाले कतिपया एव लभ्यन्ते इति सर्व
For Personal & Private Use Only
Page #542
--------------------------------------------------------------------------
________________
प्रज्ञापना-स्तोकाः, तेभ्योऽसङ्ख्येयगुणाः सत्यमृषाभाषकाः, बहूनां प्रायो यथा तथा वा सत्यामृषाभाषणसम्भवात् , लोके ॥ ११भाषायाः मल- तथा दर्शनात्, तेभ्योऽसङ्ख्येयगुणा मृषाभाषकाः, क्रोधाभिभूतानां परवञ्चनाधभियुक्तानां च प्रभूततराणामुपल- पर्द यवृत्ती. म्भात् तेषां च मृषाभाषकत्वात् , तेभ्योऽसङ्ख्येयगुणाः असत्यामृषाभाषकाःद्वीन्द्रियादीनामप्यसत्यामृषाभाषकत्वात् , १२
१२ शरी
रपदं तेभ्योऽनन्तगुणाः अभाषकाः, सिद्धानामेकेन्द्रियाणां चानन्तत्वात् ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटी-IN ॥२६८॥
कायां भाषाख्यमेकादशमं पदं समाप्तम् ॥ ११ ॥
59999
अथ द्वादशं प्रारभ्यते।
॥२६॥
तदेवं व्याख्यातमेकादशं पदं, इदानी द्वादशममारभ्यते-अस्य चायमभिसम्बधः-इहानन्तरपदे जीवानां सत्यादिभाषाविभागोपदर्शनं कृतं, भाषा च शरीरायत्ता, 'शरीरप्रभवा भाषे'त्यत्रैव प्रतिपादितत्वात् , अन्यत्राप्युक्त-गिण्हइ य काइएणं निस्सरइ तह वाइएण जोएण'मिति, तत्र शरीरप्रविभागप्रदर्शनार्थमिदमारभ्यते, तत्र चेदमादि सूत्रम्| कति णं भंद्रे ! सरीरा पण्णता ?, मो०! पंच सरीरा पं०,०-ओरालिए वेउबिए आहारए तेयए कम्मए, नेरइयाण
10
For Personal & Private Use Only
Page #543
--------------------------------------------------------------------------
________________
यसरeeeeeeeeeeeee
भंते ! कति सरीरया पण्णता ?, गो ! तओ सरीरया पं०, तं०-वेउविए तेयए कम्मए, एवं असुरकुमाराणवि जाव थणियकुमाराणं । पुढविकाइयाणं भंते ! कति सरीरया पं० १, गो ! तओ सरीरया पं०, तं०-ओरालिए तेयए कम्मए, एवं वाउकाइयवजं जाव चउरिंदियाणं, वाउकाइयाणं भंते ! कति सरीरया पं० १, गो० ! चत्तारि सरीरया, पं०, तं०ओरालिए वेउविते तेयए कम्मए, एवं पंचिंदियतिरिक्खजोणियाणवि, मणुस्साणं भंते ! कति सरीरया पं० १, गो० ! पंच सरीरया पं०, तं०-ओरालिए वेउविते आहारए तेयए कम्मए, वाणमंतरजोइसियवेमाणियाणं, जहा नारगाणं (सूत्रं १७६)
'कइ णं भंते ! सरीरा पण्णत्ता' इत्यादि, उत्पत्तिसमयादारभ्य प्रतिक्षणं शीर्यन्ते इति शरीराणि, तानि भदन्त ! । कति–कियत्सङ्ख्याकानि, णमिति वाक्यालङ्कारे, प्रज्ञसानि, भगवानाह-पञ्च शरीराणि प्रज्ञसानि, तान्येव नामत ।
आह-'ओरालिए' इत्यादि, अमीषां शब्दार्थमात्रमग्रे वक्ष्यामस्तथाऽपि स्थानाशून्यार्थ किञ्चिदुच्यते-उदारं-प्रधान, प्राधान्यं चास्य तीर्थकरगणधरशरीरापेक्षया, ततोऽन्यस्यानुत्तरसुरशरीरस्याप्यनन्तगुणहीनत्वात्, अथवा ओरालं नाम विस्तरवत्, विस्तरवत्ता चास्यावस्थितखभावस्य सातिरेकयोजनसहस्रमानत्वात्, वैक्रियं चैतावदवस्थितप्रमाणं न लभ्यते, उत्कर्षतोऽप्यवस्थितप्रमाणस्य पञ्चधनुःशतप्रमाणत्वात् , तच्च तावत्प्रमाणं सप्तम्यां नान्यत्र, यत्तूत्तरवै-15 क्रियं योजनलक्षप्रमाणं न तदवस्थितमाभववर्तित्वाभावात्, ततो न तदपेक्षा, आह च चूर्णिकृत्-“ओरालं नाम वित्थरालं विसालंति जं भणियं होइ, कहं १, साइरेगजोयणसहस्समवटियप्पमाणमोरालियं अन्नमेहहमेत्तं नत्थित्ति,
392908820
For Personal & Private Use Only
www.janelibrary.org
Page #544
--------------------------------------------------------------------------
________________
प्रज्ञापना- या: मलय० वृत्तौ.
॥२६॥
विउध्वियं होजा तं तु अणवष्ट्रियप्पमाणं, अवट्टियं पुण पंच धणुसयाई अहेसत्तमाए, इमं पुण अवट्ठियप्पमाणं साइरेगं | १२ शरीजोयणसहस्सं वनस्पतीना"मिति, अथवा उरलं-विरलप्रदेशं न तु घनं खल्पप्रदेशोपचितत्वात् बृहत्त्वाच्च भेण्ड- रपदं वत्, यदिवा ओरालं-समयपरिभाषया मांसास्थिस्नाय्वाद्यववद्धं, सर्वत्र खार्थिक इकप्रत्ययः, इहोदारमेव औदारिक, पृषोदरादित्वादिष्टरूपनिष्पत्तिः, प्राकृतत्वात् ओरालियमिति, उक्तं च-"तत्थोदारमुरालं उरलं ओरालमेव विण्णेयं । ओरालियंति पढमं पडुच्च तित्थेसरसरीरं ॥१॥ भण्णइ य तहोरालं वित्थरवंतं वणस्सई पप्प । पगईऍ नत्थि अण्णं एहहमित्तं विसालंति ॥२॥ उरलं थेवपएसोवचियंति महल्लगं जहा भिण्डं। मंसट्टिण्हारुबद्धं ओरालं सम-M यपरिभासा ॥३॥"श तथा विविधा विशिष्टा वा क्रिया विक्रिया तस्यां भवं वैक्रियं, उक्तं च-"विविहा विसिटुगा वा किरिया तीए उजं भवं तमिह । वेउध्वियं तयं पुण नारगदेवाण पगईए ॥१॥" अथवा वैकुर्विकमिति शब्दसंस्कारः, तत्र विकुर्व इति सिद्धान्तप्रसिद्धोऽयं धातुः, विकुर्वणं विकुर्वः विविधा क्रिया इत्यर्थः, तेन निवृत्तं | वैकुर्विकं २, तथा चतुर्दशपूर्वविदा कार्योत्पत्तौ योगबलेनाहियते इत्याहारकं ३, तेजसो विकारस्तैजसं ४, कर्मणो जातं कर्मजमिति ५। नन्वौदारिकादीनां शरीराणामित्थमुपन्यासे किञ्चिदस्ति प्रयोजनमुत यथाकथञ्चिदेष प्रवृत्त इति , उच्यते, अस्तीति ब्रूमः, किं तदिति चेत्, उच्यते, परम्परप्रदेशसौम्यं परम्परं वर्गणासु प्रदेशबाहुल्यं (च), हि-औदारिकात् वैक्रियस्य प्रदेशसौक्ष्म्यं वैक्रियादप्याहारकस्य आहारकादपि तैजसस्य तैजसादपि कार्मणस्य,
126
था
तथा
dain Education International
For Personal & Private Use Only
Page #545
--------------------------------------------------------------------------
________________
IS औदारिकात् वैक्रियस्य वर्गणासु प्रदेशबाहुल्यं वैक्रियादाहारकस्याहारकादपि तैजसस्य तैजसादपि कार्मणस्येति, एता
न्येव शरीराणि नैरयिकादिषु सम्भवतश्चिन्तयति-नेरइयाणं भंते ! केवइया सरीरा पण्णत्ता' इत्यादि, पाठसिद्धं, शरीराणि च जीवानां द्विविधानि, तद्यथा-बद्धानि मुक्तानि च, तत्र यानि चिन्ताकाले जीवैः परिगृहीतानि वर्तन्ते तानि बद्धानि, यानि च पूर्वभवेषु परित्यक्तानि तानि मुक्तानि, तेषां बद्धानां मुक्तानां च परिमाणमिदानी द्रव्यक्षेत्रकालैः प्ररूपणीयं, तत्र द्रव्यैरभव्यादिभिः क्षेत्रेण श्रेणिप्रतरादिना कालेनावलिकादिना, तत्रौदारिकशरीरमधिकृत्याह
केवइया णं भंते ! ओरालियसरीरया पं०१, गो०! दुविहा पं०, तं०-बद्धिल्लया य मुकिल्लया य, तत्थ णं जे ते बद्धेल्लगा ते णं असंखेजा असंखेजाहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालतो, खेत्ततो असंखेज्जा लोगा, तत्थ णं जे ते मुक्केल्लया ते णं अणंता अणंताहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालतो खेत्तओ अणंता लोगा अभवसिद्धिएहितो अणंतगुणा सिद्धा(णणंतभागो। केवतियाणं भंते ! वेउब्वियसरीरया पं०, गो०! दुविहा पं०, तं०-बद्धेल्लया य मुक्केल्लगा य, तत्थ णं जे ते बद्धेल्लगा ते णं असंखेज्जा असंखेजाहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालतो खेत्ततो असंखेजातो सेढीओ पयरस्स असंखेजतिभागो, तत्थ णं जे ते मुक्केल्लगा ते णं अणंता अणंताहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालतो जहा ओरालियस्स मुक्केल्लया तहेव वेउवियस्सवि भाणियवा । केवतिया णं भंते ! आहारगसरीरया पण्णत्ता ?,
SO929899298909202
SadSoSagacass99
9
For Personal & Private Use Only
Page #546
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलयवृत्ती.
१२ शरीरपदं
॥२७॥
गो! दुविहा, पं०, तं०-बद्धेल्लया य मुक्केल्लया य, तत्थ णं जे ते बद्धेल्लगा ते णं सिय अस्थि सिय नत्थि, जइ अत्थि जहण्णेणं एको वा दो वा तिण्णि वा उक्कोसेणं सहस्सपुहुत्तं, तत्थ णं जे ते मुक्केल्लया ते णं अणंता जहा ओरालियस्स मुकिल्लया तहेव भाणितव्वा । केवइया णं भंते ! तेयगसरीरया पण्णत्ता ?, गो० ! दुविहा पण्णता, तं०-बद्धेल्लगा य मुकेल्लगा य, तत्थ णं जे ते बद्धेल्लगा ते णं अणंता अणंताहिं उस्सप्पिणिओसप्पिणीहि अवहीरंति कालतो खेत्तओ अणंता लोगा दवओ सिद्धेहितो अणंतगुणा सबजीवाणंतभागृणा, तत्थ णं जे ते मुक्केल्लगा ते णं अणंता अणंताहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालतो खेत्ततो अर्णता लोगा दवओ सबजीवेहिंतो अणंतगुणा जीववग्गस्साणंतभागे । एवं कम्मगसरीराणिवि भाणितबाणि ॥ (सूत्रं १७७)
'केवइया णं भंते ! ओरालियसरीरया पण्णत्ता' इत्यादि, इह प्राकृतलक्षणवशादिल्लप्रत्ययः कप्रत्ययश्च खार्थे ततो 'बद्धिलया' इति बद्धानीत्यर्थः, 'मुकिल्लया' इति मुक्तानीत्यर्थः, तत्र बद्धान्यसङ्ख्येयानि, असङ्ख्येयत्वमेव प्रथमतः कालतो निरूपयति-'असंखिजाहि' इत्यादि, प्रतिसमयमेकैकशरीरापहारेण असङ्ख्येयाभिरुत्सपिण्यवसप्पिणीभिरनवयवशोऊपहियन्ते, किमुक्तं भवति?-असङ्ख्येयासु उत्सर्पिण्यवसर्पिणीषु यावन्तःसमयास्तावत्प्रमाणानि बद्धान्यौदारिकशरीराणि वर्तन्ते, इदं कालतः परिमाणं, क्षेत्रत आह–'खेत्तओ असंखेजा लोगा' इति, क्षेत्रतः परिसङ्ख्यानमसङ्घयेया लोकाः, एतदुक्तं भवति-सर्वाण्यपि बद्धान्यौदारिकशरीराणि आत्मीयात्मीयावगाहनाभिराकाशप्रदेशेषु परस्परम
॥२७॥
For Personal & Private Use Only
Page #547
--------------------------------------------------------------------------
________________
पिण्डीभावेन क्रमेण स्थाप्यन्ते तदानीं तैरेवमास्तीर्यमाणैरसङ्ख्येया लोका अवाप्यन्ते, इह एकैकस्मिन्नप्याकाशप्रदेशे। एकैकौदारिकशरीरस्थापनया असङ्ख्येया लोका व्याप्यन्ते परं पूर्वाचार्या आत्मीयावगाहनास्थापन या प्ररूपणां कुर्वन्ति ततोऽपसिद्धान्तदोषो मा प्रापदित्यस्माभिरपि तथैव प्ररूपणा क्रियते, आह च चूर्णिकारोऽपि-"जइवि इक्केके पएसे सरीरमेगं ठविजइ तोऽवि असंखेजा लोगा भवंति किंतु अवसिद्धंतदोसपरिहरणथमप्पप्पणियाहिं ओगाहणाहिं ठविजंति" इति, आह-नन्वनन्ता जीवास्ततः कथमसङ्ख्ययान्यौदारिकशरीराणि ?, उच्यते, इह द्विविधा जीवाःप्रत्येकशरीरिणोऽनन्तकायिकाच, तत्र ये ते प्रत्येकशरीरिणस्तेषां प्रतिजीवमेकैकौदारिकशरीरमन्यथा प्रत्येकशरीरत्वायोगात्, ये त्वनन्तकायिकास्तेषामनन्तानामनन्तानामेकैकमौदारिकशरीरमतः सर्वसङ्ख्ययापि असङ्ख्येयान्यौदारिकशरीराणि, मुक्तान्यौदारिकशरीराणि अनन्तानि, तच्चानन्तत्वं कालक्षेत्रद्रव्यैर्निरूपयति-'अणंताहिं' इत्यादि, कालतः परिमाणं प्रतिसमयमेकैकशरीरापहारेऽनन्ताभिरुत्सर्पिण्यवसर्पिणीभिः सर्वात्मनाऽपहियन्ते, किमुक्तं भवति ?अनन्तासु उत्सर्पिण्यवसर्पिणीषु यावन्तः समयास्तावत्प्रमाणानीति, क्षेत्रतः परिमाणमनन्ता लोकाः, अनन्तेषु लोकप्रमाणेष्वाकाशखण्डेषु यावन्त आकाशप्रदेशास्तावत्प्रमाणानीत्यर्थः, द्रव्यतः परिमाणमभवसिद्धिकेभ्यः-अभव्येभ्योऽनन्तगुणानि, यद्येवं तर्हि सिद्धराशिप्रमाणानि भविष्यन्ति तत आह-सिद्धानामनन्तभागः-अनन्तभागमात्राणि, ननु द्वयोरपि राश्योरभवसिद्धिकसिद्धिरूपयोर्मध्ये पठ्यन्ते प्रतिपतितसम्यग्दृष्टयः तत् किं तद्राशिप्रमाणानि
dain Education International
For Personal & Private Use Only
Page #548
--------------------------------------------------------------------------
________________
प्रज्ञापना-II भवेयुः १, उच्यते, यदि तस्त्रमाणानि स्युखर्हि तथैव निर्देशः क्रियेत, सुखप्रतिपत्तिकृतप्रतिज्ञा हि भगवन्त आर्यश्या-|१२ शरीयाः मल- माः, ततस्तथा निर्देशाभावादघसीयतेन तद्राशिप्रमाणानि, ननु तर्हि तेषां प्रतिपतितसम्यग्दृष्टीनामधस्ताद् भवेयु-६ यवृत्ती.
रूपरिवा', उच्चते, कदाचिदधस्तात्कदाचिदुपरि कदाचितुल्यान्यपि अनियतप्रमाणत्वात् , नतु सर्वकालं तत्प्रमा-1 ॥२७॥ पणानीति. आह च चूर्णिकृत्-"तो किं परिवडियसम्महिडिरासिप्पमाणाई होज्जा ते?, तेर्सि दोण्हवि रासीणं, मज्झे ।
पढिजतित्तिकाउं?, मण्णा, जइ तप्पमाणाई होताई तो तेसिं चेव निद्देसो होतो तम्हा न तप्पमाणाई, तो किं| तेसिं हिट्ठा होजा उवरिं होज्जा , भन्नइ, कयाइ हेट्ठा कयाइ उवरिं होंति कयाइ तुल्लाई न निचकालं तप्पमाणाई'। इति, अपरः प्राह-कथं मुक्तानि यथोक्तानन्तसङ्ख्यापरिमाणान्युपपद्यन्ते ?, यतो यदि तावदौदारिकादिशरीराणि यावदविकलानि तावद् गृह्यन्ते ततस्तेषामनन्तकालमवस्थानाभावादनन्तत्वं न घटते, यदि बनन्तमपि कालमवस्थानं भवेत् ततोऽनन्तेन कालेन तत्तच्छरीरगणनादनन्तानि भवेयुः, यावताऽनन्तं कालमवस्थानं नास्ति, पुद्गलानामुत्कर्ष| तोऽप्यसङ्ख्येयकालावस्थानाभिधानात् , अथ च ये पुद्गला जीवेरौदारिकत्वेन गृहीत्वा मुक्ता अतीताद्धायां तेषां ग्रहणं तर्हि सर्वेऽपि पुद्गलाः सर्वैरपि जीवैः प्रत्येकमौदारिकत्वेन गृहीत्वा मुक्ता इति सर्वपुद्गलग्रहणमापन्नं, तथा च सति |
R॥२७॥ यदुक्तम्-अभवसिद्धिकेभ्योऽनन्तगुणानि सिद्धानामनन्तभागमात्राणीति तद् विरुध्यते, सर्वजीवेभ्योऽनन्तानन्तगुणकारेणानन्तगुणत्वस्य प्रसक्तत्वादिति चेत्, उच्यते, इह मुक्तानामौदारिकशरीराणां नाविकलानामेव केवलानां ग्रहणं
950202000202
For Personal & Private Use Only
Page #549
--------------------------------------------------------------------------
________________
नाप्यौदारिकत्वेन गृहीत्वा मुक्ताः पुद्गलाः तेषामुक्तदोषप्रसङ्गात्, किन्तु यच्छरीरमौदारिकं जीवेन गृहीत्वा मुक्तं तत् विशरारुभावं विभ्राणमनन्तभेदभिन्नं भवति ते चानन्ता भेदा भवन्तो यावत्ते पुद्गला औदारिकपरिणामं न जहति तावत्प्रत्येकमौदारिकशरीरव्यपदेशं लभन्ते, ये पुनरौदारिकपरिणामं त्यक्तवन्तस्ते न गण्यन्ते, तत एवमेकस्यापि शरीरस्यानन्तानि शरीराणि जातानि एवं सर्वशरीरेष्वपि भावनीयं, तथा च सत्येकैकस्य शरीरस्यानन्तभेदभिन्नत्वादेकस्मिन्नपि समये प्रभूतान्यनन्तानि शरीराण्यवाप्यन्ते तेषां चासङ्ख्ये यकालमवस्थानं, तेन चासङ्ख्येयेन कालेनान्यानि जीवैर्विप्रमुक्तान्यसङ्ख्येयान्यवाप्यन्ते, तान्यपि च प्रत्येकमनन्तभेदभिन्नानि तेषु च मध्ये तावता कालेन यान्यौदारिकशरीर परिणामं विजहति तानि परित्यज्यन्ते शेषाणि गण्यन्ते, तत एवं मुक्तानि यथोक्तप्रमाणानन्तसया कान्यौदारिकशरीराण्युपपद्यन्ते इति, न चैतत्खमनीषिकाविजृम्भितं यत आह चूर्णिकृत् – “नवि अविगलाणमेव केवलाणंपि गहणं एयं न य ओरालियगहणमुक्काणं सङ्घपुग्गलाणं, किन्तु जं सरीरमोरालिकं जीवेण मुकं तं चैव अनंतभेयभिन्नं [च] होइ जाव ते पुग्गला तं जीवनिवत्तियं ओरालियसरीरकायप्पओगं न मुंचति न ताव अण्णपरिणामेण परिणमंति ताई पत्तेयं सरीराहं भण्णंति, एवमेक्केकस्स ओरालियसरीरस्स अनंतभेयभिन्नत्तणओ अनंताई चेव ओरालि यसरीराई भवंति" इत्यादि, आह— कथमेकैकशरीरद्रव्यदेशः शरीरत्वेन व्यवहियते ?, उच्यते, लवणदृष्टान्तेन, तथाहि - खार्यपि लवणमुच्यते द्रोणोऽपि लवणमाढकोऽपि लवणं यावदेकापि शर्करा लवणमेवमिहापि सकलमप्यौ
For Personal & Private Use Only
Page #550
--------------------------------------------------------------------------
________________
१२ शरीरपदं
प्रज्ञापनाया: मलय०वृत्तौ. ॥२७२॥
दारिकशरीरमुच्यते तदर्द्धमपि तदेकदेशोऽपि योवदनन्तभागोऽपि शरीरमिति, कोऽत्राभिप्राय इति चेत् ?, उच्यते, इह यथा लवणपरिणामपरिणतः स्तोको बहुर्वा पुद्गलसङ्घातो लवणमुच्यते तथौदारिकशरीरयोग्यपुद्गलसङ्घातोऽपि औदारिकत्वेन परिणतः स्तोको वा बहुर्वा औदारिकशरीरव्यपदेशं लभते, अथवा भवति समुदायैकदेशेऽपि समुदायशब्दोपचारो, यथा-अमुल्यग्रे स्पृष्टे स्पृष्टो मया देवदत्त इत्यादौ, तत उपचारान्न कश्चिद्दोषः, ननु यद्येवं कथं तान्यनन्तलोकाकाशप्रदेशप्रमाणान्यौदारिकशरीराण्येकस्मिन् लोकेऽवगाढानि ?, उच्यते, प्रदीपप्रकाशवत् , तथाहियथैकस्यापि प्रदीपस्याचीषि सकलभवनावभासीनि भवन्ति, अन्येषामनेकेषां प्रदीपानामहॊषि तत्रैवानुप्रविशन्ति, परस्परमविरोधात् , तथौदारिकाण्यपि, एवं शेषशरीरेष्वपि मुक्तेष्वायोज्यं, ननु द्रव्यक्षेत्रे विहाय किमिति प्रथमतः कालेन प्ररूपणा कृता ?, उच्यते, कालान्तरावस्थायितया पुद्गलेषु शरीरोपचारो नान्यथा ततः कालो गरीयान् इति । प्रथमतस्तेन प्ररूपणा । उक्तान्यौदारिकाणि, सम्प्रति वैक्रियसूत्रमाह-'केवइया णं भंते !' इत्यादि, बद्धान्यसङ्ख्येयानि, तत्र कालतः परिमाणं प्रतिसमयमेकैकशरीरापहारे सामस्त्येनासङ्ग्येयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, किमुक्तं भवति ?-असङ्ख्येयासूत्सर्पिण्यवसर्पिणीषु यावन्तः समयास्तावतप्रमाणानीति, क्षेत्रतोऽसयेयाः श्रेणयस्तासां |श्रेणीनां परिमाणं प्रतरस्यासङ्ख्येयो भागः, किमुक्तं भवति ?-प्रतरस्थासङ्ख्येयतमे भागे यावत्यः श्रेणयस्तासु च श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणानि बद्धानि वैक्रियशरीराणीति, अथ श्रेणिरिति किमभिधीयते ?, उच्यते, घनीकृ-I
॥२७॥
For Personal & Private Use Only
Page #551
--------------------------------------------------------------------------
________________
तस्य लोकस्य सर्वतः सप्तरजुप्रमाणस्यायामतः सत्वरज्जुप्रमाणा मुक्तावलिरिवैकाकाशप्रदेशपक्तिः, कथं पुनर्लोको घनीक्रियते ?, कथं वा सप्तरज्जुप्रमाणो भवति इति चेत् ?, उच्यते, इह लोक ऊर्ध्वाधश्चतुर्दशरज्जुप्रमाणोऽधस्ताद्विस्तरतो देशोनसप्तरज्जुप्रमाणः एकरज्जुर्मध्यभागे ब्रह्मलोकप्रदेशे बहुमध्यदेशभागे पञ्चरज्जुरुपरि एका रज्जुर्लोकान्ते, रजोश्च परिमाणं खयम्भूरमणसमुद्रस्य पूर्ववेदिकान्तादारभ्यापरवेदिकान्तं यावत्, एवंप्रमाणस्य लोकस्य वैशाखस्थानस्थकटिस्थकरयुग्मपुरुषाकारस्य बुया त्रसनाड्या दक्षिणभागवय॑धोलोकखण्डमधो देशोनत्रिरज्जुविस्तारमतिरिक्तससरज्जूच्छ्रयं परिगृह्य त्रसनाच्या उत्तरपार्थे ऊर्ध्वाधोभागविपर्यासेन सङ्घात्यते-ऊर्ध्वभागोऽधः क्रियते अधोभागस्तूद्धमिति सवात्यते इति, तत ऊर्द्धलोके त्रसनाड्या दक्षिणभागवर्तिनी ये द्वे खण्डे कूर्पराकारसंस्थिते प्रत्येक देशोनार्द्धचतुष्टयरज्जूच्छये ते बुया समादाय वैपरीत्येनोत्तरपार्थे सहायेते. एवं च किं जातम् ?, अधस्तनं लोकार्ध देशोनचतूरज्जुविस्तारं सातिरेकसप्तरज्जूच्छ्रयं उपरितनमर्द्ध त्रिरज्जुविस्तारं देशोनसप्तरज्जूच्छ्रयं, तेन उपरितनमर्द्ध बुद्ध्या गृहीत्वाऽधस्तनस्यार्द्धस्योत्तरपार्थे सङ्घात्यते, तथा च सति सातिरेकसप्तरज्जूच्छयो देशोनसप्तरज्जुविस्तारो घनो जातः, अतः सप्तरज्जूनामुपरि यदधिकं तत्परिगृह्य ऊर्ध्वाध आयतमुत्तरपार्श्वे सङ्घात्यते, ततो विस्तरतोऽपि परिपूर्णाः सप्त रजवो भवन्ति, एवमेष लोको घनीक्रियते, घनीकृतश्च सप्तरज्जुप्रमाणो भवति, यत्र च क्कचन घनत्वेन सप्तरज्जुप्रमाणता न पूर्यते तत्र बुया परिपूरणीयं, एतच पट्टिकादौ लिखित्वा दर्शयितव्यं, सिद्धान्ते च यत्र क्वचनापि
dan Education International
For Personal & Private Use Only
Page #552
--------------------------------------------------------------------------
________________
१२ शरी
प्रज्ञापनायाः मलय०वृत्ती.
रपदं
॥२७॥
श्रेणेः प्रतरस्य वा ग्रहणं तत्र सर्वत्राप्येवं घनीकृतस्य लोकस्य सप्तरज्जुप्रमाणस्यावसातव्यं, मुक्तान्यौदारिकवद् भाव-18 नीयानि । आहारकविषयं सूत्रं 'केवइया णं भंते ! आहारगसरीरगा इत्यादि, 'बद्धानि सिय अस्थि सिय नत्थि'। इति अस्तीति निपातो बहुवचनगर्भः कदाचित्सन्ति कदाचित् न सन्तीत्यर्थः, यस्मादन्तरमाहारकशरीरस्य जघन्यत एकः समयः उत्कर्षतः षण्मासाः, उक्तं च-"आहारगाइं लोए छम्मासे जा न होतिवि कयाइ । उक्कोसेणं नियमा एकं समयं जहन्नेणं ॥१॥” इति, यदापि भवन्ति तदाऽपि जघन्यतः एकं द्वे वा उत्कर्षतः सहस्रपृथक्त्वं, मुक्तान्योदारिकवत् । तैजसविषयं सूत्रमाह-'केवइया णं भंते ! तेयगसरीरया' इत्यादि, तत्र बद्धान्यनन्तानि, अनन्तत्वं कालक्षेत्रद्रव्यैर्निरूपयति-'अणंताहिं' इत्यादि, कालतः परिमाणमनन्तोत्सपिण्यवसर्पिणीसमयप्रमाणानि क्षेत्रतोऽनन्तलोकप्रमाणाकाशखण्डप्रदेशपरिमाणानि, द्रव्यतः परिमाणं सिद्धेभ्योऽनन्तगुणानि, तैजसं हि शरीरं सर्वसंसारिजीवानां प्रत्येकं, संसारिणश्च जीवाः सिद्धेभ्योऽनन्तगुणाः, ततस्तैजसशरीराण्यपि सिद्धेभ्योऽनन्तगुणानि भवन्ति, 'सवजीवअर्णतभागूणा' इति सर्वजीवानां योऽनन्ततमो भागस्तेनोनानि, इयमत्र भावना-सिद्धानां तैजसशरीर न विद्यते, सर्वशरीरातीतत्वात् तेषां, सिद्धाश्च सर्वजीवानामनन्तभागे, ततस्तेनोनानि सर्वजीवानामनन्तभागोनानि भवन्ति, मुक्तानि अनन्तानि, तदेवानन्तत्वं कालक्षेत्रद्रव्यैः प्ररूपयति-'अणंताहिं' इत्यादि, कालक्षेत्रसूत्रे प्राग्वत्,
१ आहारकाणि लोके षण्मासान यावन्न भवन्त्यपि कदाचित् । उत्कृष्टतो नियमादेकः समयो जघन्येन ॥ १ ॥
For Personal & Private Use Only
Page #553
--------------------------------------------------------------------------
________________
द्रव्यतः परिमाणं सर्वजीवेभ्योऽनन्तगुणानि, कथमिति चेत् ?, उच्यते, इह एकैकस्य संसारिजीवस्य एकैकं तैजसशरीरं, तानि च जीवैर्विप्रमुक्तानि सन्ति प्रागुक्तयुक्तेरनन्तभेदभिन्नानि भवन्ति, तेषां चासङ्ख्येयं कालं यावदवस्थानं, तावता च कालेन जीवैर्विप्रमुक्तान्यन्यानि तैजसशरीराणि प्रतिजीवमसङ्ख्येयानि अवाप्यन्ते, तेषामपि प्रत्येकं प्रागु-| क्तयुक्त्या अनन्तभेदभिन्नतेति भवन्ति सर्वजीवेभ्योऽनन्तगुणानि, तत्किं जीववर्गप्रमाणानि भवेयुरत आह-'जीववग्गस्स अणंतभागे' इति, जीववर्गस्यानन्तभागप्रमाणानि, जीववर्गप्रमाणानि कस्मान्न भवन्तीति चेत्, उच्यते, यदि एकैकस्य जीवस्य सर्वजीवराशिप्रमाणानि किञ्चित्समधिकानि वा भवेयुर्येन सिद्धानन्तभागपूरणं भवति ततो जीववर्गप्रमाणानि भवन्ति, वर्गो हि तेनैव राशिना तस्य राशेर्गुणने भवति, यथा चतुष्कस्य चतुष्केन गुणने षोडशात्मको वर्ग इति, न चैकैकस्य जीवस्य सर्वजीवप्रमाणानि किञ्चित्समधिकानि वा तैजसशरीराणि किन्त्यतिस्तोकानि, तान्यपि असङ्ख्येयकालावस्थायीनीति, तावता कालेन यान्यप्यन्यानि भवन्ति तान्यपि स्तोकानि, कालस्य स्तोकत्वात् , ततो जीववर्गप्रमाणानि न भवन्ति, किन्तु जीववर्गस्यानन्तभागमात्राणि, अनन्तभागप्रमाणतायां च पूर्वाचार्यप्रदर्शितमिदं निदर्शनं-सर्वजीवास्तत्त्ववृत्त्या अनन्ता अपि असत्कल्पनया दश सहस्राणि, तेषां च दशस-16 हस्राणां वर्गो दश कोट्यः, तैजसशरीराणि च मुक्तान्यसत्कल्पनया दशलक्षप्रमाणानि, ततः सर्वजीवेभ्यः किल शतगुणानीति सर्वजीवेभ्योऽनन्तगुणान्युक्तानि, जीववर्गस्य च शततमे भागे वर्तन्ते, ततो जीववर्गस्यानन्तभागमात्राणि ।
For Personal & Private Use Only
Page #554
--------------------------------------------------------------------------
________________
रपद
प्रज्ञापना-18एवं कार्मणशरीराण्यपि बद्धानि मुक्तानि च भावनीयानि, तैजसैः सह समानसङ्ख्यत्वात् । उक्तान्यौधिकानि पञ्चापि १२ शरीयाः मल- शरीराणि, सम्प्रति नैरयिकादिविशेषणविशेषितानि चिन्त्यन्तेय. वृत्ती.
नेरइयाणं भंते ! केवतिया ओरालियसरीरा पं० १, गो० ! दुविहा पं०, तं०-बद्धेल्लगा य मुक्केल्लगा य, तत्थ णं जे ते ॥२७४॥
बद्धेल्लगा ते णं णत्थि, तत्थ णं जे ते मुक्केल्लगा ते णं अणंता जहा ओरालियमुक्केल्लगा तहा भाणियत्वा । नेरइयाणं भंते ! केवइया वेउवियसरीरा पं० १, गो. दु०, तं०-बधेल्लगा य मुक्केल्लगा य, तत्थ णं जे ते बद्धेल्लगा ते णं असंखेज्जा, असंखेज्जाहिं उस्सप्पिणिओसप्पिणिहिं अवहीरंति कालतो, खेत्ततो असंखिज्जाओ सेढीओ पयरस्स असंखेजइभागो, तासि णं सेढीणं विक्खंभसूई अंगुलपढमवग्गमूलं बितीयवग्गमूलपडुप्पण्णं अहवणं अंगुलबितीयवग्गमूलघणप्पमाणमेत्ताओ सेढीतो, तत्थ णं जे ते मुकेल्लगा ते ण जहा ओरालियस्स मुक्केल्लगा तहाभाणियवा । नेरइयाणं भंते ! केवइआ आहारगसरीरा पं० १, गो०! दु०, तं०-बद्धे० मुक्के०, एवं जहा ओरालिए बद्धेल्लगा मुक्केल्लया य भणिया तहेव आहारगावि भाणियबा, तेयाकम्मगाइं जहा एएसिं चेव वेउबियाई (सूत्रं १७८)। 'नेरइयाणं भंते !' इत्यादि, नैरयिकाणां बद्धान्यौदारिकशरीराणि न सन्ति, भवप्रत्ययतस्तेषामौदारिकशरीरास-18| ॥२७॥ म्भवात् , मुक्तान्यौधिकमुक्तौदारिकशरीरवत् , वैक्रियाणि बद्धानि यावन्तो नैरयिकास्तावत्प्रमाणानि, तानि चासयेयानि, तदेवासङ्ख्येयत्वं कालक्षेत्राभ्यां प्ररूपयति-'असंखेजाहिं' इत्यादि, कालतः परिमाणं प्रतिसमयमेकैकश
For Personal & Private Use Only
Page #555
--------------------------------------------------------------------------
________________
रीरापहारे सामस्त्येनासङ्ख्येयाभिरुत्सपिण्यवसर्पिणीभिरपहियन्ते, किमुक्तं भवति ?–असङ्ख्येयासूत्सर्पिण्यवसापि-2 णीषु यावन्तः समयास्तावत्प्रमाणानि, क्षेत्रतोऽसङ्ख्येयाः श्रेणयः, असङ्ख्येयासु श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणानीति भावः, अथ प्रतरेऽपि सकले असङ्ख्येयाः श्रेणयो भवन्ति प्रतरस्यार्द्धभागे त्रिभागादौ च ततः कियत्सङ्ख्याकास्ताः श्रेणय इत्साशङ्कायां विशेषनिर्धारणार्थमाह-प्रतरस्यासङ्ख्येयभागः, किमुक्तं भवति ?-प्रतरस्यासयेयतमे भागे यावत्यः श्रेणयस्तावत्यः परिगृह्यन्ते. इदमन्यद्विशेषतरपरिमाणं-'तासि णं सेढीणं विक्खंभसूई' इत्यादि. तासां श्रेणीनां विष्कम्भतो-विस्तारमधिकृत्य सूचिः-एकप्रादेशिकी श्रेणिरङ्गुलप्रथमवर्गमूलं द्वितीयवर्गमूलगुणितं, इयमत्र भावना-इह प्रज्ञापकेन घनीकृतः सप्तरज्जुप्रमाणो लोकः पट्टिकादौ स्थापनीयः, श्रेणिश्च रेखाकारेण दर्शनीया, दर्शयित्वा चैवं प्रमाणं वक्तव्यं-अङ्गुलप्रमाणमात्रस्य प्रदेशस्य क्षेत्रस्य यावान् प्रदेशराशिस्तस्सासङ्ख्येयानि वर्गमूलानि भवन्ति, तद्यथा-प्रथमं वर्गमूलं तस्यापि यद्वर्गमूलं तद् द्वितीयं वर्गमूलं तस्यापि यद् वर्गमूलं तत् तृतीय वर्गमूलं एवमसङ्ख्येयानि वर्गमूलानि भवन्ति, तत्र प्रथमं यद्वर्गमूलं तद् द्वितीयेन वर्गमूलेन गुण्यते, गुणिते च सति यावन्तः प्रदेशा भवन्ति तावत्प्रदेशात्मिका सूचिर्बुद्धया क्रियते, कृत्वा च विष्कम्भतो दक्षिणोत्तरायततया स्थापनीया, तया च स्थाप्यमानया यावत्यः श्रेणयः स्पृश्यन्ते तावत्यः परिगृह्यन्ते, तत्रेदं निदर्शनम्-अङ्गुलमात्रक्षेत्रप्रदेशराशिस्तत्त्वतोऽसङ्ख्यातोऽप्यसत्कल्पनया षट्रपञ्चाशदधिके द्वे शते कल्प्येते, तयोः प्रथम वर्गमूलं षोडश द्वितीयं ।
SSAGE0939sase
dain Education International
For Personal & Private Use Only
Page #556
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलय० वृत्तौ.
॥२७५॥
चत्वारस्तृतीयं द्वौ, तत्र द्वितीयेन वर्गमूलेन चतुष्कलक्षणेन प्रथम वर्गमूलं पोडशलक्षणं गुण्यते जाताः चतुःषष्टिः,II १२ शरीएतावत्यः श्रेणयः परिगृह्यन्ते, अमुमेवार्थ प्रकारान्तरेण कथयति-'अहवण'मित्यादि अथवेति प्रकारान्तरे णमिति
रपदं वाक्यालङ्कारे अङ्गुलमात्रक्षेत्रप्रदेशराशेर्द्वितीयस्य वर्गमूलस्यासत्कल्पनया चतुष्कलक्षणस्य यो घनस्तावत्प्रमाणाः, इह यस्य | राशेर्यो वर्गः स तेन राशिना गुण्यते ततो घनो भवति, यथा द्विकस्याष्टी, तथाहि-द्विकस्य वर्गश्चत्वारस्ते विकेन गुण्यन्ते जाता अष्टाविति, एवमिहापि चतुष्कस्य वर्गः षोडश ते चतुष्केन गुण्यन्ते ततश्चतुष्कस्य घनो भवति, तत्रापि सैव चतुःषष्टिरिति, प्रकारद्वयेऽप्यर्थाभेदः, इहायं गणितधर्मो यद्वहु स्तोकेन गुण्यते, ततः सूत्रकृता प्रकारद्वयमेवोपदार्शतं, अन्यथा तृतीयोऽपि प्रकारोऽस्ति 'अंगुलबिइयवग्गमूलं पढमवग्गमूलपडुप्पण्ण'मिति अन्ये त्वभिदधति-अङ्गुलमात्रक्षेत्रप्रदेशराशेः खप्रथमवर्गमूलेन गुणने यावान् प्रदेशराशिर्भवति तावत्प्रमाणया सूच्या यावत्यः स्पृष्टाः श्रेणयस्तावतीषु श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणानि नैरयिकाणां बद्धानि वैक्रियशरीराणीति, मुक्तान्यौदारिकवत् । आहारकाणि बद्धानि न सन्ति, तेषां तल्लब्ध्यसम्भवात् । मुक्तानि पूर्ववत्, तैजसकामणानि बद्धानि वैक्रियवत् , मुक्तानि पूर्ववत् ।
AA ॥२७॥ असुरकुमाराणं भंते ! केवइया ओरालियसरीरा पं०,गो! जहा नेरइयाणं ओरालियसरीरा भणिता तहेव एतेसिं भाणितवा, असुरकुमाराणं भंते ! केवइया वेउब्वियसरीरा पं० १, गो०! दुविहा पं०, तं०-बद्धेल्लगा य मुक्केल्लगा य, तत्थ णं
For Personal & Private Use Only
www.janelibrary.org
Page #557
--------------------------------------------------------------------------
________________
जे ते बद्धेल्लगा ते णं असंखेज्जा असंखेजाहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालतो खेत्ततो असंखेज्जाओ सेढीतो. पयरस्स असंखेजतिभागो तासि णं सेढीणं विक्खंभसूई अंगुलपढमवग्गमूलस्स संखेजतिभागो, तत्थ णं जे ते मुक्केल्लगा ते णं जहा ओरालियस्स मुक्केल्लगा तहा भाणियबा, आहारसरीरगा जहा एतेसिं चेव ओरालिया तहेव दुविहा भाणियव्वा, तेयाकम्मगसरीरा दुविहावि जहा एतेसिं चेव विउव्विया, एवं जाव थणियकुमारा (सूत्रं १७९ ) पुढविकाइयाणं भंते ! केवइया ओरालियसरीरगा पं०१, गो०! दुविहा, पं०, तं०-बद्धेल्लगा य मुक्केल्लगा य, तत्थ णं जे ते बद्धेल्लगा ते णं असंखेज्जा असंखेजाहिं उस्सप्पिणिओसप्पिणीहि अवहीरंति कालतो, खेत्ततो असंखेज्जा लोगा, तत्थ णं जे ते मुक्केल्लगा ते णं अणंता अणंताहिं उस्सप्पिणिओस्सप्पिणीहि अवहीरंति कालतो, खेसतो अणंता लोगा, अभवसिद्धिएहितो अणंतगुणा सिद्धाणं अणंतभागो, पुढविकाइयाणं भंते ! केवतिया वेउवियसरीरगा पण्णता ?, गो० ! दु० ५०, तं०-बद्धे० मुक्के०, तत्थ णं जे ते बद्धेल्लगा ते ण णत्थि, सत्थ णं जे ते मुक्केल्लगा ते णं जहा एएसिं चेव ओरालिया तहेव भाणियबा, एवं आहारगसरीरावि, तेयाकम्मगा जहा एएसिं चेव ओरालिया, एवं आउकाइयतेउकाइयावि, वाउकाइयाणं भंते ! केवतिया ओरालियसरीरा पं०१, गो! दु. ५०, तं०-बद्धे० मुक्के०, दुविहावि जहा पुढविकाइयाणं ओरालिया, वेउल्वियाणं पुच्छा, गो० ! दु० त०–बद्धेल्लगा य मुक्केल्लगा य, तत्थ णं जे ते बद्धेल्लगा ते णं असंखेज्जा समए समए अवहीरमाणा २ पलितोवमस्स असंखेजइभागमेत्तेणं कालेणं अवहीरंति नो चेव णं अवहिया सिया, मुक्केल्लगा जहा पुढविकाइयाणं, आहारयतेयाकम्मा जहा पुढवीकाइयाणं, वणफइकाइयाणं जहा पुढविकाइयाणं णवरं तेयाकम्मगा जहा
SO908050202000
For Personal & Private Use Only
Page #558
--------------------------------------------------------------------------
________________
प्रज्ञापना
याः मल
य० वृत्तौ .
॥२७६॥
ओहिया तेयाकम्मगा । बेइंदियाणं भंते ! केवइया ओरालिया सरीरगा पं० १, गो० ! दु० तं० - बद्धे० मुके०, तत्थ णं जे ते बद्धेलगा ते णं असंखेजा असंखेजाहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालतो खेचतो असंखेजाओ सेढीओ पयरस्स असंखेज्जइभागो, तासिणं सेढिणं विक्खंभसूई असंखेज्जाओ जोयणकोडा कोडिओ असंखेज्जाई सेटिवग्गमूलाई ।
असुरकुमाराणामौदारिकशरीराणि नैरयिकवत्, वैक्रियाणि बद्धान्यसङ्ख्येयानि, तदेवासङ्ख्येयत्वं कालक्षेत्राभ्यां प्ररूपयति, तत्र कालसूत्रं प्राग्वत्, क्षेत्रतोऽसङ्ख्येयाः श्रेणयः, असङ्ख्येयासु श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणानीत्यर्थः, ताश्च श्रेणयः प्रतरस्यासङ्ख्येयो भागः, प्रतरासङ्ख्येयभागप्रमिता इत्यर्थः, तत्र नारकचिन्तायामपि प्रतरासङ्ख्येयभागप्रमिता उक्ताः, ततो विशेषतरं परिमाणमाह - 'तासि ण' मित्यादि, तासां श्रेणीनां परिमाणाय या विष्कम्भसूचिः सा अङ्गुलमात्रक्षेत्र प्रदेशराशेः सम्बन्धिनः प्रथमवर्गमूलस्य सङ्ख्येयो भागः, किमुक्तं भवति ? - अनुलमात्रक्षेत्र प्रदेश राशेरसत्कल्पनया षट्पञ्चादशदधिकशतद्वयप्रमाणस्य यत्प्रथमवर्गमूलं षोडशलक्षणं तस्य सङ्ख्येयतमे भागे यावन्त आकाशप्रदेशा असत्कल्पनया पञ्च षड् वा तावत्प्रदेशात्मिका श्रेणिः परिमाणाय विष्कम्भसूचिरवसा - तव्या, एवं च नैरयिकापेक्षयाऽमीषां विष्कम्भसूचिरसङ्ख्येयगुणहीना, तथाहि — नैरयिकाणां श्रेणिपरिमाणाय विष्कम्भ सूचिरङ्गुलप्रथमवर्गमूलं द्वितीय वर्गमूलप्रत्युत्पन्नं यावद्र भवति तावत्प्रदेशात्मिका द्वितीयं च वर्गमूलं तत्त्वतोऽसङ्ख्यातप्रदेशात्मकं ततोऽसङ्ख्ये यगुणप्रथमवर्गमूलप्रदेशात्मिका नैरयिकाणां च सूचिरमीषा त्वङ्गुलप्रथमवर्गमूलसङ्ख्ये
For Personal & Private Use Only
१२ शरी
रपदं
॥२७६॥
Page #559
--------------------------------------------------------------------------
________________
यभागप्रदेशात्मिकेति, युक्तं चैतत् , यस्मान्महादण्डके सर्वेऽपि भवनपतयो रत्नप्रभानैरयिकेभ्योऽप्यसङ्ख्येयगुणहीना उक्तास्ततः सर्वनैरयिकापेक्षया सुतरामसङ्ख्येयगुणहीना भवन्ति, मुक्तान्यौधिकमुक्तवत्, आहारकाणि नैरयिकवत्, तैजसकामणानि बद्धानि बद्धवैक्रियवत् मुक्तान्यौधिकमुक्तवत्, यथा चासुरकुमाराणामुक्तं तथा शेषाणामपि भवनपतीनां वाच्यं, यावत्स्तनितकुमाराणां । पृथिव्यप्तेजःसूत्रेषु बद्धान्यौदारिकशरीराणि असङ्ख्येयानि, तत्रापि कालतः परिमाणचिन्तायां प्रतिसमयमेकैकशरीरापहारे सामस्त्येनासङ्ख्येयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, क्षेत्रतः परिमाणचिन्तायामसङ्ख्येयालोकाः-आत्मीयावगाहनाभिरसङ्ख्येया लोका व्याप्यन्ते, मुक्तान्यौधिकमुक्तवत् , तैजसकार्मणानि |वद्धानि बद्धौदारिकवत् मुक्तान्यौधिकमुक्तवत् , वातकायस्याप्यौदारिकशरीराणि पृथिव्यादिवत् , वैक्रियाणि बद्धान्यसङ्ख्येयानि, तानि च प्रतिसमयमेकैकशरीरापहारे पल्योपमासङ्ख्येयभागेन निःशेषतोऽपहियन्ते, किमुक्तं भवति - पल्योपमासङ्ख्येयभागे यावन्तः समयास्तावत्प्रमाणानीति न पुनरभ्यधिकानि स्युः, तथाहि-वायुकायिकाश्चतुर्विधाः, तद्यथा-सूक्ष्मा बादराश्च, एकैके द्विधा-पर्याप्ता अपर्याप्ताश्च, तत्र बादरपर्याप्तव्यतिरिक्ताः शेपास्त्रयोऽपि प्रत्येकमसङ्ख्येयलोकाकाशप्रदेशप्रमाणाः, ये तु बादरपर्याप्तास्ते प्रतरासङ्ख्येयभागप्रमाणाः, तत्र त्रयाणां राशीनां वैक्रियलब्धिरेव नास्ति, बादरपर्याप्तानामपि सङ्ख्येयभागमात्राणां लब्धिः न शेषाणां, आह च चूर्णिकृत्-"तिण्हं ताव रासीणं वेवियलद्धी चेव नत्थि, बायरपजत्ताणंपि संखेजइभागमेत्ताणं लद्धी अत्थि"त्ति, ततः पल्योपमासङ्ख्येयभागसमयप्र
For Personal & Private Use Only
Page #560
--------------------------------------------------------------------------
________________
रपद
प्रज्ञापनायाः मलय. वृत्तौ.
॥२७७॥
माणा एव पृच्छासमये वायवो वैक्रियवर्तिनोऽवाप्यन्ते नाधिका इति, इह केचिदाचक्षते-सर्वे वायवो वैक्रियव-18|| १२ शरी|र्तिन एव, अवैक्रियाणां चेष्टाया एवासम्भवात् , तदसमीचीनं, वस्तुगतेरपरिज्ञानात् , वायवो हि खभावाचलास्ततो| बैक्रिया अपि ते बान्ति इति प्रतिपत्तव्यं, वाताद्वायुरिति व्युत्पत्तेः, आह च चूर्णिकृत्-"जेण सबेसु चेव लोगागासेसु चला वायवो वायंति तम्हा अवेउवियावि वाया वायंतीति पित्तव"मिति, मुक्तानि वैक्रियाण्यौधिकमुक्तवत्, तैजसकार्मणानि बद्धानि बद्धौदारिकवत् मुक्तान्यौधिकमुक्तवत्, बनस्पतिकायिकचिन्तायामौदारिकाणि पृथिव्यादिवत् , तैजसकार्मणान्यौधिकतैजसकार्मणवत् । द्वीन्द्रियसूत्रे बद्धान्यौदारिकशरीराणि असङ्ख्ययानि, ततः कालतः परिमाणचिन्तायामसञ्जयेयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते-असङ्ख्यातासूत्सपिण्यवसर्पिणीषु यावन्तः समयास्तावतप्रमाणानीति भावः, क्षेत्रतोऽसङ्ख्येयाः श्रेणयोऽसङ्ख्यातासु श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणानीत्यर्थः, तासां श्रेणीनां परिमाणविशेषनिर्धारणार्थमाह-प्रतरासङ्ख्येयभागः प्रतरस्थासङ्ख्येयभागप्रमिता असङ्ख्येया श्रेणयः परिगृह्यन्ते इति भावः। प्रतरासङ्ख्येयभागो नैरयिकभवनपतीनामपि प्रतिपादितस्ततो विशेषतरपरिमाणनिरूपणार्थ
॥२७७॥ सूचीमानमाह-'तासि णं सेढीण मित्यादि, तासां श्रेणीनां परिमाणावधारणाय या विष्कम्भसूची सा असङ्ख्येया योजनकोटीकोट्यः असङ्ख्येययोजनकोटीकोटिप्रमाणा इत्यर्थः, अथवेदमन्यद्विशेषतः परिमाणं-'असंखेजाई सेढिवग्गमूलाई' इति, एकस्याः परिपूर्णायाः श्रेणेयः प्रदेशराशिस्तस्य प्रथमं वर्गमूलं द्वितीयं तृतीयं च वर्गमूलं यावदसङ्ख्येयतम
For Personal & Private Use Only
Page #561
--------------------------------------------------------------------------
________________
वर्गमूलं एतानि सर्वाण्यप्येकत्र सङ्कल्प्यन्ते तेषु च सङ्कल्पितेषु यावान् प्रदेशराशिर्भवति तावत्प्रदेशात्मिका विष्कम्भसूचिरवसेया, अत्र निदर्शनं - श्रेणी किल प्रदेशा असङ्ख्याता अप्यसत्कल्पनया पञ्चषष्टिः सहस्राणि पञ्च शतानि षटूत्रिंशदधिकानि ६५५३६, तेषां प्रथमं वर्गमूलं द्वे शते षट्पञ्चाशदधिके २५६ द्वितीयं षोडश १६ तृतीयं चत्वारः ४ चतुर्थ द्वौ २, एतेषां च सङ्कलने जाते द्वे शते अष्टसप्तत्यधिके २७८, एतावता किलासत्कल्पनया प्रदेशानां सुचिरिति, अथैते द्वीन्द्रियाः किंप्रमाणाभिरवगाहनाभिरास्तीर्यमाणाः कियता कालेन सकलं प्रतरमापूरयन्ति १, उच्यते, अङ्गुलासङ्ख्येभागप्रमाणाभिरवगाहनाभिः प्रत्यावलिकाऽसङ्ख्येयभागमे कैकावगाहनारचनेनासङ्ख्येयाभिरुत्सपिण्यवसर्पिणीभिरापूर्यन्ते इयमत्र भावना - एकैकस्मिन्नावलिकायाः असङ्ख्येयतमे भागे एकैका अङ्गुलासङ्ख्येयप्रमाणा अवगाहना रच्यते, | ततोऽसङ्ख्येयाभिरुत्सर्पिण्यवसर्पिणीभिः सकलमपि प्रतरं द्वीन्द्रियशरीरैरापूर्यते एतदेवापहारद्वारेण सूत्रकृदाह
बेदियाणं ओरालियस रेहिं बद्धेल्लगेहिं पयरो अवहीरति, असंखेज्जाहिं उस्सप्पिणीओसप्पिणीहिं कालतो, खेत्ततो अंगुलपयरस्स आवलियाते य असंखेजतिभागपलिभागेणं, तत्थ णं जे ते मुकेल्लगा ते जहा ओहिया ओरालियमुक्केलगा, वेडविया आहारगा य बद्धिलगा णत्थि, मुकिल्लागा जहा ओहिया ओरालियमुक्केलगा, तेयाकम्मगा जहा एतेसिं चेव ओहिया ओरालिया, एवं जाव चउरिंदिया । पंचिंदियतिरिक्खजोणियाणं एवं चेव, नवरं वेउधियसरीरएसु इमो विसेसो पंचिंदियतिरिक्खजोणियाणं भंते ! केवइया वेउब्वियसरीरया पं०, गो० ! दु० पं० - बद्धे० मुके०, तत्थ णं जे ते बद्वेल्लया ते णं
For Personal & Private Use Only
Page #562
--------------------------------------------------------------------------
________________
प्रज्ञापना
या: मल
य० वृत्ती.
॥२७८॥
असंखिञ्जा, जहा असुरकुमाराणं, णवरं तासि णं सेढीणं विक्खंभसूड़े अंगुलपढमवग्गमूलस्स असंखेज्जइभागो, मुकेलगा तहेव । मणुस्साणं भंते ! केवइया ओरालियसरीरगा पं० १, गो० ! दु०, तं० वद्वेलगा य मुके०, तत्थ णं जे ते बद्धेगाणं सिय संखिज्जा सिय असंखिज्जा जहण्णपदे संखेजा संखेज्जाओ कोडाकोडीओ तिजमलपयस्स उवरिं चउजमलपयस्स हिट्ठा, अहव णं छट्टो वग्गो अहव णं छण्णउईछेयणगदाइरासी, उक्कोसपए असंखिजा, असंखिज्जाहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालतो खेचओ रूवपक्खित्तेहिं मणुस्सेहिं सेढी अवहीर, तीसे सेठीए आकासखे तेहिं अवहारो मग्गिज्जइ असंखेजा असंखेज्जाहिं उस्सप्पिणिओसप्पिणीहिं कालतो खेचतो अंगुलपढमवग्गमूलं तइयवरगमूलपडुप्पण्णं, तत्थ णं जे ते मुलगा ते जहा ओरालिया ओहिया मुकेलगा, वेउद्वियाणं भंते ! पुच्छा, गो० ! दु०, तं० बद्धे० मुके, तत्थ णं जे ते बद्धेल्लगा ते णं संखिजा, समए २ अवहीरमाणे २ संखेज्जेणं कालेणं अवहीरंति, नो चेव णं अवहीरिया सिया, तत्थ णं जे ते मुक्केल्लगा ते णं जहा ओरालिया ओहिया, आहारगसरीरा जहा ओहिया, तेयाकम्मगा जहा एतेसिं चेव ओरालिया । वाणमंतराणं जहा नेरइयाणं ओरालिया आहारगा य, वेउब्वियसरीरगा जहा नेरइयाणं, नवरं तासि णं सेढीणं विक्खंभसूई संखेजजोअणसयवग्गपलिभागो पयरस्स, मुकिल्लया जहा ओरालिया, आहारगसरीरा जहा असुरकुमाराणं तेयाकम्मया जहा एतेसि णं चैव वेउन्विता । तासिणं सेढीणं विक्खंभसूई विछप्पन्नंगुलसयवग्गपलिभागो पयरस्स, वेमाणियाणं एवं चेव, नवरं तासिणं सेढीणं विक्खंभसूई अंगुलवितीयवग्गमूलं तइयवग्गमूल पडुप्पन्नं अहवणं अंगुलतइयवग्गमूलघणप्पमाणमेत्ताओ सेढीओ, सेसं तं चैव ॥ ( सूत्रं १८० ) सरीरपर्यं समत्तं ॥ १२ ॥
For Personal & Private Use Only
१२ शरी
रपदं
॥२७८॥
Page #563
--------------------------------------------------------------------------
________________
'बेइंदियाण'मित्यादि, द्वीन्द्रियाणा सम्बन्धिभिरौदारिकशरीरैर्बद्धैः प्रतरमसङ्ख्येयाभिरुत्सपिण्यवसर्पिणीभिरपहि-18 यते, अत्र प्रतरमिति क्षेत्रतः परिमाणं उत्सपिण्यवसर्पिणीभिरिति कालतः, किंप्रमाणेन पुनः क्षेत्रेण कालेन वा अपहरणमत आह–'अंगुलपयरस्स आवलियाए य असंखेजइभागपलिभागेणं'ति, अङ्गुलमात्रस्य प्रतरस्य-एकप्रादेशिकश्रेणिरूपस्य असङ्ख्येयभागप्रतिभागप्रमाणेन खण्डेन, इदं क्षेत्रविषयं परिमाणं, कालपरिमाणमावलिकाया असङ्ख्येयभागप्रतिभागेनासंख्येयतमेन प्रतिभागेन, किमुक्तं भवति?-एकेन द्वीन्द्रियेणाङ्गलासंख्येयभागप्रमाणं खण्डमावलिकाया असङ्ख्येयतमेन भागेनापहियते, द्वितीयेनापि तावत्प्रमाणं खण्डं तावता कालेन, एवमपहियमाणं प्रतरं द्वीन्द्रियैः सर्वैरसङ्ख्येयाभिरुत्सर्पिण्यवसर्पिणीभिः सकलमपहियते इति. मुक्तान्यौधिकमुक्तवत् , तैजसकार्मणानि बद्धानि बद्धौदारिकवत्, वैक्रियाणि पुनर्बद्धानि तेषां न सन्ति, मुक्तान्यौधिकमुक्तवत्, एवं त्रिचतुरिन्द्रियाणामपि । तिर्यपञ्चेन्द्रियाणां बद्धानि मुक्तानि चौदारिकाणि द्वीन्द्रियवत्, वैक्रियाणि बद्धानि असङ्ख्येयानि, तत्र कालतः परिमाणचिन्तायामसङ्ख्येयाभिरुत्सपिण्यवसर्पिणीभिरपहियन्ते, क्षेत्रतोऽसङ्ख्येयासु श्रेणिषु यावन्तः आकाशप्रदे-12 शास्तावत्प्रमाणानि, तासां च श्रेणीनां परिमाणं प्रतरस्यासङ्ख्येयो भागः, तथा चाह-'जहा असुरकुमाराण'मिति, | यथा असुरकुमाराणां तथा वक्तव्यं, नवरं विष्कम्भसूचिपरिमाणचिन्तायां तत्राङ्गलप्रमाणवर्गमूलस्य सङ्ख्ययो भाग उक्त इह त्वसङ्ख्ययो भागो वक्तव्यः, किमुक्तं भवति ?-अङ्गलमात्रक्षेत्रप्रदेशराशेः यत्प्रथम वर्गमूलं तस्यासङ्खये यतमे
For Personal & Private Use Only
Page #564
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलय०वृत्ती.
१२ शरीरपदं
Poeब
॥२७९॥
भागे यावन्त आकाशप्रदेशास्तावत्प्रदेशात्मिका सूचिः परिगृह्यते, तावत्या च सूच्या याः श्रेणयः स्पृष्टास्तासु श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणानि तिर्यक्रपञ्चेन्द्रियाणां बद्धानि क्रियशरीराणि, उक्तं च-"अङ्गुलमूलासंखेयभागप्पमियाउ होंति सेढीओ । उत्तरविउबियाणं तिरियाणं सन्निपजाणं ॥१॥" मुक्तान्यौधिकमुक्तवत्, तैजस
कार्मणानि बद्धानि बद्धौदारिकवत् , मुक्तान्यौधिकमुक्तवत् , मनुष्याणां बद्धान्यौदारिकशरीराणि स्यात्-कदाचित् & सङ्ख्येयानि कदाचिदसङ्ख्येयानि, कोऽत्राभिप्रायः इति चेत् ?, उच्यते, इह द्वये मनुष्या-गर्भव्युत्क्रान्तिकाः
सम्मूछिमाश्च, तत्र गर्भव्युत्क्रान्तिकाः सदावस्थायिनो, न स कश्चित्कालोऽस्ति यो गर्भव्युत्क्रान्तिकममुष्यरहितो भवति, सम्मूछिमाश्च कदाचिद्विद्यन्ते कदाचित्सर्वथा तेषामभावो भवति, तेषामुत्कर्षतोऽन्तर्मुहूर्तायुष्कत्वात्, उत्पत्यन्तरस्य चोत्कर्षतश्चतुर्विंशतिमुहूर्तप्रमाणत्वात् , ततो यदा सर्वथा सम्मूछिममनुष्या न विद्यन्ते किन्तु केयला गर्भव्युत्क्रान्तिका एव तिष्ठन्ति तदा स्यात् सङ्ख्ययाः, सङ्ख्येयानामेव गर्भव्युत्क्रान्तिकानां भावात् , महाशरीरत्वे प्रत्येकशरीरत्वे च सति परिमितक्षेत्रवर्तित्वात् , यदा तु सम्मूछिमास्तदा असङ्ख्येयाः, सम्मूछिमानामुत्कर्षतः श्रेण्यसङ्ख्येयभागवर्तिनभःप्रदेशराशिप्रमाणत्वात्, तथा चाह-'जहन्नपदे संखेजा' इत्यादि, जघन्यपदं नाम यत्र सर्वस्तोकाः मनुष्याः प्राप्यन्ते, आह-किमत्र सम्मूछिमाणां ग्रहणमुत गर्भव्युत्क्रान्तिकानां ?, उच्यते, गर्भव्युत्क्रान्तिकानां, तेषामेव सदाऽवस्थायितया सम्मूछिमविरहे सर्वस्तोकतया प्राप्यमाणत्वात् , उत्कृष्टपदे तूभयेषामपि
॥२७९॥
For Personal & Private Use Only
Page #565
--------------------------------------------------------------------------
________________
999999999999999
ग्रहणं, यदाह मूलटीकाकारः-"सेतराणां ग्रहणमुत्कृष्टपदे, जघन्यपदे गर्भव्युत्क्रान्तिकानामेव केवलानां ग्रहण"मिति, अस्मिन् जघन्यपदे सङ्ख्येया मनुष्याः, तत्र सङ्ख्येयकं सङ्ख्येयभेदभिन्नमिति न ज्ञायते कियन्तस्ते इति विशेषसङ्ख्यां निर्धारयति-सङ्ख्येयाः कोटीकोव्यः, अथवा इदमन्यत् विशेषतरं परिमाणं-'तिजमलपयस्स उवरिं चउजमलपयस्स हेट्टा' इति, इह मनुष्यसङ्ख्याप्रतिपादिकान्येकोनत्रिंशदङ्कस्थानानि प्रक्ष्यमाणानि, तत्र समयपरिभाषया अष्टानां अष्टानामङ्कस्थानानां यमलपदमिति संज्ञा, चतुर्विंशत्या चाङ्कस्थानः त्रीणि यमलपदानि लब्धानि, उपरि पञ्चाङ्कस्थानानि तिष्ठन्ति, अथ च यमलपदमष्टभिरङ्कस्थानस्ततश्चतुर्थ यमलपदं न प्राप्यते तत उक्तं त्रयाणां यमलपदानामुपरि-पञ्चभिरङ्कस्थानवर्द्धमानत्वात् चतुर्थस्य च यमलपदस्थाधस्तात्-त्रिभिरङ्कस्थानहीनत्वात् , अथवा द्वौ द्वौ वर्गों समुदितौ एकं यमलं चत्वारो वर्गाः समुदिता द्वे यमले षडू वर्गाः समुदितास्त्रीणि यमलपदानि अष्टौ वर्गाः समुदिताश्चत्वारि यमलपदानि, तत्र यस्मात् षण्णां वर्गाणामुपरि वर्तन्ते सप्तमस्य च वर्गस्याधस्तात् तत उक्तंत्रियमलपदस्योपरि चतुर्यमलपदस्याधस्तादिति, त्रियमलपदस्येति-त्रितयानां यमलपदानां समाहारस्त्रियमलपदं| तस्य, तथा चतुर्णा यमलपदानां समाहारश्चतुर्यमलपदं तस्य, सम्प्रति स्पष्टतरं सङ्ख्यानमुपदर्शयति–'अहव णं छ?-| वग्गो पंचमवग्गपडप्पण्णो' इति अथवेति पक्षान्तरे णमिति वाक्यालङ्कारे षष्ठो वर्गः पञ्चमवर्गेण प्रत्युत्पन्नो-गुणितः सन् यावान् भवति तावत्प्रमाणा जघन्यपदे मनुष्याः, तत्र एकस्य वर्ग एक एव स च वृद्धिं न गत इति वर्गो न
Jain Education Temational
For Personal & Private Use Only
Page #566
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय. वृत्तौ .
