Page #1
--------------------------------------------------------------------------
________________
WANAKAAVANAAVANVAARVAAVAATAAAAANAAVAATAMA!
श्रेष्टि देवचन्द्र लालभाई जैनपुस्तकोद्धारे ग्रन्थाङ्कः ५०.
__ श्रीस्थानाशाख्यतृतीयाङ्गसंबद्धं श्रीमजिनप्रशिष्यचतुर्दशपूर्वधरविरचितं श्रीमन्मलयगिर्याचार्यसूत्रितविवरणयुतं
श्रीमजीवाजीवाभिगमोपाङ्गं.
AVANTAAVAAVAARAB
प्रसेधकः-शाह नगीनभाई घेलाभाई जव्हेरी, अस्यैकः कार्यबाहकः । इदं पुस्तकं मुम्बग्यां-शाह नगीनभाई घेलाभाई जव्हेरी, १२६ जव्हेरी बाजार इत्यनेन निर्णयसागरयन्त्रालये कोलभाटवीथ्यां २३ तमे आलये रामचंद्र येमू शेडगेद्वारा मुद्रयित्वा प्रकाशितम्.
[अस्य पुनर्मुद्रणाद्याः सर्वेऽधिकाराः स्वायत्ताः ]
वीरसंवत् २४४५. विक्रमनुषस्य १९७५. काईट १९१९, प्रथमसंस्कारे प्रतयः १००० ]
मूल्यं ३-४-०
[Rs. 3-4-0 DAMNMNMMMNNUNANANANANANANUM
For Private Personel Use Only
Page #2
--------------------------------------------------------------------------
________________
[ All Rights Reserved by the trustees of the fund. ]
SCGCXCIAS
Printed by Ramchandra Yesu Shedge, at the Niraya-Fagar Press, No, 23, Kolbhat Lane, Bombay. Published by Shaha Naginbhai Ghelabhải Javeri, for Sheth Derchand LAlbhai Jain Pustakovaliür fund,
at the office of Sheth Duvchand Lalbhai Jain P. Fund, No 426 Javeri Bazar, Bombay.
Jain Education
For Private & Personel Use Only
jainelibrary.org
Page #3
--------------------------------------------------------------------------
________________
Adhanuman
HERS
SWAMAAJAAMA
wwer
-BSR
श्रेष्ठी देवचंद लालभाई जवेरी.
जन्म १९०९ वैक्रमाब्द
DL9-4mum-e870320MBermiri
निर्याणम् १९६२ वैक्रमाब्दे पौषकृष्णतृतीयायाम , मुम्बय्याम,
कार्तिकशुकैकादश्या, सूर्यपुरे.
The Late Sheth Devchand Lalbhai Javeri.
Born 1853 A.D. Surat..
Died 13th January 1906 A.D. Bombay.
529-
Mommmmminwros. comamrmware
For Private BPersonal use Only:
The Bombay Art Printing Works, Port
Page #4
--------------------------------------------------------------------------
________________
Page #5
--------------------------------------------------------------------------
________________
श्रेष्ठिदेवचन्द्र लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्क:
॥अर्हम् ॥ श्रीचतुर्दशपूर्वधरश्रुतस्थविरविहितं ।
श्रीमन्मलयगिर्याचार्यप्रणीतविवृत्तियुतं । श्रीजीवाजीवाभिगमसूत्रम् (तृतीयमुपाङ्गम्)
प्रणमत पदनखतेज:प्रतिहतनिःशेषनम्रजनतिमिरम् । वीरं परतीर्थियशोद्विरदघटाध्वंसकेसरिणम् ॥१॥
प्रणिपत्य गुरून जीवाजीवाभिगमस्य विवृत्तिमहमनघाम् । विदधे गुरूपदेशात्प्रबोधमाधातुमल्पधियाम् ॥२॥ इह रागद्वेषाद्यभिभूतेन सांसारिकेण सत्त्वेनाविषयशारीरमानसिकदुःखोपनिपातपीडितेन तदपनोदाय हेयोपादेयपदार्थपरिज्ञाने यत्न आस्थेयः, स च विशिष्टविवेकप्रतिपत्तिमन्तरेण न भवति, विशिष्टश्च विवेको न प्राप्ताशेषातिशयकलापाप्तोपदेशमृते, आप्तश्च राग
जी००१
Jain Education in
For Private Personal Use Only
ainelibrary.org
Page #6
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ १॥
Jain Education
| द्वेषमोहादिदोषाणामात्यन्तिकप्रक्षयात् स चात्यन्तिक: प्रक्षयो दोषाणामर्हत एव, अतः प्रारभ्यतेऽर्हद्वचनानुयोगः, तत्राचारादिशास्त्राणामनुयोगः पूर्वसूरिभिर्व्यासादिप्रकारैरनेकधा कृतस्ततो न तदन्वाख्याने समस्ति तथाविधं प्रयाससाफल्यम्, अतो यदस्ति तृतीयाङ्गस्य स्थाननाम्नो रागविषपरममन्त्ररूपं द्वेषानलसलिलपूरोपमं तिमिरादित्यभूतं भवाब्धिपरमसेतुर्महाप्रयत्नगम्यं निःश्रेयसावात्यवन्ध्यशक्तिकं जीवाजीवाभिगमनामकमुपाङ्गं पूर्वटी का कृताऽतिगम्भीरमल्पाक्षरैव्र्व्याख्यातम्, अत एव मन्दमेधसामुपकारायाप्रभविष्णु, तस्य तेषा - मनुग्रहाय सविस्तरमन्वाख्यानमातन्यते । तत्र जीवाजीवाभिगमाध्ययनप्रारम्भप्रयासोऽयुक्तः, प्रयोजनादिरहितत्वात् कण्टकशाखामर्दनादिवत् इत्याशङ्काऽपनोदाय प्रयोजनादिकमादावुपन्यसनीयम् उक्तं च - " प्रेक्षावतां प्रवृत्त्यर्थ, फलादित्रितयं स्फुटम् । मङ्गलं चैव शास्त्रादौ वाच्यमिष्टार्थसिद्धये ॥ १ ॥” इति, तत्र प्रयोजनं द्विधा परमपरं च पुनरेकैकं द्विविधं कर्तृगतं श्रोतृगतं च तत्र द्रव्यास्तिकनयमतपर्यालोचनायामागमस्य नित्यत्वात्कर्तुरभाव एव, तथा चोक्तम् — "नैषा द्वादशाङ्गी कदाचिन्नासीत् न कदाचिन्न भवति न कदाचिन्न भविष्यति, ध्रुवा नित्या शाश्वती" त्यादि, पर्यायास्तिकनयमतपर्यालोचनायां चानित्यत्वादवश्यंभावी तत्सद्भावः, तत्त्वपर्यालोचनायां तु सूत्रार्थोभयरूपत्वादागमस्यार्थापेक्षया नित्यत्वात् सूत्रापेक्षया चानित्यत्वात्कथञ्चित्कर्तृसिद्धिः, तत्र सूत्रकर्त्तुः परमपवर्गप्राप्तिः अपरं सत्त्वानुग्रहः, तदर्थप्रतिपादकस्यार्हतः किं प्रयोजनमिति चेद्, उच्यते, न किञ्चित् कृतकृत्यत्वाद्भगवतः प्रयोजनमन्तरेणार्थ| प्रतिपादनप्रयासो निरर्थक इति चेत्, न तस्य तीर्थकरनामकर्मविपाकोदयप्रभवत्वात् उक्तं च- "तं चे कहं वेइज्जइ ?, अगिलाए धम्मदेसणाए उ” इति श्रोतॄणामनन्तरं प्रयोजनं विवक्षिताध्ययनार्थपरिज्ञानं परं निःश्रेयसपदं विवक्षिताध्ययनसम्यगर्थावगमतः
१ तच कथं वेद्यते ! अग्लान्या धर्मदेशनयैव ( नादिभिः )
शास्त्रभूमिका
॥ १ ॥
ininelibrary.org
Page #7
--------------------------------------------------------------------------
________________
-$*$*$*
X
ARRAROSSA
संयमप्रवृत्त्या सकलकर्मक्षयोपपत्तेः, तत: प्रयोजनवान् अधिकृताध्ययनप्रारम्भप्रयासः, अभिधेयं जीवाजीवस्वरूपं, तच्चाधिकृताध्ययननानो यथार्थत्वमात्रादप्यवगतं ?, सम्बन्धश्च द्विधा-उपायोपेयभावलक्षणो गुरुपर्वक्रमलक्षणश्च, तत्राद्यस्तर्कानुसारिणः प्रति, तद्यथावचनरूपापन्नं प्रकरणमुपायस्तत्परिज्ञानं चोपेयं, गुरुपर्वक्रमलक्षणः केवलश्रद्धानुसारिणः प्रति, स चैवम्-अर्थतो भगवता वर्द्धमान
स्वामिना जीवाजीवाभिगम उक्तः, सूत्रतो द्वादशस्वङ्गेषु गणधरैः, ततोऽपि मन्दमेधसामनुग्रहायातिशायिभिश्चतुर्दशपूर्वधरैस्तृतीयस्मा४ दङ्गादाकृष्य पृथगध्ययनत्वेन व्यवस्थापितः, अमुमेव सम्बन्धमनुविचिन्त्य स्थविरा भगवन्तः प्रज्ञापितवन्त इति प्रतिपादयिष्यति २, इदं । |च जीवाजीवाभिगमाख्यमध्ययनं सम्यग्ज्ञानहेतुत्वात् अत एव (च) परम्परया मुक्तिपदप्रापकत्वाच्छ्रेयोभूतम् अतो मा भूदन 8 विघ्न इति विघ्नविनायकोपशान्तये शिष्याणां मङ्गलबुद्धिपरिग्रहाय स्वतो मङ्गलभूतेऽप्यस्मिन् मङ्गलमुपन्यस्यते, तच्चादिमध्यावसानभेदात्रिधा, तत्रादिमङ्गलम् ‘इह खलु जिणमय' मित्यादि, अत्र जिननामोत्कीर्तनं मङ्गलं, मङ्गलं च नामादिभेदाच्चतुर्धा, तत्रेदं नोआगमतो भावमङ्गलम् , एतच्चाधिकृताध्ययनार्थपारगमनकारणं, मध्यमङ्गलं द्वीपसमुद्रखरूपकथनं, निमित्वशास्त्रे हि द्वीपसमुद्रनामग्रहणं परममङ्गलमिति निवेदितं, तथा च द्वीपसमुद्रादिनामग्रहणाधिकारे तत्रोक्तम्-"जो' जं पसत्थमत्थं पुच्छइ तस्सऽस्थसंपत्ती" इत्यादि, एतच्चाधिकृताध्ययनार्थस्थिरीकरणहेतुः, अवसानमङ्गलं "दसविहा सबजीवा” इत्यादिरूपं, सर्वजीवपरिज्ञानहेतुत्वेन माङ्गलिकत्वात् , | तच्च शिष्यप्रशिष्यसन्तानाव्यवच्छेदार्थम् , उक्तंच-तं मंगलमाईए मज्झे पजतए य सत्थस्स । पढमं सुचत्थाविग्धपारगमणाय निद्दिढं
१ यो यं प्रशस्तमर्थ पृच्छति तस्यार्थसंप्राप्तिः. २ तन्मङ्गलमादौ मध्ये पर्यन्ते च शास्त्रस्य । प्रथमं सूत्रार्थस्याविनेन पारगमनाय निर्दिष्टम् ॥१॥
Jain Educationa
l
For Private Personel Use Only
How.jainelibrary.org
Page #8
--------------------------------------------------------------------------
________________
शास्त्रभू मिका
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
॥२॥