॥२८॥
गण्यते, द्वयोर्गश्चत्वारः एष प्रथमो वर्गः ४, चतुर्णा वर्गः षोडश एष द्वितीयो वर्गः १६, षोडशानां वर्गे द्वे शते १२ शरीषट्पञ्चाशदधिके एष तृतीयो वर्गः २५६, द्वयोः शतयोः षट्पञ्चाशदधिकयोर्वर्गः पञ्चषष्टिः सहस्राणि पञ्च शतानि | रपदं षत्रिंशदधिकानि, एष चतुर्थो वर्गः ६५५३६, एतस्य वर्गश्चत्वारि कोटिशतानि एकोनत्रिंशत्कोट्यः एकोनपञ्चाशल्लक्षाः सप्तषष्टिः सहस्राणि द्वे शते षण्णवत्यधिके एष पञ्चमो वर्गः ४२९४९६७२९६, उक्तं च-"चत्तारि य कोडिसया अउणत्तीसं च होन्ति कोडीओ। अउणावनं लक्खा सत्तट्ठी चेव य सहस्सा ॥१॥ दो य सया छण्णउया पंचमवग्गो समासओ होइ । एयस्स कतो वग्गो छट्ठो जो होइ तं वोच्छं ॥२॥” एतस्य पञ्चमस्य वर्गस्य | यो वर्गः स षष्ठो वर्गः, तस्य परिमाणमेकं कोटीकोटीशतसहस्रं चतुरशीतिः कोटीकोटीसहस्राणि चत्वारि सप्तषष्टय-1 धिकानि कोटीकोटीशतानि चतुश्चत्वारिंशत्कोटिलक्षाणि सप्तकोटीसहस्राणि त्रीणि सप्तत्यधिकानि कोटिशतानि ९ पञ्चनवतिर्लक्षाः एकपञ्चाशत्सहस्राणि पद शतानि षोडशोत्तराणि, १८४४६७४४०७३७०९५५१६१६ एष षष्ठो वर्गः, उक्तं च-"लक्खं कोडाकोडी चउरासीइ भवे सहस्साई। चत्तारि य सत्तट्ठा होंति सया कोडीकोडीणं ॥१॥ चउयालं लक्खाई कोडीणं सत्त चेव य सहस्सा । तिणि सया सत्तयरी कोडीणं हुंति नायवा ॥२॥ पंचाणउई
॥२८॥ लक्खा एकावन्नं भवे सहस्साई। छसोलसुत्तरसया एसो छटो हवइ वग्गो ॥३॥” इति, एष षष्ठो वर्गः पञ्चमवर्गेण गुण्यते, गुणिते च सति यावान् राशिर्भवति तावत्प्रमाणा जघन्यपदे मनुष्याः, ते च एतावन्तो भवन्ति,
For Personal & Private Use Only
Page #567
--------------------------------------------------------------------------
________________
७९२२८१६२५१४२६४
| ४ ३९५०३३६ एतान्येकोनत्रिंशदङ्कस्थानानि, एतानि च कोटीको ट्यादिद्वारेण कथमपि अभिधातुं न शक्यन्ते ततः पर्यन्तवर्त्तिनोऽङ्कस्थानादारभ्य अङ्कस्थानसङ्ग्रहमात्रं पूर्वपुरुषप्रणीतेन गाथाद्वये - नाभिधीयते - 'छत्तिणि तिण्णि सुण्णं पंचैव य नव य तिष्णि चत्तारि । पंचैव तिण्णि नव पंच सत्त तिण्णेव ( तिण्णि) ति चउ छट्टो ॥१॥ दो चउ इक्को पंच दो छक्कगेकग (गं च अ) द्वेव । दो दो णव सत्तेव य ठाणाई उवरि हुंताई ॥२॥” ( छत्तिन्नि तिन्नि सुन्नं पंचैव य नव य तिन्नि चत्तारि । पंचेव तिण्णि नव पश्च सत्त तिन्नेव तिन्नेव ॥ १ ॥ चउ छद्दो चउ एक्को पण छक्केकगो य अद्वेव । दो दो नव सत्तेव य अंकद्वाणा पराहुंता ॥ २ ॥ इत्यनुयोगद्वारवृत्ती अथवाऽयमङ्कस्थानप्रथमाक्षरसङ्ग्रहः 'छत्तितिसु पण नव ति च पति ण प स ति ति चउ छंदो । च ए प दो छ ए अ वे बेण स पढमक्खरसन्तियट्ठाणा ॥ १ ॥ एतेषामेव एकोनत्रिंशदङ्कस्थानानां पूर्वपुरुषैः पूर्वाङ्गैः परिसक्यानं कृतं तदुपदर्शयति, तत्र चतुरशीतिर्लक्षाणि पूर्वाङ्गं चतुरशीतिर्लक्षाश्चतुरशीतिर्लक्षैर्गुण्यन्ते ततः पूर्व भवति, तस्य परिमाणं - सप्ततिः कोटिलाणि षट्पञ्चाशत्कोटिसहस्राणि ७०५६००००००००००, एतेन भागो हियते तत इदमागतं - एकादश पूर्वकोटी कोट्यो द्वाविंशतिः पूर्वकोटीलक्षाणि चतुरशीतिः पूर्वकोटीसहस्राणि अष्टादशोत्तराणि पूर्व कोटीशतानि एकाशीतिः पूर्वलक्षाणि पञ्चनवतिः पूर्वसहस्राणि त्रीणि षट्पञ्चाशदधिकानि पूर्वशतानि, अत ऊर्द्ध पूर्वैर्भागो न लभ्यते ततः पूर्वाङ्गैर्भागहरणं, तत्रेदमागतं - एकविंशतिः पूर्वाङ्गलक्षाणि सप्ततिः पूर्वाङ्गस
For Personal & Private Use Only
Page #568
--------------------------------------------------------------------------
________________
प्रज्ञापना- हस्राणि षट् एकोनषष्ट्यधिकानि पूर्वाङ्गशतानि, तत ऊर्दू च इदमन्यत् उद्धरितमवतिष्ठते-त्र्यशीतिर्लक्षाणि पश्चा-18] १२ शरीया: मल- शत् सहस्राणि त्रीणि शतानि षट्त्रिंशदधिकानि मनुष्याणामिति ११२२८४११८८१९५३५६ । २१७०६५९ । तथा रपदं य०वृत्ती. च पूर्वाचार्यप्रणीता अत्र गाथा-"मणुयाण जहन्नपदे एकारस पुषकोडिकोडीउ । बावीस कोडिलक्खा कोडिस
हस्साई चुलसीई॥१॥ अट्टेव य कोडिसया पुराण दसुत्तरा तओ होति । एकासीई लक्खा पंचाणउई सह॥२८॥
स्साई ॥२॥ छप्पण्णा तिनि सया, पुवाणं पुत्ववणिया अण्णे । एत्तो पुष्वंगाई इमाइं अहियाई अण्णाई॥३॥ लक्खाई एगवीसं पुवंगाण सयरी सहस्सा य । छच्चेवेगूणहा पुवंगाणं सया होंति ॥४॥ तेसीइ सयसहस्सा पण्णासं खलु भवे सहस्साइं। तिणि सया छत्तीसा, एवइया अविगला मणुया ॥५॥" इति, इमामेव सङ्ख्या विशेषोपलम्भनिमित्तं प्रकारान्तरेणाह-'अहव णं छण्णउईछेयणगदायी रासी' इति, 'अहव णे'ति प्राग्वत्, षण्णवतिच्छेदनकानि यो राशिददाति स षण्णवतिछेदनकदायी राशिः, किमुक्तं भवति ?-यो राशिरर्द्धनार्द्धन छिद्यमानः
षण्णवतिं वारान् छेदं सहते पर्यन्ते च सकलमेकं रूपं पर्यवसितं भवति स षण्णवतिछेदनकदायी राशिरिति, कः II पुनरेवंविध इति चेत्?, उच्यते, एष एव षष्ठो घर्गः पञ्चमवर्गगुणितः, कोऽत्र प्रत्यय इति चेत् ?, उच्यते, इह | ॥२८१॥
प्रथमवर्गश्छिद्यमानो द्वे छेदनके ददाति, तद्यथा-प्रथमच्छेदनकं द्वौ द्वितीयमेकमिति, द्वितीयो वर्गश्चत्वारि छेदनकानि, तत्र प्रथममष्टौ द्वितीयं चत्वारस्तृतीयं द्वौ चतुर्थमेक इति, एवं तृतीयवर्गोऽष्टौ छेदनकानि प्रयच्छति,
29999999999
eseeeeeeeeeeeeee
पुनरेवविध इति चेत्, उच्यते, एष
प्रथमच्छेदनकं द्वौ द्वितीयमेकमिति
दनकानि प्रयच्छति, ।
dain Education International
For Personal & Private Use Only
Page #569
--------------------------------------------------------------------------
________________
POS999999999
चतुर्थः षोडश पञ्चमो द्वात्रिंशतं षष्ठश्चतुःषष्टिं, स चैवं पञ्चमवर्गेण गुणितः षण्णवतिः, कथमेतदवसेयमिति चेत ?, उच्यते, इह यो यो वर्गो येन येन वर्गेण गुण्यते तत्र तत्र तयोईयोरपि छेदनकानि प्राप्यन्ते, यथा प्रश्रमवर्गेण गुणिते द्वितीयवर्गे षट्र, तथाहि-द्वितीयो वर्गः षोडशलक्षणः प्रथमवर्गेण चतुष्करूपेण गुण्यते जाता चतुःषष्टिः, तस्याः प्रथमं छेदनकं द्वात्रिंशत् द्वितीयं षोडश तृतीयमष्टी चतुर्थ चत्वारः पञ्चमं द्वौ षष्ठं एक इति, एवमन्यत्रापि भावनीयं, तत्र पञ्चमवर्गे द्वात्रिंशच्छेदनकानि षष्ठे चतुःषष्टिः, ततः पञ्चमवर्गेण षष्ठे वगै गुणिते| षण्णवतिछेदनकानि प्राप्यन्ते, अथवा एकं रूपं स्थापयित्वा ततः षण्णवतिवारान् द्विगुणद्विगुणीक्रियते, कृतं च सत् यदि तावत्प्रमाणो राशिर्भवति ततोऽवसातव्यं एष षण्णवतिच्छेदनकदायी राशिरिति, तदेवं जघन्यपदमभिहितम् , इदानीमुत्कृष्टपदमाह-'उक्कोसपए असंखेजा' इत्यादि, उत्कृष्टपदे ये मनुष्या भवन्ति ते असङ्खयेयाः, तत्रापि कालतः परिमाणचिन्तायां प्रतिसमयमेकैकमनुष्यापहारे सामस्त्येनासङ्ख्येयाभिरुत्सपिण्यवसर्पिणीभिरपहियन्ते, क्षेत्रतो रूपे प्रक्षिसें मनुष्यरेका श्रेणिः परिपूर्णाऽपहियते, किमुक्तं भवति १-उत्कृष्टपदे ये मनुष्यास्तेषु मध्ये एकस्मिन्नसत्कल्पनया रूपे प्रक्षिप्ते सकलाऽपि श्रेणिरेकाऽपहियते, तस्याश्च श्रेणेः क्षेत्रकालाभ्यामपहारमार्गणा कालतस्तावदसङ्ख्येयाभिरुत्सपिण्यवसर्पिणीभिः क्षेत्रतोऽङ्गुलप्रथमवर्गमूलं तृतीयवर्गमूलप्रत्युत्पन्नं, किमुक्तं भवति-अङ्गुलमात्रक्षेत्रप्रदेशराशिरसत्कल्पनया षट्पञ्चाशदधिकशतद्वयप्रमाणस्तस्य यत्प्रथमं वर्गमूलमसत्कल्पनया
For Personal & Private Use Only
Page #570
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय. वृत्ती.
॥२८२॥
षोडशलक्षणं ततस्तृतीयेन वर्गमूलेनासत्कल्पनया विकलक्षणेन गुण्यते, गुणिते च सति यावान् प्रदेशराशिर्भवति । १२ शरीअसत्कल्पनया द्वात्रिंशत् एतावत्प्रमाणैः खण्डैरपहियमाणा यावत् श्रेणिनिष्ठामियति तावत् मनुष्या अपि निष्ठामु- रपदं पयान्ति, आह-कथमेकस्याः श्रेणेर्यथोक्तप्रमाणैः खण्डैरपहियमाणायाः असङ्ख्येया उत्सर्पिण्यवसर्पिण्यो लगन्ति ? उच्यते, क्षेत्रस्यातिसूक्ष्मत्वात् , उक्तं च सूत्रेऽपि-"सुहृमो य होइ कालो तत्तो सुहुमयरयं हवइ खेत्तं । अंगुलसेढीमेत्ते उस्सप्पिणीओ असंखेजा ॥१॥” इति, मुक्तान्यौधिकमुक्तवत्, वैक्रियाणि बद्धानि सङ्ख्येयानि, गर्भव्युत्क्रान्तिकानामेव केषांचित् वैक्रियलब्धिसंभवात् , मुक्तान्यौधिकमुक्तवत् , आहारकाण्यौघिकाहारकवत्, तैजसकार्मणानि बद्धानि बद्धौदारिकवत् , मुक्तान्यौधिकमुक्तवत्, व्यन्तराणामौदारिकाणि यथा नैरयिकाणां, वैकियाणि बद्धान्यसङ्ख्येयानि, तत्र कालतः परिमाणचिन्तायां प्रतिसमयमेकैकापहारे असङ्ख्येयाभिरुत्सपिण्यवसर्पिणीभिरपहियन्ते, क्षेत्रतोऽसङ्ख्येयाः श्रेणयः, असङ्ख्यातासु श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणानीति भावः, ताश्च श्रेणयः कियत्य इति चेत् ?, उच्यते, प्रतरस्यासङ्ख्येयो भागः, प्रतरासङ्ख्येयभागप्रमिता इत्यर्थः, तथा चाह-वउवि| यसरीरा जहा नेरइयाण'मिति, वैक्रियशरीराणि व्यन्तराणां यथा नैरयिकाणां, केवलं सूच्यां विशेषः, तथा चाह
॥२८॥ 'नवर'मित्यादि, नवरं तासां श्रेणीनां विष्कम्भसूचिर्वक्तव्येति शेषः, सा च सुप्रसिद्धत्वानोक्ता, कथं सुप्रसिद्धति
१ सूक्ष्मश्च भवति कालस्ततः सूक्ष्मतरं भवति क्षेत्रं । अङ्गुलमात्रायां श्रेणावुत्सर्पिण्योऽसङ्खधेयाः ॥१॥
For Personal & Private Use Only
Page #571
--------------------------------------------------------------------------
________________
H2SOOOOOOsdoa
चेत् ? उच्यते, इह महादण्डके पञ्चेन्द्रियतिर्यमपुंसकेभ्योऽसङ्ख्येयगुणहीना व्यन्तराः पठ्यन्ते, तत एषां विष्कम्भसूचिरपि तिर्यपञ्चेन्द्रियविष्कम्भसूचेरसङ्ख्येयगुणहीना वक्तव्या इति, आह च मूलटीकाकारोऽपि,-"जम्हा महादंडए पंचिंदियतिरियनपुंसएहिंतो असंखेजगुणहीणा वाणमंतरा पढिजंति, तम्हा विक्खंभसूईवि तेहिंतो असंखेजगुणहीणा चेव भाणियचा' इति, सम्प्रति प्रतिभाग उच्यते-प्रतिभागो नाम खण्डं, 'संखेजजोयणसयवग्गपलिभागो पयरस्स' इति सङ्ख्यययोजनशतवर्गप्रमाणः प्रतिभागः प्रतरस्य पूरणे अपहरणे वा इति वाक्यशेषः, इयमत्र भावनाअसङ्ख्येययोजनशतवर्गप्रमाणे श्रेणिखण्डे यदि एकैको व्यन्तरः स्थाप्यते ततस्ते सकलमपि प्रतरमापूरयन्ति, यदिवा यद्येकैकव्यन्तरापहारे एकैकं सङ्ख्यययोजनशतवर्गप्रमाणं श्रेणिखण्डमपहियते तत एकत्र व्यन्तरा निष्ठां यान्ति परतः सकलं प्रतरमिति, मुक्तान्यौधिकमुक्तवत् , आहारकाणि नैरयिकवत् , तैजसकार्मणानि बद्धानि बद्धवैक्रियवत् , मुक्तान्यौधिकमुक्तवत् । ज्योतिष्काणामौदारिकाणि नैरयिकवत्, वैक्रियाणि बद्धान्यसङ्ख्येयानि, तत्र कालतो मार्गणायां प्रतिसमयमेकैकापहारे सामस्त्येनासङ्ग्येयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, क्षेत्रतोऽसङ्ख्येयाः श्रेणयः, ताश्च श्रेणयः प्रतरासङ्ख्येयभागप्रमिताः, तथा चाह-'जोइसियाणं एवं चेव' इति. नवरमित्यादिना विशेष दर्शयति, नवरं तासां श्रेणीनां विष्कम्भसूचिर्वक्तव्येति शेषः, इयमपि सुप्रसिद्धत्वानोक्ता, कथमियं सुप्रसिद्धेति चेत् ?, उच्यते, यस्मान्महादण्डके व्यन्तरेभ्यो ज्योतिष्काः सङ्ग्येयगुणा उक्तास्तत एतेषां विष्कम्भसूचिरपि तेषां विष्कम्भसूचेः सङ्ख्ये
dan Education International
For Personal & Private Use Only
Page #572
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलयवृत्ती.
|१२ शरीरपदं
॥२८॥
यगुणा द्रष्टव्या, तथा चाह मूलटीकाकार:-'जम्हा वाणमंतरोहिंतो जोइसिया संखिजगुणा पढिजंति, तम्हा विक्खंभसूईवि तेसिं तेहिंतो संखेजगुणा चेव भवति,' इति नवरं प्रतिभागे स्पष्टतरो विशेषस्तमेवाह-'विछप्पण्णंगुलसयवग्गपलिभागो पयरस्स' इति षट्पञ्चाशदधिकशतद्वयागुलवर्गप्रमाणः प्रतिभागः प्रतरस्य पूरणेऽपहरणे च, अत्रापीयं भावना-षट्पञ्चाशदधिकशतद्वयाङ्गुलवर्गप्रमाणे श्रेणिखण्डे यद्येकैको ज्योतिष्कोऽवस्थाप्यते ततस्ते सकलमपि प्रतरमापूरयन्ति, यदिवा यद्येकैकज्योतिष्कापहारेण एकैकं षट्पञ्चाशदधिकशतद्वयागुलवर्गप्रमाणं श्रेणिखण्डमपहियते तत एकत्र ज्योतिष्काः परिसमाप्सिमुपयान्ति अपरत्र सकलं प्रतरमिति, एवं च ज्योतिष्काणां व्यन्तरेभ्यः सङ्ख्येयगुणहीनः प्रतिभागः सङ्ख्येयगुणाभ्यधिका सूचिः, पञ्चसङ्ग्रहे पुनः षट्पञ्चाशदधिकशतद्वयप्रमाण एवं प्रतिभाग उक्तो नतु षट्पञ्चाशदधिकशतद्वयवर्गप्रमाणः, तथा च तद्ग्रन्थः-"छप्पन्नदोसयंगुलसूइपएसेहिं भाइयं पयरं । जोइसिएहिं हीरइ" इति, मुक्तान्यौधिकमुक्तवत्, आहारकाणि नैरयिकवत् , तैजसकार्मणानि बद्धानि वैक्रियवत् , मुक्तान्यौधिकमुक्तवत् । वैमानिकानामौदारिकाणि नैरयिकवत् , वैक्रियाणि बद्धानि असङ्ख्येयानि, तत्र कालतो मार्गणा ज्योतिष्कवत् , क्षेत्रतो मार्गणाऽसङ्ख्येयाः श्रेणयः, किमुक्तं भवति ?-असङ्ख्येयासु श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणानीति, तासां च श्रेणीनां परिमाणं प्रतरस्यासङ्ख्येयो भागः, प्रतरासङ्ख्येयभागप्रमिता ग्राह्या इत्यर्थः, तत्र प्रतरासङ्ख्येयभागो नैरयिकादिमार्गणायामपि गृहीत इति विशेषतरं परिमाणं प्रतिपादयति-तासि ण'मित्यादि,
9202829202082020
॥२८३॥
For Personal & Private Use Only
Page #573
--------------------------------------------------------------------------
________________
तासां श्रेणीनां विष्कम्भसूचिरङ्गुलद्वितीयवर्गमूलं तृतीयवर्गमूलप्रत्युत्पन्नं, एतदुक्तं भवति - अङ्गुलमात्र क्षेत्र प्रदेशराशेरसत्कल्पनया षट्पञ्चाशदधिकशतद्वयप्रमाणस्य यत् द्वितीयं वर्गमूलं, असत्कल्पनया चतुष्कलक्षणं, तत्तृतीयेन वर्गमूलेन, असत्कल्पनया द्विकरूपेण गुण्यते, गुणिते च सति यावान् प्रदेशराशिर्भवति, असत्कल्पनया अष्टौं, तावत्प्र| देशात्मिकया विष्कम्भसूच्या परिमिताः श्रेणयः परिग्राह्याः, तत्रापि ता एव अष्टौ श्रेणय इति प्रकारद्वयेऽप्यर्थाभेदः, आहारकाणि नैरयिकवत्, तैजसकार्मणानि बद्धानि बद्धवैक्रियवत्, मुक्तान्यौधिकमुक्तवत् ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां द्वादशमं पदं समाप्तम् ॥ १२ ॥
अथ त्रयोदशं प्रारभ्यते ।
तदेवं व्याख्यातं द्वादशमं पदं, सम्प्रति त्रयोदशमारभ्यते, तस्य चायमभिसम्बन्धः - इहानन्तरपदे औदारिकादिशरीरविभाग उक्तः, तानि पुनः शरीराणि तथा परिणामे भवन्ति नान्यथा, ततः परिणामस्वरूपप्रतिपादनार्थमिदमारभ्यते, तत्र चेदमादिसूत्रं -
कतिविधे णं भंते! परिणामे पण्णत्ते ?, गो० ! दुविहे परिणामे पं० तं० जीवपरिणामे य अजीवपरिणामे य ( सूत्रं १८१)
For Personal & Private Use Only
Snelibrary.org
Page #574
--------------------------------------------------------------------------
________________
१३ परि
णामपदं
प्रज्ञापना- जीवपरिणामे णं भंते ! कतिविधे पं० , गो० ! दसविधे पं०, ०–गतिपरिणामे १ इंदियपरिणामे २ कसायपरिणामे याः मल- ३ लेसापरिणामे ४ जोगपरिणामे ५ उवओगपरि० ६ णाणपरि० ७ दंसणपरि० ८ चरित्तपरि० ९ वेदपरिणामे य०वृत्ती. १० (सूत्रं १८२)
'कइविहे णं भंते ! परिणामे पं0?' इत्यादि, कतिविधः-कतिप्रकारो, णमिति वाक्यालङ्कारे, भदन्त ! परि॥२८४॥
णामः प्रज्ञप्तः, परिणमनं परिणामः, 'अकर्तरी ति भावे घञ्प्रत्ययः, परिणमनं च नयभेदेन विचित्रं, नयाश्च नैगमादयोऽनेके, तेषां च समस्तानामपि सङ्ग्राहको प्रवचने द्वौ नयौ, तद्यथा-द्रव्यास्तिकनयः पर्यायास्तिकनयश्च, तथा चाहुः श्रीमलवादिनः-"तित्थयरवयणसंगहविसेसपत्थारमूलवागरणा । दवदिओ य पजवनओ य सेसा विगप्पा सिं ॥१॥" तत्र द्रव्यास्तिकनयमतेन परिणमनं नाम यत्कथञ्चित् सदेवोत्तरपर्यायरूपं धर्मान्तरमधिगच्छति, न च पूर्वपर्यायस्यापि सर्वथाऽवस्थानं नाप्येकान्तेन विनाशः, तथा चोक्तम्-"परिणामो ह्यर्थान्तरगमनं न च सर्वथा
व्यवस्थानम् । न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः ॥१॥" पर्यायास्तिकनयमतेन पुनः परिणमनं पूर्वसत्पहर्यायापेक्षया विनाश उत्तरेण चासता पर्यायेण प्रादुर्भावः, तथा चामुमेव नयमधिकृत्यान्यत्रोक्तं-'सत्पयोयेण विनाशः प्रादुभावोऽसद्भावपर्ययतः। द्रव्याणां परिणामः प्रोक्तः खलु पर्ययनयस्य ॥१॥" भगवानाह-गौतम ! द्विविधः
१ तीर्थकरवचनसामान्यविशेषप्ररूपणामूलव्याकर्तारौ । द्रव्यार्थिकः पर्यायार्थिकश्च शेषा भेदा अनयोः ॥ १ ॥
929999999889
॥२८॥
For Personal & Private Use Only
Page #575
--------------------------------------------------------------------------
________________
परिणामः प्रज्ञप्तः, तद्यथा-जीवपरिणामश्चाजीवपरिणामश्च, तत्र जीवस्य परिणामो जीवपरिणामः, स प्रायोगिकः, अजीवस्य परिणामोऽजीवपरिणामः, स वैश्रसिकः, चशब्दो खगतानेकभेदसूचकौ, तांश्च भेदान् अग्रे सूत्रकृदेव वक्ष्यति, तथा चाह-'जीवपरिणामे णं भंते !' इत्यादि, दशविधो जीवपरिणामः, तद्यथा-गतिपरिणाम इत्यादि, तत्र गम्यते नैरयिकादिगतिकर्मोदयवशादवाप्यते इति गतिः-नैरयिकत्वादिपर्यायपरिणतिः गतिरेव परिणामो गतिपरिणामः १, तथा इन्दनादिन्द्रः-आत्मा ज्ञानलक्षणपरमैश्वर्ययोगात् तस्येदं, 'इन्द्रिय'मिति निपातनादिन्द्रशब्दादियप्रत्ययः, इन्द्रियाण्येव परिणाम इन्द्रियपरिणामः २, तथा कर्षन्ति-हिंसन्ति परस्परं प्राणिनोऽस्मिन्निति कपः-संसारस्तमयन्ते-अन्तर्भूतण्यर्थत्वात् गमयन्ति प्रापयन्ति ये ते कषायाः 'कर्मणोऽणि' त्यण् प्रत्ययः, कषाया एव परिणामः कषायपरिणामः ३, लेश्यादिशब्दार्थो वक्ष्यमाणः, लेश्या एव परिणामो लेश्यापरिणामः ४ योग एव परिणामो योगपरिणामः ५ उपयोग एव परिणाम उपयोगपरिणामः ६ एवं ज्ञानपरिणाम ७ दर्शनपरिणाम ८चारित्रपरिणाम ९ वेदपरिणामेष्वपि भावनीयं । सम्प्रत्यमीषां पदानामित्थं क्रमेणोपन्यासे कारणमभिधीयते-तत्र सर्वे भावास्तत्तद्भावाश्रिता गतिपरिणामं विना न प्रादुष्ष्यन्ति ततः प्रथमं गतिपरिणामः १ गतिपरिणामे च सत्यवश्यमिन्द्रियपरिणाम इति तदनन्तरमिन्द्रियपरिणाम उक्तः २ इन्द्रियपरिणामे च सति इष्टानिष्टविषयसम्बन्धाद्रागद्वेषपरिणतिरुपजायते इति तदनन्तरं कषायपरिणामः३ कषायपरिणामश्चावश्यं लेश्यापरिणामाविनाभावी, तथाहि
dain Education International
For Personal & Private Use Only
Page #576
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलयवृत्ती.
॥२८५॥
लेश्यापरिणामः सयोगिकेवलिनमपि यावद्भवति, यतो लेश्यानां स्थितिनिरूपणावसरे लेश्याध्ययने शुक्ललेश्याया
१३ परिजघन्या उत्कृष्टा च स्थितिः प्रतिपादिता-"मुहुत्तद्धं तु जहन्ना उक्कोसा होइ पुवकोडी उ । नवहिं वरिसेहिं ऊणाणामपदं नायचा सुक्कलेसाए ॥१॥” इति, सा च नववर्षोनपूर्वकोटिप्रमाणा उत्कृष्टा स्थितिः शुक्ललेश्यायाः सयोगिकेवलिन्युपपद्यते, नान्यत्र, कषायपरिणामस्तु सूक्ष्मसम्परायं यावद्भवति, ततः कषायपरिणामो लेश्यापरिणामाऽविनाभूतो लेश्यापरिणामश्च कषायपरिणाम विनापि भवति, ततः कषायपरिणामानन्तरं लेश्यापरिणाम उक्तः, नत लेश्यापरिणामानन्तरं कषायपरिणामः ४, तथा लेश्यापरिणामो. योगपरिणामात्मको 'योगपरिणामो लेश्या' इति| वचनात् , उपपादयिष्यते चायमर्थो लेश्यापदे सविस्तरमतो लेश्यापरिणामानन्तरं योगपरिणाम उक्तः ५ संसारिणां
च योगपरिणतानामुपयोगपरिणतिस्ततो योगपरिणामानन्तरमुपयोगपरिणामः ६ सति चोपयोगपरिणामे ज्ञानपरिशणाम इति तदनन्तरं ज्ञानपरिणाम उक्तः ७ ज्ञानपरिणामश्च द्विधा-सम्यग्ज्ञानपरिणामो मिथ्याज्ञानपरिणामञ्च,
तौ च न सम्यक्त्वमिथ्यात्वव्यतिरेकेण भवत इति तदनन्तरं दर्शनपरिणाम उक्तः ८ सम्यग्दर्शनपरिणामे च जीवानां जिनवचनाकर्णनतो नवनवसंवेगाविर्भावतश्चारित्रावरणकर्मक्षयोपशमतः चारित्रपरिणाम उपजायते ततो दर्शनपरिणामानन्तरं चारित्रपरिणाम उक्तः ९ चारित्रपरिणामवशाचे वेदपरिणामं प्रलयमुपनयन्ति महासत्त्वातत. १ जघन्या मुहूर्तान्तरेव भवति उत्कृष्टा पूर्वकोट्येव । नवभिर्वषैरूना ज्ञातव्या शुक्ललेश्यायाः (स्थितिः) ॥१॥
For Personal & Private Use Only
Page #577
--------------------------------------------------------------------------
________________
Sess9098888
चारित्रपरिणामानन्तरं वेदपरिणाम उक्तः१०।तदेवमुक्ता जीवस्य गत्यादयः परिणामविशेषाः, सम्प्रत्येतेषामेव यथाक्रम भेदान् दर्शयतिगतिपरिणामे णं भंते ! कतिविधे, पं०१, गो०! चउबिहे पन्नत्ते, तं०-नरयगतिपरिणामे तिरियगतिप० मणुयगतिपरिणाम देवगतिप० । इंदियपरिणामे णं भंते ! कतिविधे पं० १, गो०! पंचविधे पं०, तं०-सोतिदियपरि० चक्खिदियप० घाणिदियप० जिभिदियपरिणामे फासिदियपरिणामे २। कसायपरिणामे णं भंते ! कतिविधे पं०१, गो०! चउबिधे पं०, तं०-कोहकसायप० माणकसायप० मायाकसायप० लोभकसायप० ३। लेस्सापरिणामे णं भंते ! कतिविधे पं०१, गो०! छबिहे पं०, तं०-कण्हलेसाप० नीललेसाप. काउलेसाप० तेउलेसाप० पम्हलेसाप० सुक्कलेसाप०४।जोगपरिणामे गं भंते ! कइविहे पं०१, गो! तिविधे पं०, तं०-मणजोगप० वइजोगप० कायजोगप० ५। उवओगपरिणामे गं भंते ! कइविहे पं०?, गो०! दुविहे पं०, तं०-सागारोवओगप० अणागारोवओगप०६। णाणपरिणामे णं भंते! कइविहे पं० १, गो०! पंचविहे पं०,०-आभिणिबोहियणाणप० सुयणाणप० ओहिनाणप० मणपज्जवणाणप० केवलणाणप०, अण्णाणपरिणामे णं भंते ! कइविहे पं०१, गो०! तिविहे पं०, तं०-मइअण्णाणप० सुयअण्णाणप० विभंगणाणप० ७ दंसणपरिणामे णं भंते ! कइविहे पं०१, गो० ! तिविधे पं०, तं०-सम्मईसणपरि०मिच्छादसणप० सम्ममिच्छादसणप०८ चारित्तपरिणामे णं भंते ! कतिविधे पं०१, गो० ! पंचविहे पं०, तं०-सामाइयचारित्तप० छेदोवढावणियचारित्तप० परिहारविसुद्धियचारित्तप० सुहुमसंपरायचरित्तप० अहक्खायचरित्तप० ९। वेदपरिणामे णं भंते ! कइविहे पं० १, गो !
For Personal & Private Use Only
Page #578
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्तौ.
१३ परिणामपदं
॥२८॥
तिविहे पं०, तं०-इत्थिवेदप० पुरिसवेदप० णपुंसगवेदप० १०॥ नेरइया गतिपरिणामेण निरयगतीया इंदियपरिणामेणं पंचिंदिया कसायपरिणामेणं कोहकसाईवि जाव लोभकसायीवि, लेसापरिणामेणं कण्हलेसावि नीललेसावि काउलेसावि, जोगपरिणामेणं मणजोगीवि वयजोगीवि कायजोगीवि, उवओगपरिणामेणं सागारोवउत्तावि अणागारोवउत्तावि, णाणपरिणामेणं आभिणिबोहियणाणीवि सुयणाणीवि ओहिणाणीवि, अण्णाणपरिणामेणं मइअण्णाणीवि सुयअण्णाणीवि विभंगणाणीवि, दंसणपरिणामेणं सम्मादिट्ठीवि मिच्छादिट्ठीवि सम्मामिच्छादिट्ठीवि, चरित्तपरिणामेणं नो चरिती नो चरित्ताचरित्ती अचरित्ती, वेदपरिणामेणं नो इत्थीवेदगा नो पुरिसवेदगा नपुंसगवेदगा । असुरकुमारावि एवं चेव, णवरं देवगतिया कण्हलेसावि जाव तेउलेसावि, वेदपरिणामणं इत्थिवेदगावि पुरिसवेदगावि नो नपुंसगवेदगा, सेसं तं चेव, एवं जाव थणियकुमारा । पुढविकाइया गतिपरिणामेणं तिरियगतिया इंदियपरिणामेणं एगिदिया, सेसं जहा नेरइयाणं, नवरं लेसापरिणामेणं तेउलेसावि, जोगपरिणामेणं कायजोगी णाणपरिणामे णत्थि अण्णाणपरिणामेणं मतिअण्णाणी सुयअण्णाणी दंसणपरिणामेणं मिच्छद्दिट्ठी, सेसं तं चेव, आउवणप्फइकाइयावि, तेऊबाऊ एवं चेव, णवरं लेसापरिणामेणं जहा नेरइया, बेइंदिया गतिपरिणामेणं तिरियगतिया इंदियपरिणामेणं बेइंदिया, सेसं जहा नेरइयाणं, णवरं जोगपरिणामेणं वयजोगी कायजोगी, णाणपरिणामेणं आभिणिबोहियणाणीवि सुअणाणीवि अण्णाणपरिणामेणं मइअण्णाणीवि सुअअण्णाणीवि नो विभंगणाणी दंसणपरिणामेणं सम्मदिट्ठीवि मिच्छद्दिट्ठीवि नो सम्मामिच्छादिट्ठी [वि.] सेसं तं चेव, एवं जाव चउरिंदिया, णवरं इंदियपरिवुड्डी कायवा । पंचिंदियतिरिक्खजोणिया गतिपरिणामणं तिरियगतिया, सेसं जहा नेरइयाणं, णवरं लेसापरि
| ॥२८६॥
For Personal & Private Use Only
Page #579
--------------------------------------------------------------------------
________________
caeeeeeeeeeeeesese
णामेणं जाव सुक्कलेसावि, चरित्तपरिणामणं नो चरित्ती अचरित्तीवि चरित्ताचरित्तीवि, वेदपरिणामेणं इत्थिवेदगावि पुरिसवेदगावि नपुंसगवेदगावि । मणुस्सा गतिपरिणामेणं मणुयगतिया इंदियपरिणामणं पंचिंदिया अणिदियावि कसायपरिणामेणं कोहकसाईवि जाव अकसाईवि, लेसापरिणामणं कण्हलेसावि जाव अलेसावि, जोगपरिणामेणं मणजोगीवि जाव अजोगीवि, उवओगपरिणामेणं जहा नेरइया, णाणपरिणामेणं आभिणिबोहियणाणीवि जाव केवलणाणीवि, अण्णाणपरिणामणं तिण्णिवि अण्णाणा, दंसणपरिणामेणं तिण्णिवि दंसणा, चरित्तपरिणामेणं चरित्तीवि अचरित्तीवि चरित्ताचरित्तीवि, वेदपरिणामेणं इत्थीवेयगावि पुरिसवेदगावि नपुंसगवेयगावि अवेयगावि । वाणमंतरा गतिपरिणामणं देवगतिया, जहा असुरकुमारा एवं जोइसियावि नवरं तेउलेसा, वेमाणियावि एवं चेव, नवरं लेसापरिणामेणं तेउलेसावि पम्हलेसावि सुक्कलेसावि, से तं जीवपरिणामे (सूत्रं १८३) 'गइपरिणामे णं भंते ! कइविहे पण्णत्ते' इत्यादि, पाठसिद्धं सम्प्रति नैरयिकादयो यैः परिणामविशेषैर्विशिष्टास्तान् तथा प्रतिपादयति-'नेरइया' इत्यादि, सुगम, नवरं नैरयिकाणां कृष्णनीलकापोतरूपास्तिन एव लेश्या न शेषाः, ISI ता अपि तिस्रः पृथिवीक्रमेणैवं-आद्ययोर्द्वयोः पृथिव्योः कापोतलेश्या तृतीयस्यां कापोतलेश्या नीललेश्या च चतुया नीललेश्या पञ्चम्यां नीललेश्या कृष्णलेश्या च षष्ठीसप्तम्योः कृष्णलेश्यैव, तत उक्तम्-'कण्हलेसावि नीललेसावि काउलेसावि' तथा तिर्यक्रपञ्चेन्द्रियमनुष्यव्यतिरेकेणान्यत्र चारित्रपरिणामः सर्वथा न भवति भवखाभाव्यात्, ततः
Jain Education Interational
For Personal & Private Use Only
www.iainelibrary.org
Page #580
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्ती.
॥२८७॥
कृतश्चारित्रपरिणामनिषेधः, वेदपरिणामचिन्तायां च नैरयिका नपुंसका एव न स्त्रियो नापि पुरुषाः, “नारकसम्मू- 18 १३ परिछिनो नपुंसकानी" (तत्त्वा० अरसूत्रं ५०) तिवचनात् , एवमसुरकुमाराणामपि, नवरं गतिमधिकृत्य देवगतिका- णामपदं स्तेषां च महर्द्धिकानां तेजोलेश्या अपि भवति, तत उक्तम्-'तेउलेस्सावि' इति, वेदपरिणामचिन्तायां त्रियः पुरुषा वा न नपुंसकाः, देवानां नपुंसकत्वस्थासम्भवात् , तथा पृथिवीकायिकसूत्रे, नवरं 'लेसापरिणामेण'मित्यादि, इह पृथिव्यम्बुवनस्पतीनां तेजोलेश्यापि सम्भवति येन सौधर्मेशानपर्यन्तानां देवानामेतेषूत्पादसम्भवात् (वः), तत उक्तम्-'तेउलेसावि' इति, एतेषां च पृथिव्यादीनां पञ्चानामपि सासादनसम्यक्त्वमपि न भवति, आगमे निषेधात् , ततो ज्ञाननिषेधः सम्यक्त्वनिषेधश्च कृतः, सम्यग्मिथ्यात्वपरिणामस्तु संज्ञिपञ्चेन्द्रियाणामेव भवति, न शेषाणामतस्तन्निषेधः, द्वीन्द्रियादीनां पुनः केषाञ्चित् करणापर्याप्तावस्थानां सासादनसम्यक्त्वमवाप्यते ततस्ते ज्ञानपरिणता अपि सम्यग्दृष्टयोऽप्युक्ताः, तिर्यक्पञ्चेन्द्रियाणां च षडपि लेश्याः सम्भवन्ति, ततः सूत्रे उक्तम्-'जाव सुक्कलेसावि' इति, तथा देशतश्चारित्रपरिणामोऽपि तेषामुल्लसति तत उक्तम्-'चरित्ताचरित्तीवि' इति, तथा ज्योतिकाणां तेजोलेश्यैव केवला न शेषा लेश्याः, ततोऽभिहितम्-'लेसापरिणामणं तेउलेस्सा'।
॥२८७॥ अजीवपरिणामे णं भंते ! कतिविधे पं० १, गो०! दसविधे पं०, तं०-बंधणपरिणामे १ गतिपरिणामे २ संठाणपरिणामे ३ भेदपरिणामे ४ वण्णपरिणामे ५ गंधपरिणामे ६ रसपरि०७ फासपरिणामे ८ अगुरुलहुयपरिणामे ९ सद्दपरिणामे १०
For Personal & Private Use Only
Page #581
--------------------------------------------------------------------------
________________
eeeeeeeeeeeeeeeee
(मत्र १८४) बंधणपरिणामे णं भंते! कतिविधे पं० १, गो०! दुविहे पं०, तं०-णिबंधणपरिणामे लुक्खबंधणपरिणामे य,-'समणिद्धयाए बंधो न होति समलुक्खयाएवि ण होति । वेमायणिद्धलुक्खवणेण बंधो उ खंधाणं ॥१॥ णिद्धस्स णिद्वेण दुयाहिएणं, लुक्खस्स लुक्खेण दुयाहिएणं । निद्धस्स लुक्खेण उवेइ बंधो, जहण्णवज्जो विसमो समो वा ॥२॥?, गतिपरिणामे णं भंते ! कतिविधे पं०१, गो० ! दुविहे पं०, तं०-फुसमाणगतिपरिणामे य अफुसमाणगतिपरिणामे य, अहवा दीहगइपरिणामे य हस्सगइपरिणामे य २, संठाणपरिणामे णं भंते ! कतिविधे पं० १, गो० ! पंचविधे पण्णत्ते, तं०-परिमंडलसंठाणपरि० जाव आयतसंठाणपरिणामे ३, भेदपरिणामे णं भंते ! कतिविधे पं० १, गो० ! पंचविधे पं०, तं०-खंडभेदपरि० जाव उकरियाभेदपरि० ४, वण्णपरिणामे णं भंते ! कतिविधे पं० १, गो० ! पंचविधे पं०, तं०-कालवण्णप० जाव सुकिलवण्णपरि० ५, गंधपरिणामे णं भंते ! कतिविधे पं० १, गो० ! दुविहे पं०, तं०सुब्भिगंधपरि० दुब्भिगंधपरिणामे य ६, रसपरिणामे णं भंते ! कतिविधे पं० १, गो० ! पंचविहे पं०, तं०-तित्तरसपरिणामे जाव महुररसपरिणामे ७, फासपरिणामे णं भंते ! कतिविधे पं० १, गो० ! अट्ठविधे पं०, तं०-कक्खडफासपरिणामे य जाव लुक्खफासपरिणामे य ८,अगुरुलहुयपरिणामेणं भंते कतिविहे पं०१, गो०! एगागारे पं०१, सद्दपरिणामे णं भंते ! कतिविहे पं०१, गो०! दुविहे पं० तंजहा-सुन्भिसद्दपरिणामे य दुब्भिसद्दपरिणामे य १० से अजीवपरिणामे य (सूत्रं १८५) परिणामपदं समत्तं ॥१३॥ 'बंधणपरिणामे णं भंते !' इत्यादि, स्निग्धवन्धनपरिणामश्च रूक्षबन्धनपरिणामश्च, तत्र निग्धस्य सतो बन्धनप
Ta999025ada980200
For Personal & Private Use Only
Page #582
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्ती.
णामपदं
॥२८८॥
|रिणामः स्निग्धवन्धनपरिणामः, तथा रूक्षस्य सतो बन्धनपरिणामः रूक्षवन्धनपरिणामः, चशब्दो खगतानेकी-| दसूचकौ, अथ कथं स्निग्धस्य सतो बन्धनपरिणामो भवति कथं वा रूक्षस्य सत इति बन्धनपरिणामस्य लक्षणमाह-समनिद्धयाए' इत्यादि, परस्परं समस्निग्धतायां समगुणस्निग्धतायां तथा परस्परं समरूक्षतायांसमगुणरूक्षतायां बन्धो न भवति, किन्तु यदि परस्परं स्निग्धत्वस्य रूक्षत्वस्य च विषममात्रा भवति तदा बन्धः स्कन्धानामुपजायते, इयमत्र भावना-समगुणस्निग्धस्य परमाण्वादेः समगुणस्निग्धेन परमाण्वादिना सह सम्बन्धो न भवति, तथा समगुणरूक्षस्यापि परमाण्वादेः समगुणरूक्षेण परमाण्यादिना सह सम्बन्धो न भवति, किन्तु यदि स्निग्धः स्निग्धेन रूक्षः रूक्षेण सह विषमगुणो भवति तदा विषममात्रत्वात् भवति तेषां परस्परं सम्बन्धः । विषममात्रया बन्धो भवतीत्युक्तं ततो विषममात्रानिरूपणार्थमाह-णिद्धस्स णिश्रेण दुयाहिएणे'त्यादि, यदि स्निग्धस्य परमाण्वादेः स्निग्धगुणेनैव सह परमावादिना बन्धो भवितुमर्हति तदा नियमात् धादिकाधिकगुणेनैव परमाग्वादिनेति भावः, रूक्षगुणस्यापि परमाण्वादेः रूक्षगुणेन परमावादिना सह यदि बन्धो भवति तदा तस्यापि तेन द्यायधिकादिगुणेनैव नान्यथा, यदा पुनः स्निग्धरूक्षयोर्बन्धस्तदा कथमिति चेत् ?, अत आह-'णिद्धस्स लुक्खेणे'त्यादि, स्निग्धस्य रूक्षेण सह बन्ध उपैति-उपपद्यते जघन्यव| विषमः समो वा, किमुक्तं भवति ?-एकगुणस्निग्धं एकगुणरूक्षं च मुक्त्वा शेषस्य द्विगुण स्निग्धादिद्विगुणरूक्षादिना सर्वेण बन्धो भवतीति । उक्तो बन्धनप
॥२८८॥
For Personal & Private Use Only
Page #583
--------------------------------------------------------------------------
________________
|रिणामोऽधुना गतिपरिणाममाह - 'गइपरिणामे णं भंते' इत्यादि, द्विविधो गतिपरिणामः, तद्यथा – स्पृशद्गतिपरिणामोऽस्पृशद्गतिपरिणामश्च तत्र वस्त्वन्तरं स्पृशतो यो गतिपरिणामः स स्पृशद्गतिपरिणामो, यथा- 'ठिक्करिकाया जलस्योपरि प्रयत्नेन तिर्यक्प्रक्षिप्तायाः, सा हि तथा प्रक्षिप्ता सती अपान्तराले जलं स्पृशन्ती २ गच्छति, बालजनप्रसिद्धमेतत्, तथाऽस्पृशतो गतिपरिणामोऽस्पृशद्गतिपरिणामः, यद्वस्तु न केनापि सहापान्तराले संस्पर्शनमनुभवति तस्यास्पृशद्गतिपरिणाम इति भावः अन्ये तु व्याचक्षते - स्पृशद्गतिपरिणामो नाम येन प्रयत्नविशेषात् क्षेत्र प्रदेशान् स्पृशन् गच्छति, अस्पृशद्गतिपरिणामो येन क्षेत्रप्रदेशानस्पृशन्नेव गच्छति, तन्न बुद्ध्यामहे, नभसः सर्वव्यापितया तत्प्रदेशसंस्पर्शव्यतिरेकेण गतेरसम्भवात्, बहुश्रुतेभ्यो वा परिभावनीयं, अत्रैव प्रकारान्तरमाह - 'अहवा दीहगतिपरिणामे य रहस्सगइपरिणामे य' इति, अथवेति प्रकारान्तरे अन्यथा वा गतिपरिणामो द्विविधः, तद्यथा - दीर्घगतिपरिणामो हखगतिपरिणामश्च तत्र विप्रकृष्टदेशान्तरप्राप्तिपरिणामो दीर्घगतिपरिणामस्तद्विपरीतो ह्रस्वगतिपरिणामः २, परिमण्डलादिसंस्थानविशेषाः खण्डभेदादयश्च प्रागेव व्याख्याता इति न भूयो व्याख्यायन्ते, ३, अगुरुलघुपरिणामो भाषादिपुद्गलानां 'कम्मगमणभासाईं एयाई अगुरुलहुयाई' [ कर्ममनो भाषा द्रव्याण्येतान्यगुरुलघुनि] इति वचनात्, तथा अमूर्तद्रव्याणां वाऽऽकाशादीनां, अगुरुलघुपरिणामग्रहणमुपलक्षणं तेन गुरुलघुपरिणामोऽपि द्रष्टव्यः, स चौदारिकादिद्रव्याणां तैजसद्रव्यपर्यन्तानामवसेयः, “ओरालियवे उच्चिय आहारगतेय गुरुलहू दवा”
For Personal & Private Use Only
Page #584
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मल
य० वृत्तौ.
॥२८९ ॥
·
[ औदारिकवैक्रियाहारक तेजांस्य गुरुलघूनि द्रव्याणि ] इति वचनात् 'सुब्भिसदे' इति शुभशब्दः, 'दुन्भिसदे' इति अशुभशब्दः ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां त्रयोदशं पदं समाप्तम् ॥ १३ ॥
अथ चतुर्दशं पदं ॥ १४॥
तदेवं व्याख्यातं त्रयोदशं पदमिदानीं चतुर्दशमारभ्यते तस्य चायमभिसम्बन्धः, इहानन्तरपदे गत्यादिलक्षणो जीवपरिणाम उक्तः सामान्येन, सामान्यं च विशेषनिष्ठम्, अतः स एव विशेषतः कश्चित् क्वचित् प्रतिपाद्यते, तत्रैकेन्द्रियाणामपि क्रोधादिकषायभावात् 'सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलान् आदत्ते' (तत्त्वा० अ० ९ सू० २ ) इति वचनात् प्रधानबन्धहेतुत्वाच्चादावेव विशेषतः कषायपरिणामप्रतिपादनार्थमिदमारभ्यते, तत्र चेदमादिसूत्रम् - कति णं भंते! कसाया पण्णत्ता, गो० ! चत्तारि कसाया पं० तं० – कोहकसाए माणकसाए मायाकसाए लोभकसाए, नेरइयाणं भंते! कतिकसाया पं० १, गो० ! चत्तारि कसाया पं० १, तं० – कोहकसाए जाव लोभकसाए, एवं जाव वेमाणियाणं । (सूत्रं १८६ ) कतिपतिट्ठिए णं भंते ! कोहे पं० १, गो० ! चउपतिट्ठिए कोहे पं० तं० – आयपतिट्ठिए परपतिहिए तदुभयपतिट्ठिए अप्पइट्ठिते, एवं नेरइयाणं जाव वेमाणियाणं दंडतो, एवं माणेणं दंडतो मायाए दंडओ लोभेणं
For Personal & Private Use Only
१४ कषा
यपदं
॥२८९ ॥
Page #585
--------------------------------------------------------------------------
________________
दंडओ। कति(हिं) णं भंते ! ठाणेहिं कोहुप्पत्ती भवति ?, गो०! चउहि ठाणेहिं कोहुप्पत्ती भवति, तं०-खेत्तं पडुच्च वत्) पडुच्च सरीरं पडुच्च उवहिं पडुच्च, एवं नेरइयाणं जाव वेमाणियाणं । एवं माणवि मायाएवि लोभेणवि, एवं एतेवि चत्तारि दंडगा । (सूत्रं १८७) कतिविधे णं भंते ! कोधे पण्णत्ते?, गो०! चउबिहे कोहे पं०, तं०-अणंताणुबंधि कोहे अपच्चक्खाणे कोहे पच्चक्खाणावरणे कोहे संजलणे कोहे, एवं नेरइयाणं जाव वेमाणियाणं । एवं माणेणं मायाए लोभेणं, एएवि चत्तारि दंडगा (सूत्रं १८८) _ 'कइ णं भंते ! कसाया' इत्यादि, कति-कियत्सङ्ख्याकाः [कषायाः,]णमिति पूर्ववत् , भदन्त !-परमकल्याणयोगिन् । कषायाःप्रज्ञप्ताः,? 'कृष विलेखने' कृषन्ति-विलिखन्ति कर्मरूपं क्षेत्रं सुखदुःखशस्योत्पादनायेति कषायाः, औणादिक आयप्रत्ययो निपातनाच ऋकारस्य अकारः, यदिवा कलुषयन्ति-शुद्धखभावं सन्तं कर्ममलिनं कुर्वन्ति जीवमिति | कषायाः पूर्ववत् आयप्रत्ययः निपातनाच कलुषशब्दस्य णिजन्तस्य कषायादेशः, उक्तं च-"सुहदुक्खबहुस्सइयं कम्मक्खेत्तं कसंति ते जम्हा । कलुसंति जं च जीवं तेण कसायत्ति वुचंति ॥१॥" निर्वचनसूत्रं क्षुण्णार्थ, नैरयिकादिदण्डकसूत्रमपि सुगम, 'कइपइट्ठिए णं भंते!' इत्यादि, कतिषु-कियत्प्रकारेषु स्थानेषु प्रतिष्ठितो भदन्त ! क्रोधः?, भगवानाह-चतुष्प्रतिष्ठितः, तद्यथा-आत्मप्रतिष्ठित इत्यादि, आत्मन्येव प्रतिष्ठितः आत्मप्रतिष्ठितः, किमुक्तं भवति?-खयमाचरितस्य ऐहिकं प्रत्यपायमवबुध कश्चिदात्मन एवोपरि क्रुध्यति तदा आत्मप्रतिष्ठितः क्रोध
Caeeeeeeeeeeeeeee
dain Education International
For Personal & Private Use Only
Page #586
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलयवृत्ती.
१४ कषायपदं
॥२९॥
इति, यदा पर उदीरयति आक्रोशादिना कोपं तदा किल तद्विषयः क्रोध उपजायते इति स परप्रतिष्ठित इति, नैगमनयदर्शनमेतत्, नैगमनयो हि तद्विषयमात्रेणापि तत्प्रतिष्ठितं मन्यते यथा जीवे सम्यग्दर्शनमजीवे सम्यग्दर्शनमित्यादयोऽष्टौ भङ्गाः सम्यग्दर्शनस्याधिकरणचिन्तायामावश्यके, तदुभयप्रतिष्ठितः-आत्मपररूपोभयप्रतिष्ठितः, यदा कश्चित् तथाविधापराधवशादात्मपरविषयं क्रोधमाधत्ते इति, अप्रतिष्ठितो नाम यदैष वयं दुश्चरणमाक्रोशादिकं च कारणं विना निरालम्बन एव केवलक्रोधवेदनीयादुपजायते, स हि नात्मप्रतिष्ठितः स्वयं दुश्चरणाभावतः खात्मविषयत्वाभावात् , नापि परप्रतिष्ठितः परस्यापि निरपराधतया अपराधसम्भावनाया अभावतः क्रोधालम्बनत्वायोगात्, (तथा नोभयप्रतिष्ठितोऽपि) दृश्यते च कस्यापि कदाचिदेवमेव केवलक्रोधवेदनीयोदयादुपजायमानः क्रोधः, तथा च स पश्चात् ब्रूते-अहो मे निष्कारणः कोपो नैव (कोऽपि) विरूपं भाषते न च किञ्चिद्विनाशयति, अत एवोक्तं पूर्वमहर्षिभिः-'सापेक्षाणि निरपेक्षाणि च कर्माणि फलविपाकेषु । सोपक्रमं निरुपक्रमं च दृष्टं यथाऽऽयुष्कम् ॥१॥" इति, एवं मानमायालोमा अपि आत्मपरोभयप्रतिष्ठिता अप्रतिष्ठिताश्च भावनीयाः । तदेवमधिकरणभेदेन भेद उक्तः, सम्प्रति कारणभेदतो भेदमाह-'कति (हिं) णं भंते ! ठाणेहिं कोहुप्पत्ती हवई' इत्यादि, तिष्ठन्त्येभिरिति स्थानानि-कारणानि कतिभिः-कियत्सङ्ख्याकैः स्थानः-कारणैः क्रोधोत्पत्तिर्भवति?, भगवानाह-चतुर्भिः स्थानः, तान्येव स्थानान्याह-'खेत्तं पडुच्च' इत्यादि, तत्र नैरयिकाणां नैरयिक क्षेत्रं प्रतीत्य तिरश्चां तिर्यक्क्षेत्रं प्रतीय मनुष्याणां
740020202004020202002882
॥२९॥
For Personal & Private Use Only
Page #587
--------------------------------------------------------------------------
________________
मनुष्यक्षेत्रं देवानां देवक्षेत्रं 'वत्थु पडुचेति वस्तु सचेतनमचेतनं वा शरीरं प्रतीत्य-दुःसंस्थितं विरूपं वा 'उपधि | प्रतीत्येति यत् यस्योपकरणं तस्य तत् चौरादिनाऽपहियमाणमन्यथा वा प्रतीत्य, एवं नैरयिकादिदण्डकसूत्रमपि, सम्प्रति सम्यग्दर्शनादिगुणविघातित्वेन भेदमाह-'कइविहे णं भंते' इत्यादि, अनन्तानुबन्ध्यादिशब्दार्थमने कर्मप्रकृतिपदे वक्ष्यामो, भावार्थस्त्वयं-सम्यक्त्वगुणविघातकृदनन्तानुबन्धी देशविरतिगुणविघाती अप्रत्याख्यानः सर्वविरतिगुणविघाती प्रत्याख्यानावरणः यथाख्यातचारित्रविघातकः संज्वलनः, एतांश्चतुरोऽपि नैरयिकादिदण्डकक्रमेण चिन्तयति, एवं मानमायालोमा अपि प्रत्येकं चतुर्विधाः सामान्यतो दण्डकक्रमेण च भावनीयाः। सम्प्रत्येतेषामेव क्रोधादीनां निवृतिभेदतोऽवस्थाभेदतश्च भेदमाह
कतिविधे णं भंते ! कोधे पं० १, गो० ! चउबिहे कोहे पं०, तंजहा–आभोगनिवत्तिए अणाभोगनिवत्तिए उवसंते अणुवसंते, एवं नेरइयाणं जाव वेमाणियाणं । एवं माणेणवि, मायाएवि, लोभेणवि, चत्तारि दंडगा । (सूत्रं १८९) जीवा णं भंते ! कतिहिं ठाणेहिं अट्ठ कम्मपगडीओ चिणिंसु?, गो०! चउहि ठाणेहिं अट्ठ कम्मपगडिओ चिणिंसु तं०-कोहेणं माणेणं मायाए लोभेणं, एवं नेरइयाणं जाव वेमाणियाणं, जीवा णं भंते! कतिहिं ठाणेहिं अट्ट कम्मपगडीओ चिणंति, गो०! चउहिं ठाणेहिं, तं०-कोहेणं माणेणं मायाए लोभेणं, एवं नेरइया जाव वेमाणिया । जीवा णं भंते ! कतिहिं ठाणेहिं अट्ट कम्मपगडीओ चिणिस्संति ?, गो! चउहि ठाणेहिं अट्ट कम्मपगडीओ चिणिस्संति, तं०-कोहेणं माणेणं मायाए
Feeeeeeeeeeeeeeesese
dan Education International
For Personal & Private Use Only
Page #588
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलय०वृत्ती.
१४ कषायपदं
॥२९॥
các cướp vào
लोभेणं, एवं नेरइया जाव वेमाणिया । जीवा णं भंते! कतिहिं ठाणेहिं अट्ठ कम्मपगडिओ उवचिणिंसु, गो०! चउहिं ठाणेहिं अट्ठ कम्मपगडीओ उवचिणिंसु, तं०-कोहेणं माणेणं मायाए लोभेणं, एवं नेरइया जाव वेमाणिया, जीवा गं भंते ! पुच्छा, गो! चउहिं ठाणेहिं उवचिणंति जाव लोभणं, एवं नेरइया जाव वेमाणिया, एवं उवचिणिस्संति । जीवा णं भंते ! कतिहिं ठाणेहिं अट्ट कम्मपगडीओ बंधिसु?, गो०! चउहि ठाणेहिं, अट्ट कम्मपगडिओ बंधिंसु तं०-कोहेणं माणेणं जाव लोभेणं, एवं नेरइया जाव वेमाणिया, बंधिंसु बंधति बंधिस्संति, उदीरेंसु उदीरति उदीरिस्संति, वेदिंसु वेदेति वेदइस्संति, निजरिंसु निज्जरेंति निजरिस्संति, एवं एते जीवाइया वेमाणियपज्जवसाणा अट्ठारस दंडगा जाव वेमाणिया, निजरिंसु निजरेंति निजरिस्संति,-आतपतिट्ठिय खेत्तं पडुच्चणंताणुबंधि आभोगे । चिण उवचिण बंध उदीर वेद तह निजरा चेव ॥१॥ (सूत्रं १९०) इति पण्णवणाए भगवईए कसायपयं समत्तं ॥ १४ ॥
'कइविहे णं भंते !' इत्यादि, यदा परस्यापराधं सम्यगवबुद्ध्य कोपकारणं च व्यवहारतः पुष्टमवलम्ब्य नान्यथाऽस्य | शिक्षोपजायते इत्याभोग्य कोपं विधत्ते तदा स कोप आभोगनिवर्तितः, यदा त्वेवमेव तथाविधमुहूर्त्तवशाद्गुणदोपविचारणाशून्यः परवशीभूय कोपं कुरुते तदा स कोपोऽनाभोगनिवर्तितः २ उपशान्तः-अनुदयावस्थः ३ अनुपशान्तः-उदयावस्थः ४, एवमेतद्विषयं दण्डकसूत्रमपि भावनीयं, एवं मानमायालोभाः प्रत्येकं चतुष्प्रकाराः सामान्यतो दण्डकक्रमेण च वेदितव्याः। सम्प्रति फलभेदेन कालत्रयवर्तिनां भेदमभिधातुकाम आह-'जीवा णं
॥२२
For Personal & Private Use Only
www.janelibrary.org
Page #589
--------------------------------------------------------------------------
________________
भंते! कइहिं ठाणेहिं अट्ठ कम्मपगडीओ चिणिसु' इत्यादि, जीवा भदन्त ! कतिभिः स्थानैरष्टौ कर्मप्रकृतीश्चितवन्तः, चयनं नाम कषायपरिणतस्य कर्मपुद्गलोपादानमात्रं, भगवानाह - गौतम ! चतुर्भिः स्थानैस्तद्यथा - क्रोधेन मानेन मायया लोभेन, एवं नैरयिकादिदण्डकेऽपि वक्तव्यं, एष दण्डकोऽतीतकालविषयः, एवं वर्तमानकालभविष्यत्कालविषयावपि वाच्यौ, एवमुपचयबन्धोदीरणावेदननिर्जराविषयाः प्रत्येकं त्रयस्त्रयो दण्डका वाच्या इति सर्वसङ्ख्यया अष्टादश दण्डकाः, तत्र उपचयो नाम स्वस्याबाधाकालस्योपरि ज्ञानावरणीयादिकर्मपुद्गलानां वेदनार्थं निषेकः, स चैवं - प्रथमस्थितौ सर्वप्रभूतं, द्वितीयस्यां स्थितौ विशेषहीनं, ततोऽपि तृतीयस्यां विशेषहीनं, एवं विशेषहीनं २ तावद्वाच्यं यावत्तत्तत्कालबध्यमानायाः स्थितेश्वरमा स्थितिरेतच्च सविस्तरं कर्मप्रकृतिटीकायां पञ्चसंग्रहटीकायां चाभिहितमिति ततोऽवधार्य, बन्धनं नाम - ज्ञानावरणीयादिकर्मपुद्गलानां यथोक्तप्रकारेण खखाबाधाकालोत्तरकालं निषिक्तानां यद्भूयः कषायपरिणतिविशेपान्निकाचनं, उदीरणं - उदीरणाकरणवशतः कर्मपुद्गलानामनुदयप्राप्तानामुदयावलिकायां प्रवेशनं, तदपि हि किञ्चित्तथाविधकषायपरिणतिवशाद्भवतीति 'चउहिं ठाणेहिं उदीरें उदीरन्ति उदीरिस्संती' त्युक्तम्, अन्यथा कषायव्यतिरेकेणापि क्षीणमोहोदये ज्ञानावरणादीनामुदीरका वर्त्तन्ते इति, | वेदना - खखाबाधाकालक्षयादुदयप्राप्तस्य उदीरणाकरणेन वा उदयमुपनीतस्य कर्मण उपभोगः, निर्जरा - कर्मपुद्गलानामनुभूय २ अकर्मत्वापादनं, आत्मप्रदेशैः संश्लिष्टानां ज्ञानावरणीयादिकर्मपुद्गलानामनुभूय २ शातनमिति भावः,
For Personal & Private Use Only
Page #590
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्ती.
१५ इन्द्रियपदं उद्देशः १
॥२९२॥
उक्तं च-"पुवकयकम्मसाडण निजरा” इति, इयं च देशनिर्जरा द्रष्टव्या, कषायजनितत्वात्, न सर्वनिर्जरा, सा हि निष्कषायस्य सर्वनिरुद्धयोगस्य मोक्षप्रासादमधिरोहतो भवति, न शेषस्य, अत एव चतुर्विंशतिदण्डकसूत्रमपि अविरुद्धं, देशनिर्जरायाः सर्वकालं सर्वेषामपि भावात् , सम्प्रति यत् यत् पदमधिकृत्य प्राक् सूत्राण्युक्तानि तानि विनेयजनानुग्रहाय संग्रहणिगाथया निर्दिशति-'आयपतिट्टिय' इत्यादि, प्रथमं सामान्यसूत्रं सुप्रतीतमिति न संगृहीतं, द्वितीयमात्मप्रतिष्ठितपदोपलक्षितं सूत्रं ततोऽनन्तानुबन्धिपदोपलक्षितं तदनन्तरमाभोगपदोपलक्षितं ततश्चयोपचयबन्धोदीरणवेदनानिर्जराविषयाणि क्रमेण सूत्राणि, अत्र चिणेति उपचयसूत्रोपलक्षणम् ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां चतुर्दशं पदं समाप्तम् ॥ १४ ॥
သသ
अथ पंचदशं पदं ॥१५॥ तदेवं व्याख्यातं चतुर्दशं, सम्प्रति पञ्चदशमारभ्यते-इहानन्तरपदे प्रधानबन्धहेतुत्वात् विशेषतः कषायपरिणाम | SIMean उक्तः, तदनन्तरमिन्द्रियवतामेव लेश्यादिसद्भाव इति विशेषत इन्द्रियपरिणामनिरूपणार्थमिदमारभ्यते, अत्र च द्वावुद्देशकी, तत्र च प्रथमोद्देशके येऽर्थाधिकारास्तत्संग्राहकमिदं गाथाद्वयं
For Personal & Private Use Only
Page #591
--------------------------------------------------------------------------
________________
Reseeeeeeeeeeees
संठाणं बाहल्लं पोहत्तं कतिपदेस ओगाढे । अप्पाबहु पुट्ट पविट्ट विसय अणगार आहारे ॥१॥
अद्दाय असी य मणी दुद्ध पाणे तेल्ल फाणिय वसा य । कंबल थूणा थिग्गल दीवोदहि लोग लोगे य ॥२॥ 'संठाणं बाहलं' इत्यादि, प्रथममिन्द्रियाणां संस्थानं, संस्थानं नाम आकारविशेषः, ततो बाहल्यं वक्तव्यं, बाहल्यं नाम बहलता पिण्डत्वमिति भावः, तदनन्तरं पृथुत्वं वक्तव्यं, पृथुत्वं-विस्तारः, तदनन्तरं 'कतिपदेस'त्ति कतिप्रदेशमिन्द्रियमिति वक्तव्यं, तत ओगाढमिति–कतिप्रदेशावगाढमिन्द्रियमिति वाच्यं, तदनन्तरमवगाहनाविषयं कर्कशादिगुणविषयं चाल्पबहुत्वं, ततः 'पुट्ठत्ति स्पृष्टग्रहणमुपलक्षणं तेन स्पृष्टास्पृष्टविषयं सूत्रं वक्तव्यं तदनन्तरं 'पविट्ठत्ति प्रविष्टाप्रविष्टविषयचिन्ता विषयं ततो विषयपरिमाणं ततोऽनगारविषयं सूत्रं तदनन्तरमाहारविषयं [ततो लोकविषयं ] तत 'अदाय'त्ति आदर्शविषयं तदनन्तरमसिविषयं ततो मणिविषयं ततो दुग्धोपलक्षितं ततः पानकविषयं ततस्तैलविषयं ततः फाणितविषयं तदनन्तरं वसाविषयं ततः कम्बलविषयं ततः स्थूणाविषयं तदनन्तरं 'थिग्गल'त्ति आकाशथिग्गलविषयं ततो द्वीपोदधिविषयं ततो लोकविषयं तदनन्तरमलोकविषयं इति । तत्र संस्थानादिकमिन्द्रियाणां वक्तव्यमिति प्रथमत इन्द्रियविषयसूत्रमाह
कति णं भंते! इंदिया पं० १, गो.! पंच इंदिया पं०, तं०-सोतिदिए चक्खिदिए पाणिदिए जिभिदिए फासिदिए, सोतिदिए णं भंते ! किंसंठिए पं० १, गो०! कलंबुयापुप्फसंठाणसंठिते पं०, चक्खिदिए णं भंते ! किंसंठिते ६०१, गो.!
For Personal & Private Use Only
Page #592
--------------------------------------------------------------------------
________________
१५ इन्द्रि
प्रज्ञापना
या: मलयवृत्ती.
यपदं
उद्देशः१
॥२९॥
reONSOOS9093e
ममरचंदसंठाणसंठिते पं०, पाणिदिए णं भंते! पुच्छा, गो०! अइमुत्तगचंदसंठाणसंठिते, जिभिदिए णं पुच्छा, गो! खुरप्पसंठाणसंठिते पं०, फासिदिए णं पुच्छा गो०! णाणासंठाणसंठिते पं०१। सोइंदिए णं भंते ! केवइयं वाहल्लेणं पं०1, गो० ! अंगुलस्स असंखेज्जइभागे बाहल्लेणं पं० २, एवं जाव फासिदिए । सोतिदिए णं भंते! केवइतं पोहत्तेणं पण्णत्ते!, गो०! अंगुलस्स असंखेजइभागं पोहत्तेणं पं०, एवं चक्खिदिएवि घाणिदिएवि, जिभिदिए णं पुच्छा गो०! अंगुलपुहुत्तेणं पं०, फासिदिए णं पुच्छा गो०! सरीरप्पमाणमेत्ते पोहत्तेणं पं० ३ । सोतिदिए णं भंते ! कतिपदेसिते पं०१, गो०!
अणंतपदेसिते पं०, एवं जाव फासिदिए । (सूत्रं १९१) | कइ णं भंते! इंदिया पण्णत्ता' इत्यादि, कति-कियत्सङ्ख्याकानि, णमिति वाक्यालङ्कारे, भदन्त! इन्द्रियाणि प्राग्निरूपितशब्दार्थानि प्रज्ञप्तानि!, भगवानाह-गौतम! पञ्चेन्द्रियाणि प्रज्ञप्तानि, तान्येव नामत आह–'सोइंदिए' इत्यादि, एतानि च पश्चापीन्द्रियाणि द्विधा, तद्यथा-द्रव्यतो भावतश्च, तत्र द्रव्यतो निवृत्युपकरणरूपाणि भावतो लब्ध्युपयोगात्मकानि, आह च तत्त्वार्थसूत्रकृत्-'निर्वृत्युपकरणे द्रव्येन्द्रियं, लब्ध्युपयोगौ भावेन्द्रिय (तत्त्वार्थे अ०२ सू०१७-१८) मिति, तत्र निवृतिनाम प्रतिविशिष्टः संस्थानविशेषः, सापि द्विधा-वाह्या अभ्यन्तरा च, तत्र बाह्या पर्पटिकादिरूपा, सा च विचित्रा, न प्रतिनियतरूपतयोपदेष्टुं शक्यते, तथाहि-मनुष्यस्य श्रोत्रे नेत्रयोरुभयपार्श्व-| तो भाविनी, भ्रुवौ चोपरितनश्रवणबन्धापेक्षया समे, वाजिनो नेत्रयोरुपरि तीक्ष्णे चाग्रभागे इत्यादि, जातिभेदाना
99990002909200000
॥२९
e
For Personal & Private Use Only
Page #593
--------------------------------------------------------------------------
________________
OPenomenePOSecono00292020
नाविधा, अभ्यन्तरा तु नितिः सर्वेषामपि जन्तूनां समाना, तामेव चाधिकृत्य वक्ष्यमाणानि संस्थानादिविषयाणि सूत्राणि, केवलं स्पर्शेन्द्रियस्य निर्वृतेर्बाह्याभ्यन्तरभेदो न प्रतिपत्तव्यः, पूर्वसूरिभिनिषेधाद् , अत एव च बाह्यसंस्थानविषयमेव तत्सूत्रं वक्ष्यति-'फार्सिदिए णं भंते! किंसंठाणसंठिए पण्णत्ते' इति, उपकरणं खड्गस्थानीयाया बाह्यनिवृतेर्या खड्गधारासमाना खच्छतरपुद्गलसमूहात्मिका, अभ्यन्तरा निर्वृतिस्तस्याः शक्तिविशेषः, इदं चोपकरणरूपं द्रव्येन्द्रियमान्तरनिवृतेः कथञ्चिदर्थान्तरं, शक्तिशक्तिमतोः कथञ्चिद्भेदात्, कथञ्चिद्भेदश्च सत्यामपि तस्यामान्तरनिवृतौ द्रव्यादिनोपकरणस्य विघातसम्भवात् , तथाहि-सत्यामपि कदम्बपुष्पाद्याकृतिरूपायामान्तरनिर्वृतावतिकठोरतरघनगर्जितादिना शक्त्युपघाते सति न परिच्छेत्तुमीशते जन्तवः शब्दादिकमिति, भावेन्द्रियमपि द्विधालन्धिः उपयोगश्च, तत्र लब्धिः-श्रोत्रेन्द्रियादिविषयः सर्वात्मप्रदेशानां तदावरणक्षयोपशमः, उपयोगः-खखविषये |लब्ध्यनुसारेणात्मनो व्यापारः प्रणिधानमाह । साम्प्रतमाभ्यन्तरां निर्वृतिमधिकृत्य संस्थानादि विचिन्तयिषुः प्रथमतः संस्थानं चिन्तयति-'सोइंदिएणं भंते ! किंसंठिए पण्णत्ते' इत्यादि पाठसिद्धं, अधुना बाहल्यं चिन्तयति- सोईदिए णं भंते! केवइयं बाहल्लेणं पण्णत्ते' इत्यादि, इदमपि पाठसिद्धम् , उक्तश्चायमर्थोऽन्यत्रापि-"बाहलतो य सवाई अंगुलअसंखभाग"मिति [बाहल्यतश्च सर्वाणि अङ्गुलासङ्ख्यभागमानानि] । अत्राह-यद्यङ्गुलस्यासङ्ख्येयभागो बाहल्यं स्पर्शनेन्द्रियस्य ततः कथं खड्गारिकाधभिघाते अन्तः शरीरस्य वेदनानुभवः?, तदेतदसमीचीनं, सम्यग्वस्तुतत्त्वा
7-2008999999
For Personal & Private Use Only
Page #594
--------------------------------------------------------------------------
________________
प्रज्ञापना
याः मल
य० वृत्तौ .
॥२९४॥
परिज्ञानात् त्वगिन्द्रियस्य विषयः शीतादयः स्पर्शा यथा चक्षुषो रूपं गन्धो घ्राणस्य, न च खड्गक्षुरिकाद्यभिघाते अन्तः शरीरस्य शीतादिस्पर्शवेदनमस्ति, किन्तु केवलं दुःखवेदनं तच दुःखरूपवेदनमात्मा सकलेनापि शरीरेणानुभवति न केवलेन त्वगिन्द्रियेण ज्वरादिवेदनवत् ततो न कश्चिद्दोषः, अथ शीतलपानकादिपाने अन्तः शीतस्पर्शवे - दनाप्यनुभूयते ततः कथं सा घटामटाट्यते इति ?, उच्यते, इह त्वगिन्द्रियं सर्वत्रापि प्रदेशपर्यन्तवर्त्ति विद्यते, तथा पूर्वसूरिभिर्व्याख्यानात्, तथा चाह मूलटीकाकारः - " सर्वप्रदेश पर्यन्तवर्त्तित्वात् त्वचोऽभ्यन्तरेऽपि शुषिरस्योपरि त्वगिन्द्रियस्य भावादुपपद्यतेऽन्तः शीतस्पर्शवेदनानुभवः” । अधुना पृथक्त्वविषयं सूत्रमाह - 'सोइंदिए णं भंते ! केवइयं पोहत्तेणं पण्णत्ते" इत्यादि, इह पृथुत्वं स्पर्शनेन्द्रियव्यतिरेकेण शेषाणां चतुर्णामिन्द्रियाणामात्माङ्गुलेन प्रतिपत्तव्यं, स्पर्शनेन्द्रियस्य उच्छ्रयाङ्गुलेन, ननु देहाश्रितानीन्द्रियाणि देहवोच्छ्याङ्गुलेन प्रमीयते 'उस्सेहपमाणतो मिण देह' मिति वचनात् [ उत्सेधाङ्गुलप्रमाणेन मिनुहि देहं ] तत इन्द्रियाण्यप्युच्छ्रयाङ्गुलेन मातुं युज्यन्ते नात्माझुलेनेति, तदयुक्तम्, जिह्वादीनामुच्छ्रयाङ्गुलेन पृथुत्वप्रमित्यभ्युपगमे त्रिगव्यूतादीनां मनुष्यादीनां रसाभ्यवहारोच्छेदप्रसक्तेः, तथाहि - त्रिगव्यूतानां मनुष्याणां पड्गव्यूतानां च हस्त्यादीनां खखशरीरानुसारितया अतिविशालानि मुखानि जिह्वाश्च ततो यद्युच्छ्रयाङ्गुलेन तेषां क्षुरप्राकारतयोक्तस्याभ्यन्तरनिर्वृत्यात्मकस्य जिह्वेन्द्रियस्याङ्गुलपृथक्त्वलक्षणो विस्तारः परिगृह्यते तदाऽल्पतया न तत्सव जिह्वां व्याप्नुयात्, सर्वव्यापित्वाभावे च योऽसौ बाहल्येन सर्वा
For Personal & Private Use Only
१५ इन्द्रि यपदं उद्देशः १
॥२९४॥
Page #595
--------------------------------------------------------------------------
________________
त्मना जिह्वाया रसवेदनलक्षणः प्रतिप्राणि प्रसिद्धो व्यवहारः स व्यवच्छेदमामुयाद् , एवं घ्राणादिविषयेऽपि यथायोग गन्धादिव्यवहारोच्छेदो भावनीयः, तस्मादात्माङ्गुलेन जिह्वादीनां पृथुत्वमवसेयं नोच्छ्याङ्गुलेनेति, आह च भाष्यकृत्| "इंदियमाणेवि तयं भयणिजं जं तिगाउयाईणं । जिभिदियाइमाणं संववहारे विरुज्झज्झा ॥१॥" अस्या अक्षरगमनिका-'तत्' उच्छ्रयाङ्गुलमिन्द्रियमानेऽपि आस्तामिन्द्रियविषयपरिमाणचिन्तायामित्यपिशब्दार्थः, 'भजनीय' विकल्पनीयं, क्वापि न गृह्यते इत्यर्थः, किमुक्तं भवति ?-स्पर्शनेन्द्रियपृथुत्वपरिमाणचिन्तायां ग्राह्यमन्येन्द्रियपृथुत्वपरिमाणचिन्तायां न ग्राह्यं, तेषामात्माङ्गुलेन परिमाणकरणात् इति, कथमेतदवसेयं इति चेत् ? अतआह-'यत्' यस्मात् सर्वेषामपि इन्द्रियाणां उच्छ्याङ्गुलेन परिमाणकरणे त्रिगव्यूतादीनामादिशब्दात् द्विगन्यूतादिपरिग्रहो जिद्धेन्द्रियादिमानं सूत्रोक्तं संव्यवहारे विरुध्येत, यथा च विरुध्यते तथाऽनन्तरमेव भावितमिति । सम्प्रति कतिप्रदेशावगाहनाद्वारं प्रतिपादयतिसोइंदिए णं भंते ! कतिपदेसोगाढे पं०१, गो०! असंखेजपएसोगाढे पं०, एवं जाव फासिदिए । एएसिणं भंते ! सोतिदियचक्खिदियघाणिदियजिभिदियफासिंदियाणं ओगाहणट्टयाए पएसट्टयाए ओगाहणपएसट्टयाए कतरेशहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गो! सव्वत्थोवे चक्खिदिते ओगाहणट्ठयाते सोतिदिए ओगाहणट्ठयाते संखेजगुणे घाणिदिए ओगाहणट्ठयाते संखेजगुणे जिभिदिए ओगाहणट्टयाए असंखेजगुणे फासिदिए ओगाहणट्टयाए
For Personal & Private Use Only
Page #596
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय. वृत्तौ.
|१५इन्द्रियपदे उद्देशः १
॥२९५॥
संखेजगणे पदेसट्टयाते सबत्थोवे चक्खिदिए पदेसट्टयाए सोतिदिए पएसट्टयाए संखेजगुणे पाणिदिए पएसद्वयाए संखिज्जगुणे जिभिदिए पएसट्ठयाए असंखेजगुणे फासिदिए पएसट्टयाए संखेजगुणे ओगाहणपदेसट्टयाए सवत्थोवे चक्खिदिए ओगाहणट्टयाए सोतिदिए ओगाहणट्टयाए असंखेजगुणे घाणिदिए ओगाहणट्ठयाए संखिजगुणे जिभिदिए ओगाहणठुयाए असंखेजगुणे फासिदिए ओगाहणयाए संखिजगुणे फासिं दियस्स ओगाहणट्ठयाहिंतो चक्खिदिए पएसट्टयाए अणंतगुणे सोतिदिए पएसट्टयाए संखेजगुणे पाणिदिए पएसट्टयाए संखिजगुणे जिभिदिए पएसट्टयाए असंखेजगुणे फासिंदिए पदेसट्टयाते संखेजगुणे, सोतिंदियस्सणं भंते ! केवइया कक्खडगुरुयगुणा पं० १, गो०! अणंता कक्खडगुरुयगुणा पं०, एवं जाव फासिंदियस्स, सोतिंदियस्स णं भंते ! केवइया मउयलहुयगुणा पं०१, गो01, अणंतामउयलहुयगुणा पं०, एवं जाव फासिदियस्स। एतेसिणं भंते ! सोइंदियचक्खिदियघाणिदियजिभिदियफासिंदियाणं कक्खडगुरुयगुणाणं मउयलहुयगुणाण य कयरे२हिंतो अप्पा वा ४१, गो! सबत्थोवा चक्खिदियस्स कक्खडगरुयगुणा सोतिंदियस्स कक्खडगरुयगुणा अणंतगुणा घाणिदियस्स कक्खडगरुयगुणा अणंतगुणा जिभिदियस्स कक्खडगरुयगुणा अणंतगुणा फासिंदियस्स कक्खडगरुयगुणा अणतगुणा, मउयलहुयगुणाणं सवत्थोवा फासिंदियस्स मउयलहुयगुणा जिभिदियस्स मउयलहुयगुणा अनंतगुणा घाणिदियस्स मउयलहुयगुणा अणंतगुणा सोतिंदियस्स मउयलहुयगुणा अणंतगुणा चक्खिदियस्स मउयलहुयगुणा अणंतगुणा, कक्खडगरुयगुणाणं मउयलहुयगुणाण य सवत्थोवा चक्खिदियस्स कक्खडगुरुयगुणा सोतिदियस्स कक्खडगरुयगुणा अणंतगुणा घाणिदियस्स कक्खडगरुयगुणा अणंतगुणा जिभिदियस्स कक्खडगुरुयगुणा अणंत
२९५॥
For Personal & Private Use Only
Page #597
--------------------------------------------------------------------------
________________
-
जणतगुणा सोतिंदियस्स
णा अणंतगुणा (सूत्रं १९२७
. 'सोईदिए णं भंते
P
79999999999
गुणा फासिंदियस्स कक्खडगरुयगुणा अणंतगुणा फासिंदियस्स कक्खडगुरुयगुणेहितो तस्स चेव मउयलहुयगुणा अणंतगुणा जिभिदियस्स मउयलहुयगुणा अणंतगुणा घाणिंदियस्स मउयलहुयगुणा अणंतगुणा सोतिंदियस्स मउयलहुयगुणा अणंतगुणा चक्खिदियस्स मउयलहुयगुणा अणंतगुणा (सूत्रं १९२)
'सोईदिए णं भंते !' इत्यादि निगदसिद्धं, अल्पबहुत्वद्वारमाह-एएसि णं भंते !' इत्यादि, सर्वस्तोकं चक्षुरि६/न्द्रियमवगाहनार्थतया, किमुक्तं भवति ?-सर्वस्तोकप्रदेशावगाढं चक्षुरिन्द्रियं, ततः श्रोत्रेन्द्रियमवगाहनार्थतया संख्ये
यगुणमतिप्रभूतेषु प्रदेशेषु तस्यावगाहनाभावात् , ततोऽपि घाणेन्द्रियमवगाहनार्थतया सङ्ख्येयगुणमतिप्रभूतेषु प्रदेशेषु तस्यावगाहनोपपत्तेः, ततोऽपि जिह्वेन्द्रियमवगाहनार्थतया असल्येयगुणं, तस्याङ्गलपृथक्त्वपरिमाणविस्तारात्मक । यस्तु दृश्यते पुस्तकेषु पाठः सङ्ख्येयगुणं इति सोऽपपाठो, युक्त्यनुपपन्नत्वात् , तथाहि-चक्षुरादीनि त्रीण्यपीन्द्रि-| याणि प्रत्येकमङ्गुलासङ्ख्येयभागविस्तारात्मकानि, जिह्वेन्द्रियं अङ्गुलपृथक्त्वविस्तारमतोऽसङ्ख्येयगुणमेव तदुपपद्यते न तु सङ्ख्येयगुणमिति, ततः स्पर्शनेन्द्रियं सङ्ख्येयगुणं, तथाहि-अङ्गुलपृथक्त्वप्रमाणविस्तारं जिह्वेन्द्रियं,पृथक्त्वं द्विप्रभृत्यानवभ्यः स्पर्शनेन्द्रियं तु शरीरप्रमाणमिति सुमहदपि तदुपपद्यते सङ्ख्येयगुणमिति, यस्तु बहुषु पुस्तकेषु दृश्यते पाठोऽसङ्ख्येयगुणमिति सोऽपपाठो, युक्तिविकलत्वात् , तथाहि-आत्माङ्गुलपृथक्त्वपरिमाणं जिह्वेन्द्रियं शरीरपरिमाणं तु स्पर्शनेन्द्रियं शरीरं तूत्कर्षतोऽपि लक्षयोजनप्रमाणं ततः कथमसङ्ख्येयगुणमुपपद्यते इति?, अनेनैव चक्रमेण प्रदेशार्थ
cिecenefटिरिररररdei
For Personal & Private Use Only
wwwjanelibrary.org
Page #598
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलयवृत्ती.
१५इन्द्रियपदे उद्देशः१
॥२९६॥
तयाऽपि सूत्रं भावनीय, उक्तप्रकारेणैव चोभयसूत्रमपि, यानि कर्कशगुरुगुणादिसूत्राणि तानि पाठसिद्धानि, नवरम- ल्पबहुत्वसूत्रे चक्षुःश्रोत्रघ्राणजिह्वास्पर्शनेन्द्रियाणां यथोत्तरं कर्कशगुरुगुणा अमीषामेव पश्चानुपूा यथापूर्व मृदुलघुगुणा अनन्तगुणास्तथैवो(वयथो)त्तरं कर्कशतया यथापूर्व चातिकोमलतयोपलभ्यमानत्वात् , युगपदुभयाल्पबहुत्वसूत्रे फासिंदियकक्खडगुरुयगुणेहिंतो तस्स चेव मउयलहुयगुणा अणंतगुणा' इति, शरीरे हि कतिपया एव प्रदेशा उपरिवर्तिनः शीतातपादिसम्पर्कतः कर्कशा वर्तन्ते अन्ये तु बहवस्तदन्तर्गता अपि मृदव इति घटन्ते स्पर्शनेन्द्रियस्य | कर्कशगुरुगुणेभ्यो मृदुलघुगुणा अनन्तगुणा इति । अमून्येव संस्थानादीन्यल्पबहुत्वपर्यन्तानि द्वाराणि नैरयिकेषु चिन्तयति
नेरइयाणं भंते ! कइ इंदिया पं० १, गो०! पंच, तं०-सोतिदिए जाव फासिदिए, नेरइयाणं भंते ! सोतिदिए किंसंठिए पं०१, गो० ! कलंबुयासंठाणसंठिते पं० १, एवं जहा ओहियाणं वत्तव्वया भणिता तहेव नेरइयाणंपि जाव अप्पाबहुयाणि दोण्णि, नवरं नेरइयाणं भंते ! फासिदिए किंसंठिए पं० १, गो० ! दुविधे पं०, तं०-भवधारणिज्जे य उत्तरवेउविते य, तत्थ णं जे से भवधारणिजे से णं इंडसंठाणसंठिते पं०, तत्थ णं जे से उत्तरवेउविते सेवि तहेव, सेसं तं चेव ॥ असुरकुमाराणं भंते ! कइ इंदिया पं० १, गो०! पंच, एवं जहा ओहियाणि जाव अप्पाबहुगाणि दोण्णिवि, नवरं फासिंदिए दुविधे पण्णत्ते, तं०-भवधारणिजे य उत्तरवेउविते य, तत्थ णं जे से भवधारणिजे से णं समचउरंससंठाणसंठिते पं०, तत्थ
॥२९॥
dain Education International
For Personal & Private Use Only
Page #599
--------------------------------------------------------------------------
________________
ण जे से उत्तरवेउविते से णं णाणासंठाणसंठिते, सेसं तं चेव एवं जाव थणियकुमाराणं ॥ पुढविकाइयाणं भंते ! कति इंदिया पं० १, गो! एगे फासिदिए पं०, पुढविकाइयाणं भंते ! फासिंदिते किंसंठाणसंठित पं०१, गो ! मसूरचंदसंठाणसंठित पण्णत्ते, पुढविकाइयाणं भंते ! फासिंदिते केवइयं बाहल्लेणं पं०१, गो ! अंगुलस्स असंखेज्जइभागं बाहल्लेणं पं०, पुढविकाइयाणं भंते ! फासिदिए केवतितं पोहत्तेणं पं०?, गो०! सरीरप्पमाणमेत्ते पोहत्तेणं, पुढविकाइयाणं भंते! फासिदिए कतिपदेसिते पं० १, गो०! अणंतपदेसिते पं०, पुढविकाइयाणं भंते ! फासिंदिते कतिपदेसोगाढे पं० १, गो.! असंखेजपएसोगाढे पं० । एतेसि णं भंते ! पुढविकाइयाणं फासिंदियस्स ओगाहणट्ठयाए पएसट्टयाए ओगाहणपएसद्वाए कयरे२हिंतो अप्पा वा ४१, गो० ! सव्वत्थोवे पुढविकाइयाणं फासिदिए ओगाहणट्ठयाते ते चेव पदेसहयाते अणंतगुणे, पुढविकाइयाण भंते ! फासिंदियस्सं केवइया कक्खडगरुयगुणा पं०१, गो०! अणंता, एवं मउयलहुयगुणावि, एतेसि णं भंते ! पुढविकाइयाणं फासिंदियस्स कक्खडगरुयगुणाणं मउयलहुयगुणाण य कयरेशहितो अ० ४१, गो० ! सव्वत्थोवा पुढविकाइयाणं फासिंदियस्स कक्खडगरुयगुणा तस्स चेव मउयलहुयगुणा अणंतगुणा । एवं आउकाइयाणवि जाव वणफइकाइयाणं, णवरं संठाणे इमो विसेसो दट्टब्बो-आउकाइयाणं थिबुगविंदुसंठाणसंठिते पं०, तेउकाइयाणं सूइकलावसंठाणसंठिते पं०, वाउकाइयाणं पडागासंठाणसंठिते पं०, वणप्फइकाइयाणं णाणासंठाणसंठिते पं० । बेइंदियाणं भंते ! कति इंदिया पं०१, गो०! दो इंदिया पं०, तं०-जिभिदिए फासिदिए, दोण्हपि इंदियाणं संठाणं बाहल्लं पोहत्तं पदेसं ओगाहणा य जहा ओहियाणं भणिता तहा भाणियवा, णवरं फासिदिए हुंडसंठाणसंठिते पण्णत्तेत्ति इमो विसेसो, एतेसिणं
Son202090299292020302RO
en d
an
For Personal & Private Use Only
Linelibrary.org
Page #600
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलयवृत्ती.
2029
॥२९॥
भंते ! बेइंदियाणं जिभिदियफासिंदियाण ओगाहणट्टयाते पदेसट्टयाते ओगाहणपदेसट्टयाते कयरेशहितो अ०४१, गो० ! १५इन्द्रिसवत्थोवे बेइंदियाणं जिभिदिए ओगाहणयाते फासिदिए ओगाहणट्टयाते संखेज्जगुणे पदेसहयाते सव्वत्थोवे बेइंदियाणं यपदे जिभिदिते पएसट्टयाए फासिदिए संखेज्जगुणे ओगाहणपएस द्वयाते सव्वत्थोवे बेइंदियस्स जिभिदिए ओगाहणट्ठयाते
उद्देशः १ फासिदिए ओगाहणट्ठयाते संखेजगुणे फासिदियस्स ओगाहणट्टयातेहितो जिभिदिए पएसट्ठयाते अणंतगुणा फासिदिए पएसट्टयाए संखेजगुणा, बेइंदियाणं भंते ! जिभिदियस्स केवइया कक्खडगरुयगुणा पं०? गो०! अणंता, एवं फासिंदियस्सवि, एवं मउयल हुयगुणावि, एतेसि णं भंते ! बेइंदियाणं जिभिदियफासिंदियाणं कक्खडगरुयगुणाणं मउयलहुयगुणाण कक्खडगुरुयगुणमउयलहुयगुणाण य कतरे हितो अ०४१, गो०! सवत्थोवा बेईदियाणं जिभिदियस्स कक्खडगरुयगुणा फासिंदियस्स कक्खडगरुयगुणा अणंतगुणा, फासिंदियस्स कक्खडगरुयगुणेहिंतो तस्स चेव मउयलहुय० अर्णतगुणा जिन्भिदियस्स मउयलहुयगुणा अणंतगुणा, एवं जाव चउरिदियत्ति, नवरं इंदियपरिवुड्डी कातवा, तेइंदियाणं धार्णिदिए थोवे चउरिंदियाणं चक्खिदिए थोवे, सेसं तं चेव॥ पंचिंदियतिरिक्खजोणियाणं मसाण य जहा नेरइयाणं, गवरं फासिदिए छविहसंठाणसंठिते पं०, तं०-समचउरंसे निग्गोह परिमंडले सादी खुज्जे वामणे इंडे ॥ वाणमंतरजोइसियवेमाणियाणं जहा असुरकुमाराणं (सूत्रं १९३)
॥२२७॥ 'नेरइयाणं भंते !' इत्यादि सुगम, नवरं 'नेरइयाणं भंते ! फासिदिए किंसंठिए पण्णत्ते' इत्यादि, द्विविधं हि नैर-18| यिकाणां शरीर-भवधारणीयमुत्तरवैक्रियं च, तत्र भवधारणीयं तेषां भवखभावत एव निर्मूलविलुप्तपक्षोत्पाटितस
eaeeeeeeeeeeeeeeeera
For Personal & Private Use Only
Page #601
--------------------------------------------------------------------------
________________
कलग्रीवादिरो मपक्षिशरीरवत् अतिबीभत्ससंस्थानोपेतं यदप्युत्तरवैक्रियं तदपि इंडसंस्थानमेव, तथाहि — यद्यपि ते वयमतिसुन्दरं शरीरं विकुर्विष्याम इत्यभिसन्धिना शरीरमारभन्ते तथापि तेषामत्यन्ताशुभतथाविधनामकर्मोदयादवाशुभतरमेवोपजायते इति । असुरकुमारसूत्रे भवधारणीयं समचतुरस्त्रसंस्थानं तथाभवस्वाभाव्यात् उत्तरखैक्रियं तु नानासंस्थितं, खेच्छया तस्य निष्पत्तिभावात् । पृथिव्यादिविषयाणि तु सूत्राणि सुप्रतीतान्येव । सम्प्रति
स्पृष्टद्वारमाह
भंते! सदा सुति अपुट्ठाई सद्दाई सुणेति १, गो० ! पुट्ठाई सद्दाई सुणेति नो अपुट्ठाई सद्दाईं सुणेति, पुट्ठाई भंते ! रुवाई पासति अट्ठाई पासति ?, गो० ! नो पुट्ठाई रुवाई पासति, अपुट्ठाई रुवाई पासति, पुट्ठाई भंते ! गंधाई अग्घाइ अपुट्ठाई गंधा अग्घा १, गो० ! पुट्ठाई गंधाई अग्घाइ नो अपुट्ठाई अग्घाइ, एवं रसाणवि फासाणवि, णवरं रसाई अस्साएति फासाई पडिसंवेदेतित्ति अभिलावो काय हो । पविट्ठाई भंते! सद्दाई सुणेति अपविट्ठाई सद्दाईं सुणेति ?, गो० ! पविट्ठाई सद्दाई सुणेति नो अपविट्ठाई सद्दाई सुणेति, एवं जहा पुट्ठाणि तहा पविट्ठाणिवि । ( सूत्रं १९४ )
'पुट्ठाई भंते! सद्दाई सुणेति' इत्यादि, प्राकृतत्वात् सूत्रे शब्दस्य नपुंसकत्वं, अन्यथा पुंस्त्वं प्रतिपत्तव्यं स्पृष्टान् भदन्त ! श्रोत्रेन्द्रियमिति कर्तृपदं सामर्थ्याल्लभ्यते शब्दान् शृणोति, तत्र स्पृश्यन्ते इति स्पृष्टास्तान् तनौ रेणुमिवालिङ्गितमात्रानित्यर्थः, 'पुढं रेणुं व तनुंमि' [ स्पृष्टं तनौ रेणुवि ] इति वचनात् शब्द्यन्ते - प्रतिपाद्यन्ते अर्था
For Personal & Private Use Only
Page #602
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय.वृत्ती .
॥२९८॥
एभिरिति शब्दाः तान् शृणोति-गृह्णाति उपलभते इतियावत् , किमुक्तं भवति ?-स्पृष्टमात्राण्येव शब्दद्रव्याणि श्रोत्रे-१५ इन्द्रि|न्द्रियमुपलभते न तु घाणेन्द्रियादिवत् बद्धस्पृष्टानीति, कस्मादिति चेत् , उच्यते, इह शब्दद्रव्याणि घाणेन्द्रियादिवि-1। यपदे षयभूतेभ्यो द्रव्येभ्यः सूक्ष्माणि तथा बहूनि तथा तत्क्षेत्रभाविशब्दयोग्यद्रव्यवासकानि च, ततः सूक्ष्मत्वादतिप्रभूत- उद्देशः१ त्वात्तदन्यद्रव्यवासकत्वाचात्मप्रदेशैः स्पृष्टमात्राण्यपि निवृतीन्द्रियमध्ये प्रविश्य झटित्युपकरणेन्द्रियमभिव्यञ्जयन्ति, श्रोत्रेन्द्रियं च घ्राणेन्द्रियाद्यपेक्षया खविषयपरिच्छेदे पटुतरं, ततः स्पृष्टमात्राण्यपि तानि श्रोत्रेन्द्रियमुपलभते, नास्पृष्टान्-सर्वथाऽऽत्मप्रदेशैः सम्बन्धमप्राप्तान ,श्रोत्रेन्द्रियस्य प्रासविषयपरिच्छेदखभावत्वात् , यथा च श्रोत्रेन्द्रियस्य प्राप्तकारिता तथा नन्द्यध्ययनटीकादौ चर्चितमिति ततोऽवधार्य, 'पुट्ठाई भंते ! रूवाई' इत्यादि सुगम, निर्वचनमाह-गौतम! न स्पृष्टानि रूपाणि पश्यति चक्षुः किन्त्वस्पृष्टानि, चक्षुषोऽप्राप्तकारित्वात् , तच्चाप्राप्तकारित्वं तत्त्वार्थटीकादौ सविस्तरेण प्रसाधितमिति ततोऽवधारणीयं, गन्धादिविषयाणि सूत्राणि सुप्रसिद्धानि, नवरं स्पृष्टान् गन्धान आजिघ्रति इत्यादि यद्यप्युक्तं तथापि बद्धस्पृष्टानिति द्रष्टव्यम् , यत उक्तमावश्यकनियुक्ती-"पुढे सुणेइ सहरूवं पुण पासई अपुढे तुगंधं रसं च फासं च बद्धपुढे वियागरे॥१॥" [स्पृष्टं शृणोति शब्दं रूपं पुनः पश्यत्यस्पृष्टमेव । गन्धं रसं च स्पर्श च
॥२९८॥ बद्धस्पृष्टं व्याकुर्यात् ॥ १॥] इति, तत्र स्पृष्टानिति पूर्ववत् बद्धानिति आत्मप्रदेशैरात्मीकृतान् 'बद्धमप्पीकयं पएसेहिं' [बद्धमात्मीकृतं प्रदेशः] इति वचनात् , विशेषणसमासश्च, बद्धाश्च ते स्पृष्टाश्च बद्धस्पृष्टास्तान् , इह स्पृष्टाः
eceaeeeeeeeeeeeeee
dain Education International
For Personal & Private Use Only
Page #603
--------------------------------------------------------------------------
________________
स्पर्शमात्रेणापि भवन्ति यथा शब्दस्ततः स्पर्शमात्रव्यवच्छेदेन स्पर्शविशेषप्रतिपत्तिरव्याहता स्यादिति बद्धग्रहणं, बद्ध-IST IS रूपा ये स्पृष्टास्तान् परिच्छिनत्ति, नान्यानि, कस्मादेवमिति चेत् ?, उच्यते, गन्धादिद्रव्याणां बादरत्वात् अल्पत्वाद
भावुकत्वाच घाणादीन्द्रियाणामपि च श्रोत्रेन्द्रियापेक्षया मन्दशक्तिकत्वादिति । सम्प्रति प्रविष्टाप्रविष्टविषयचिन्तां कुर्वन्नाह-'पविद्याइं भंते ! सद्दाई' इत्यादि पाठसिद्धं, नवरं स्पर्शस्तनौ रेणुरिवापि भवति प्रवेशो मुखे कवलस्येवेति शब्दार्थस्य भिन्नत्वात् भिन्नविषयता स्पृष्टप्रविष्टसूत्राणामिति । सम्प्रति विषयपरिमाणनिरूपणार्थमाहसोतिंदियस्स णं भंते ! केवतिए विसए पण्णत्ते ?, गो०! जहण्णेणं अंगुल स्स असंखेजतिभागो उक्कोसेणं बारसहिं जोअणेहिंतो अच्छिण्णे पोग्गले पुढे पविट्ठाति सद्दातिं सुणेति, चविखंदियस्स णं भंते ! केवतिए विसए पं०१, गो! जहण्णेणं अंगुलस्स संखेजतिभागो उक्कोसेणं सातिरेगाओ जोयणसतसहस्साओ अच्छिण्णे पोग्गले अपुढे अपविद्वाति रूवाई पासइ, घाणिंदियस्स पुच्छा, गो० ! जहण्णेणं अंगुलअसंखेज्जतिभागो उक्कोसेणं णवहिं जोयणेहिंतो अच्छिण्णे पोग्गले पुढे पविहार्ति गंधाति अग्धाइ, एवं जिभिदियस्सवि फासिंदियस्सवि (सूत्रं १९५) 'सोइंदियस्स णं भंते ! केवइए विसए पं०'इत्यादि, इह श्रोत्रादीनि प्राप्तविषयपरिच्छेदकत्वात् अङ्गुलासङ्ख्येयभागादप्यागतं शब्दादिद्रव्यं परिच्छिन्दन्ति, नयनं चाप्राप्तकारीति तत् जघन्यतोऽङ्गुलसङ्ख्येयभागादव्यवहितं परिच्छि1 नत्ति, किमुक्तं भवति?-जघन्यतोऽङ्गुलसङ्ख्येयभागमात्रे व्यवस्थितं पश्यति न तु ततोऽप्यक्तिरमिति, प्रतिप्राणि
For Personal & Private Use Only
Page #604
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलय० वृत्तौ.
॥२९॥
999999999900
प्रसिद्धश्चायमर्थः, तथा च नातिसन्निकृष्टमजनरजोमलादिकं चक्षुः पश्यतीति, उक्तं च-"अवरमसंखेजंगुलभागातो १५ इन्द्रिनयणवजाणं ॥ संखेजंगुलभागो नयणस्स" [जघन्यमसङ्ख्येयाङ्गलभागात् नयनवर्जाणां सङ्ख्येयो भागो नयनस्य इति, यपदे उत्कर्षतस्तु श्रोत्रेन्द्रियं द्वादशभ्यो योजनेभ्यः आगतान् अच्छिन्नान्-अव्यवहितान् नान्यः शब्दान्तरर्वातादिका |
उद्देशः१ प्रतिहतशक्तिकानित्यर्थः पुदलान् , अनेन पौगलिकः शब्दो नाम्बरगुण इति प्रतिपादितं, यथा च शब्दस्य पौद्गलिकता तथा तत्त्वार्थटीकायां प्रपञ्चितमिति न भूयः प्रपश्यते, स्पृष्टान्-स्पृष्टमात्रान् शब्दान् प्रविष्टान्-निवृतीन्द्रियमध्यप्रविष्टान् शृणोति न परतोऽप्यागतान्, कस्मादिति चेत् ?, उच्यते, परत आगतानां तेषां मन्दपरिणामत्वभावात् , तथाहि-परत आगताः खलु ते शब्दपुद्गलास्तथाखाभाव्यान्मन्दपरिणामास्तथोपजायन्ते येन खविषयं श्रोत्रज्ञानं नोत्पादयितुमीश्वराः, श्रोत्रेन्द्रियस्यापि च तथाविधं अद्भुततरं बलं न विद्यते येन परतोऽपि आगतान् शब्दान् शृणुयादिति, चक्षुरिन्द्रियमुत्कर्षतः सातिरेकात् योजनशतसहस्रादारभ्याच्छिन्नान् कटकुट्यादिभिरव्यवहितान् पुगलान् अस्पृष्टान् दूरस्थितान् अत एवाप्रविष्टान 'रूवाईति रूपात्मकान् पश्यति, परतोऽव्यवहितस्यापि परिच्छेदे चक्षुषः शक्यभावात् , तत्त्वङ्गुलमिह त्रिधा, तद्यथा-आत्मामुलमुच्छ्याङ्गुलं प्रमाणाङ्गुलं च, तत्र “जे णं जया मणूसा
तेसिं जंहोइ माणरूवं तु।तं भणियमिहायंगुलमणिययमाणं पुण इमं तु ॥१॥” [ये यदा मनुष्यास्तेषां यद्भवति मानश्रीरूपं तु। तदेव भणितमिहात्माङ्गुलमनियतमानं पुनरिदं तु ॥१॥] इत्येवंरूपमात्मामुलं "परमाणू तसरेणू रहरेणू अग्गयं ।।
eseeeeeeeeeeeeet
|
|२९९॥
For Personal & Private Use Only
Page #605
--------------------------------------------------------------------------
________________
च वालस्स । लिक्खा जूया य जवा, अट्टगुणविवड्डिया कमसो॥१॥"[परमाणुस्त्रसरेणू रथरेणुरमकं च वालस्य । लिक्षा यूका च यवोऽष्टगुणविवृद्धाः क्रमशः॥१॥] इत्यादिरूपमुच्छ्याङ्गुलं, तृतीयं-'उस्सेहंगुलमेगं हवइ पमाणंगुलं सहस्सगुणं। तं चेव दुगुणियं खलु वीरस्सायंगुलं भणियं ॥१॥ [उत्सेधाङ्गुलादेकस्मात् भवति प्रमाणाङ्गुलं सहस्रगुणम् । तदेव द्विगुणितं वीरस्यात्माङ्गुलं भणितम् ॥१॥ इत्येवं प्रमाणाङ्गुलं, तत्रात्माङ्गुलेन मीयते तत्काले वापीकूपादिकं वस्तु उच्छ्याङ्गुलेन नरतिर्यग्देवनैरयिकशरीराणि प्रमाणाङ्गुलेन पृथिवीविमानानि, उक्तं च-"आयंगुलेण वत्थु उस्सेहपमाणतो मिणसु देहं । नगपुढविविमाणाइं मिणसु पमाणंगुलेणं तु ॥१॥[ आत्माङ्गुलेन वस्तु उत्सेधप्रमाणतो मिनु देहम् । नगपृथ्वीविमानानि मिनु प्रमाणाङ्गुलेनैव ॥१॥] तत्रेदमिन्द्रियविषयपरिमाणं किमात्माङ्गुलेनाहोश्चित् उच्छ्याङ्गुलेन उत प्रमाणाङ्गुलेन ?, उच्यते, आत्माङ्गुलेन, तथा चाह चक्षुरिन्द्रियविषयपरिमाणचिन्तायां
भाष्यकृत्-"अप्पत्तकारि नयण मणो य नयणस्स विसयपरिमाणं। आयंगुलेण लक्खं अइरित्तं जोअणाणं तु ॥१॥" ASI[ अप्राप्तकारि नयनं मनश्च नयनस्य विषयपरिमाणम् । आत्माङ्गुलेन लक्षमतिरिक्तं योजनानां तु ॥१॥] ननु देहप्रमा
णमुच्छ्याङ्गुलेन तु क्रियते देहाश्रितानि चेन्द्रियाणि ततस्तेषां विषयपरिमाणमपि उच्छ्याङ्गुलेन कर्तुमुचितं, कथमुच्यते आत्माङ्गुलेनेति ?, नैष दोषः, यद्यपि हि नाम देहाश्रितानीन्द्रियाणि तथापि तेषां विषयपरिमाणमात्माङ्गुलेनैव देहादन्यत्वाद्विषयपरिमाणस्य, तथा चामुमेवार्थमाक्षेपपुरस्सरं भाष्यकृदयाह-"नणु भणियमुस्सयंगुलपमाणतो
eseeeeeeeeeeee4
dain Education International
For Personal & Private Use Only
Page #606
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मल
य० वृत्तौ .
॥३००॥
जाव देहमाणाइ । देहपमाणं तं चिय नउ इंदियविसयपरिमाणं ॥ १ ॥” [ ननु भणितमुच्छ्रयाङ्गुलप्रमाणतो यावत् (जीव ) देह मानानि । देहप्रमाणमेव तत्, नत्विन्द्रियविषयपरिमाणं ॥ १ ॥ ] अत्र 'देहपमाणं तं चिय' इति यत्तत्र उच्छूयाङ्गुलमेयत्वेनोक्तं तद् देहप्रमाणमात्रमेव, नत्विन्द्रियविषयपरिमाणं, तस्यात्माङ्गुलप्रमेयत्वादिति, अथ यदि विषयपरिमाणमिन्द्रियाणामुच्छ्रयाङ्गुलेन स्यात्ततः को दोष आपद्येत ?, उच्यते, पञ्चधनुःशतादिमनुष्याणां विषयव्यवहारव्यवच्छेदः, तथाहि - यद्भरतस्यात्माङ्गुलं तत्किल प्रमाणाङ्गुलं, तच्च प्रमाणाङ्गुलमुच्छ्रयाजुल सहस्रेण भवति “उस्सेहंगुलमेगं हवइ पमाणगुलं सहस्सगुण” मिति वचनात् [उच्छ्रयाङ्गुलादेकस्मात् भवति प्रमाणांगुलं सहस्रगुणम् ] ततो भरतसगरादिचक्रवर्त्तिनां या अयोध्यादयो नगर्यो ये तु स्कन्धावारा आत्माङ्गुलेन द्वादशयोजनायामतया सिद्धान्ते प्रसिद्धास्ते उच्छ्रयाङ्गुलप्रमिता अनेकानि योजन सहस्राणि स्युः, तथा च सति तत्रायुधशालादिषु ताडितभेर्यादिशब्दश्रवणं न सर्वेषामापद्येत, " बारसहिं जोयणेहिं सोयं अभिगेण्डए सद्द" मिति वचनात् [ द्वादशभ्यो योजनेभ्यः श्रोत्रमभिगृह्णाति | शब्दम् ॥ ] अथ समग्रनगरव्यापी समस्तस्कन्धावारव्यापी च विजयढक्कादिशब्द आगमे प्रतिपाद्यते तथैव च जनव्यवहारः, तत एवमागमप्रसिद्धः पञ्चधनुःशतादिमनुष्याणां विषयव्यवहारोच्छेदो मा प्रापदित्यात्मामुलेनेन्द्रियाणां विषयपरिमाणमवसातव्यं नोच्छ्रयाङ्गुलेन, तथा चाह भाष्यकृत् - "जं तेणं पंच (पण ) धणुसयनरादिविसयववहारवोच्छेओ । पावइ सहस्सगुणियं जेण पमाणंगुलं तत्तो ॥ १ ॥ " [ यत्तेन पञ्चधनुःशतनरादिव्यवहारव्युच् छेदः । प्राप्नोति
For Personal & Private Use Only
१५ इन्द्रि यपदे उद्देशः १
॥ ३००॥
Page #607
--------------------------------------------------------------------------
________________
सहस्रगुणितं येन प्रमाणाङ्गुलं ततः॥१॥] अत्र तस्मादात्माङ्गुलेनैवेन्द्रियाणां विषयपरिमाणं नोत्सेधाङ्गुलेनेति उपसंहारवाक्यं खतः परिभावनीयं, यदप्युक्तं प्राक 'देहाश्रितानीन्द्रियाणीति तेषां विषयपरिमाणमुच्छ्याङ्गुलेने'ति, तदप्ययुक्तं, इन्द्रियाणामपि केषाञ्चित् पृथुत्वस्य आत्माङ्गुलेन मीयमानत्वाभ्युपगमात् , भावितं चैतत्प्रागपि इन्द्रियप्रमाणचिन्तायां 'भयणिज'मित्यादिभाष्यकारवचनावष्टम्भनेनेति, तस्मात् सर्वमिन्द्रियविषयपरिमाणमात्माङ्गुलेनैवेति स्थितं, ननु भवत्वात्माङ्गुलेन विषयपरिमाणं तथाप्यधिकृतसूत्रोक्तं चक्षुरिन्द्रियविषयपरिमाणं न घटते, अधिकस्यापि तद्विषयपरिमाणस्यागमान्तरे प्रतिपादनात् , तथाहि-पुष्करवरद्वीपार्द्ध मानुषोत्तरपर्वतसमीपवर्त्तिनो मनुष्याः कर्कसङ्कान्तौ प्रमाणाङ्गुलनिष्पन्नः सातिरेकैरेकविंशतियोजनलझर्व्यवस्थितमादित्यमवलोकमानाः प्रतिपाद्यन्ते शास्त्रान्तरे, तथा च तद्ग्रन्थः-"इगवीसं खलु लक्खा चउतीसं चेव तह सहस्साई। तह पंचसया भणिया सत्तत्तीसाए अतिरित्ता ॥१॥ इइ नयणविसयमाणं पुक्खरदीवद्धवासिमणुयाणं । पुवेण य अवरेण य पिहं पिहं होइ मणुयाणं ॥२॥"इत्यादि [ एकविंशतिः खलु लक्षाश्चतुर्विंशतिश्चैव तथा सहस्राणि । तथा पञ्च शतानि भणितानि सप्तविंशतिश्चातिरिक्तानि ॥१॥ इति नयनविषयमानं पुष्करवरद्वीपार्धवासिमनुष्याणां । पूर्वस्यामपरस्यां च पृथक् पृथक् भवति मनुष्याणां॥२॥] ततः कथमधिकृतसूत्रमात्माङ्गलेनापि घटते ?.प्रमाणाङ्गलेनापि व्यभिचारभावात् , उक्तं च-"लक्खेहि। एक्कवीसाए साइरेगेहिं पुक्खरद्धंमि। उदये पेच्छंति नरा सूरं उक्कोसए दिवसे ॥१॥णयर्णिदियस्स तम्हा विसयपमाणं
dan Education International
For Personal & Private Use Only
Page #608
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलया वृत्ती.
॥३०१॥
PASSOS9999
जहासुए भणियं । आउस्सेहपमाणगुलाण एकेणवि न जुत्त॥२॥"[लक्षेष्वेकविंशती सातिरेकेषु पुष्कराधै। उदये प्रेक्ष
१५इन्द्रिन्ते नराः सूर्य उत्कृष्टे दिवसे ॥१॥ नयनेन्द्रियस्य तस्मात् विषयप्रमाणं यथा श्रुते भणितं । आत्मोत्सेधप्रमाणाड-18
यपदे
उद्देशः १ लानामेकेनापि न युक्तं ॥२॥] सत्यमेतत् , केवलमिदं सूत्रं प्रकाश्यविषयं द्रष्टव्यं, न तु प्रकाशकविषयं, ततः प्रकाशकेऽधिकतरमपि विषयपरिमाणं न विरुध्यते इति न कश्चिद्दोषः, कथमेवंविधोऽर्थोऽवसीयते इति चेत् ?, उच्यते, पूर्वसूरिकृतव्याख्यानात् , सकलमपि हि कालिकश्रुतं पूर्वसूरिकृतव्याख्यानानुसारेणैव व्याख्यानयन्ति महाधियो, न यथाऽक्षरमात्रसन्निवेशं, पूर्वगतसूत्रार्थसङ्ग्रहपरतया कालिकश्रुतस्य कचित्सङ्क्षिसस्याप्यर्थस्य महता विस्तरेण क्वचि-10 द्विस्तरवतोऽप्यतिसङ्केपेणाभिधाने अक्तिनैः खमतियथावस्थितार्थतया ज्ञातुमशक्यत्वादत एवोक्तमिदमन्यत्र-"ज | जह भणियं सुत्ते तहेव जइ तं वियालणा नत्थि । किं कालियाणुओगो दिट्टो दिटिप्पहाणेहिं ॥१॥” [यद्यथा भणितं सूत्रे तथैव यदि तद्विचालना नास्ति । किं कालिकानुयोगो दृष्टः प्रधानदृष्टिभिः ॥१] तस्मात् पूर्वसूरिकृतव्याख्यानान्नाधिकृतग्रन्थविरोधः, आह च भाष्यकृत्-"सुत्ताभिप्पाओऽयं पयासणिजे तयं नउ पयासे । वक्खाजाउ विसेसो नहि संदेहादलक्खणया ॥१॥" इति [ सूत्राभिप्रायोऽयं प्रकाशनीये तकत् नतु प्रकाशके । व्याख्यानाद्विशेषो नैव संदेहादलक्षणता ॥१॥] तथा घ्राणेन्द्रियजिह्वेन्द्रियस्पर्शनेन्द्रियाणि गन्धादीनुत्कर्षतो नवयोजनेभ्य |
॥३०॥ आगतान् अच्छिन्नान्-द्रव्यान्तरैरप्रतिहतशक्तिकान् परिच्छिन्दन्ति न परत आगतान् , परत आगतानां मन्दपरिणा
2002020908080900ds:
Jain Education international
For Personal & Private Use Only
Page #609
--------------------------------------------------------------------------
________________
99999999999
मत्वभावात् ,घाणेन्द्रियादीनां च तथारूपाणामपि [दूरागतानां गन्धादिरूपाणामपि तेषां परिच्छेदं कर्तुमशक्यत्वात् , आह च भाष्यकृत्-“बारसहिंतो सोत्तं सेसाणं नवहि जोयणेहिंतो। गिण्हंति पत्तमत्थं एत्तो परतो न गिण्हति ॥१॥ दवाण मंदपरिणामियाएँ परतो न इंदियबलंपि" इति [द्वादशभ्यः श्रोत्रं शेषाणां नवभ्यो योजनेभ्यः। गृहन्ति प्राप्तमर्थ अस्मात् परतो न गृहन्ति ॥१॥ द्रव्याणां मन्दपरिणामितया परतो नेन्द्रियबलमपि] । इन्द्रियविषयाधिकारे इदमपि सूत्रम्
अणगारस्सणं भंते ! भावियप्पणो मारणंतियसमुग्घाएणं समोहयस्स जे चरमा णिज्जरापोग्गला सुहमा णं ते पोग्गला पण्णत्ता समणाउसो! सर्व लोगंपि य णं ते ओगाहित्ता णं चिट्ठति ?, हंता! गो०! अणगारस्स भावियप्पणो मारणातियसमुग्घाएणं समोहयस्स जे चरमा णिजरापोग्गला सुहुमा णं ते पोग्गला पण्णत्ता समणाउसो! सवं लोगपि य णं
ओगाहित्ता णं चिट्ठति । छउमत्थे णं भंते ! मणसे तेसिं णिज्जरापोग्गलाणं किं आणत्तं वा नाणत्तं वा ओमत्तं वा तुच्छत्तं वा गरुयत्तं वा लहुयत्तं वा जाणति पासति ?, गो०! णो इणढे समढे, से केणटेणं भंते ! एवं वुच्चइ छउमत्थे णं मणूसे तेसिं णिज्जरापोग्गलाणं णो किंचि आणत्तं वा णाणत्वं वा ओमत्तं वा तुच्छत्तं वा गरुयत्तं वा लहुयत्तं वा जाणइ पासइ, देवेवि य णं अत्थेगतिए जे णं तेसिं निजरापोग्गलाणं नो किंचि आणत्तं वा ओमत्तं वा तुच्छत्तं वा गरुयत्तं वा लहुयत्तं वा जाणति पासति, से तेणटेणं गो० ! एवं वुच्चति-छउमत्थे णं मणूसे तेसिं णिज्जरापोग्गलाणं नो किंचि आणतं वा
For Personal & Private Use Only
www
b
rary.org
Page #610
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलयवृत्ती.
१५ इन्द्रियपदे उद्देशः१
॥३०२॥
जाव जाणति पासति, एवं सुहुमा णं ते पोग्गला पणता समणाउसो', सबलोगंपिय णं ते ओगाहित्ताणं चिट्ठति । नेरइया णं भंते ! निजरापोग्गले किं जाणंति पासंति आहारति उदाहु न याति न पासंति आहारेंति ?, गो०! नेरइया णिजरापोग्गले न जाणंति न पासंति आहारेंति, एवं जाव पंचिंदियतिरिक्खजोणियाणं, मणसा णं भंते ! ते निजरापोग्गले किं जाणंति पासंति आहारंति उदाहु न याणंति न पासंति आहारंति ?, गो. ! अत्थेगतिया जाणंति पासंति आहारेंति, अत्थेगतिया न याणंति न पासंति आहारेंति, से केणटेणं भंते ! एवं वुच्चति-अत्थेगतिया जाणंति पासंति आहारेंति अत्थेगतिया न जाणंति न पासंति आहारेंति ?, गो०! मणूसा दुविहा पण्णता तंजहा–सण्णिभूया य असण्णिभूया य, तत्थ णं जे ते असण्णिभूया ते णं न याणंति नपासंति आहारेंति, तत्थ णं जे ते सण्णिभूया ते दुविहा पं०, तं०-उवउत्ता य अणुवउत्ता य, तत्थ णं जे ते अणुवउत्ता ते णं न याणंति न पासंति आहारेंति, तत्थ णं जे ते उवउत्ता ते णं जाणंति पासंति आहारेंति, से एएणडेणं गो० ! एवं वुच्चइ-अत्थेगतिया न याणंति न पासंति आहारेंति, अत्थेगतिया जाणंति पासंति आहारेंति । वाणमंतरजोइसिया जहा नेरइया । वेमाणिया ण भंते ! ते निजरापोग्गले किं जाणंति पासंति आहारेंति ?, जहा मणूसा, णवरं वेमाणिया दुविहा पं०, तं०-माइमिच्छदिट्ठीउववण्णगा य अमायिसम्मद्दिट्ठीउववण्णगा य, तत्थ णं जे ते माइमिच्छद्दिट्ठीउववण्णगा ते णं न याणति न पासंति न आहारेंति, तत्थ णं जे ते अमायिसम्मद्दिहिउववण्णगा ते दुविहा पं०, तं:-अणंतरोववण्णगा य परंपरोववण्णगा य, तत्थ णं जे ते अणंतरोववण्णगा ते णं न याणंति न पासंति आहारेंति, तत्थ णं जे ते परंपरोववण्णगा ते दुविहा पं०, तं०-पज्जत्तगा य अपज्जत्तगा य, तत्थ णं जे ते अप
M
॥३०॥
For Personal & Private Use Only
Page #611
--------------------------------------------------------------------------
________________
जत्तगाते न जाणंति न पासंति आहारेंति, तत्थ णं जे ते पज्जत्तगा ते दुविहा पं०, तं०-उवउत्ता य अणुवउत्ता य, तत्थ णं जे ते अणुवउत्ता ते णं न याणंति न पासंति आहारैति, तत्थ णं जे ते उवउत्ता ते णंजाणंति पासंति आहारेंति, से एतेणडेणं गो० ! एवं वुचति-अत्थेगतिया याणंति जाव अत्थेगतिता आहारेंति (सूत्रं १९६) 'अणगारस्स णं भंते !' इत्यादि, न विद्यते अगारं-गृहं द्रव्यतो भावतश्च यस्यासावनगारः-संयतस्ततस्तस्य, णमिति वाक्यालङ्कारे भदन्त ! 'भावियप्पणों' इति भावितो-बासित आत्मा ज्ञानदर्शनचारित्रैस्तपोविशेषैश्च येन स भावितात्मा तस्य मारणान्तिकसमुद्घातेन समवहतस्य ये चरमाः-शैलेशीकालान्त्यसमयभाविनो निर्जरापुद्गलाः-अपगतकर्मभावाः परमाणवः 'सुहुमा णं ते पोग्गला' इति णमिति निश्चये निपातानामनेकार्थत्वात् निश्चितमेतत् 'सूक्ष्माः' चक्षुरादीन्द्रियपथमतिक्रान्तास्ते पुद्गलाः प्रज्ञप्ता भगवद्भिः हे श्रमण ! आयुष्मन्, गौतमकृतं भगवतः सम्बोधनमेतत् , तथा निश्चितमेतत् सर्वलोकेऽपि पुद्गलाः स्पृष्ट्वा णं वाक्यालङ्कृतौ तिष्ठन्ति ?, एवं गौतमेन प्रश्ने कृते भगवानाह'हंता! गोयमा ! हन्तेति प्रत्यवधारणे एवमेवैतत् गौतमः 'अणगारस्त णं भावियप्पणों' इत्यादि तदेवं पुनरपि 8 प्रश्नः, 'छउमत्थे णं भंते'इत्यादि। अथ कोऽस्य प्रश्नस्यावकाशः१, उच्यते, इह प्रागुक्तं स्पृष्टानि प्रविष्टानि च शब्दद्रव्याणि शृणोतीत्यादि, निर्जरापुद्गला अपि सर्वलोकस्पर्शिन इति तेषामपि श्रोत्रादिषु स्पर्शनप्रवेशौ न स्तः ? इति संशयस्तत्र प्रश्नः-छद्मस्थो भदन्त ! मनुष्यः, छद्मस्थग्रहणं केवलिव्युदासाथै, केवली हि सर्वैरप्यात्मशरीरप्रदेशः सर्व जानाति
For Personal & Private Use Only
Page #612
--------------------------------------------------------------------------
________________
|१५इन्द्रि
प्रज्ञापनायाः मलय० वृत्तौ.
यपदे
उद्देशः १
॥३०॥
पश्यति च, यथोक्तम्-"सबतो जाणइ केवली सवतो पासइ केवली" [ सर्वतो जानाति केवली सर्वतः पश्यति केवली] स्तुतिकारोऽप्याह-"समन्ततः सर्वगुणं निरक्ष"मिति, छमस्थस्त्वङ्गोपाङ्गनामकर्मविशेषसंस्कृतैरेवेन्द्रियद्वारैर्जानाति पश्यति चेति छद्मस्थग्रहणं, अत एवेह छद्मस्थो विशिष्टावधिज्ञानविकलः परिगृह्यते, तेषां निर्जरापुद्गलानां 'आणत्त'मिति अन्यत्वं, द्वयोरनगारयोः सम्बन्धिनोर्ये निर्जरापुद्गलाः तेषां परस्परं भिन्नत्वमिति भावः 'नानात्वं'परनिरपेक्षमेकस्यैव वर्णादिकृतं वैचित्र्यं 'ओमत्वं' अवमता हीनत्वमितियावत् 'तुच्छत्वं निःसारता 'गुरुलघुत्वे'प्रतीते, भगवानाह-नायमर्थः समर्थः, नायमों युक्त्युपपन्नः, छद्मस्थमनुष्यस्तेषां निर्जरापुद्गलानामन्यत्वादिकं जानाति पश्यति, अत्रैवार्थे प्रश्नमाह-से केणटेणं भंते' इत्यादि, सुगम, भगवानाह-'देवेवि य ण'मित्यादि, देवोऽप्यस्त्येकः कश्चित्कर्मपुद्गलविषयावधिज्ञानविकलो यस्तेषां निर्जरापुद्गलानां न किञ्चिदप्यन्यत्वादिकं जानाति पश्यति वा, किमुक्तं भवति?-देवानां किल मनुष्येभ्यः पटुतराणि इन्द्रियाणि विद्यन्ते, तत्र देवोऽपि तावन्न जानाति न पश्यति वा किमुत मनुष्य इति ?, 'से एएण'मित्याधुपसंहारवाक्यं सुगम, 'सुहुमा णं ते'इत्यादि, एतावन्मानेन सूक्ष्मास्ते पुद्गलाः निर्जरापुद्गलाः प्रज्ञप्ताः हे श्रमण! हे आयुष्मन् !, गौतमस्य भगवत्कृतं सम्बोधनमेतत् , सर्वलोकमपि ते एवंरूपाः अत्यन्तसूक्ष्माः पुद्गलाः अवगाह्य तिष्ठन्ति पुद्गलाः न तु बादररूपाः, अन्यथा सांव्यवहारिकप्रत्यक्षविरोधप्रसक्तेः, सर्वलोकस्पर्शिनस्ते पुद्गलास्ततोऽयमपि प्रश्नः-'नेरइया णं भंते !' इत्यादि, नैरयिकास्तावत्तान् निर्जरापुद्गलानाहारय
॥३०॥
For Personal & Private Use Only
w
Page #613
--------------------------------------------------------------------------
________________
हन्तीति सिद्धं, पुद्गलानां तत्तत्सामग्रीवशतो विचित्रपरिणमनखभावतया आहाररूपतयाऽपि तेषां परिणमनसम्भवात् ,
केवलमेतद् प्रष्टव्यं-ते नैरयिका जानन्तीत्यादि, प्राकृतत्वात् क्रियाहेतुत्वेऽपि वर्तमाना, ततोऽयमर्थः-जानन्तः पश्यन्त आहारयन्ति उताजानन्तोऽपश्यन्त इति !, भगवानाह-अजानन्तोऽपश्यन्त इति, कस्मादिति चेत् ?, उच्यते, तेषामतिसूक्ष्मतया चक्षुरादिपथातीतत्वात् नैरयिकाणां च कार्मणशरीरपुद्गलालम्बनावधिज्ञानविकलत्वात् । एवमसुरकुमारादिविषयाण्यपि सूत्राणि तावद् वाच्यानि यावत्तिर्यकपञ्चेन्द्रियसूत्रं । मनुष्यसूत्रे 'सन्निभूया य' इति संज्ञिनो भूताः संज्ञिभूताः संज्ञित्वं प्राप्ता इत्यर्थः, तद्यतिरिक्ताः असंज्ञिभूताः, संज्ञी चेह विशिष्टावधिज्ञानी परिगृह्यते यस्य ते कार्मणशरीरपुद्गला विषयभावं बिभ्रति, शेषं सुगमं । वैमानिकसूत्रे 'मायीमिच्छट्टिी इत्यादि, माया-तृतीयः कषायः साऽन्येषामपि कषायाणामुपलक्षणं माया विद्यते येषां ते मायिन उत्कटरागद्वेषा इत्यर्थः ते च ते मिथ्यादृष्टयश्च मायिमिथ्यादृष्टयस्तथारूपा उपपन्नका-उपपन्ना मायिमिथ्यादृष्टघुपपन्नकास्तविपरीता अमायिसम्यग्दृष्टयुपपनकाः, इह मायिमिथ्यादृष्टयुपपन्नकग्रहणेन नवमवेयकपर्यन्ताः परिगृह्यन्ते, यद्यप्यारातीयेष्वपि कल्पेषु अवेयकेषु च सम्यग्दृष्टयो देवाः सन्ति तथापि तेषामवधिन कार्मणशरीरपुद्गलविषय इति तेऽपि मायिमिथ्यादृष्टयुपपन्नका इव मायिमिथ्यादृष्टयुपपन्नका इत्युपमानतो मायिमिथ्यादृष्टयुपपन्नकशब्देनोच्यन्ते, ये त्वमायिसम्यग्दृष्टयुपपन्नकास्तेऽनुत्तरसुराः, तेऽपि द्विविधा-तद्यथा-अनन्तरोपपन्नकाः परम्परोपपन्नकाश्च, अनन्तरम्-अव्यवधानेनोपपन्नकाः अनन्तरो
For Personal & Private Use Only
Page #614
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय. वृत्ती.
॥३०॥
पपन्नकाः उपपत्तिप्रथमसमयवर्तिन इत्यर्थः, परम्परया उपपन्नकाः परम्परोपपन्नकाः, उत्पत्त्यनन्तरं द्वित्रादिसमयव-१५ इन्द्रितिन इत्यर्थः, तत्रानन्तरोपपन्नका न जानन्ति न पश्यन्ति, तेषां एकसामयिकोपयोगासम्भवादपर्याप्तित्वाच, परम्परो- यपदे । पपन्नका अपि द्विधा-पर्याप्तका अपर्याप्तकाश्च, तत्रापर्याप्ता न जानन्ति न पश्यन्त्यपर्याप्तत्वेन सम्यगुपयोगासम्भ- उद्देशः१ वात् , पयोप्ता अपि द्विधा-उपयुक्ताः अनुपयुक्ताश्च, तत्रानुपयुक्ता न जानन्ति न पश्यन्ति, सामान्यरूपतया विशेपरूपतया वा परिच्छेदस्य प्रणिधानमन्तरेण कर्तुमशक्यत्वात् , ये तूपयुक्तास्ते जानन्ति पश्यन्ति च, कथमिति चेत् उच्यते-इहावश्यके अवधिज्ञानविषयचिन्तायामिदमुक्तं-"संखेज कम्मदवे लोगे थोवूणगं पलियं' अस्यायमर्थःकर्मद्रव्याणि-कर्मशरीरद्रव्याणि पश्यन् क्षेत्रतो लोकस्य सङ्ख्येयान् भागान् पश्यति, अनुत्तरसुराश्च सम्पूर्णी लोकनाडी पश्यन्ति, “सम्भिन्नलोगनालिं पासंति अणुत्तरा देवा" [पश्यन्त्यनुत्तरा देवाः संपूर्णी लोकनाडी] इति वचनात् , ततस्ते उपयुक्ता जानन्ति पश्यन्ति चावधिज्ञानेन तानिर्जरापुद्गलानिति, आहारयन्तीति च सर्वत्रापि लोमाहारेणेति प्रतिपत्तव्यं । इन्द्रियाधिकारादयमपि प्रश्नः-..
अद्दायं पेहमाणे मणूसे अदायं पेहति अत्ताणं पेहइ पलिभागं पेहति ?, गो! अदायं पेहति नो अप्पाणं पेहति पलिभागं पेहति, एवं एतेणं अभिलावेणं असिं मणिं दुद्धं पाणं तेल्लं फाणियं वसं (सूत्रं १९७) 'अदायं पेहमाणे' इत्यादि, 'अहाय'मिति आदर्श 'पेहमाणे' इति प्रेक्षमाणो मनुष्यः किमादर्श प्रेक्षते आहोश्चिदा
eeeeeeeeeeeeeeeee
For Personal & Private Use Only
Page #615
--------------------------------------------------------------------------
________________
त्मानं ?, अत्रात्मशब्देन शरीरमभिगृह्यते, उत 'पलिभाग'मिति प्रतिभागं प्रतिबिम्बं?, भगवानाह-आदर्श तावत प्रेक्षत एव, तस्य स्फुटरूपस्य यथावस्थिततया तेनोपलम्भात् ,आत्मानं-आत्मशरीरं पुनर्न पश्यति, तस्य तत्राभावात् , खशरीरं हि खात्मनि व्यवस्थितं नादर्श ततः कथमात्मशरीरं च तत्र पश्येदिति ?, प्रतिभागं-खशरीरस्य प्रतिबिम्ब पश्यति, अथ किमात्मकं प्रतिबिम्बं?, उच्यते, छायापुद्गलात्मकं, तथाहि-सर्वमैन्द्रियकं वस्तु स्थूलं चयापचयधर्मकं रश्मिवच, रश्मय इति छायापुद्गलाः, व्यवहियन्ते च छायापुद्गलाः प्रत्यक्षत एव सिद्धाः, सर्वस्यापि स्थूलवस्तुनः छाया, अध्यक्षतःप्रतिप्राणि प्रतीतेः, अन्यच्च यदि स्थूलवस्तु व्यवहिततया दूरस्थिततया वा नादर्शादिष्ववगाढरश्मिर्भवति ततो न तत्र तदृश्यते तस्मादवसीयते सन्ति छायापुद्गला इति, ते च छायापुद्गलास्तत्तत्सामग्रीवशाद्विचित्रपरिणम-| नखभावास्तथाहि-ते छायापुद्गला दिवा वस्तुन्यभाखरे प्रतिगताः सन्तः खसंबंधिद्रव्याकारमाबिभ्राणाः श्यामरू-| पतया परिणमन्ते निशि तु कृष्णाभाः, एतच प्रसरति दिवसे सूर्यकरनिकरे निशि तु चन्द्रोद्योते प्रत्यक्षत एव सिद्धं, त एव छायापरमाणवः आदर्शादिभाखरद्रव्यप्रतिगताः सन्तः खसंबंधिद्रव्याकारमादधानाः यादृग् वर्णः खसम्बन्धिनि द्रव्ये कृष्णो नीलः शितः पीतो वा तदाभाः परिणमन्ते, एतदप्यादर्शादिष्वध्यक्षतः सिद्धं, ततोऽधिकृतसूत्रेऽपि ये मनु-18 प्यस्य छायापरमाणव आदर्शमुपसंक्रम्य खदेहवर्णतया खदेहाकारतया च परिणमन्ते तेषां तत्रोपलब्धिर्न शरीरस्य, ते 8 च प्रतिबिम्बशब्दा वाच्या अत उक्तं-न शरीरं पश्यति किन्तु प्रतिभागमिति, नैवैतत् खमनीषिकाविज़म्भितं, यत
999999999999900
dan Education International
For Personal & Private Use Only
Page #616
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलय० वृत्ती.
१५ इन्द्रि यपदे - उद्देशः१
॥३०५॥
उक्तमागमे-'सामा उ दिया छाया अभासुरगता निसिं तु कालाभा।सा चेव भासुरगया सदेहवण्णा मुणेयचा ॥१॥ जे आदरिसस्सन्तो देहावयवा हवंति संकेता। तेसिं तत्थुवलंभो पगासजोगा न इयरेसिं ॥२॥" मूलटीकाकारोप्याह-“यस्मात् सर्वमेव हि ऐन्द्रियकं स्थूलं द्रव्यं चयापचयधर्मिकं रश्मिवच्च भवति, यतश्चादर्शादिषु छाया स्थूलस्य दृश्यते अवगाढरश्मिनः ततः स्थूलद्रव्यस्य कस्यचिद्दर्शनं भवति, न चान्तरितं दृश्यते किञ्चित् अतिदूरस्थं वा अतः 'पलिभार्ग' प्रतिभागं 'पेहति' पश्यतीति। एवमसिमण्यादिविषयाण्यपि षट्र सूत्राणि भावनीयानि, सूत्रपाठोऽप्येवम्"असिंदेहमाणे मणूसे किं असिं देहइ अत्ताणं देहइ पलिभागं देहइ ?" इत्यादि, गोयमा ! असिं देहइ नो अत्ताणं देहइ पलिभागं देहई" इत्यादि॥ इह निर्जरापुद्गलाः छमस्थानामिन्द्रियविषये न भवन्ति तेषामतीन्द्रियत्वादित्युक्तमतोऽतीन्द्रियप्रस्तावादिदमप्यतीन्द्रियविषयं प्रश्नमाहकंबलसाडे णं भंते ! आवेढितपरिवेढिते समाणे जावतियं उवासंतरं फुसित्ता णं चिट्ठति विरल्लिएवि समाणे तावइयं चेव उवासंतरे फुसित्ता णं चिट्ठति !, हंता गो०! कंबलसाडए णं आवेढियपरिवेढिते समाणे जावतियं तं चेव । थूणाणं मते! उर्दू ऊसिया समाणी जावइयं खेत्तं ओगाहइत्ता णं चिट्ठति, तिरियंपिणं आयता समाणी तावइयं चेव खेतं ओगाहइ
१ श्यामा तु दिवा छाया अभाखरगता निशि तु कालाभा । सैव भाखरगता स्वदेहवर्णा ज्ञातव्या ॥ १॥ ये आदर्शस्यान्तदेहावयवा भवन्ति संक्रान्ताः । तेषां तत्रोपलम्भः प्रकाशयोगात् नेतरेषां ॥ २ ॥
॥३०५॥
For Personal & Private Use Only
Page #617
--------------------------------------------------------------------------
________________
ताणं चिट्ठति तिरियंपिअ णं आयता समाणी तावइयं चैव खेत्तं ओगाहित्ता चिट्ठंति, हंता गो० ! थूणा णं उड्डुं ऊसिया तं चैव चिट्ठति । आगासथिग्गले णं भंते! किंणा फुडे कइहिं वा काएहिं फुडे-किं धम्मत्थिकारणं फुडे धम्मत्थिकायस्स देसेणं फुडे धम्मत्थिकायस्स पदेसेहिं फुडे, एवं अधम्मत्थिकाएणं आगासत्थिकाएणं, एएणं भेदेणं जाव पुढविकाएणं फुडे जाव तसकाएणं अद्धासमएणं फुडे १, गो० ! धम्मत्थिकारणं फुडे नो धम्मत्थिकायस्स देसेणं फुडे धम्मत्थिकायस्स पदेसेहिं फुडे, एवं अधम्मत्थिकाएणवि, नो आगासत्थिकारणं फुडे आगासत्थिकायस्स देसेणं फुडे आगासत्थिकायस्स पदेसेहिं जाव वणस्सकाएणं फुडे तसकाएणं सिय फुडे अद्धासमएणं देसे फुडे देसे णो फुडे । जंबुद्दीवे णं भंते ! दीवे किंणा फुडे कहिं वा काएहिं फुडे, किं धम्मत्थिकाएणं जाव आगासत्थिकारणं फुडे १, गो० ! णो धम्मत्थिकारणं फुडे धम्मत्थि कायस्स देसेणं फुडे धम्मत्थिकायस्स पदेसेहिं फुडे, एवं अधम्मत्थिकायस्सवि आगासत्थिकायस्सवि, पुढविकाइणं फुडे, जाव वणस्सइकाएणं फुडे, तसकाइएणं फुडे सिय णो फुडे, अद्धासमएणं फुडे, एवं लवणसमुद्दे धायतिसंडे दीवे कालोए समुद्दे अभितरपुक्खरद्धे, बाहिरपुक्खर एवं चेव, णवरं अद्धासमएणं नो फुडे, एवं जाव सयंभूरमणसमुद्दे, एसा परिवाडी इमाहिं गाहाहिं अणुगंतवा तं० - "जंबुद्दीवे लवणे धायति कालोय पुक्खरे वरुणो । खीरघय खोयणंदिय अरुणवरे कुंडले रुयते ॥ १ ॥ आभरणवत्थगंधे उप्पलतिलए य पउमनिहिरयणे । वासहरदहनईओ विजया वक्खारकपिंदा || २ || कुरु मंदर आवासा कूडा नक्खत्तचंदसूरा य । देवे णागे जक्खे भूए य सयंभुरमणे य ॥ ३ ॥ एवं जहा बाहिरपुक्खरद्धे भणिए तहा जाव सयंभूरमणसमुद्दे जाव अद्धासमएणं नो फुडे । लोगे णं भंते ! किंणा फुडे कहिं वा
For Personal & Private Use Only
LALALALALALALA
Page #618
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मल-1 य० वृत्ती.
काएहिं जहा आगासथिग्गले । अलोएणं भंते ! किंणा फुडे कतिहिं वा काएहिं पुच्छा, गो० ! नो धम्मत्थिकारणं फुडे जाव नो आगासत्थिकाएणं फुडे आगासत्थिकायस्स देसेणं फुडे, नो पुढविकाइएणं फुडे, जाव नो अद्धासमएणं फुडे, एगे अजीवदबदेसे अगुरुलहुए अणंतेहिं अगुरुलहुयगुणेहिं संजुत्ते सवागासअणंतभागूणे ॥ (सूत्रं १९८)॥ १६१ ॥ इंदियपयस्स पढमो उद्देसो ॥
१५ इन्द्रियपदे उद्देशः १
॥३०६॥
'कंबलसाडए णं भंते !' इत्यादि, कम्बलशाटकः-कम्बलरूपः शाटकः कम्बलशाटक इति व्युत्पत्तेः आवेष्टितपरिवेटितः-गाढतरं संवेलितः, एवंभूतः सन् यावदवकाशान्तरं, यावत आकाशप्रदेशानित्यर्थः, 'स्पृष्ट्वा' अवगाह्य तिष्ठति |'विरल्लिएवी'ति विरल्लितोऽपि विरलीकृतोऽपि तावदेवावकाशान्तरं-तावत एवाकाशप्रदेशान् स्पृष्ट्वा तिष्ठति ?, भग-15 वानाह-हंता गोयमा !'इत्यादि, हंतेति प्रत्यवधारणं, एवमेतत् गौतम ! यत् 'कम्बलसाडए णं' इत्यादि, तदेवं एषोऽत्र सङ्केपार्थः-यावत एवाकाशप्रदेशान् संवेलितः सनू कम्बलशाटकोऽवगाह्यावतिष्ठते तावत एवाकाशप्रदेशान् । ततोऽप्यवगाह्यावतिष्ठते, केवलं घनप्रतरमात्रकृतो विशेषः, प्रदेशसङ्ख्या तूभयत्रापि तुल्या, उक्तश्चायमर्थोऽन्यत्रापि नेत्रपटमधिकृत्य-"जह खलु महप्पमाणो नेत्तपडो कोडिओ म(न)हगंमि । तंमिवि तावइए चिय फुसइ पएसे (विरलिएवि)" यथैव महाप्रमाणो नेत्रपटः संकुचितो नभोभागे । तावत एव स्पृशति विततोऽपि प्रदेशान्
For Personal & Private Use Only
Page #619
--------------------------------------------------------------------------
________________
तदीयान ॥२॥ इति । एवं स्थूणासत्रमपि भावनीयं । 'आगासधिग्गले णं भंते !' इत्यादि. आकाशथि लोकः, स हि महतो बहिराकाशस्य विततपटस्य थिग्गलमिव प्रतिभाति, भदन्त ! केन 'स्पृष्टो' व्याप्तः, एतत्सामस्त्येन पसलदेव विशेषतः प्रश्नयति–कतिभिः' कियत्सजयाकैः कायैः स्पृष्टः, वाशब्द: पक्षान्तरद्योतनार्थः, प्रकारान्तर च सामान्याद्विशेषतः, तान् कायान् प्रत्येकं पृच्छति-'किं धम्मत्थिकाएणं फुडे!' इत्यादि सुगम, भगवानाह-गौतम! धर्मास्तिकायेन स्पृष्टः, धर्मास्तिकायस्य सर्वात्मना तत्रावगाढत्वात् , अत एव नो धर्मास्तिकायस्य देशेन स्पृष्टो, यो हि येन सर्वात्मना व्याप्तो नासौ तस्यैव देशेन व्याप्तो भवति, विरोधात्, प्रदेशैस्तु व्याप्तः, सर्वेषामपि धर्मास्तिकायप्रदेशानां तत्रावगाढत्वात् , एवमधर्मास्तिकायविषयेऽपि निर्वचनं वाच्यं, तथा नो आकाशास्तिकायेन सकलेन द्रव्येण स्पृष्टः, आकाशास्तिकायदेशमात्रत्वाल्लोकस्य, किन्तु देशेन व्याप्तः, प्रदेशैश्च पृथिव्यादयोऽपि सूक्ष्माः सकललोकापन्ना वर्तन्ते ततस्तैरपि सर्वात्मना व्याप्तः, 'तसकाएणं सिय फुडे' इति, यदा केवली समुद्घातं गतः सन् चतुर्थे समये वर्तते तदा तेन खप्रदेशैः सकललोकपूरणात् त्रसकायेन स्पृष्टः, केवलिनस्त्रसकायत्वात् , शेषकालं तु न स्पृष्टः, सर्वत्र त्रसकायानामभावात् , एवं जम्बूद्वीपादिविषयाण्यपि सूत्राणि भावनीयानि, नवरं बहिःपुष्करार्द्धचिन्तायां 'अद्धासमएणं &न फुडे' इति, अद्धासमयो बर्द्धतृतीयद्वीपसमुद्रान्तर्वर्ती न बहिः, एतच धर्मसङ्ग्रहणिटीकायां भावितं, ततो बहि
पसमुद्राणामद्धासमयस्पर्शनप्रतिषेधः, 'जंबुद्दीवे लवणे' गाहा, सर्वद्वीपसमुद्राणामभ्यन्तरवर्ती जम्बूद्वीपस्तत्परिक्षेपी
For Personal & Private Use Only
Page #620
--------------------------------------------------------------------------
________________
प्रज्ञापना
याः मल
य० वृत्तौ .