॥१॥ तैस्सेव उ थिज्जत्थं मज्झिमयं अंतिमंपि तस्सेव । अव्वोच्छित्तिनिमित्तं सिस्सपसिस्साइवंसस्स ॥२॥" अथ कथं सकलमेवेदमध्ययनं स्वतो मङ्गलभूतम् ?, उच्यते, निर्जरार्थत्वात्तपोवत् , निर्जरार्थता च सम्यगज्ञानरूपत्वात् , उक्तं च-"जं अण्णाणी कम्म खवेइ बहुयाहिं वासकोडीहिं । तं नाणी तिहिँ गुत्तो खवेइ ऊसासमेत्तेणं ॥१॥” मङ्गलशब्दव्युत्पत्तिश्चेयम्-उख णख वख मखेत्यादि दण्डकधातुः, मङ्गयतेऽधिगम्यते हितमनेनेति मङ्गलम् , अथवा मङ्ग इति धर्मस्याख्या तं लाति-आदत्ते इति मङ्गलं, तथा चास्मिन्नध्ययने मनसि भावत: परिणमति समुपजायते सुविशुद्धसम्यग्दर्शनादिको भावधर्मः, उक्तं च-"मंगिजएऽधिगम्मइ जेण हियं | तेण मंगलं होइ । अहवा मंगो धम्मो तं लाति तयं समादत्ते ॥१॥” इति, यदिवा मां गालयति-अपनयति भवादिति मङ्गलं, मा भूद् गलो-विघ्नो गालो वा-नाशः शास्त्रस्यास्मादिति मङ्गलं, पृषोदरादित्वादिष्टरूपनिष्पत्ति: ३॥ तदेवं प्रयोजनादित्रितयं मङ्गलं चोपदर्शितम् , अधुनाऽनुयोग: प्रारभ्यते, अथानुयोग इति कः शब्दार्थः ?, उच्यते, सूत्रपाठानन्तरमनु-पश्चात् सूत्रस्यार्थेन सह योगो-घटनाsनुयोगः, सूत्राध्ययनात्पश्चादर्थकथनमिति भावना, यद्वाऽनुकूल:-अविरोधी सूत्रस्यार्थेन सह योगोऽनुयोगः, तत्रेदमादिसूत्रम्
॥ ऐं नमः ॥ इह खलु जिणमयं जिणाणुमयं जिणाणुलोमं जिणप्पणीतं जिणपरूवियं जिणक्खायं जिणाणुचिन्नं जिणपण्णत्तं जिणदेसियं जिणपसत्थं अणुव्वीइए तं सद्दहमाणा तं पत्तियमाणा तं रोएमाणा थेरा भगवंतो जीवाजीवाभिगमणाममज्झयणं पण्णवइंसु (सू०१)
१ तस्यैव तु स्थैर्यार्थ मध्यममन्यमपि तस्यैव । अव्युच्छित्तिनिमित्तं शिष्यप्रशिष्यादिवंशे ॥ २ ॥२ यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटीभिः । तज्ज्ञानी। त्रिभिर्गुप्तः क्षपयत्युच्छासमात्रेण ॥१॥ ३ मझ्यतेऽधिगम्यते येन हितं तेन मङ्गलं भवति । अथवा मझो धर्मस्तं लाति तक समादत्ते ॥१॥
AAMA-44---
॥
२
॥
-
Jain Education in
For Private & Personel Use Only
villainelibrary.org
Page #9
--------------------------------------------------------------------------
________________
___'इह' अस्मिन् प्रवचने खलुशब्दोऽवधारणे इहैव प्रवचने न शेषेषु शाक्यादिप्रवचनेषु, अथवा 'इहेति मनुष्यलोके, खलुशब्दो वाक्यालङ्कारे, जिनमत मिति रागादिशत्रून् जयति स्म (इति) जिनः, स च यद्यपि छद्मस्थवीतरागोऽपि भवति तथाऽपि तस्य तीर्थप्रवर्तकत्वायोगादुत्पन्नकेवलज्ञानस्तीर्थकदभिगृह्यते, सोऽपि च वर्द्धमानस्वामी, तस्य वर्तमानतीर्थाधिपतित्वात् , तस्य जिनस्य-वर्द्धमानस्वा
मिनो मतम्-अर्थतस्तेनैव प्रणीतत्वादाचारादि दृष्टिवादपर्यन्तं द्वादशाङ्गं गणिपिटकं, कथम्भूतं वर्द्धमानस्वामिजिनमतमित्याह-जिनानु18 मतं' जिनानाम्-अतीतानागतवर्तमानानामृषभपद्मनाभसीमन्धरस्वामिप्रभृतीनामनुमतम्-आनुकूल्येन संमतं वस्तुतत्त्वमपवर्गमार्ग च प्रति
मनागपि विसंवादाभावादिति जिनानुमतम् , एतेन सर्वेषामपि तीर्थकृतां परस्परमविसंवादिवचनता प्रवेदिता, पुनः कथम्भूतमि
त्याह-'जिनानुलोम' जिनानाम्-अवध्यादिजिनानामनुलोमम्-अनुकूलमनुगुणमिति भावः, एतद्वशादवध्यादिजिनवप्राप्तेः, तथाहि॥ यथोक्तमिदं जिनमतमासेवमाना: साधवोऽवधिमन:पर्यायकेवललाभमासादयन्त्येवेति, तथा 'जिनप्रणीतं' जिनेन-भगवता वर्द्धमान
स्वामिना प्रणीतं समस्तार्थसङ्ग्रहात्मकमातृकापत्रयप्रणयनाजिनप्रणीतं, भगवान हि वर्द्धमानस्वामी केवलज्ञानावाप्तावादी बीजबुद्धित्वादिपरमगुणकलितान् गौतमादीन गणधारिणः प्रत्येतन्मातृकापत्रयमुक्तवान् "उत्पन्ने इ वा विगमे इ वा धुवे इ वा” इति, एतच्च पद
यमुपजीव्य गौतमादयो द्वादशाङ्गं विरचितवन्तस्ततो भवत्येतजिनमतं जिनप्रणीतमिति, एतेनागमस्य सूत्रतः पौरुषेयत्वमावेदितं, पुरुषव्यापारमन्तरेण वचनानामसंभवात् , न खलु पुरुषव्यापारमन्तरेण नभसि ध्वनन्तः शब्दा उपलभ्यन्त इति, तेन यदवादि परैः -वचनाजिनसंबुद्धिस्तन्नैरर्थक्यमन्यथा । अपौरुषेयमेवेदं, धर्माधर्मनिबन्धनम् ॥ १॥ इति तदपास्तमवसेयमिति, तत्र मा भूत्कस्याप्येवमाशङ्का-यथेदमविज्ञातार्थमेव तत्त्वत: साक्षात्सर्वज्ञादपि श्रवणे सर्वज्ञविवक्षाया अत्यक्षत्वेन ग्रहणाभावे विवक्षितशब्दार्थपरि
AGISASOSLASIHATAX
En El
For Private Personel Use Only
Godainelibrary.org
Page #10
--------------------------------------------------------------------------
________________
श्रीजीवा- जीवाभि० मलयगिरीयावृत्तिः
ज्ञानायोगात् केवलं म्लेच्छस्येवाऽऽर्योक्तानुभाषणमात्रमिदमिति, तथा चोक्तमपरैः-"आर्याभिप्रायमज्ञात्वा, म्लेच्छवागयोगतुल्यता अध्ययन सर्वज्ञादपि हि श्रोतुस्तदन्यस्यार्थदर्शने ॥ १ ॥"तत आह-जिनप्ररूपितं' जिनेन-भगवता वर्द्धमानस्वामिना यथा श्रोतृणामधिगमो प्रामाण्यं भवति तथा सम्यक्प्रणयनक्रियाप्रवर्त्तनेन प्ररूपितं, किमुक्तं भवति ?-यद्यपि नाम श्रोता न भगवद्विवक्षां साक्षाधिगच्छति तथा|ऽप्यनादिरयं शाब्दो व्यवहार: साक्षाद्विवक्षाग्रहणमन्तरेणापि भवति यथासङ्केतं शब्दार्थावगमो, बालादीनां तथा दर्शनात् , अन्यथा
सकलशाब्दव्यवहारोच्छेदप्रसक्तेः, चित्रार्था अपि शब्दा भगवतैव सङ्केतिताः प्रस्तावौचित्यादिना च नियतमथै प्रतिपादयन्ति, तत|श्चित्रार्थशब्दश्रवणेऽपि भवति यथाऽवस्थितार्थावगमो, न चान्यथाऽवबुध्यमानांस्तान्न निषेधति, अविप्रतारकत्वात् , न चोपेक्षते, तीर्थ
प्रवर्त्तनाय प्रवृत्तत्वात् , ततो गणभृतां साक्षात् परम्परया शेषसूरीणामपि यथाऽवस्थितार्थावगम इति नेदमविज्ञातार्थमिति, अन्ये त्वाहुः|भगवान्न प्रवचनप्रयासमाधत्ते, केवलं तत्पुण्यप्राग्भारवशादेव श्रोतृणां प्रतिभास उपजायते यथा-इत्थमित्थं भगवान तत्त्वमाचष्टे, ||3|| | उक्तं च-तदाधिपत्यादाभासः, सत्त्वानामुपजायते । स्वयं तु यत्नरहितश्चिन्तामणिरिव स्थितः ॥ १ ॥” इति, तन्मतविकुट्टनार्थमाह-'जिनाख्यातं' जिनेन-भगवता वर्द्धमानस्वामिना प्रकृष्टपुण्यसंभारविपाकोदयतस्तथा व्यापारयोगेन आख्यातं-कथितं जिना| ख्यातं, साक्षात्कथनव्यापारोपलम्भेऽपि यदि तदाधिपत्यमात्रात्तथाप्रतिभासः श्रोतृणामित्यभ्युपगम्यते ततोऽन्यत्रापि तथाकल्पनाप्रसङ्गः, तथा च प्रत्यक्षविरोध इति यत्किञ्चिदेतद्, भगवांश्चाख्यातवान सम्यग योग्येभ्यः श्रोतृभ्यो नायोग्येभ्यः, अमूढलक्षत्वात् , सम्यगयोग्यश्च श्रोता श्रोतृलक्षणोपेतः, श्रोतृलक्षणानि चामूनि-'मध्यस्थो बुद्धिमानी, जात्यादिगुणसंगत: । श्रुतकृच्च यथाशक्ति, श्रोता पात्रमिति स्मृतः ॥१॥" ततः फलवदेवेदं जिनाख्यातमित्यावेदयन्नाह-जिनानुचीर्ण जिना इह हिताप्स्यनिवर्चकयोयसिद्धा
Jain Education
For Private Personel Use Only
jainelibrary.org
Page #11
--------------------------------------------------------------------------
________________
गणधारिणः परिगृह्यन्ते, विचित्रार्थत्वात्सूत्राणां, ततोऽयमर्थः-जिनैः-हितात्यनिवर्त्तकयोगसिद्धैर्गणधारिभिरनुचीर्ण-सम्यक् तदर्थावगमासङ्गशक्तिग निवर्त्तकसमभावप्राप्त्या धर्ममेघनामकसमाधिरूपेण परिणमितं जिनानुचीर्णम् , अत एव तथारूपसमाधिभावत: समु-1 |ल्लसितातिशयविशेषभावेन तेषां तथा सूत्रकरणशक्तिरिति दर्शयन्नाह–'जिनप्रज्ञप्तं' जिनैः-हितात्यनिवर्त्तकयोगिभिः प्रज्ञप्तं तदन्यसत्त्वानुग्रहाय सूत्रत आचाराद्यङ्गोपाङ्गादिभेदेन रचितं जिनप्रज्ञप्तम् , उक्तं च-"अत्थं भासइ अरिहा सुत्तं गंथंति गणहरा निउणं ।। सासणस्स हियट्ठाए तओ सुत्तं पवत्तई ॥ १ ॥” इति, इदं च हितप्रवृत्तादिरूपेभ्यो जिनेभ्यो देशनीयं, तेषामेव सम्यग्विनेययोग-10 भावतो हिताविघातकरणात् , इत्येतदुपदर्शयन्नाह-'जिनदेशितं' जिना इह हितप्रवृत्तगोत्रविशुद्धोपायाभिमुखापायविमुखादयः परिगृह्यन्ते, तथा मूलटीकाकृता व्याख्यानात् , जिनेभ्यो-हितप्रवृत्तादिरूपेभ्यः शुश्रूषादिभिर्व्यक्तभावेभ्यो देशित-कथितं गणधरैरपि जिनदेशितं, तथा च जम्बूस्वामिप्रभृतय एवंविधा एवेति निरूपणीयमेतत् , अथ प्रकृतिसुन्दरमिदमिति कस्मादजिनेभ्योऽपि नोपदिश्यते ?, उच्यते, तेषां स्वतोऽसुन्दरत्वेनानर्थोपनिपातसम्भवात् , दृष्टं च पात्रासुन्दरतया स्वतः सुन्दरमपि रविकराशुलूकादीनामन
य, आह च-उंजियव्वं धीरेण हियं जं जस्स सव्वहा । आहारोवि हु मच्छस्स न पसत्थो गलो भुवि ॥१॥" अस्वार्थस्य संदर्शनायाह-'जिनप्रशस्तं' जिनानां-गोत्रविशुद्धोपायाभिमुखापायविमुखहितप्रवृत्तादिभेदानां प्रशस्तं-निरुजपथ्यानबत् उचितसेवनया हितं जिनप्रशस्तम् , एवंभूतं जिनमतम् 'अनुविचिन्त्य औत्पत्तिक्यादिभेदभिन्नया बुद्ध्या पर्यालोच्य 'तत्' जिनमतं 'श्रद्दधानाः
१ अर्थे भाषतेऽईन् सूत्र प्रश्नन्ति गणधरा निपुणम् । शासनस्य हितार्थ ततः सूत्रं प्रवर्त्तते ॥ १॥२ प्रयोक्तव्यं धीरेण हितं यद्यस्य सर्वथा । आहारोऽपि च मत्स्यस्य न प्रशस्तो गरो भुवि ॥१॥