॥३०७॥
लवणसमुद्रस्तदनन्तरं धातकीखण्डाभिधानो द्वीपस्ततः कालोदः समुद्रः तदनन्तरं पुष्करवरो द्वीपः, अत ऊर्ध्वं द्वीपसदृशनामानः समुद्राः, ततः पुष्करवरसमुद्रः तदनन्तरं वरुणवरो द्वीपो वरुणवरः समुद्रः क्षीरवरो द्वीपः क्षीरोदः समुद्रः, घृतवरो द्वीपो घृतोदः समुद्रः, इक्षुवरो द्वीपो इक्षुवरः समुद्रः, नन्दीश्वरो द्वीपो नन्दीश्वरः समुद्रः एतेऽष्टावपि च समुद्रा एकप्रत्यवताराः, एकैकरूपा इति भावः, अत ऊर्ध्वं द्वीपाः समुद्राश्व त्रिप्रत्यवताराः, तद्यथा - अरुण इति अरुणोऽरुणवरो अरुणवरावभासः कुण्डलः कुण्डलवरः कुण्डलवरावभासः रुचको रुचकवरो रुचकवरावभास इत्यादि, एष चात्र क्रमः - नन्दीश्वरसमुद्रानन्तरं अरुणो द्वीपोऽरुणः समुद्रः, ततोऽरुणवरो द्वीपोऽरुणवरः समुद्र इत्यादि कियन्तः खलु नामग्राहं द्वीपसमुद्राः वक्तुं शक्यन्ते ? ततस्तन्नामसङ्ग्रहमाह - ' आभरणवत्थे' त्यादिगाथाद्वयं, यानि कानिचिदाभरणनामानि - हारार्द्धहाररलावलिकनकावलिप्रभृतीनि यानि च वस्त्रनामानि - चीनांशुकप्रभृतीनि यानि च गन्धनामानि - कोष्ठपुटादीनि यानि चोत्पलनामानि - जलरुहचन्द्रोद्योतप्रमुखानि यानि च तिलकप्रभृतीनि वृक्षनामानि यानि च पद्मनामानि - शतपत्रसहस्रपत्रप्रभृतीनि यानि च पृथिवीनामानि - पृथिवीरन शर्करवालुके त्यादीनि यानि च नवानां निधीनां चतुर्दशानां चक्रवर्त्तिरत्नानां चुल्लहिमवदादिकानां वर्षधरपर्वतादीनां पद्मादीनां प्रदानां गङ्गासिन्धुप्रभृतीनां नदीनां कच्छादीनां विजयानां माल्यवदादीनां वक्षस्कारपर्वतानां सौधर्म्मादीनां कल्पानां शक्रा - दीनामिन्द्राणां देवकुरुउत्तरकुरुमन्दराणामावासानां - शक्रादिसम्बन्धिनां मेरुप्रत्यासन्नादीनां कूटानां क्षुल्लहिमवदा
For Personal & Private Use Only
१५ इन्द्रि यपदे
उद्देशः १
॥३०७॥
Page #621
--------------------------------------------------------------------------
________________
eeee
दिसम्बन्धिनां नक्षत्राणां कृत्तिकादीनां चन्द्राणां सूर्याणां च नामानि तानि सर्वाण्यपि द्वीपसमुद्राणां त्रिप्रत्यवताराणि वक्तव्यानि, तद्यथा-हारो द्वीपो हारः समुद्रः हारवरो द्वीपो हारवरः समुद्रः हारवरावभासो द्वीपो हारवरावभासः समुद्र इत्यादिना प्रकारेण त्रिप्रत्यवतारास्तावद् वक्तव्याः यावत् सूर्यो द्वीपः सूर्यस्समुद्रः सूर्यवरो द्वीपः सूर्यवरस्समुद्रः सूर्यवरावभासो द्वीपः सूर्यवरावभासः समुद्रः, उक्तं च जीवाभिगमचूर्णी-"अरुणाई दीवसमुद्दा तिपडोयारा यावत् सूर्यवरावभासः समुद्रः" ततः सूर्यवरावभासपरिक्षेपी देवो द्वीपस्ततो देवः समुद्रः, तदनन्तरं नागो द्वीपो नागः समुद्रः, ततो यक्षो द्वीपो यक्षः समुद्रः, ततो भूतो द्वीपो भूतः समुद्रः, खयम्भूरमणो द्वीपः खयम्भूरमणः समुद्रः, एते पञ्च देवादयो द्वीपाः पञ्च देवादयः समुद्राः एकरूपाः, न पुनरेषां प्रत्यवतारः, उक्तं च जीवाभिगमचूर्णो–'एते पञ्च द्वीपाः पञ्च समुद्रा एकप्रकारा' इति, जीवाभिगमसूत्रेऽप्युक्तम्-"देवे नागे जक्खे भूए। सयंभूरमणे य एक्केको चेव भाणियचो, तिपडोयारं नस्थित्ति" इति । पूर्वमाकाशथिग्गलशब्देन लोकः पृष्टोऽधुना लोकशब्देनैव तं पिपृच्छिपुराह-'लोए णं भंते! किंणा फुडे'इत्यादि, पाठसिद्धं, अलोकसूत्रमपि पाठसिद्धं, नवरं 'एगे| अजीवदबदेसे' इति अलोक एकोऽजीवद्रव्यदेशः, आकाशास्तिकायस्य देश इत्यर्थः, परिपूर्णस्त्वाकाशास्तिकायो न |भवति, लोकाकाशेन हीनत्वात् , अत एवागुरुलघुकोऽमूर्त्तत्वात् , अनन्तरगुरुलघुकगुणैः संयुक्तः, प्रतिप्रदेश खपरभेदभिन्नानामनन्तानामगुरुलघुपर्यायाणां भावात् , किंप्रमाणः सोऽलोक इति चेत्, अत आह-सर्वाकाशमनन्त
enececeir ceeeee
dan Education International
For Personal & Private Use Only
Page #622
--------------------------------------------------------------------------
________________
प्रज्ञापना- या: मलयवृत्ती.
भागोनं-लोकाकाशमात्रखण्डहीनं सकलाकाशप्रमाणं इति भावः ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीका-18| १५ इन्द्रिभागान-लाकाकाशमात्रख यामिन्द्रियपदस्योद्देशकः प्रथमः समाप्तः॥१॥
यपदे उद्देशः २
॥३०८॥
व्याख्यातः प्रथमः उद्देशकः, सम्प्रति द्वितीय आरभ्यते-तत्रेदमादावाधिकारसङ्ग्राहकं गाथाद्वयं
इंदियउवचय १ णिवत्तणा २ य समया भवे असंखेजा ३ । लद्धी ४ उचओगई ५ अप्पाबहुए विसेसहिया ॥१॥ ओगाहणा ६ अवाए ७ ईहा ८ तह वंजणोग्गहे ९-१० चेव । दबिंदिय ११ भाविंदिय १२ तीया बद्धा पुरक्खडिया ॥२॥ कतिविहे णं भंते ! इंदियउवचए पं०, गो० ! पंचविहे इंदियउवचए पं० १, तं०-सोतिदिए उवचते चक्खिदिए उवचते पाणिदिए उवचते जिभिदिए उवचते फासिदिए उवचते । नेरइयाणं भंते ! कतिविहे इंदिओवचए पं० १, गो० ! पंचविहे इंदिओवचए पं०, तं०-सोतिदिओवचए जाव फासिंदिओवचए, एवं जाव वेमाणियाणं जस्स जइ इंदिया तस्स ततिविहो चेव इंदिओवचओ भाणियवो १ । कतिविहा णं भंते ! इंदियनिवत्तणा पं० १, गो०! पंचविहा इंदियनिवत्तणा, पं० तं०-सोतिंदियनिवत्तणा जाव फासिंदियनिवत्तणा, एवं नेरइयाणं जाव वेमाणियाणं, णवरं जस्स जइ इंदिया अत्थि २। सोतिदियणिवत्तणा णं भंते ! कइसमइया, पं० १, गो०! असंखिज्जइसमया अंतोमुहत्तिया पं०, एवं जाव फासिंदियनिव्वत्तणा, एवं नेरइयाणं जाव वेमाणियाणं ३ । कइविहा णं भंते ! इंदियलद्धी पं०१, गो.! पंचविहा इंदियलद्धी पं०,
02082920288292989900
| ॥३०८॥
For Personal & Private Use Only
Page #623
--------------------------------------------------------------------------
________________
तं०-सोतिंदियलद्धी जाव फासिंदियलद्धी, एवं नेरइयाणं जाव वेमाणियाणं, णवरं जस्स जइ इंदिया अस्थि तस्स तावइया भाणियवा ४ । कतिविहा णं भंते ! इंदियउवओगद्धा पं०१, गो०! पंचविहा इंदियउवओगद्धा पं०, तं०-सोतिंदियउवओगद्धा जाव फासिंदियउवओगद्धा, एवं नेरइयाणं जाव वेमाणियाणं, णवरं जस्स जइ इंदिया अत्थि । एतेसि णं भंते ! सोतिंदियचक्खिदियघाणिदियजिभिदियफासिंदियाणं जहण्णयाए उवओगद्धाए उक्कोसियाए उवओगद्धवाए जहन्नकोसियाए उवओगद्धाए कयरेशहितो अप्पा वा०४१, गो०! सवत्थोवा चक्खिदियस्स जहणिया उवओगद्धा सोतिंदियस्स जहणिया उवओगद्धा विसेसाहिया घाणिदियस्स जहणिया उवओगद्धा विसे० जिभिदियस्स जहणिया उवओगद्धा विसे फासिंदियस्स जहणिया उवओगद्धा विसे० उक्कोसियाए उवओगद्धाए सव्वत्थोवा चक्खिदियस्स उक्कोसिया उवओगद्धा सोतिंदियस्स उक्कोसिया उवओगद्धा विसे० घाणिदियस्स उक्को० उव० विसे जिभिदियस्स उक्को० उव० विसे. फासिंदियस्स उक्को० उव. विसे० जहण्णउक्कोसियाए उवओगद्धाए सव्वत्थोवा चक्खिदियस्स जहणिया उवओगद्धा सोतिदियस्स जहणिया उवओगद्धा विसेसाहिया घाणिदियस्स जह• उव. विसे० जिभिदियस्स जउव० वि० फासिंदियस्स जह० उव०वि० फासिंदियस्स जहणियाहिंतो उवओगद्धाहिंतो चक्खिदियस्स उक्कोसिया उवओगद्धा विसे० सोतिंदियस्स उक्को० उव० वि० घाणिदियस्स उक्को० उव० वि० जिभिदियस्स उक्को० उव. विसे० फासिंदियस्स उक्कोसिया उव० विसे० ५। कतिविहा णं भंते ! इंदियओगाहणा पं० १, गो ! पंचविहा इंदियओगाहणा पं०, तं०- सोतिंदियोगाहणा जाव फासिंदियओगाहणा, एवं नेरइयाणं जाव वेमाणियाणं, नवरं जस्स जइ इंदिया अस्थि ६ (सूत्रं १९९)
For Personal & Private Use Only
dalin Education International
Page #624
--------------------------------------------------------------------------
________________
प्रज्ञापनया: मलयवृत्ती.
१५इन्द्रियपदे उद्देशः २
॥३०९॥
"इंदियउवचय'इत्यादि, प्रथमत इन्द्रियाणामुपचयो वक्तव्यः, उपचीयते-उपचयं नीयते इन्द्रियमनेनेत्युपचयःइन्द्रियप्रायोग्यपुद्गलसङ्ग्रहणसम्पत्, इन्द्रियपर्याप्तिरित्यर्थः, तदनन्तरं निवर्त्तना वक्तव्या, निवर्तना नाम बाह्याभ्य-IN न्तररूपा या निर्वृत्तिः-आकारमात्रस्य निष्पादनं, तदनन्तरं सा निवर्तना कतिसमया भवतीति प्रश्नेऽसङ्ख्येयाः समयास्तस्या भवेयुरिति निर्वचनं वाच्यं, तत इन्द्रियाणां लब्धिः-तदावरणकर्मक्षयोपशमरूपा वक्तव्या, तत उपयोगाद्धा, तदनन्तरमल्पबहुत्वे चिन्त्यमाने पूर्वस्याः पूर्वस्याः उत्तरोत्तरा उपयोगाद्धा विशेषाधिका वक्तव्या, 'ओगाहणा'इति अवग्रहणं-परिच्छेदो वक्तव्यः, स च परिच्छेदोऽपायादिभेदादनेकधेति तदनन्तरमपायो वक्तव्यः, तत ईहा, तदनन्तरं व्यञ्जनावग्रहः, चशब्दस्यानुक्तार्थसमुचायकत्वादावग्रहश्च वक्तव्यः, तदनन्तरं द्रव्येन्द्रियभावेन्द्रियसूत्रं, ततोऽतीतबद्धपुरस्कृतानि द्रव्येन्द्रियाणि तदनन्तरंभावेन्द्रियाणि च चिन्तनीयानि । तत्र 'यथोद्देशं निर्देश'इति न्यायात् प्रथमत इन्द्रियोपचयसूत्रमाह-'कइविहे णं भंते ! इंदियउवचए पण्णत्ते'इत्यादि सुगम,नवरं 'जस्स जइ इंदिया' इत्यादि, यस्य | नैरयिकादेर्यति-यावन्ति इंद्रियाणि सम्भवन्ति तस्य ततिविधः-तावत्प्रकार इन्द्रियोपचयो वक्तव्यः, तत्र नैरयिकादीनां | स्तनितकुमारपर्यवसानानां पञ्चविधः पृथिव्यप्तेजोवायुवनस्पतीनामेकविधो द्वीन्द्रियाणां द्विविधः त्रीन्द्रियाणां त्रिविघश्चतुरिन्द्रियाणां चतुर्विधः, तिर्यपञ्चेन्द्रियमनुष्यन्यन्तरज्योतिष्कवैमानिकानां पञ्चविधः, क्रमश्चैवं-स्पर्शनरसन-8 घाणचक्षुःश्रोत्राणीति, एवमिन्द्रियनिर्वर्तनादिसूत्राण्यपि वेदितव्यानि, प्रायः सुगमत्वात् , नवरं 'इंदियउवओगद्धा'
॥३०९॥
dan Education International
For Personal & Private Use Only
Page #625
--------------------------------------------------------------------------
________________
इति यावन्तं कालमिन्द्रियैरुपयुक्त आस्ते तावत्काल इन्द्रियोपयोगाद्धा । 'कतिविहा णं भंते ! ओगाहणा पण्णत्ता' इति कतिविधं-कतिप्रकारं भदन्त ! इन्द्रियैरवग्रहणं-परिच्छेदः प्रज्ञप्तः। एतत्सामान्यतः पृष्टं. सामान्यं च विशेपनिष्ठमतोऽपायादिविशेषविषयाणि सूत्राण्याह
कतिविधे णं भंते ! इंदियअवाए पं०?, गो०! पंचविधे इंदियअवाए पं०, तं०-सोर्तिदियअवाए जाव फासिंदियअवाए, एवं नेरइयाणं जाव वेमाणियाणं, नवरं जस्स जइ इंदिया अस्थि । कतिविहा णं भंते ! ईहा पं० १, गो०! पंचविहा ईहा पं०, तं०-सोतिंदियईहा जाव फासिंदियईहा, एवं जाव वेमाणियाणं, णवरं जस्स जइ इंदिया ८ । कतिविधे णं भंते ! उग्गहे पं० १, गो०! दुविहे उग्गहे पं०, तं०-अत्थोग्गहे य वंजणोग्गहे य । वंजणोग्गहे णं भंते! कतिविधे पं०१, गो! चउविधे पं०, तं०-सोतिदियवंजणोग्गहे घाणिदियवंजणोग्गहे जिभिदियवंजणोग्गहे फासिंदियवं० । अत्थोग्गहे णं भंते ! कतिविधे पं० १, गो०! छविहे पं०, तं०-सोतिंदियअत्थोवग्गहे चक्खिदियअ० जिभिदियअ० फासिंदियअ० नोइंदियअत्थो । नेरइयाणं भंते ! कतिविहे उग्गहे पण्णत्ते ?, गो०! दुविहे पं०, तं०-अत्थोग्गहे य वंजणोग्गहे य, एवं असुरकुमाराणं जाव थणियकुमाराणं । पुढविकाइयाणं भंते ! कतिविधे उग्गहे, पं० १, गो०! दुविधे उग्गहे पं०-अत्थोग्गहे य वंजणोवग्गहे य । पुढविकाइयाणं भंते! वंजणोग्गहे कतिविधे पं०१ गो! एगे फासिंदियवंजणोग्गहे पं० । पुढविकाइयाणं भंते ! कतिविधे अत्थोग्गहे पण्णत्ते ?, गो! एगे फासिंदियअत्थोग्गहे पं०, एवं जाव
For Personal & Private Use Only
Page #626
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्तौ.
१५ इन्द्रियपदे उद्देशः२
॥३१०॥
वणस्सइकाइयाणं, एवं बेइंदियाणवि, नवरं बेइंदियाणं वंजणोग्गहे दुविहे पं० अत्थोग्गहे दुविहे पं०, एवं तेइंदियचउरिंदियाणवि, णवरं इंदियपरिवुड्डी कायबा, चउरिंदियाणं वंजणोग्गहे तिविधे पं० अत्थोग्गहे चउविधे पं०, सेसाणं जहा नेरइयाणं जाव वेमाणियाणं ९-१० (सूत्रं २००) 'कतिविहे णं भंते ! इंदियअवाए पं०' इत्यादि, तत्रावग्रहज्ञानेनावगृहीतस्य ईहाज्ञानेन ईहितस्यार्थस्य निर्णयरूपो योऽध्यवसायः सोऽपायः, शाङ्ख एवायं शाङ्ग एव वायं इत्यादिरूपोऽवधारणात्मको निर्णयोऽवाय इति भावः।ईहा इति, 'ईह चेष्टायां' ईहनमीहा, सद्भूतार्थपर्यालोचनरूपा चेष्टा इत्यर्थः, किमुक्तं भवति?-अवग्रहादुत्तरकालमवा सद्भतार्थविशेषोपादानाभिमुखोऽसद्भतार्थविशेषपरित्यागाभिमुखःप्रायोऽत्र मधुरत्वादयः शङ्खादिशब्दधा दृश्यन्ते नकर्कशनिष्ठुरतादयः शाङ्गादिशब्दधा इत्येवंरूपो मतिविशेष ईहा, आह च भाष्यकृत-"भूयाभूयविसेसादाणच्चाया| भिमुहमीहा" । [भूताभूतविशेषादानत्यागाभिमुख्यमीहा] 'दुविहे ओग्गहे पं०, तं०-वंजणोग्गहे य अत्थोग्गहे य'इति, मवग्रहो द्विविधः-अर्थावग्रहो व्यञ्जनावग्रहश्च, तत्र अवग्रहणमवग्रहः अर्थस्यावग्रहोऽर्थावग्रहः, अनिर्देश्यसामान्यरूपाद्यर्थग्रहणमिति भावः, आह च नन्द्यध्ययनचूर्णिकृत्-“सामन्नस्स रूवाइविसेसणरहियस्स अनिद्देस्सस्समवग्गहणंअवग्गह" इति, तथा व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं, तच उपकरणेन्द्रियस्य शब्दादिपरिणतद्रव्याणां च यः परस्परं सम्बन्धः, सम्बन्धे हि सति सोऽर्थः श्रोत्रादीन्द्रियण व्यजितुं शक्यते नान्यथा ततः सम्बन्धो व्यञ्जनं,
॥३१०॥
For Personal & Private Use Only
Page #627
--------------------------------------------------------------------------
________________
आह च भाष्यकृत्-"जिजइ जेणत्यो घडोब दीवेण वंजणं तं च । उवगरणिंदियसहाइपरिणयहव्वसंबंधो॥१॥" [[व्यज्यते येनार्थो घट इव दीपेन व्यञ्जनं, तच्चोपकरणेन्द्रियशब्दादिपरिणतद्रव्यसंबन्धः॥१॥] व्यञ्जनेन-सम्बन्धेनावग्रहणं-सम्बध्यमानस्य शब्दादिरूपस्यार्थस्याव्यक्तरूपः परिच्छेदो व्यञ्जनावग्रहः, अथवा व्यज्यन्ते इति व्यअनानि 'कृद्वहुल'मिति वचनात् कर्मण्यनद , व्यञ्जनानां-शब्दादिरूपतया परिणतानां द्रव्याणामुपकरणेन्द्रियसम्प्राप्तानामवग्रहः-अव्यक्तरूपः परिच्छेदो व्यअनावग्रहः, आह-प्रथमं व्यञ्जनावग्रहो भवति ततोऽर्थावग्रहस्ततः कस्मादिह प्रथममर्थावग्रह उपन्यस्तः१, उच्यते, स्पष्टतयोपलभ्यमानत्वात् , तथाहि-अर्थावग्रहः स्पष्टरूपतया सर्वैरपि जन्तुभिः |संवेद्यते, शीघ्रतरगमनादौ सकृत्सत्त्वरमुपलभ्यते, किञ्चिद् दृष्टं न परिभावितं सम्यगिति व्यवहारदर्शनात् , अपिच अर्थावग्रहः सर्वेन्द्रियमनोभावी व्यञ्जनावग्रहस्तु नेति प्रथममर्थावग्रह उक्तः । सम्प्रति व्यञ्जनावग्रहादूर्व अर्थावग्रह इति क्रममाश्रित्य प्रथमं व्यञ्जनावग्रहखरूपं प्रतिपिपादयिषुः प्रश्नं कारयति शिष्यं-'वंजणोग्गहे णं भंते ! कइविहे पं.' इत्यादि, इह व्यअनमुपकरणेन्द्रियस्य शब्दादिपरिणतद्रव्याणां च परस्परं सम्बन्ध इत्युक्तं प्राक्, ततश्चतुर्णामेव श्रोत्रादीनामिन्द्रियाण व्यअनावग्रहो न नयनमनसोः, तयोरप्राप्यकारित्वात् , सा चाप्राप्यकारिता नन्धध्ययनटीकायां प्रदर्शितेति नेह प्रदश्यते, अर्थावग्रहः षविधः, तद्यथा-'सोइंदियअत्थुग्गहे' इत्यादि, श्रोत्रेन्द्रियेणाथावग्रहो व्यञ्जनावग्रहोत्तरकालमेकसामयिकमनिर्देश्यं सामान्यमात्रार्थग्रहणं श्रोत्रेन्द्रियार्थावग्रहः, एवं प्राणजिह्वा
Jain Education Internalonal
For Personal & Private Use Only
Page #628
--------------------------------------------------------------------------
________________
स्पर्शनेन्द्रियार्थावग्रहेष्वपि वाच्यं, चक्षुर्मनसोस्तु व्यञ्जनावग्रहो न भवति, ततस्तयोः प्रथममेव खरूपद्रव्यगुणक्रिया-18१५ इन्द्रिप्रज्ञापनाया: मल
IS कल्पनातीतमनिर्देश्यसामान्यमात्रखरूपार्थावग्रहणमर्थावग्रहोऽवसेयः, 'नोइंदियअत्थावग्गहो' इति नोइन्द्रियं-मनः, यपदे |तच द्विधा-द्रव्यरूपं भावरूपं च, तत्र मनःपर्याप्तिनामकर्मोदयतो यत् मनःप्रायोग्यवर्गणादलिकमादाय मनस्त्वेन ,
| उद्देशः२ य० वृत्ती.
परिणमनं तद् द्रव्यरूपं मनः, तथा चाह नन्द्यध्ययनचूर्णिकृत्-'मणपजत्तिनामकम्मोदयओ जोग्गे मणोदवे पित्तुं ॥३१॥ मणत्तेण परिणामिया दवा दवमणो भन्नइ"इति, तथा द्रव्यमनोऽवष्टम्भेन जीवस्य यो मनःपरिणामः स भावमनः,
तथा चाह नन्द्यध्ययनचूर्णिकृदेव-"जीवो पुण मणपरिणामकिरियावंतो भावमणो, किं भणियं होइ ?-मणदवालंबणो जीवस्स मणवावारो भावमणो भण्णइ" इति, तत्रेह भावमनसा प्रयोजनं, तद्ग्रहणे ह्यवश्यं द्रव्यमनसो|ऽपि ग्रहणं भवति, द्रव्यमनोऽन्तरेण भावमनसोऽसम्भवात्, भावमनो विनापि च द्रव्यमनो भवति यथा भवस्थकेवलिनां, तत उक्तं भावमनसा प्रयोजनं, तत्र नोइंद्रियेण-भावमनसाऽर्थावग्रहो-द्रव्येन्द्रियव्यापारनिरपेक्षघटाद्यर्थखरूपपरिभावनाभिमुखः प्रथममेकसामयिको रूपाधूर्खाकारादिविशेषचिन्ताविकलोऽनिर्देश्यसामान्यमात्रचिन्तात्मको बोधो नोइंद्रियार्थावग्रहः, अवग्रहग्रहणं चोपलक्षणं तेन नोइंद्रियार्थावग्रहस्य साक्षादितरयोस्तु (ईहापाय उपलक्षणत उपादानं, विचित्रत्वात् सूत्रगतेरित्यदोषः। कतिविहा गं भंते ! इंदिया पं०१, गो! दुविहा पं०, तं०-दबिंदिया य भाविंदिया य, कति णं भंते ! दबिंदिया,
9999999999999
॥३१॥
For Personal & Private Use Only
Page #629
--------------------------------------------------------------------------
________________
पं०१, गो! अह दबिंदिया पं०, तं०-दो सोचा दो नेता दो घाणा जीहा फासे । नेरइयाणं भंते ! कति दबिंदिया पं० १, गो० ! अट्ट एते चेव, एवं असुरकुमाराणं जाव थणियकुमाराणवि । पुढविकाइयाणं भंते ! कति दविंदिया, पं०१, गो! एगे फासिदिए पं०, एवं जाव वणस्सइकाइयाणं । बेइंदियाणं भंते ! कति दबिंदिया पं० १, गो०! दो दविंदिया पं०, तं०-फासिदिए य जिभिदिए य, तेइंदियाणं पुच्छा, गो० ! चत्तारिदबिंदिया पं०, तं०-दो घाणा जीहा फासे, चउरिंदियाणं पुच्छा, गो०! छ दबिंदिया पं०, तं०-दो णेत्ता दो घाणा जीहा फासे, सेसाणं जहा नेरइयाणं जाव वेमाणियाणं । एगमेगस्स णं भंते ! नेरइयस्स केवइया दविंदिया अतीता ?, गो० ! अणंता, केवइया बद्धेल्लगा !, गो० ? अट्ठ, केवइया पुरेक्खडा, गो०! अट्ट वा सोल वा सत्तरस वा संखेजा वा असंखेजा वा अणंता वा । एगमेगस्स णं भंते ! असुरकुमारस्स केवइया दविंदिया अतीता ?, गो० ! अणंता, केवइया बद्धेल्लगा?, अट्ठ, केवइया पुरेक्खडा ?, अट्ट वा नव वा सत्तरस वा संखेजा वा असंखेजा वा अणंता वा, एवं जाव थणियकुमाराणं ताव भाणियवं । एवं पुढविकाइया आउकाइया वणस्सइकाइयावि, नवरं केवइया बद्धेल्लगत्ति पुच्छाए उत्तरं एक्के फासिंदियदबिंदिए, एवं तेउकाइयवाउकाइयस्सवि, नवरं पुरेक्खडा नव वा दस वा, एवं बेइंदियाणवि, णवरं बद्धेल्लगपुच्छाए दोण्णि, एवं तेइंदियस्सवि, णवरं बद्धेल्लगा चत्वारि, एवं चउरिदियस्सवि नवरं बद्धेल्लगा छ, पंचिंदियतिरिक्खजोणिया मणूसा वाणमंतरा जोइसियसोहम्मीसाणगदेवस्स जहा असुरकुमारस्स, नवरं मणूसस्स पुरेक्खडा कस्सइ अत्थि कस्सइ णत्थि, जस्सत्थि अट्ट वा नव वा संखेज्जा वा असंखेज्जा वा अणंता वा, सणंकुमारमाहिंदबंभलंतगसुक्कसहस्सारआणयपाणयआरणअचुयगेवेजगदेवस्स य
720020292989929
Jain Education S
ena
For Personal & Private Use Only
hainelibrary.org
Page #630
--------------------------------------------------------------------------
________________
प्रज्ञापना
या: मल
य० वृत्तौ .
॥३१२ ॥
जहा नेरइयस्स, एगमेगस्स णं भंते ! विजयवेजयंतजयंत अपराजियदेवस्स केवइया दबिंदिया अतीता ?, गो० ! अणंता, केवइया बद्धेलगा १, अट्ठ, केवइया पुरेक्खडा ?, अट्ठ वा सोलस वा चउवीसा वा संखेज्जा वा, सबद्ध सिद्धगदेवस्स अतीता अणंता बद्धेल्लगा अट्ठ पुरेक्खडा अट्ठ । नेरइयाणं भंते! केवइया दबिंदिया अतीता ?, गो० ! अनंता, केवइया बढेलगा है, गो० ! असंखेज्जा, केवइया पुरेक्खडा ?, गो० ! अनंता, एवं जाव गेवेज्जगदेवाणं, नवरं मणूसाणं बद्धेलगा सिय संखेज्जा सिय असंखेज्जा, विजयवेजयंत जयंत अपराजितदेवाणं पुच्छा, गो० ! अतीता अनंता बल्लगा असंखेज्जा पुरेक्खडा असंखेज्जा, सबट्ठसिद्धगदेवाणं पुच्छा, गो ! अतीता अनंता, बद्धेल्लगा संखेज्जा, पुरेक्खडा संखेज्जा । एगमेगस्स णं नेरइयस्स नेरइयत्ते केवइया दबिंदिया अतीता १, गो० ! अणंता, केवइया बद्धेल्लगा १, गो० ! अट्ठ, केवइया पुरेक्खडा १, गो० ! कस्स अस्थि कस्स नत्थि, जस्सत्थि अट्ठ वा सोलस वा चउवीसा वा संखेज्जा वा असंखेजा वा अनंता वा । एगमेगस्सणं नेरइयस्स असुरकुमारते केवइया दबिंदिया अतीता १, गो० ! अनंता, केवइया बल्लगा ?, गो० ! णत्थि, केवइया पुरेक्खडा १, गो० ! कस्सइ अत्थि कस्सइ नत्थि, जस्सत्थि अट्ठ वा सोलस वा चउवीसा वा संखेज्जा वा असंखेज्जा वा अणंता वा, एवं जाव थणियकुमारति । एगमेगस्स णं नेरइयस्स पुढविकाइयत्ते केवइया दबिंदिया अतीता १, गो० ! अनंता, केवइया बद्धेल्लगा?, गो० ! णत्थि, केवइया पुरेक्खडा ?, गो० ! कस्सइ अत्थि कस्सइ नत्थि, जस्सत्थि एको वा दो वा तिण्णि वा संखेज्जा वा असंखेजा वा अणंता वा, एवं जाव वणस्सइकाइयत्ते । एगमेगस्स णं भंते! नेरइयस्स बेइंदियत्ते केवइया दबिंदिया अतीता १, गो० ! अनंता, केवइया बद्धेल्लगा १, गो० ! णत्थि, केवइया पुरेक्खडा १, गो० ! कस्सह
For Personal & Private Use Only
१५ इन्द्रियपदे उद्देशः २
॥३१२॥
Page #631
--------------------------------------------------------------------------
________________
अस्थि कस्सइ नत्थि, जस्सत्थि दो वा चत्तारि वा संखेजा वा असंखेजा वा अणंता वा, एवं तेइंदियत्तेवि, नवरं पुरेक्खडा चत्तारि अट्ठ वा बारस वा संखेजा वा असंखेज्जा वा अणंता वा, एवं चउरिदियत्तेवि, नवरं पुरेक्खडा छ वा बारस वा अट्ठारस वा संखेजा वा असंखेज्जा वा अणंता वा, पंचिंदियतिरिक्खजोणियत्ते जहा असुरकुमारत्ते मणूसत्तेवि एवं चेव, नवरं केवइया पुरेक्खडा ?, अट्ठ वा सोलस वा चउवीसा वा संखेन्जा वा असंखेजा वा अणंता वा, सवेसि मणूसवजाणं पुरेक्खडा मणूसत्ते कस्सइ अस्थि कस्सइ नत्थि एवं ण वुच्चति, वाणमंतरजोइसियसोहम्मग जाव गेवेजगदेवत्ते अतीता अणंता बदल्लगा नत्थि, पुरेक्खडा कस्सई अस्थि कस्सइ नत्थि जस्स अस्थि अट्ठ वा सोलस वा चउवीसा वा संखेज्जा वा असंखेज्जा वा अणंता वा, एगमेगस्स णं भंते ! नेरइयस्स विजयवेजयंतजयंतअपराजितदेवत्ते केवइया दबिंदिया अतीता ?, णत्थि, केवइया पुरेक्खडा, कस्सइ अत्थि कस्सइ नत्थि जस्स अस्थि अट्ट वा सोलस वा, सबढसिद्धगदेवत्ते अतीता नत्थि, बद्धेल्लगा णत्थि, पुरेक्खडा कस्सइ अत्थि कस्सइ णत्थि जस्स अत्थि अह । एवं जहा नेरइयदंडओ नीतो तहा असुरकुमारणवि नेतबो, जाव पंचिंदियतिरिक्खजोणिएणं, नवरं जस्स सट्ठाणे जइ बद्धेल्लगा तस्स तइ भाणियत्वा । एगमेगस्सणं भंते! मणूसस्स नेरइयत्ते केवइया दबिंदिया अतीता, गो०! अणंता, केवइया बद्धेल्लगा?, णत्थि, केवइया पुरेक्खडा, कस्सइ अस्थि कस्सइ नत्थि जस्सत्थि अट्ट वा सोलस वा चउवीसा वा संखेज्जा वा असंखेज्जा वा अणंता वा, एवं जाव पंचिंदियतिरिक्खजोणियत्ते, णवरं एगिदियविगलिदिएसु जस्स जइ पुरेक्खडा तस्स तत्तिया भाणियबा, एवमेगस्स णं भंते! मणूसस्स मणूसत्ते केवइया दबिंदिया अतीता, गो! अगंता, केवइया बद्धेल्लगा, गो०! अट्ठ, केवइया पुरेकक्खडा,
2020282920320020209020
For Personal & Private Use Only
Page #632
--------------------------------------------------------------------------
________________
प्रज्ञापना
याः मलय० वृत्तौ .
॥३१३॥
कस्सइ अत्थि कस्सइ नत्थि, जस्सत्थि अट्ठ वा सोलस वा चउषीसा वा संखेजा वा असंखेजा वा अणंता वा, वाणमंतरजोइसिया जाव गेवेज्जगदेवते जहा नेरइयत्ते, एगमेगस्स णं भंते ! मणूसस्स विजयवेजयंतजयंत अपराजितदेवत्ते केवइया दबिंदिया अतीता ?, गो० ! कस्सइ अत्थि कस्सइ नत्थि, जस्स अत्थि अट्ठ वा सोलस वा, केवइया बद्धेल्लगार, नत्थि, केवइया पुरेक्खडा ?, कस्सइ अत्थि कस्सइ नत्थि, जस्सऽत्थि अट्ठ वा सोलस वा, एगमेगस्स णं भंते! मणूसस्स वा सबट्ठसि - गदेवते केवतिता दबिंदिया अतीता ?, गो० ! कस्सइ अत्थि कस्सइ नत्थि, जस्सत्थि अट्ठ, केवइया बद्धे लगा ?, णत्थि, केवइया पुरेक्खडा १, कस्सइ अत्थि कस्सइ नत्थि, जस्स अत्थि अट्ठ, वाणमंतरजोतिसिए जहा नेरतिए । सोहम्मगदेवे वि जहा नेरइए, नवरं सोहम्मगदेवस्स विजयवेजयंतजयंतापराजियत्ते केवइया अतीता १, गो० ! कस्सइ अत्थि कस्सइ णत्थि, जस्स अस्थि अट्ठ, केवइया बद्धेलगा ?, णत्थि, केवइया पुरेक्खडा १, गो० ! कस्सइ अत्थि कस्सति णत्थि, जस्स अ अट्ठवा सोलस वा, सद्दट्ठसिद्धगदेवत्ते जहा नेरइयस्स, एवं जाव गेवेजगदेवस्स, सङ्घट्टसिद्धग ताव णेतवं । एगमेगस्स णं भंते! विजयवेजयंतजयंतापराजितदेवस्स नेरइयत्ते केवइया दबिंदिया अतीता १, गो० ! अनंता, केवइया बद्धेलगा १, णत्थि, केवइया पुरेक्खडा ?, णत्थि, एवं जाव पंचिंदियतिरिक्खजोणियत्ते मणूसत्ते अतीता अणंता, बद्धेल्लगा णत्थि, पुरेक्खडा अट्ट वा सोलस वा चवीसा वा संखेजा वा, वाणमंतरे जोइसियत्ते जहा नेरइयत्ते, सोहम्मगदेवत्तेऽतीता अनंता, बद्धेलगा णत्थि, पुरेक्खडा कस्सइ अत्थि कस्सइ नत्थि, जस्स अस्थि अट्ठ वा सोलस वा चउवीसा वा संखेजा वा, एवं जाव गेवेज्जगदेवत्ते, विजयवेजयंतजयंतअपराजितदेवत्ते अतीता कस्सइ अस्थि कस्सइ नत्थि, जस्स अस्थि अट्ट, केवतिया बद्धे
For Personal & Private Use Only
१५ इन्द्रि यपदे
उद्देशः २
॥३१३॥
Page #633
--------------------------------------------------------------------------
________________
ल्लगा , अट्ठ, केवतिया पुरेक्खडा ?, कस्सइ अस्थि कस्सइ नत्थि, जस्स अत्थि अट्ट, एगमेगस्स णं भंते ! विजयवेजयंतजयंतअपराजियदेवस्स सवट्ठसिद्धगदेवत्ते केवइया दबिंदिया अतीता ?, गो० ! णत्थि, केवइया पुरेक्खडा १, कस्सइ अत्थि कस्सइ णत्थि, जस्स अत्थि अट्ठ, एगमेगस्स णं भंते ! सबट्ठसिद्धगदेवस्स नेरइयत्ते केवइया दबिंदिया अतीता ?, गो! अणंता, केवइया बद्धेल्लगा ?, णत्थि, केवइया पुरेक्खडा ?, णत्थि, एवं मणूसवजं जाव गेवेजगदेवत्ते, नवरं मणूसत्ते अतीता अर्णता, केवइया बद्धेल्लगा ?, णत्थि, केवइया पुरेक्खडा ?, अट्ठ, विजयवेजयंतजयंतअपराजितदेवत्ते अतीता कस्सति अत्थि कस्सति नत्थि, जस्स अत्थि अट्ठ, केवइया बद्धेल्लगा ?, णत्थि, केवइया पुरेक्खडा?, णत्थि, एगमेगस्स णं भंते ! सबट्ठसिद्धगदेवस्स सबढसिद्धगदेवत्ते केवइया दविंदिया अतीता?, गो! णत्थि, केवइया बद्धेल्लगा १, अट्ठ, केवइया पुरेक्खडा?, णत्थि । नेरइयाणं भंते ! नेरइयत्ते केवतिता दविंदिया अतीता ?, गो० ! अणंता, केवइया बद्धेल्लगा?, असंखेजा, केवइया पुरेक्खडा?, अणंता, नेरइयाणं भंते ! असुरकुमारत्ते केवइया दबिंदिया अतीता?, गो०! अणंता, केवइया बद्धेल्लगा ?, णत्थि, केवइया पुरेक्खडा ?, अणंता, एवं जाव गेवेज्जगदेवत्ते, नेरइयाणं भंते ! विजयवेजयंतजयंतअपराजितदेवत्ते केवइया दबिंदिया अतीता?, नथि, केवइया बद्धेल्लगा?, णत्थि, केवइया पुरेक्खडा, असंखिज्जा, एवं सबसिद्धगदेवत्तेवि, एवं जाव पंचिंदियतिरिक्खजोणिया सबढसिद्धगदेवत्ते भाणियवं, नवरं वणस्सइकाइयाणं विजयवेजयंतजयंतअपराजितदेवत्ते सबढसिद्धगदेवत्ते य पुरेक्खडा अणंता, सोसि मणूससवट्ठसिद्धगवजाणं सहाणे बद्धेल्लगा असंखेजा, परवाणे बद्धेल्लगा णत्थि, वणस्सइकाइयाणं बद्धेल्लगा अणंता, मणूसाणं नेरइयत्ते अतीता अणंता बद्धेल्लगा णत्थि.
For Personal & Private Use Only
Page #634
--------------------------------------------------------------------------
________________
१५ इन्द्रि
प्रज्ञापनाया: मलय०वृत्ती.
यपदे
उद्देशः २
॥३१४॥
पुरेक्खडा अणंता, एवं जाव गेवेजगदेवत्ते, नवरं सट्टाणे अतीता अणंता बद्धेल्लगा सिय संखेजा सिय असंखेज्जा पुरेक्खडा अणंता, मणूसाणं भंते ! विजयवेजयंतजयंतअपराजितदेवत्वे केवइया दविंदिया अतीता ?, संखेजा, केवइया बद्धेल्लगा, णत्थि, केवइया पुरेक्खडा ?, सिय संखेजा सिय असंखेजा, एवं सवट्ठसिद्धगदेवत्ते अतीता णत्थि बद्धेल्लगा णत्थि पुरेक्खडा असंखेजा, एवं जाव गेवेज्जगदेवाणं, विजयवेजयंतजयंतअपराजितदेवाणं भंते ! नेरइयत्ते केवइया दविंदिया अतीता ?, गो! अणंता, केवइया बद्धेल्लगा, णत्थि, केवइया पुरेक्खडा, णत्थि, एवं जाव जोइसियत्तेवि, णवरं मणूसत्ते अतीता अणंता, केवइया बद्धेल्लगा ?, णत्थि, पुरेक्खडा असंखिज्जा, एवं जाव गेवेजगदेवत्ते सट्ठाणे अतीता असंखेजा, केवइया बद्धेल्लगा?, असंखिजा, केवइया पुरेक्खडा ?, असंखेजा, सबट्ठसिद्धगदेवत्ते अतीता नस्थि बद्धेल्लगा नत्थि पुरेक्खडा असंखेजा, सबढसिद्धगदेवाणं भंते ! नेरइयत्ते केवतिया दक्विंदिया अतीता ?, गो० ! अर्णता, केवतिया बद्धेल्लगा ?, नत्थि, केवतिया पुरेक्खडा ?, णत्थि, एवं मणूसवजं ताव गेवेजगदेवत्ते, मणुसत्ते अतीता अणंता, बद्धेल्लगा नत्थि, पुरेक्खडा संखेजा, विजयवेजयंतजयंतअपराजितदेवत्ते केवइया दबिंदिया अतीता ?, संखेजा, केवइया बद्धेल्लगा, णत्थि, केवइया पुरेक्खडा ?, णत्थि, सबढसिद्धगदेवाणं भंते ! सबसिद्धगदेवत्ते केवइया दविंदिया अतीता ?, णत्थि, केवइया बद्धेल्लगा ?, संखिज्जा, केवइया पुरेक्खडा ?, णत्थि, दारं ११ । कति णं भंते ! भाविंदिया, पं० १, गो० ! पंच भाविंदिया, पं०, तं०-सोतिदिए जाब फासिदिए, नेरइयाणं भंते ! कति भाविदिया पं० १, गो.! पंच माविदिया पं०, तं०-सोतिंदिते जाव फासिंदिते, एवं जस्स जइ इंदिया तस्स तइ भाणितवा, जाव बेमाणियाणं, एगमेगस्स
X
॥३१४॥
dain Education International
For Personal & Private Use Only
www.janelibrary.org
Page #635
--------------------------------------------------------------------------
________________
ण भंते ! नेरइयस्स केवइया भाविंदिया अतीता ?, गो० ! अर्णता, केवइया बद्धेल्लगा, पंच, केवइया पुरेक्खडा ?, पंच वा दस वा एकारस वा संखेजा वा असंखेजा वा अणंता वा, एवं असुरकुमारस्सवि, नवरं पुरेक्खडा पंच वा छ वा संखेज्जा वा असंखेजा वा अणंता वा, एवं जाव थणियकुमारस्सवि, एवं पुढविकाइयआउकाइयवणस्सइकाइयस्सवि, बेइंदियतेइंदियचउरिंदियस्सवि, तेउकाइयवाउकाइयस्सवि एवं चेव, नवरं पुरेक्खडा छ वा सत्त वा संखेजा वा असंखेज्जा वा अणंता वा, पांचंदियतिरिक्खजोणियस्स जाव ईसाणस्स जहा असुरकुमारस्स, नवरं मणूसस्स पुरेक्खडा कस्सइ अत्थि कस्सइ नत्थित्ति भाणियत्वं, सणंकुमार जाव गेवेजगस्स जहा नेरइयस्स, विजयवेजयंतजयंतअपराजितदेवस्स अतीता अणंता, बद्धेल्लगा पंच, पुरेक्खडा पंच वा दस वा पण्णरस वा संखेजा वा, सबट्ठसिद्धगदेवस्स अतीता अणंता, बद्धेल्लगा पंच, केवइया पुरेक्खडा, पंच । नेरइयाणं भंते ! केवइया भाविदिया अतीता?, गो०! अणंता, केवइया बद्धेल्लगा?, असंखेजा, केवइया पुरेक्खडा ?, अणंता, एवं जहा दविदिएसु पोहत्तेणं दंडतो भणितो तहा भाविदिएसुवि पोहत्तेणं दंडतो भाणियो, नवरं वणस्सइकाइयाणं बद्धेल्लगा अणंता, एगमेगस्स णं भंते ! नेरइयस्स नेरइयत्ते केवतिया भाविंदिया अतीता?, गो०! अणंता, बद्धेल्लगा?, पंच, पुरक्खडा कस्सवि अस्थि कस्सवि नत्थि, जस्स अत्थि पंच वा दस वा पण्णरस वा संखेज्जा वा असंखेजा वा अणंता वा, एवं असुरकुमाराणं जाव थणियकुमाराणं, नवरं बद्धेल्लगा नत्थि, पुढविकाइयत्ते जाव बेईदियत्ते जहा दबिंदिया, तेइंदियत्ते तहेव नवरं पुरेक्खडा तिण्णि वा छ वा णव वा संखेज्जा वा असंखेज्जा वा अणंता वा, एवं चउरिंदियत्तेवि, नवरं पुरेक्खडा चत्तारि वा अट्ट वा बारस वा संखेज्जा वा असंखेजा वा
SadS02020902220/20
For Personal & Private Use Only
Page #636
--------------------------------------------------------------------------
________________
प्रज्ञापनया मलयवृत्ती.
यपदे
॥३१५॥
अणंता वा, एवं एए चेव गमा चत्तारि जाणेतवा जे चेव दविदिएस, णवरं तइयगमे जाणितवा जस्स जइ इंदिया ते १५इन्द्रिपुरेक्खडेसु मुणेतवा, चउत्थगमे जहेव दविंदिया, जाव सवट्ठसिद्धगदेवाणं सबट्टसिद्धगदेवत्ते केवतिया भाविंदिया अतीता ?, नत्थि, बद्धेल्लगा?, संखिज्जा, पुरेक्खडा?, णत्थि (सूत्रं २०१)॥ इंदियपयं समत्तं ॥ १६ ॥
उद्देशः २ 'कतिविहा णं भंते ! इंदिया पं०' इति द्रव्येन्द्रियसूत्रं सुगम, प्राग्भावितत्वात् , 'कइ णं भंते ! दविंदिया ! इत्यादि, द्रव्येन्द्रियसङ्ख्याविषयं दण्डकसूत्रं च पाठसिद्धं, एकैकजीवविषयातीतबद्धपुरस्कृतद्रव्येन्द्रियचिन्तायां 'पुरक्खडा अट्ट वा सोल वा सत्तरस वा संखिजा वा असंखिजा वा अणंता वा' इति, यो नैरयिकोऽनन्तरभवे मनुष्यत्वमवाप्य सेत्स्यति तस्य मानुषभवसम्बन्धीन्यष्टौ, यः पुनरनन्तरभवे तिर्यपञ्चेन्द्रियत्वमवाप्य तत उद्धृत्तो मनुष्येषु / गत्वा सेत्स्यति तस्याष्टौ तिर्यकपञ्चेन्द्रियभवसम्बन्धीन्यष्टौ मनुष्यभवसम्बन्धीनीति षोडश, यः पुनरनन्तरं नरकादुवृत्तस्तिर्यपञ्चेन्द्रियत्वमवाप्य तदनन्तरमेकं भवं पृथिवीकायादिको भूत्वा मनुष्येषु समागस सेत्स्यति तस्याष्टो तिर्यपञ्चेन्द्रियभवसम्बन्धीनि एकं पृथिवीकायादिभवसम्बन्धि अष्टौ च मनुष्यभवसम्बन्धीनीति सप्तदश सङ्ख्येयकालं संसारावस्थायिनः सङ्ख्येयानि असंख्येयं कालमसङ्ख्येयानि अनन्तं कालमनन्तानि । असुरकुमारसूत्रे 'पुरक्खडा
॥३१५॥ अट्ठ वा नव वा' इत्यादि, तत्रासुरभवादुदृत्त्यानन्तरभवे मनुष्यत्वमवाप्य सेत्स्यतोऽष्टौ, असुरकुमारादयस्त्वीशानपर्यन्ताः पृथिव्यवनस्पतित्पद्यन्ते ततोऽनन्तरभवे पृथिव्यादिषु गत्वा तदनन्तरं मनुष्यत्वमवाप्य सेत्स्यति तख नव,
selcercercenseseseeeeeeeeeeeeeA
For Personal & Private Use Only
Page #637
--------------------------------------------------------------------------
________________
सङ्ख्येयादिभावना प्राग्वत् , पृथिव्यवनस्पतिसूत्रे 'पुरक्खडा अट्ठ वा नवे'ति पृथिव्यादयो बनन्तरमुवृत्त्य मनुष्येषु । उत्पद्यन्ते सिद्ध्यन्ति च, तत्र योऽनन्तरभवे मनुष्यत्वमवाप्य सेत्स्यति तस्य मनुष्यभवसम्बन्धीन्यष्टौ, यस्त्वनन्तरमेकं | पृथिव्यादिभवमवाप्य तदनन्तरं मनुष्यो भूत्वा सेत्स्यति तस्य नव, तेजोवायवोऽनन्तरमुत्ता मनुष्यत्वमेव न प्रामुवन्ति द्वित्रिचतुरिन्द्रियास्त्वनन्तरं मनुष्यत्वमवामुवन्ति परं न सियन्ति ततस्तेषां सूत्रेषु जघन्यपदे नव नवेति वक्तव्यं, शेषभावना प्रागुक्तानुसारेण कर्त्तव्या, मनुष्यसूत्रे पुरस्कृतानि द्रव्येन्द्रियाणि कस्यापि सन्ति कस्यापि न सन्तीति, तद्भव एव सियतो न सन्ति शेषस्य सन्तीति भावः, यस्यापि सन्ति सोऽपि यद्यनन्तरभवे भूयोऽपि मनुष्यो भूत्वा सेत्स्यति तस्याष्टो, यः पुनः पृथिव्याघेकभवान्तरितो मनुष्यो भूत्वा सिद्धिगामी तस्य नव, शेषभावना प्राग्वत्, सनकुमारादयो देवा अनन्तरमुवृत्ताः न पृथिव्यादिष्वायान्ति किन्तु पञ्चेन्द्रियेषु, ततस्ते नैरयिकवद्वक्तव्याः, तथा चाह"सणंकुमारमाहिंदबंभलोयलंतगसुक्कसहस्सारआणयपाणयआरणअञ्चुयगेविजदेवस्स य जहा नेरइयस्स" विजयादिदेवचतुष्टयसूत्रेषु योऽनन्तरभवे मनुष्यत्वमवाप्य सेत्स्यति तस्याष्टी, यः पुनरेकवारं मनुष्यो भूत्वा भूयोऽपि मनुष्यत्वमवाप्य सेत्स्यति तस्य षोडश, यस्त्वपान्तराले देवत्वमनुभूय मनुष्यो भूत्वा सिद्धिगामी तस्य चतुर्विंशतिः, मनुप्यभवे अष्टौ देवभवेऽष्टौ भूयोऽपि मनुष्यभवे अष्टाविति, सङ्ख्येयानि सङ्ख्येयं कालं संसारावस्थायिनः, इह विजया|दिषु चतुर्युगताःप्रभूतमसङ्ख्येयमनन्तं वा कालं संसारे नावतिष्ठन्ते ततः संखेज्जा वा इत्येवोक्तं, 'नासंखेजा वा अणंता|
For Personal & Private Use Only
Page #638
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय०वृत्ती.
॥३१६॥
वा' इति, सर्वार्थसिद्धस्त्वनन्तरभवे नियमतः सिद्ध्यति ततस्तस्याजघन्योत्कृष्टं पुरस्कृता अष्टाविति । बहुवचनचिन्तायां १५ इन्द्रिनैरयिकसूत्रे बद्धानि द्रव्येन्द्रियाण्यसङ्ख्येयानि, नैरयिकाणामसङ्ख्यातत्वात् , एवं शेषसूत्रेष्वप्युपयुज्य वक्तव्यं, नवरं यपदे मनुष्यसूत्रे 'सिय संखेजा सिय असंखेजा' इह सम्मूछिममनुष्याः कदाचित् सर्वथा न सन्ति, तदन्तरस्य चतु
उद्देशः २ विशतिमुहूर्त्तप्रमाणस्य प्रागभिधानात् , तत्र यदा पृच्छासमये सर्वथा न सन्ति तदा सङ्ख्येयानि, गर्भजमनुष्याणां सङ्ख्येयत्वात् , यदा तु सम्मूञ्छिमा अपि सन्ति तदा असङ्ख्येयानि, सर्वार्थसिद्धमहाविमानदेवाः सङ्ख्ययाः, बादरत्वे महाशरीरत्वे च सति परिमितक्षेत्रवर्त्तित्वात् , ततो बद्धानि पुरस्कृतानि वा तेषां द्रव्येन्द्रियाणि सङ्ख्येयानि, 'एगमेगस्स णं भंते ! नेरइयस्स नेरइयत्ते' इत्यादि, 'कस्सइ अस्थि कस्सइ नत्थि' इति यो नरकादुत्तो भूयोऽपि नैरयिकत्वं नावाप्स्यति तस्य न भवन्ति, यस्त्ववाप्स्यति तस्य सन्ति, सोऽपि यद्येकवारमागामी ततोऽष्टौ द्वौ वारौ चेत् तर्हि षोडश यदि त्रीन् वारान् ततश्चतुर्विंशतिः सङ्ख्येयान् वारान् आगामिनः सङ्ख्येयानीत्यादि,मनुष्यत्वचिन्तायां 'कस्सइ अस्थि कस्सइ णत्थि' इति न वक्तव्यं, मनुष्येष्वागमनस्यावश्यंभावित्वात् , ततो जघन्यपदेऽष्टौ उत्कर्षतोऽनन्तानीति वक्तव्यं, विजयवैजयंतजयन्तापराजितचिन्तायां अतीतानि द्रव्येन्द्रियाणि न सन्ति, कस्मादिति चेत् ?, उच्यते,
॥३१॥ इह विजयादिषु चतुर्यु गतो जीवो नियमात् तत उदृत्तो न जातुचिदपि नैरयिकादिपञ्चेन्द्रियतिर्यपर्यवसानेषु तथा|| व्यन्तरेषु ज्योतिष्केषु च मध्ये समागमिष्यति तथाखाभाव्यात्, मनुष्येषु सौधर्मादिषु चागमिष्यति, तत्रापि
For Personal & Private Use Only
Page #639
--------------------------------------------------------------------------
________________
जघन्यत एकं द्वौ (त्रीन् ) वा भवानुत्कर्षतः सङ्ख्येयान् न पुनरसङ्ख्येयान् अनन्तान् वा, ततो नैरयिकस्य विजयादित्वेऽतीतानि द्रव्येन्द्रियाणि न सन्तीत्युक्तं, पुरस्कृतानि अष्टौ षोडश वा, विजयादिषु द्विरुत्पन्नस्यानन्तरभवे नियमतो मोक्षगमनात्, एवं यथा नैरथिकस्य नैरयिकत्वादिषु चतुर्विंशतौ स्थानेषु चिन्ता कृता तथा असुरकुमारादीनामपि प्रत्येकं कर्त्तव्या, पूर्वोक्तभावनाऽनुसारेण च खयमुपयुज्य परिभावनीया, भावेन्द्रियसूत्राण्यपि सुगमान्येव, केवलं द्रव्येन्द्रि यगतभावनानुसारेण तत्र भावना भावयितव्या ॥ १५ ॥
इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां पञ्चदशमिन्द्रियाख्यं पदं समाप्तम् ॥
For Personal & Private Use Only
Page #640
--------------------------------------------------------------------------
________________
अथ षोडशं पदं ॥ १६ ॥
प्रज्ञापनायाः मलय. वृत्ती.
१६ प्रयोगपद
॥३१७॥
98090SSSSSBOOR
। तदेवं व्याख्यातं पञ्चदशमधुना षोडशमारभ्यते-तस्य चायमभिसम्बन्धः-इहानन्तरपदे प्रधानपदहेतुत्वादिन्द्रियवतामेव लेश्यादिसद्भावात् विशेषत इन्द्रियपरिणाम उक्तस्ततस्तदनन्तरमिह परिणामसाम्यात् प्रयोगपरिणामः प्रतिपाद्यते, तत्र चेदमादिसूत्रम्
कतिविहे गं भंते ! पओगे पं० ?, गो० ! पण्णरसविहे पओगे पं०, तं०-सच्चमणप्पओगे १ असच्चमणप्पओगे २ सच्चामोसमणप्पओगे ३ असच्चामोसमणप्पओगे ४ एवं वइप्पओगेवि चउहा ८ ओरालियसरीरकायप्पओगे ९ ओरालियमीससरीरकायप्पओगे १० वेउब्वियसरीरकायप्पओगे ११ वेउवियमीससरीरकायप्पओगे १२ आहारकसरीरकायप्पओगे . १३ आहारगमीससरीरकायप्पओगे १४ (तेया) कम्मासरीरकायप्पओगे १५ (सूत्रं २०२) 'कइविहे णं भंते !' इत्यादि, कतिविधः-कतिप्रकारः, णमिति वाक्यालङ्कारे, भदन्त ! प्रयोगः प्रज्ञप्तः १, प्रयोग॥३१७॥ इति प्रपूर्वस्य 'युजिरायोगे' इत्यस्य घान्तस्य प्रयोगः, परिस्पन्दक्रिया आत्मव्यापार इत्यर्थः, अथवा प्रकर्षण युज्यते-व्यापार्यते क्रियासु सम्बन्ध्यते वा साम्परायिकेर्यापथकर्मणा सहात्मा अनेनेति प्रयोगः 'मुनाम्नीति करणे घञ्प्र
For Personal & Private Use Only
Page #641
--------------------------------------------------------------------------
________________
त्ययः, भगवानाह - पञ्चदशविधः प्रज्ञप्तः, तदेव पञ्चदशविधत्वं दर्शयति- 'सचमणप्पओगे' इत्यादि, सन्तो- मुनयः पदार्था वा तेषु यथासङ्ख्यं मुक्तिप्रापकत्वेन यथावस्थितवस्तुखरूपचिन्तनेन च साधु सत्यं - अस्ति जीवः सदसद्रूपो देहमात्रव्यापीत्यादिरूपतया यथावस्थितवस्तुचिन्तनपरं, सत्यं च तत् मनश्च सत्यमनः तस्य प्रयोगो - व्यापारः सत्यमनप्रयोगः, 'असच्च मणप्पओगे' इति, सत्यविपरीतमसत्यं यथा - नास्ति जीवः एकान्तसद्रूपो वेत्यादिकुविकल्पनपरं तच तन्मनश्च तस्य प्रयोगोऽसत्यमनः प्रयोगः, 'सच्च मोसमणप्पओग' इति सत्यमृषा - सत्यासत्ये यथा धवखदिरपलाशादिमिश्रेषु बहुष्वशोकवृक्षेषु अशोकवनमेवेदमिति विकल्पनपरं तत्र हि कतिपयाशोकवृक्षाणां सद्भावात् | सत्यता अन्येषामपि धवखदिरादीनां सद्भावादसत्यता, व्यवहारनयमतापेक्षया चैवमुच्यते, परमार्थतः पुनरिदम सत्य - मेव, यथाविकल्पितार्थायोगात्, तच तन्मनश्चेत्यादि प्राग्वत्, तथा 'असच्चामोसमणप्पओगे' इति यन्न सत्यं नापि मृषा तदसत्यामृषा, इह विप्रतिपत्तौ सत्यां वस्तुप्रतिष्ठासया सर्वज्ञमतानुसारेण विकल्प्यते यथा अस्ति जीवः सदसद्रूप इति तत्किल सत्यं परिभाषितमाराधकत्वात्, यत्पुनर्विप्रतिपत्तौ सत्यां यद्वस्तुप्रतिष्ठाशयाऽपि सर्वज्ञमतोत्तीर्ण विकल्प्यते यथा नास्ति जीवः एकान्तनित्यो वेत्यादि तदसत्यं विराधकत्वात्, यत्पुनर्वस्तुप्रतिष्ठासामन्तरेण खरू - |पमात्र पर्यालोचनपरं यथा - देवदत्तात् ३ घट आनेतव्यो गौर्याचनीया इत्यादिचिन्तनपरं तत् असत्यामृषा, इदं हि स्वरूपमात्रपर्यालोचनपरत्वात् न यथोक्तलक्षणं सत्यं नापि मृषा, एतदपि व्यवहारनयमतापेक्षया द्रष्टव्यं, अन्यथा
For Personal & Private Use Only
Page #642
--------------------------------------------------------------------------
________________
प्रज्ञापना
याः मल
य० वृत्तौ.
॥३१८॥
विप्रतारणबुद्धिपूर्वकमसत्येऽन्तर्भवति अन्यन्तु सत्ये, तच तन्मनश्च तस्य प्रयोगोऽसत्याऽमृषामनः प्रयोगः । एवं 'वइप्पओगोवि चउहा' इति, यथा मनःप्रयोगश्चतुर्द्धा तथा वाक्प्रयोगोऽपि चतुर्द्धा तद्यथा - सत्यवाक्प्रयोगो मृषावाक्प्रयोगः सत्यामृषावाक्प्रयोगः असत्यामृषावाक्प्रयोगः, एताश्च सत्यवागादयः सत्यमनःप्रभृतिवद्भावनीया इति । 'ओरालिय सरीरका प्पओगे' इति औदारिकादिशब्दार्थमग्रे वक्ष्यामः, औदारिकमेव शरीरं तदेव पुद्गलस्कन्धसमुदायरूपत्वात् उपचीयमानत्वाच्च कायः औदारिकशरीरकायः तस्य प्रयोगः औदारिकशरीरकायप्रयोगः, अयं च तिरश्चो मनुष्यस्य च पर्याप्तस्य १, 'औदारिक मिश्रकायशरीरप्रयोग' इति औदारिकं च तन्मिश्रं च औदारिकमिश्र, केन सह मिश्रितमिति चेत् ?, उच्यते, कार्मणेन, तथा चोक्तं नियुक्तिकारण शस्त्र (आहार) परिज्ञाध्ययने - ' जोएणं कम्मएणं आहारेइ अनंतरं जीवो । तेण परं मीसेणं जाव सरीरस्स निष्पत्ती ॥ १ ॥ [ योगेन कार्मणेनाहारयत्यनन्तरं जीवः । ततः परं मिश्रेण यावत् शरीरस्य निष्पत्तिः ॥ १ ॥ ] ननु मिश्रत्वमुभयनिष्ठं, तथाहि —यथा औदारिकं कार्मणेन मिश्रं तथा कार्मणमपि औदारिकेण मिश्रं ततः कस्मादौदारिकमिश्रमेव तदुच्यते न कार्मणमिश्रमिति १, उच्यते, इह व्यपदेशः स प्रवर्त्तनीयो येन विवक्षितार्थप्रतिपत्तिर्निष्प्रतिपक्षा श्रोतॄणामुपजायते, अन्यथा संदेहापत्तितो विवक्षि तार्थप्रतिपत्त्या न तेषामुपकारः कृतः स्यात्, कार्मणं च शरीरमासंसारमविच्छेदेनावस्थितत्वात् सकलेष्वपि शरी| रेषु सम्भवति, ततः कार्मणमिश्रमित्युक्ते न ज्ञायते किं तिर्यग्मनुष्याणामपर्याप्तावस्थायां तद्विवक्षितमुत देवनारका
For Personal & Private Use Only
१६ प्रयो
गपदं
॥३१८॥
Page #643
--------------------------------------------------------------------------
________________
णामिति ?, तत उत्पत्तिमाश्रित्यौदारिकस्य प्रधानत्वात् कादाचित्कत्वाच निष्प्रतिपक्षविचक्षितार्थप्रतिपत्त्यर्थमौदारिकेण व्यपदिश्यते-औदारिकमिश्रमिति, तथा यदौदारिकशरीरो वैक्रियलब्धिसम्पन्नो मनुष्यस्तियपञ्चेन्द्रियः पर्याप्तकबादरवायुकायिको वा वैक्रियं करोति तदा किलौदारिकशरीरप्रयोग एव वर्तमानः प्रदेशान् विक्षिप्य वैक्रियशरीरयोग्यान् पुद्गलानुपादाय वैक्रियशरीरपर्याप्त्या यावन्न पर्याप्तिमुपगच्छति तावत् यद्यपि वैक्रियेण मिश्रतौदारिकस्योभयनिष्ठा तथाप्यौदारिकस्य प्रारम्भकतया प्रधानत्वात् तेन व्यपदेश औदारिकमिश्रमिति, न वैक्रियेणेति, तथा आहारकमपि शरीरं यदा कश्चिदाहारकलब्धिमान् पूर्वधरः करोति तदा यद्यप्याहारकेण मिश्रत्वमौदारिकस्योभयनिष्ठं तथाप्यौदारिकमारभकतया प्रधानमिति तेन व्यपदेशप्रवृत्तिरौदारिकमिश्रमिति, न त्वाहारकेणेति, औदारिकमिश्रं च तत् शरीरं चेत्यादि पूर्ववत् २, वैक्रियशरीरकायप्रयोगो वैक्रियशरीरपर्याप्त्या पर्याप्तस्य ३, वैक्रियमिश्रशरीरकायप्रयोगो देवनारकाणामपर्याप्तावस्थायां, मिश्रता च तदानीं कार्मणेन सह वेदितव्या, अत्राक्षेपप-1 रिहारौ प्राग्वत् , तथा यदा मनुष्यस्तिर्यक्रपञ्चेन्द्रियो वायुकायिको वा वैक्रियशरीरी भूत्वा कृतकार्यो वैक्रियं परिजिहीर्घरौदारिके प्रवेष्टुं यतते तदा किल वैक्रियशरीरबलेनौदारिकोपादानाय प्रवर्तते इति वैक्रियस्य प्राधान्यात्तेन
व्यपदेशो नौदारिकेणेति वैक्रियमिश्रमिति ४, तथा आहारकशरीरकायप्रयोगः आहारकशरीरपोप्या पर्याप्तख ॥४॥५, आहारकमिश्रशरीरकायप्रयोगः आहारकादौदारिक प्रविशतः, एतदुक्तं भवति यदा आहारकशरीरी भूत्वा
300000999900
For Personal & Private Use Only
Page #644
--------------------------------------------------------------------------
________________
१६ प्रयोगपदं
प्रज्ञापनायाः मलय. वृत्ती. ॥३१९॥
99999999999
कतंकार्यः पुनरप्यौदारिकं गृह्णाति तदा यद्यपि मिश्रत्वमुभयनिष्ठं तथाप्यौदारिके प्रवेश आहारकबलेनेत्याहारकस्य
लनत्याहारकस्य प्रधानत्वात् तेन व्यपदेशो नौदारिकेणाहारकमिश्रमिति ६ । एतच सिद्धान्ताभिप्रायेणोक्तं, कार्मग्रन्थिकाः पुनक्रि- यस्य प्रारम्भकाले परित्यागकाले च वैक्रियमिश्रमाहारकशरीरस्य प्रारम्भकाले परित्यागकाले च आहारकमिश्र, न त्वेकस्यामप्यवस्थायामौदारिकमिश्रमिति प्रतिपन्नाः, तैजसकार्मणशरीरप्रयोगो विग्रहगती समुद्घातावस्थायां वा सयोगिकेवलिनस्तृतीयचतुर्थपञ्चमसमयेषु, इह तैजसं कार्मणेन सहाव्यभिचारीति युगपत्तैजसकार्मणग्रहणं, अमूनेव पञ्चदश प्रयोगान् जीवादिषु स्थानेषु चिन्तयन्नाह
जीवाणं भंते ! कतिविधे पओगे पण्णत्ते, गो! पण्णरसविधे पण्णत्ते, सच्चमणप्पओगे जाव कम्मासरीरकायप्पओगे, नेरइयाणं भंते ! कतिविधे पओगे पण्णते ?, गो० ! एकारसविधे पओगे पं०, तं०-सच्चमणप्पओगे जाव असच्चामोसवयप्पओगे वेउब्वियसरीरकायप्पओगे वेउब्वियमीससरीरकायप्पओगे (तेया) कम्मासरीरकायप्पओगे, एवं असुरकुमाराणवि जाव थणियकुमाराणं । पुढविकाइयाणं पुच्छा, गो०! तिविहे पओगे पं०, तं०-ओरालियसरीरकायप्पओगे ओरालियमीससरीरकायप्पओगे कम्मासरीरकायप्पओगे य, एवं जाव वणस्सइकाइयाणं, णवरं वाउकाइयाणं पंचविहे पओगे पं०, तं०ओरालियकायप्पओगे ओरालियमीससरीरकायप्पओगे य वेउबिए दुविधे कम्मासरीरकायप्पओगे य, बेइंदियाणं पुच्छा, गो!चबिहे पओगे पं०, तं०-असच्चामोसवइप्पओगे ओरालियसरीरकायप्प० ओरालियमीससरीरकायप्प० कम्मा
20200202929020aedos
॥३१९॥
For Personal & Private Use Only
Page #645
--------------------------------------------------------------------------
________________
सरीरकायप्प एवं जाव चरिंदियाणं, पंचिंदियतिरिक्खजोणियाणं पुच्छा, गो० तेरसविधे पओगे पं०, तं०-सच्चमणप्पओगे मोसमणप्पओगे सच्चामोस० असच्चामोसमणप्प०, एवं वइप्पओगेवि, ओरालियसरीरकायप्प० ओरालियमीससरीरकायप्प० वेउवियसरीरकायप्प० वेउवियमीससरीरकायप्प० कम्मासरीरकायप्पओगे, मणूसाणं पुच्छा, गो! पण्णरसविधे पओगे पं०, तं०-सच्चमणप्प० जाव कम्मासरीरकायप्प०, वाणमंतरजोइसियवेमाणियाणं जहा नेरइयाणं (सूत्रं २०३) 'जीवाणं भंते ! कतिविधे पओगे पं.' इत्यादि, तत्र जीवपदे पञ्चदशापि प्रयोगाः, नानाजीवापेक्षया सदैव पञ्चदशानामपि योगानां लभ्यमानत्वात् , नैरयिकपदे एकादश, औदारिकौदारिकमिश्राहारकाहारकमिश्रप्रयोगाणां तेषामसम्भवात् , एवं सर्वेष्वपि भवनपतिव्यन्तरज्योतिष्कवैमानिकेषु भावनीयं, पृथिव्यादिषु वायुकायवर्जेष्वकेन्द्रियेषु प्रत्येकं प्रत्येकं त्रयस्त्रयः प्रयोगाः औदारिकौदारिकमिश्रकामणलक्षणाः, वायुकायिकेषु पञ्च, वैक्रियवैक्रियमिश्रयोरपि तेषां सम्भवात् , द्वित्रिचतुरिन्द्रियाणां प्रत्येकं चत्वारः औदारिकमौदारिकमिश्रं कामणमसत्यामृषाभाषा च, शेषास्तु सत्यादयो भाषास्तेषां न सम्भवन्ति 'विगलेसु असच्चमोसेव' [विकलेषु असत्यामृषैव ] इति वचनात् , पञ्चेन्द्रियतिर्यग्योनिकानां त्रयोदश आहारकाहारकमिश्रयोस्तेषामसम्भवादसम्भवश्चतुर्दशपूर्वाधिगमासम्भवात् , मनु
व्येषु पञ्चदशापि, मनुष्याणां सर्वभावसम्भवात् । अधुना जीवादिषु पदेषु नियतप्रयोगभावं विचिन्तयिषुरिदमाहIN जीवाणं भंते । किं सच्चमणप्पओगी जाव किं कम्मसरीरकायप्पओगी?, जीवा सब्वेवि ताव होज सच्चमणप्पओगीवि.
Creetoececreaeececesee
.
For Personal & Private Use Only
Page #646
--------------------------------------------------------------------------
________________
१६ प्रयो
प्रज्ञापनाया: मलय०वृत्ती.
गपद
॥३२०॥
जाव वेउवियमीससरीरकायप्पओगीवि कम्मासरीरकायप्पओगीवि १३, अहवेगे य आहारगसरीरकायप्पओगी य १ अहवेगे य आहारगसरीरकायप्पओगिणो य २ अहवेगे य आहारगमीससरीरकायप्पओगी य ३, अवेगे य आहारगमीससरीरकायप्पओगिणो य ४, चउभंगो, अहवेगे य आहारगसरीरकायप्पओगी य आहारगमीससरीरकायप्पओगी य १ अहवेगे य आहारगसरीरकायप्पओगी य आहारगमीसासरीरकायप्पओगिणो य २ अहवेगे य आहारंगसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगी य ३ अहवेगे य आहारगसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्प
ओगिणो य ४, एए जीवाणं अह १। नेरइयाणं भंते ! किं सच्चमणप्पओगी जाव किं कम्मसरीरकायप्पओगी १११, नेरइया सवेवि ताव होजा सच्चमणप्पओगीवि जाव वेउवियमीसासरीरकायप्पओगीवि, अहवेगे य कम्मसरीरकायप्पओगी य १ अहवेगे य कम्मासरीरकायप्पओगिणो य २, एवं असुरकुमारावि, जाव थणियकुमाराणं । पुढविकाइयाणं भंते ! किं ओरालियसरीरकायप्पओगी ओरालियमीसासरीरकायप्पओगी कम्मासरीरकायप्पओगी, गो! पुढविकाइया ओरालियसरीरकायप्पओगीवि ओरालियमीससरीरकायप्पओगीवि कम्मासरीरकायप्पओगीवि, एवं जाव वणप्फइकाइयाणं, णवरं वाउकाइया वेउवियसरीरकायप्पओगीवि वेउवियमीसासरीरकायप्पओगीवि, बेइंदियाणं भंते ! कि ओरालियसरीरकायप्प
ओगी जाव कम्मासरीरकायप्पओगी?, गो! बेइंदिया सब्वेवि ताव होजा असच्चमोसवइप्पओगीवि ओरालियसरीरकायप्पओगीवि ओरालियमीससरीरकायप्पओगीवि, अहवेगे य कम्मासरीरकायप्पओगीवि, अहवेगे य कम्मासरीरकायपओगिणो य, एवं जाव चरिंदियावि, पंचिंदियतिरिक्खजोणिया जहा नेरइया, नवरं ओरालियसरीरकायप्पओगीवि
॥३२॥
For Personal & Private Use Only
Page #647
--------------------------------------------------------------------------
________________
ओरालियमीसा सरीकायप्पओगीवि, अहवेगे य कम्मासरीरकायप्पओगी य अहवेगे य कम्मासरीरकायप्पओगिणो य, मणूसाणं भंते ! किं सच्चमणप्पओगी जाव किं कम्मासरीरकायप्पओगी ?, गो० ! मणूसा संदेवि ताव होज्जा सच्चमणप्पओगीवि जाव ओरालियसरी रकायप्पओगीवि, वेउद्द्वियसरीर कायप्पओगीवि वेउचियमीससरीरकाय प्पओगी य, अहवेगे य ओरालियमीसा सरीर कायप्पओगी य अहवेगे य ओरालियमीसासरीरका यप्पओगिणो य २ अहवेगे य आहारगसरीरका -
ओगीय, अहवेगे य आहारगसरीरकायप्पओगिणो य २, अहवेगे य आहारगमीसासरीरकायप्पओगी य अहवेगे य आहारगमीसासरीरकायप्प ओगिणो य २ अहवेगे य कम्मगसरीरकायप्पओगी य अहवेगे य कम्मगसरीरकायप्पओगिणो य २, एते अट्ठ भंगा पत्तेयं, अहवेगे य ओरालियमीससरीर कायप्पओगी य आहारगसरीरकायप्पओगी य १ अहवेगे य ओरालियमीसासरीरकायप्पओगी य आहारगसरीरकायप्पओगिणो य २ अहवेगे य ओरालियमीसासरीरकायप्पओगिणो य आहारगमी सासरीरकाय प्पओगी य ३ अहवेगे य ओरालियमीसासरी रकायप्पओगिणो य आहारगसरीर कायप्पओगिणो य ४ एवं एते चत्तारि भंगा, अहवेगे य ओरालियमी सासरीरकायप्पओगी य आहारगमीसासरीरकायप्पओगी य १ अहवेगे य ओरालियमीसासरीरकायप्पओगी य आहारगमीसासरी रकायप्पओगिणो य २ अहवेगे य ओरालियमीसासरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगी य ३ अहवेगे य ओरालियमीसासरी रकायप्पओगिणो य आहारगमीसासरकाrप्पओगिणो य ४, चत्तारि भंगा, अहंवेगे य ओरालियमी सासरीरकायप्पओगी य कम्मासरीरकायप्पओगी य १ अहवेगे य ओरालियमीसासरीरकायप्पओगी य कम्मासरीरकायप्प ओगिणो य २, अहवेगे ओरालियमीसासरीरकाय
For Personal & Private Use Only
Page #648
--------------------------------------------------------------------------
________________
प्रज्ञापनया: मलयवृत्ती.
१६ प्रयो| गपदं
॥३२॥
प्पओगिणो य कम्मासरीरकायप्पओगी य ३, अहवेगे ओरालियमीसासरीरकायप्पओगिणो य कम्मासरीरकायप्पओगिणो य ४, एते चत्तारि भंगा, अहवेगे य आहारगसरीरकायप्पओगी य आहारगमीसासरीरकायप्पओगी य १ अहवेगे य आहारगसरीरकायप्पओगी य आहारगमीसासरीरकायप्पओगिणो य २ अहवेगे य आहारगसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगी य३ अहवेगे य आहारगसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगिणो य४, चत्तारि भंगा, अहवेगे य आहारगसरीरकायप्पओगी य कम्मगसरीरकायप्पओगी य १ अहवेगे य आहारगसरीरकायप्पओगी य कम्मासरीरकायप्पओगिणो य २ अहवेगे य आहारगसरीरकायप्पओगिणो य कम्मासरीरकायप्पओगी य ३ अहवेगे य आहारगसरीरकायप्पओगिणो य कम्मासरीरकायप्पओगिणो य ४, चउरो भंगा, अहवेगे य आहारगमीसासरीरकायप्पओगी य कम्मगसरीरकायप्पओगी य १ अहवेगे य आहारगमीसासरीरकायप्पओगी य कम्मासरीरकायप्पओगिणो य २ अहवेगे य आहारगमीसासरीरकायप्पओगिणो य कम्मासरीरकायप्पओगी य ३ अहवेगे य आहारगमीसासरीरकायप्पओगिणो य कम्मगसरीरकायप्पओगिणो य ४, चउरो भंगा, एवं चउबीसं भंगा, अहवेगे य ओरालियमीसगसरीरकायप्पओगी य आहारगसरीरकायप्पओगी य आहारगमीसासरीरकायप्पओगी य १ अहवेगे य ओरालियमीसगसरीरकायप्पओगी य आहारगसरीरकायप्पओगी य आहारगमीसासरीरकायप्पओगिणो य २ अहवेगे य ओरालियमीसगसरीरकायप्पओगी य आहारगसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगी य ३ अहवेगे य ओरालियमीसासरीरकायप्पओगी य आहारगसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगिणो य ४, अहवेगे य ओरालियमीसा
SUBS9999999900
॥३२॥
dain Education International
For Personal & Private Use Only
Page #649
--------------------------------------------------------------------------
________________
सरीरका यप्पओगिणो य आहारगसरीरकाय प्पओगी य आहारगमीसासरीरकायप्पओगी य ५ अहवेगे य ओरालियमीसा-सरीरकायप्पओगिणो य आहारगसरीरकायप्पओगी य आहारगमीसासरीरकायप्पओगिणो य ६ अहवेगे य ओरालियमी - सासरीरका प्पओगिणो य आहारगसरीरकायप्पओगिणो य आहारगमीसासरीरका यप्पओगी य ७, अहवेगे य ओरालि - यमीसासरीरकायप्पओगिणो य आहारकसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगिणो य ८, एते अट्ठ भंगा, अहवेगे य ओरालियमीसासरीरकायप्पओगी य आहारगसरीरकायप्पओगी य कम्मगसरीरकायप्पओगी य १, अहवेगे य ओरालियमीसासरीरकायप्पओगी य आहारगसरीरकायप्पओगी य कम्मगसरीरकाय प्पओगिणो य २ अहवेगे य ओरालियमीसासरीरकायप्पओगी य आहारगसरीरंकायप्पओगिणो य कम्मगसरीरकायप्पओगी य ३ अहवेगे य ओरालियमीसासरीरकायप्पओगी य आहारगसरीरकायप्पओगिणो य कम्मगसरीर काय प्पओगिणो य ४ अहवेगे य ओरालियमीसासरीरकाय प्पओगिणो य आहारगसरीरकायप्पओगी य कम्मगसरीरकायप्पओगी य ५ अहवेगे य ओरालियमीसासरीरकायप्पओगिणो य आहारगसरीरकायप्पओगी य कम्मगसरीरकायप्पओगिणो य ६ अहवेगे य ओरालियमी - सासरीरकायप्पओगिणो य आहारगसरीरका यप्पओगिणो य कम्मगसरीरकायप्पओगी य ७ अहवेगे य ओरालियमीसासरीरका प्पओ गणो य आहारगसरीरकाय प्पओगिणो य कम्मगसरीरकायप्पओगिणो य ८ अहवेगे य ओरालियमीसासरीरकायप्पओगी य आहारगमीसासरीरकायप्पओगी य कम्मगसरीरकायप्पओगी य १ अहवेगे य ओरालियमीसासरी - कायप्पओगी य आहारगमी सासरीरका यप्पओगी य कम्मगसरीरकायप्पओगिणो य २ अहवेगे य ओरालियमीसासरी
For Personal & Private Use Only
Page #650
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलयवृत्ती.
१६ प्रयोगपदं
॥२२॥
रकायप्पओगी य आहारगमीसासरीरकायप्पओगिणो य कम्मगसरीरकायप्पओगी य ३ अहवेगे य ओरालियमीसासरीरकायप्पओगी य आहारगमीसासरीरकायप्पओगिणो य कम्मगसरीरकायप्पओगिणो य ४ अहवेगे य ओरालियमीसासरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगी य कम्मगसरीरकायप्पओगिणो य ५अहवेगे य ओरालियमीसासरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगी य कम्मगसरीरकायप्पओगी य ६ अहवेगे य ओरालियमीसासरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगिणो य कम्मगसरीरकायप्पओगी य ७ अहवेगे य ओरालियमीसासरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगिणो य कम्मगसरीरकायप्पओगिणो य ८, अहवेगे य बाहारगसरीरकायप्पओगी य आहारगमीसासरीरकायप्पओगी य कम्मासरीरकायप्पओगी य १, अहवेगे य आहारगसरीरकायप्पओगी य आहारगमीसासरीरकायप्पओगी य कम्मासरीरकायप्पओगिणो य २ अहवेगे य आहारगसरीरकायप्पओगीय आहारगमीसासरीरकायप्पओगिणो य कम्मासरीरकायप्पओगी य ३ अहवेगे य आहारगसरीरकायप्पओगी य आहारगमीसासरीरकायप्पओगिणो य कम्मासरीरकायप्पओगिणो य ४ अहवेगे य आहारगसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगी य कम्मासरीरकायप्पओगी य ५ अहवेगे य आहारगसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगी य कम्मगसरीरकायप्पओगिणो य ६ अहवेगे य आहारगसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगिणो य कम्मासरीरकायप्पओगी य ७ अहवेगे य आहारगसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगिणो य कम्मसरीरकायप्पओगिणो य ८॥ एवं एए तियसंजोएणं चत्तारि अह भंगा, सवेवि मिलिता बत्तीसं मंगा
॥३२२॥
For Personal & Private Use Only
Page #651
--------------------------------------------------------------------------
________________
जाणितव्वा ३२ ॥ अहवेगे य ओरालियमिस्सासरीरकायप्पओगी य आहारगसरीरकायप्पओगी य आहारगमीसासरीरकायप्पओगी य कम्मासरीरकायप्पओगी य १ अहवेगे य ओरालियमीसासरीरकायप्पओगी य आहारगसरीरकायप्पओगी य आहारगमीसासरीरकायप्पओगी य कम्मासरीरकायप्पओगिणो य २ अहवेगे य ओरालियमीसासरीरकायप्पओगी य आहारगसरीरकायप्पओगी य आहारगमीसासरीरकायप्पओगिणो य कम्मासरीरकायप्पओगी य ३ अहवेगे य ओरालियमीसासरीरकायप्पओगी य आहारगसरीरकायप्पओगी य आहारगमीसासरीरकायप्पओगिणो य कम्मासरीरकायप्पओगिणो य ४ अहवेगे य ओरालियमीसासरीरकायप्पओगी य आहारगसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्प
ओगी य कम्मासरीरकायप्पओगी य ५ अहवेगे य ओरालियमीसासरीरकायप्पओगी य आहारगसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगी य कम्मासरीरकायप्पओगिणो य ६ अहवेगे य ओरालियमीसासरीरकायप्पओगी य आहारगसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगिणो य कम्मासरीरकायप्पओगी य ७ अहवेगे य ओरालियमीसासरीरकायप्पओगी य आहारगसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगिणो य कम्मासरीरकायप्पओगिणो य ८ अहवेगे य ओरालियमीसासरीरकायप्पओगिणो य आहारगसरीरकायप्पओगी य आहारगमीसासरीरकायप्पओगी य कम्मासरीरकायप्पओगी य ९ अहवेगे य ओरालियमीसासरीरकायप्पओगिणो य आहारगसरीरकायप्पओगी य आहारगमीसासरीरकायप्पओगी य कम्मासरीरकायप्पओगिणो य १० अहवेगे य ओरालियमीसासरीरकायप्पओगिणो य आहारगसरीरकायप्पओगी य आहारगमीसासरीरकायप्पओगिणो य कम्मासरीरकायप्पओगी य ११ अहवेगे
For Personal & Private Use Only
Page #652
--------------------------------------------------------------------------
________________
टट
प्रज्ञापनाया: मलय० वृत्ती.
॥३२॥
य ओरालियमीसासरीरकायप्पओगिणो य आहारगसरीरकायप्पओगी य आहारगमीसासरीरकायप्पओगिणो य कम्मा- १६ प्रयोसरीरकायप्पओगिणो य १२ अहवेगे य ओरालियमीसासरीरकायप्पओगिणो य आहारगसरीरकायप्पओगिणो य आहा- गपदं रगमीसासरीरकायप्पओगी य कम्मासरीरकायप्पओगी य १३ अहवेगे य ओरालियमीसासरीरकायप्पओगिणो य आहारगसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगी य कम्मासरीरकायप्पओगिणो य १४ अहवेगे य ओरालियमीसासरीरकायप्पओगिणो य आहारगसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगिणो य कम्मासरीरकायप्पओगी य १५ अहवेगे य ओरालियमीसासरीरकायप्पओगिणो य आहारगसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगिणो य कम्मासरीरकायप्पओगिणो य १६, एवं एते चउसंजोएणं सोलस भंगा भवंति, सत्वेऽवि यणं संपिंडिया असीति भंगा भवंति । वाणमंतरजोइसवेमाणिया जहा असुरकुमारा (सूत्रं २०४)
'जीवाणं भंते ! इत्यादि प्रश्नसूत्रं सुगम, निर्वचनसूत्रे सर्वेऽपि तावद् भवेयुः सत्यमनःप्रयोगिण इत्यादिरेको । भङ्गः, किमुक्तं भवति ?-सदैव जीवा बहव एव सत्यमनःप्रयोगिणोऽप्यसत्यमनःप्रयोगिणोऽपि यावद्वैक्रियमि
शरीरकायप्रयोगिणोऽपि कार्मणशरीरकायप्रयोगिणोऽपि लभ्यन्ते, तत्र सदेव वैक्रियमिश्रशरीरकायप्रयोगिणो नार- ॥३२३॥ कादीनां सदैवोपपातोत्तरवैक्रियारम्भसम्भवात् , सदैव कार्मणशरीरकायप्रयोगिणः सर्वदैव वनस्पत्यादीनां विग्रहेणावान्तरगतौ लभ्यमानत्वात् , आहारकशरीरी च कदाचित्सर्वथा न लभ्यते, षण्मासान् यावदुत्कर्षतोऽन्तरसम्भ
For Personal & Private Use Only
Page #653
--------------------------------------------------------------------------
________________
वात्, यदापि लभ्यते तदापि जघन्यपदे एको द्वौ वा उत्कर्षतः सहस्रपृथक्त्वं, उक्तं च - " आहारगाई लोए छम्मासे जा न होंतिवि कयाई । उक्कोसेणं नियमा एवं समयं जहन्नेणं ॥ १ ॥ होंताई जहन्नेणं इक्कं दो तिण्णि पंच व हवंति । उक्कोसेणं जुगवं पुहुत्तमेत्तं सहस्साणं ॥ २ ॥ [ आहारकाणि लोके षण्मासान् यावत् न भवन्त्यपि - कदाचित् । उत्कृष्टतो नियमात् एकं समयं जघन्येन ॥ १ ॥ भवन्त्यपि जघन्येन एकं द्वे त्रीणि पञ्च वा भवन्ति । उत्कृष्टेन युगपत् पृथक्त्वमात्रं सहस्राणां ॥ २ ॥ ] ततो यदा आहारकशरीरकायप्रयोगी आहारकमिश्रशरीरकायप्रयोगी चैकोऽपि न लभ्यते तदा बहुवचनविशिष्टत्रयोदशपदात्मक एको भङ्गः, त्रयोदशपदानामपि सदैव बहुत्वेनावस्थितत्वात् यदा त्वेक आहारकशरीरकायप्रयोगी लभ्यते तदा द्वितीयः, तेऽपि यदा बहवो लभ्यन्ते तदा तृतीयः, एवमेव आहारक मिश्रशरीरकायप्रयोगिपदेनापि द्वौ भङ्गौ लभ्येते इत्येकयोगे चत्वारो भङ्गाः, द्विकसंयोगेऽपि प्रत्येकमेकवचनबहुवचनाभ्यां चत्वार इति सर्वसङ्ख्यया जीवपदेन नव भङ्गाः, नैरयिकपदे सत्यमनः प्रयोगिप्रभृतीनि वैक्रियमिश्रशरीरकायप्रयोगिपर्यन्तानि सदैव बहुवचनेन दश पदान्यवस्थितानीत्येको भङ्गः, अथ वैक्रियमिश्रशरीरकायप्रयोगिणः सदैव कथं लभ्यन्ते ?, द्वादशमौहूर्त्तिकगत्युपपातविरहकालभावात् उच्यते, उत्तरवैक्रिया|पेक्षया, तथाहि - यद्यपि द्वादशमौहूर्त्तिको गत्युपपातविरहकालस्तथापि तदानीमपि उत्तरवैक्रियारम्भिणः संभवन्ति, उत्तरवैक्रियारम्भे च भवधारणीयं वैक्रियमिश्रं तद्बलेनोत्तर वैक्रियारम्भात्, भवधारणीयप्रवेशे चोत्तरवैक्रिय
For Personal & Private Use Only
Page #654
--------------------------------------------------------------------------
________________
प्रज्ञापना-मिश्र, उत्तरवैक्रियबलेन भवधारणीये प्रवेशात् , तत एवमुत्तरवैक्रियापेक्षया भवधारणीयोत्तरवैक्रियमिश्रसम्भवात् १६ प्रयोया: मल- तदानीमपि वैक्रियशरीरमिश्रकायप्रयोगिणो नैरयिका लभ्यन्ते, कार्मणशरीरकायप्रयोगी च नैरयिकः कदाचिदेकोऽपि गपदं य० वृत्ती. न लभ्यते, द्वादशमौहूर्तिकगत्युपपातविरहकालभावात्, यदापि लभ्यते तदापि जघन्यत एको द्वौ वा उत्कर्ष-1 ॥३२४॥
तोऽसङ्ख्येयाः, ततो यदा एकोऽपि कार्मणशरीरकायप्रयोगी न लभ्यते तदा प्रथमो भङ्गो यदा पुनरेकस्तदा द्वितीयो यदा बहवस्तदा तृतीय इति, अत एव त्रयो भङ्गाः भवनपतिव्यन्तरज्योतिष्कवैमानिकेषु भावनीयाः, पृथिव्यसेजोवायुवनस्पतिषु औदारिकशरीरकायप्रयोगिणोऽपि औदारिकमिश्रशरीरकायप्रयोगिणोऽपि कार्मणशरीरकायप्रयोगिणोऽपि सदा बहव एव लभ्यन्ते इति पदत्रयबहुवचनात्मकः प्रत्येकमेक एव भङ्गः, वायुकायिकेष्वौदारिकद्विकवैक्रियद्विककार्मणशरीरलक्षणपदपञ्चकबहुवचनात्मक एको भङ्गः, तेषु वैक्रियशरीरिणां वैक्रियमिश्रशरीरिणां च सदैव बहुत्वेन लभ्यमानत्वात् , द्वीन्द्रियेषु यद्यप्यान्तर्मुहूर्तिक उपपातविरहकालस्तथाप्युपपातविरहकालोऽन्तर्मुहूर्त हा लघु औदारिकमिश्रगतमन्तर्मुहूर्त्तमतिबृहत्प्रमाणमत औदारिकमिश्रशरीरकायप्रयोगिणोऽपि तेषु सदैव लभ्यन्ते, ASI
कार्मणशरीरकायप्रयोगी तु कदाचिदेकोऽपि न लभ्यते, आन्तर्मुर्तिकोपपातविरहकालभावात् , यदापि लभ्यते || ॥३२॥ । तदापि जघन्यत एको द्वौ वा उत्कर्षतोऽसङ्ख्येयाः, ततो यदा एकोऽपि कार्मणशरीरकायप्रयोगी न लभ्यते तदा | प्रथमो भङ्गः, यदा पुनरेकः कार्मणशरीरी लभ्यते तदा द्वितीयः, यदा बहवस्तदा तृतीय इति, एवं त्रिचतुरिन्द्रिये-18
992909
For Personal & Private Use Only
Page #655
--------------------------------------------------------------------------
________________
ष्वपि भावनीयं, 'पंचिंदियतिरिक्खजोणिया जहा नेरइया' इत्यादि, पञ्चेन्द्रियतिर्यग्योनिका यथा नैरयिकास्तथा वक्तव्याः, नवरं वैक्रियमिश्रवैक्रियशरीरकायप्रयोगिस्थाने औदारिक औदारिक मिश्रशरीरकायप्रयोगिणो वक्तव्याः, किमुक्तं भवति ? - सत्यमनः प्रयोगिणोऽपीत्यादि तावद्वक्तव्यं यावदसत्यामृषावाग्योगिनोऽपि तत औदारिकशरीरकाय प्रयोगि णोऽपि औदारिक मिश्रशरीरकायप्रयोगिणोऽपीति वक्तव्यं, एतानि दश पदानि बहुवचनेन सदाऽवस्थितानि, यद्यपि च तिर्यक्पञ्चेन्द्रियाणामप्युपपातविरहकाल आन्तर्मुहूर्त्तकस्तथाऽप्युपपात विरह कालान्तर्मुहूर्त्त लघु औदारिक मिश्रान्त| मुहूर्त्तमतिबृहदित्यत्राप्यौदारिक मिश्रशरीरकाय प्रयोगिणः सदा लभ्यन्ते यस्तु द्वादशमौहूर्त्तिक उपपातविरहकालः स गर्भव्युत्क्रान्तिकपञ्चेन्द्रियतिरश्चां न सामान्यपञ्चेन्द्रियतिरश्चामिति, कार्मणशरीरका यप्रयोगी तु तेष्वपि कदाचिदेकोऽपि न लभ्यते, आन्तर्मुहूर्त्तकोपपातविरहकालभावात्, ततो यदा एकोऽपि कार्मणशरीरी न लभ्यते तदा प्रथमो भङ्गः यदा पुनरेको लभ्यते तदा द्वितीयः यदा वहवस्तदा तृतीयः, मनुष्येषु मनश्चतुष्टयवाक्चतुष्टयौदारिकवैक्रियद्विकरूपाण्येकादश पदानि सदैव बहुवचनेन लभ्यन्ते, वैक्रियमिश्रशरीरिणः कथं सदैव लभ्यन्ते इति चेत् ? उच्यते, विद्याधराद्यपेक्षया, तथाहि - विद्याधरा अन्येऽपि केचिमिध्यादृष्ट्यादयो वैक्रियलब्धिसम्पन्नाः अन्यान्यभावेन सदैव विकुर्वणायां लभ्यन्ते, आह च मूलटीकाकारः – “मनुष्या वैक्रियमिश्रशरीरप्रयोगिणः, सदैव विद्याध - रादीनां विकुर्वणाभावा" दिति, औदारिकमिश्रशरीरकाय प्रयोगी कार्मणशरीरकायप्रयोगी च कदाचित्सर्वथा न
For Personal & Private Use Only
Page #656
--------------------------------------------------------------------------
________________
प्रज्ञापना- या: मलयावृत्तौ.
१६ प्रयोगपदं
॥३२५॥
लभ्यते, द्वादशमौहर्तिकोपपातविरहकालभावात् , आहारकशरीरी आहारकमिश्रशरीरी च कादाचित्कः प्रागेवोक्तः, तत औदारिकमिश्राद्यभावे पदैकादशबहुवचनलक्षण एको भङ्गः, तत औदारिकमिश्रपदेन एकवचनबहुवचनाभ्यां द्वौ भनौ, एवमेव द्वौ भङ्गो आहारकपदेन द्वौ चाहारकमिश्रपदेन द्वौ कार्मणपदेनेत्येकैकसंयोगे अष्टौ भङ्गाः, द्विकसंयोगे प्रत्येकमेकवचनबहुवचनाभ्यामौदारिकमिश्राहारकपदयोश्चत्वारः, एवमेव औदारिकमिश्राहारकमिश्रपदयोश्चत्वारः औदारिकमिश्रकार्मणयोश्चत्वारः आहारकआहारकमिश्रयोश्चत्वारः आहारककार्मणयोश्चत्वारः आहारकमिश्रकार्मणयोश्चत्वार इति सर्वसङ्ख्यया द्विकसंयोगे चतुर्विंशतिभङ्गाः, त्रिकसंयोगे औदारिकमिश्राहारकाहारकमिश्रपदानामेकवचनबहुवचनाभ्यामष्टौ भङ्गाः, अष्टौ औदारिकमिश्राहारककार्मणानामष्टौ औदारिकमिश्राहारकमिश्रकार्मणानामष्टावाहारकाहारकमिश्रकार्मणानामिति सर्वसङ्ख्यया त्रिकसंयोग द्वात्रिंशद्भङ्गाः, औदारिकमिश्राहारकाहारकमिश्रकार्मणरूपाणां तु चतुर्णा पदानामेकवचनबहुवचनाभ्यां षोडश भङ्गाः, सर्वसङ्कलनया भङ्गानामशीतिरिति । उक्तःप्रयोगः, प्रयोगवशाच जीवानामजीवानां च गतिर्भवति, ततो गतिनिरूपणार्थमाहकइविहे णं भंते ! गइप्पवाए पण्णत्ते ?, गो० ! पंचविहे गइप्पवाए पं०, तं०-पओगगती १ ततगती २ बंधणछेदणगती ३ उववायगती ४ विहायगती ५, से किं तं पओगगती ?, २ पण्णरसविहा पं०, तं०-सच्चमणप्पओगगती एवं जहा पओगो भणितो तहा एसावि भाणितवा जाव कम्मगसरीरकायप्पओगगती । जीवाणं भंते ! कतिविहा पओगगती
॥३२५॥
dain Education International
For Personal & Private Use Only
Page #657
--------------------------------------------------------------------------
________________
पं०१, गो०-पण्णरसविहा पं०, तं०-सच्चमणप्पओगगती जाव कम्मगसरीरकायप्पओगगती, नेरइयाणं भंते! कइविहा पओगगती पं० १, गो०-एक्कारसविहा पन्नता, तं०-सच्चमणप्पओगगती, एवं उवउज्जिऊण जस्स जतिविहा तस्स ततिविहा भाणितवा जाव वेमाणियाणं, जीवाणं भंते ! सच्चमणप्पओगगती जाव कम्मगसरीरकायप्पओगगती?, गो.! जीवा सब्वेवि ताव होज सच्चमणप्पओगगतीवि, एवं तं चेव पुत्ववणितं भाणितवं भंगा तहेव जाव वेमाणियाणं, से तं पओगगती १ । से किं तं ततगती ?, २ जे णं जं गाम वा जाव सण्णिवेसं वा संपढिते असंपत्ते अंतरापहे वद्दति, से तं ततगती २ । से किं तं बंधणछेदणगती १, २ जीवो वा सरीराओ सरीरं वा जीवाओ, से तं बंधणछेदणगती ३ । से कि तं उववायगती ?, २ तिविहा पं०, तं०-खेत्तोववायगती भवोववायगती नोभवोववायगती, से किं तं खेतोववायगती?, २ पंचविहा पं०, ०–नेरइयखेत्तोववायगती १ तिरिक्खजोणियखेत्तोववायगती २ मणूसखेत्तोववायगती ३ देवखेत्तोववायगती ४ सिद्धखेत्तोववायगती ५ से किं तं नेरइयखेतोववायगती ?, २ सत्तविहा पं०, तं०-रयणप्पभापुढविनेरइयखेतोववायगती जाव अधेसत्तमापुढविनेरइयखेत्तोववायगती, से तं नेरइयखेत्तोववायगती १, से किं तं तिरिक्खजोणियखेतोववायगती १, २ पंचविहा पं०, तं०-एगिदियतिरिक्खजोणियखेत्तोववायगती जाव पंचिंदियतिरिक्खजोणियखेत्तोववायगती, से तं तिरिक्खजोणियखेत्तोववायगती २, से किं तं मणूसखेत्तोववायगती ?, २ दुविहा पं०, तं०-समुच्छिममणूस० गम्भवतियमणसखेत्तोववायगती, से तं मणूसखेत्तोववायगती ३, से कि तं देवखेत्तोववायगती , २ चउबिहा पं०, तं०-भवणवति. जाव वेमाणियदेवखेतोववायगती, से तं देवखेत्तोववायगती ४, से किं तं सिद्धखेत्तोववायगती ?,
For Personal & Private Use Only
Page #658
--------------------------------------------------------------------------
________________
४
प्रज्ञापनायाः मलयवृत्ती.
१६प्रयोगपर्द
॥३२६॥
अणेगविहा पं०, तं०-जंबुद्दीवे दीवे भरहेरवयवासे सपक्खंसपडिदिसि सिद्धखेत्तोववायगती, जंबुद्दीवे दीवे चुल्ल हिमवंतसिहरिवासहरपवतसपक्खंसपडिदिसि सिद्धखेत्तोववायगती, जंबुद्दीवे दीवे हेमवतहेरण्णवाससपक्खंसपडिदिसि सिद्धखेतोववायगती, जंबुद्दीवे दीवे सद्दावइवियडावइवट्टवेयड्डसपक्खसपडिदिसि सिद्धखेत्तोववायगती जंबुद्दीवे दीवे महाहिमवंतरुप्पिवासहरपवतसपक्खंसपडिदिसि सिद्धखेतो. जंबुद्दीचे दीवे हरिवासरम्मगवाससपक्खिसपडिदिसि सिद्धखे० जंबुद्दीवे दीवे गंधावातिमालवंतपव्वयवट्टवेयड्डसपक्खंसपडिदिसं सिद्ध० जंबुद्दीवे दीवे णिसहणीलवंतवासहरपवतसपक्खिसपडिदिसिं सिद्धखे० जंबुद्दीवे दीवे पुवविदेहावर विदेहसपक्खिसपडिदिसि सिद्धखे० जंबुद्दीवे दीवे देवकुरुउत्तरकुरुसपक्खिसपडिदिसि सिद्ध० जंबुद्दीवे दीवे मंदरपव्वयस्स सपक्खिसपडिदिसि सिद्धखे० लवणे समुद्दे सपक्खि सपडिदिसि सिद्ध. धायइसंडे दीवे पुरथिमद्धपच्छिमद्धमंदरपवतसपक्खिसपडिदिसिं सिद्धखित्तो. कालोयसमुद्दसपक्खिसपडिदिसि सिद्ध० पुक्खरवरदीवद्धपुरथिमद्धभरहेरवयवाससपक्खिसपडिदिसि सिद्ध० एवं जाव पुक्खरवरदीद्धपच्छिमद्धमंदरपवतसपक्खिसपडिदिसि सिद्धखेतोववायगती, से तं सिद्धखेत्तोववायगती ५, से किं तं भयोववायगती ?, २ चउबिहा पं०, तं०-नेरइय. जाव देवभवोववायगती, से किं तं नेरइयभवोववायगती?, २ सत्तविहा पं०, तं०, एवं सिद्धवज्जो भेदो भाणितवो जो चेव खेतोववायगतीए सो चेव, से तं देवभवोववायगती, से तं भवोववायगती, से किं तं नोभवोववायगती ?, २ दुविहा पं०, तं-पोग्गलणोभवोववायगती सिद्धनोभवोववायगती, से किं तं पोग्गलनोभवोववायगती ?, २ जणं परमाणुपोग्गले लोगस्स पुरथिमिल्लाओ चरमंताओ पचत्थिमिल्लं चरमंतं एगसमएणं गच्छति पचत्थि
200320006202002023
॥३२॥
For Personal & Private Use Only
Page #659
--------------------------------------------------------------------------
________________
मिल्लाओ वा चरमंताओ पुरथिमिल्लं चरमंतं एगसमएणं गच्छति दाहिणिल्लाओ वा चरमंताओ उत्तरिल्लं चरमंतं एगसमएणं गच्छति एवं उत्तरिल्लाओ दाहिणिलं उवरिल्लातो हेडिल्लं हिडिल्लाओ उवरिल्लं, से तं पोग्गलणोभवोववायगती, से किं तं सिद्धणोभवोववायगती, २ दुविहा पं०, तं०-अणंतरसिद्धणोभवोववाय परंपरसिद्धणोभवोववायगती य, से किं तं अणंतरसिद्धणोभवोववायगती, २ पण्णरसविहा पं०, तं०-तित्थसिद्धअणंतरसिद्धणोभवोववायगती य जाव अणेगसिद्धणोभवोववायगती य, से किं तं परंपरसिद्धणोभवोववायगती,२ अणेगविहा पं०, तं०-अपढमसमयसिद्धणोभवोववायगती एवं दुसमयसिद्धणोभवोववायगती जाव अणंतसमयसिद्धणोभवोववायगती, सेत्तं सिद्धणोभवोववायगती, से तंणोभवोववायगती, से तं उववायगती ४ । से किं तं विहायगती, २ सत्तरसविहा पण्णत्ता, तं०-फुसमाणगती १ अफुसमाणगती २ उवसंपज्जमाणगती ३ अणुवसंपज्जमाणगती ४ पोग्गलगती ५ मंडूयगती ६ णावागती७ नयगई ८ छायागती ९ छायाणुवातगती १० लेसागई ११ लेसाणुवातगती १२ उद्दिस्सपविभत्तगती १३ चउपुरिसपविभत्तगती १४ वंकगती १५ पंकगती १६ बंधणविमोयणगती १७, से किं तं फुसमाणगती?, २ जण्णं परमाणुपोग्गले दुपएसिए जाव अणंतपएसियाणं खंधाणं अण्णमण्णं फुसंताणं गती पवत्तइ सेत्तं फुसमाणगती १, से किं तं अफुसमाणगती ?, २ जणं एतेसिं चेव अफुसंताणं गती पवत्तति से तं अफुसमाणगती २, से किं तं उवसंपज्जमाणगती ?, २ जण्णं रायं वा जुवरायं वा ईसरं वा तलवरं वा माडंबितं वा कुडुंबितं वा इन्भं वा सिहि वा सेणावति वा सत्थवाह वा उवसंपज्जित्ता णं गच्छति, से तं उवसंपज्जमाणगती ३, से किं तं अणुवसंपज्जमाणगती?, २ जणं एतेसिं चेव अण्णमणं अणुवसंपज्जित्ता णं गच्छति, से तं अणुव
For Personal & Private Use Only
Page #660
--------------------------------------------------------------------------
________________
प्रज्ञापनया: मल
य० वृत्तौ.
॥३२७॥
संपजमाणगती ४, से किं तं पोग्गलगती १, २ जं णं परमाणुपोग्गलाणं जाव अनंतपए सियाणं खंधाणं गती पवत्तति सेतं पोग्गलगती ५, से किं तं मंड्यगती १, २ जण्णं मंडूओ फिडित्ता गच्छति, से तं मंडूयगती ६, से किं तं णावागती ?, जण्णं णावा पुववेतालीओ दाहिणवेयालिं जलपहेणं गच्छति, दाहिणवेतालिओ वा अवरवेतालिं जलपणं गच्छति से तं णावागती ७, से किं तं णयगती १, २ जण्णं णेगमसंगहववहारउज्जुसु यसद्दसमभिरूढएवंभूयाणं नयाणं जा गती अहवा सवणयावि जं इच्छंति, से तं नयगती ८, से किं तं छायागती ?, २ जं णं हयछायं वा गयछायं वा नरछायं वा किण्णरछायं वा महोरगछायं वा गंधवछायं वा उसहछायं वा रहछायं वा छत्तछायं वा उवसंपज्जित्ताणं गच्छति से तं छायागती ९, से किं तं छायाणुवायगती १, २ जेणं पुरिसं छाया अणुगच्छति नो पुरिसे छायं अणुगच्छति, से तं छायाअणुवायगती १०, से किं तं लेस्सागती १, २ जण्णं किण्हलेसा नीललेसं पप्प तारूवत्ताए तावण्णतातागंधत्ता तारसत्ताए ताफासत्ताते भुज्जो २ परिणमति, एवं नीललेसा काउलेसं पप्प तारूवत्ताए जाव ता फासताए परिणमति, एवं काउलेसावि तेउलेसं तेउलेसावि पम्हलेस पम्हलेसावि सुकलेसं पप्प तारूवत्ताते जाव परिणमति, से तं सागती ११, से किं तं लेसाणुवायगती १, २ जल्लेसाई दबाई परियाइत्ता कालं करेइ तल्लेसेसु उववज्जति, तं०किण्हलेसेसु वा जाव सुकलेसेसु वा, से तं लेसाणुवायगती १२, से किं तं उद्दिस्सपविभत्तगती १, २ जण्णं आयरियं वा उवज्झायं वा थेरं वा पवसिं वा गणि वा गणहरं वा गणावच्छेदं वा उद्दिसिय २ गच्छति, से तं उद्दिस्सिय विभत्तमती १३, से किं तं चउपुरिसपविभतगती है, से जहानामए चचारि पुरिसा समगं पज्जवट्ठिया समगं पट्ठिता १ समगं पजबष्ट्ठिया
For Personal & Private Use Only
१६ प्रयो
गपदं
॥ ३२७॥
Page #661
--------------------------------------------------------------------------
________________
eeeeeeeeeeeoटटटट
विसमग पट्ठिया २ विसमं पज्जवट्ठिया विसमं पट्टिया ३ विसमं पज्जवडिया समगं पट्टिया ४, से तं चउपुरिसपविभत्तगती १४, से किं तं वंकगती, २ चउबिहा पं०, तं०-घट्टनया थंभणया लेसणया पवडणया, से तं वंकगती १५, से किं तं पंकगती ?, २ से जहाणामते केइ पुरिसे पंकसि वा उदयंसि वा कार्य उबिहिया गच्छति, से तं पंकगती १६, से किं तं बंधणविमोयणगती ?,२ जणं अंबाण वा अंबाडगाण वा माउलुंगाण वा बिल्लाण वा कविट्ठाण वा [भवाण वा] फणसाण वा दालिमाण वा पारेवताण वा अक्खोलाण वा चाराण वा वोराण वा तिडयाण वा पकाणं परियागयाणं बंधणातो विप्पमुक्काणं निबाघातेणं अधे वीससाए गती पवत्तइ, से तं बंधणविमोयणगती (सूत्रं २०५) (से तं विहायोगती) १७॥ पण्णवणाए भगवईए पओगपदं समत्तं ॥ १६ ॥ _ 'कइविहे णं भंते ! गइप्पवाए' इत्यादि, गमनं गतिःप्राप्तिरित्यर्थः, प्राप्तिश्च देशान्त रविषया पर्यायान्तरविषया च, उभयत्रापि धात्वर्थोपपत्तेः गतिशब्दप्रयोगदर्शनाच्च, तथाहि-वगतो देवदत्तः१, पत्तनं गतः, तथा वचनमात्रेणाप्यसौ गतः कोपमिति, लोकोत्तरेऽप्युभयथा प्रयोगः-परमाणुरेकसमयेन एकस्माल्लोकान्तादपरं लोकान्तं गच्छति, तथा तानि तान्यध्यवसायान्तराणि गच्छन्तीति, गतेः प्रपातो गतिप्रपातः, स कतिविधः प्रज्ञप्तः?, कुत्र कुत्र गतिशब्दप्रवृत्तिरुपनिपततीत्यर्थः, भगवानाह-पञ्चविधः प्रज्ञप्तः, तदेव पञ्चविधत्वं दर्शयति-'प्रयोगगति'रित्यादि, प्रयोगः प्रागुक्तः पञ्चदशविधः स एव गतिःप्रयोगगतिः, इयं देशान्तरप्राप्तिलक्षणा द्रष्टव्या, सत्यमनःप्रभृतिपुर्लानां
0900500000000000
For Personal & Private Use Only
www.janelibrary.org
Page #662
--------------------------------------------------------------------------
________________
१६प्रयो
प्रज्ञापनायाः मलयवृत्ती.
गपदं
॥३२८॥
जीवेन व्यापार्यमाणानां यथायोगमल्पबहुदेशान्तरगमनात् १ । 'ततगई' इति तता–विस्तीर्णा सा चासौ गतिश्च ततगतिः, तथाहि-यं ग्रामं सन्निवेशं वा प्रति प्रतिष्ठितो देवदत्तादिस्तं ग्रामादिकं यावदद्यापि न प्राप्नोति ताव-15 दन्तरा पथि एकैकस्मिन् पदन्यासे तत्तद्देशान्तरप्राप्तिलक्षणा गतिरस्तीति ततगतिः, इयं विस्तीर्णत्वविशेषणात् पृथगुपात्ता, अन्यथा प्रयोगगतावेवेयमन्तर्भवति, पादन्यासस्य शरीरप्रयोगात्मकत्वात् , एवमुत्तरत्रापि यथायोगं परिभावनीयं २ तथा 'बंधणछेयणगई' इति, बन्धनस्य छेदनं बन्धनच्छेदनं तस्मात् गतिवन्धनच्छेदनगतिः, सा च जीवेन विमुक्तस्य शरीरस्य शरीराद्वा विच्युतस्य जीवस्यावसातव्या, न तु कोशसम्बन्धविच्छेदादेरण्डवीजादेः, तस्या विहायोगतिभेदत्वेन वक्ष्यमाणत्वात् ३। 'उववायगई' इति, उपपातः-प्रादुर्भावः, स च क्षेत्रभवनोभवभेदात् त्रिविधः, तद्यथा-क्षेत्रोपपातो भवोपपातो नोभवोपपातश्च, तत्र क्षेत्रं-आकाशं यत्र नारकादयो जन्तवः सिद्धाः पुद्गला वा अवतिष्ठन्ते, भवः-कर्मसम्पर्कजनितो नैरयिकत्वादिकः पर्यायः, भवन्ति कर्मवशवर्तिनः प्राणिनोऽस्मिन्निति |भव इति व्युत्पत्तेः, नोभवः-भवव्यतिरिक्तः कर्मसम्पर्कसम्पाद्यनैरयिकत्वादिपर्यायरहित इति भावः, स च पुद्गलः सिद्धो वा, उभयस्यापि यथोक्तलक्षणभवातीतत्वात् , उपपात एव गतिरुपपातगतिरिति ४ । विहायसा-आकाशेन गतिर्विहायोगतिः, सा चोपाधिभेदात् सप्तदशविधा, तद्यथा-स्पृशद्दतिरित्यादि, तत्र परमाण्वादिकं यदन्येन परमाण्वादिकेन परस्परं संस्पृश्य संस्पृश्य-सम्बन्धमनुभूयानुभूयेत्यर्थः इति भावः गच्छति सा स्पृशद्दतिः, स्पृशतो
7090920992002029290920
॥३२॥
For Personal & Private Use Only
Page #663
--------------------------------------------------------------------------
________________
गतिरिति व्युत्पत्तेः, तद्विपरीता अस्पृशद्गतिः, यत्परमाण्वादिकमन्येन परमाण्वादिना सह परस्परसम्बन्धमननुभूय गच्छति यथा परमाणुरेकेन समयेन एकस्माल्लोकान्तादपरं लोकान्तमिति, उपसंपद्यमानगतिर्यदन्यमुपसम्पद्य-आश्रित्य तदवष्टम्भेन गमनं यथा धनसार्थवाहावष्टम्भेन धर्मघोषसूरीणां, अनुपसम्पद्यमानगतिर्यत् परस्परमुपष्टम्भरहितानां पथि गमनं, मण्डूकगतिर्यत् मण्डूकस्येवोत्प्लुत्य गमनं, नावागतिर्यन्नावा महानद्यादौ गमनं, नयगतिर्यन्नयानां नैगमादीनां खखमतपोषणं अथवा यन्नयानां सर्वेषां परस्परसापेक्षाणां प्रमाणावाधितवस्तुव्यवस्थापनं सा नयगतिः, छाया गतिः - छायामनुसृत्य तदुपष्टम्भेन वा समाश्रयितुं गतिः छायागतिः, छायानुपातगतिरिति छायायाः खनि|मित्त पुरुषादेरनुपातेन - अनुसरणेन गतिः छायानुपातगतिः, तथाहि — छाया पुरुषमनुसरति न तु पुरुषः छायामतश्च्छायाया अनुपातगतिः, लेश्यागतिर्यत्तिर्यमनुष्याणां कृष्णादिलेश्याद्रव्याणि नीलादिलेश्याद्रव्याणि सम्प्राप्य तद्रूपादितया परिणमन्ति सा लेश्यागतिरिति, लेश्यानुपातगतिरिति लेश्याया अनुपातः - अनुसरणं तेन गतिर्लेश्यानुपातगतिः, लेश्याया इत्यत्र विग्रहवेलायां कर्मणि षष्ठी, यतो वक्ष्यति - ' यानि लेश्याद्रव्याणि पर्यादाय जीवः कालं करोति तल्लेश्येषूपजायते न शेषलेश्येषु' ततो जीवो लेश्याद्रव्याण्यनुसरति, न तु तानि जीवमनुसरन्तीति, 'उद्दिश्यप्रविभक्तगति' रिति प्रविभक्तं - प्रतिनियतमाचार्यादिकमुद्दिश्य यत्तत्पार्श्वे गच्छति सा उद्दिश्यप्रविभक्तगतिः, 'चतुः पुरुषप्रविभक्तगति' रिति चतुर्द्धा पुरुषाणां प्रविभक्तगतिः चतुःपुरुषप्रविभक्तगतिः, तच्चतुर्द्धात्वं 'समगं पज्जवट्ठिया'
For Personal & Private Use Only
Page #664
--------------------------------------------------------------------------
________________
99
प्रज्ञापना- या: मलय० वृत्ती.
लेषणता पतनता, तत्र घट्टनशदाण्यादीनां तिष्ठतो वाऽऽत्मनोSATARA जीवस्यानीप्सि
॥३२९॥
इत्यादिना ग्रन्थेन खयमेव वक्ष्यति, तथा वंका-चक्रा सा चासौ गतिश्च वंकगतिः, सा च चतुर्की, तद्यथा-पट्ट- १६ प्रयोनता स्तम्भनता श्लेषणता पतनता, तत्र घट्टनशब्दस्य भावः-प्रवृत्तिनिमित्तं घट्टनमेय वेति, एवं शेषपदशब्दार्थोऽपि ।
| गपर्द भावनीयः, तत्र घट्टनं-खजागतिः स्तम्भनं-ग्रीवायां धमण्यादीनां तिष्ठतो वाऽऽत्मनोऽङ्गप्रदेशानां श्लेषणं-ऊर्यादीनां जानुप्रभृतिभिः सम्बन्धः पतनं-तिष्ठत एव गच्छतो वा यल्लुठनं, एतानि च घट्टनादीनि जीवस्थानीप्सितत्वादप्रशस्यत्वाच वंकगतिशब्दवाच्यानि, तथा पङ्के गतिः पङ्कगतिः, पङ्कग्रहणमुदकस्याप्युपलक्षणं, तेन पङ्के उदके | वाऽतिदुस्तरं यदात्मीयं कायं केनापि सहोद्वध्य तबलेन गच्छति सा पङ्कगतिः, बन्धनविमोचनगतिरिति बन्धमा-18 द्विमोचनं बन्धनविमोचनं तेन गतिबन्धनविमोचनगतिः-यदाम्रादिफलानामतिपरिपाकगतानामत एव बन्धनाद्विच्युतानां यदधो विश्रसया-निर्व्याघातेन गमनं सा बन्धनविमोचनगतिरिति भावः, एतदेव सूत्रकृदुपदर्शयतिसे किं तं पयोगगई' इत्यादि सुगममापदपरिसमाप्तः, नवरं 'जंबुद्दीवे दीवे भरहेरवयवासस्स सपक्खं सपडिदिसिं सिद्धिखेत्तोववायगई' इति जंबूद्वीपे द्वीपे यत् भरतवर्ष ऐरावतवर्ष च तयोरुपरि सिद्धिक्षेत्रोपपातगतिर्भवति, कथमित्याह-'सपक्षं सप्रतिदिक् च' तत्र सह पक्षाः-पार्थाः पूर्वापरदक्षिणोत्तररूपाः यस्मिन् सिद्धिक्षेत्रोपपातगतिमवने IN||३२९॥ तत सपक्षं सह प्रतिदिशो-विदिश आनेय्यादयो यस्मिन् तत्सप्रतिदिक, क्रियाविशेषणमेतत् , एषोऽत्र भावार्थःजंबूद्वीपे द्वीपे भरतैरावतवर्षयोरुपरि सर्वासु दिनु विदिक्षु च सर्वत्र सिद्धिक्षेत्रोपपातगतिर्भवतीति, एवं शेषसूत्रे-शी
For Personal & Private Use Only
Page #665
--------------------------------------------------------------------------
________________
वपि भावनीयं, उपसंपद्यमानगतिसूत्रे 'जण्णं रायं वा' इत्यादि, राजा-पृथिवीपतिः युवराजो-राज्यचिन्ताकारी राजप्रतिशरीरं ईश्वरः-अणिमाद्यैश्वर्ययुक्तस्तलवरः-परितुष्टनरपतिप्रदत्तपट्टवन्धविभूषितो राजस्थानीयः माडम्बिकः-छिन्नमडम्बाधिपः कौटुम्बिकः-कतिपयकुटुम्बखामी इभमहतीतीभ्यो-धनवान् श्रेष्ठी-श्रीदेवताध्यासितसौवर्णपट्टभूषितोत्तमाङ्गः सेनापतिः-नृपतिनिरूपितचतुरङ्गसैन्यनायकः सार्थवाहः-सार्थनायकः, नौगतिसूत्रे 'पुत्ववेतालिओ' इत्यादि वैतालीशब्दोऽत्र देशीवचनत्वाद्वेतालातटवाची ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां षोडशं प्रयोगपदं समाप्तम् ॥
RSSSSSSSSSSS
अथ सप्तदशं पदं ॥१७॥
तदेवमुक्तं षोडशं प्रयोगपदं, सम्प्रति सप्तदशमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरपदे प्रयोगपरिणाम || उक्तः, सम्प्रति परिणामसाम्याल्लेश्यापरिणाम उच्यते-अथ लेश्यति कः शब्दार्थः १, उच्यते, लिष्यते-श्लिष्यते। आत्मा कर्मणा सहानयेति लेश्या, कृष्णादिद्रव्यसाचिव्यादात्मनः परिणामविशेषः, उक्तं च-"कृष्णादिद्रव्यसा
For Personal & Private Use Only
Page #666
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मल- य० वृत्ती.
॥३३॥
चिव्यात् , परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रवर्त्तते ॥ १॥" अथ कानि कृष्णादीनि | १६ प्रयोद्रव्याणि ?, उच्यते, इह योगे सति लेश्या भवति, योगाभावे च न भवति, ततो योगेन सहान्वयव्यतिरेकदर्शनात् गपदं योगनिमित्ता लेश्यति निश्चीयते, सर्वत्रापि तन्निमित्तत्वनिश्चयस्यान्वयव्यतिरेकदर्शनमूलत्वात् , योगनिमित्ततायामपि विकल्पद्वयमवतरति-किं योगान्तर्गतद्रव्यरूपा योगनिमित्तकमद्रव्यरूपा वा?, तत्र न तावद्योगनिमित्तकर्मद्रव्यरूपा, विकल्पद्वयानतिक्रमात् , तथाहि-योगनिमित्तकमद्रव्यरूपा सती घातिकर्मद्रव्यरूपा अघातिकर्मद्रव्यरूपा वा ?, न तावद् घातिकमद्रव्यरूपा, तेषामभावेऽपि सयोगिकेवलिनि लेश्यायाः सद्भावात् , नापि अघातिकर्मरूपा, तत्सद्भावेऽपि अयोगिकेवलिनि लेश्याया अभावात् , ततः पारिशेष्यात् योगान्तर्गतद्रव्यरूपा प्रत्येया, तानि च योगान्तर्गतानि द्रव्याणि यावत्कषायास्तावत्तेषामप्युदयोपबृंहकाणि भवन्ति, दृष्टं च योगान्तर्गतानां द्रव्याणां कषायोदयोपबृंहणसामर्थ्य, यथा पित्तद्रव्यस्य, तथाहि-पित्तप्रकोपविशेषादुपलक्ष्यते महान् प्रवर्द्धमानः कोपः, अन्यच्च बाह्यान्यपि द्रव्याणि कर्मणामुदयक्षयोपशमादिहेतव उपलभ्यन्ते, यथा-बायौषधिर्ज्ञानावरण[स्य क्षयोपशमस्य सुरापानं ज्ञानावरणोदयस्य, कथमन्यथा युक्तायुक्तविवेकविकलतोपजायते, दधिभोजनं निद्रारूपदर्श-S॥३०॥ नावरणोदयस्य, तत्किं योगद्रव्याणि न भवन्ति ?, तेन यः स्थितिपाकविशेषो लेश्यावशादुपगीयते शास्त्रान्तरे स सम्यगुपपन्नः, यतः स्थितिपाको नामानुभाग उच्यते, तस्य निमित्तं कपायोदयान्तर्गतकृष्णादिलेश्यापरिणामाः.
dain Education International
For Personal & Private Use Only
www.janelibrary.org
Page #667
--------------------------------------------------------------------------
________________
ते च परमार्थतः कषायखरूपा एव तदन्तर्गतत्वात्, केवलं योगान्तर्गतद्रव्यसहकारिकारण भेदवैचित्र्याभ्यां ते कृष्णादिभेदैर्भिन्नाः तारतम्यभेदेन विचित्राश्चोपजायन्ते, तेन यद् भगवता कर्मप्रकृतिकृता शिवशम्र्माचार्येण शतकाख्ये ग्रन्थेऽभिहितं “ठिइअणुभागं कसायओ कुणइ" इति तदपि समीचीनमेव, कृष्णादिलेश्या परिणामानामपि कषायोदयान्तर्गतानां कषायरूपत्वात् तेन यदुच्यते कैश्चिद् - योगपरिणामत्वे लेश्यानां "जोगा पयडिपएसं ठिहअणुभागं कसायओ कुणइ” इति वचनात् प्रकृतिप्रदेशबन्धहेतुत्वमेव स्यान्न कर्म्मस्थितिहेतुत्वमिति, तदपि न समीचीनं, यथोक्तभावार्थापरिज्ञानात्, अपि च-न लेश्याः स्थितिहेतवः, किंतु कषायाः, लेश्यास्तु कषायोदयान्तर्गताः अनुभागहेतवः, अत एव च ' स्थितिपाकविशेषस्तस्य भवति लेश्याविशेषेण' इत्यत्रानुभागप्रतिपत्त्यर्थं पाकग्रहणं, एतच सुनिश्चितं कर्म्मप्रकृतिटीकादिषु ततः सिद्धान्तपरिज्ञानमपि न सम्यक् तेषामस्ति, यदप्युक्तम्- 'कर्म्मनिष्यन्दो लेश्या, निष्यन्दरूपत्वे हि यावत् कषायोदयः तावन्निष्यन्दस्यापि सद्भावात् कर्म्मस्थितिहेतुत्वमपि युज्यते एवेत्यादि, तदप्यश्लीलं लेश्यानामनुभागबन्धहेतुतया स्थितिबन्धहेतुत्वायोगात्, अन्यच्च - कर्म्मनिष्यन्दः किं कर्म्मकल्क उत कर्म्मसारः, न तावत्कर्म्मकल्कः, तस्यासारतयोत्कृष्टानुभाग बन्धहेतुत्वानुपपत्तिप्रसक्तेः, कल्को हि असारो भवति असारश्च कथमुत्कृष्टानुभागबन्धहेतुः १ अथ चोत्कृष्टानुभागबन्धहेतवोऽपि लेश्या भवन्ति, अथ कर्म्मसार इति पक्षस्तर्हि कस्य कर्म्मणः सार इति वाच्यं १, यथायोगमष्टानामपीति चेत् अष्टानामपि कर्म्मणां
For Personal & Private Use Only
Page #668
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मल
य० वृत्तौ.
॥३३१॥
शास्त्रे विपाका वर्ण्यन्ते, न च कस्यापि कर्म्मणो लेश्यारूपो विपाक उपदर्शितः, ततः कथं कर्म्मसारपक्षमङ्गीकुर्म्महे १, तस्मात् पूर्वोक्त एव पक्षः श्रेयानित्यङ्गीकर्त्तव्यः, तस्य हरिभद्रसूरिप्रभृतिभिरपि तत्र (तत्र) प्रदेशे अङ्गीकृतत्वादिति अस्मिंश्च लेश्यापदे षट् उद्देशकाः, तत्रेयं प्रथमोद्देशकार्थसङ्ग्रहगाथा -
आहार समसरीरा उसासे कम्म्मवन्न लेसासु । समवेदण समकिरिया समाउया चैव बोद्धव्वा ॥ १॥ रइया णं भंते ! सचे समाहारा सबै समसरीरा सबै समुस्सासनिस्सासा १, गो० ! णो इणट्ठे समट्ठे से केणद्वेगं भंते ! एवं बुच्चर - नेरइया नो सवे समाहारा जाव णो सबै समुस्सासनिस्सासा १, गोयमा ! णेरइया दुविहा पन्नत्ता, तंजहा - महासरीरा य अप्पसरीरा य, तत्थ णं जे ते महासरीरा ते णं बहुतराए पोग्गले आहारेंति बहुतराए पोग्गले परिणार्मेति बहुतराए पोग्गले उस्ससंति बहुतराए पोग्गले नीससंति अभिक्खणं आहारेंति अभि० परिणामेंति अभि० ऊससंति अभि० नीससंति, तत्थ णं जे ते अप्पसरीरा ते णं अप्पतराए पो० आहा० अप्प० पो० परि० अप्प० पो० ऊसंसंति अप्प० पो० नीससंति आहच आहारैति आहच्च परिणार्मेति आहच्च ऊससंति आहच्च नीससंति, से एएणद्वेणं गो० ! एवं बुच्चइ-नेरइया नो सधे समाहारा नो सबै समसरीरा णो सबै समुस्सासनिस्सासा (सूत्रं २०६) नेरइया णं भंते! सवे समकम्मा ?, गो० ! मो इणट्ठे समट्ठे, से केणद्वेणं भंते ! एवं बुच्चइ १ - नेरइया नो सबै समकम्मा, गो० ! नेरइया दुविहा पन्नत्ता, तंजहा - पुवोववन्नगा य पच्छोववन्नगा य, तत्थ णं जे ते पुवोववन्नगा ते णं अप्पकम्मतरागा, तत्थ णं जे ते पच्छोववन्नगा ते णं महाकम्मतरागा,
से
For Personal & Private Use Only
१७लेश्या
पदम्
॥३३१॥
Page #669
--------------------------------------------------------------------------
________________
तेणदेणं गो ! एवं वुच्चइ-नेरइया णो सवे समकम्मा । नेरइया णं भंते! सवे समवन्ना?, गो०! णो इणढे समढे, से केपटे भंते ! नेरइया नो सत्वे समवन्ना?, गो०। रइया दुविहा पन्नत्ता, तंजहा-पुरोववनगा य पच्छोववनगा य, तत्थ
जे ते प्रबोववन्नगा ते णं विसुद्धवनतरागा, तत्थ णं जे ते पच्छोववनगा ते णं अविसुद्धवनतरागा, से एएणटेणं गो०! एवं वच्चा-नेरइया नो सन्चे समवन्ना । एवं जहेव वनेण भणिया तहेव लेसासु विसुद्धलेसतरागा अविसुद्धलेसतरागा य भाणियत्वा । नेरइया णं भंते ! सबे समवेदणा, गो० नो इणहे समढे, से केण एवं वुच्चति नेरइया णो सवे समवेयणा, गो! नेरइया दुविहा पन्नत्ता, तंजहा-सन्निभूया य असन्निभूया य, तत्थ णं जे ते सनिभूता ते णं महावेदणतरागा, तत्थ णजे ते असन्निभूता ते णं अप्पवेदणतरागा, से तेणटेणं गो०! एवं वुच्चइ-नेरइया नो सबै समवेयणा (सूत्र २०७)
समशब्दः पूर्वार्द्ध प्रत्येकमपि सम्बध्यते, उत्तरार्द्ध प्रतिपदं साक्षात्सम्बन्धित एवास्ति, ततोऽयमर्थ:-प्रथमोऽधिकारः सर्वे समाहाराः सर्वे समशरीराः सर्वे समोच्छासा इति प्रश्नोपलक्षितः, द्वितीयः समकाण इति, तृतीयः | समवर्णा इति. चतुर्थः समलेश्याका इति, पञ्चमः समवेदनाका इति, षष्ठः समक्रिया इति, सप्तमः समायुष इति । अथ लेश्यापरिणामविशेषाधिकारे कथममीषामर्थानामुपन्यासोपपत्तिः?, उच्यते, अनन्तरप्रयोगपदे उक्तं-'कतिविहेणं भंते! गइप्पवाए इति (पं0)?, गोयमा! पंचविहे०, पयोगगई ततगई बंधणछेदणगई उबवायगई विहायोगई, तत्थ जा सा उवबायगई सा तिविहा-खित्तोववायगई भवोववायगई नोभवोववायगई, तत्थ भवोववायगई चउचिहा
टिटटटeceeeees
Jain Education Inter
nal
For Personal & Private Use Only
Page #670
--------------------------------------------------------------------------
________________
प्रज्ञापना- नेरइयभवोववायगई देवभवो तिरिक्खजोणियभवो० मणुस्सभवोक्वायगई' इति, तत्र नारकत्वादिभवत्वेनोत्पन्नाना १७लेश्याया: मल- जीवानामुपपातसमयादारभ्य आहाराद्यर्थसम्भवोऽवश्यंभावी ततो लेश्याप्रक्रमेऽपि तेषामुपन्याससूत्रं । 'यथोद्देश पदम् य.वृत्ती.
निर्देश' इति न्यायात् प्रथमं समाहारा इत्यादिप्रश्नोपलक्षितमर्थाधिकारमाह-'नेरइया णं भंते' इत्यादि प्रश्नसूत्र
सुगम, भगवानाह-'गोयमा' इत्यादि, नायमर्थः समर्थः-नायमर्थो युक्त्युपपन्न इति भावः, पुनः प्रश्नयति-'से ॥३३२॥
केणटेण'मित्यादि, सेशब्दोऽथशब्दार्थः, अथ केनार्थेन-केन प्रयोजनेन केन प्रकारेणेति भावः भदन्त । एवमुच्यतेनैरयिकाः सर्वं समाहारा इत्यादि , भगवानाह-'गोयमे त्यादि, इहाल्पत्वं महत्त्वं चापेक्षिकं, तत्र जघन्यमल्पत्वं अङ्गलासङ्ख्ययभागमात्रत्वं उत्कृष्टं महत्त्वं पञ्चधनुःशतमानत्वं, एतच भवधारणीयशरीरापेक्षया, उत्तरवैक्रियापेक्षया तु जघन्यमल्पत्वं अङ्गुलसङ्ख्यातभागमात्रत्वं इतरद्धनुःसहस्रमानत्वं, एतावता च किं समशरीरा इत्यस्य प्रश्नस्योत्तरमुक्तं । अथ शरीरप्रश्नो द्वितीयस्थानोक्तः तत्कथमस्य प्रथमत एव निर्वचनमुक्तं ?, उच्यते, शरीरविषमताभिधाने | सति आहारोच्छ्रासयोर्वेषम्यं सुप्रतिपादितं भवतीति द्वितीयस्थानोक्तस्यापि शरीरप्रश्नस्य प्रथमं निवेचनमुक्तं ।। इदानी आहारोच्छ्रासयोर्निर्वचनमाह-तत्थ णमित्यादि, 'तत्र' अल्पशरीरमहाशरीररूपराशिद्वयमध्ये 'ण' मिति | ॥३३॥
वाक्यालङ्कारे ये यतो महाशरीरास्ते तदपेक्षया बहुतरान् पुद्गलानाहारयन्ति महाशरीरत्वादेव, दृश्यते हि लोके बृहलिच्छरीरो बह्वाशी यथा हस्ती, अल्पशरीरोऽल्पभोजी शशकवत्, बाहुल्यापेक्षं चेदमुदाहरणमुपन्यस्यते, अन्यथा कोऽपि
300020200029202902
Ca
For Personal & Private Use Only
Page #671
--------------------------------------------------------------------------
________________
बृहच्छरीरोऽप्यल्पमश्नाति कश्चिदल्पशरीरोऽपि भूरि भुङ्क्ते, तथाविधमनुष्यवत्, नारकाः पुनरुपपातादिसद्वेधानुभावादन्यत्रासद्वेद्योदय वर्त्तित्वादेकान्तेन यथा महाशरीराः दुःखितास्तीत्राहाराभिलाषाश्च भवन्ति तथा नियमादू बहुतरान्पुद्गलानाहारयन्ति तथा बहुतरान् पुद्गलान् परिणामयन्ति, आहारपुद्गलानुसारित्वात् परिणामस्य, परिणामश्चापृशेऽप्याहारकार्यमित्युक्तः, तथा 'बहुतराए पुग्गले उस्ससंति' इति बहुतरान् पुद्गलान् उच्छ्वासतया गृह्णन्ति 'नीससंति' इति निःश्वासतया मुञ्चन्ति महाशरीरत्वादेव, दृश्यन्ते हि बृहच्छरीरास्तजातीयेतरापेक्षया बहूच्छासनिःश्वासा इति, दुःखिता अपि तथैव दुःखिताश्च नारका इति । आहारस्यैव कालकृतं वैषम्यमाह - 'अभिक्खण' मित्यादि, अभीक्ष्णं - पौनःपुन्येनाहारयन्ति, ये यतो महाशरीरास्ते तदपेक्षया शीघ्रशीत्रतराहारग्रहणस्खभावा इत्यर्थः, अभीक्ष्णं उच्चसन्ति अभीक्ष्णं निःश्वसन्ति, महाशरीरत्वेन दुःखिततरत्वादनवरतमुच्छ्वासादि कुर्वन्तीति भावः, 'तत्थ णं जे ते' इत्यादि, 'जे ते' इति इह ये इत्येतावतैवार्थसिद्धौ ये ते इति (यद्) उच्यते तद्भाषामात्रमेव, अल्पशरीरास्ते अल्पतरान् पुद्गलानाहारयन्ति, ये यतोऽल्पशरीरास्ते तदाहरणीयपुद्गलापेक्षया अल्पतरान् पुद्गलानाहारयन्ति, अल्पशरीरत्वादेवेति भावार्थ:, 'आहच आहारयन्ति' इति कदाचिदाहारयन्ति कदाचिन्नाहारयन्ति, महाशरीराहारग्रहणान्त|रालापेक्षया बहुतरकालान्तरतयेत्यर्थः 'आहच्च ऊससंति आहच्च नीससंति' एते हि अल्पशरीरत्वेनैव महाशरीरापेक्षया अल्पतरदुःखत्वादाहच्च - कदाचित् सान्तरमित्यर्थः, उच्छ्वासादि कुर्वन्तीति भावः, अथवा अपर्याप्तिकाले अल्पश
For Personal & Private Use Only
Page #672
--------------------------------------------------------------------------
________________
प्रज्ञापनया: मल
य० वृत्तौ .
॥३३३॥
रीराः सन्तो लोमाहारापेक्षया नाहारयन्ति उच्छ्वासापर्याप्तकत्वेन च नोच्नुसन्ति, अन्यदा त्वाहारयन्ति उच्चसन्ति चेत्यत [आहे ] - 'आहच आहारयन्ति आहच ऊससंती' त्युक्तं । 'से एएणद्वेण' मित्यादि निगमनवाक्यं सुगमं । संप्रति समकर्मत्वाधिकारमाह - 'नेरइयाण' मित्यादि 'पुवोववन्नगा य पच्छोववन्नगा य' इति पूर्व - प्रथमं उपपन्नाः पूर्वोत्पन्नाः त एव 'खार्थिकः क' इति कप्रत्ययविधानात् पूर्वोत्पन्नकाः, एवं पश्चादुत्पन्नकाः, तत्र पूर्वोत्पन्नपश्चादुत्पन्नानां मध्ये ये पूर्वोत्पन्नास्तैर्नर कायुर्नरकगत्य सातवे दनीयादिकं प्रभूतं निर्जीर्णमल्पं विद्यत इति अल्पकर्म्मतरकाः, इतरे तद्विपर्ययात् महाकर्म्मतरकाः, एतच्च समानस्थितिका ये नारकास्तानधिकृत्य प्रणीतमवसेयं, अन्यथा हि रवप्रभायां उत्कृष्टस्थितेर्नारकस्य बहुन्यायुषि क्षयमिते पल्योपमावशेषे च तिष्ठति तस्यामेव रक्तप्रभायां दशवर्षसहस्त्रस्थितिर्नारकोऽन्यः कश्चिदुत्पन्नः स किं प्रागुत्पन्नं पल्योपमावशेषायुषं नारकमपेक्ष्य वक्तुं शक्यो यथा महाकम्र्मेति १, वर्णसूत्रे 'विशुद्धवर्णतरका' इति विशुद्धतरवर्णा इत्यर्थः, कथमिति चेद्र, उच्यते, इह यस्मान्नैरयिकाणामप्रशस्तवर्णनामकर्म्मगोऽशुभस्तीत्रोऽनुभागोदयो भवापेक्षः, तथा चोक्तम् - " कालभवखेत्तवेक्खो उदओ सविवागअविवागो" [कालभवक्षेत्रापेक्ष उदयः सविपाकोऽविपाकः ] नन्वायूंषि तत्र भवचिपाकानि उक्तानि तत्कथमप्रशस्तवर्णनामकर्मण उदयो भवापेक्षो वर्ण्यते ?, सत्यमेतत्, तथाप्यसौ वर्णनामकर्मणोऽप्रशस्तस्त्रोदयस्तीत्रानुभागो ध्रुवश्च भवापेक्षः पूर्वाचार्यैर्व्यवहृतः, स पूर्वोत्पन्नैः प्रभूतो निर्जीर्णः स्तोकः शेषोऽवतिष्ठते, पुद्गलविपाकि च वर्णनाम, तेन पूर्वोत्पन्ना विशुद्धतर
For Personal & Private Use Only
१७ लेश्यापदम्
॥ ३३३॥
Page #673
--------------------------------------------------------------------------
________________
वर्णाः, पश्चादुत्पन्नस्तु नाद्यापि प्रभूतो निर्जीर्ण इति ते अविशुद्धतरवर्णाः, एतदपि समानस्थितिनैरयिकविषयमवसेयं, अन्यथा पूर्वोक्तरीत्या व्यभिचारसंभवात् , 'एवं जहेव बन्ने भणिया' इत्यादि, एवम्-उक्तेन प्रकारेण यथैव वणे भणितास्तथैव लेश्याखपि वक्तव्याः , तद्यथा-'नेरइया णं भंते ! सच्चे समलेस्सा १, गोयमा! नो इण? समढे' इत्यादि, सुगमं चैतत् , नवरं पूर्वोत्पन्ना विशुद्धलेश्याः यस्मात्पूर्वोत्पन्नः प्रभूताम्यप्रशस्तलेश्याद्रव्याणि अनुभूव अनुभूय क्षयं नीतानि तस्मात्ते विशुद्धलेश्याः, इतरे पश्चादुत्पन्नतया विपर्ययादविशुद्धलेश्याः, एतदपि लेश्यासूत्रं समानस्थितिकनैरयिकापेक्षमवसेयं । समवेदनपदोपलक्षितार्थाधिकारप्रतिपादनार्थमाह-'नेरइया णं भंते !' इत्यादि, समवेदनाः-समानपीडाः 'सन्निभूया य' इति संजिनः-संज्ञिपञ्चेन्द्रियाः सन्तो भूता-नारकत्वं गताः संज्ञिभूताः ते महावेदनाः, तीवाशुभाध्यवसायेनाशुभतरकर्मबन्धनेन महानरकेषुत्पादात् , असज्ञिन:-असज्ञिपञ्चेन्द्रियाः सन्तो भूता असज्ञिभूताः, असज्ञिनो हि चतसृष्वपि गतिषूत्पद्यन्ते, तद्योग्यायुर्बन्धसंभवात् , तथा चोक्तम्-“काविहे गं भंते ! असन्निआउए पन्नत्ते ?, गोयमा ! चउबिहे असन्निआउए पन्नत्ते, तंजहा-नेरइयअसन्निआउए तिरिक्खजोणियअसन्निआउए मणुस्सजोणियअसन्निआउए देवअसन्निआउए" इति, तत्र देवेषु नैरयिकेषु च असञ्ज्यायुषो जघन्यतः स्थितिर्दश वर्षसहस्राणि उत्कर्षतः पल्योपमासङ्ख्येयभागः, तिर्यक्षु मनुष्येषु च जघन्यतोऽन्तर्मुहूर्त उत्कर्षतः पल्योपमासङ्ख्येयभागः, एवं चासञ्जिनः सन्तो ये नरकेषूत्पद्यन्ते तेऽतितीवाशुभाध्यवसायाभावात् रत्नप्र
For Personal & Private Use Only
Page #674
--------------------------------------------------------------------------
________________
प्रज्ञापना
याः मल
य० वृत्त.