JainEducation
For Private Personel Use Only
UNainelibrary.org
Page #12
--------------------------------------------------------------------------
________________
अभिगम
भेदौ
श्रीजीवा-यद्यपि नाम कालवैगुण्यतो मेधादिगुणहीनाः प्राणिनस्तथाऽप्यतः स्वल्पमप्यधिगतं भवच्छेदायेत्याचित्ततया मन्यमानाः, तथा 'तत्' जीवाभि जिनमतमेव 'प्रीयमाणाः' असङ्गशक्तिप्रीत्या पश्यन्तः, तथा 'तत्' जिनमतमेव रोचयन्तः' सामीभावेनानुभवन्तः, क एते इत्याह-'स्थमलयगि
विरा भगवन्तः' तत्र धर्मपरिणत्या निवृत्तासमक्षसक्रियामतयः स्थविरा इव स्थविराः, परिणतसाधुभावा आचार्या इति गर्भः, 'भगरीयावत्तिःलावन्तः' श्रुतैश्वयोंदियोगादू भग्नवन्तः कषायादीनिति भगवन्तः पृषोदरादित्वान्नकारलोपः, 'जीवाजीवाभिगमं नाम नाना जीवाजीवा
भिगम, नामन्शब्दस्यात्राव्ययत्वात्तत: परस्य तृतीयैकवचनस्य लोपः, जीवानाम्-एकेन्द्रियादीनाम् अजीवानां-धर्मास्तिकायादीनाम॥४॥
भिगम:-परिच्छेदो यस्मिन् तत् जीवाजीवाभिगमम् , इदं चान्वर्थप्रधानं नाम यथा ज्वलतीति ज्वलन इत्यादि, किं तदित्याह-अधीयत इति 'अध्ययन' विशिष्टार्थध्वनिसंदर्भरूपं 'प्रज्ञापितवन्तः' प्ररूपितवन्तः, एतेन गुरुपर्वक्रमलक्षणः सम्बन्धः साक्षादुपदर्शितः, एतदुपदर्शनादभिधेयादिकमपि सिद्धं यथोक्तमनन्तरमिति कृतं प्रसङ्गेन ॥
से किं तं जीवाजीवाभिगमे ?, जीवाजीवाभिगमे दुविहे पन्नत्ते, तंजहा-जीवाभिगमे य अजी
वाभिगमे य ॥ (सू०२) अथास्य सूत्रस्य किमैदम्पर्यम् ?, उच्यते, प्रश्नसूत्रमिदम् , एतच्चादावुपन्यस्यन्निदं ज्ञापयति-पृच्छतो मध्यस्थस्य बुद्धिमतो भगवदहदुपदिष्टतत्त्वस्य तत्त्वप्ररूपणा कार्या नान्यस्येति, अक्षरगमनिका वेवम्-सेशब्दो मगधदेशप्रसिद्धो निपातोऽथशब्दार्थे, अथशब्दश्च प्रक्रियाद्यर्थाभिधायी, उक्तं च-"अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेष्वि"ति, इह तूपन्यासे, किंशब्दः परप्रश्ने, स | चाभिधेययथावत्स्वरूपानिर्माते नपुंसकलिङ्गतया निर्दिश्यते, तथा चोक्तम्-"अव्यक्ते गुणसन्दोहे नपुंसकलिङ्गं प्रयुज्यते" ततः पुन
For Private & Personal use only
॥
४
॥
Jain Education
A
jainelibrary.org
Page #13
--------------------------------------------------------------------------
________________
Jain Education Int
रर्थापेक्षया यथाभिधेयमभिसंबध्यते इति, अथ 'किं तज्जीवाजीवाभिगमं' इति, अथवा प्राकृतशैल्या 'अभिधेयवल्लिङ्गवचनानि भवन्ती'ति न्यायात् किं तदिति - कोऽसावित्यस्मिन्नर्थे द्रष्टव्यं ततोऽयमर्थः कोऽसौ जीवाजीवाभिगमः ? इति एवं सामान्येन केनचित्प्रश्ने कृते सति भगवान् गुरुः शिष्यवचनानुरोधेनादराधानार्थं किञ्चित्प्रत्युच्चार्याह - 'जीवाजीवाभिगमः' अनन्तरोदितशब्दार्थः 'द्विविध:' द्विप्रकार: प्रज्ञप्तस्तीर्थकर गणधरैः, अनेन चागृहीतशिष्याभिधानेन निर्वचनसूत्रेणैतदाह-न सर्वमेव सूत्रं गणधरप्रनतीर्थकरनिर्वचनरूपं किन्तु किञ्चिदन्यथापि, केवलं सूत्रं बाहुल्येन गणधरैर्द्वन्धं स्तोकं शेषैः, यत उक्तम् - "अत्थं भासह अरिहा" इत्यादि, 'तद्यथे 'ति वक्ष्यमाणभेदकथनोपन्यासार्थः, स जीवाजीवाभिगमो यथा द्विविधो भवति तथोपन्यस्यत इति भाव:, जीवाभिगमश्चाजीवाभिगमश्च, चशब्दौ वस्तुतत्त्वमङ्गीकृत्य द्वयोरपि तुल्यकक्षतोद्भावनार्थौ, आह- जीवाजीवाभिगम: प्रश्नसूत्रे संवलित उपन्यस्तस्तं तथैवोच्चार्यासंवलित निर्वचनाभिधानमयुक्तं, असंवलिते संवलितविधानायोगात्, नैष दोषः, प्रश्नसूत्रे ऽप्यसंवलितस्यैवोपन्यासात्, भिन्नजातीययोरेकवायोगात् ॥ तत्र यद्यपि 'यथोद्देशस्तथा निर्देश' इति न्यायोऽस्ति, तथाऽप्यल्पतरवक्तव्यत्वात् प्रथमतोऽजीवाभिगममभिधित्सुस्तत्प्रश्नसूत्रमाह
से किं तं अजीवाभिगमे ?, अजीवाभिगमे दुविहे पन्नत्ते, तंजहा - रुविअजीवाभिगमे य अरूविअजीवाभिगमे य ॥ ( सू० ३) से किं तं अरूविअजीवाभिगमे ?, अरूविअजीवाभिगमे दसविहे प०, तंजहा - धम्मत्थिकाए एवं जहा पण्णवणाए जाव सेत्तं अरूविअजीवाभिगमे ( सू० ४ ) । से किं तं रूविअजीवाभिगमे ?, रूविअजीवाभिगमे चउव्विहे पण्णत्ते, तंजहा - खंधा खंधदेसा
ainelibrary.org
Page #14
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगि
रीयावृत्तिः
॥५॥
Jain Education I
खंधप्पएसा परमाणुपोग्गला, ते समासतो पंचविहा पण्णत्ता, तंजहा वण्णपरिणया गंध० स० फास० संठाणपरिणया, एवं ते ५ जहा पण्णवणाए, सेत्तं रुविअजीवाभिगमे, सेत्तं अजीवाभिगमे ( सू० ५ )
अथ कोsar अजीवाभिगम: ?, सूरिराह-अजीवाभिगमो द्विविधः प्रज्ञप्तः, तद्यथा - रूप्यजीवाभिगमोऽरूप्यजीवाभिगमञ्च, रूपमेपामस्तीति रूपिणः, रूपग्रहणं गन्धादीनामुपलक्षणं, तद्व्यतिरेकेण तस्यासम्भवात् तथाहि - प्रतिपरमाणु रूपरसगन्धस्पर्शाः उक्तं च - " कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसगन्धवर्णो द्विस्पर्शः कार्यलिङ्गश्च ॥ १ ॥ एतेन यदुच्यते कैश्चित् “भिन्ना एव रूपपरमाणवो भिन्नाश्च पृथक् पृथग् रसादिपरमाणव' इति, तदपास्तमवसेयं, प्रत्यक्षवाधितत्वात् तथाहि - य एव नैरन्तर्येण कुचकलशोपरिनिविष्ठा रूपपरमाणव उपलब्धिगोचरास्तेष्वेवाव्यवच्छेदेन सकलेष्वपि स्पर्शोऽप्युपलभ्यते, य एव च घृतादिरसपर| माणवः कर्पूरादिगन्धपरमाणवो वा तेष्वेव नैरन्तर्येण रूपं स्पर्शश्चोपलब्धिविषयः, अन्यथा सान्तरा रूपादय: प्रतीतिपथमित्रियुः, न च सान्तराः प्रतीयन्ते, तस्मादव्यतिरेकः परस्परं रूपादीनामिति, रूपिणश्च तेऽजीवाश्च रूप्यजीवास्तेषामभिगमो रूप्यजीवाभिगम: पुद्रलरूपाजीवाभिगम इतियावत्, पुद्गलानामेव रूपादिमत्त्वात्, रूपव्यतिरिक्ता अरूपिणो-धर्मास्तिकायादयस्ते च तेऽजीवाश्चारूप्यजीवा| स्तेषामभिगमोऽरूप्यजीवाभिगमः ॥ ३ ॥ तत्रारूपिणः प्रत्यक्षाद्यविषयाः केवलमागमप्रमाणगम्यास्तत्त्वत इति प्रथमतस्तद्विषयं प्रश्नसूत्रमाह - सुगमं, सूरिराह - ' अरुवी 'त्यादि । अरूप्यजीवाभिगमः ' दशविधः ' दशप्रकार: प्रज्ञप्तः, तदेव दशविधत्वमाह - तंजहेत्यादि, 'तद्यथे 'ति वक्ष्यमाणभेदकथनोपन्यासार्थः, धर्मास्तिकाय:, 'एवं जहा पण्णवणाए' इति 'एवम्' उक्तेन प्रकारेण यथा प्रज्ञापनायां तथा
अजीवा
भिगमः
सू. ३-४-५
॥ ५ ॥
ww.jainelibrary.org
Page #15
--------------------------------------------------------------------------
________________
Jain Education
%
वक्तव्यं तावद् यावत् 'सेत्तं असंसारसमापन्नजीवाभिगमे' इति, तचैवम् — “धम्मत्थिकाए धम्मत्थिकायस्स देसे धम्मत्थिकायस्स प एसा अधम्मत्थिकाए अधम्मत्थिकायस्स देसे अधम्मत्थिकायस्स पएसा आगासत्थिकाए आगासत्थिकायस्त देखे आगासत्थि कायस्स परसा अद्धासमये" इति, तत्र जीवानां पुद्गलानां च स्वभावत एव गतिपरिणामपरिणतानां तत्स्वभावधारणात्पोषणाद्धर्मः अस्तयः - प्रदेशास्तेषां काय:- सङ्घातः “गण काए य निकाए खंधे वग्गे तहेव रासी य” इति वचनात् अस्तिकाय: - प्रदेशसङ्गात इत्यर्थः, धर्मश्चा| सावस्तिकायश्च धर्मास्तिकाय:, अनेन सकलधर्मास्तिकाय रूपमवयविद्रव्यमाह, अवयवी च नाम अवयवानां तथारूपः सङ्घातपरिणामविशेष एव न पुनरवयवद्रव्येभ्यः पृथगर्थान्तरद्रव्यं, तस्यानुपलम्भात्, तन्तव एव हि आतानवितानरूपसङ्घातपरिणामविशेषमापन्ना लोके पटव्यपदेशभाज उपलभ्यन्ते, न तदतिरिक्तं पटाख्यं नाम द्रव्यम् उक्तं चान्यैरपि – “तन्त्वादिव्यतिरेकेण, न पटाद्युपलम्भनम् । तन्वादयोऽविशिष्टा हि पटादिव्यपदेशिनः ॥ १ ॥” कृतं प्रसङ्गेन, अन्यत्र धर्मसङ्ग्रहणिटीकादावेतद्वादस्य चर्चितत्वात् तथा तस्यैव बुद्धिपरिकल्पितो यादिप्रदेशात्मको विभागो धर्मास्तिकायस्य देशः, धर्मास्तिकायस्य प्रदेशा:- प्रकृष्टा देशाः प्रदेशाः, प्रदेशा निर्विभागा भागा इति ते चासङ्ख्येयाः, लोकाकाशप्रदेशप्रमाणत्वात्तेषाम्, अत एव बहुवचनं, धर्मास्तिकायप्रतिपक्षभूतोऽधर्मास्तिकायः, किमुक्तं भवति ? - जीवानां पुद्गलानां च स्थितिपरिणामपरिणतानां तत्परिणामोपष्टम्भको मूर्त्तोऽसङ्ख्यात प्रदेशात्मकोऽधर्मास्तिकायः, अधमस्तिकायस्य देश इत्यादि पूर्ववत्, तथा आ-समन्तात्सर्वाण्यपि द्रव्याणि काशन्ते - दीप्यन्तेऽत्र व्यवस्थितानीत्याकाशम्, अस्तयःप्रदेशास्तेषां कायोऽस्तिकायः, आकाशं च तदस्तिकायश्चाकाशास्तिकायः, आकाशास्तिकायस्य देश इत्यादि प्राग्वत्, नवरमस्य प्रदेशा अनन्ता:, अलोकस्यानन्तत्वात्, 'अद्धासमय' इति, अद्धेति कालस्याख्या, अद्धा चासौ समयश्वाद्धासमयः, अथवाऽद्धायाः समयो