॥ ३३४ ॥
भायामनतितीत्रवेदनेषु नरकेषूत्पद्यन्ते अल्पस्थितिकाश्चेत्यल्पवेदनाः, अथवा सञ्जीभूताः - पर्याप्तकीभूतास्ते महावेदनाः, पर्याप्तत्वादेव, असज्ञिनस्तु अल्पवेदनाः, अपर्याप्ततया प्रायो वेदनाया असंभवात्, यदिवा 'सन्निभूय'त्ति सञ्ज्ञा - सम्यग्दर्शनं सा एषामस्तीति सञ्ज्ञिनः सञ्ज्ञिनो भूताः -याताः सज्जीभूताः सञ्ज्ञित्वं प्राप्ता इत्यर्थः ते महावेदनाः, तेषां हि यथावस्थितं पूर्वकृतकर्म्मविपाकमनुस्मरतामहो महद्दुःखसंकटमिदमस्माकमापतितं न कृतो भगवदर्हत्प्रणीतः सकलदुःखक्षयंकरोऽतिविषमविषयविषपरिभोगविप्रलुब्धचेतो भिर्धर्म इत्येवं महद्दुःखं मनस्युपजायते ततो महावेदनाः, असज्ञिनस्तु मिथ्यादृष्टयः, ते तु खकृतकर्म्मफलमिदमित्येवं न जानते, अजानानाश्चानुपतप्तमानसा अल्पवेदना इति । अधुना 'समकिरिया' इत्यधिकारं विभावयिषुराह -
रइया णं भंते ! सवे समकिरिया १, गो० ! नो इणट्ठे समट्ठे से केणद्वेणं भंते ! एवं वृच्छति १ नेरइया णो सबै समकिरिया, गो० ! नेरइया तिविहा पन्नत्ता, तंजहा सम्मद्दिट्ठी मिच्छद्दिट्ठी सम्ममिच्छद्दिट्ठी, तत्थ णं जे ते सम्मद्दिट्ठी तेसि णं चत्तारि किरियाओ कज्जंति तंजा - आरंभिया परिग्गहिया मायावत्तिया अपच्चक्खाणकिरिया, तत्थ णं जे ते मिच्छदिट्ठी जे सम्मामिच्छद्दिट्ठी तेसि णं नियताओ पञ्च किरियाओ कज्जंति, तंजहा—आरंभिया परिग्गहिया मायावतिया अपच्चक्खाणकिरिया मिच्छादंसणवत्तिया, से तेणट्टे णं गो० ! एवं बुच्चइ-नेरइया नो सबै समकिरिया । नेरइया णं भंते ! सवे समाउआ १, गो० ! णो इणट्ठे समट्ठे, से केणट्टेणं भंते ! एवं बुच्चइ १, गो० ! नेरइया चउबिहा पत्ता, तंजा
For Personal & Private Use Only
१७लेश्या
पदम्
॥१३४॥
Page #675
--------------------------------------------------------------------------
________________
अगतिया समाउआ समोववनगा अत्थेगतिया समाज्या विसमोववन्नगा अत्थेगतिया विसमाउया समोववन्नगा अत्थेगतिया विसमाउया चिसमोववन्नगा, से तेणद्वेणं गो० ! एवं बुच्चइ-नेरइया नो सबै समाउया नो सवे समोववन्नगा (सूत्रं २०८) 'नेरइया णं भंते ! सङ्घे समकिरिया' इत्यादि, समाः – तुल्याः क्रियाः – कर्म्मनिबन्धनभूता आरम्भिक्यादिका येषां ते समक्रियाः 'चत्तारि किरियाओ कजंति' इति क्रियन्ते इति कर्म्मकर्त्तरिप्रयोगः तेन भवन्तीत्यर्थः, आरम्भः - पृथिव्याद्युपमर्दनं स प्रयोजनं - कारणं यस्याः सा आरंभिकी 'परिग्गहिय'त्ति परिग्रहो — धर्मोपकरणत्रर्जवस्तुस्वीकारः धम्र्मोपकरणमूर्च्छा स च प्रयोजनं यस्याः सा पारिग्रहिकी 'मायावत्तिया' इति माया -- अनार्जवमुपलक्षणत्वात् क्रोधादिरपि स च प्रत्ययः - कारणं यस्याः सा मायाप्रत्यया 'अपचक्खाणकिरिया' इति अप्रत्याख्यानेन - निवृत्त्यभावेन क्रिया-कर्मबन्धकारणं अप्रत्याख्यानक्रियेति, 'नियइयाओ' इति नैयतिक्यो नियता इत्यर्थः अवश्यं - भावित्वात् सम्यग्रदृष्टीनां त्वनियताः संयतादिषु व्यभिचारात्, 'मिच्छादंसणवत्तिय'त्ति मिथ्यादर्शनं प्रत्ययः - कारणं यस्याः सा मिध्यादर्शनप्रत्यया, ननु मिथ्यात्वाविरर्तिकषाययोगाः कर्म्मबन्धहेतव इति प्रसिद्धिः, इह तु आरम्भिक्यादयस्तेऽभिहिता इति कथं न विरोधः १, उच्यते, इहारम्भपरिग्रहशब्दाभ्यां योगः परिगृहीतो, योगानां तद्रूपत्वात् शेषपदैस्तु शेषा बन्धहेतव इत्यदोषः, 'सबै समाउआ' इत्यादेः प्रश्नस्य या निर्वचनचतुर्भङ्गी तद्भावना क्रियते - निबद्धदशवर्षसहस्रप्रमाणायुषो युगपञ्चोत्पन्ना इति प्रथमो भङ्गः, तेषु एव दशवर्षसहस्र स्थितिषु नरकेषु एके
For Personal & Private Use Only
Page #676
--------------------------------------------------------------------------
________________
प्रज्ञापना- या: मलय० वृत्तौ.
॥३३५॥
SSSSSSSSSSSS
प्रथमतरमुत्पन्नाः अपरे पश्चादिति द्वितीयः, अन्यैर्विषममायुर्निबद्धं कैश्चिद्दशवर्षसहस्रस्थितिषु कैश्चिञ्च पञ्चदशवर्षसह-18 १७ लेश्या. स्रस्थितिषु उप्तत्तिः पुनर्युगपदिति तृतीयः, केचित् सागरोपमस्थितयः केचित्तु दशवर्षसहस्रस्थितय इत्येवं विषमायुषी ४ पदम् विषममेव चोत्पन्ना इति चतुर्थः ॥ सम्प्रति असुरकुमारादिषु आहारादिपदनवकं विभावयिषुरिदमाह
असुरकुमारा णं भंते ! सत्वे समाहारा एवं सदेवि पुच्छा ?, गो० नो इणहे समढे, से केणद्वेणं भंते ! एवं बुच्चइ-जहा नेरइया। असुरकुमारा णं मंते ! सन्चे समकम्मा ?, गो०! णो इणहे समढे, से केण एवं वुच्चइ १, गो! असुरकुमारा दुविहा पन्नत्ता, तंजहा-पुवोववन्नगाय पच्छोववनगा य, तत्थ णं जेते पुवो० ते णं महाकम्म० तत्थ मं जे ते पच्छोववन्नमा ते गं अप्पक०, से तेणडेणं गो०! एवं वुच्चति-असुरकुमाराणो सवे समकम्मा एवं वनलेस्साए पुच्छा, तत्थ णं जे ते पुढोववभगा ते णं अविसुद्धवनतरागा तत्थ णं जे ते पच्छोववनगा ते णं विसुद्धवन्नतरागा से तेणटेणं गो०! एवं वुच्चइ-असुरकुमारा गं सवे णो समवन्ना, एवं लेस्साएवि, बेयणाए जहा नेरइया, अवसेसं जहा नेरइयाणं, एवं जाव थपियकुमारा ॥ (सूत्र २०९)
'असुरकुमारा णं भंते ! सच्चे समाहारा' इत्यादि, तत्रास्मिन् सूत्रे नारकसूत्रसमानेऽपि भावना विशेषेण लिख्यते| असुरकुमाराणामल्पशरीरत्वं भवधारणीयशरीरापेक्षया जघन्यतोऽङ्गुलासङ्ख्येयभागमानत्वं महाशरीरत्वं तूत्कर्षतः सप्त- ॥३३५॥ हस्तप्रमाणत्वं, उत्तरवैक्रियापेक्षया तु अल्पशरीरत्वं जघन्यतोऽङ्गुलसङ्ख्येयभागमानत्वं उत्कर्षतो महाशरीरत्वं योजनलक्षमानत्वमिति, तत्रेते महाशरीरा बहुतरान् पुद्गलानाहारयस्ति, मनोभक्षणलक्षणाहारापेक्षया, देवानां हि असो
BOSSASSASSA
dain Education International
For Personal & Private Use Only
Page #677
--------------------------------------------------------------------------
________________
299999999
संभवति प्रधानश्च, प्रधानापेक्षया च शास्त्रे निर्देशो वस्तूनां, ततोऽल्पशरीरग्राह्याहारपुद्गलापेक्षया ये पुद्गला बहुतरास्ते तानाहारयन्ति, बहुतरान्परिणामयन्तीत्यादिपदत्रयव्याख्यानं प्राग्वत्, तथाऽभीक्ष्णमाहारयन्ति अधीक्ष्णमुसन्ति, अत्र ये चतुर्थादेरुपर्याहारयन्ति स्तोकसप्तकादेश्वोपर्युच्छ्सन्ति तानाश्रित्याभीक्ष्णमुच्यते, ये सातिरेकवर्षसहस्रस्वोपर्याहारयन्ति सातिरेकपक्षस्य चोपर्युच्छ्वसन्ति तानङ्गीकृत्यैतेषामल्पकालीनाहारोच्छ्वासत्वेन पुनः पुनराहारय-| न्तीत्यादिव्यपदेशविषयत्वात्, तथाऽल्पशरीरा अल्पतरान् पुद्गलानाहारयन्ति उच्छृसन्ति च अल्पशरीरत्वादेव, यत्पुनस्तेषां कादाचित्कत्वमाहारोच्छ्वासयोस्तन्महाशरीराहारोच्छासान्तरालापेक्षया बहुतमान्तरालत्वात्, तत्र हि अन्तराले ते आहारादि न कुर्वन्ति तदन्यत्र ते कुर्वन्तीत्येवंविवक्षणान्महाशरीराणामप्याहारोच्छ्रासयोरन्तरालमस्ति किंतु तदल्पमित्यविवक्षितत्वादभीक्ष्णमित्युक्तं, सिद्धं च महाशरीराणां तेषामाहारोच्छ्रासयोरल्पान्तरत्वं, अल्पशरीराणां तु महान्तरत्वं, यथा सौधर्मादिदेवानां सप्तहस्तमानतया महाशरीराणां तयोरन्तरं वर्षसहस्रद्वयं पक्षद्ववंच अनुत्तरसुराणां च हस्तमानतयाऽल्पशरीराणां त्रयस्त्रिंशद्वर्षसहस्राणि त्रयस्त्रिंशदेव च पक्षा इति, एषां च महाशरीराणामभीक्ष्णाहारोच्छ्वासाभिधानेनाल्पस्थितिकत्वमवसीयते इतरेषां तु विपर्ययः वैमानिकवदेवेति, अथवा लोमाहा-19 रापेक्षयाऽभीक्ष्णम्-अनुसमयमाहारयन्ति महाशरीराः पर्याप्तकावस्थायां उच्छासस्तु यथोक्तमानेनापि भवन् परिपूर्णभवापेक्षया पुनः पुनरित्युच्यते, अपर्याप्तकायस्थायां स्वल्पशरीरालोमाहारतो नाहारयन्ति ओजा(ज आ)हारत एवाहर
सपEEKKE
dan Education International
For Personal & Private Use Only
Hww.jainelibrary.org
Page #678
--------------------------------------------------------------------------
________________
पदम्
प्रज्ञापना- णात् ततस्ते कदाचिदाहारयन्तीत्युच्यते, अपर्याप्तकावस्थायां च नोच्छ्वसन्ति अन्यदा तूच्छ्वसन्ति तत उच्यते आह- १७लेश्यायाः मल- चोच्छसन्तीति ॥ कर्मसूत्रमाह-'असुरकुमाराणं भंते ! सवे समकम्मा' इत्यादि, अत्र नैरयिकसूत्रापेक्षया विपय. वृत्ती . र्यासः, नैरयिका हि पूर्वोत्पन्ना अल्पकाण उक्ता इतरे तु महाकाणः असुरकुमारास्तु ये पूर्वोत्पन्नास्ते महाक
र्माणः इतरेऽल्पकर्माणः, कथमिति चेद् , उच्यते, इहासुरकुमाराः खभवादुद्धृतास्तिर्यसूत्पद्यन्ते मनुष्येषु च, तिर्य॥३३६॥
क्षुत्पद्यमानाः केचिदेकेन्द्रियेषु पृथिव्यवनस्पतित्पद्यन्ते केचित् पञ्चेन्द्रियेषु, मनुष्येष्वपि चोत्पद्यमानाः कर्मभूमिकगर्भव्युत्क्रान्तिकमनुष्येषूत्पद्यन्ते न शेषेषु, षण्मासावशेषायुषश्च सन्तः पारभविकमायुर्बध्नन्ति, पारभविकायुर्वन्धकाले च या एकान्ततिर्यग्योनिकयोग्या एकान्तमनुष्ययोग्या वा प्रकृतयस्ता उपचिन्वन्ति, ततः पूर्वोत्पन्ना महाकर्मतराः, ये तु पश्चादुत्पन्नास्ते नाद्यापि पारभविकमायुर्वनन्ति नापि तिर्यग्मनुष्ययोग्याः प्रकृतीरुपचिन्वन्ति ततस्तेऽल्पकर्मतराः, एतदपि सूत्रं समानस्थितिकसमानभवपरिमितासुरकुमारविषयमवसेयं, पूर्वोत्पन्नका अपि बद्धपारभविकायुषः पश्चादुत्पन्ना अपि अबद्धपारभविकायुषः स्तोककालान्तरिता ग्राह्याः, अन्यथा तिर्यग्मनुष्ययोग्यप्रकृतिबन्धेऽपि पूर्वोत्पन्नकात् पश्चादुत्पन्न उत्कृष्टस्थितिकोऽभिनवोत्पन्नोऽनन्तसंसारिकश्च महाकर्मतर एव भवति । ॥३३॥ वर्णसूत्रे ये ते पूर्वोत्पन्नकास्ते अविशुद्धवर्णतराः, कथमिति चेदुच्यते-एतेषां हि भवापेक्षः प्रशस्तवर्णनाम्नःशुभस्तीत्रानुभाग उदयः, सच पूर्वोत्पन्नानां प्रभूतः क्षयमुपगत इति ते अविशुद्धतरवर्णाः, इतरे तु पश्चादुत्पन्नतया नाद्यापि
eeeeeeeeeees
eseeeeeeeeeeeeeeeeeee
For Personal & Private Use Only
Page #679
--------------------------------------------------------------------------
________________
प्रभूतो निर्जीर्ण इति विशुद्धवर्णाः, एतच समानस्थितिकासुरकुमारविषयं सूत्रं, ‘एवं लेस्साएऽवी'ति एवं वर्णसूत्र-181 वत् लेश्यासूत्रमपि वक्तव्यं, पूर्वोत्पन्नाः अविशुद्धलेश्या वक्तव्याः पश्चादुत्पन्ना विशुद्धलेश्या इति भावः, काऽत्र भावनेति चेदच्यते-इह देवानां नैरयिकाणां च तथाभवखाभाव्यात् लेश्यापरिणाम उपपातसमयात् प्रभृत्याभवक्षयाद भवति, यतो वक्ष्यति तृतीये लेश्योद्देशके-से नूणं भंते ! कण्हलेसे नेरइए कण्हलेसेसु नेरइएसु उववजइ कण्हलेसे उवट्टइ, जलेसे उववजइ तल्लेसे उबट्टइ ?' इति, अस्यायं भावार्थः-पञ्चेन्द्रियतिर्यग्योनिको मनुष्यो वा नरकेषत्पद्यमानो यथाक्रमं तिर्यगायुषि मनुष्यायुषि वा क्षीणे नैरयिकायुः संवेदयमान ऋजुसूत्रनयदर्शनेन विग्रहेऽपि वर्तमानो नारक एव लभ्यते तस्य च कृष्णादिलेश्योदयः पूर्वभवायुषि अन्तर्मुहूर्तावशेषायुष्के एव वर्तमानस्य भवति, तथा चोक्तम्-"अन्तमुहुत्तम्मि गए अन्तमुहुत्तम्मि सेसए चेव । लेस्साहि परिणयाहिं जीवा वचंति परलोयं ॥१॥" [अन्तर्मुहर्ते गतेऽन्तर्मुहूर्ते शेष एव । लेश्यायाः परिणामे जीवा ब्रजन्ति परलोकम् ॥१॥] एवं देवेष्वपि भावनीयं, तथा लेश्याध्ययने नैरयिकादिषु कृष्णादिलेश्यानां जघन्योत्कृष्टा च स्थितिरियमुक्ता-"दस वाससहस्साई काऊऍ ठिई। जहनिया होइ । उक्कोसा तिन्नुदही पलियस्स असंखभागं च ॥१॥ नीलाएँ जहन्नठिई तिन्नुदहि असंखभाग पलियं | च । दस उदही उक्कोसा पलियस्स असंखभागं च ॥२॥ कण्हाए जहन्नठिई दस उदही असंखभाग पलियं च । तित्तीससागराइं मुहत्तअहियाई उक्कोसा ॥३॥ एसा नेरइयाणं लेसाण ठिई उ वनिया इणमो। तेण परं वोच्छामि
-20729939808092002020
For Personal & Private Use Only
Page #680
--------------------------------------------------------------------------
________________
१७लेश्यापदे उद्देशः
प्रज्ञापना- तिरियाण मणुस्सदेवाणं ॥४॥ दश वर्षसहस्राणि कापोत्याः स्थितिर्जघन्या भवति । उत्कृष्टा त्रय उदधयः पल्यस्यायाः मल-IN
सङ्ख्यभागश्च ॥१॥नीलाया जघन्या स्थितिस्त्रय उदधयोऽसङ्ख्यभागः पल्यस्य । दशोदधय उत्कृष्टा पल्यस्यासङ्ख्यभागश्च य. वृत्तौ .
|॥२॥ कृष्णाया जघन्या स्थितिर्दशोदधयोऽसङ्ख्यभागः पल्यस्य । त्रयस्त्रिंशत्सागरोपमाणि मुहूर्त्ताधिकान्युत्कृष्टा ॥३॥ ॥३३७॥
एषा नैरयिकाणां लेश्यानां स्थितिस्तु वर्णितेयं । ततः परं वक्ष्ये तिरश्चां मनुष्यदेवानां ॥४॥] अंतोमुहुत्तमद्धा लेसाण ठिई जहिं जहिं जा उ । तिरियाण नराणं वा वजित्ता केवलं लेसं ॥५॥” अस्या अक्षरगमनिका-अन्तमुहूर्त कालं यावत् लेश्यानां स्थितिर्जघन्योत्कृष्टा च भवति, कासामित्याह-'जहिं जहिं जा उ' यस्मिन् यस्मिन्पृथिवीकायिकादौ संमूछिममनुष्यादौ च याः-कृष्णाद्या लेश्यास्तासां, एता हि कचित् काश्चिद् भवन्ति, पृथिव्यब्वनस्पतीनां कृष्णनीलकापोततेजोरूपाश्चतस्रो लेश्याः, तेजोवायुद्वित्रिचतुरिन्द्रियसंमूछिमतिर्यपञ्चेन्द्रियमनुष्याणां कृष्णनीलकापोतरूपास्तिस्रः, गर्भजतिर्यपञ्चेन्द्रियाणां गर्भजमनुष्याणां च षडपीति, नन्वेवं शुक्ललेश्याया अपि अन्तर्मुहूर्तमेव स्थितिःप्राप्नोतीत्याशङ्कायामुक्तं-वर्जयित्वा केवलां शुद्धलेश्यां-शुक्ललेश्यामिति भावः, तस्या इयं स्थितिः "मुहुत्तद्धं तु जहन्ना उक्कोसा होइ पुत्वकोडी उ। नवहिं वरिसेहिं ऊणा नायचा सुक्कलेस्साए ॥१॥ एसा तिरियनराणं लेसाण ठिई उ वन्निया होइ । तेण परं वोच्छामि लेसाण ठिई उ देवाणं ॥२॥ दस वाससहस्साई कण्हाइ ठिई जहन्निया होइ । पल्लासंखियभागो उक्कोसा होइ नायबा ॥३॥ जा कण्हाइ ठिई खलु उक्कोसा चेव समय
029222006090099293
॥३३७॥
For Personal & Private Use Only
Page #681
--------------------------------------------------------------------------
________________
मब्भहिया। नीलाइ जहन्नेणं पलियासंखं च उक्कोसा ॥४॥जा नीलाइ ठिई खलु उक्कोसा चेव समयमब्भहिया काऊइ जहन्नेणं पलियासंखं च उक्कोसा ॥५॥ तेण परं वोच्छामि तेउल्लेस्सं जहा सुरगणाणं । भवणवइवाणमंतरजोइसवेमाणियाणं च ॥ ६॥ दस वाससहस्साई तेऊएँ ठिई जहनिया होइ । उक्कोसा दो उदही पलियस्स असंखभागं च ॥७॥ जा तेऊइ ठिई खलु उक्कोसा चेव समयमभहिया । पम्हाइ जहन्नेणं दसमुहुत्तहियाई उक्कोसा ॥८॥" [मुहूर्त्तान्तस्तु जघन्योत्कृष्टा भवति पूर्वकोट्येव । नवभिर्वर्षेरूना ज्ञातव्या शुक्ललेश्यायाः ॥१॥ एषा नरतिरश्चां लेश्यानां स्थितिवर्णिता तु भवति । ततः परं वक्ष्ये लेश्यानां स्थितीस्तु देवानां ॥२॥ दश वर्षसहस्राणि कृष्णायाः स्थितिर्जघन्या भवति । पल्यासङ्ख्यभाग उत्कृष्टा भवति ज्ञातव्या ॥३॥ या कृष्णायाः स्थितिः खलूस्कृष्टा समयाभ्यधिकैव । नीलाया जघन्येन पल्यासङ्ख्यश्च भाग उत्कृष्टा ॥४॥ या नीलायाः स्थितिः खलु समयाभ्यधिकैवोत्कृष्टा । कापोत्याः स्थितिर्जघन्येन पल्यासङ्ख्यश्चोत्कृष्टः॥५॥ ततः परं वक्ष्ये तेजोलेश्यां यथा सुरगणानां । भवनपतिव्यन्तरज्योतिष्कवैमानिकानां च ॥६॥ दशवर्षसहस्राणि तेजस्याः स्थितिर्जघन्या भवति । उत्कृष्टा द्वौ उदधी पल्यस्थासङ्ख्यो भागश्च ॥ ७॥ या तेजस्याः स्थितिः खलु उत्कृष्टा समयाभ्यधिका । पद्मायाः जघन्येन दश (सागरोपमाणि) मुहुर्ताभ्यधिकान्युत्कृष्टा ॥८॥] दश सागरोपमाण्यन्तर्मुहूर्ताभ्यधिकान्युत्कृष्टेतिभावः, अन्तर्मुहूर्त चाभ्यधिकं यत्प्रागभवभाव्यन्तर्मुहूर्त यचोत्तरभवभावि तवयमप्यकं विवक्षित्वोक्तं, देवनैरयिकाणां हि खखलेश्या
seeeeeeroesesecesekseees
For Personal & Private Use Only
Page #682
--------------------------------------------------------------------------
________________
7
प्रज्ञापनाया: मलयवृत्ती.
लेश्यापदे उद्देशः
॥३३॥
प्रागुत्तरभवान्तर्मुहूर्तद्वयनिजायुःकालप्रमाणावस्थाना भवति, तथा "जा पम्हाइ ठिई खलु उक्कोसा चेव समयमभहिया। सुक्काएँ जहन्नेणं तेत्तीसुकोस [मुहुत्त मभहिया॥१॥” इति [या पनायाः स्थितिः खलु उत्कृष्टा समयाभ्यधिकैव ।। शुक्लाया जघन्येन त्रयस्त्रिंशत्सागरोपमाणि मुहूर्ताभ्यधिकानि उत्कृष्टा ॥१॥] ततोऽस्मालेश्यास्थितिपरिमाणात् प्रागुक्ताच तृतीयलेश्योद्देशवक्ष्यमाणसूत्रादवसीयते-देवानां नैरयिकाणां च लेश्याद्रव्यपरिणाम उपपातसमयादारभ्याभवक्षयात् भवति इति । पूर्वोत्पन्नश्वासुरकुमारैः प्रभूतानि तीत्रानुभागानि लेश्याद्रव्याणि अनुभूयानुभूय क्षयं नीतानि स्तोकानि मन्दानुभावान्यवतिष्ठन्ते ततस्ते पूर्वोत्पन्ना अविशुद्धलेश्याः पश्चादुत्पन्नास्तु तद्विपर्ययाद्विशुद्धलेश्याः। 'वेयणाए जहा नेरइया' इति वेदनायां यथा नैरयिका उक्तास्तथा वक्तव्याः, तत्राप्यसज्ञिनोऽपि लभ्यमानत्वात् , तत्र यद्यपि वेदनासूत्रं पाठतो नारकाणामिवासुरकुमाराणामपि तथापि भावनायां विशेषः, स चायं-ये सज्ञीभूतास्ते सम्यग्दृष्टित्वात् महावेदनाः चारित्रविराधनाजन्यचित्तसन्तापात् , इतरे तु असञीभूता मिथ्यादृष्टित्वादल्पवेदना इति, 'अवसेसं जहा नेरइयाणं'ति अवशेष क्रियासूत्रमायुःसूत्रं च यथा नैरयिकाणां तथा वक्तव्यं, एतच्च सुगमत्वात् स्वयं परिभावनीयं 'एव'मित्यादि, एवमसुरकुमारोक्तेन प्रमाणेन नागकुमारादयोऽपि तावद्वक्तव्याः यावत्स्तनित- कुमाराः॥ पुढविकाइया आहारकम्मवनलेस्साहिं जहा नेरइया, पुढविकाइया सवे समवेयणा [प०] १, हंतागो ! सवे समवेदणा, से
॥३३८॥
For Personal & Private Use Only
Page #683
--------------------------------------------------------------------------
________________
केणट्टेणं १, गो० ! पुढविकाइया सबै असन्नी असन्निभूयं अणिययं वेयणं वेयन्ति, से तेणट्टेणं गो० ! पुढविकाइया स समवेदणा । पुढविकाइया णं भंते! सधे समकिरिया १, हंता गो० ! पुढविकाइया सबै समकिरिया, से केणट्टेणं ?, गो० ! पुढविकाइया सवे माइमिच्छादिट्ठी तेसिं णियइयाओ पंच किरियाओ कअंति, तं० – आरंभिया परिग्गहिया मायावत्तिया अप्पच्चक्खाणकिरिया मिच्छादंसणवत्तिया य, से तेणद्वेणं गो० ! एवं०, जाव चउरिंदिया, पंचेंदियतिरिक्ख जोणिया जहा नेरइया नवरं किरियाहिं सम्मद्दिट्ठी मिच्छद्दिट्ठी सम्मामिच्छद्दिट्ठी, तत्थ णं जे ते सम्मद्दिट्ठी ते दुविहा पन्नत्ता, तंजा असंजता य संजया संजता य, तत्थ णं जे ते संजयासंजया तेसि णं तिन्नि किरियाओ कजंति, तं० - आरं० परि० माया०, तत्थ णं जे अस्संजता तेसि णं चत्तारि किरिया कज्जंति, तं० – आरं० परि० माया० अपच्च०, तत्थ णं जे ते मिच्छादिट्ठी जे य सम्मामिच्छदिट्ठी तेसि णं णियइयाओ पंच किरि० कज्जंति, तं० – आरंभि० परि० माया० अपच्च० मिच्छा ०, सेसं तं चैव (सूत्रं २१० )
'पुढविकाइया' इत्यादि, पृथिवीकायिका आहारकर्मवर्णलेश्याभिर्यथा नैरयिका उक्तास्तथा वाच्याः, पृथिवीकायिकानामाहारादिविषयाणि चत्वारि सूत्राणि नैरयिकसूत्राणीव पृथिवीकायिकाभिलापेनाभिधातव्यानीति भावः, | केवलमाहारसूत्रे भावनैवं — पृथिवीकायिकानामङ्गुलासङ्ख्येयभागमात्रशरीरत्वेऽप्यल्पशरीरत्वमहाशरीरत्वे आगमवचनादवसेये, स चायमागमः – “पुढविकाइए पुढविकाइयस्स ओगाहणट्टयाए चउट्ठाणवडिए ” इत्यादि, तत्र महाश
For Personal & Private Use Only
Page #684
--------------------------------------------------------------------------
________________
प्रज्ञापनया मल
य० वृत्तौ .
॥३३९॥
रीरा लोमाहारतो बहुतरान् पुगलानाहारयन्त्युच्छ्वसन्ति च अभीक्ष्णमाहारयन्त्यभीक्ष्णं चोच्चसन्ति, महाशरीरत्वादेव, अल्पशरीराणामल्पाहारोच्छ्वासत्वं अल्पशरीरत्वादेव, कादाचित्कत्वं चाहारोच्छ्वासयोः पर्याप्तेतरावस्थापेक्षमिति । वेदनासूत्रमाह - 'पुढविकाइया णं भंते! सधे समवेयणा' इत्यादि, असन्नीति — मिथ्यादृष्टयोऽमनस्का वा 'असन्निभूयंति असज्जीभूता असञ्ज्ञिनां या जायते तामित्यर्थः, एतदेव व्यनक्ति – 'अणिययं ति अनियताम् - अनिर्धारितां वेदयन्ते, वेदनामनुभवन्तोऽपि न पूर्वोपात्ताशुभकर्मपरिणतिरियमित्यवगच्छन्ति, मिथ्यादृष्टित्वादमनस्कत्वाद्वा मत्तमूच्छितादिवदितिभावः, क्रियासूत्रे 'माइमिच्छद्दिट्ठित्ति मायावन्तो हि तेषु प्रायेणोत्पद्यन्ते, यदाह शिवशम्र्माचार्य :- “ उम्मग्गदेसओ मग्गनासओ गूढहियय माइल्लो । सढसीलो य ससल्लो तिरियाउं बंधई जीवो ॥ १ ॥” [ उन्मा| देशको मार्गनाशको गूढहृदयो मायावी । शठता (शठोs) शीलश्च सशल्यस्तिर्यगायुर्वघ्नाति जीवः ॥ १ ॥ ] ततस्ते मायिन उच्यन्ते, अथवा माया इह समस्तानन्तानुबन्धिकषायोपलक्षणं ततो मायिन इति किमुक्तं भवति ? - अनन्तानुबन्धिकषायोदयवन्तः अत एव मिथ्यादृष्टयः, 'ताणं णियइयाओ' इति तेषां - पृथिवीकायिकानां नैयतिक्यो-नियताः पञ्चैव न तु त्रिप्रभृतय इत्यर्थः ' से एएणद्वेण 'मित्यादि, निगमनं 'जाव चउरिंदिया' इति इह महाशरीरत्वा| ल्पशरीरत्वे स्वखावगाहनानुसारेणावसेये, आहारश्च द्वीन्द्रियादीनां प्रक्षेपलक्षणोऽपीति, 'पंचिंदियतिरिक्खजोणिया जहा नेरइया' इति प्रतीतं, नवरमिह महाशरीरा अभीक्ष्णमाहारयन्ति अभीक्ष्णमुच्छ्रसन्तीति यदुच्यते तत्सङ्ख्यात
For Personal & Private Use Only
| १७ लेश्यापदे उद्देशः
२
॥३३९॥
Page #685
--------------------------------------------------------------------------
________________
वर्षायुषोऽपेक्ष्य तथैव दर्शनात् , नासङ्ख्यातवर्षायुषः, तेषां प्रक्षेपाहारस्य षष्ठस्योपरि प्रतिपादितत्वात् , अल्पशरीराणां त्वाहारोच्छ्रासयोर्यत् कादाचित्कत्वं तदपर्याप्तावस्थायां लोमाहारोच्यासयोरभवनेन पर्याप्सावस्थायां तद्भवनेन चाव-18
सेयं, कर्मसूत्रे यत्पूर्वोत्पन्नानामल्पकर्मत्वं इतरेषां तु महाकर्मत्वं तदायुष्कादितद्भवेवद्यकर्मापेक्षं, वर्णलेश्यासूत्र॥ योरपि यत्पूर्वोत्पन्नानां शुभवर्णाद्युक्तं तत्तारुण्यात् पश्चादुत्पन्नानां चाशुद्धवर्णादि बाल्यादवसेयं, लोके तथादर्शना
दिति, तथा 'संजयासंजया' इति देशविरताः स्थूलात् प्राणातिपातादेर्निवृत्तत्वात् इतरस्मादनिवृत्तत्वात् ॥ मनुष्यविषयं सूत्रमाहमणुस्सा णं भंते ! सत्वे समाहारा ?, गो० ! णो इणढे समढे, से केण० १, गो० ! मणुस्सा दुविहा पं०, तं०-महासरीरा य अप्पसरीरा य, तत्थ णं जे ते महासरीरा ते णं बहुतराए पोग्गले आहारेंति जाव बहुतराए पोग्गले नीससंति आहच आहारेंति आहच्च नीससंति तत्थ ण जे ते अप्पसरीरा ते णं अप्पतराए पोग्गले आहारेंति जाव अप्पतराए पोग्गले नीससंति अभिक्खणं आहारेति जाव अभिक्खणं नीससंति, से तेणटेणं गो०! एवं वुचति-मणुस्सा सवे णो समाहारा, सेसं जहा नेरइयाणं, नवरं किरियाहिं मणूसा तिविहा पन्नत्ता, तंजहा-सम्मदिट्टी मिच्छादिट्ठी सम्मामिच्छदिठी, तत्थ णं जे ते सम्मदिट्टी ते तिविहा पन्नत्ता, तंजहा-संयता असंयता संयतासंयता, तत्थ णं जे ते संयता ते दु. ५०, तं-सरागसंयता वीयरागसंयता य, तत्थ णं जे ते वीयरागसंयता ते णं अकिरिया, तत्थ णं जे ते सरागसंयता ते दु.५०, तं०
929899999992929
99999999000899-See
For Personal & Private Use Only
Page #686
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय०वृत्ती.
१७लेश्यापदे उद्देशः
॥४०॥
पमत्तसंयता य अपमत्तसंयता य, तत्थ णं जे ते अपमत्तसंजया तेसिं एगा मायावत्तिया किरिया कजति, तत्थ णं जे ते पमत्तसंजया तेसिं दो किरियाओ कजंति-आरंभिया मायावत्तिया य, तत्थ णं जे ते संजयासंजया तेसिं तिनि किरियाओ कजंति तं-आरंभिया परिग्गहिया मायावत्तिया, तत्थ ण जे ते अस्संजया तेसिं चत्तारि किरियाओ कजंति, तंजहा-आरंभिया परिग्गहिया मायावत्तिया अपच्चक्खाणकिरिया, तत्थ णं जे ते मिच्छदिट्ठी जे सम्मामिच्छदिट्ठी तेसिं नियइयाओ पंच किरियाओ कजंति, तंजहा-आरंभिया परिग्गहिया मायावत्तिया अपञ्चक्खाणकिरिया मिच्छादसणवत्तिया, सेसं जहा नेरइयाणं ॥ (सूत्रं २११) । 'मणुस्सा णं भंते ! सत्वे समाहारा' इत्यादि, सुगमं नवरं 'आहच आहारेंति आहच्च ऊससंति आहच्च नीससंति' इति, महाशरीरा हि मनुष्या देवकुर्वादिमिथुनकास्ते च कदाचिदेवाहारयन्ति कावलिकाहारेण “अट्ठमभत्तस्स | आहारो" [ अष्टमभक्तेनाहारः] इति वचनात् उच्छवासनिःश्वासावपि तेषां शेषमनुष्यापेक्षया अतिसुखित्वात् कादाचित्को, अल्पशरीरास्त्वभीक्ष्णमल्पं चाहारयन्ति, बालानां तथादर्शनात् , संमूछिममनुष्याणामल्पशरीराणामनवरतमाहारसंभवाच, उच्छासनिःश्वासावप्यल्पशरीराणामभीक्ष्णं प्रायो दुःखबहुलत्वात् , 'सेसं जहा नेरइयाण'मिति शेषंकर्मवर्णादिविषयं सूत्रं यथा नैरयिकाणां तथाऽवसेयं, नवरमिह पूर्वोत्पन्नानां शुद्धवर्णादित्वं तारुण्याद् भावनीयं, क्रियासूत्रे विशेषमाह-नवरं 'किरियाहि मणुया तिविहा' इत्यादि, तत्र सरागसंयता-अक्षीणानुपशान्तकषाया
For Personal & Private Use Only
Page #687
--------------------------------------------------------------------------
________________
वीतरागसंयता-उपशान्तकषायाः क्षीणकषायाश्च 'अकिरिया' इति वीतरागत्वेनारम्भादीनां क्रियाणामभावात् , 'एगा मायावत्तिया' इति अप्रमत्तसंयतानामेकैव मायाप्रत्यया क्रिया 'कजईत्ति क्रियते भवति, कदाचिदुड्डाहरक्षणप्रवृत्तानाम् , अक्षीणकषायत्वात् , 'आरंभिया मायावत्तिया' इति प्रमत्तसंयतानां हि सर्वः प्रमत्तयोग आरम्भ इति भवत्यारम्भिकी क्रिया अक्षीणकषायत्वाच्च मायाप्रत्ययेति, 'सेसं जहा नेरइयाण'मिति शेषमायुर्विषयं सूत्रं यथा नैरयिकाणां तथा वक्तव्यं, तच्च सुगमत्वात् वयं भावनीयं । वाणमंतराणं जहा असुरकुमाराणं, एवं जोइसियवेमाणियाणवि, नवरं ते वेदणाए दु० ५० तं०–माइमिच्छदिट्ठीउववनगा य अमाइसम्मदिट्ठीउववनगा य, तत्थ णं जे ते माईमिच्छदिट्ठीउववनगा ते णं अप्पवेदणतरागा तत्थ णं जे ते अमाईसम्मदिट्ठीउववन्नगा ते णं महावेदणतरागा, से तेण० गो! एवं वु०, सेसं तहेव (सूत्रं २१२)
'याणमन्तराणं जहा असुरकुमाराण' मित्यादि, यथा असुरकुमारा 'सन्निभूया य असन्निभूया य, तत्थ णं जे सन्नि|भूया ते महावेयणा असन्निभूया अप्पवेयणा' इत्येवमधीता व्यन्तरा अपि तथैवाध्येतव्याः, यतोऽसुरादिषु व्यन्तरान्तेषु देवेष्वसज्ञिन उत्पद्यन्ते, तथा चोक्तं व्याख्याप्रज्ञप्तौ प्रथमशते द्वितीयोद्देशके-"असन्नी णं जहन्नेणं भवणवासीसु उक्कोसेणं वाणमंतरेसु” इति [असंज्ञिनो जघन्येन भवनवासिषु उत्कृष्टेन व्यन्तरेषु] ते चासुरकुमारप्रकरणोक्तयु-18 क्रल्पवेदना भवन्तीत्यवसेयं, यत्तु प्राग् व्याख्यानं कृतं सम्जिनः सम्यग्दृष्टयोऽसचिनस्त्वितरे इति, तदेवमपि
dain Education International
For Personal & Private Use Only
Page #688
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलय० वृत्ती.
॥३४॥
घटते इति वृद्धव्याख्यानुसरणतः कृतमित्यदोषः 'एव' मित्यादि, एवमसुरकुमारोक्तप्रकारेण ज्योतिष्कवैमानिकाना-18|१७ लेश्यामपि वक्तव्यं, नवरं ते वेदनायामेवमध्येतव्या-'दुविहा जोइसिया पन्नत्ता, तंजहा-मायिमिच्छदिट्टीउववन्नगा यापदे उद्देशः इत्यादि, अथ कस्मादेवमधीयते यावता असुरकुमारवत् 'असन्निभूया य' इति किन्नाधीयते ?, उच्यते, तेष्वसचिन उत्पादाभावात् , एतदपि कथमवसेयं इति चेत् ?, उच्यते, युक्तिवशात्, तथाहि-असद्ध्यायुष उत्कृष्टा स्थितिः | |पल्योपमासययभागः, ज्योतिष्काणां च जघन्यापि स्थितिः पल्योपमसङ्ख्येयभागः, वैमानिकानां पल्योपमं, ततोऽ-| वसीयते नास्ति तेष्वसज्ञी, तदभावाचोपदर्शितप्रकारेणैवाध्येतव्या नासुरकुमारोक्तप्रकारेणेति, तत्र मायिमिथ्यादृष्टयोऽल्पवेदना इतरे महावेदनाः शुभवेदनामाश्रित्येति । अथ चतुर्विंशतिदण्डकमेव सलेश्यपदविशेषितमाहारादि|पदैनिरूपयति
सलेसा णं भंते ! नेरइया सवे समाहारा समसरीरा समुस्सासनिस्सासा सवेवि पुच्छा, गो०! एवं जहा ओहिगमओ तहा सलेसागमओवि निरवसेसो भाणियहो जाव वेमाणिया । कण्हलेसा णं भंते ! नेरइया सवे समाहारा पुच्छा, गो० जहा ओहिया, नवरं नेरइया वेयणाए माइमिच्छदिट्ठीउववन्नगा य अमाइसम्मदिट्ठीउववनगा य भाणियबा, सेसं तहेव जहा
॥३४॥ ओहियाणं, असुरकुमारा जाव वाणमंतरा, एते जहा ओहिया, नवरं मणुस्साणं किरियाहिं विसेसो जाव तत्थ णं जे ते सम्मदिट्ठी ते तिविहा पन्नत्ता, तंजहा-संजया अस्संजया संजयासंजया य, जहा ओहियाणं, जोइसियवेमाणिया आइल्लियासु
For Personal & Private Use Only
Page #689
--------------------------------------------------------------------------
________________
92000000000000000982920
तिसु लेसासु ण पुच्छिज्जति, एवं जहा किण्हलेसा विचारिया तहानीललेस्सा विचारेयवा, काउलेसा नेरइएहितो आरम्भ जाव वाणमंतरा, नवरं काउलेस्सा नेरइया वेदणाए जहा ओहिया । तेउलेसा णं भंते ! असुरकुमाराणं ताओ चेव पुच्छाओ, गो० ! जहेव ओहिया तहेव नवरं वेयणाए जहा जोइसिया, पुढविआउवणस्सइपंचेंदियतिरिक्खमणुस्सा जहा ओहिया तहेव भाणियत्वा, नवरं मणूसा किरियाहिं जे संजता ते पमत्ता य अपमत्ता य भाणियवा सरागवीयरागा नत्थि, वाणमंतरा तेउलेसाए जहा असुरकुमारा एवं जोइसियवेमाणियावि, सेसं तं चेव, एवं पम्हलेसावि भाणियवा, नवरं जेसि अत्थि, सुक्कलेस्सावि तहेव जेसिं अत्थि, सवं तहेव जहा ओहियाणं गमओ, नवरं पम्हलेस्ससुक्कलेस्साओ पंचेदियतिरिक्खजोणियमणूसवेमाणियाणं चेव, न सेसाणंति (सूत्रं २१३) । पन्नवणाए भगवईए लेस्साए पढमो उद्देसओ समत्तो।।
'सलेसा णं भंते ! नेरइया' इत्यादि, यथा अनन्तरमौधिको-विशेषणरहितःप्राक् गम उक्तस्तथा सलेश्यगमोऽपि| निरवशेषो वक्तव्यः यावद्वैमानिकाः-वैमानिकविषयं सूत्रं, सलेश्यपदरूपविशेषणमन्तरेणान्यस्य विशेषणस्य क्वचिदप्यभावात् ॥ अधुना लेश्याभेदकृष्णादिविशेषितान् पडू दण्डकानाहारादिपदैर्बिभणिषुराह-'कण्हलेसा णं भंते! नेरइया' इत्यादि, यथा औधिका-विशेषणरहिताः आहारशरीरोच्छ्रासकर्मवर्णलेश्यावेदनाक्रियोपपाताख्यैर्नवभिः पदैः प्राग नैरयिका उक्तास्तथा कृष्णलेश्याविशेषिता अपि वक्तव्याः, नवरं वेदनापदे नैरयिका एवं वक्तव्याः-'माइमिच्छदिट्ठीउववनगा य अमायिसम्मदिट्टीउववन्नगाय' इति, न चौषिकसूत्रे इव 'सन्निभूया य' इति, कस्मादिति चेद्, उच्यते,
For Personal & Private Use Only
www.janelibrary.org
Page #690
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मल'यवृत्ती.
॥३४२॥
इहासजिनः प्रथमपृथिव्यामेवोत्पद्यन्ते "अस्सन्नी खलु पढम"मिति [असंज्ञिनः खलु प्रथमां] वचनात् , प्रथमायां १७लेश्याच पृथिव्यां न कृष्णलेश्या यत्र च पञ्चम्यादिषु पृथिवीषु कृष्णलेश्या न तत्रासब्जिन इति, तत्र मायिनो मिथ्या-पदे उद्देशः दृष्टयश्च महावेदना भवन्ति, यतःप्रकर्षपर्यन्तवर्तिनी स्थितिमशुभां ते निवर्तयन्ति, प्रकृष्टायां च तस्यां महती वेदना इतरेषु विपरीतेति । असुरकुमारादयो यावत् व्यन्तरास्तावद्यथा ओधिका उक्तास्तथा वक्तव्याः, नवरं मनुष्याणां क्रियाभिर्विशेषः, तमेव विशेष दर्शयति-तत्थ. णं जे ते' इत्यादि, तत्र-तेषु सम्यग्दृष्टयादिषु मध्ये येते सम्यग्दृष्टयस्ते त्रिविधाः प्रज्ञप्ताः, तद्यथा-संयता असंयताः संयतासंयताश्च, 'जहा ओहियाणमिति एतेषां यथौधिकानामुक्तं तथा कृष्णलेश्यापदविशेषितानामपि वक्तव्यं, तद्यथा-संयतानां द्वे क्रिये आरम्भिकी मायाप्रत्यया च, कृष्णलेश्या हि प्रमत्तसंयतानां भवति नाप्रमत्तसंयतानां, तेषां तु यथोक्तरूपे एव द्वे क्रिये, संयतासंयतानां तिस्रःआरम्भिकी पारिग्रहिकी मायाप्रत्यया च, असंयतानां चतस्रः-आरम्भिकी पारिग्रहिकी मायाप्रत्यया अप्रत्याख्या-| नक्रिया चेति । ज्योतिष्कवैमानिकास्तु आद्यासु तिसृषु लेश्यासु न पृच्छयन्ते, किमुक्तं भवति ?-तद्विषयं सूत्रं न वक्तव्यं, तासां तेष्वभावात् , यथा च कृष्णलेश्याविषयं सूत्रमुक्तं तथा नीललेश्याविषयमपि वक्तव्यं, नानात्वाभावा
॥३४२॥ द्, एतदेवाह-‘एवं जहा किण्हलेसा विचारिया तहा नीललेस्सा विचारेयवा' नीललेश्याविषयोऽपि सूत्रदण्डक एवमेव, केवलं कृष्ललेश्यापदस्थाने नीललेश्यापदमुच्चरितव्यमिति भावः, 'कापोतलेस्सा' इत्यादि, कापोतलेश्या हि
9200292020900200092909202
For Personal & Private Use Only
Page #691
--------------------------------------------------------------------------
________________
सूत्रतो नीललेश्येव नैरयिकेभ्य आरभ्य यावद्यन्तरास्तावद्वक्तव्या, नवरं कापोतलेश्यायां नैरयिका वेदनासूत्रे यथौ - धिकास्तथा वक्तव्याः - 'नेरइया दुबिहा पन्नत्ता - सन्निभूया य असन्निभूया य' इत्येवं वक्तव्या इति भावः, असज्ञिनामपि प्रथमपृथिव्यामुत्पादात् तत्र च कापोतलेश्याभावात्, तेजोलेश्याविषयं सूत्रमाह - 'तेउलेस्सा णं भंते ! असुरकुमारा' इत्यादि, इह नारकतेजोवायुविकलेन्द्रियाणां तेजोलेश्या न संभवति ततः प्रथमत एवासुरकुमारविषयं सूत्रमुक्तं, अत एव तेजोवायुविकलेन्द्रियसूत्रमपि न वक्तव्यं, असुरकुमारा अपि यथा प्रागोघत उक्तास्तथा वक्तव्याः, नवरं वेदनापदे यथा ज्योतिष्कास्तथा वक्तव्याः, 'सन्निभूया य असन्निभूया य' इति न वक्तव्याः, किंतु 'माइमिच्छदिट्टिउववन्नगा अमाइसम्मदिट्टिउवंवन्नगा' इति वक्तव्या इति भावः, असज्ञिनां तेजोलेश्यावत्सूत्पादाभावात् पृथिव्यब्वनस्पतयः तिर्यक्पञ्चेन्द्रिया मनुष्याश्च यथा प्रागोधिकास्तथा वक्तव्याः, नवरं मनुष्याः क्रियाभिर्ये संयतास्ते प्रमत्ताश्चाप्रमत्ताश्च भणनीयाः, उभयेषामपि तेजोलेश्यायाः संभवात्, 'सरागा वीयरागा य नत्थि'त्ति सरागसंजया बीअरागसंजया य इति न वक्तव्या इत्यर्थः, वीतरागाणां तेजोलेश्याया असंभवेन वीतरागपदोपन्यासस्य तेजोलेश्यायाः सरागत्वाव्यभिचारात् सरागपदोपन्यासस्य चायोगात्, 'वाणमंतरा तेउलेसाए जहा असुरकुमारा' इति तेऽपि 'माइमिच्छदिट्टिउववन्नगा अमाइसम्म हिट्टिउववन्नगा य' इत्येवं वक्तव्याः न तु 'सन्निभूया य असन्नि |भूया य' इति, तेष्वपि तेजोलेश्यावत्सु मध्येऽसब्ज्ञिनामुत्पादाभावात् 'एवं पम्हलेसाषि भाणियचा' इति, एवं -
For Personal & Private Use Only
Page #692
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलयवृत्ती.
१७लेश्यापद उद्दशः
तेजोलेश्योक्तप्रकारेण पालेश्याऽपि वक्तव्या, किमविशेषेण सर्वेष्वपि?, नेत्याह-'नवरं जेसिं अत्थि' इति नवरम्- अयं विशेषः येषां पद्मलेश्याऽस्ति तेष्वेव वक्तव्या, न शेषेसु तत्र पञ्चेन्द्रियतिरश्चां मनुष्याणां वैमानिकानां चास्ति न शेषाणामिति तद्विषयमेवैतस्याः सूत्रं, शुक्ललेश्याऽपि तथैव वक्तव्या यथा पद्मलेश्या, साऽपि येषामस्ति तेषां वक्तव्या सर्वमपि सूत्रं तथैव यथौघिकानां गम उक्तः, पद्मलेश्या शुक्ललेश्या च येषामस्ति तान् साक्षादुपदर्शयति–'नवरं पम्हलेससुक्कलेसाओ' इत्यादि सुगमं ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां लेश्यापदस्य प्रथम शकः समाप्तः॥
॥३४॥
99999999999
enteroineeeeeeeee
उक्तः षड्द्वाराद्यर्थाभिधायी प्रथम उद्देशकः, अधुना द्वितीय उद्देशक उच्यते, तत्र चेदमादिसूत्रम् कइ णं भंते ! लेसाओ पन्नत्ताओ?, गोयमा ! छल्लेसाओ पन्नत्ताओ, तंजहा–कण्हलेसा नीललेसा काउलेसा तेउलेसा पम्हलेसा सुक्कलेस्सा (सूत्रं २१४) नेरइयाणं भंते ! कइ लेसाओ पन्नत्ताओ?, गो० ! तिन्नि, तं०-किण्ह० नील. काउलेसा । तिरिक्खजोणियाणं भंते ! कइ लेस्साओ पन्नत्ताओ?, गो० ! छल्लेसाओ पं०, तं०-कण्हलेस्सा जाव सुक्कलेसा । एगिदियाणं भंते ! कइ लेसाओ पं०, गो० चचारि लेसाओ प०, तं०-कण्ह० जाव तेउलेसा । पुढविकाइयाणं भंते ! कइ लेसाओ पं०१, गो०! एवं चेव, आउवणस्सइकाइयाणवि एवं चेव, तेउवाउबेइंदियतेइंदियचउरिंदियाणं जहा
॥३४॥
For Personal & Private Use Only
Page #693
--------------------------------------------------------------------------
________________
नेरइयाणं । पंचेंदियतिरिक्खजोणियाणं पुच्छा, गो०! छल्लेस्सा-कण्ह० जाव सुक्कलेसा, संमुच्छिमपंचेंदियतिरिक्खजोणियाणं पुच्छा, गो० ! जहा नेरइयाणं, गब्भवक्कंतियपंचेंदियतिरिक्खजोणियाणं पुच्छा, गो० ! छल्लेसा कण्ह० जाव सुक्कलेसा, तिरिक्खजोणिणीणं पुच्छा, गो०! छल्लेसा एयाओ चेव । मणसाणं पुच्छा, गो.! छल्लेसा एयाओ चेव, संमुच्छिममणुस्साणं पुच्छा, गो० ! जहा नेरइयाणं, गब्भवतियमणुस्साणं पुच्छा, गो० ! छल्लेसाओ तं०-कण्ह० जाव सुक्कलेसा, मणुस्सीणं पुच्छा, गो० ! एवं चेव । देवाणं पुच्छा, गो० ! छ एयाओ चेव, देवीणं पुच्छा, गो० ! चत्तारि कण्ह० जाव तेउलेस्सा, भवणवासीणं भंते ! देवाणं पुच्छा, गो० ! एवं चेव, एवं भवणवासिणीणवि, वाणमंतरदेवाणं पुच्छा, गो०! एवं चेव, वाणमंतरीणवि, जोइसियाण पुच्छा, गो० ! एगा तेउलेसा, एवं जोइसिणीणवि । वेमाणियाणं पुच्छा, गो० ! तिन्नि, तं०-तेउ० पम्ह० सुक्कलेस्सा, वेमाणिणीणं पुच्छा, गो० ! एगा तेउलेस्सा (सूत्रं २१५) एतेसि णं भंते ! जीवाणं सलेस्साणं कण्हलेसाणं जाव सुक्कलेस्साणं अलेस्साण य कयरे २ अप्पा वा ४१, गो० सवत्थोवा जीवा सुक्कलेस्सा पम्हलेस्सा संखेजगु० तेउलेस्सा संखेजगु० अलेस्सा अणंतगु० काउलेसा अणंतगु० नीललेसा विसेसाहिया कण्हलेसा विसेसाहिया सलेस्सा विसेसाहिया (सूत्रं २१६) 'कइ णं भंते ! लेसाओ' इत्यादि, कः पुनरस्य सूत्रस्य सम्बन्ध इति चेद् ?, उच्यते, उक्तं प्रथमोद्देशके 'सलेसा णं भंते ! नेरइया' इत्यादि इह तु ता एव लेश्याश्चिन्त्यन्ते 'कइ लेसा' इति, तत्र लेश्याः प्राग्निरूपितशब्दार्थाः 'कइ'त्ति
For Personal & Private Use Only
Page #694
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलयवृत्ती.
|१७लेश्यापदे उद्देशः
॥३४४॥
किंपरिमाणाः प्रज्ञप्ताः, भगवानाह-गौतम ! षड़, ता एव नामतः कथयति-कण्हलेसा' इत्यादि, कृष्णद्रव्यात्मिका कृष्णद्रव्यजनिता वा लेश्या कृष्णलेश्या एवं नीललेश्येत्यादिपदेष्वपि भावनीयं । 'नेरइयाणं भंते !' इत्यादि, सूत्रमल्पबहुत्ववक्तव्यतायाः प्राक सकलमपि सुगम, नवरं वैमानिकसूत्रे यद्वैमानिकानामेका तेजोलेश्योक्ता तत्रेदं | कारणं-चैमानिक्यो हि देव्यः सौधर्मेशानयोरेव, तत्र च केवला तेजोलेश्येति, सामान्यतः सङ्ग्रहणिगाथा अत्रेमाः-"किण्हा नीला काऊ तेऊलेसा य भवणवंतरिया । जोइससोहम्मीसाण तेउलेसा मुणेयवा ॥१॥ कप्पे सणंकुमारे माहिदे चेव बंभलोए य । एएसु पम्हलेसा तेण परं सुक्कलेसा उ ॥२॥ पुढवी आउ वणस्सइ बायर पत्तेय लेस चत्तारि । गम्भयतिरियनरेसुं छल्लेसा तिन्नि सेसाणं ॥३॥" [कृष्णा नीला कापोती तैजसी च लेश्या भवनव्यन्तराणां । ज्योतिष्कसौधर्मेशानाः तेजोलेश्याका ज्ञातव्याः॥१॥ कल्पे सनत्कुमारे माहेन्द्रे चैव ब्रझलोके च । एतेषु पालेश्या ततः परं शुक्ललेश्यैव ॥२॥ पृथ्व्यब्यनस्पतिवादरप्रत्येकानां चतस्रो लेश्याः । गर्भजतियग्नरेषु षड् लेश्याः शेषाणां तिस्रः॥३] सम्प्रति लेश्यादीनामष्टानामल्पबहुत्वमाह-एएसि णं भंते ! जीवाणं सलेस्साण'मित्यादि, अमीषामष्टानां मध्ये कतरे कतरेभ्योऽल्पाः कतरे कतरेभ्यो बहवः कतरे कतरैः सह तुल्याः, इह प्राकृतत्वात् तृतीयायामपि कतरेहितो निर्देशोऽयं भवतीत्येवं व्याख्यायामदोषः, तथा कतरे कतरेभ्यो विशेषाधिकाः १, एवं गौतमेन प्रश्ने कृते भगवानाह-गौतम ! सर्वस्तोकाः शुक्ललेश्याः, शुक्ला शुक्लद्रव्यजनिता वा वेश्या येषां ते
॥३४४॥
For Personal & Private Use Only
Page #695
--------------------------------------------------------------------------
________________
| शुक्ललेश्याः, एवं शेषपदेष्वपि विग्रहभावना कार्या, सर्वस्तोकाः, कतिपयेषु पञ्चेन्द्रियतिर्यधु मनुष्येषु च लान्तकादिदेवेषु च तस्याः सद्भावात् , तेभ्यः पनलेश्याः सङ्ख्येयगुणाः, सङ्ख्येयगुणेषु तिर्यपञ्चेन्द्रियेषु मनुष्येषु सनत्कुमार-2 माहेन्द्रब्रह्मलोककल्पवासिषु च देवेषु पद्मलेश्याभावात् , अथ लान्तकादिदेवेभ्यः सनत्कुमारादिकल्पत्रयवासिनो देवा असङ्ख्यातगुणाः ततः शुक्ललेश्येभ्यः पद्मलेश्याः असङ्घयेयगुणाः प्रामुवन्ति कथं सङ्ख्येयगुणा उक्ताः१, उच्यते, इह जघन्यपदेऽप्यसङ्ख्यातानां सनत्कुमारादिकल्पत्रयवासिदेवेभ्योऽसङ्ख्येयगुणानां पञ्चेन्द्रियतिरश्वां शुक्ललेश्या ततः पद्मलेश्याचिन्तायां सनत्कुमारादिदेवप्रक्षेपेऽप्यसङ्ख्येयगुणत्वं न भवति किं तु यदेव तिर्यपञ्चेन्द्रियापेक्षयैव सङ्ख्येयगुणत्वं तदेवास्तीति सङ्ख्येयगुणाः शुक्ललेश्येभ्यः पद्मलेश्याः, तेभ्योऽपि सङ्ख्येयगुणाः तेजोलेश्याः, बादरपृथिव्यपप्रत्येकवन-1 स्पतिकायिकेषु सङ्ख्येयगुणेषु तिर्यपञ्चेन्द्रियमनुष्येषु भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानदेवेषु च तेजोलेश्याभावात् , भावना सङ्ख्येयगुणत्वे प्राग्वदत्रापि कर्तव्या, तेभ्योऽप्यनन्तगुणा अलेश्याः, सिद्धानामलेश्यानां प्राक्तनेभ्योऽनन्तगुणत्वात् , तेभ्योऽपि कापोतलेश्या अनन्तगुणाः, सिद्धेभ्योऽप्यनन्तगुणानां वनस्पतिकायिकानां कापोतलेश्यावतां सद्भावात् , तेभ्योऽपि नीललेश्या विशेषाधिकाः. तेभ्योऽपि कृष्णलेश्या विशेषाधिकाः, क्लिष्टक्लिष्टतराध्यवसायानां प्रभूततराणां सद्भावात् , कृष्णलेश्येभ्योऽपि सलेश्या विशेषाधिकाः, नीललेश्यादीनामपि तत्र प्रक्षेपात् ॥ तदेवं सामान्यतोऽल्पबहुत्वं चिन्तितं, सम्प्रति नैरयिकेषु तदल्पबहुत्वं चिन्तयन्नाह
For Personal & Private Use Only
Page #696
--------------------------------------------------------------------------
________________
प्रज्ञापना या: मलयवृत्ती.
१७ लेश्या। पदे उद्देशः
॥३४५॥
Ponderosa9922920
एएसिणं भंते ! नेरइयाणं कण्हलेसाणं नीललेस्साणं काउलेस्साण य कयरे २ हिंतो अप्पा वा ४१, गो० ! सव्वथोवा नेरइया कण्हलेसा नीललेसा असं० काउले. असं० (सूत्र २१७) एतेसि णं भंते ! तिरिक्खजोणियाणं कण्हलेस्साणं जाव सुक्कलेसाण य कयरे २१, अप्पा वा ४ गो० ! सब० तिरिक्खजोणिया सुक्कलेसा एवं जहा ओहिया नवरं अलेस [सलेस] वज्जा, एएसि एगिदियाणं कण्ह० नील काउ० तेउलेस्साण य कयरे कयरेहिंतो अप्पा वा ४१, गो०! सव्वत्थोवा एगिदिया तेउलेस्सा काउले० अणं० नीलले० विसेसा कण्हलेसा० (विसेसा०)। एएसि णं भंते ! पुढविकाइयाणं कण्हलेसाणं जाव तेउलेस्साण य कयरे कयरेहिंतो अप्पा वा ४१, गो० ! जहा ओहिया एगिदिया नवरं काउलेस्सा असंखेजगुणा, एवं आउकाइयाणवि, एतेसि णं भंते ! तेउकाइयाणं कण्हलेस्साणं नीललेस्साणं काउलेस्साण य कयरे कयरेहितो अप्पा वा ४१, गो० ! सवत्थोवा तेउकाइया काउलेस्सा नीललेस्सा विसेसाहिया कण्हलेस्सा विसेसाहिया, एवं वाउकाइयाणवि, एतेसि णं भंते ! वणस्सइकाइयाणं कण्हलेस्साणं जाव तेउलेस्साण य जहा एगिदिय० ओहियाणं, बेइंदियाणं तेइंदियाणं चरिंदियाणं जहा तेउकाइयाणं, एएसि णं भंते ! पंचेंदियतिरिक्खजोणियाणं कण्हलेसाणं एवं जाव सुक्कलेसाण य कयरे कयरेहितो अप्पा वा ४१, गो०! जहा ओहियाणं तिरिक्खजोणियाणं नवरं काउलेस्सा असंखेजगुणा, संमुच्छिमपंचेंदियतिरिक्खजोणियाणं जहा तेउकाइयाणं, गम्भवक्कंतियपंचेंदियतिरिक्खजोणियाणं जहाओहियाणं तिरिक्खजोणियाणं नवरं काउलेस्सा संखेजगुणा, एवं तिरिक्खजोणिणीणवि, एएसिणं भंते ! संमुच्छिमपंचेंदियतिरिक्खजोणियाणं गम्भवकतियपंचेंदियतिरिक्खजोणियाण य कण्ह० जाव सुक्कलेसाण य कयरे कयरेहिंतो अप्पा वा ४१, गो०! सत्वत्थोवा गम्भवक्कतियपंचेंदियतिरि० सुक्क.
9928009009POnea
॥३४५॥
For Personal & Private Use Only
Page #697
--------------------------------------------------------------------------
________________
809200202090809200221
पम्ह० संखेजगुणा तेउले० संखे० काउ० संखे० नीललेस्सा विसेसा. कण्हलेसा विसेसा० काउलेसा संमुच्छिमपंचेंदियतिरिक्खजोणिया असंखेज. नीललेसा विसेसा० कण्हलेसा विसेसा०, एएसिणं भंते ! समुच्छिमपंचेंदियतिरिक्खजोणियाणं तिरिक्खजोणिणीण य कण्हले. जाव सुक्कलेसाण य कयरे कयरेहितो अप्पा वा ४१, गो०! जहेव पंचमं तहा इमं छठें भाणियवं, एएसिणं भंते ! गम्भवकंतियपंचेंदियतिरिक्खजोणियाणं तिरिक्खजोणिणीण य कण्हलेसाणं जाव सुक्कलेसाण य कयरे कयरेहितो अप्पा वा ४ १, गो०! सव्वत्थोवा गब्भवतियपंचेंदियतिरिक्खजोणिया सुक्कलेसा सुक्कलेसाओ तिरिक्खजोणिणीओ संखेजगुणाओ पम्हलेसा गम्भवभूतियपंचेंदियतिरिक्खजोणिया संखे० पम्हलेसाओ तिरिक्खजोणिणीओ संखेज० तेउले० तिरिक्खजोणिया संखे० तेउलेसा तिरिक्खजोणिणीओ सं० काउले० सं० नीलले. विसेसा० कण्हले० विसेसा० काउलेसाओ सं० नीललेसाओ विसेसाहियाओ कण्हलेसाओ विसेसाहियाओ, एएसि णं भंते ! संमुच्छिमपंचें. तिरिक्खजोणि० गब्भवतियपंचेंतिरिक्खजोणिणीण य कण्हलेसाणं जाव सुक्कलेस्साण य कयरे कयरेहितो अप्पा वा ४१, गो० ! सव्वत्थोवा गम्भ० तिरिक्खजोणिया सुक्कलेसा सुक्कलेसाओ संखेजगुणाओ पम्हलेसा गम्भव० संखेज. पम्हलेसाओ तिरिक्ख० संखेजगुणाओ तेउलेसा गब्भवतिरिक्ख० संखेजगु० तेउलेसाओ तिरि० संखेज्जगुणाओ काउलेसाओ सं० नीललेसा विसे० कण्हले. विसे० काउले० सं० नीललेसा वि० कण्हलेसाओ विसेसाहियाओ कण्हले. संमु० पंचेंदि० तिरिअ० सं० नीलले. विसे० कण्हले. विसेसाहिया । एएसिणं भंते ! पंचेंदियतिरिक्खजोणियाणं तिरिक्खजोणिणीण य कण्हलेस्साणं जाव मुक्कलेसाणं कयरे कयरेहितो अप्पा वा ४१, गो ! सबत्थोवा पंचेंदियतिरि०
9999999999999
For Personal & Private Use Only
Page #698
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलयवृत्ती.
१७लेश्यापदे उद्देशः
॥३४६॥
सुक्कलेस्सा सुक्कलेसाओ संखि० पम्हलेसा सं० पम्हलेसाओ संखेजगुणाओ तेउलेसा सं० तेउलेस्साओ संखिजगुणाओ काउले० संखे० नीललेसाओ विसेसाहिआओ कण्हलेसा विसेसा० काउले. असंखेजगुणा नीलले० विसे० कण्हले० विसेसाहियाओ, एएसि णं भंते ! तिरि० तिरिक्खजोणिणीण य कण्हले० जाव सुक० कयरे कयरेहितो अप्पा वा ४१, गो० ! जहेव नवमं अप्पाबहुगं तहा इमंपि, नवरं काउले. तिरि० अणं, एवं एते दस अप्पाबहुगा तिरिक्खजोणियाणं (सूत्रं २१८)। 'एएसिणं भंते! नेरइयाण'मित्यादि, नैरयिकाणां हि तिस्रो लेश्याः, तद्यथा-कृष्णलेश्या नीललेश्या कापोतलेश्या, उक्तं च "काउय दोसु तईयाएँ मीसिया नीलिया चउत्थीए । पंचमियाए मिस्सा कण्हा तत्तो परमकण्हा ॥१॥" [कापोती द्वयोस्तृतीयस्यां मिश्रा नीला चतुथ्यो । पञ्चम्यां मिश्रा कृष्णा ततः परमकृष्णा ॥१॥] ततोऽत्र त्रयाणामेव पदानां परस्परमल्पबहुत्वचिन्ता, तत्र सर्वस्तोकाः कृष्णलेश्यानरयिकाः, कतिपयपञ्चमपृथिवीगतनरकावासेषु षष्ठयां सप्तम्यां च पृथिव्यां नैरयिकाणां कृष्णलेश्यासद्भावात् , ततोऽसयेयगुणा नीललेश्याः, कतिपयेषु तृतीयपृथिवीगतनरकावासेषु चतुर्थी समस्तायां पृथिव्यां कतिपयेषु च पञ्चमपृथिवीगतनरकावासेषु नैरयिकाणां पूर्वोक्तेभ्योऽसङ्ख्येयगुणानां नीललेश्याभावात् , तेभ्योऽप्यसङ्ख्येयगुणाः कापोतलेश्याः, प्रथमद्वितीयपृथिव्योस्तृतीयपृथिवी गतेषु च कतिपयेषु नरकावासेषु नारकाणामनन्तरोकेभ्योऽसङ्ख्येयगुणानां कापोतलेश्यासद्भावात् । अधुना तियक्
॥३४६॥
For Personal & Private Use Only
Page #699
--------------------------------------------------------------------------
________________
Coelaceaeeeeeeeeeee
पञ्चेन्द्रियेष्वल्पबहुत्वमाह-एएसि णं भंते !' इत्यादि, ‘एवं जहा ओहिया' इति एवम्-उपदर्शितेन प्रकारेणयथा प्रागोघिकास्तथा वक्तव्याः, नवरमलेश्यावर्जाः, तिरश्चामलेश्यानामसंभवात् , ते चैवं-सर्वस्तोकाः तिर्यग्योनिकाः शुक्ललेश्याः, ते च जघन्यपदेऽप्यसङ्ख्याता द्रष्टव्याः, तेभ्य सङ्ख्येयगुणाः पद्मलेश्याः, तेभ्योऽपि सङ्ख्येयगुणास्तेजोलेश्याः, तेभ्योऽप्यनन्तगुणाः कापोतलेश्याः, तेभ्योऽपि नीललेश्या विशेषाधिकाः, तेभ्योऽपि कृष्णेलश्या विशे-| षाधिकाः, तेभ्योऽपि सलेश्या विशेषाधिकाः। साम्प्रतमेकेन्द्रियेष्वल्पबहुत्वमाह-एएसि णं भंते ! एगिदियाण'मित्यादि, सर्वस्तोका एकेन्द्रियास्तेजोलेश्याः, कतिपयेषु बादरपृथिव्यवनस्पतिकायिकेष्वपर्याप्तावस्थायां तस्याः सद्भावात् , तेभ्यः कापोतलेश्या अनन्तगुणाः, अनन्तानां सूक्ष्मवादरनिगोदजीवानां कापोतलेश्यासद्भावात् , तेभ्योऽपि नीललेश्या विशेषाधिकाः, तेभ्योऽपि कृष्णलेश्या विशेषाधिकाः, अत्र भावना प्रागेवोका । सम्प्रति पृथिवीकायिकादिविषयमल्पबहुत्वं वक्तव्यं, तत्र पृथिव्यववनस्पतिकायानां चतस्रो लेश्याः तेजोवायूनां तिस्र इति तथैव सूत्रमाह-एएसि णं भंते ! पुढविकाइयाण' मित्यादि, सुगम, द्वित्रिचतुरिन्द्रियविषयमपि, पञ्चेन्द्रियतिर्यग्योनिकसूत्रे कापोतलेश्या असङ्ख्यातगुणा नत्वनन्तगुणाः, पञ्चेन्द्रियतिरश्चां सर्वसङ्ख्ययाऽप्यसङ्ख्यातत्वात् , संमूछिमपञ्चेन्द्रियतिरश्वां यथा तेजस्कायिकानामुक्तं तथा वक्तव्यं. तेजस्कायिकानामिव तेषामप्याद्यलेश्यात्रयमात्रसद्भावात् , गभेव्युक्रान्तिकपञ्चेन्द्रियतिर्यग्योनिकसूत्रे तेजोलेश्याभ्यः कापोतलेश्या असत्येयगुणा वक्तव्याः, तावतामेव तेषां केवलवे
Jan Education International
For Personal & Private Use Only
Page #700
--------------------------------------------------------------------------
________________
दिसाय
प्रज्ञापनाया: मलय० वृत्ती.