w.jainelibrary.org
Page #16
--------------------------------------------------------------------------
________________
श्रीजीवा- निर्विभागो भागोऽद्धासमयः, अयं चैक एव वर्तमानः परमार्थतः सन् नातीतानागताः, तेषां यथाक्रमं विनष्टानुत्पन्नत्वात् , ततः काय- अजीवाजीवाभि० वाभावाद्देशप्रदेशकल्पनाविरहः, अथाकाशकालौ लोकेऽपि प्रतीताविति तौ श्रद्धातुं शक्येते, धर्माधर्मास्तिकायौ तु कथं प्रत्येतव्यौ ? भिगमः मलयगि-18 येन तद्विषया श्रद्धा भवेत् , उच्यते, गतिस्थितिकार्यदर्शनात्, तथाहि-यद् यदन्वयव्यतिरेकानुविधायि तत्तद्धेतुकमिति व्यवहर्त्तव्यं,|स.३-४५ रीयावृत्तिः यथा चक्षुरिन्द्रियान्वयव्यतिरेकानुविधायि चाक्षुषं विज्ञानं, तथा च जीवानां पुद्गलानां च गतिस्थितिपरिणामपरिणतानामपि गतिस्थिती
यथाक्रमं धर्माधर्मास्तिकायान्वयव्यतिरेकानुविधायिन्यौ, तस्मात्ते तद्धेतुके, न चायमसिद्धो हेतुः, तथाहि-जीवानां पुद्गलानां च गतिस्थितिपरिणामपरिणतानामपि गतिस्थिती न तत्परिणमनमात्रहेतुके, तन्मात्रहेतुकतायामलोकेऽपि तत्प्रसक्तेः, अथ न तत्परिणमनमात्र हेतुः किन्तु विशिष्टः परिणामः, स चेत्थंभूतो यथा लोकमात्रक्षेत्रस्यान्तरेऽत्र गतिस्थितिभ्यां भवितव्यं न बहिः प्रदेशमात्रमप्यधिक, ननु स एवेत्थम्भूतो विशिष्टपरिणाम आकालं जीवानां पुद्गलानां चोत्कर्षतोऽप्येतावत्प्रमाण एवाभूद् भवति भविष्यति वा न तु कदाचनाप्यधिकतर इत्यत्र किं नियामकं ?, यथा हि किल परमाणोर्जघन्यत: परमाणुमात्रक्षेत्रातिक्रममादिं कृत्वोत्कर्षतश्चतुर्दशरज्ज्वात्मकमपि क्षेत्रं यावद् गतिरुपजायते तथा परतोऽपि प्रदेशमात्रमप्यधिका किं न भवति ?, तस्मादवश्यमत्र किञ्चिन्नियामकमपरं वक्तव्यं, तच्च धर्माधर्मास्तिकायावेव नाकाशमात्रम् , आकाशमात्रस्यालोकेऽपि सम्भवात् , नापि लोकपरिमितमाकाशम् , इतरेतराश्रयदोषप्रसङ्गात् , तथाहि-जीवानां पुद्गलानां चान्यत्र गतिस्थित्योरभावे सिद्धे सति विवक्षितस्य परिमितस्याकाशस्य लोकत्वसिद्धिः, तत्सिद्धौ चान्यत्र जीवपुद्गलानां गतिस्थित्यभावसिद्धिरित्येकाभावेऽन्यतरस्याप्यभावः, अथ किमिदमसंबद्धमुच्यते ?, यत् लोकत्वेन सम्प्रति व्यवहियते क्षेत्रं, तावन्मात्रस्यैवाकाशखण्डस्य गतिस्थित्युपष्टम्भकस्वभावो न परस्य प्रदेशमात्रस्यापि ततो न कश्चिद्दोषः, ननु तावन्मात्रस्यैवाकाशस्य
For Private & Personal use only
Jain Education in
Rimjainelibrary.org
Page #17
--------------------------------------------------------------------------
________________
जी० चं० २
Jain Education In
स स्वभावो न परस्य प्रदेशमात्रस्यापीत्यत्रापि सुधियः कारणान्तरं मृगयन्ते, आकाशत्वमात्रस्योभयत्रापि तुल्यत्वात्, विशेषणमन्तरेण च वैशिष्ट्यायोगात् कारणान्तरं धर्माधर्मास्तिकायभावाभावावेव नापरमिति स्थितम्, अन्यच्च - तावन्मात्रस्याकाशखण्डस्य स स्वभावो न परस्येत्यपि कुतः प्रमाणात्परिकल्प्यते ?, आगमप्रमाणादिति चेत् तथाहि तावत्येवाकाशखण्डे जीवानां च पुद्गलानां च गतिस्थितिमतां गतिस्थिती तत्र तत्र व्यावर्ण्यते न परत इति यद्येवं तर्ह्यागमप्रामाण्यवलादेव धर्माधर्मास्तिकायावपि गतिस्थितिनिबन्धनमिष्येयातां किमाकाशखण्डस्य निर्मूलस्वभावान्तरपरिकल्पनाऽऽयासेनेति कृतं प्रसङ्गेन । अथामीषामित्थं क्रमोपन्यासे किं प्रयोजनम् ?, उच्यते, इह धर्मास्तिकाय इति पदं मङ्गलभूतम्, आदौ धर्मशब्दान्वितत्वात् पदार्थप्ररूपणा च सम्प्रत्युत्क्षिप्ता वर्त्तते, ततो मङ्गलार्थमादौ धर्मास्तिकायस्योपादानं, धर्मास्तिकायप्रतिपक्षभूतश्चाधर्मास्तिकाय इति तदनन्तरमधर्मास्तिकायस्थ, द्वयोरपि चानयोराधारभूतमाकाशमिति तदनन्तरमाकाशास्तिकायस्य ततः पुनरजीव साधर्म्यादद्धासमयस्य, अथवा इह धर्माधर्मास्तिकाय विभू न भवतः, तद्विभुत्वेन तत्सामर्थ्यतो जीवपुद्गलानामस्खलित प्रचारप्रवृत्तेर्लोकव्यवस्थाऽनुपपत्तेः अस्ति च लोकालोकव्यवस्था, तत एतावविभू सन्तौ यत्र क्षेत्रे समवगाढौ तावत्प्रमाणो लोकः, शेषस्त्वलोक इति सिद्धम् उक्तं च - "धर्माधर्मविभुत्वात्सर्वत्र च जीवपुद्गलविचारात् । नालोकः कश्चित्स्यान्न च | संमतमेतदार्याणाम् ॥ १ ॥ तस्माद्धर्माधर्माववगाढी व्याप्य लोकखं सर्वम् । एवं हि परिच्छिन्नः सिद्ध्यति लोकस्तदविभुत्वात् ॥ २ ॥” तत एवं लोकालोकव्यवस्था हेतु धर्माधर्मास्तिकायावित्यनयोरादावुपादानं, तत्रापि माङ्गलिकत्वात् प्रथमतो धर्मास्तिकायस्य, तत्प्रतिपक्षत्वात् ततोऽधर्मास्तिकायस्य ततो लोकालोकव्यापित्वादाकाशास्तिकायस्य तदनन्तरं लोके समयासमयक्षेत्र व्यवस्थाकारित्वादद्धासमयस्य, एवमागमानुसारेणान्यदपि युक्त्यनुपाति वक्तव्यमित्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, अत्रोपसंहारवाक्यं - 'सेत्तं अरूविअजीवाभि
jainelibrary.org
Page #18
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥७॥
Jain Education Int
गमे । अत ऊर्द्धमिदं सूत्रम् — “से किं तं रूविअजीवाभिगमे ?, रूविअजीवाभिगमे चव्विहे पण्णत्ते, तं०- खंधा खंधदेसा खंधपएसा परमाणुपुग्गला' इह स्कन्धा इत्यत्र बहुवचनं पुद्गलस्कन्धानामनन्तत्वख्यापनार्थ, तथा चोक्तम् — “दव्वतो णं पुग्गलत्थिकाए णं अनन्ते" इत्यादि, 'स्कन्धदेशाः स्कन्धानामेव स्कन्धत्वपरिणाममजहतां बुद्धिपरिकल्पिता द्व्यादिप्रदेशात्मका विभागाः, अत्रापि बहुवचनमनन्तप्रदेशिकेषु स्कन्धेषु स्कन्धदेशानन्तत्वसंभावनार्थे, 'स्कन्धप्रदेशाः ' स्कन्धानां स्कन्धत्व परिणाममजतां प्रकृष्टा देशा:-निविभागा भागाः परमाणव इत्यर्थः, 'परमाणुपुद्गलाः' स्कन्धत्व परिणामरहिताः केवलाः परमाणवः । अत ऊर्द्ध सूत्रमिदम् — 'ते समासतो पंचविधा पन्नत्ता, तंजावण्णपरिणया गंवपरिणता रसपरिणता फासपरिणता संठाणपरिणता, तत्थ णं जे वण्णपरिणया ते पंचविहा पन्नत्ता, तंजहा - कालवण्णपरिणता नीलवण्णपरिणता इत्यादि तावद् यावत् 'सेत्तं रुविअजीवाभिगमे, सेत्तं अजीवाभिगमे ॥ से किं तं जीवाभिगमे ?, जीवाभिगमे दुविहे पण्णते, तंजहा- संसारसमावण्णगजीवाभिगमे य असंसारसमावण्णगजीवाभिगमे य ( सू० ६ ) से किं तं असंसारसमावण्णगजीवाभिगमे १, २ दुविहे पण्णत्ते, तंजा - अणंतरसिद्धासंसारसमावण्णगजीवाभिगमे य परंपरसिद्धासंसारसमाauraजीवाभिगमे य । से किं तं अणंतरसिद्धासंसारसमावण्णगजीवाभिगमे १, २ पण्णरसविहे पण्णत्ते, तंजहा - तित्थसिद्धा जाव अणेगसिद्धा, सेत्तं अणंतरसिद्धा । से किं तं परंपरसिद्धासंसारसमावण्णगजीवाभिगमे १, २ अणेगविहे पण्णत्ते, तंजहा - पढमसमयसिद्धा दुसमय
जीवाजीबाभि०
जीवाभि
गमः
॥ ७ ॥
jainelibrary.org
Page #19
--------------------------------------------------------------------------
________________
सिद्धा जाव अणंतसमयसिद्धा, से तं परंपरसिद्धासंसारसमावण्णगजीवाभिगमे, सेत्तं असं
सारसमावण्णगजीवाभिगमे (सू०७) संसरणं संसारो-नारकतिर्यङनरामरभवभ्रमणलक्षणस्तं सम्यग-एकीभावेनापन्ना:-प्राप्ताः संसारसमापन्ना:-संसारवर्तिनस्ते च ते | जीवाश्च तेषामभिगमः संसारसमापन्नजीवाभिगमः, तथा न संसारोऽसंसार:-संसारप्रतिपक्षभूतो मोक्ष इत्यर्थः तं समापन्ना असंसारसमापन्नास्ते च ते जीवाश्च तेषामभिगमोऽसंसारसमापन्नजीवाभिगमः, चशब्दौ उभयेषामपि जीवानां जीवत्वं प्रति तुल्यकक्षतासूचकौ,8 | तेन ये विध्यातप्रदीपकल्पं निर्वाणमभ्युपगतवन्त: ये च नवानामामगुणानामत्यन्तोच्छेदेन ते निरस्ता द्रष्टव्याः, तथाभूतमोक्षाभ्युपगमे तदर्थ प्रेक्षावतां प्रवृत्त्यनुपपत्तेः, न खलु सचेतनः ववधाय कण्ठे कुठारिका व्यापारयति, दुःखितोऽपि हि जीवन कदाचिद् भद्रमागुयात् मृतेन तु निर्मूलमपि हस्तिताः सम्पद इति, इह केवलान अजीवान जीवांश्चानुच्चार्याभिगमशब्दसंवलितप्रश्नोऽभिगमव्यतिरेकेण प्रतिपत्तेरसम्भवतस्तेषामभिगमगम्यताधर्मख्यापनार्थः तेन 'सदेवेद'मित्यादि सदद्वैताद्यपोह उक्तो वेदितव्यः, सद्वैताद्यभ्युपगमेऽभिगमगम्यतारूपधर्मायोगत: प्रतिपत्तेरेवासम्भवात् । तत्राल्पवक्तव्यत्वात्प्रथमतोऽसंसारसमापन्नजीवाभिगमसूत्रम्-'से किं तं असंसारसमावनजीवाभिगमे?, २ दुविहे पं०, तं०-अनंतरसिद्धअसंसारसमावन्नजीवाभिगमे परंपरसिद्धअसंसारसमावन्नजीवाभिगमे य' इत्यादि तावद्वाच्यं यावदुपसंहारवाक्यं सेत्तं असंसारसमापन्नजीवाभिगमें अस्य व्याख्यानं प्रज्ञापनाटीकातो वेदितव्यं, तत्र सविस्तरमुक्तवात् ॥ सम्प्रति संसारसमापन्नजीवाभिगममभिधित्सुस्तत्प्रसूत्रमाह