॥३४७॥
9009089e9s
दसोपलब्धत्वात् , शेषमौषिकसूत्रवद् वक्तव्यं, एवं तिर्यग्योनिकीनामपि सूत्रं वक्तव्यं, तथा चाह-एवं तिरिक्ख-18 १७ लेश्याजोणिणीणवि' । अधुना संमूछिमगर्भव्युत्क्रान्तिकतिर्यपञ्चेन्द्रियतिर्यस्त्रीविषयं सूत्रमाह-एएसि णं भंते पदे उद्देशः इत्यादि सुगम, एतच प्राग्वद् भावनीयं, इदं किल पञ्चेन्द्रियतिर्यग्योनिकाधिकारे षष्ठं सूत्रमनन्तरोक्तं च पञ्चममत उक्तं 'जहेव पंचमं तहा इमं छ8 भाणियचं,' अधुना गर्भव्युत्क्रान्तिकतिर्यकपञ्चेन्द्रियतिर्यस्त्रीविषयं सप्तमं सूत्रमाह-एएसि णं भंते !' इत्यादि सुगम, नवरं सर्वाखपि लेश्यासु स्त्रियः प्रचुराः, सर्वसङ्ख्ययापि च तिर्यक्पुरुषेभ्यस्तियस्त्रियस्त्रिगुणाः “तिगुणा तिरूवअहिया तिरियाणं इत्थिया मुणेयवा" [ त्रिगुणास्त्रिरूपाधिकास्तिरश्चां स्त्रियो ज्ञातव्याः] इति वचनात्, ततः सङ्ख्यातगुणा उक्ताः, नपुंसकास्तु गर्भव्युत्क्रान्तिकाः कतिपय इति न ते यथोक्तमल्पबहुत्वं व्यामुवन्ति, सम्प्रति संमूच्छिमपञ्चेन्द्रियतिर्यग्योनिकगर्भव्युत्क्रान्तिकपञ्चेन्द्रियतिर्यग्योनिकतिर्य
स्त्रीविषयमष्टमं सामान्यतः पञ्चेन्द्रियतिर्यग्योनिकतिर्यस्त्रीविषयं नवमं सामान्यतस्तिर्यग्योनिकतिर्यकत्रीविषयं दशमं सूत्रमाह । एवं मणुस्साणवि अप्पाबहुगा भाणियवा, नवरं पच्छिमगं अप्पाबहुगं नत्थि (सूत्र २१९) एएसि णं भंते ! देवाणं ॥३४७॥ कण्हलेसा जाव सुक्कलेसाण य कयरे कयरेहितो?, अप्पा वा ४ गो०! सवत्थोवा देवा सुकले० पम्हलेस्सा असं० काउले० असं० नीललेस्सा विसेसा० कण्ह. विसेसा० तेउलेसा संखेजगुणा, एएसि णं भंते ! देवीणं कण्हले० जाव तेउलेसाण य
392900202012920292020's
For Personal & Private Use Only
Page #701
--------------------------------------------------------------------------
________________
कयरे कयरेहितो अप्पा वा ४१, गो० ! सवत्थोवा देवीओ काउले. नीललेसाओ विसे) कण्हले. विसेसा० तेउले. संखे० एवं, एएसि ण भंते ! देवाणं देवीण य कण्हले. जाव सु० कयरे २ अप्पा वा ४१, गो! सव्वत्थोवा देवा सुक्कले. पम्हले० असं० काउले. असं० नीलले. विसे. कण्हले. विसे० काउले. देवीओ संखे० नीलले. विसे. कण्हले० विसे० तेउले देवा संखे० तेउ० देवीओ संखे०, एएसिणं भंते ! भवणवासीणं देवाणं कण्हले. जाव तेउलेस्साण य कयरे २ अप्पा वा ४, गो०! सव० भवणवासी देवा तेउले० काउलेसा० असं० नीललेसा विसे० कण्हलेसा विसेसा । एतेसि णं भंते ! भवणवासिणीणं देवीणं कण्हले. जाव तेउले० कतरे कतरेहिंतो अप्पा वा ४ १, गो० ! एवं चेव, एएसि णं भंते ! भवणवासीणं देवाणं देवीण य कण्हलेसाणं जाव तेउलेसाण य कयरे २१ अप्पा वा ४१, गो०! सवत्थो० भवणवासी देवा तेउलेसा भवणवासिणीओ तेउलेसाओ संखे० काउले. भवणवासीओ असंखे० नीललेसा विसे० कण्हलेसा विसे० काउलेसाभवणवासिणीओ देवीओ संखेजगु० नीलले० विसे० कण्हलेसाओ विसेसाहियाओ, एवं वाणमंत० तिन्नेव अप्पाबहुया जहेव भवणवासिणं तहेव भा० । एतेसिणं भंते ! जोइसि० देवाणं देवीण य तेउलेसाणं कयरे २ १ अप्पा वा ४१, मो० ! सवत्थो जोइसिया देवा तेउले. जोइसिणीओ देवीओ० तेउले. संखेजाओ। एएसि णं भंते! वेमाणियाणं देवाणं तेउले० पम्हलेसाणं सुक्कलेसाण य कयरे २१ अप्पा वा ४१, गो० ! सवत्थो० वेमाणिया देवा सुक्कलेस्सा पम्हलेसा असं० तेउलेसा० असं०, एतेसि णं भंते ! वेमाणियाणं देवाणं देवीण य तेउलेसा० पम्हसुक्कलेस्साण य कयरे २ अप्पा वा ४१, गो०! सवत्थोवा वेमाणिया देवा सुक्कलेस्सा पम्हलेस्सा असंखेजगुणा तेउलेस्सा असं
For Personal & Private Use Only
Page #702
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्ती.
|१७लेश्यापदे उद्देशः
॥३४८॥
खेज्जगुणा तेउलेसाओ वेमाणिणीओ देवीओ संखेजगुणाओ, एएसि णं भंते ! भवणवासीदेवाणं वाणमंतराणं जोइसियाणं वेमाणियाण य देवाण य कण्हलेसाणं जाव सुक्कलेसाणं कयरे २ अप्पा वा ४१, गो01, सवत्थोवा वेमाणिया देवा सुक्कलेस्सा पम्हलेस्सा असंखेजगुणा तेउलेस्सा असंखेजगुणा तेउलेसा भवणवासीदेवा असं० काउलेस्सा असं० नीलले० विसेसा. कण्हले. विसेसा० तेउलेसा वाणमंतरा देवा असं० काउले. असं० नीलले. विसेसा कण्हले. विसेसा तेउलेसा जोइसिया देवा संखे०, एएसिणं भंते ! भवणवासिणीणं वाणमंतरीणं जोइसिणीणं वेमाणिणीण य कण्हलेसाणं जाव तेउलेस्साण य कयरे २१, गो०! सव्वत्थोवाओ देवीओ वेमाणिणीओ तेउलेसाओ भवणवासिणीओ तेउलेसाओ असं० काउलेसाओ असं० नीललेसाओ विसेसा० कण्हले. विसेसा० तेउलेसाओ वाणमंतरीओ देवीओ असं० काउले० असं० नीललेसाओ विसेसा० कण्हलेसाओ विसेसा० तेउलेसाओ जोइसिणीओ देवीओ संखेजगुणाओ। एएसि णं भंते. भवणवासीणं जाव वेमाणियाणं देवाण य देवीण य कण्हलेसाणं जाव सुक्कलेसाण य कयरे २ अप्पा वा ४?, गो० ! सव्वत्थोवा वेमाणिया देवा सुक्कलेसा पम्हलेसा असंखे० तेउलेसा असंखे तेउलेसाओ वेमाणियदेवीओ संखे० तेउले० भवणवासीदेवा असं० तेउलेसाओ भवणवासीदेवीओ संखे० काउलेसा भवणवासी असं० नीलले० विसेसा० कण्हले० विसेसा० काउलेसाओ भवणवासिणिओ संखे० नीलले० विसेसाहियाओ कण्हलेसाओ विसे० तेउलेसा वाणमंतरा सं० तेउलेसाओ वाणमंतरीओ संखे० काउले० वाणमंतरा असं० नीलले० विसेसा० कण्हले विसेसा० काउले० वाणमं० संखे० नीललेसाओ विसे० कण्हलेसा विसेसा० तेउले० जोइसिया संखे० तेउले० जोइसिणीओ संखिजगुणाओ। (सूत्रं २२०)
Recentoeseseeeeeeeeeeee
॥३४८॥
dan Education International
For Personal & Private Use Only
Page #703
--------------------------------------------------------------------------
________________
एएसिणं भंते ! कण्हलेसाणं जाव सुकलेसाण य कयरे २ अप्पड्डिया वा महड्डिया वा?, गो०! कण्हलेसेहिंतो नीललेसा महड्डिया नीललेसेहिंतो काउलेसा महड्डिया एवं काउलेस्सहिंतो तेउलेसा महड्डिया तेउलेसेहिंतो पम्हलेसा महड्डिया पम्हलेसेहिंतो सुक्कलेसा महड्डिया, सबप्पड्डिया जीवा कण्हले० सबमहड्डिया सुक्कलेसा॥एएसिणं भंते! नेरइयाणं कण्हलेसाणं नीललेसाणं काउलेसाण य कयरे २ अप्पड्डिया वा महड्डिया वा?, गो० ! कण्हलेसेहिंतो नीलले. महड्डिया नीललेसेहितो काउलेसा महड्डिया, सबप्पड्डिया नेरइया कण्हले०, सबमहड्डिया नेरइया काउले०॥ एएसि णं भंते! तिरिक्खजोणियाणं कण्हलेसाणं जाव सुक्कलेसाण य कयरे कयरेहिंतो अप्प० मह०, गो०, जहा जीवाणं । एएसिणं भंते ! एगिदियतिरिक्खजोणि कण्हले जाव तेउलेसाण य कयरे कयरेहितो अप्पड्रिया वा महड्डिया वा, गो०!, कण्हलेसेहिंतो एगिंदियतिरिक्खजो० नीलले० महड्डिया नीलले तिरि० काउले. मह० काउले. तेउले. महड्डिया, सबप्पड्डिया एगेंदियतिरिक्खजोणिया कण्हले० सबमहड्डिया तेउले० । एवं पुढविकाइयाणवि, एवं एएणं अभिलावेणं जहेव लेस्साओ भावियाओ तहेव नेयत्वं जाव चउरिंदिया । पंचेंदियतिरिक्खजोणि तिरिक्खजोणिणीणं समुच्छिमाणं गम्भवभूतियाण य सत्वेसिं भाणि० जाव अप्पड्डिया वेमाणिया देवा तेउले. सत्वमह० वेमा० सुक्कलेसा । केई भणंति-चउबीसं दंडएणं इड्डी भाणि०:(सूत्र २२१) बीओ उद्देसओ समत्तो॥ 'एएसि णं भंते !' इत्यादि भावना प्रागुक्तानुसारेण कर्त्तव्या, तिर्यग्योनिकविषयसूत्रसंकलनामाहे-'एवमेए 81
For Personal & Private Use Only
Page #704
--------------------------------------------------------------------------
________________
प्रज्ञापना- दस अप्पाबहुगा तिरिक्खजोणियाणमिति सुगम, नवरमिहेमे पूर्वाचार्यप्रदर्शिते सङ्घहणिगाथे-“ओहिय पणिदि११७लेश्यायाः मल
संमुच्छिमा २ य गम्भे ३ तिरिक्खइत्थीओ ४ । संमुच्छगन्मतिरिया ५ मुच्छतिरिक्खी य ६गम्भंमि ७॥१॥ सम्मुय० वृत्ती. च्छिमगब्भ इत्थी८पणिदितिरिगित्थीया ९ य ओहित्थी १० । दस अप्पबहुगभेया तिरियाणं होंति नायचा ॥२॥"
यथा तिरश्चामल्पबहुत्वान्युक्तानि तथा मनुष्याणामपि वक्तव्यानि, नवरं पश्चिमं दशममल्पबहुत्वं नास्ति, मनुष्याणा॥३४९॥
मनन्तत्वाभावात् , तदभावे काउलेसा अणंतगुणा इति पदासम्भवात् । अधुना देवविषयमल्पबहुत्वमाह-एएसिणं भंते ! देवाण'मित्यादि, सर्वस्तोका देवाः शुक्ललेश्याः, लान्तकादिदेवलोकेष्वेव तेषां सद्भावात् , तेभ्यः पनलेश्याः असङ्ख्येयगुणाः, सनत्कुमारमाहेन्द्रब्रह्मलोककल्पदेवेषु पद्मले श्याभावात् ,तेषां च लान्तकादिदेवेभ्योऽसङ्ख्यातगुणत्वात् , तेभ्यः कापोतलेश्याः असङ्ख्येयगुणाः, भवनपतिव्यन्तरदेवेषु सनत्कुमारादिदेवेभ्योऽसङ्ख्येयगुणेषु कापोतलेश्यासद्भावात् , तेभ्योऽपि नीललेश्या विशेषाधिकाः,प्रभूततराणां भवनपतिव्यन्तराणां तस्याः सम्भवात् ,तेभ्योऽपि कृष्णलेश्या विशेषाधिकाःप्रभूततमानां तेषां कृष्णलेश्याकत्वात् , तेभ्योऽपि तेजोलेश्याः सङ्ख्येयगुणाः, कतिपयानां भवनपतिव्यन्तराणां समस्तानां ज्योतिष्कसौधर्मेशानदेवानां तेजोलेश्याभावात्॥अधुना देवीविषयं सूत्रमाह-एएसिणं भंते ! देवीण'मि
॥३४९॥ IS|| त्यादि देव्यश्च सौधर्मशानान्ता एव न परत इति तासां चतस्र एव लेश्यास्ततस्तविषयमेवाल्पबहुत्वमभिधित्सुना
'जाव तेउलेस्साण य' इत्युक्तं सर्वस्तोका देव्यः कापोतलेश्याः कतिपयानां भवनपतिव्यन्तरदेवीनां कापोतले
स्रeeeeeeeeeeeee
Zeecteराटseeseaesesee
For Personal & Private Use Only
Page #705
--------------------------------------------------------------------------
________________
। श्याभावात् तेभ्यो विशेषाधिका नीललेश्याः प्रभूतानां भवनपतिव्यन्तरदेवीनां तस्याः संभवात् तेभ्योऽपि कृष्णले-19
श्या विशेषाधिकाः प्रभूतानां तासां कृष्णलेश्याकत्वात् , ताभ्यस्तेजोलेश्याः सङ्ख्येयगुणाः, ज्योतिष्कसौधर्मेशानदेवीनामपि समस्तानां तेजोलेश्याकत्वात् । सम्प्रति देवदेवीविषयं सूत्रमाह-एएसि णमित्यादि, सर्वस्तोका | देवाः शुक्ललेश्याः, तेभ्योऽसङ्ख्येयगुणाः पालेश्याः, तेभ्योऽप्यसङ्ख्येयगुणाः कापोतलेश्याः, तेभ्यो नीललेश्या विशे-II पाधिकाः, तेभ्योऽपि कृष्णलेश्या विशेषाधिकाः, एतावत्प्रागेव भावितं. तेभ्योऽपि कापोतलेश्याका देव्यः सङ्ख्येयगुणाः, ताश्च भवनपतिव्यन्तरनिकायान्तर्गता वेदितव्याः, अन्यत्र देवीनां कापोतलेश्याया असंभवात् , देव्यश्च देवेभ्यः सामान्यतः प्रतिनिकायं द्वात्रिंशद्गुणाः ततः कृष्णलेश्येभ्यो देवेभ्यः कापोतलेश्या देव्यः सङ्ख्येयगुणा अपि घटन्ते, ताभ्यो नीललेश्या विशेषाधिकाः, ताभ्यः कृष्णलेश्या विशेषाधिकाः, अत्रापि प्राग्वद् भावना, ताभ्योऽपि तेजोलेश्या देवाः सङ्ख्येयगुणाः, कतिपयानां भवनपतिव्यन्तराणां समस्तानां ज्योतिष्कसौधर्मेशानदेवानां तेजोलेश्याकत्वात् , तेभ्योऽपि तेजोलेश्याका देव्यः सङ्ख्येयगुणाः द्वात्रिंशद्गुणत्वात् । सम्प्रति भवनवासिदेवविषयं सूत्रमाह-'एएसि णं भंते !' इत्यादि, सर्वस्तोकास्तेजोलेश्या महर्द्धयो हि तेजोलेश्याका भवन्ति महर्द्धयश्चापे इति ते सर्वस्तोकाः, तेभ्योऽसङ्ख्येयगुणाः कापोतलेश्याः, अतिशयेन प्रभूतानां कापोतलेश्यासंभवात् , तेभ्यो
999999eases
dain Education International
For Personal & Private Use Only
Page #706
--------------------------------------------------------------------------
________________
Daer
प्रज्ञापनायाः मलयवृत्ती.
॥३५०॥
99990SSSSSSS
नीललेश्या विशेषाधिकाः, अतिप्रभूततराणां तस्याः संभवात् , तेभ्योऽपि कृष्णलेश्या विशेषाधिकाः, अतिप्रभूत-15
१७लेश्यातमानां कृष्णलेश्याभावात् । एवं भवनपतिदेवीविषयमपि सूत्रं भावनीयं । अधुना भवनपतिदेवदेवीविषयं सूत्रमाह-एएसि ण' मित्यादि, सर्वस्तोका भवनवासिनो देवाः तेजोलेश्याकाः, युक्तिरत्र प्रागेवोक्ता, तेभ्यस्तेजोलेश्याका भवनवासिन्यो देव्यः सङ्ख्येयगुणाः, देवेभ्यो हि देव्यः सामान्यतः प्रतिनिकायं द्वात्रिंशद्गुणास्तत उपपद्यते सङ्ख्येयगुणत्वमिति, तेभ्यः कापोतलेश्या भवनवासिनो देवा असङ्ख्येयगुणाः, तेभ्यो नीललेश्या विशेषाधिकाः, तेभ्योऽपि कृष्णलेश्या विशेषाधिकाः, युक्तिरत्र प्रागुक्ताऽनुसरणीया, तेभ्यः कापोतलेश्या भवनवासिन्यो देव्यः सङ्ग्येयगुणाः, भावना प्रागुक्तभावनानुसारेण भावनीया, ताभ्यो नीललेश्या विशेषाधिकाः, ताभ्यः कृष्णलेश्या विशेषाधिकाः, एवं वानमन्तरविषयमपि सूत्रत्रयं भावनीयं, ज्योतिष्कविषयमेकमेव सूत्र, तनिकाये तेजोलेश्याव्यतिरेकेण लेश्यान्तरासम्भवतः पृथग् देवदेवीविषयसूत्रद्वयासम्भवात् , वैमानिकदेव विषयं सूत्रमाह-एएसिणं भंते ! वेमाणियाण'मित्यादि, सर्वस्तोका वैमानिका देवाः शुक्ललेश्याः, लान्तकादिदेवानामेव शुक्ललेश्यासम्भवात् , तेषां चोत्कर्षतोऽपि श्रेण्यसङ्ख्येयभागगतप्रदेशराशिमानत्वात् , तेभ्यः पद्मलेश्या असङ्ख्येयगुणाः, सनत्कुमारमाहेम्द्रब्रह्मलोककल्पवासिनां सर्वेषामपि देवानां पद्मलेश्यासम्भवात् , तेषां चातिबृहत्तमश्रेण्यसवेयभागवर्तिनमःप्रदेशराशिप्रमाणत्वात् , लान्तकादिदेवपरिमाणहेतुश्रेण्यसङ्ख्येयभागापेक्षया हमीषां परिमाणहेतुः घेण्यसवेयभागो
20202382829298028292
॥३५॥
dain Education International
For Personal & Private Use Only
Page #707
--------------------------------------------------------------------------
________________
Sसङ्ख्येयगुणः, तेभ्योऽपि तेजोलेश्या असङ्ख्येयगुणाः, तेजोलेश्या हि सौधम्मैशानदेवानां, ईशानदेवाश्चाङ्गुलमात्रक्षेत्र प्रदेशराशेः सम्बन्धिनि द्वितीयवर्गमूले तृतीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिर्भवति तावत्प्रमाणासु घनीकृतस्य लोकस्य एकप्रादेशिकीषु श्रेणिषु यावन्तो नभःप्रदेशाः तावत्प्रमाण ईशानकल्पगत देवदेवीसमुदायः, तद्वत किञ्चिदून द्वात्रिंशत्तमभागकल्पा देवाः, तेभ्योऽपि च सौधर्म्मकल्प देवाः सङ्ख्येयगुणाः, ततो भवन्ति पद्मलेश्येभ्यस्तेजोलेश्या असङ्ख्येयगुणाः, देव्यश्च सौधर्मेशानकल्पयोरेव तत्र च केवला तेजोलेश्या, ततो लेश्यान्तरासम्भवान्न तद्विषयं पृथग्सूत्रं अतः । सम्प्रति देवदेवीविषयं सूत्रमाह - 'एएसि णं भंते ! वेमाणियाणं देवाणं देवीण य' इत्यादि सुगमं, नवरं 'तेउलेसाओ बेमाणिणीओ देवीओ संखेजगुणाओ' इति, देवेभ्यो देवीनां द्वात्रिंशद्गुणत्वात् ॥ अधुना भवनपतिव्यन्तरज्योतिष्कवैमानिकविषयं सूत्रमाह - 'एएसि णं भंते ! भवणवासीय 'मित्यादि, तत्र सर्वस्तोका वैमानिका देवाः शुक्ललेश्याः, पद्मलेश्या असङ्ख्येयगुणाः, तेजोलेश्या असङ्ख्येयगुणा इत्यत्र भावनाऽनन्तरमेव कृता, तेभ्योऽपि भवनवासिनो देवास्तेजोलेश्याका असङ्ख्येयगुणाः, कथमिति चेद् ?, उच्यते, अङ्गुलमात्रक्षेत्र प्रदेशराशेः सम्बन्धिनि प्रथमवर्गमूले तृतीय वर्गमूलेन गुणिते यावान् प्रदेशराशिर्भवति तावत्प्रमाणासु घनीकृतस्य लोकस्यैकप्रादेशिकीषु श्रेणिषु यावान् प्रदेशराशिस्तावत्प्रमाणो भवनपतिदेवदेवीसमुदायः, तद्गतकिंचिदूनद्वात्रिंशत्तमभागकल्पा भवनपतयो देवाः, तत इमे प्रभूता इति घटन्ते सौधर्मे शानदेवेभ्यस्तेजोलेश्याका असङ्ख्येयगुणाः, तेभ्यः
For Personal & Private Use Only
Page #708
--------------------------------------------------------------------------
________________
१७ लेश्यापदे उद्देशः
प्रज्ञापना-IN कापोतलेश्या भवनपतय एवासङ्ख्येयगुणाः, अल्पर्धिकानामप्यतिप्रभूतानां कापोतलेश्यासम्भवात्, तेभ्योऽपि भव-| या: मल- नवासिन एव नीललेश्या विशेषाधिकाः, युक्तिरत्र प्रागेवोक्ता, तेभ्योऽपि वानमन्तरास्तेजोलेश्याका असङ्ख्येयगुणाः, य० वृत्तौ. कथमिति चेद्, उच्यते, इह सङ्ख्येययोजनकोटीकोटीप्रमाणानि सूचिरूपाणि खण्डानि यावन्त्येकस्मिन्प्रतरे भवन्ति
1 तावान् व्यन्तरदेवदेवीसमुदायः, तद्गतकिंचिदूनद्वात्रिंशत्तमभागकल्पा व्यन्तरदेवाः, तत इमे भवनपतिभ्योऽतिप्र॥३५॥
भूततमा इत्युपपद्यते, कृष्णलेश्येभ्यो भवनपतिभ्यो वानमन्तरास्तेजोलेश्याका असङ्ख्येयगुणाः, तेभ्योऽपि वानमन्तरा एव कापोतलेश्याका असङ्ख्येयगुणाः, अल्पर्धिकानामपि कापोतलेश्याभावात् , तेभ्योऽपि वानमन्तरा नीललेश्या विशेषाधिकाः, तेभ्योऽपि कृष्णलेश्या विशेषाधिकाः, अत्रापि युक्तिः प्रागुक्ताऽनुसरणीया, तेभ्यस्तेजोलेश्या ज्योतिष्का देवाः सङ्ख्येयगुणाः, यतः षट्पञ्चाशदधिकाङ्गुलशतद्वयप्रमाणानि सूचिरूपाणि यावन्ति खण्डान्यकस्मिन् प्रतरे भवन्ति तावत्प्रमाणो ज्योतिष्कदेवदेवीसमुदायः, तद्भगतकिञ्चिनद्वात्रिंशत्तमभागकल्पा ज्योतिष्कदेवाः, ततः कृष्णलेश्येभ्यो वानमन्तरेभ्यः सङ्ख्येयगुणा एव घटन्ते ज्योतिष्कदेवा न त्वसङ्ख्ययगुणाः, सूचिरूपखण्डप्रमाणहेतोः सङ्ख्येययोजनकोटीकोट्यपेक्षया षट्पञ्चाशदधिकाङ्गुलशतद्वयस्य सङ्ख्येयभागमात्रवर्त्तित्वात् ॥ सम्प्रति भवनवास्यादिदेवदेवीविषयं तदनन्तरं भवनवास्यादिदेवदेवीसमुदायविषयं सूत्रमाह-एतच सूत्रद्वयमपि प्रागुक्तभावनानुसारेण भावनीयं । सम्प्रति लेश्याविशिष्टानामल्पर्द्धिकत्वमहर्द्धिकत्वे प्रतिपिपादयिषुरिदमाह-'एएसि णं भंते ! जीवाण
॥३५१॥
For Personal & Private Use Only
Page #709
--------------------------------------------------------------------------
________________
कण्हलेसाण'मित्यादि, सुगम, नवरं लेश्याक्रमेण यथोत्तरं महर्द्धिकत्वं यथाऽर्वाक अल्पर्द्धिकत्वं भावनीयं, एवं ६ नरयिकतिर्यग्योनिकमनुष्यवैमानिकविषयाण्यपि सूत्राणि येषां यावत्यो लेश्यास्तेषां तावतीः परिभाब्य भावनी
यानि ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां लेश्यापदस्य द्वितीयोद्देशकः समाप्तः
उक्तो द्वितीय उद्देशकः, सम्प्रति तृतीय-आरभ्यते, तस्य चेदमादिसूत्रम्
नेरइए णं भंते ! नेरइएसु उववज्जइ अनेरइए नेरइएसु उववज्जइ ?, गो०, नेरइए नेरइएसु उववजइ नो अनेरइए नेरइएसु उववज्जइ, एवं जाव वेमाणियाणं । नेरइए णं भंते ! नेरइएहिंतो उववट्टइ अनेरइए नेरइएहिंतो उववद्दति ?, गो०1, अनेरइए नेरइएहिंतो उववदृति णो नेरइए नेरइएहिंतो उववट्टइ, एवं जाव वेमाणिए, नवरं जोइसियवेमाणिएसु चयणंति अभिलावो कायचो । से नूणं भंते ! कण्हलेसे नेरइए कण्हलेसेसु नेरइएसु उववजति कण्हलेसे उववइ, जल्लेसे उववाइ तल्लेसे उववइ ?, हंता गो०, कण्हलेसे नेरइए कण्हलेसेसु नेरइएसु उववजति कण्हलेसे उववट्टइ, जल्लेसे उववज्जइ तल्लेसे उववट्टइ, एवं नीललेस्सेवि, एवं काउलेस्से वि । एवं असुरकुमाराणवि जाव थणियकुमारा, नवरं लेस्सा अब्भहिया, से नूणं भंते ! कण्हलेसे पुढविकाइए कण्हलेसेसु पुढविकाइएमु उववज्जति कण्हलेसे उबट्टइ जल्लेसे उववजति तल्लेसे उववद्दति ?,
eleseserceaeeseeeeeeeeeeee
Jain Education international
For Personal & Private Use Only
aww.jainelibrary.org
Page #710
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मल
य० वृत्तौ.
॥३५२॥
हंता गो !, कण्हलेसे पुढविकाइए कण्हलेसेसु पुढविकाइएस उववज्जति, सिय कण्हलेसे उववट्टर सिय नीललेसे उववहह सिय काउलेसे उवबट्टइ सिय जल्लेसे उववज्जति सिय तल्लेसे उववट्टइ, एवं नीलकाउलेस्सासुवि, से नूणं भंते ! ( तेउल्लेसे पुढवीकाइए ) तेउलेस्सेसु पुढविकाइएसु उववज्जइ पुच्छा, हंता गो० !, तेउलेस्सेसु पुढविकाइएसु उववजह, सिय कण्हलेसे वह सिय नीललेसे उववट्टइ सिय काउलेसे उववहह तेउलेसे उववजह नो चेव णं तेउलेसे उववहह, एवं आउकाइया वणस्सइकाइयावि, तेऊवाआ एवं चैव, नवरं एतेसिं वेउलेस्सा नत्थि, बितियचउरिंदिया एवं चैव तिसु लेसासु, पंचेंद्रियतिरिक्खजोगिया. मणुस्सा य जहा पुढविकाइया आदिल्लिया तिसु लेसासु भणिया तहा छसुवि लेखासु भा०, नवरं छप्पि लेस्साओ चारेयवाओ । वाणमं० जहा असुरकु०, से नूणं भंते ! तेउलेस्से जोइसिए तेउलेस्सेसु जोइसिएस उवव० जहेब असुरकु०, एवं वेमाणियावि, नवरं दोहंपि चयंतीति अभिलावो । से नूणं भंते! कण्हलेसे नीललेसे काउलेसे नेरइए कण्हलेसेसु नीललेसेस काउलेंसेसु नेरइएस उवव० कण्ह० नील० काउले उववहह जल्लेसे उवव० तल्लेसे व १, हंता गो० !, कण्हनीलकाउलेसे उववज्जइ जल्लेसे उववजह तल्लेसे उववहह, से नूणं भंते ! कण्हलेसे जाव तेउलेस्से असुरकुमारे कण्हलेसेसु जाव तेउलेसेसु असुरकुमारेसु उववज्जह, एवं जहेव नेरइए तहा असुरक्कुमारावि जाव थणियकुमारावि, से नूणं भंते ! कण्हलेसे जाव तेउलेसे पुढविकाइए कण्हलेसेसु जाव तेउलेसेसु पुढविकाइएसु उववजह १, एवं च्छा जहा असुरकुमाराणं, हंता गो० !, कण्हलेसे जाव तेउलेसे पुढविकाइए कण्हलेसेसु जाव ते लेसेस पुढविकाइए सु सिय कण्हलेसे उबवह सिय नीललेसे सिय काउलेसे उबट्टइ सिय जल्लेसे उबवजह तल्लेसे उववहह, वेउलेसे उबवर नो
For Personal & Private Use Only
१७ लेश्या
पदे उद्देशः
३
॥३५२॥
Page #711
--------------------------------------------------------------------------
________________
चेव णं तेउलेसे उववइ, एवं आउकाइया वणस्सइकाइयावि भाणियबा, से नूणं भंते ! कण्हलेसे नीललेसे काउलेसे तेउ. काइए कण्हलेसेसु नीललेसेसु काउलेसेसु तेउकाइएसु उववजइ कण्हलेसे नीललेसे काउलेसे उववह जल्लेसे उववजइ तल्लेसे उववट्टइ १, हंता गो०, कण्ह० नील. काउलेसे तेउकाइए कण्ह० नील. काउलेसेसु तेउकाइएमु उववजइ सिय कण्हलेसे उव्वदृइ सिय नीललेसे उववट्टति सिय काउलेसे उववइ सिय जल्लेसे उववजइ तल्लेसे उववट्टइ, एवं वाउकाइयबेइंदियतेइंदियचउरिदियावि भाणियत्वा । से नूर्ण भंते ! कण्हलेसे जाव सुक्कलेसे पंचेंदियतिरिक्खजोणिया कण्हलेसेसु जाव सुक्कलेसेसु पंचेंदियतिरिक्खजोणिएसु उववजइ, पुच्छा, हंता गोयमा, कण्हलेसे जाव सुक्कलेस्से पंचेंदियतिरिक्खजोणिए कण्हलेसेसु जाव सुक्कलेसेसु पंचेंदियतिरि० उववसिय कण्हलेसे उववइ जाव सिय सुक्कलेसे उववइ सिय जल्लेसे उववज्जइ तल्लेसे उबवट्टइ । एवं मणूसेवि । वाणमंतरा जहा असुरकुमारा जोइसियवेमाणियावि एवं चेव, नवरं जस्स जल्लेसा, दोण्हवि चयणंति भाणियत्वं ( सूत्रं २२२) 'नेरइए णं भंते ! नेरइएसु उववज्जई' इत्यादि, अस्य चायमभिसम्बन्धः-द्वितीयोद्देशके नारकादीनां लेश्यापरिसङ्ख्यानं अल्पबहुत्वं महर्दिकत्वं चोक्तं, इह तु तेषामेव नारकादिजीवानां तास्ता लेश्याः किमुपपातक्षेत्रोपपन्नाना& मेव भवन्ति उत विग्रहेऽपि इत्यस्यार्थस्य प्रतिपादनार्थ प्राक् नयान्तरमाश्रित्य नारकादिव्यपदेशं पृच्छति 'नेरइए
णं भंते ! नेरइएसु उववजइ अनेरइए नेरइएसु उववजई' इति, इदं च प्रश्नसूत्रं सुगम, भगवानाह-गौतम !
For Personal & Private Use Only
Page #712
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलय० वृत्ती.
१७ लेश्यापदे उद्देशः
॥३५३॥
Seeeeeeeeeee
नैरयिको नैरयिकेषत्पद्यते नो अनैरयिकः, कथमिति चेद् ?, उच्यते, इह यस्मान्नारकादिभवोपग्राहकमायु शेष, तथाहि-नारकायुषि उदयमागते नारकभवो भवति मनुष्यायुषि मानुषभव इत्यादि, ततो नारकाद्यायुर्वेदनप्रथमसमये एव नारकादिव्यपदेशं लभते, एतच ऋजुसूत्रनयदर्शनं, तथा च नयविद्भिः ऋजुसूत्रनयखरूपनिरूपणं| कुर्वद्भिरिदमुक्तं-"पलालं न दहत्यनिर्भिद्यते न घटः क्वचित् । नाशून्ये निष्क्रमोऽस्तीह, न च शून्यं प्रविश्यते ॥१॥ नारकव्यतिरिक्तश्च, नरके नोपपद्यते । नरकान्नारकश्चास्य, न कश्चिद्विप्रमुच्यते ॥२॥” इत्यादि, 'एवं जाव वेमाणिए' एवं-नैरयिकोक्तप्रकारेण तावद्वक्तव्यं यावद्वैमानिको-वैमानिकविषयं सूत्रं, तच्च सुगमत्वात् वयं परिभावनीयं ॥ अधुना उद्वर्त्तनाविषयं नैरयिकेषु सूत्रमाह-'नेरइए णं भंते !' इत्यादि, एतदपि ऋजुसूत्रनयदर्शनेन वेदितव्यं, तथाहि-परभवायुषि उदयमागते तत उद्वर्त्तते यद्भवायुश्चोदयमागतं तेन भवेन व्यपदेशः, यथा नारकायुषि उदयमागते नारकभवेन नारक इति, ततो नैरयिकेभ्योऽनैरयिक एवोद्वर्त्तते न नैरयिक इति । एवं चतुर्विंशतिदण्डकक्रमेण तावत्सूत्रं वक्तव्यं यावद्वैमानिकविषयं, नवरं ज्योतिष्कवैमानिकविषये च्यवनं इत्यभिलापः कर्त्तव्यः, तेभ्य उद्वर्त्तनस्य च्यवनमिति प्रसिद्धेः, तथा चाह-एवं जाव वेमाणिए नवर'मित्यादि ॥ अधुना कृष्णलेश्याविषयमुत्पत्तौ सूत्रमाह-'से नूणं भंते !' इत्यादि, सेशब्दोऽथशब्दार्थः स चेह प्रश्ने नूनं-निश्चितमेतत् भदन्त ! कृष्णलेश्यो नैरयिकः कृष्णलेश्येषु नैरयिकेषु मध्ये उत्पद्यते तेभ्यश्च कृष्णलेश्येभ्यो नैरयिकेभ्य उद्ध
॥३५३॥
dan Education International
For Personal & Private Use Only
Page #713
--------------------------------------------------------------------------
________________
हर्तमानः कृष्णलेश्य एवोद्वर्त्तते, एतदेव निश्चयदाढ्योत्पादनार्थ प्रकारान्तरेणाह-यल्लेश्य उत्पद्यते तल्लेश्य उद्वर्त्तते
|न लेश्यान्तरगत इति ?, भगवानाह-'हंता गोयमा !' इत्यादि, हन्तेत्यनुमती अनुमतमेतत् मम गौतम ! 'कण्ह|लेसेसु नेरइए' इत्यादि, अथ कथं कृष्णलेश्यः सन् कृष्णलेश्येषु नैरयिकेषूत्पद्यते न लेश्यान्तरोपेतः १, उच्यते, इह तिर्यपञ्चेन्द्रियो मनुष्यो वा बद्धायुष्कतया नरकेषुत्पत्ति(तितु)कामो यथाक्रमं तिर्यगायुषि मनुष्यायुषि च साकल्ये-18|| नाक्षीणेऽन्तर्मुहूर्तशेषे यल्लेश्येषु नरकेषुत्पत्स्यते तद्गतलेश्यया परिणमति, ततस्तेनैवाप्रतिपतितेन परिणामेन नरकायुः । प्रतिसंवेदयते, तत उच्यते कृष्णलेश्यः कृष्णलेश्येषु नैरयिकेपूत्पद्यते न लेश्यान्तरयुक्तः, अथ कथं कृष्णलेश्याक एवोद्व
ते ?, उच्यते, देवनैरयिकाणां हि लेश्यापरिणाम आभवक्षयाद् भवति, एतच प्रागेव प्रपञ्चत उपपादितं, एवं नीललेश्याविषयं कापोतलेश्याविषयं च सूत्रं वक्तव्यं, एवं असुरकुमारादीनामपि सनत्कुमारपर्यवसानानां वक्तव्यं, नवरं । तेजोलेश्यासूत्रं तत्राभ्यधिकमभिधेयं, तेजोलेश्याया अपि तेषां भावात् ॥ अधुना पृथिवीकायिकेषु कृष्णलेश्याविषयं सूत्रमाह-'से नूणं भंते !' इत्यादि, इह तिरश्चां मनुष्याणां च लेश्यापरिणाम आन्तर्मुहूर्त्तिकस्ततः कदाचित् यल्लेश्य उद्वर्त्तते कदाचिलेश्यान्तरपरिणतोऽपि उद्वर्त्तते, एष पुनर्नियमो यो यल्लेश्येषूत्पद्यते स नियमतस्तल्लेश्य एवो-14 त्पद्यते, "अंतमुहुत्तम्मि गए अंतमुहुत्तम्मि सेसए आउं (चेव)। लेसाहिं परिणयाहि जीवा वचंति परलोयं ॥१॥"
Sadasasa90888SSSSS
रिटायटceeeeeeeee.
For Personal & Private Use Only
Page #714
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मल
य० वृत्तौ .
॥३५४॥
[ अन्तर्मुहूर्त्ते गतेऽन्तर्मुहूर्त्ते शेष आयुषि (एव) । लेश्यापरिणामे जीवा ब्रजन्ति परलोकम् ॥ १ ॥ ] इति वचनात्, तत उक्तं 'गोयमा ! कण्हलेसे पुढविकाइए कण्हलेसेस पुढविकाइएसु उववज्जर सिय कण्हलेसे उबट्टर' इत्यादि, एवं नीललेश्याविषयं कापोतलेश्याविषयं च सूत्रं वक्तव्यं, तथा यदा भवनपतिव्यन्तरज्योतिष्कसौधम्र्मेशानदेवाः तेजोलेश्यावन्तः खभवाच्युत्वा पृथिवीकायिकेषूत्पद्यन्ते तदा कियत्कालम पर्याप्तावस्थायां तेषु तेजोलेश्याऽपि लभ्यते तत ऊर्द्ध तु न भवति, तथा भवस्वभावतया तेजोलेश्यायोग्यद्रव्यग्रहणशक्त्यसम्भवात् ततस्तेजोलेश्यासूत्रे उक्तं'ते उल्लेसे उववज्जइ नो चेव णं तेउलेसे उबवट्टइ' इति, यथा च पृथिवीकायिकानां चत्वारि सूत्राण्युक्तानि तथाऽकायिकवनस्पतिकायिकानामपि वक्तव्यानि तेषामध्यपर्याप्तावस्थायां तेजोलेश्यासंभवात्, तेजोवायुद्वित्रिचतुरिन्द्रियविषयाणि प्रत्येकं त्रीणि सूत्राणि वक्तव्यानि तेषां तेजोलेश्याया असम्भवात् ॥ पञ्चेन्द्रियतिर्यग्योनिका मनुष्याश्च यथाऽऽद्यासु तिसृषु लेश्यासु पृथिवीकायिका उक्ताः तथा षट्खपि लेश्यासु वक्तव्याः, षण्णामप्यन्यतमया लेश्यया तेषामुत्पत्तिसम्भवात् उत्पत्तिगतकै कलेश्याविषये चोद्वर्त्तनायां षण्णां विकल्पानां सम्भवात्, सूत्रपाठ - चैवं - ' से नूणं भंते ! कण्हलेसे पंचिंदियतिरिक्खजोणिए कण्हलेसेसु पंचिंदियतिरिक्खजोणिएसु उववज्जइ कण्हलेसेसु उबवट्टर जलेसे उववज्जइ तलेसे उबवट्टइ ?, हंता गोयमा !, कण्हलेसे पंचिंदियतिरिक्खजोणिए कण्हलेसेसु पंचिंदियतिरिक्खजोगिएसु उववजह सिय कण्हलेसे उवबट्टइ सिय नीललेसे उबबट्टद्द सिय काउलेसे उब
For Personal & Private Use Only
१७लेश्यापदे उद्देशः
३
॥३५४॥
Page #715
--------------------------------------------------------------------------
________________
वट्टइ सिय तेउलेसे उववइ सिय पम्हलेसे उववट्टइ सिय सुक्कलेसे उववट्टइ सिय जल्लेसे उववजइ तल्लेसे उवव-18 दृइ' एवं नीलकापोततेजःपद्मशुक्ललेश्याविषयाण्यपि सूत्राणि वक्तव्यानि 'वाणमंतरा जहा असुरकुमारा' इति | 'जल्लेसे उववज्जइ तल्ले से उववट्टई' इति वक्तव्या इति, सर्वदेवानां लेश्यापरिणामस्याऽऽभवक्षयाद् भावात् , एवं लेश्यापरिसङ्ख्यानं परिभाव्य ज्योतिष्कवैमानिकविषयाण्यपि सूत्राणि वक्तव्यानि, नवरं तत्र 'चयन्ती'सभिलपनीयं, तदेवमेकैकलेश्याविषयाणि चतुर्विंशतिदण्डकक्रमेण नैरयिकादीनां सूत्राण्युक्तानि तत्र कश्चिदाशङ्केत-प्रविरलैकैकनारकादिविषयमेतत् सूत्रकदम्बकं यदा तु बहवो भिन्नलेश्याकास्तस्यां गतावुत्पद्यन्ते तदाऽन्यथाऽपि वस्तुगतिर्भ-8 वेत्, एकैकगतधर्मापेक्षया समुदायधर्मस्य क्वचिदन्यथाऽपि दर्शनात्, ततस्तदाशङ्काऽपनोदाय येषां यावत्यो लेश्याः सम्भवन्ति तेषां युगपत्तावल्लेश्याविषयमेकैकं सूत्रमनन्तरोदितार्थमेव प्रतिपादयति-से नूणं भंते ! कण्हलेसे नीललेसे काउलेसे नेरइए कण्हलेसेसु नीललेसेसु काउलेसेसु नेरइएसु उववजई' इत्यादि, समस्तं सुगमं । सम्प्रति कृष्णलेश्यादिनरयिकसत्कावधिज्ञानदर्शनविषयक्षेत्रपरिमाणतारतम्यमाह
कण्हलेसे णं भंते ! नेरइए कण्हलेसं नेरइयं पणिहाए ओहिणा सवओ समंता समभिलोएमाणे केवतियं खेत्तं जाणइ केवइयं खेत्तं पासइ ?, गो०, णो बहुयं खेत्तं जाणइ णो बहुयं खेत्तं पासइ णो दूरं खेत्तं जाणइ णो दूर खेत्तं पासइ इत्तरियमेव खित्तं जाणइ इत्तरियमेव खेत्तं पासइ, से केणद्वेणं भंते ! एवं वुच्चइ कण्हलेसे गं नेरइए तं चेव जाव इत्तरियमेव खेत्तं
For Personal & Private Use Only
anebryong
Page #716
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलयवृत्ती.
१७लेश्यापदे उद्देशः
॥३५५॥
98292020-Seaso2008
पासइ ?, गो०, से जहा नामए केइ पुरिसे बहुसमरमणिज्जंसि भूमिभागसि ठिच्चा सवओ समंता समभिलोएज्जा, तए गं से पुरिसे धरणितलगयं पुरिसं पणिहाए सवओ समंता समभिलोएमाणे णो बहुयं खेत्तं जाव पासइ जाव इत्तरियमेव खे पासइ, से तेणटेणं गोयमा! एवं वुच्चइ कण्हलेसेणं नेरइए जाव इत्तरियमेव खेत्तं पासइ, नीललेसे णं भंते ! नेरइए कण्हलेसं नेरइयं पणिहाय ओहिणा सवओ समंता समभिलोएमाणे २ केवतियं खेत्तं जाणइ केवतियं खेत्तं पासइ , गो०, बहुतरागं खेत्तं जाणइ बहुतरागं खेतं पासइ दूरतरखेत्तं जाणइ दूरतरखेत्तं पासइ वितिमिरतरगं खेत्तं जाणइ वितिमिरतरगं खेतं पासइ विसुद्धतरागं खेत्तं जाणइ विसुद्धतरागं खेत्तं पासइ, से केणटेणं भंते ! एवं वुच्चइ-नीललेसे गं नेरइए कण्हलेसं नेरइयं पणिहाय जाव विसुद्धतरागं खेत्तं जाणइ विसुद्धतरागं खेत्तं पासह?, से जहा नामए केइ पुरिसे बहुसमरमणिज्जाओ भूमिभागाओ पवयं दुरूहित्ता सबओ समंता समभिलोएज्जा तए णं से पुरिसे धरणितलगयं पुरिसं पणिहाय सवओ समंता समभिलोएमाणे २ बहुतरागं खेत्तं जाणइ जाव विसुद्धतरागं खेत्तं पासइ, से तेणडेणं गोयमा ! एवं वुच्चइनीललेस्से नेरइए कण्हलेसं जाव विसुद्धतरागं खेत्तं पासइ, काउलेस्से णं भंते ! नेरइए नीललेस्स नेरइयं पणिहाय
ओहिणा सबओ समंता समभिलोएमाणे २ केवतियं खेत्तं जाणइ पासइ ?, गो० ! बहुतरागं खेत्तं जाणइ पासइ जाव विसुद्धतरागं खेत्तं पासति, से केणटेणं भंते ! एवं वु०-काउलेस्से णं नेरइए जाव विसुद्धतरागं खेत्तं पासइ ?, गो.! से जहा नामए केइ पुरिसे बहुसमरमणिजाओ भूमिभागाओ पव्वयं दुरूहइ २ दोवि पाए उच्चाविया (वइत्ता) सबओ समंता समभिलोएजा तए णं से पुरिसे पव्वयगयं धरणितलगयं च पुरिसं पणिहाय सबओ समंता समभिलोएमाणे बहुतरागं खेत्तं
Dao9999000000000
॥३५५॥
For Personal & Private Use Only
Page #717
--------------------------------------------------------------------------
________________
जाण बहुतरागं खेत्तं पासइ जाव वितिमिरतरागं पासह, से तेणट्टेणं गोयमा ! एवं बुच्चइ - काउलेस्से णं नेरइए नीललेस्सं नेरइयं पणिहाय तं चैव जाव वितिमिरतरागं खेत्तं पासइ || (सूत्रं २२३ )
'कण्हलेसे णं भंते !' इत्यादि, कृष्णलेश्यो भदन्त कश्चिन्नैरयिकोऽपरं कृष्णलेश्याकं प्रणिधाय — अपेक्ष्यावधिनाअवधिज्ञानेन सर्वतः - सर्वासु दिक्षु समन्ततः - सर्वासु विदिक्षु समभिलोकमानो - निरीक्षमाणः कियत् —- किंपरिमाणं क्षेत्रं जानाति कियद्वा क्षेत्रमवधिदर्शनेन पश्यति ?, भगवानाह - गौतम ! न बहु क्षेत्रं जानाति नापि बहु क्षेत्रं पश्यति, किमुक्तं भवति ? – अपरं कृष्णलेश्याकं नैरयिकमपेक्ष्य न विवक्षितः कृष्णलेश्याको योग्यतानुसारेणातिविशुद्धोऽपि नैरयिकोऽतिप्रभूतं क्षेत्रमवधिना जानाति पश्यति, एतदेवाह - न दूरम् - अतिविप्रकृष्टं क्षेत्रं जानाति नाप्यतिविप्रकृष्टं क्षेत्रं पश्यति, किं तु इत्वरमेव - खल्पमेवाधिकं क्षेत्रं जानाति इत्वरमेवाधिकं क्षेत्रं पश्यति, एतच्च सूत्रं समान पृथिवीककृष्ण लेश्यनैरयिक विषयमव सेयमन्यथा व्यभिचारसम्भवात् तथाहि - सप्तम पृथिवीगतः कृष्णलेश्याको नैरयिको जघन्यतो गव्यूतार्द्ध जानाति उत्कर्षतो गव्यूतं, षष्ठपृथिवीगतः कृष्णलेश्या को जघन्यतो गव्यूतमुत्कर्षतः सार्द्ध, पञ्चमपृथिवीगतः कृष्णलेश्याको जघन्यतः सार्द्धं गव्यूतमुत्कर्षतः किञ्चिदूने द्वे गव्यूते, ततो द्विगुणत्रिगुणाधिक क्षेत्र संभवाद् भवत्यधिकृत सूत्रस्य व्यभिचारः, यथा समानपृथिवीकमपरं कृष्णलेश्याकं नैरयिकमपेक्ष्यातिविशुद्धोऽपि कृष्णलेश्याको नैरयिको मनागधिकं पश्यति नातिप्रभूतं तथा दृष्टान्तेनोपपिपादयिषुराह - 'से केणट्ठे
For Personal & Private Use Only
Page #718
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मल
य० वृत्तौ .
॥ ३५६ ॥
णं भंते !' इत्यादि, इयमत्र भावना - यथा समभूभागव्यवस्थित एव कश्चित् विवक्षितः पुरुषः चक्षुर्नैर्मल्यवशात् मनागधिकं पश्यति न प्रभूततरं तथा विवक्षितोऽपि कश्चित् कृष्णलेश्याको नैरयिकः स्वभूमिकानुसारेणातिविशुद्धोऽपि समानपृथिवीकमपरं कृष्णलेश्या कं नैरयिकमपेक्ष्य यदि परमवधिना मनागधिकं पश्यति न तु प्रभूततरं, अत्र समभूभागस्थानीया समाना पृथिवी स्वभूमिकासमाना च कृष्णरूपा लेश्या चक्षुः स्थानीयमवधिज्ञानमेतावता चैतदपि ध्वनितं - यथा समभूभागव्यवस्थितः पुरुषः सर्वतः समन्तादभिलोकमानो गर्त्तागतं पुरुषमपेक्ष्यातिप्रभूततरं पश्यति तथा पञ्चमपृथिवीगतः स्वभूमिकानुसारेणातिविशुद्धः कृष्णलेश्याको विवक्षितोऽपि नैरयिकः सप्तमपृथिवीगतं कृष्णलेश्याकमतिमन्दानुभागावधिनैरयिकमपेक्ष्यातिप्रभूतं पश्यति, मनागधिकत्रिगुणक्षेत्रसम्भवात् ॥ सम्प्रति नीललेश्याक विषयं सूत्रमाह - 'नीललेसे णं भंते! नेरइए कण्हलेसं नेरइयं पणिहाए' इत्यादि, अक्षरगमनिका सुगमा, नवरं 'वितिमिरतरागं खेत्तं जाणइ' इति विगतं तिमिरं - तिमिरसम्पाद्यो भ्रमो यत्र तद्वितिमिरं, इदं वितिमिरमिदं वितिमिरमनयोरतिशयेन वितिमिरं वितिमिरतरं 'द्वयोर्विभज्ये तर वि'ति तरप्प्रत्ययः, ततः प्राकृतलक्षणात् खार्थे कप्रत्ययः पूर्वस्य च दीर्घत्वं, अत एव विशुद्धतरं - निर्मलतरं अतीव स्फुटप्रतिभासमितियावत्, भावना त्वियंयथा धरणितलगतं पुरुषमपेक्ष्य पर्वतारूढः पुरुषोऽतिदूरं क्षेत्रं पश्यति तदपि प्रायः स्फुटप्रतिभासं तथा विवक्षितोऽपि नीललेश्याको नैरयिको योग्यतानुसारेणातिविशुद्धावधिः कृष्णलेश्याकं नैरयिकमपेक्ष्यातिदूरं वितिमिर
For Personal & Private Use Only
१७ लेश्यापदे उद्देशः
३
॥ ३५६ ॥
Page #719
--------------------------------------------------------------------------
________________
तरं स्फुटप्रतिभासं च क्षेत्रं जानातीति, अत्र पर्वतस्थानीया उपरितनी तृतीया पृथिवी अतिविशुद्धा च खभूमिकानसारेण नीललेश्या धरणितलस्थानीया अधस्तनी कृष्णलेश्या चक्षुःस्थानीयमवधिज्ञानमिति ॥ सम्प्रति नीललेश्याकमपेक्ष्य कापोतलेश्याविषयं सूत्रमाह-काउलेस्से णं भंते! नेरइए नीललेस्सं नेरइयं पणिहाये'त्यादि, अक्षरगमनिका सुगमा, नवरं 'दोवि पाए उच्चावइत्ता' इति द्वावपि पादौ उच्चैः कृत्वा, द्वावपि पाणी उत्पादयेत्यर्थः, भावना त्वियं-यथा पर्वतस्योपरि वृक्षमारूढः सर्वतः समन्तादवलोकमानो बहुतरं पश्यति स्पष्टतरं च तथा कापोतलेश्यो नरयिकोऽपरं नीललेश्याकमपेक्ष्य प्रभूतं क्षेत्रमवधिना जानाति पश्यति च तदपि च स्पष्टतरमिति, इह वृक्षस्थानीया कापोतलेश्या उपरितनी च पृथिवी पर्वतस्थानीया नीललेश्या तृतीया च पृथिवी चक्षुःस्थानीयमवधिज्ञानमिति ॥ सम्प्रति का लेश्याः कतिषु ज्ञानेषु लभ्यन्ते इति निरूपयितुकाम आह
कण्हलेसे णं भंते ! जीवे कइसु नाणेसु होज्जा ?, गो० ! दोसु वा तिसु वा चउसु वा नाणेसु होजा, दोसु होमाणे आभिणिबोहियसुयनाणे होजा, तिसु होमाणे आभिणिबोहियसुयनाणओहिनाणेसु होज्जा, अहवा तिसु होमाणे आभिणिबोहियसुयनाणमणपज्जवनाणेसु होजा, चउसु होमाणे आभिणिबोहियसुयओहिमणपजवनाणेसु होज्जा, एवं जाव पम्हलेसे, सुक्कलेसेणं भंते ! जीवे कइसु नाणेसु होजा ?, गो० ! दोसु वा तिसु वा चउसु वा होज्जा, दोसु होमाणे
For Personal & Private Use Only
Page #720
--------------------------------------------------------------------------
________________
प्रज्ञापनाया मल
य० वृत्तौ.
॥३५७॥
आभिणिवोहियनाण एवं जहेव कण्हलेसाणं तहेव भाणियवं जाव चउहिं, एगंमि नाणे होज्जा, एगंमि केवलनाणे होजा ( सू २२४ ) पनवणाए भगवईए लेस्सापए तइओ उद्देसओ समत्तो ॥
' कहलेसे णं भंते ! जीवे कइसु नाणेसु होज्जा' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! द्वयोस्त्रिषु चतुर्षु च ज्ञानेषु भवति, तत्र द्वयोराभिनिवोधिक श्रुतज्ञानयोः त्रिषु आभिनिबोधिक श्रुतावधिज्ञानेषु यदिवाऽऽभिनिबोधिकश्रुतमनः पर्यायज्ञानेषु, इहावधिरहितस्यापि मनः पर्यवज्ञानमुपजायते, सिद्धप्राभृतादावनेकशस्तथा प्रतिपादनात्, अन्यच विचित्रा प्रतिज्ञानं तदावरणक्षयोपशमसामग्री, तत्र कस्यापि चारित्रिणोऽप्रमत्तस्याम पषध्याद्यन्यतमकतिपलब्धिसमन्वितस्य मनःपर्यायज्ञानावरणक्षयोपशमनिमित्ता सामग्री तथारूपाध्यवसायादिलक्षणा सम्पद्यते न त्ववधिज्ञानावरणक्षयोपशमनिमित्ता ततस्तस्य मनः पर्यवज्ञानमेव भवति, ननु मनः पर्यवज्ञानमतिविशुद्धस्योपजायते कृष्णलेश्या च संक्लिष्टाध्यवसायरूपा ततः कथं कृष्णलेश्याकस्य मनःपर्यायज्ञानसम्भवः १, उच्यते, इह लेश्यानां प्रत्येकास ज्येय लोका का शप्रदेशप्रमाणान्यध्यवसाय स्थानानि, तत्र कानिचित् मन्दानुभावान्यध्यवसायस्थानानि प्रमत्तसंयतस्यापि लभ्यन्ते, अत एव कृष्णनीलकापोतलेश्या अन्यत्र प्रमत्तसंयतान्ता गीयन्ते मनःपर्यवज्ञानं च प्रथमतोऽप्रमत्त संयतस्योत्पद्यते ततः प्रमत्तसंयतस्यापि लभ्यते इति सम्भवति कृष्णलेश्याकस्यापि मनः पर्यवज्ञानं चतुभिनिवोधिकश्रुतावधि मनः पर्यवज्ञानेषु, 'एवं जाव पम्हलेसे' इति एवं कृष्णलेश्योक्तेन प्रकारेण तावद्र वक्तव्यं
For Personal & Private Use Only
१७ लेश्या| पदे उद्देशः
३
॥३५७॥
Page #721
--------------------------------------------------------------------------
________________
यावत् पद्मलेश्या, किमुक्तं भवति ? - नीललेश्यः कापोतलेश्यः तेजोलेश्यः पद्मलेश्यश्च उक्तप्रकारेण द्वयोस्त्रिषु चतुर्षु वा ज्ञानेषु भणनीयः, स च एवं 'नीललेस्से णं भंते ! जीवे कइसु नाणेसु होज्जा १, गोयमा ! दोसु वा तिसु वा चउसु वा नाणेसु होज्जा' इत्यादि, शुक्ललेश्येषु विशेष इति तं पृथक् वक्ति - 'सुकलेसे णं भंते !' इत्यादि, इह शुक्लले| श्यायामेव केवलज्ञानं न लेश्यान्तरे ततः शेषलेश्या केभ्योऽस्य शुक्ललेश्यस्य विशेषः ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां लेश्यापदस्य तृतीयोदेशकः ।
उक्तस्तृतीयोद्देशकः, सम्प्रति चतुर्थ आरभ्यते, तत्र चेयमादावधिकारगाथा
प्रथमं परिणामाधिकारः द्वितीयो वर्णाधिकारः तृतीयो रसाधिकारः चतुर्थो गन्धाधिकारः पञ्चमः शुद्धाशुद्धाधिकारः षष्ठः प्रशस्ता प्रशस्ताधिकारः सप्तमः संक्लिष्टासंक्लिष्टाधिकारः अष्टम उष्णशीताधिकारः नवमो गत्यधिकारः दशमः परिणामाधिकारः एकादशोऽप्रदेशः प्रदेशप्ररूपणाधिकारः द्वादशोऽवगाहाधिकारः त्रयोदशो वर्गणाधिकारः | चतुर्दशः स्थानप्ररूपणाधिकारः पञ्चदशोऽल्पबहुत्वाधिकारः । तत्र प्रथमं परिणामलक्षणमभिधित्सुर्यासां परिणामो वक्तव्यः ता एव लेश्याः प्रतिपादयति
परिणामवन्नरसगंधसुद्धअपसत्थसंकिलिगुन्हा | गतिपरिणामपदे सोगाढवग्गणठाणाणमप्पबहुं ॥ १ ॥ कइ णं भंते ! लेसाओ
For Personal & Private Use Only
Page #722
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्ती.
१७लेश्या|पदे उद्देशः
॥३५८॥
पन्नत्ताओ?, गो ! छल्लेसाओ पन्नत्ताओ, तंजहा–कण्ह० जाव सुक्कलेसा, से नूणं भंते ! कण्हलेसा नीललेसं पप्प तारूवत्ताए तावण्णत्ताए तागंधत्ताए तारसत्ताए ताफासत्ताए भुजो २ परिणमति, हंता गो०! कण्हलेस्सा नीललेस्सं पप्प तारूवत्ताए जाव भुजो २ परिणमति, से केणटेणं भंते! एवं वुच्चइ-कण्हलेस्सा नीललेस्सं पप्प तारूवत्ताए जाव भुजो२ परिणमति ?, गो० ! से जहा नामए खीरे दूसिं पप्प सुद्धे वा वत्थे रागं पप्प तारूवत्ताए जाव ताफासत्ताए भुजो २ परिणमइ, से तेणटेणं गो० ! एवं वुच्चइ-कण्हलेसा नीललेसं पप्प तारूवत्ताए जाव भुजो २ परिणमइ, एवं एतेणं अभिलावणं नीललेसा काउलेसं पप्प काउले. तेउलेसं पप्प तेउले० पम्हलेसं पप्प पम्हले० सुकलेसं पप्प जाव भुञ्जो २ परिणमइ, से नूर्ण भंते ! कण्हलेसा नीललेसं काउलेसं तेउलेसं पम्हलेसं सुकलेसं पप्प तारूत्ताए तावण्णत्ताए तागंधत्ताए तारसत्ताए ताफासत्ताए भुज्जो २ परिणमइ ?, हंता गोयमा! कण्हलेसा नीललेसं पप्प जाव सुक्कलेसं पप्प तारूव० तागंध० ताफा भुजो २ परिणमइ, से केणटेणं भंते ! एवं वुच्चइ-कण्हले. नीलले जाव सुक्कलेसं पप्प तारूवत्ताए जाव भुजो २ परिणमइ ?, गोयमा ! से जहा नामए वेरुलियमणी सिया कण्हसुत्तए वा नीलसुत्तए वा लोहिय० हालिद्द० सुकिल्ल. आइए समाणे तारूव० जाव भुजो २ परिणमइ, से तेणटेणं एवं वुच्चइ-कण्हलेसा नीललेसं जाव सुक्कलेसं पप्प तारूवत्ताए भुजो २ परिणमति । से नूणं भंते ! नीललेसा किण्हलेसं जाव सुक्कलेसं पप्प तारूवत्ताए जाव भुजो २ परिणमइ, हंता गोयमा ! एवं चेव, काउलेसा किण्हलेसं नील. तेउ० पम्ह० सुक्कलेस, एवं तेउलेसा किण्ह. नील. काउ० पम्ह० सुक्कलेसं, एवं पम्हलेसा किण्ह. नील० काउ० तेउ० सुक्कलेसं पप्प जाव भुजो २ परिणमइ, हन्ता
॥३५८॥
For Personal & Private Use Only
Page #723
--------------------------------------------------------------------------
________________
गोयमा ! तं चेव, से नूर्ण भंते ! सुक्कलेसा किण्ह० नील० काउ० तेउ० पम्ह० लेसं पप्प जाव भुञ्जो २ परिणमइ ?, हंता गोयमा ! तं चेव (सूत्र २२५)
'कइ णं भंते ! लेसाओ पन्नत्ताओ' इत्यादि, इदं सूत्रं प्रागप्युक्तं परं परिणामाद्यर्थप्रतिपादनार्थं भूय उपन्यस्तं 'से नूणं भंते' इत्यादि, अथ भदन्त कृष्णलेश्या-कृष्णलेश्यायोग्यानि द्रव्याणि नीललेश्या-नीललेश्यायोग्यानि द्रव्याणि प्राप्य-अन्योऽन्यावयवसंस्पर्शमासाद्य तद्रूपतया-नीललेश्यारूपतया, रूपशब्दोऽत्र खभाववाची, नीललेश्याख-19 | भावतयेत्यर्थः भूयो भूयः परिणमतीति योगः, तत्वभावश्च तद्वर्गणा(द्वर्णा)दिरूपतया भवति तत आह-तद्वर्णतया तद्रसतया तद्न्धतया तत्स्पर्शतया, सर्वत्रापि तच्छब्देन नीललेश्यायोग्यानि द्रव्याणि परामृशन्ति, भूयो भूयःअनेकवारं तिर्यग्मनुष्याणां तत्तद्भवसङ्कान्तौ शेषकालं वा परिणमते, इदं हि तिर्यगमनुष्यानधिकृत्य वेदितव्यं, एवं गौतमेन प्रश्ने कृते भगवानाह-'हंता गो' इत्यादि, हन्तेत्यनुमती अनुमतमेतत् गौतम ! कृष्णलेश्या नीललेश्या
प्राप्येत्यादि प्राग्वत् , इयमत्र भावना-यदा कृष्णलेश्यापरिणतो जन्तुस्तिर्यग्मनुष्यो वा भवान्तरसङ्क्रान्ति चिकीहाललेश्यायोग्यानि द्रव्याणि गृह्णाति तदा नीललेश्यायोग्यद्रव्यसम्पर्कतस्तानि कृष्णलेश्यायोग्यानि द्रव्याणि तथा
रूपजीवपरिणामलक्षणं सहकारिकारणमासाद्य नीललेश्याद्रव्यरूपतया परिणमन्ते, पुद्गलानां तथातथापरिणमनखभावत्वात् , ततः स केवलनीललेश्यायोग्यद्रव्यसाचिव्यान्नीललेश्यापरिणतः सन् कालं कृत्वा भवान्तरे समुत्प
For Personal & Private Use Only
www.jalnelibrary.org
Page #724
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलय० वृत्ती.
॥३५९॥
SSSSSSSSSSSSS
द्यते, उक्तं च-जलेसाई दवाइं परियाइत्ता कालं करेइ तल्लेसे उववजइ' इति, तथा स एव तिर्यग्मनुष्यो वा||१७ लेश्यातस्मिन्नेव भवे वर्तमानो यदा कृष्णलेश्यापरिणतो भूत्वा नीललेश्याभावेन परिणमते तदापि कृष्णलेश्यायोग्यानि ४ पदे उद्देशः द्रव्याणि तत्कालगृहीतनीललेश्यायोग्यद्रव्यसम्पर्कतो नीललेश्यायोग्यद्रव्यरूपतया परिणमन्ते, अमुमेवार्थ दृष्टान्तेन विभावयिषुः प्रथमं प्रश्नसूत्रमाह-से केणटेणं भंते ! इत्यादि, सुगमं भगवानाह-गौतम ! 'से जहानामए खीरे' इत्यादि, ततः लोकप्रसिद्धं यथानाम गोक्षीरम् अजाक्षीरं महिषीक्षीरमित्यादिनामकं क्षीरं 'सि'मिति देशीवचनादृष्यमेतत् मथितं तकं प्राप्यान्योऽन्यावयवसंस्पर्शनाविभागं गत्वा यथा च शुद्धं-मलरहितं समले हि रागः सम्पद्यमानोऽपि न तथारूपो लगति तत उक्तं शुद्धं वस्त्रं-चेलं रज्यतेऽनेनेति रागः 'करणे घञ्' तं-मजिष्ठादिकं प्राप्य तद्रूपतया-मञ्जिष्ठादिरागद्रव्यखभावतया, एतदेव व्याचष्टे-'तपूर्णतये'त्यादि, सुगमं, तथा कृष्णलेश्यायोग्यानि द्रव्याणि नीललेश्यायोग्यानि द्रव्याणि प्राप्य तद्रूपतया परिणमन्ते, इयमत्र भावना-यथा क्षीरलक्षणकारणगता रूपादयस्तकरूपादिभावं प्रतिपद्यन्ते यथा वा शुद्धवस्त्रकारणगता रूपादयो मजिष्ठादिरागद्रव्यरूपादिभावं प्रतिपद्यन्ते तथा कृष्णलेश्यायोग्यद्रव्यरूपकारणगता रूपादयो नीललेश्यायोग्यद्रव्यरूपादिभावं प्रतिपद्यन्ते, 'से ॥३५९॥ तेणटेण'मित्याधुपसंहारवाक्यं सुगम, एवं नीललेश्या कापोतलेश्यां प्राप्येत्यादीन्यपि चत्वारि सूत्राणि भावनीयानि, तदेवं पूर्वस्याः पूर्वस्या लेश्याया उत्तरामुत्तरां लेश्यां प्रतीत्य तद्रूपतया परिणमनमुक्तं, इदानीमेकैकस्याः लेश्याया
For Personal & Private Use Only
Page #725
--------------------------------------------------------------------------
________________
यथायोगं क्रमेण शेषसमस्त लेश्या परिणमनमाह - ' से नूणं भंते ! कण्हलेसा नीललेस्सं काउलेस्स' मित्यादि, वाशब्दोऽत्र सर्वत्राप्यनुक्तो द्रष्टव्यः, नीललेश्यां वा कापोतलेश्यां वा यावत् शुक्ललेश्यां वा, एकस्या लेश्यायाः परस्परविरुद्धतया युगपदने कलेश्या परिणामासंभवात् शेषाऽक्षरगमनिका प्राग्वत्, अत्रैवार्थे दृष्टान्तमभिधित्सुरिदमाह'से केणणं भंते !' इत्यादि सुगमं, नवरं यथा वैडूर्यमणिरेक एव तत्तदुपाधिद्रव्यसम्पर्कतस्तद्रूपतया परिणमते तथैव तान्यपि कृष्णलेश्यायोग्यानि द्रव्याणि तत्तन्नीला दिलेश्यायोग्यद्रव्यसम्पर्कतस्तत्तद्रूपतया परिणमन्ते इति, एतावताऽंशेन दृष्टान्तो नतु पुनर्यथा वैडूर्यमणिः खखरूपमजहान स्तत्तदुपाधिद्रव्यसम्बन्धतस्तत्तदाकारमात्रभाजितया तत्तद्रूपतया परिणमते तथैतान्यपि कृष्णलेश्यायोग्यानि खखरूपमजहानान्येव द्रव्याणि तत्तन्नीला दिलेश्यायोग्यद्रव्यसम्पर्कतस्तत्तदा कारमात्रधारितया तत्तद्रूपतया परिणमन्ते इत्यनेनांशेन, तिरश्चां मनुष्याणां च लेश्याद्रव्याणां सामस्त्येन तद्रूपतया परिणामाभ्युपगमात्, अन्यथा नैरयिकदेव सत्कलेश्या द्रव्याणामिव तिर्यग्मनुष्याणामपि लेश्याद्रव्याणां सर्वथा स्वरूपापरित्यागेन चिरकालमवस्थानसंभवात्, यत उत्कर्षतोऽप्येषामन्तर्मुहूर्त्तलक्षणं स्थितिपरिमाणमन्यत्रोक्तं तद्विरुध्येत, पल्योपमत्रयमपि यावत् उत्कर्षतः स्थितिसंभवात्, तदेवं तदन्य लेश्यापञ्चकपरिणाममधिकृत्य कृष्णलेश्याविषयं सूत्रमुक्तं, एवं नीलादिलेश्याविषयाण्यपि प्रत्येकं तदन्यलेश्यापञ्चकपरिणाममधिकृत्य पञ्च सूत्राणि वक्तव्यानि तदेवं तिर्यङ्मनुष्याणां भवसङ्क्रान्तौ शेषकालं च लेश्याद्रव्यपरिणाम उक्तः, देवनैरयिकसत्कानि
For Personal & Private Use Only
Page #726
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्तौ.