से किं तं संसारसमावन्नजीवाभिगमे?, संसारसमावण्णएसु णं जीवेसु इमाओ णव पडिवत्तीओ
Jain Education
For Private & Personel Use Only
*
.jainelibrary.org
Page #20
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि मलयगि रीयावृत्तिः
जीवाजीवाभि प्रतिपत्तिः
॥८॥
एवमाहिजंति, तं०-एगे एवमाहंसु-दुविहा संसारसमावण्णगा जीवा पं०, एगे एवमाहंसु-तिविहा संसारसमावण्णगा जीवा पं०, एगे एवमाहंसु-चउब्विहा संसारसमावण्णगा जीवा पं०, एगे एवमाहंसु-पंचविहा संसारसमावण्णगा जीवा पं०, एतेणं अभिलावेणं जाव दसविहा संसार
समावण्णगा जीवा पण्णत्ता (सू०८) सूरिराह-संसारसमापन्नेषु णमिति वाक्यालङ्कारे जीवेषु 'इमाः' वक्ष्यमाणलक्षणा 'नव प्रतिपत्तयों' द्विप्रत्यवतारमादौ कृत्वा | दशप्रत्यवतारं यावद् ये नव प्रत्यवतारास्तद्रूपाणि प्रतिपादनानि संवित्तय इतियावत् ‘एवं' वक्ष्यमाणया रीत्याऽऽख्यायन्ते पूर्वसूरिभिः, इह प्रतिपत्त्याख्यानेन प्रणालिकयाऽर्थाख्यानं द्रष्टव्यं, प्रतिपत्तिभावेऽपि शब्दादर्थे प्रवृत्तिकरणात् , तेन यदुच्यते शब्दाद्वैतवादिभिः'शब्दमात्रं विश्व'मिति, तदपास्तं द्रष्टव्यं, तदपासने चेयमुपपत्ति:-एकान्तकस्वरूपे वस्तुन्यभिधानद्वयासम्भवात् भिन्नप्रवृत्तिनिमित्ताभावात् , ततश्च शब्दमात्रमित्येव स्यात् न विश्वमिति, प्रणालिकयाऽर्थाभिधानमेवोपदर्शयति, तद्यथा-एके आचार्या एवमाख्यातवन्तःद्विविधाः संसारसमापन्ना जीवा: प्रज्ञप्ताः, एके आचार्या एवमाख्यातवन्त:-त्रिविधाः संसारसमापन्ना जीवाः, एवं यावद्दशविधा इति, इह एके इति न पृथग्मतावलम्बिनो दर्शनान्तरीया इव केचिदन्ये आचार्याः, किन्तु य एव पूर्व द्विप्रत्यवतारविवक्षायां वर्तमाना एवमुक्तवन्त: यथा द्विविधाः संसारसमापन्ना जीवा इति त एव त्रिप्रत्यवतारविवक्षायां वर्तमानाः, द्विप्रत्यवतारविवक्षामपेक्ष्य त्रिप्रत्यवतारविवक्षाया अन्यत्वात् , विवक्षावतां तु कथञ्चिद् भेदादन्य इति वेदितव्याः, अत एव प्रतिपत्तय इति परमार्थतोऽनुयोगद्वाराणीति प्रतिपत्तव्यम् , इह य एव द्विविधास्त एव त्रिविधास्त एव चतुर्विधा यावद्दशविधा इति तेषामनेकखभावतायां तत्तद्धर्मभेदेन तथा
॥८॥
Jain Educati
o
nal
For Private Personal Use Only
T
ww.jainelibrary.org
Page #21
--------------------------------------------------------------------------
________________
Jain Education In
तथाऽभिधानता युज्यते, नान्यथा, एकान्तैकस्वभावतायां तेषां वैचित्र्यायोगतस्तथा तथाऽभिधानप्रवृत्तेरसम्भवात् एवं सति "अष्टविकल्पं दैवं तिर्यग्योनं च पञ्चधा भवति । मानुष्यं चैकविधं समासतो भौतिकः सर्गः ॥ १ ॥” इति वाङ्मात्रमेव, अधिष्ठातृजीवाना| मेकरूपत्वाभ्युपगमेन तथारूपवैचित्र्यासम्भवादिति, एवमन्येऽपि प्रवादास्तथा तथा वस्तुवैचित्र्यप्रतिपादनपरा निरस्ता द्रष्टव्याः, सर्वथैकस्वभावत्वाभ्युपगतौ वैचित्र्यायोगात् ॥ सम्प्रत्येता एव प्रतिपत्तीः क्रमेण व्याचिख्यासुः प्रथमत आद्यां प्रतिपत्तिं विभावयिषुरिमाहतस्थ (f) जे एवमाहंसु 'दुविहा संसारसमावण्णगा जीवा पं०' ते एवमाहंसु - तं०-तसा चैव थावरा चैव ॥ ( सू० ९ )
'तत्र' तेषु नवसु प्रतिपत्तिषु मध्ये ये द्विप्रत्यवतारविवक्षायां वर्त्तमाना एवं व्याख्यातवन्तः - द्विविधाः संसारसमापन्नका जीवा: प्रज्ञप्ता इति ते 'णम्' इति वाक्यालङ्कारे ' एवं ' वक्ष्यमाणरीत्या द्विविधत्वभावनार्थमाख्यातवन्तः, 'तद्यथे' त्युपन्यस्तद्वैविध्योपदर्शनार्थः, त्रसाश्चैव स्थावराश्चैव तत्र त्रसन्ति - उष्णाद्यभितप्ताः सन्तो विवक्षितस्थानादुद्विजन्ति गच्छन्ति च छायाद्यासेवनार्थे स्थानान्तरमिति श्रसाः, अनया च व्युत्पत्त्या त्रसाल सनामकर्मोदयवर्त्तिन एव परिगृह्यन्ते, न शेषाः, अथ शेषैरपीह प्रयोजनं, तेषामप्यग्रे वक्ष्यमाणत्वात्, तत एवं व्युत्पत्तिः - सन्ति - अभिसन्धिपूर्वकमनभिसन्धिपूर्वकं वा ऊर्द्धमधस्तिर्यक् चलन्तीति त्रसा:- तेजोवायवो द्वीन्द्रियादयश्च, उष्णाद्यभितापेऽपि तत्स्थान परिहारासमर्थाः सन्तस्तिष्ठन्तीत्येवंशीलाः स्थावराः - पृथिव्यादयः चशब्दौ स्वगतानेकभेदसमुच्चयार्थी, एवकाराववधारणार्थौ, अत एव संसारसमापन्नका जीवाः, एतद्व्यतिरेकेण संसारिणामभावात् ॥ तत्राल्पवक्तव्यत्वात्प्रथमतः स्थावरानभिधित्सु|स्तत्प्रभसूत्रमाह
jainelibrary.org
Page #22
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
जीवाजीवाभि० प्रतिपत्तिः
॥९॥
से किं तं थावरा?, २ तिविहा पन्नत्ता, तंजहा-पुढविकाइया १ आउक्काइया २ वणस्सइकाइया
३॥ (सू०१०) अथ के ते स्थावरा: ?, सूरिराह-स्थावरात्रिविधाः प्रज्ञप्ताः, तद्यथा-पृथिवीकाया एव पृथिवीकायिकाः, आर्षत्वात्स्वार्थे इकप्रत्ययः, आपो-द्रवास्ताश्च प्रतीता: ता एव काय:-शरीरं येषां ते अप्कायाः अप्काया एवाप्कायिकाः, वनस्पति:-लतादिरूपः प्रतीतः स एव । कायः-शरीरं येषां ते वनस्पतिकायाः वनस्पतिकाया एव वनस्पतिकायिकाः, सर्वत्र बहुवचनं बहुत्वख्यापनार्थ, तेन 'पृथिवी देवते'त्यादिना यत्तदेकजीवत्वमात्रप्रतिपादनं तदपास्तमवसेयं, यदि पुनस्तदधिष्ठात्री काचनापि देवता परिकल्प्यते तदानीमेकत्वेऽप्यविरोधः । इह सर्वभूताधारः पृथिवीति प्रथम पृथिवीकायिकानामुपादानं, तदनन्तरं तत्प्रतिष्ठितत्वादप्कायिकानां, तदनन्तरं "जत्थ जलं तत्थ | वर्ण" इति सैद्धान्तिकवस्तुप्रतिपादनार्थ वनस्पतिकायिकानामिति, इह त्रिविधत्वं स्थावराणां तेजोवायूनां लब्ध्या स्थावराणामपि सतां गतित्रसेष्वन्तर्भावविवक्षणात्, तथा च तत्त्वार्थसूत्रमप्येवं व्यवस्थितं "पृथिव्यम्बुवनस्पतयः स्थावराः ॥ तेजोवायू द्वीन्द्रियादयश्च त्रसाः” (तत्त्वा० अ० २ सू० १३-१४) इति, तत्र 'यथोद्देशं निर्देश' इति प्रथमतः पृथिवीकायिकप्रतिपादनार्थमाह
से किंतं पुढविकाइया?,२दुविहा पं०२०-सुहमपुढविकाइया य बायरपुढविकाइया य ॥ (सू०११) । अथ के ते पृथिवीकायिका:?, सूरिराह-पृथिवीकायिका द्विविधाः प्रज्ञप्ताः, तद्यथा-सूक्ष्मपृथिवीकायिकाश्च बदरपृथिवीकायिकाश्च, तत्र सूक्ष्मनामकर्मोदयात्सूक्ष्मा बादरनामकर्मोदयात्तु बादराः, कर्मोदयजनिते खल्वेते सूक्ष्मवादरत्वे, नापेक्षिके बदरामलकयो
॥९
॥
JainEducation inted
For Private
Personal use only
V
ainelibrary.org
Page #23
--------------------------------------------------------------------------
________________
रिख, सूक्ष्माश्च ते पृथिवीकायिकाश्च सूक्ष्मपृथिवीकायिकाः, बादराश्च ते पृथिवीकायिकाश्च बादरपृथिवीकायिकाः, चशब्दौ स्वगतानेकभेदसूचकौ, सूक्ष्मा: सकललोकवर्त्तिनो बादरा: प्रतिनियतैकदेशधारिणः ॥ तत्र सूक्ष्मपृथिवीकायिकप्रतिपादनार्थमाह| से किं तं सुहमपुढविकाइया?, २ दुविहा पं०, तं०-पज्जत्तगा य अपज्जत्तगा य॥ (सू०१२) ___ अथ के ते सूक्ष्मपृथिवीकायिका:?, सूरिराह-सूक्ष्मपृथिवीकायिका द्विविधाः प्रज्ञप्ताः, तद्यथा-पर्याप्तकाश्चापर्याप्तकाश्च, तत्र पर्याप्तिामाहारादिपुद्गलमहणपरिणमनहेतुरामनः शक्तिविशेषः, स च पुद्गलोपचयादुपजायते, किमुक्तं भवति ?-उत्पत्तिदेशमागतेन प्रथमं ये गृहीताः पुद्गलास्तेषां तथाऽन्येषामपि प्रतिसमयं गृह्यमाणानां तत्संपर्कतस्तद्रूपतया जातानां यः शक्तिविशेष आहारादिपुद्गलखलरसरूपतापादनहेतुर्यथोदरान्तर्गतानां पुद्गलविशेषाणामाहारपुद्गलविशेषाणामाहारपुद्गलखलरसरूपतापरिणमनहेतुः सा पर्याप्तिः, सा च षोढा, तद्यथा-आहारपर्याप्तिः १ शरीरपर्याप्तिः २ इन्द्रियपर्याप्तिः ३ प्राणापानपर्याप्तिः ४ भाषापर्याप्तिः ५ मनःपर्याप्तिश्च ६, तत्र यया बाह्यमाहारमादाय खलरसरूपतया परिणमयति साऽऽहारपर्याप्तिः १, यया रसीभूतमाहारं रसामृग्मांसमेदोऽस्थिमज्जाशुक्रलक्षणसप्तधातुरूपतया परिणमयति सा शरीरपर्याप्तिः २, यया धातुरूपतया परिणमितमाहारमिन्द्रियरूपतया परिणमयति सा इन्द्रियपर्याप्तिः ३, यया पुनरुच्छासप्रायोग्यवर्गणापुद्गलानादायोच्छासरूपतया परिणमय्यालम्ब्य च मुञ्चति सा. उच्छासपर्याप्तिः ४, यया तु भाषाप्रायोग्यान पुद्गलानादाय भाषात्वेन परिणमय्यालम्ब्य च मुञ्चति सा भाषापर्याप्तिः ५, यया पुनर्मन:प्रायोग्यवर्गणादलिकमादाय मनस्त्वेन परिणमय्यालम्ब्य च मुञ्चति सा मनःपर्याप्तिः ६, एताश्च यथाक्रममेकेन्द्रियाणां सब्ज्ञिवर्जानां द्वीन्द्रियादीनां संज्ञिनां च चतुपञ्चषट्सङ्ख्या भवन्ति, उत्पत्तिप्रथमसमये एव च एता यथायथं सर्वा अपि युगपन्निष्पादयितुमारभ्यन्ते क्रमेण च निष्ठामुपयान्ति,
Jain Education
For Private
Personel Use Only
S
ainelibrary.org
Page #24
--------------------------------------------------------------------------
________________
।
| जीवाजी
वाभि. प्रतिपत्तिः
श्रीजीवा-1 तद्यथा-प्रथममाहारपर्याप्तिस्ततः शरीरपर्याप्तिस्तत इन्द्रियपर्याप्तिरित्यादि, आहारपर्याप्तिश्च प्रथमसमय एव निष्पत्तिमुपगच्छति, शेषास्तु जीवाभि प्रत्येकमन्तर्मुहूर्तेन कालेन, अथाहारपर्याप्तिः प्रथमसमय एव निष्पद्यत इति कथमवसीयते ?, उच्यते, इह भगवताऽऽर्यश्यामेन प्र- मलयगि- ज्ञापनायामाहारपदे द्वितीयोद्देशके सूत्रमिदमपाठि-"आहारपजत्तीए अपजत्तए णं भंते ! किं आहारए अणाहारए?, गोयमा रीयावृत्तिः 8 नो आहारए अणाहारए” इति, तत आहारपर्याप्त्या अपर्याप्तो विग्रहगतावेवोपपद्यते नोपपातक्षेत्रमागतोऽपि, उपपातक्षेत्रसमागतस्य ॥१०॥
प्रथमसमय एवाहारकत्वात् , तत एकसामायिकी आहारपर्याप्तिनिर्वृत्तिः, यदि पुनरुपपातक्षेत्रसमागतोऽप्याहारपर्याप्त्या अपर्याप्तः स्यात्तत एवं व्याकरणसूत्रं पठेत्-"सिय आहारए सिय अणाहारए" यथा शरीरादिपर्याप्तिषु "सिय आहारए सिय अणाहारए” इति, सर्वासामपि च पर्याप्तीनां पर्याप्तिपरिसमाप्तिकालोऽन्तर्मुहूर्त्तप्रमाणः, पर्याप्तयो विद्यन्ते येषां ते पर्याप्ताः, 'अभ्रादिभ्य' इति मत्वर्थीयो-| प्रत्ययः, पर्याप्ता एव पर्याप्तकाः, ये पुनः स्खयोग्यपर्याप्तिपरिसमाप्तिविकलास्तेऽपर्याप्ताः अपर्याप्ता एवापर्याप्तकाः, ते द्विधा-लब्ध्या करणैश्च, तत्र येऽपर्याप्तका एव नियन्ते ते लब्ध्याऽपर्याप्तकाः, ये पुनः करणानि-शरीरेन्द्रियादीनि न तावन्निवर्त्तयन्ति अथचावश्यं | निर्वर्तयिष्यन्ति ते करणापर्याप्ताः संप्राप्ताः ॥ सम्प्रति विनेयजनानुग्रहाय शेषवक्तव्यतासङ्ग्रहार्थमिदं सङ्ग्रहणिगाथाद्वयमाह-सरीरोगाहणसंघयण संठाणकसाय तह य हुंति सन्नाओ । लेसिदियसमुग्घाए सन्नी वेए य पज्जत्ती ॥१॥ दिट्ठी दंसणनाणे जोगुवओगे तहा किमाहारे । उववायठिई समुग्घाय चवणगइरागई चेव ॥ २ ॥ अस्य व्याख्या-प्रथमत: सूक्ष्मपृथिवीकायिकानां शरीराणि वक्त
व्यानि, तदनन्तरमवगाहना, ततः संहननं, तदनन्तरं संस्थानं, ततः कषायाः, तत: कति भवन्ति सज्ञा:? इति वक्तव्यं, ततो लेश्याः, सातदनन्तरमिन्द्रियाणि, तत: समुद्घाताः, ततः किं सज्ज्ञिनोऽसम्झिनो वा? इति वक्तव्यं, तदनन्तरं वेदो वक्तव्यः, तत: पर्याप्तयो|
Jain Education
For Private & Personal use only
Kirajainelibrary.org
Page #25
--------------------------------------------------------------------------
________________
Jain Education Inf
यथा कति पर्याप्तयः सूक्ष्मपृथिवीकायिकानाम् ? इत्यादि, पर्याप्तिग्रहणमुपलक्षणं तेन तत्प्रतिपक्षभूता अपर्याप्तयोऽपि वक्तव्या इति - द्रष्टव्यं तदनन्तरं दृष्टिर्वक्तव्या, ततो दर्शनं, तदनन्तरं ज्ञानं ततो योगः, तत उपयोग:, तथा किमाहारमाहारयन्ति सूक्ष्मपृथिवीकायिका: ? इत्यादि वक्तव्यं, तदनन्तरमुपपातः, ततः स्थितिः, ततः समुद्घातः समुद्घातमधिकृत्य मरणं वक्तव्यमित्यर्थः, तदनन्तरं च्यवनं, ततो गत्यागती इति, इति सर्वसङ्ख्यया त्रयोविंशतिर्द्वाराणि तत्र प्रथमद्वारव्याख्यानार्थमाह
तेसि णं भंते! जीवाणं कतिसरीरया पण्णत्ता, गोयमा ! तओ सरीरगा पं० तं०-ओरालिए तेयए कम्मए । तेसि णं भंते! जीवाणं केमहालिया सरीरोगाहणा पं०, गो० ! जहन्नेणं अंगुलासंखेज्जतिभागं उक्कोसेणवि अंगुलासंखेज्जतिभागं ॥ तेसि णं भंते! जीवाणं सरीरा किंसंघयणा पण्णत्ता ?, गोयमा ! छेवसंघयणा पण्णत्ता ॥ तेसि णं भंते! सरीरा किंसंठिया पं० १, गोयमा ! मसूरचंदसंठिता पण्णत्ता ॥ तेसि णं भंते! जीवाणं कति कसाया पण्णत्ता ? गोयमा ! चत्तारि कसाया पण्णत्ता, तंजहा कोहकसाए माणकसाए मायाकसाए लोहकसाए । तेसि णं भंते ! जीवाणं कति सण्णा पणता ?, गोयमा ! चत्तारि पण्णत्ता, तंजहा - आहारसण्णा जाव परिग्गहसन्ना ॥ तेसि णं भंते ! जीवाणं कति लेसाओ पण्णत्ताओ ? गोयमा ! तिन्नि लेस्सा पन्नत्ता, तंजहा - किण्हलेस्सा नीललेसा काउलेसा ॥ तेसि णं भंते! जीवाणं कति इंदियाई पण्णत्ताई ?, गोयमा ! एगे फासिंदिए पण्णत्ते ॥ तेसि णं भंते! जीवाणं कति समुग्धाया पण्णत्ता ?, गोयमा ! तओ समुग्धाया पण्णत्ता, तंजहा -
ainelibrary.org
Page #26
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि-1 रीयावृत्तिः
| जीवाजीवाभि० प्रतिपत्तिः
॥११॥
AR
वेयणासमुग्धाते कसायसमुग्घाए मारणंतियसमुग्घाए ॥ ते णं भंते ! जीवा किं सन्नी असन्नी ?, गोयमा ! नो सन्नी असन्नी ॥ ते णं भंते ! जीवा किं इत्थिवेया पुरिसवेया णपुंसगवेया ?, गोयमा! णो इत्थिवेया णो पुरिसवेया णपुंसगवेया॥तेसि णं भंते! जीवाणं कति पजत्तीओ पण्णत्ताओ?, गोयमा! चत्तारि पजत्तीओ पण्णत्ताओ, तंजहा-आहारपजत्ती सरीरपज्जत्ती इंदियपज्जत्ती आणपाणुपजत्ती। तेसि णं भंते ! जीवाणं कति अपज्जत्तीओ पण्णत्ताओ?, गोयमा ! चत्तारि अपजत्तीओ पण्णत्ताओ, तंजहा-आहारअपजत्ती जाव आणापाणुअपज्जत्ती ॥ तेणं भंते ! जीवा किं सम्मदिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी?, गोयमा ! णो सम्मदिट्ठी मिच्छादिट्ठी नो सम्ममिच्छादिट्ठी ॥ ते णं भंते ! जीवा किं चक्खुदंसणी अचक्खुदंसणी ओहिदसणी केवलदंसणी?, गोयमा! नो चक्खुदंसणी अचक्खुदंसणी नो ओहिदसणी नो केवलदसणी ॥ ते णं भंते! जीवा किं नाणी अण्णाणी?, गोयमा! नो नाणी अण्णाणी, नियमा दुअण्णाणी, तंजहा-मतिअन्नाणी सुयअण्णाणी य॥ते णं भंते! जीवा किंमणजोगी वयजोगी कायजोगी?, गोयमा ! नो मणजोगी नो वयजोगी कायजोगी ॥ ते णं भंते ! जीवा किं सागारोवउत्ता अणागारोवउत्ता?, गोयमा ! सागारोवउत्सावि अणागारोवउत्तावि ॥ ते णं भंते ! जीवा किमाहारमाहारेंति ?, गोयमा! व्वतो अशंतपदेसियाई खेत्तओ असंखेजपदेसोगाढाइं कालओ अन्नयर
SLCCALCCAMSANCIALLY
॥११॥
A
Jan Educan
For Private Personal Use Only
j ainelibrary.org
Page #27
--------------------------------------------------------------------------
________________
Jain Education
समयद्वितीयाई भावतो वण्णवं (मं) ताई गंधर्व (मं) ताई रसवं (मं) ताई फासवं (मं) बाई ॥ जाई भावओ auriताई आ०, ताई किं एगवण्णाई आ० दुवण्णाई आ० तिवण्णाई आ० चडवण्णाई आ० पंचवण्णाई आ० ?, गोयमा ! ठाणमग्गणं पडुच्च एगवण्णाईपि दुवण्णाईपि विपणापि चaणापि पंचवण्णाईप आ०, विहाणमग्गणं पडुच्च कालाईपि आ० जाव सुविलाईपि आ०, जाई वण्णओ कालाई आ० ताई किं एगगुणकालाई आ० जाव अनंतगुणकालाई आ० ?, गोगुणकालाप आ० जाव अनंतगुणकालाईपि आ० एवं जाव सुक्किलाई || जाई भावतो गंधमंताई आ० ताई किं एगगंधाई अ० दुगंधाई आ० ?, गोयमा ! ठाणमग्गणं पडच एगगंधाईपि आ० दुगंधाईपि आ०, विहाणमग्गणं पडुच्च सुभिगंधाईपि आ० दुभिगंधाइंपि आ०, जाई गंधतो सुभिगंधाई आ० ताई किं एगगुणसुभिगंधाई आ० जाव अनंतगुणसुरभिगंधाई आ० ?, गोयमा ! एगगुणसुभिगंधाईपि आ० जाव अनंतगुणसुभिगंधापि, आ० एवं दुभिगंधाईपि ॥ रसा जहा वण्णा ॥ जाई भावतो फासवं (मं) ताई आ० ताई किं एगफासाई आ० जाव अट्ठफासाई आ० ?, गोयमा ! ठाणमग्गणं पडुच नो एगफासाई आ० नो - फासाई आ० नो तिफासाई आ० चडफासाई आ० पंचफासाईपि जाव अट्ठासाईपि आ०, विहाणमग्गणं पडुच कक्खडाईपि अ० जाव लुक्खाईपि आ०, जाई फासतो कक्खडाई आ०
w.jainelibrary.org
Page #28
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
॥ १२ ॥
Jain Education In
ताई किं एगगुणकक्खडाईं आ० जाव अनंतगुणकक्खडाई आ० १, गोयमा ! एगगुणकक्खडाv आ० जाव अनंतगुणकक्खडाईपि आ० एवं जाव लुक्खा णेयब्वा ॥ ताइं भंते! किं पुट्ठाई आ० अट्ठाई आ० ?, गोयमा ! पुट्ठाई आ० नो अपुट्ठाई आ०, ताई भंते! ओगाढाई आ० अणोगाढाई आ०१, गोयमा ! ओगाढाई आ० नो अणोगाढाई आ०, ताई भंते! किमणंतरोगाढाई आ० परंपरोगाढाई आ०१, गोयमा ! अनंतरोगाढाई आ० नो परंपरोगाढाई आ०, ताई
! किं अणू आ० बायराई आ० ?, गोयमा ! अणूईपि आ० बायराइंपि आहारेंति, ताई भंते! उ आ० अहे आ० तिरियं आहारैति ?, गोयमा ! उडुंपि आ० अहेवि आ० तिरियंपि आ०, ताई भंते! किं आई आ० मज्झे आ० पज्जवसाणे आहारेंति ?, गोयमा ! आदिपि आ० मज्झेवि आ० पज्जवसाणेवि आ०, ताई भंते! किं सविसए आ० अविसए आ०?, गोयमा ! सविसए आ० नो अविसए आ०, ताई भंते । किं आणुपुव्वि आ० अणाणुपुच्चि आहारेंति ?, गोयमा ! आणुपुव्विं आहारेंति नो अणाणुपुव्वि आहारेंति, ताइं भंते! किं तिदिसिं आहारेंति चउदिसिं आहारैति पंचदिसिं आहारेति छदिसिं आहारेंति ?, गोयमा ! निव्वाघाएणं छदिसिं, वाघातं पच सिय तिदिसिं सिय चउदिसिं सिय पंचदिसिं, उस्सन्नकारणं पडुच्च वण्णतो काला नीला जाव सुकिलाई, गंधतो सुभिगंधाई दुभिगंधाई, रसतो जाव तित्तमहुराई, फासतो