तु लेश्याद्रव्याणि आभवक्षयमवस्थितानि यत्तदन्यलेश्याद्रव्यसंपर्कत आकारमात्रं तदत्रैव वक्ष्यते । तत उक्तः परिणामलक्षणाधिकारः, अधुना वर्णाधिकारमभिधित्सुराह
१७लेश्यापदे उद्देशः
॥३६॥
कण्हलेसाणं भंते ! वन्नेणं केरिसिया पन्नत्ता ?, गो० ! से जहा नामए जीमूते इ वा अंजणे इ वा खंजणे इ वा कजले इ वा गवले इ वा गवलए इ वा जंबूफले इ वा अदारिद्वपुप्फेइ वा परपुढेइ वा भमरेइ वा भमरावली इ वा गयकलमे इ वा किण्हकेसरे इ वा आगासथिग्गले इ वा किण्हासोए इ वा कण्हकणवीरए इ वा कण्हबंधुजीवए इवा, भवे एतारूवे ?, गो० ! णो इणहे समहे, कण्हलेस्सा णं इत्तो अणियरिया चेव अकंतयरिया चेव अप्पियतरिया चेव अमणुन्नतरिया चेव अमणामतरिया चेव वन्ने पन्नत्ता, नीललेस्सा णं भंते ! केरसिया वन्नेणं पन्नत्ता?, गोयमा ! से जहा नामए भिंगए इ वा भिंगपत्ते इ वा चासे इ वा चासपिच्छए इ वा सुए इ वा सुयपिच्छे इ वा सामा इ वा वणराइ इ वा उच्चंतए इ वा पारेवयगीवा इ वा मोरगीवा इ वा हलहरवसणे इ वा अयसिकुसुमे इ वा वणकुसुमे इ वा अंजणकेसिया [इ वा कुसुमे इ वा नीलुप्पले इ वा नीलासोए इ वा नीलकणवीरए इ वा नीलबंधुजीवे इ वा, भवेयारूवे ?, गोयमा! णो इणहे समहे, एत्तो जाव अमणामयरिया चेव वन्नेणं पन्नता, काउलेस्सा णं भं०! केरिसिया वनेणं पन्नत्ता ?, गोयमा से जहानामए खदिरसारए इ वा कइरसारए इ वा धमाससारे इ वा तंबे इ वा तंबकरोडे इ वा तेवच्छिवाडियाए इ वा वाइंगणिकुसुमे इ वा कोइलच्छदकुसुमे इ वा जवासाकुसुमे इ वा, भवेयारूवे ?, गोयमा ! णो इणहे समढे, काउलेस्सा
920000000000000002
॥३६॥
For Personal & Private Use Only
Page #727
--------------------------------------------------------------------------
________________
णं एतो अणिद्वयरिया चेव जाव अमणामयरिया चेव, तेउलेस्सा णं भंते ! केरिसिया वन्नेणं पन्नत्ता, गोयमा ! से जहानामए ससरुहिरए इ वा उरूभरुहिरे इ वा वराहरुहिरे इ वा संवररुहिरे इ वा मणुस्सरुहिरे इ वा इंदगोपे इ वा बालेंदगोपे इ वा बालदिवायरे इ वा संझारागे इ वा गुंजद्धरागे इ वा जातिहिंगुले इ वा पवालंकुरे इ वा लक्खारसे इ वा लोहितक्खमणी इ वा किमिरागकंबले इ वा गयतालुए इ वा चीणपिट्ठरासी इ वा परिजायकुसुमे इ वा जासुमणकुसुमे इ वा किंसुयपुप्फरासी इ वा रत्तुप्पले इ वा रत्चासोगे इ वा रत्तकणवीरए इ वा रत्तवंधुयजीवए इ वा, भवेयारूवे ?, गोयमा! णो इणहे समढे, तेउलेसा णं एत्तो इट्टतरिया चेव जाव मणामतरिया चेव वनेणं पन्नता, पम्हले० भंते! केरिसिया वन्नेणं पन्नत्ता?, गोयमा ! से जहानामए चंपे इ वा चंपयछल्ली इ वा चंपयभेदे इ वा हालिद्दा इ वा हालिद्दगुलिया इ वा हालिद्दभेदे इ वा हरियाले इ वा हरियालगुलिया इ वा हरियालभेदे इ वा चिउरे इ वा चिउररागे इ वा सुवनसिप्पी इ वा वरकणगणिहसे इ वा वरपुरिसवसणे इ वा अल्लइकुसुमे इ वा चंपयकुसुमे इ वा कणियारकुसुमे इ वा कुहंडयकुसुमे इ वा सुवण्णजुहिया इ वा सुहिरनियाकुसुमे इ वा कोरिंटमल्लदामे इ वा पीतासोगे इ वा पीतकणवीरे इ वा पीतबंधुजीवए इ वा, भवेयारूवे, गोयमा ! णो इणढे समढे, पम्हलेस्सा णं एत्तो इद्वतरिया जाव मणामयरिया चेव वन्नेणं पन्नत्ता, सुक्कलेस्सा णं भंते ! केरिसिया वन्नेणं पन्नत्ता, गोयमा! से जहानामए अंके इ वा संखे इ वा चंदे इ वा कुंदे इ वा दगे इ वा दगरए इ वा दधी इ वा दहियणे इ वा खीरे इवा खीरपूरए इ वा सुक्कच्छिवाडिया इ वा पेहुणमिंजिया इ वा धंतधोयरुप्पपट्टे इ वा सारदबलाहए इ वा कुमुददले इ वा पोंडरीयदले इ वा सालिपिट्ठरासीति वा कुड
For Personal & Private Use Only
Page #728
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलय. वृत्तौ.
१७लेश्यापदे उद्देशः
॥३६॥
टटटटceaeeeeeee
गपुप्फरासीति वा सिंदुवारमल्लदामे इ वा सेयासोए इ वा सेयकणवीरे इ वा सेतबंधुजीवए इवा, भवेयासवे ?, गो! नो इणढे समढे, सुक्कलेसाणं एत्तो इट्टतरिया चेव मणुण्णयरिया चेव वन्नेणं पन्नत्ता, एयाओ णं भंते ! छल्लेसाओ कइसु वनेसु साहिति, गोयमा! पंचसु वनेसु साहिज्जति, तंजहा–कण्हलेसा कालए णं वन्नेणं साहि जति नीललेस्सा नीलवनेणं साहिजति काउलेस्सा काललोहिएणं वमेणं साहिज्जति तेउलेस्सा लोहिएणं बनेणं साहिजति पम्हलेस्सा हालिद्दएणं वनेणं साहिजइ सुक्कलेस्सा सुकिल्लएणं वनेणं साहिञ्जति (सूत्र २२६) 'कण्हलेसा णं भंते ! वण्णेणं केरिसिया पन्नत्ता' इत्यादि, कृष्णद्रव्यात्मिका लेश्या कृष्णलेश्या, कृष्णलेश्यायोग्यानि द्रव्याणि इत्यर्थः, तेषामेव वर्णादिसंभवात् न तु कृष्णद्रव्यजनिता भावरूपा कृष्णलेश्या, तस्या वर्णाद्ययोगात्, भदन्त ! कीदृशी वर्णेन प्रज्ञप्ता ?, भगवानाह-गौतम ! स लोकप्रसिद्धो यथानामको 'जीमूत इति वा' जीमूतोबलाहकः, स चेह प्रावृप्रारम्भसमयभावी जलभृतो वेदितव्यः, तस्यैव प्रायोऽतिकालिमसंभवात्, इतिशब्द उपमानभूतवस्तुनामपरिसमाप्तिद्योतकः, बाशब्द उपमानान्तरापेक्षया समुच्चये, एवं सर्वत्र इतिवाशब्दौ द्रष्टव्यो, अञ्जनं-सौवीराजनं रत्नविशेषो वा खअनं-दीपमल्लिकामलः स्नेहाभ्यक्तशकटाक्षघर्षणोद्भवमित्यपरे कज्जलं-प्रतीतं गवलं-माहिषं शृङ्गं तदपि च उपरितनत्वग्रभागापसारणे द्रष्टव्यं, तत्रैव विशिष्टस्य कालिम्नः सम्भवात् , जम्बूफलं प्रतीतं, अरिष्ठकं-फलविशेषः परपुष्टः-कोकिलः भ्रमरः-चंचरिकः भ्रमरावलिः-भ्रमरपङ्किः गजकलभः-करि
॥३६॥
For Personal & Private Use Only
Page #729
--------------------------------------------------------------------------
________________
NREResesesedeseseksee
पोतः कृष्णकेशरः-कृष्णबकुलः आकाशथिग्गलं-शरदि मेघापान्तरालवाकाशखण्ड, तदपि हि अतीव उष्णं । प्रतिभाति इत्युक्तं, कृष्णाशोककृष्णकणवीरकृष्णबन्धुजीवाः-अशोककणवीरबन्धुजीवाः वृक्षविशेषाः, अशोकादयो हि जातिभेदेन पञ्चवर्णा भवन्ति ततः शेषवर्णव्युदासाथै कृष्णग्रहणं, एतावत्युक्ते गौतम आह-'भवे एयारूवा ?' भगवन् ! भयेत् कृष्णलेश्या वर्णेन एतद्रूपा १, भगवानाह-गौतम ! नायमर्थः समर्थः-नायमर्थ उपपन्नः, एतद्रूपा कृष्णलेश्येति, किंतु ?, सा कृष्णलेश्या इतो जीमूतादेः कृष्णेन वर्णेन अनिष्टतरिका चैव इयमनिष्टा २ इयमनयोर्मध्येऽतिशयनानिष्टा अनिष्टतरा अनिष्टतरैवानिष्टतरिका अनिप्सिततरिका एवेति भावः, इह किञ्चिदनिष्टमपि खरूपतः कान्तं भवति ततः कान्तताव्युदासार्थमाह-अकान्ततरिकैव, किञ्चित्केषाश्चिदनिष्टमपि खरूपतोऽकान्तमपि अपरेषां प्रियं भवति ततः सर्वथा प्रियताव्युदासार्थमाह-अप्रियतरिकैव, अत एवामनोज्ञतरिकैव, घस्तुतः सम्यक् परिज्ञाने सति मनागप्युपादेयतया तत्र मनसःप्रवृत्त्यसंभवात् , अमनोज्ञतरमपि किञ्चिन्मध्यमं भवति ततः प्रकृष्टतरप्रकविशेषप्रतिपादनार्थमाह-अमनआपतरिकैव, मनांसि आप्नोति-आत्मवशतां नयतीति मनापा न मनपा अमनआपा ततो द्वयोः प्रकर्षे तरप एवंभूता वर्णन प्रज्ञप्ता, 'नीललेस्सा णं भंते!' इत्यादि, अक्षरगमनिका प्राग्वत्, नवरं भृङ्गः-पक्षिविशेषः पक्ष्मलः भृङ्गपत्रं-तस्यैव पक्षिविशेषस्य पक्ष्म चासः-पक्षिविशेषः 'चासपिच्छं' चासस्य पतत्रं शुकः-कीरः 'शुकपिच्छे' शुकस्य पतत्रं श्यामा-प्रियङ्गः वनराजी-प्रतीता उच्चन्तको-दन्तरागः
For Personal & Private Use Only
Page #730
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मल
य० वृत्ती.
॥३६२॥
आह च मूलटीकाकार:- " उच्चंतगो दन्तरागो भन्नइ" पारापतग्रीवा मयूरग्रीवा च सुप्रतीता, हलधरो-बलदेवः तस्य वसनं - वस्त्रं हलधरवसनं, तद्धि नीलं भवतीत्युपात्तं, अतसीकुसुमं वणवृक्षकुसुमं च प्रतीतं, अञ्जनकेसिका - वनस्पतिविशेषः तस्याः कुसुमं अञ्जनकेसिकाकुसुमं नीलोत्पलं – कुवलयं नीलाशो कनीलकणवीर नीलबन्धुजीवा - अशो कादिवृक्षविशेषाः, 'काउलेस्सा णं भंते !' इत्यादि, अत्राप्यक्षरगमनिका प्राग्वत्, खदिरसारो धमासासारश्च लोकप्रतीतः 'तंबे इ वा तंबकरोडए इ वा तंबछेवाडिया इ वा' इति सम्प्रदायादवसेयं वृन्ताकीकुसुमं प्रतीतं कोइल - |च्छदकुसुमए वेति — कोकिलच्छदः – तैलकंटकः, तथा च मूलटीकाकृत् – 'वन्नाहिगारे जो एत्थ कोइलच्छदो सो तिलकंटओ भन्नइ' इति, तस्य कुसुमं प्रतीतं 'तेउलेस्सा णं भंते!' इत्यादि, शशकोरभ्रवराहमनुष्यरुधिराणि शेषरुधिरेभ्यो लोहितवर्णोत्कटानि भवन्ति तत एतेषामुपादानं, बालेन्द्रगोपकः - सद्योजातः इन्द्रगोपकः, स हि प्रवृद्धः | सन् ईषत्पाण्डुरक्तो भवति ततो बालग्रहणं, इन्द्रगोपकः -- प्रावृप्रथमसमयभावी कीटविशेषः, बालदिवाकरः - प्रथममुद्गच्छन् सूर्यः, गुआ - लोकप्रतीता तस्या अर्धरागो गुञ्जर्धरागः, गुञ्जया हि अर्धमतिरक्तं भवति अर्ध चातिकृष्णमिति अर्धग्रहणं, जात्यः - प्रधानो हिङ्गुलको जात्यहिङ्गुलकः प्रवालः – शिलादलं तस्याङ्करः प्रवालाङ्कुरः, स हि प्रथममुद्गच्छन् अत्यन्तरक्तो भवति ततस्तदुपादानं, लाक्षारसः - प्रतीतः, लोहिताक्षमणिः - लोहिताक्षनामा रत्न- विशेषः कृमिरागेण रक्तः कम्बलः कृमिरागकम्बलः, शाकपार्थिवादिदर्शनान्मध्यमपदलोपी समासः, गजतालुचीन पि
For Personal & Private Use Only
१७लेश्या
पदे उद्देशः
४
॥३६२॥
Page #731
--------------------------------------------------------------------------
________________
ष्टराशिपारिजातकुसुमजपाकुसुम किंशुक पुष्पराशिर क्तोत्पलरक्ताशोक रक्तकणवीररक्तबन्धुजीवा लोकप्रतीताः 'भवे एयारूवा' इति पदयोजना प्राग्वत्, भगवानाह - 'गौतम ! णो इणट्ठे समट्ठे' यतस्तेजोलेश्या इतः - शशकरुधिरादिभ्यो लोहितेन वर्णेनेष्टतरिकैव, तत्र किञ्चिदकान्तमपि केषांचिदिष्टतरं भवति ततः कान्ततरताप्रतिपादनार्थमाह- कान्तत - रिकैव, केषाञ्चिदिष्टतरमपि स्वरूपतः कान्ततरमप्यपरेषामप्रियं भवति ततः प्रियतरता प्रतिपत्त्यर्थमाह-प्रियतरिकैव, अत एव मनोज्ञतरिका, मनोज्ञतरमपि किञ्चिन्मध्यमं संभवेदतः प्रकृष्टतरप्रकर्षविशेषप्रतिपादनार्थमाह – मनआपतरिकैव वर्णेन प्रज्ञप्ता, 'पम्हलेस्सा णं भंते ।' इत्यादि, अक्षरगमनिका प्राग्वत्, नवरं चम्पकः - सामान्यतः सुवर्णचम्पको - वृक्षविशेषः 'चम्पकछली इ वा' इति सुवर्णचम्पकत्वक् 'चम्पकभेए इ वा' इति सुवर्णचम्पकस्य भेदोद्विधाभावः भिन्नस्य हि वर्णप्रकर्षो भवति ततो भेदग्रहणं, हरिद्रा इह पिण्डहरिद्रा हरिद्रागुटिका - हरिद्रानिर्वर्त्ति ता गुटिका हरिद्राभेदो- हरिद्राया द्वैधीभावः हरितालो - धातुविशेषः हरितालगुटिका - हरितालमयी गुटिका हरितालभेदो- हरितालच्छेदः चिकुरः – पीतद्रव्यविशेषः चिकुररागः - तन्निष्पादितो वस्त्रादौ रागः 'सुवन्नसिप्पीइवा' इति सुवर्णमयी शुक्तिका, वरं - प्रधानं यत्कनकं तस्य निकषः – कषपट्टके रेखारूपः वरकनकनिकषः वरपुरुषः - वासुदेवस्तस्य वसनं - वस्त्रं वरपुरुषवसनं तद्धि पीतं भवतीत्युपात्तं अल्लकीकुसुमं लोकतोऽवसेयं चम्पककुसुमं - सुवर्णचम्पकवृक्षपुष्पं 'कन्नियारकुसुमेह वा' इति काञ्चनारककुसुमं कूष्माण्डका कुसुमं - पुष्पा (पुंस्फ)लिकापुष्पं सुव
For Personal & Private Use Only
Page #732
--------------------------------------------------------------------------
________________
प्रज्ञापना
या मल
य० वृत्तौ .
॥३६३॥
र्णयूथिकाकुसुमं प्रतीतं सुहिरण्यिका – वनस्पतिविशेषस्तस्याः कुसुमं कोरण्टकमाल्यदामपीताशोकपीतकणवीरपीतबन्धुजीवाः प्रतीताः, 'सुक्कलेसा णं भंते' इत्यादि, अत्राप्यक्षरगमनिका प्राग्वत्, नवरमङ्को - रत्नविशेषः शङ्खचन्द्रौ प्रतीतौ कुन्दं - कुसुमं दकं - उदकं उदकरजः - उदककणाः, ते हि अतिशुभ्रा भवन्तीत्युपात्ताः, दधि -- प्रतीतं दधिघनो-दधिपिण्डः क्षीरं प्रतीतं क्षीरपूरं - कथ्यमानं अतितापादूर्ध्वं गच्छत् क्षीरं 'सुकच्छिवाडियाइ वा' इति छिवाडिः - वलादिफलिका सा च शुष्का सति किलातीव शुक्ला भवतीत्युपासा 'पेहुणमिंजिया इवे' ति पेहुणं - मयूरपिच्छं तन्मध्यवर्त्तिनी मिआ पिहुणमिआ सा चातीव शुक्लेत्यभिहिता 'घंतधोयरुप्पपट्टे इ वा' इति ध्मातः - अग्निसम्पर्कतो निर्मलीकृतः धौतो-भूतिखरण्टितहस्तसम्मार्जनेनातिनिशितीकृतो यो रूप्यमयः पट्टः स ध्मातधौतरूप्यपट्टः, 'सारइयबलाहगे इ वा' इति शारदिक:- शरत्कालभावी बलाहकः पुण्डरीकं - सिताम्बुजं तस्य दलं पत्रं पुण्डरीकदलं शालिपिष्टराशि कुटज पुष्प राशिसिन्दुवार माल्यदामश्वेताशोकश्वेतकणवीर श्वेतबन्धुजीवाः प्रतीताः ॥ इह वर्णाः पञ्च भवन्ति, तद्यथा— कृष्णो नीलो लोहितो हारिद्रः शुक्लश्व, लेश्याश्च षट्, तत उपमानतो वर्णनिर्देशे कृतेऽपि संशयः का लेश्या कस्मिन्वर्णे भवति १, ततः पृच्छति — 'एयाओ णं भंते !' इत्यादि, एता अनन्तरोदिता भदन्त ! षड् लेश्याः 'कहसु बन्नेसु'त्ति प्राकृतत्वात् तृतीयार्थे सप्तमी यथा - "तिसु तेसु अलंकिया पुडवी' [त्रिभिस्तैरलंकृता पृथ्वी] इत्यत्र, ततोऽयमर्थः - कतिभिर्वणैः 'साहिजंति' कथ्यंते प्ररूप्यते इतियावत्, भगवानाह - गौतम! 'पंचसु
For Personal & Private Use Only
१७ लेश्यापदे उद्देशः
४
॥३६३॥
Page #733
--------------------------------------------------------------------------
________________
लहर
900000000000
बनेसु' इति पञ्चभिर्वणः शिष्यते यथा शिष्यते तथा तद्यथा इत्यादिना दर्शयति ॥ उक्तो वर्णपरिणामः, सम्प्रति रसपरिणाममभिधित्सुराह
कण्हलेस्सा णं भंते ! केरिसिया आसाएणं पन्नता, गोयमा ! से जहानामए निबे इ वा बिसारे इ वा निंघछल्ली इवा निंबफाणिए इ वा कुडए इ वा कुडगफलए इ वा कुडगछल्ली इ वा कुडगफाणिए इवा कडुगतुंबीइ वा कडुगतुंबिफले इवा खारतउसी इवा खारतउसीफले इ वा देवदालीति वा देवदालीपुष्के इ वा मिगवालुंकी इ वा मियवालुंकीफले इ वा घोसाडए इ वा घोसाडिफले इ वा कण्हकंदए इ वा वजकंदए इवा, भवेयारूवे', गो ! जो इणहे समहे, कण्हलेसा पं एत्तो अणितरिया चेव जाव अमणामयरिया चेव आसाएणं पन्नत्ता, नीललेसाए पुच्छा, गोयमा ! से जहानामए भंगीति वा भंगीरए इ वा पाढा इ वा [चविया इ वा] चित्तामूलए इ वा पिप्पली इ वा पिप्पलीमूलए इ वा पिप्पलीचुणे इ वा मिरिए इ वा मिरियचुण्णए इ वा सिंगबेरे इ वा सिंगबेरचुण्णे इ वा, भवेयारूवे, गोयमा ! णो इणहे समढे, नीललेस्सा णं एत्तो जाव अमणामतरिया चेव आसाएणं पन्नत्ता, काउलेस्साए पुच्छा, गोयमा ! से जहानामए अंबाण वा अंबाडगाण वा माउलिंगाण वा बिल्लाण वा कविडाण वा [भजाण वा] फणसाण वा दाडिमाण वा पारेबताण वा अक्खोडयाण वा बोराण वा तियाण वा अपक्काणं अपरिवागाणं वनेणं अणुववेयाणं गंधेणं अणुववेयाणं फासेणं अणु०, भवेयारूवे ?, गो ! णो इणहे समढे, जाव एत्तो अमणामयरिया चेव काउलेस्सा अस्साएणं पन्नत्ता, तेउलेस्सा णं पुच्छा, गोयमा ! से जहानामए अंबाण वा पक्काणं परियावन्नेणं उववेयाणं पसत्थेणं जाव फासेणं जाव एत्तो
सररररeese-
For Personal & Private Use Only
Page #734
--------------------------------------------------------------------------
________________
3
प्रज्ञापनायाः मलयवृत्ती.
१७लेश्यापदे उद्देश:
॥३६४॥
मणामयरिया चेव तेउलेस्सा आसाएणं पन्नत्ता, पम्हलेस्साए पुच्छा, गोयमा! से जहानामए चंदप्पभा इ वा मणसिला इ वा वरसीधू इ वा वरवारुणी इ वा पत्तासवे इ वा पुप्फासवे इ वा फलासवे इ वा चोयासवे इ वा आसवे इ वा महूइ वा मेरएइ वा कविसाणए इ वा खजूरसारए इ वा मुद्दियासारए इ वा सुपक्कखोतरसे इ वा अट्ठपिट्ठणिढिया इवा जंबुफलकांलिया इ वा वरप्पसन्ना इ वा [आसला ] मंसला पेसला ईसि ओढवलंबिणी इसिं वोच्छेदकडुई ईसिं तंबच्छिकरणी उक्कोसमदपत्ता वन्नेणं उववेया जाव फासेणं आसायणिजा वीसायणिजा पीणणिजा विहणिज्जा दीवणिज्जा दप्पणिज्जा मदणिज्जा सवें दियगायपल्हायणिज्जा, भवेयारूवा, गो०! णो इणढे समढे पम्हलेस्सा एतो इद्वतरिया चेव जाव मणामयरिया चेव आसाएणं पन्नता, सुक्कले० भंते ! केरिसिया आस्साएणं पन्नत्ता, गोयमा! से जहानामए गुले इ वा खंडे इ वा सक्करा इ वा मच्छंडिया इ वा पप्पडमोदए इ वा भिसकंदए इ वा पुप्फुत्तरा इ वा पउमुत्तरा इ वा आदंसिया इ वा सिद्धत्थिया इ वा आगासफालितोवमा इ वा उवमा इ वा अणोवमा इवा, भवेतारूवे ?, गोयमा ! णो इणढे समहे, सुक्कलेस्सा एत्तो इट्टतरिया चेव पियतरिया चेव मणामयरिया चेव आसाएणं पन्नत्ता (सूत्रं २२७)
'कण्हलेसा णं भंते ! इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! स लोकप्रतीतो यथानामको निम्बो वृक्षविशेषः निम्बसारो-निम्बमध्यवर्त्यवयवविशेषः 'निम्बछल्ली' निम्बत्वक् निम्बफाणितं-निम्बक्काथः कुटजोवृक्षविशेषः तस्यैव फलं कुटजफलं तस्यैव त्वक् कुटजछल्ली तस्यैव क्वाथं-कुटजफाणितं कटुकतुम्बी प्रसिद्धा तस्या
902098282920299
४॥
For Personal & Private Use Only
Page #735
--------------------------------------------------------------------------
________________
एव फलं कटकतुम्बीफलं, खारतउसीति खारशब्दः कटुकवाची तथाऽऽगमे अनेकधा प्रसिद्धेः, ततः कटुका त्रपुषी। क्षारत्रपुषी तस्या एव फलं क्षारत्रपुषीफलं देवदाली-रोहिणी तस्या एव पुष्पं देवदालीपुष्पं मृगवालुङ्की-लोकतोऽवसेया तस्या एव फलं मृगवालुङ्कीफलं घोषातकी प्रसिद्धा तस्या एव फलं घोषातकीफलं कृष्णकन्दो-वज्रकन्दश्चानन्तकायवनस्पतिविशेषौ लोकतः प्रत्येतव्यो, एतावति उक्ते गौतमः पृच्छति-भगवन् ! भवेत् रसतः कृष्णलेश्या एतद्रूपा-निम्बादिरूपा ?, भगवानाह-गौतम ! नायमर्थः समर्थः, यतः कृष्णलेश्या इतो-निम्बादिरसमधिकृत्यानिष्टतरिकवेत्यादि प्राग्वत् । 'नीललेसाए' इत्यादि, भङ्गी-वनस्पतिविशेषः तस्या एव रजो भङ्गीरजः पाठाचित्रमूलके लोकप्रतीते पिप्पलीपिप्पलीमूलपिप्पलीचूर्णमरिचमरिचचूर्णशृङ्गबेरशृङ्गबेरचूर्णान्यपि प्रसिद्धानि । 'काउलेस्साए' इत्यादि, आम्राणां फलानामेवं सर्वत्रापि भावनीयं 'अंबाडयाण वा' इति आम्राटका:फलविशेषाः मातुलिङ्गबिल्वकपित्थपनसदाडिमानि प्रतीतानि पारापताः-फलविशेषाः अक्षोडवृक्षफलानि अक्षोडानि बोरवृक्षफलानि बोराणि-बदराणि तिन्दुकानि च प्रतीतानि, एतेषां फलानामपक्कानां, तत्र सर्वथापि अपक्कं फलमुच्यते तत आह–अपरिपाकानां न विद्यते परिपाकः-परिपूर्णः पाको येषां तान्यपरिपाकानि तेषामीषत्पकानामित्यर्थः, एतदेव वर्णादिभिः कथयति-वर्णेनातिविशिष्टेन गन्धेन घाणेन्द्रियनितिकरण स्पर्शन विशिष्टपरिपाकाविनाभाविना अनुपपेतानां-असम्प्राप्तानां यादृशो रसः, अत्र गौतमः पृच्छति-एतद्रूपा-एवंरूपरसोपेता
PEOPOS99299298994
For Personal & Private Use Only
Page #736
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलय० वृत्ती.
॥३६५॥
मवेत् कापोतलेश्या ?, भगवानाह-गौतम! मायमर्थः समर्थः, किं तु इतः-अपरिपक्काम्रफलादेरनिष्टतरिकैवेत्यादि ||१७ लेश्याप्राग्वत् ॥'तेउलेस्सा णं भंते ' इत्यादि, तेषामेव आम्रफलादीनां पक्कानां तत्रेषद्यत् किमपि पक्कं लोके पक्कं व्यव- पदे उद्देशः |हियते तत आह-पर्यायापन्नानां-परिपूर्णपाकपर्यायप्रासानां, एतदेव वर्णादिभिर्निरूपयति-वर्णेन प्रशस्तेनएकान्ततः प्रशस्येन तथा प्रशस्तेन गन्धेन प्रशस्तेन स्पर्शनोपेताना याग रसः, एतावत्युक्ते गौतम आह-रसमधिकृत्य एतद्पा-पक्काम्रादिफलरूपा तेजोलेश्या भवेत् !, भगवानाह-नायमर्थः समर्थः, किंतु परिपक्काम्रफलादेरिष्टतरिकैवेखादि प्राग्वत् 'पम्हलेसाए पुच्छा' सूत्रपाठोऽक्षरगमनिका च प्राग्वत् , नवरं 'से जहानामए' इति सा-लोकप्रसिद्धा 'यथा' येन प्रकारेण नाम यस्याः सा यथानामिका पुंस्त्वं सूत्रे प्राकृतलक्षणवशात् , प्राकृते हि लिङ्गमनियतं, यदाह पाणिनिः खप्राकृतलक्षणे-लिङ्ग व्यभिचार्यपी'ति 'चन्द्रप्रभा इति वेति चन्द्रस्येव प्रभा-आकारो यस्याः सा चन्द्रप्रभा मणिशिलाकेव मणिशिलाका वरं च तत् सीधु च वरसीधु वरा चासी वारुणी च वरवारुणी पत्र:धातकीपत्रनिष्पाद्य आसवः पत्रासवः एवं पुष्पासवः फलासवश्च परिभावनीयः चोओ-गन्धद्रव्यं तनिष्पाद्य आसवः चोयासवः, पत्रादिविशेषेण व्यतिरिक्त आसव आसव इति गीयते, मधुमेरककापिशायनानि मद्यविशेषाः, मूल- ॥३६५॥ दलखजूरसारनिष्पन्न आसवः खजूरसारः मृद्वीका-द्राक्षा तत्सारनिष्पन्नो मृवीकासारः सुपक्केचुरसमूलदलनिष्पन्नःसुपक्वेक्षुरसः अष्टभिः शास्त्रप्रसिद्धैः पिष्टैः निष्ठिता अष्टपिष्टनिष्ठिता जम्बूफलवत् कालेव कालिका जम्बूफलकालिका
dain Education International
For Personal & Private Use Only
Page #737
--------------------------------------------------------------------------
________________
eaeeeeeeeeeeeee
वरा चासौ प्रसन्ना च वरप्रसन्ना, एते सर्वेऽपि मद्यविशेषाः पूर्वकाले लोकप्रसिद्धा इदानीमपि शास्त्रान्तरतो लोकतो वा यथाखरूपं वेदितव्याः, वरप्रसन्नाविशेषणान्याह-मांसला-उपचितरसा पेशला-मनोज्ञा मनोज्ञत्वादेव ईषत्-मनाक् ततः परम्परमाखादतया झटित्येवाग्रतो गच्छति ओष्ठेऽवलम्बते-लगतीत्येवंशीला ईषदोष्ठावल|म्बिनी तथा ईषत्-मनाक पानव्यवच्छेदे सति तत ऊर्च कटुका एलादिद्रव्यसम्पर्कतः उपलक्ष्यमाणतिक्तवीर्येतियावत् तथा ईषत्-मनाक् ताने अक्षिणी क्रियेते अनयेति ईषत्ताम्राक्षिकरणी मद्यस्य प्रायः सर्वस्यापि तथाखभावत्वात् 'उक्कोसमयपत्ता' इति उत्कर्षतीति उत्कर्षः स चासौ मदश्च उत्कर्षमदः तं प्राप्ता उत्कर्षमदप्राप्ता, एतदेव वर्णादिभिः समर्थयते-वर्णेनोत्कृष्टमदाविनाभाविना प्रशस्वेन गन्धेन प्राणेन्द्रियनितिकरण रसेन परमसुखासिकाजनकेन स्पर्शेन मदपरिपाकाव्यभिचारिणा अत एवाखादनीया विशेषतः खादनीया विखादनीया प्रीणयतीति प्रीणनीया 'कृद् बहुल मिति वचनात् कर्तर्यनीयप्रत्ययः, एवं दर्पयतीति दर्पणीया मदयतीति मदनीया सर्वाणीन्द्रियाणि सर्वच गात्रं प्रहादयति इति सर्वेन्द्रियगात्रप्रहादनीया, एतावत्युक्ते भगवान् गौतम आह-'भवेयारूवा ! भगवन् !एतद्रूपा-एवंरूपरसोपेता पद्मलेश्या भवेत् !, भगवानाह-'नो इणढे समडे' इत्यादि प्राग्वत् ॥ 'सुक्कलेस्सा णं भंते !' इत्यादि, गुडखण्डे प्रसिद्ध शर्करा-काशादिप्रभवा मत्स्यण्डी-खण्डशर्करा पर्पटमोदकादयः सम्प्रदायादवसेयाः, शेष सुगमं ॥ तदेवमुक्तो लेश्याद्रव्याणां रसः, सम्प्रति गन्धमभिधित्सुराह
रिररररररर
For Personal & Private Use Only
w
Page #738
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्तौ.
|१७लेश्यापदे उद्देश:
॥३६६॥
कइ णं भंते ! लेस्साओ दुब्भिगंधाओ पन्नत्ताओ?, गोयमा! तओ लेस्साओ दुब्भिगंधाओ पं० १, तं-कण्हलेस्सा नील. काउलेस्सा। कइ णं भंते ! लेस्साओ सुब्भिगंधाओ पन्नताओ?, गोयमा! तओ लेस्साओ सुब्भिगंधाओ पं०, तं० तेउ० पम्ह० सुक्क०, एवं तओ अविसुद्धाओ तओ विसुद्धाओ तओ अप्पसत्थाओ तओ पसत्थाओ तओ संकिलिट्ठाओ तओ असंकिलिट्ठाओ तओ सीतलुक्खाओ तओ निझुण्हाओ तओ दुग्गतिगामियाओ तओ सुगतिगामियाओ (सूत्रं २२८) 'कइ णं भंते !' इत्यादि, सुगम, नवरं कृष्णनीलकापोतलेश्या दुरभिगन्धाः मृतगवादिकडेवरेभ्योऽप्यनन्तगुणदुरभिगन्धोपेतत्वात् तेजःपद्मशुक्ललेश्याः सुरभिगन्धाः पिष्यमाणगन्धवाससुरभिकुसुमादिभ्योऽनन्तगुणपरमसुरभिगन्धोपेतत्वात् , उक्तं चोत्तराध्ययनेषु लेश्याध्ययने-"जह गोमडस्स गंधोणागमडस्स व जहा अहिमडस्स। एत्तो उ अणंतगुणो लेस्साणं अप्पसत्थाणं॥१॥जह सुरभिकुसुमगंधो गंध वासाण पिस्समाणाण । एत्तो उ अणंतगुणो पसस्थलेसाण तिण्हपि ॥२॥" [ यथा गोमृतकस्य गन्धो हस्तिमृतकस्य वा यथाऽहिमृतकस्य । इतोऽनन्तगुण एव लेश्यानामप्रशस्तानां ॥१॥ यथा सुरभिकुसुमगन्धो गन्धो वासानां पिष्यमाणानां । इतोऽनन्तगुण एव प्रशस्तानां लेश्यानां तिसृणामपि ॥२॥] उक्तो गन्धपरिणामः, अधुना शुद्धाशुद्धत्वप्रतिपादनार्थमाह-एवं तओ अविसुद्धाओ ततो विसुद्धाओ' इति, एवम्-उक्तेन प्रकारेण आद्यास्तिस्रो लेश्या अविशुद्धा वक्तव्याः, अप्रशस्तवर्णगन्धरसोपेतत्वात् , उत्तरास्तिस्रो लेश्या विशुद्धाः, प्रशस्तवर्णगन्धरसोपेतत्वात्, ततश्चैवं वक्तव्याः -'कइ णं भंते !
For Personal & Private Use Only
Page #739
--------------------------------------------------------------------------
________________
लेस्साओ अविसुद्धाओ पं० १, गोयमा ! तओ लेस्साओ [अप्पसत्थाओ] अविसुद्धाओ पं०, तंजहा-कण्हलेस्सा। नीललेस्सा काउलेस्सा, कइ णं भंते! लेस्साओ विसुद्धाओ पं०?, गोयमा! तओ लेस्साओ विसुद्धाओ पं०, तंजहातेउ० पउम. सुकलेसा' इति, उक्ते शुद्धत्वाशुद्धत्वे, सम्प्रति प्राशस्त्याप्राशस्त्ये प्रतिपादयति–'तओ अप्पसस्थाओ। तओ पसत्थाओ' आद्यास्तिस्रो लेश्या अप्रशस्ता वक्तव्याः, अप्रशस्तद्रव्यत्वेनाप्रशस्ताध्यवसायहेतुत्वात् , उत्तरास्तिस्रो लेश्याः प्रशस्ताः, प्रशस्तद्रव्यतया प्रशस्ताध्यवसायकारणत्वात् , सूत्रपाठः प्राग्वदवसेयः 'कइ णं भंते ! लेस्साओ अप्पसत्थाओ पन्नत्ताओं' इत्यादि, उक्ते प्राशस्त्याप्राशस्त्ये, अधुना संक्लिष्टासंक्लिष्टत्वे प्रतिपादयति-तओ संकि-18 लिहाओ तओ असंकिलिटाओ' इति, आद्यास्तिस्रो लेश्याः संक्लिष्टाः, संक्लिष्टातरौद्रध्यानानुगताध्यवसायस्थानहेतु-8 त्विात् , उत्तरास्तिस्रो लेश्या असंक्लिष्टाः, असंक्लिष्टधर्मशुक्लध्यानानुगताध्यवसायकारणत्वात् , अत्रापि पाठःप्राग्वत्'कइ णं भंते ! लेस्साओ संकिलिट्ठाओ पन्नत्ताओ' इत्यादि, अधुना शीतोष्णस्पर्शप्रतिपादनार्थमाह-तओ सीयलुखाओ तओ निदुण्हाओ' इति, आद्यास्तिस्रो लेश्याः शीतरूक्षाः-शीतरूक्षस्पर्शोपेताः, उत्तरास्तिस्रो लेश्याः स्निग्धो-8 ष्णस्पर्शाः, इहान्येऽपि लेश्याद्रव्याणां कर्कशादयः स्पर्शाः सन्ति, यत उक्तं लेश्याध्ययने-"जह करवयस्स फासो गोजिमाए व सागपत्ताणं । एत्तोवि अणंतगुणो लेस्साणं अप्पसत्थाणं ॥१॥जह बूरस्स व फासो नवणीयस्स व सिरीसकुसुमाणं । एत्तोवि अणंतगुणो पसत्थलेस्साण तिण्डंपि ॥२॥” इति [ यथा क्रकचस्य स्पर्शो गोजिह्वाया ।
9829009999900
For Personal & Private Use Only
Page #740
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मल
य० वृत्तौ .
॥३६७॥
वा सागपत्राणां । इतोऽनन्तगुणो लेश्यानामप्रशस्तानाम् ॥ १ ॥ यथा बूरस्य वा स्पर्शो नवनीतस्य वा शिरीषकुसुमानां । इतोऽप्यनन्तगुणः प्रशस्तलेश्यानां तिसृणामपि ॥ २ ॥ ] तथापि शीतरूक्षौ स्पर्शो आद्यानां तिसृणां लेश्यानां चित्तास्वास्थ्यजनने स्निग्धोष्णस्पर्शो उत्तरासां तिसृणां लेश्यानां परमसन्तोषोत्पादने साधकतमाविति तावेव पृथक् पृथक् साक्षादुक्तावित्यदोषः, सूत्रपाठः प्राग्वत्, 'कइ णं भंते! लेस्साओ सीयलुक्खाओ पन्नत्ताओ' इत्यादि । सम्प्रति गतिद्वारमभिधित्सुराह - 'तओ दुग्गइगामिणीओ तओ सुगइगामिणिओ' इति, आद्यास्तिस्रो लेश्या दुर्गतिगामिन्यः - दुर्गतिं गमयन्तीत्येवंशीला दुर्गतिगामिन्यः, संक्लिष्टाध्यवसायहेतुत्वात्, उत्तरास्तिस्रो लेश्याः सुगतिं गमयन्तीत्येवंशीलाः सुगतिगामिन्यः, प्रशस्ताध्यवसायकारणत्वात् उभयत्रापि गमेर्ण्यन्तादिन्प्रत्ययः, सूत्रपाठः प्राग्वत् 'कइ णं भंते ! लेस्साओ दुग्गइगामिणीओ पन्नत्ताओ' इत्यादि ॥ अधुना परिणामद्वारमभिधित्सुराह
कण्हलेस्सा णं भंते ! कतिविहं परिणामं परिणमति ?, गोयमा ! तिविहं वा नवविहं वा सत्तावीसविहं वा एकासीतिविहं वा बेतेयालीसविहं वा बहुयं वा बहुविहं वा परिणामं परिणमइ, एवं जाव सुक्कलेसा । कण्हलेसा णं भंते! कतिपदेसिया पत्ता ?, गोमा ! अणतपदेसिया पन्नत्ता, एवं जाव सुक्कलेसा । कण्हलेस्सा णं भंते ! कइपएसोगाढा पन्नत्ता १, गोमा ! असंखेज एसो गाढा पन्नत्ता, एवं जाव सुक्कलेस्सा । कण्हलेस्साए णं भंते ! केवतियाओ वग्गणाओ पन्नत्ताओ ?, गोयमा ! अनंताओ वग्गणाओ, एवं जाव सुकलेस्साए || ( सू २२९ )
For Personal & Private Use Only
१७लेश्यापदे उद्देशः
४
॥ ३६७॥
Page #741
--------------------------------------------------------------------------
________________
'कण्हलेसा ण'मित्यादि, अत्र 'कइविहं परिणाम' इत्यत्र प्राकृतत्वात् तृतीयार्थे द्वितीया द्रष्टव्या यथाऽऽचाराङ्गे "अगणि(च खलु) पुट्ठा" इत्यत्र, ततोऽयमर्थः-कृष्णलेश्या णमिति वाक्यालङ्कारे भदन्त ! कतिविधेन परिणामेन परिणमति ?, भगवानाह-'गोयमा! तिविहं वा' इत्यादि, इह त्रिविधो-जघन्यमध्यमोत्कृष्टभेदेन नवविधो यदैपामपि जघन्यादीनां खस्थानतारतम्यचिन्तायां प्रत्येकं जघन्यादित्रयेण गुणना, एवं पुनः पुनस्त्रिकगुणनया सप्तविंशतिविधत्वं एकाशीतिविधत्वं त्रिचत्वारिंशदधिकशतद्वयविधत्वं बहुत्वं बहुविधत्वं भावनीयं, सर्वत्र च तृतीयार्थे द्वितीया, ततस्त्रिविधेन वा परिणामेन परिणमति नवविधेन वा इत्येवं पदानां योजना कर्तव्या, 'एवं जाव सुक्कलेसा' इति एवं-कृष्णलेश्यागतेन प्रकारेण नीलादयोऽपि लेश्यास्तावद्वक्तव्याः यावत् शुक्ललेश्या, सूत्रपाठस्तु सुगमत्वात् खयं परिभावनीयः॥ सम्प्रति प्रदेशद्वाराभिधित्सया प्राह-कण्हलेसा णं भंते ! कइपएसिया' इत्यादि सुगम, नवरमनन्तप्रादेशिकेति-अनन्तानन्तसङ्ख्योपेताः प्रदेशाः-तद्योग्याः परमाणवो यस्याः कृष्णलेश्यायाःकृष्णलेश्याद्रव्यसंघातस्य साऽनन्तप्रादेशिका, अन्यथा-अनन्तप्रदेशव्यतिरेकेण स्कन्धस्य जीवग्रहणयोग्यताया एवाभावात्, एवं नीलादयोऽपि लेश्या वक्तव्याः , तथा चाह-एवं जाव सुक्कलेसा' इति ॥ अवगाहनाद्वारमाह- कण्हलेस्सा णं भंते !' इत्यादि, इह प्रदेशाः-क्षेत्रप्रदेशाः प्रतिपत्तव्याः, तेष्वेवावगाहप्रसिद्धेः, ते चानन्तानामपि वर्गणानामाधारभूता असङ्खयेया एव द्रष्टव्याः, सकलस्यापि लोकस्य प्रदेशानामसङ्ख्यातत्वात् ॥ वर्गणाद्वारमाह-'कण्ह
99299999999999
For Personal & Private Use Only
Page #742
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलयवृत्ती.
शलेस्सा णं भंते ! केवइयाओ वग्गणाओ पन्नताओ' इत्यादि, इह वर्गणा-औदारिकादिशरीरप्रायोग्यपरमाणुवर्ग- णावत कृष्णलेश्यायोग्यद्रव्यपरमाणुवर्गणा गृह्यन्ते, ताश्च वर्णादिभेदेन समानजातीयानामेक(व)सद्भावात् अनन्ताः प्रत्येतव्याः, एवं नीललेश्यादीनामपि वर्गणाः प्रत्येक वक्तव्याः, तथा चाह 'एवं जाव सुक्कलेस्साए' इति ॥ अधुना स्थानद्वाराभिधित्सया आह
लेया. पदे उद्देशः
॥३६८॥
केवतिया णं भंते ! कण्हलेस्साणं ठाणा पनत्ता ?, गोयमा! असंखेजा कण्हलेस्साणं ठाणा पन्नत्ता, एवं जाव सुक्कलेस्सा । एएसि णं भंते ! कण्हलेस्साठाणाणं जाव सुक्कलेस्साठाणाण य जहन्नगाणं दबट्टयाए पएसट्टयाए दवट्ठपएसट्टयाए कतरे २ हिंतो अप्पा वा ४१, गोयमा! सबत्थोवा जहनगा काउलेस्साठाणा दबट्ट० जहन्नगा नीललेसाठाणा दबट्टयाए असंखेज्जगुणा जहन्नगा कण्हलेसाठाणा दबढ० असं० जहन्नतेउलेसाठाणा दव० असं० जहन्नगा पम्हलेसाठाणादव० असं० जहन्नगा० सुक्कलेसाठाणा दबढ० असं० पएस० सव्वत्थो० जहन्नगा काउलेसाठाणा पएस० जहन्नगा नीललेसाठाणा पएस० असं० जहनगा कण्हलेसाठाणा पएस० असं० जहन्नतेउलेस्साए ठाणा पएस० असं० जहन्नगा पम्हलेसाठाणा पएसह असं० जहन्नगा सुक्कलेसाठाणा पएस० असं० दबट्ठपएसट्टयाए सवत्थोवा जहन्नगा काउलेसाठाणा दबढ० जहन्नगा नीललेसाठाणा दव० असं० एवं कण्हलेस्सा० तेउ० पम्ह० जहनगा सुक्कलेसाठाणा दव० असं० जहन्नएहिंतो सुक्कलेस्साठाणेहिंतो दबढ० जहन्नकाउलेसठाणा पएस० असं० जहन्नया नीललेसाठाणा पएस० असं० एवं जाव सुक्कलेस्साठाणा । एतेसि णं कण्हलेस्साठाणाणं
202929999907282SAR
॥३६॥
dain Education International
For Personal & Private Use Only
Page #743
--------------------------------------------------------------------------
________________
जाव सुक्कलेसाठाणाण य उक्कोसगाणं दबढ० पएस० दबट्टपएस१० कयरे २ हिंतो अप्पा वा ४१, गोयमा! सव्वत्थोवा उक्कोसगा काउलेस्साठाणा दवट्ठयाए उक्कोसगा नीललेसाठाणा दबट्टयाए असंखेजगुणा एवं जहेव जहन्नगा तहेव उक्कोसगावि, नवरं उकोसत्ति अभिलावो, एतेसि णं भंते ! कण्हलेस्सठाणाणं जाव सुकलेस्सठाणाण य जहन्नउकोसगाणं दवद्वयाए पएसट्टयाए दवट्ठपएसट्टयाए कतरे २हिंतो अप्पा वा ४१, गोयमा ! सवत्थोवा जहन्नगा काउलेसठाणा दबट्टयाए जहन्नया नीललेसठाणा दव० असं० एवं कण्हतेउपम्हलेस्स० जह० सुक्कलेसठाणा दव० असं० जहन्नएहिती सुक्कलेसठाणेहितो दव० उकोसा काउलेसठाणा दवट्ठयाए असं० उक्कोसा नीललेसाठाणा दव० असं० एवं कण्हतेउपम्ह उक्कोसा सुक्कलेसाठाणा दव० असं० पएसट्टयाए सवत्थोवा जहन्नमा काउलेसठाणा पएसट्टयाए जहन्नगा नीललेसठाणा पएसट्टयाए असंखेज्जगुणा एवं जहेव दबट्टयाए तहेव पएसट्टयाएवि भाणियवं, नवरं पएसट्टयाएत्ति अभिलावविसेसो, दबट्टपएसयाए सवत्थोवा जहन्नगा काउलेसठाणा दबट्टयाए जहन्नगा नीललेसठाणा दवट्ठयाए असं० एवं कण्हतेउपम्ह० जहन्नया सुक्कलेसठाणा दबट्टयाए असं०, जहन्नएहिंतो सुक्कलेसाठाणेहिंतो दवद्वयाए उक्कोसा काउलेसठाणा दवट्टयाए असं० उक्कोसा नीललेस्सठाणा दव० असं०एवं कण्हतेउपम्ह० उकोसगा सुक्कलेसठाणा दव० असं०, उकोसएहिंतो सुक्कलेसठाणे० दबढ० जहन्नगा काउलेसठाणा पएसट्टयाए अणंतगुणा, जहन्नगा नीललेसठाणा पएस० असं०, एवं कण्हतेउपम्ह० जहन्नगा सुकलेसठाणा असं०, जहन्नएहितो सुक्कलेसाठाणेहितोपएस० उक्को काउलेसाठाणा पएस० असं० उक्कोसया नीललेसाठाणा पएस० असं०, एवं कण्हतेउपम्ह. उकोसया सुक्कलेसाठाणा पएसट्टयाए असं० (सूत्रं २३०) पन्नवणाए भगवईए लेस्सापदस्स चउत्थी उद्देसओ समत्तो॥
9999000000000
For Personal & Private Use Only
Page #744
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलय. वृत्ती .
| काकाशप्रदेशप्रमाण असङ्ख्येयानामुत्सपिणाशरूपाणि शुभा
॥३६९॥
'केवइया णं भंते ! कण्हलेसा ठाणा पन्नत्ता' कियन्ति भदन्त ! कृष्णलेश्यास्थानानि-प्रकर्षापकर्षकृताःस्वरूपभेदाः १७ लेश्याप्रज्ञप्तानि १, सूत्रे च पुंस्त्वं प्राकृतत्वात् , इह यदा भावरूपाः कृष्णादयो लेश्याश्चिन्त्यन्ते तदा एकैकस्या लेश्याया।
पदे उद्देशः प्रकर्षापकर्षकृतखरूपभेदरूपाणि स्थानानि कालतोऽसङ्ख्येयोत्सपिण्यवसर्पिणीसमयप्रमाणानि क्षेत्रतोऽसङ्ख्येयलोकाकाशप्रदेशप्रमाणानि, उक्तं च-"असंखेजाणुस्सप्पिणीण अवसप्पिणीण जे समया। संखाईया लोगा लेस्साणं होंति ठाणाई॥१॥"[असमयेयानामुत्सर्पिणीनामवसर्पिणीनां च ये समयाः (तत्प्रमाणानि) सङ्ख्यातीता लोका लेश्यानां भवन्ति स्थानानि ॥१॥] नवरमशुभानां संक्लेशरूपाणि शुभानां च विशुद्धरूपाणि, एतेषां च भावलेश्यागतानां स्थानानां यानि कारणभूतानि कृष्णादिद्रव्यवृन्दानि तान्यपि स्थानान्युच्यन्ते तान्येव चेह ग्राह्याणि, कृष्णादिद्रव्याणामेवेहोद्देशके चिन्त्यमानत्वात् , तानि च प्रत्येकमसङ्ख्येयानि, तथाविधैकपरिणामनिवन्धनानामनन्तानामपि द्रव्याणामेकाध्यवसायहेतुत्वेनैकत्वात् , तानि च प्रत्येकं द्विविधानि, तद्यथा-जघन्यान्युत्कृष्टानि च, जघन्यलेश्या-| स्थानपरिणामकारणानि जघन्यानि उत्कृष्टलेश्यास्थानपरिणामकारणान्युत्कृष्टानि, यानि तु मध्यमानि तानि जघन्यप्रत्यासन्नानि जघन्येष्वन्तर्भूतानि उत्कृष्टप्रत्यासन्नानि तूत्कृष्टेषु, एकैकानि च स्वस्थाने परिणामगुणभेदतोऽसङ्ख्ये-18
॥३६ ९॥ यानि, अत्र दृष्टान्तो-यथा स्फटिकमणेरलक्तकवशेन रक्तता भवति, सा च जघन्यरक्ततागुणालक्तकवशेन जघन्यरक्तता एकगुणा(धिका)लक्तकवशेनैकगुणाधिकजघन्या, एवमेकैकगुणवृद्धा जघन्यायामेव रक्ततायामसङ्ख्येयानि स्थानानि
99292099DBOOba
dain Education International
For Personal & Private Use Only
Page #745
--------------------------------------------------------------------------
________________
भवन्ति, तानि च व्यवहारतः स्तोकगुणत्वात् सर्वाण्यपि जघन्यान्येवोच्यन्ते, एवमात्मनोऽपि जघन्यैकगुणाधिकद्विगुणाधिकलेश्याद्रव्योपधानवशतो लेश्यापरिणामविशेषा असङ्ख्यया भवन्ति, ते च सर्वेऽपि व्यवहारतोऽल्पगुणत्वात् जघन्यव्यपदेशं लभन्ते, तत्कारणभूतानि च द्रव्याणामपि स्थानानि जघन्यानि, एवमुत्कृष्टान्यपि स्थानान्यसयेयानि भावनीयानि ॥ सम्प्रत्यल्पबहुत्वमाह-'एएसि णं भंते !' इत्यादि, इह त्रीणि अल्पबहुत्वानि, तद्यथाजघन्यस्थानविषयं उत्कृष्टस्थानविषयं उभयस्थानविषयं च, एकैकमपि त्रिविधं, तद्यथा-द्रव्यार्थतया प्रदेशार्थतया उभयार्थतया च, तत्र जघन्यस्थानविषये द्रव्यार्थतायां प्रदेशार्थतायां च प्रत्येकं कापोतनीलकृष्णतेजःपद्मशुक्ललेश्यास्थानानि क्रमेण यथोत्तरमसङ्ख्येयगुणानि वक्तव्यानि, उभयार्थतायां प्रथमतो द्रव्यार्थतया कापोतनीलकृष्णतेजः
पद्मशुक्ललेश्यास्थानानि क्रमेण यथोत्तरमसङ्ख्येयगुणानि वक्तव्यानि, ततः शुक्ललेश्यास्थानानन्तरं प्रदेशार्थतया कापोतिलेश्यास्थानानि अनन्तगुणानि वक्तव्यानि तदनन्तरं नीलकृष्णतेजःपद्मशुक्ललेश्यास्थानानि क्रमेण प्रदेशार्थतया
यथोत्तरमसङ्ख्येयगुणानि, एवमुत्कृष्टान्यपि स्थानानि द्रव्यार्थतया प्रदेशार्थतया उभयार्थतया च चिन्तयितव्यानि, तथा चाह-एवं जहेव जहन्नगा तहेव उक्कोसगावि नवरमुक्कोसत्ति अभिलावो' इति ॥जघन्योत्कृष्ट स्थानसमुदायविषये त्वल्पबहुत्वे प्रथमतो जघन्यानि द्रव्यार्थतया कापोतनीलकृष्णतेजःपद्मशुक्ललेश्यास्थानानि क्रमेण यथोत्तरमसङ्ख्येयगुणानि वक्तव्यानि, तदनन्तरं जघन्यशुक्ललेश्यास्थानेभ्य उत्कृष्टानि कापोतनीलकृष्णतेजःपद्मशुक्ललेश्यास्था
20209002088200000
oe
For Personal & Private Use Only
Page #746
--------------------------------------------------------------------------
________________
प्रज्ञापनाया: मलय०वृत्ती.
॥३७०॥
नानि क्रमेण द्रव्यार्थतयैव यथोत्तरमसङ्ख्येयगुणानि वाच्यानि, एवं प्रदेशार्थतयापि जघन्योत्कृष्ट स्थानविषयमल्पबहुत्वं १७लेश्या भावनीयं, तथा चाह-'एवं जहेव दबट्टयाए तहेव पएसट्टयाएवि भाणियवं, नवरं पएसट्टयाएत्ति अभिलावे पदे उद्देशः विसेसो' इति, द्रव्यार्थप्रदेशार्थतायां प्रथमतो द्रव्यार्थतया जघन्यानि कापोतनीलकृष्णतेजःपद्मशुक्ललेश्यास्थानानि क्रमेण यथोत्तरमसङ्ख्येयगुणानि वक्तव्यानि ततो जघन्येभ्यः शुक्ललेश्यास्थानेभ्य उक्तक्रमेणैव चोत्कृष्टानि स्थानानि द्रव्यार्थतया यथोत्तरमसङ्ख्येयगुणानि वाच्यानि तत उत्कृष्टेभ्यः शुक्ललेश्यास्थानेभ्यो जघन्यानि कापोतलेश्यास्थानानि । प्रदेशार्थतया अनन्तगुणानि वक्तव्यानि ततः प्रदेशार्थतयैव जघन्यानि नीलकृष्णतेजःपद्मशुक्ललेश्यास्थानानि यथोत्तरमसङ्ख्येयगुणानि एवमुत्कृष्ट स्थानान्यपि उक्तक्रमेणैव यथोत्तरमसङ्ख्येयगुणानि वक्तव्यानीति ॥ ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां लेश्यापदस्य चतुर्थ उद्देशकः परिसमाप्तः॥
उक्तश्चतुर्थोद्देशकः सम्प्रति पञ्चम आरभ्यते, तस्य चेदमादिसूत्रम्
कइणं भंते ! लेस्साओ पन्नत्ताओ?, गोयमा! छ लेसाओ पन्नत्ताओ, तंजहा-कण्हलेसा जाव सुक्कलेसा, से नूणं भंते ! कण्हलेस्सा नीललेसं पप्प तारूवत्ताए तावन्नताए तागंधत्ताए तारसत्ताए ताफासत्ताए भुजो भुजो परिणमति, इत्तो आढत्तं जहा चउत्थओ उद्देसओ तहा भाणियत्वं जाव वेरुलियमणिदिटुंतोत्ति ॥ से नूर्ण भंते ! कण्हलेसा नीललेस पप्प
For Personal & Private Use Only
Page #747
--------------------------------------------------------------------------
________________
णो तारूवत्ताए जाव णो ताफासत्ताए भुञ्जो भुजो परिणमइ ?, हंता गोयमा ! कण्हलेसा नीललेस्सं पप्प णो तारूवत्ताए णो तावन्नत्ताए णो तागंधत्ताए णो तारसत्ताए णो ताफासत्ताए भुजो २ परिणमति, से केणढे० भंते ! एवं वुच्चइ ?, गोयमा ! आगारभावमायाए वा से सिया पलिभागभावमायाए वा से सिया कण्हलेस्सा णं सा णो खलु नीललेसा तत्थ गया ओसक्कइ उस्सक्कइ वा, से तेणढे० गोयमा! एवं वुच्चइ कण्हलेसा नीललेसं पप्पणो तारूवत्ताए जाव भुञ्जोर परिणमति, से नूणं भंते ! नीललेसा काउलेसं पप्प णो तारूवत्ताए जाव भुजो २ परिणमति ?, हंता गोयमा ! नीललेसा काउलेसं पप्प णो तारूवत्ताए जाव भुजो २ परिणमति, से केणढे० भंते ! एवं बुच्चइ-नीललेसा काउलेसं पप्प णो तारूवत्ताए. जाव भुजो २ परिणमति, गोयमा! आगारभावमायाए वा सिता पलिभागभावमायाए वा सिता नीललेस्सा णं सा णो खलु सा काउलेसा तत्थगया ओसक्कइ उस्सकति वा, से एएणढे०.१, गोयमा! एवं वुच्चइ-नीललेसा काउलेसं पप्प णो तारूवत्ताए जाव भुञ्जो २ परिणमति, एवं काउलेसा तेउलेसं पप्प तेउलेसा पम्हलेसं पप्प पम्हलेसा सुक्कलेसं पप्प, से नूणं भंते ! सुक्कलेसा पम्हलेसं पप्प णो तारूवत्ताए जाव परिणमति, हंता गोयमा! सुक्कलेसा तं चेव, से केणहे. भंते! एवं वुच्चति-सुक्कलेसा जाव णो परिणमति, गो०! आगारभावमायाए वा जाव सुक्कलेस्सा णं सा पो खलु सा पम्हलेसा तत्थगया ओसकइ, से तेणटेणं गोयमा! एवं वुच्चइ जावणो परिणमइ (सूत्रं २३१) पण्णवणाए भगवईए लेसापदे पंचगुद्देसो। 'कइ णं भंते ! लेस्साओ पन्नत्ताओ' इत्यादि, चतुर्थोद्देशकवत् तावद्वक्तव्यं यावद्वैडूर्यमणिदृष्टान्तः, व्याख्या च
29999999900
Jain Education Intemanona
For Personal & Private Use Only
Page #748
--------------------------------------------------------------------------
________________
पदे उद्देशः
प्रज्ञापना- या: मलय० वृत्ती. ॥३७॥
Dr.
2099292020902
प्राग्वदेवं निरवशेषा कर्त्तव्या, प्रागुपन्यस्तस्याप्यस्य सूत्रस्य पुनरुपन्यासोऽग्रेतनसूत्रसम्बन्धार्थः, तदेव सूत्रमाह-से ११७ लेश्यानूणं भंते !' इत्यादि, इह तिर्यमनुष्यविषयं सूत्रमनन्तरमुक्तं, इदं तु देवनैरयिकविषयमवसेयं, देवनैरयिका हि पूर्वभवगतचरमान्तर्मुहूर्तादारभ्य यावत् परभवगतमाद्यमन्तर्मुहूर्त तावदवस्थितलेश्याकाः ततोऽमीषां कृष्णादिलेश्याद्रयाणां परस्परसम्पर्केऽपि न परिणम्यपरिणामकभावो घटते ततः सम्यगधिगमाय प्रश्नयति-से नृणं भंते !' इत्यादि, सेशब्दोऽथशब्दार्थः, स च प्रश्ने, अथ नूनं-निश्चितं भदन्त ! कृष्णलेश्या-कृष्णलेश्याद्रव्याणि नीललेश्यानीललेश्याद्रव्याणि प्राप्य, प्राप्तिरिह प्रत्यासन्नत्वमानं गृह्यते नतु परिणम्यपरिणामकभावेनान्योऽन्यसंश्लेषः, तद्रूपतया-तदेव-नीललेश्याद्रव्यगतं रूपं-खभावो यस्य कृष्णलेश्याखरूपस्य तत्तद्रूपं तद्भावस्तद्रूपता तया, एतदेव व्याचष्टे-न तद्वर्णतया न तद्गन्धतया न तद्रसतया न तत्स्पर्शतया भूयो भूयः परिणमते, भगवानाह-हन्तेत्यादि, हन्त गौतम ! कृष्णलेश्येत्यादि, तदेव ननु यदि न परिणमते तर्हि कथं सप्तमनरकपृथिव्यामपि सम्यक्त्वलाभः, स हि तेजोलेश्यादिपरिणामे भवति सप्तमनरकपृथिव्यां च कृष्णलेश्येति, कथं चैतत् वाक्यं घटते ? 'भावपरावत्तीए पुण सुरनेरइयाणंपि छलेसा' इति [भावपरावृत्तेः पुनः सुरनरयिकाणामपि षड् लेश्याः] लेश्यान्तरद्रव्य- ॥३७॥ सम्पर्कतस्तद्रूपतया परिणामासंभवेन भावपरावृत्तेरेवायोगात् , अत एव तद्विषये प्रश्ननिर्वचनसूत्रे आह-से केणटेभंते !' इत्यादि, तत्र प्रश्नसूत्रं सुगम निर्वचनसूत्रं-आकारः-तच्छायामानं आकारस्य भावः-सत्ता आकारभावःस
For Personal & Private Use Only
Page #749
--------------------------------------------------------------------------
________________
एव मात्रा आकारभावमात्रा तयाऽऽकारभावमात्रया मात्राशब्द आकारभावातिरिक्तपरिणामान्तरप्रतिपत्तिव्यदासार्थः, 'से' इति सा कृष्णलेश्या नीललेश्यारूपतया स्यात् यदिवा प्रतिभागः-प्रतिबिम्बमादर्शादाविव विशिष्टः प्रतिबिम्ब्यवस्तुगत आकारः प्रतिभाग एव प्रतिभागमात्रा तया, अत्रापि मात्राशब्दः प्रतिबिम्बातिरिक्तपरिणामान्तरव्युदासार्थः स्यात् कृष्णलेश्या नीललेश्यारूपतया, परमार्थतः पुनः कृष्णलेश्यैव नो खलु नीललेश्या सा, खखरूपापरित्यागात्, न खल्वादर्शादयो जपाकुसुमादिसन्निधानतस्तत्प्रतिबिम्बमात्रामादधाना नादर्शादय इति परिभावनीयमेतत् , केवलं सा कृष्णलेश्या तत्र-खखरूपे गता-अवस्थिता सती उत्ष्वष्कते तदाकारभावमात्रधारणतस्तत्प्रतिबिम्बमात्रधारणतो वोत्सर्पतीत्यर्थः, कृष्णलेश्यातो हि नीललेश्या विशुद्धा ततस्तदाकारभावं तत्प्रतिबिम्बमात्रं वा दधाना सती मनाक विशुद्धा भवतीत्युत्सर्पतीति व्यपदिश्यते, उपसंहारवाक्यमाह-'से एएणटेण'मित्यादि, सुगमं । एवं नीललेश्यायाः कापोतलेश्यामधिकृत्य कापोतलेश्यायास्तेजोलेश्यामधिकृत्य तेजोलेश्यायाः पद्मलेश्यामधिकृत्य पद्मलेश्यायाः शुक्लले श्यामधिकृत्य सूत्राणि भावनीयानि, सम्प्रति पद्मलेश्यामधिकृत्य शुक्ललेश्याविषयं सूत्रमाह-'से नूणं भंते ! सुकलेसा पम्हलेसं पप्प' इत्यादि, एतच प्राग्वद् भावनीयं, नवरं शुक्ललेश्यापेक्षया पद्मलेश्या हीनपरिणामा ततः शुक्ललेश्या पद्मलेश्याया आकारभावं तत्प्रतिबिम्बमानं वा भजन्ती मनागविशुद्धा भवति ततोऽववष्कते इति व्यपदिश्यते, एवं तेजःकापोतनीलकृष्णलेश्याविषयाण्यपि सूत्राणि भावनीयानि, ततः पद्मलेश्या
टिरियरseeeeeeeeeeeeeeeee
For Personal & Private Use Only
Page #750
--------------------------------------------------------------------------
________________
प्रज्ञापनायाः मलय० वृत्तौ.
मधिकृत्य तेजःकापोतनीलकृष्णलेश्याविषयाणि तेजोलेश्यामधिकृत्य कापोतनीलकृष्णविषयाणि कापोतलेश्यामधि-||१७लेश्याकृत्य नीलकृष्णलेश्याविषये नीललेश्यामधिकृत्य कृष्णलेश्याविषयमिति, अमूनि च सूत्राणि साक्षात् पुस्तकेषु न पदे उद्देशः दृश्यन्ते केवलमर्थतः प्रतिपत्तव्यानि, तथा मूलटीकाकारेण व्याख्यानात् , तदेवं यद्यपि देवनैरयिकाणामवस्थितानि लेश्याद्रव्याणि तथापि तत्तदुपादीयमानलेश्यान्तरद्रव्यसम्पर्कतः तान्यपि तदाकारभावमात्रां भजन्ते इति भावपरावृत्तियोगतः षडपि लेश्या घटन्ते, ततः सप्तमनरकपृथिव्यामपि सम्यक्त्वलाभ इति न कश्चिद्दोषः ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां लेश्यापदस्य पञ्चमोद्देशकः समाप्तः॥
॥३७२॥
तदेवमुक्तः पञ्चमोद्देशकः, सम्प्रति षष्ठ उच्यते, तस्य चेदमादिसूत्रम्' कति णं भंते ! लेसा पन्नत्ता ?, गोयमा ! छ लेसा पन्नत्ता, तंजहा–कण्ह० जाव सुकलेसा, मणुस्साणं भंते ! कइ लेसा पं०१, गो०! छ लेस्साओ पं०, तं०-कण्हलेसा जाव सुक्कलेसा । मणुस्सी गं भंते! पुच्छा, गो०! छल्लेस्साओ पं०, तं०कण्हा जाव सुक्का । कम्मभूमयमणुस्साणं भंते ! कइ लेसाओ पं० १, गो० ! छ ले० पं०, तं०-कण्हा जाव सुक्का, एवं कम्मभूमयमणुस्सीणवि । भरहेरवयमणुस्साणं भंते ! कति लेसाओ पं० १, गो०! छले०५०, तं०-कण्हा जाव मुक्का, एवं
dain Education International
For Personal & Private Use Only
www.janelibrary.org
Page #751
--------------------------------------------------------------------------
________________
मणुस्सीणवि, अकम्मभूमयमणुस्साणं पुच्छा, गो०! चत्तारि लेसाओ पं०, तं-कण्हा जाव तेउ०, एवं अकम्मभूमिगमणुस्सीणवि, एवं अंतरदीवमणुस्साणं मणुस्सीणवि, एवं हेमवयएरनवयअकम्मभूमयमणुस्साणं मणस्सीण य कइ लेसाओ पं०१, गो० ! चत्तारि, तं०-कण्हा जाव तेउ०, हरिवासरम्मयअकम्मयभूमयमणुस्साणं मणुस्सीण य पुच्छा, गो०! चत्तारि, तं०-कण्हा जाव तेउ०, देवकुरुउत्तरकुरुअकम्मभूमयमणुस्सा एवं चेव, एतेसिं चेव मणुस्सीणं एवं चेव, धायइसंडपुरिमद्धेवि एवं चेव, पच्छिमद्धेवि, एवं पुक्खरदीवेवि भाणियत्वं । कण्हलेसे णं भंते ! मणुस्से कण्हलेसं गम्भं जणेजा ?, हंता गो! जाणेज्जा, कण्हले० मणुस्से नीलले० गम्भं जणेज्जा', हंता गो० ! जाणेजा, जाव सुक्कलेसं गम्भं जणेजा, नीलले. मणुस्से कण्हले० गम्भं जाणेजा, हंता गो०! जाणेजा, एवं नील० मणुस्से जाव सुक्कले० गम्भं जणेजा, एवं काउलेसेणं छप्पि आलावगा भाणियबा, तेउलेसाणवि पम्हलेसाणवि सुक्कले०, एवं छत्तीसं आलावगा भा० । कण्ह. इत्थिया कण्ह० गम्भं जणेज्जा ?, हंता गोयमा! जणेजा, एवं एतेवि छत्तीसं आलावगा भाणि । कण्हले० भंते! मणुस्से कण्हलेसाए इत्थियातो कण्हले० गम्भं जणेजा हंता गोयमा! जणेज्जा, एवं एते छत्तीसं आलावगा, कम्मभूमगकण्हलेसे मं भंते ! मणुस्से कण्ह० इत्थियाए कण्हले० गभं जणेज्जा ?, हंता गोयमा! जणेजा, एवं एते छत्तीस०, अकम्मभूमयकण्ह० मणु० अ० कण्ह० इत्थियाए अकम्मभूमयकण्हलेस गम्भं जणेज्जा?, हंता गोयमा! जणेजा, नवरं चउसु लेसासु, सोलस आलावगा, एवं अंतरदीवगाणवि । (सूत्रं २३१)। इति पनवणाए भगवईए लेस्सापदं समत्तं ॥ सचरसं पयं च समत्वं ॥
Recene30093030000
For Personal & Private Use Only
Page #752
--------------------------------------------------------------------------
________________ प्रज्ञापना. याः मलयवृत्ती 'कइ णं भंते ! लेस्साओ पन्नत्ताओ' इत्यादि, सुगम उद्देशकपरिसमाप्तिं यावत् , नवरमुत्पद्यमानो जीवो जन्मा-8|१७लेश्यान्तरे लेश्याद्रव्याण्यादायोत्पद्यते तानि च कस्यचित्कानिचिदिति / कृष्णलेश्यापरिणतेऽपि जनके जन्यस्य विचित्र- पदं |लेश्यासंभवः, एवं शेषलेश्यापरिणतेऽपि भावनीयं // इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां सप्तदशं लेश्यापदं समाप्तमिति // // 37 // // इति श्रीमन्मलयगिर्याचार्यविहितवृत्तियुतं श्रीमत्प्रज्ञापनोपाने सप्तदशपदमयं पूर्वाधं समाप्तम् // NAAMAAANNNNNNANNANNAANNNNNNNN HIVAAVAN eeeeeee For Personal & Private Use Only