जीवाजी
वाभि०
प्रतिपत्तिः
१
॥ १२ ॥
jainelibrary.org
Page #29
--------------------------------------------------------------------------
________________
कक्खडमउयजाव निद्धलुक्खाई, तेसिं पोराणे वण्णगुणे विप्परिणामइत्ता परिपालइत्ता परिसाडइत्ता परिविद्धंसइत्ता अण्णे अपुव्वे वण्णगुणे गंधगुणे जाव फासगुणे उप्पाइत्ता आतसरीरओगाढा पोग्गले सव्वप्पणयाए आहारमाहारेति ॥ ते णं भंते! जीवा कतोहिंतो उववजंति ? किं नेरइएहिंतो उववजंति तिरिक्खमणुस्सदेवेहिंतो उववजंति ?, गोयमा! नो नेरइएहिंतो उववजंति, तिरिक्खजोणिएहिंतो उववजंति मणुस्सेहिंतो उववज्जंति, नो देवेहिंतो उववजंति, तिरिक्खजोणियपजत्तापज्जत्तेहिंतो असंखेजवासाउयव हिंतो उववजंति, मणुस्सहिंतो अकम्मभूमिगअसंखेजवासाउयवजेहिंतो उववजंति, वकंतीउववाओ भाणियव्वो ॥ तेसि णं भंते! जीवाणं केवतियं कालं ठिती पण्णता?, गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं ॥ ते णं भंते ! जीवा मारणंतियसमुग्घातेणं किं समोहया मरंति असमोहया मरंति ?, गोयमा! समोहयावि मरंति असमोहयावि मरंति ॥ ते णं भंते ! जीवा अणंतरं उव्वहित्ता कहिं गच्छंति ? कहिं उववजंति?-किं नेरइएसु उववजति तिरिक्खजोणिएसु उ० मणुस्सेसु उ० देवेसु उवव०१, गोयमा! नो नेरइएसु उववजति तिरिक्खजोणिएसु उ० मणुस्सेसु उ० णो देवेसु उवव० । किं एगिदिएसु उववजति जाव पंचिंदिएस उ०१, गोयमा! एगिदिएसु उववजंति जाव पंचेंदियतिरिक्खजोणिएसु उववजंति, असंखेन्जवासाउयवजेसु पजत्तापजत्तएसु उव०, मणुस्सेसु अ
जी०च०३||
Jain Eduent an inte
For Private & Personel Use Only
Harjainelibrary.org
Page #30
--------------------------------------------------------------------------
________________
श्रीजीवा- कम्मभूमगअंतरदीवगअसंखेजवासाउयवजेसु पजत्तापज्जत्तएसु उब० ॥ ते णं भंते ! जीवा १ प्रतिपत्ती जीवाभि कतिगतिका कतिआगतिका पण्णत्ता?, गोयमा! दुगतिया दुआगतिया, परित्ता असंखेज्जा
सूक्ष्ममलयगि- पण्णत्ता समणाउसो!, सेत्तं सुहुमपुढविक्काइया ॥ (सू०१३)
थ्वीकायाः रीयावृत्तिः 'तेषां' सूक्ष्मपृथिवीकायिकानां णमिति वाक्यालङ्कारे 'भदन्त!' परमकल्याणयोगिन् ! कति शरीराणि प्रज्ञप्तानि ?, अथ कः कमेव-18| सू०१३
माह ?, उच्यते, भगवान् गौतमो भगवन्तं श्रीमन्महावीरं, कथमेतद् विनिश्चीयते इति चेद्, उच्यते, निर्वचनसूत्रात् , ननु गौतमोऽपि ॥१३॥
भगवान् उपचितकुशलमूलो गणधरस्तीर्थकरभाषितमातृकापदत्रयश्रवणमात्रावाप्तप्रकृष्ट श्रुतज्ञानावरणक्षयोपशमश्चतुर्दशपूर्वविद् विवक्षितादार्थपरिज्ञानसमन्वित एव ततः किमर्थ पृच्छति ?, तथाहि-न चतुर्दशपूर्वविदः प्रज्ञापनीयं किश्चिदविदितमस्ति, विशेषतः सर्वाक्षरसं-15
निपातिनः संभिन्नश्रोतसो भगवतो गणभृत: सर्वोत्कृष्टश्रुतलब्धिसमन्वितस्य गौतमस्य, उक्तं च-"संखातीते वि भवे साहइ जं वा परो उ पुच्छेजा । न य णं अणाइसेसी वियाणई एस छउमत्थो ॥ १॥" उच्यते, शिष्यसंप्रत्ययार्थ, तथाहि-जानन्नेव भगवान् अन्यत्र विनेयेभ्य: प्रतिपाद्य तत्संप्रत्ययनिमित्तं भूयोऽपि भगवन्तं पृच्छतीति, अथवा गणधरप्रश्नतीर्थकरनिर्वचनरूपं किञ्चित्सूत्रमितीस्थमधिकृतसूत्रकारः सूत्रं रचितवान् , यदिवा संभवति भगवतोऽपि स्वल्पोऽनाभोगः छद्मस्थत्वादिति पृच्छति, उक्तं च-"न हि नामानाभोगश्छद्मस्थस्येह कस्यचिन्नास्ति । ज्ञानावरणीयं हि ज्ञानावरणप्रकृति कर्म ॥१॥” इति कृतं प्रसङ्गेन, प्रस्तुतमुच्यते, भगवानाह-गोयमेत्यादि, अनेन लोकप्रथितमहागोत्रविशिष्टाभिधायकनामन्त्रणध्वनिनाऽऽमत्रयन्निदं ज्ञापयति-प्रधानासाधारणगुणेनोत्साह्य R ॥१३॥
१ संख्यातीतानपि भवान् साधयति यद्वा परः पृच्छेत् । न चानतिशायी विजानात्येष छमस्थः (इति) ॥ १ ॥
M
ainelibrary.org
Jain Education inte
Page #31
--------------------------------------------------------------------------
________________
विनेयस्य धर्मः कथनीयः, इत्थमेव सम्यक्प्रतिपत्तियोगादिति, त्रीणि शरीराणि प्रज्ञप्तानि, इह शरीराणि पञ्च भवन्ति, तद्यथा-औदारिक वैक्रियमाहारकं तैजसं कार्मणं च, तत्रोदारं-प्रधान, प्राधान्यं चास्य तीर्थकरगणधरशरीराण्यधिकृत्य, ततोऽन्यस्यानुत्तरसुरशरीरस्यापि ||5|| अनन्तगुणहीनत्वात् , यद्वा उदारं सातिरेकयोजनसहनमानत्वात् शेषशरीरापेक्षया बृहत्प्रधानं, बृहत्ता चास्य वैक्रियं प्रति भवधार-| णीयसहजशरीरापेक्षया द्रष्टव्या, अन्यथोत्तरवैक्रिय योजनलक्षमानमपि लभ्यते, उदारमेव औदारिकं, विनयादिपाठादिकण १, तथा विविधा विशिष्टा वा क्रिया विक्रिया तस्यां भवं वैक्रियं, तथाहि-तदेकं भूखाउनेकं भवति अनेकं भूत्वा एकं तथाऽणु भूत्वा महद्भवति महच्च भूत्वाऽणु तथा खचरं भूत्वा भूमिचरं भवति भूमिचरं भूत्वा खचरं तथा दृश्यं भूत्वाऽदृश्यं भवति अदृश्यं भूत्वा दृश्यमिति, तच्च द्विविधम्-औपपातिकं लब्धिप्रत्ययं च, तत्रौपपातिकमुपपातजन्मनिमित्तं, तच्च देवनारकाणां, लब्धिप्रत्ययं तिर्यग्मनुष्याणां २, तथा चतुर्दशपूर्व विदां तीर्थकरस्फातिदर्शनादिकतथाविधप्रयोजनोत्पत्तौ सत्यां विशिष्टलब्धिवशादाहियते-निर्वय॑ते इत्याहारकं, 'कृद्वहुलक'| मिति वचनात्कर्मणि बुन, यथा पादहारक इत्यत्र, उक्तं च-"कंजंमि समुप्पन्ने सुयकेवलिणा विसिट्ठलद्धीए । जं एत्थ आहरिज्जइ | भणंति आहारगं तं तु ॥ १॥" कार्य चेदम्-'पाणिदयरिद्धिदसण सुहुमपयत्थावगाहहेउं वा । संसयवोच्छेयत्थं गमणं जिणपायमूलंमि ॥ १॥" एतच्चाहारकं कदाचनापि लोके सर्वथाऽपि न भवति, तच्चाभवनं जघन्यत एक समयमुत्कर्षत: षण्मासान् यावत् ,
उक्तं च-"आहारगाइ लोगे छम्मासा जा न होतिवि कयाइं । उकोसेणं नियमा एक समय जहन्नेणं ॥१॥" आहारकं च शरीरं VII १ कार्य समुत्पन्ने श्रुतकेवलिना विशिष्टलब्ध्या । यदत्राहियते भणन्याहारक तत्तु ॥१॥ २ प्राणिदयाऋद्धिदर्शनसूक्ष्मपदार्थावगाहहेतवे वा । संशय
युच्छेदाथै गमनं जिनपादमूले ॥१॥ ३ आहारकादयो नियमालोके षण्मासान यावत्र भवन्यपि कदाचित् । उत्कृष्टतो नियमात् एक समय जघन्येन ॥१॥
in Educat
i onal
For Private & Personel Use Only
W
Page #32
--------------------------------------------------------------------------
________________
श्रीजीवा
जीवाभि० मलयगिरीयावृत्तिः
॥ १४ ॥
Jain Education
वैक्रियशरीरापेक्षयाऽत्यन्तशुभं स्वच्छस्फटिक शिलेव शुभ्रपुद्गलसमूहात्मकं ३, तथा तेजसां - तेजः पुद्गलानां विकारस्तैजसं 'विकार' इत्यण्, तत् औष्मलिङ्गं भुक्ताहारपरिणमनकारणं, ततश्च विशिष्टतपः समुत्थलब्धिविशेषस्य पुंसस्तेजोलेश्याविनिर्गमः, उक्तं च- "सेव्वस्स उम्ह सिद्धं रसाइआहारपाकजणगं च । तेयगलद्धिनिमित्तं च तेयगं होइ नायव्वं ॥ १ ॥” ४, तथा कर्मणो जातं कर्मजं, किमुक्तं भवति ? - कर्मपरमाणव एवात्मप्रदेशैः सह क्षीरनीरवदन्योऽन्यानुगताः सन्तः शरीररूपतया परिणताः कर्मजं शरीरमिति, अत एवैतदन्यत्र का - र्मणमित्युक्तं, कर्मणो विकारः कार्मणमिति, तथा चोक्तम् — “कैम्मविकारो कम्मणमट्ठ विविचित्तकम्मनिष्पन्नं । सव्वेसिं सरीराणं कारणभूयं मुणेयव्वं ॥ १ ॥" अत्र 'सव्वेसि' मिति सर्वेषामौदारिकादीनां शरीराणां कारणभूतं - बीजभूतं कार्मणं शरीरं, न खल्वामूलमुच्छिन्ने भवप्रपञ्चप्ररोहबीजभूते कार्मणे वपुषि शेषशरीरप्रादुर्भावः, इदं च कर्मजं शरीरं जन्तोर्गत्यन्तरसङ्क्रान्तौ साधकतमं कारणं, तथाहि — कर्मजेनैव वपुषा तैजससहितेन परिकरितो जन्तुर्मरण देशमपहायोत्पत्तिदेशमभिसर्पति, ननु यदि तैजस सहित कार्मणवपुः परिकरितो गत्यन्तरं संक्रामति तर्हि स गच्छन्नागच्छन् कस्मान्न दृष्टिपथमवतरति ?, उच्यते, कर्मपुद्गलानां तैजसपुद्गलानां चाति - सूक्ष्मतया चक्षुरादीन्द्रियागोचरत्वात् तथा च परतीर्थिकैरप्युक्तम्- "अन्तरा भवदेहोऽपि, सूक्ष्मत्वान्नोपलभ्यते । निष्क्रामन् प्रविशन् वाऽपि, नाभावोऽनीक्षणादपि ॥ १ ॥ एतेषां पञ्चानां शरीराणां मध्ये यानि त्रीणि शरीराणि सूक्ष्मपृथिवीकायिकानां तानि नामग्राहमुपदर्शयति तं जहा - ओरालिए तेयए कम्मए, वैक्रियाहारके तु तेषां न संभवतो, भवस्वभावत एव तलब्धिशून्यत्वात् ।
१ सर्वस्यौष्ण्यसिद्धं रसाद्याहारपाकजनकं च । तेजोलब्धिनिमित्तं च तैजसं भवति ज्ञातव्यम् ॥ १ ॥ २ कर्मविकारः कार्मणमष्टविधविचित्रकर्मनिष्पन्नम् । स र्वेषां शरीराणां कारणभूतं मुणितव्यं ॥ १ ॥
१ प्रतिपत्ती
सूक्ष्मपृ
थ्वीकायाः सू० १३
॥ १४ ॥
jainelibrary.org
Page #33
--------------------------------------------------------------------------
________________
Jain Education
अधुनाऽवगाहनाद्वारमाह - 'तेसिणं भंते !' इत्यादि सुगमं, नवरं जघन्यपदोत्कृष्टपदयोस्तुल्यश्रुतावपि जघन्यपदादुत्कृष्टपदमधिकमवसातव्यम् ॥ संहननद्वारमाह - तेसिणमित्यादि, तेषां भदन्त ! जीवानां शरीरकाणि किंसंहननानि प्रज्ञप्तानि १, संहननं नामास्थिनिचयरूपं, तच षोढा, तद्यथा-वज्रऋषभनाराचं ऋषभनाराचं नाराचमर्द्धनाराचं कीलिका छेदवर्त्ति च तत्र वज्रं - कीलिका ऋषभः-परि| वेष्टनपट्ट: नाराचस्तूभयतो मर्कटबन्धः ततश्च द्वयोरस्भोरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिं गच्छता तृतीयेनारमा परिवेष्टितयोरुपरि तदस्थित्रयभेदि कीलिकाख्यं वज्रनामकमस्थि यत्र भवति तद्वज्रऋषभनाराचसञ्ज्ञं प्रथमं संहननं १, यत्पुनः कीलिकारहितं संहननं तत् ऋषभनाराचं द्वितीयं संहननं २, तथा यत्रास्भोर्मर्कटबन्ध एव केवलस्तन्नाराचसञ्ज्ञं तृतीयं संहननं ३, यत्र पुनरेकपार्श्वे मर्कटबन्धो द्वितीये च पार्श्वे कीलिका तदर्द्धनाराचं चतुर्थ संहननं ४, तथा यत्रास्थीनि कीलिकामात्रबद्धानि तत्कीलिकाख्यं पश्वमं संहननं ५, तथा यत्रास्थीनि परस्परं छेवेन वर्त्तन्ते न कीलिकामात्रेणापि बन्धस्तत् षष्ठं छेदवर्त्ति, तच प्रायो मनुष्यादीनां नित्यं | स्नेहाभ्यङ्गादिरूपां परिशीलनामपेक्षते ६, इत्थं षोढा संहननसम्भवे संशय: - तेषां शरीराणि किंसंहननानि प्रज्ञप्तानि ? इति, भगवानाह -गौतम ! छेदवर्त्तिसंहननानि प्रज्ञप्तानि, अयमत्राभिप्राय: - यद्यपि सूक्ष्मपृथिवीकायिकानामस्थ्यभावस्तथा ऽप्यौदा रिकशरीरिणामस्ध्यामकेन संहननेन यः शक्तिविशेष उपजायते सोऽप्युपचारात्संहननमिति व्यवहियते, शक्तिविशेषश्चात्यन्तमल्पीयान् सूक्ष्मपृथिवीकायिकानामप्यस्त्यौदारिकशरीरित्वात्, जघन्यश्च शक्तिविशेषश्छेदवर्त्तिसंहननविषय इति तेषामपि छेदवर्त्तिसंहननमुक्तम् ॥ गतं संहननद्वारं, | सम्प्रति संस्थानद्वार माह – 'तेसिणं भंते!' इत्यादि सुगमं, नवरं 'मसूरगचंदसंठिया' इति, मसूरकाख्यस्य - धान्यविशेषस्य यञ्चन्द्राकृति दलं स मसूरकचन्द्रस्तद्वदनुसंस्थितानि मसूरकचंद्रसंस्थितानि, अत्रायं भावार्थ:-इह जीवानां षट् संस्थानानि तानि च समचतुरस्रादीनि
ional
ww.jainelibrary.org
Page #34
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलय
रीयावृत्तिः
॥ १५ ॥
Jain Education Int
वक्ष्यमाणलक्षणानि तेषामाद्यानि पञ्च संस्थानानि मसूरचन्द्रकाकारे न संभवन्ति, तल्लक्षणायोगात्, तत इदं मसूरचन्द्रकाकारं संस्थानं हुण्डं प्रतिपत्तव्यं, सर्वत्रासंस्थितत्वरूपस्य तलक्षणस्य योगान्, जीवानां संस्थानान्तराभावाच्च, आह च मूलटीकाकारः - “संस्थानं म सूरचन्द्रकसंस्थितमपि हुण्डं, सर्वत्रासंस्थितत्वेन तल्लक्षणयोगात्, जीवानां संस्थानान्तराभावाचे" ति ॥ गतं संस्थानद्वारमधुना कषायद्वारमाह- 'तेसिणं भंते!' इत्यादि, तेषां भदन्त ! सूक्ष्मपृथ्वी कायिकानां कति कषायाः प्रज्ञप्ताः ?, तत्र कषाया नाम कथ्यन्ते - हिंस्यन्ते परस्परमस्मिन् प्राणिन इति कषः - संसारस्तमयन्ते - गच्छन्त्येभिर्जन्तव इति कषायाः - क्रोधादयः परिणामविशेषाः, तथा चाह - 'गोयमेत्यादि सुगमं, नवरं क्रोधः - अप्रीतिपरिणामः मानो - गर्वपरिणामः माया - निकृतिरूपा लोभो - गालक्षणः, एते च क्रोधादयोमीषां मन्दपरिणामतयाऽनुपदर्शितबाह्यशरीरविकारा एवानाभोगतस्तथा तथा वैचित्र्येण भवन्तः प्रतिपत्तव्याः ॥ गतं कषायद्वारं, सज्ञाद्वारमाह- 'ते सिण' मित्यादि सुगमं, नवरं सञ्ज्ञानं सञ्ज्ञा, सा च द्विधा - ज्ञानरूपाऽनुभवरूपा च तत्र ज्ञानरूपा मतिश्रुतावधिमनः पर्यायकेवलभेदात्पथ्यप्रकारा, तत्र केवलसन्ज्ञा क्षायिकी शेषास्तु क्षायोपशमिक्यः, अनुभवसञ्ज्ञा - स्वकृतासात वेदनीयादिकर्मविपाकोदयसमुत्था, इह प्रयोजनमनुभवसन्ज्ञया, ज्ञानसज्ञायास्तङ्कारेण परिगृहीतत्वात्, तत्राहारसञ्ज्ञा नाम आहाराभिलाषः क्षुद्वेदनीयप्रभवः खल्वासपरिणामविशेषः, एषा चासात वेदनीयोदयादुपजायते, 'भयसज्ञा' भयवेदनीयोदयजनितत्रासपरिणामरूपा, 'परि ग्रहसञ्ज्ञा' लोभविपाकोदयसमुत्थमूर्छापरिणामरूपा, 'मैथुनसज्ञा' वेदोदयजनिता मैथुनाभिलाषः, एताश्चतस्रोऽपि मोहनीयोदयप्रभवाः, एता अपि सूक्ष्मपृथ्वीकायिकानामन्य करूपाः प्रतिपत्तव्याः ॥ गतं सब्ज्ञाद्वारमधुना लेश्याद्वारमाह- 'ते सिण 'मित्यादि सुगमं, नवरं लिश्यति - श्लिष्यते आमा कर्मणा सहानयेति लेश्या - कृष्णादिद्रव्यसाचिव्यादासनः शुभाशुभपरिणामः, उक्तं च - " कृष्णादि
१ प्रतिपत्तौ
सूक्ष्मपुथ्वीकायाः
सू० १३
॥ १५ ॥
jainelibrary.org
Page #35
--------------------------------------------------------------------------
________________
Jain Education In
द्रव्यसाचिव्यात्परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रवर्त्तते ॥ १ ॥ " सा च षोढा, तद्यथा - कृष्णलेश्या नील| लेश्या कापोतलेश्या तेजोलेश्या पद्मलेश्या शुकुलेश्या च, आसां च स्वरूपं जम्बूफलखाद् कषट्पुरुषदृष्टान्तेनैवावसातव्यम् — “पंथाओ परिभट्ठा छप्पुरिसा अडविमज्झयारंमि । जंबूतरुस्स हेट्ठा परोप्परं ते विचितेति ॥ १ ॥ निम्मूलखंधसाला गोच्छे पक्के य पडियस डियाई । जह एएसिं भावा तह लेसाओवि नायव्वा ॥ २ ॥ " अमीषां च सूक्ष्मपृथिवीकायिकानामतिसंक्लिष्ट परिणामत्वाद्देवेभ्य: सूक्ष्मेष्वनुत्पादाचाद्या एव तिस्रः कृष्णनीलकापोतरूपा लेश्याः, न शेषा इति ॥ गतं लेश्याद्वारमिदानीमिन्द्रियद्वारमाह — 'तेसिण 'मित्यादि इन्द्रियं नाम 'इदु परमैश्वर्ये' 'उदितः' इति नम्, इन्दनादिन्द्रः- आमा सर्वोपलब्धिरूपपरमैश्वर्ययोगात् तस्य लिङ्गं-चिह्नमविनाभावि इन्द्रियम् 'इन्द्रिय' मिति निपातनसूत्राद्रूपनिष्पत्तिः, तत्पञ्चधा, तद्यथा-श्रोत्रेन्द्रियं चक्षुरिन्द्रियं जिह्वेन्द्रियं घ्राणेन्द्रियं स्पर्शनेन्द्रियं च, एकैकमपि द्विधा - द्रव्येन्द्रियं भावेन्द्रियं च द्रव्येन्द्रियं द्विधा - निर्वृत्तिरूपमुपकरणरूपं च तत्र निर्वृत्तिर्नाम प्रतिविशिष्टः संस्थानविशेष:, साऽपि द्विधा - बाह्याभ्यन्तरा च तत्र बाह्या कर्णपर्पटिकादिरूपा, सा च विचित्रा न प्रतिनियतरूपतया निर्देष्टुं शक्यते, तथाहि - मनुष्यस्य श्रोत्रे नेत्रयोरुभयपार्श्वतोभाविनी वावुपरितनश्रवणबन्धापेक्षया समे, वाजिनो नेत्रयोरुपरि तीक्ष्णे चाप्रभागे इत्यादि, अभ्यन्तरा तु निर्वृत्तिः सर्वेषामप्येकरूपा, तामेवाधिकृत्य चामूनि सूत्राणि प्रावर्त्तिषत - "सोईदिए णं भंते! किंसंठाणसंठिए पण्णत्ते ?, गोयमा ! कलंबुयासंठाणसंठिए पन्नत्ते, चक्खिदिए णं भंते! किंसंठाणसंठिए पन्नत्ते १, गोयमा ! मसूरचंदसंठाणसंठिए पन्नत्ते,
१ पथः परिभ्रष्टाः षद् पुरुषा अटवीमध्यभागे । जम्बूतरोरधस्तात् परस्परं ते विचिन्तयन्ति ॥ १ ॥ निर्मूलं स्कन्धं शाखां प्रशाखां गुच्छान् ( छित्वा ) पक्कानि पतितशटितानि ( भक्षयामः । यथैतेषां भावास्तथा लेश्या अपि ज्ञातव्याः ॥ २ ॥
jainelibrary.org
Page #36
--------------------------------------------------------------------------
________________
4907
श्रीजीवा- पाणिदिए णं भंते ! सिंठाणसंठिए पन्नत्ते ?, गोयमा! अइमुत्तसंठाणसंठिए पन्नत्ते, जिभिदिए णं भंते ! किंसंठाणसंठिए पन्नत्ते, प्रतिपत्तौ जीवाभिगोयमा! खुरप्पसंठाणसंठिए पन्नत्ते, फासिदिए णं भंते ! किंसंठाणसंठिए पण्णत्ते ?, गोयमा! नाणासंठाणसंठिए पन्नत्ते ॥” इति, इह | सूक्ष्मपृमलयगि- स्पर्शनेन्द्रियनिवृत्तेः प्रायो न बाह्याभ्यन्तरभेदः, तत्त्वार्थमूलटीकायामनभ्युपगमात् , उपकरणं नाम खड्गस्थानीयाया बाह्यनिर्वृत्तेर्या | थ्वीकाया रीयावृत्तिःला खड्गधारास्थानीया स्वच्छतरपुद्गलसमूहात्मिकाऽभ्यन्तरा निर्वृत्तिस्तस्याः शक्तिविशेषः, इदं चोपकरणरूपं द्रव्येन्द्रियमान्तरनिर्वृत्तेः कथश्चि- सू०१३
दर्थान्तरं, शक्तिशक्तिमतोः कथञ्चिद्भेदात् , कथञ्चिद्रेदश्च सत्यामपि तस्यामान्तरनिर्वृत्तौ द्रव्यादिनोपकरणस्योपघातसम्भवात् , तथाहि ॥१६॥
-सत्यामपि कदम्बपुष्पाद्याकृतिरूपायामान्तरायां निवृत्ती महाकठोरतरघनगर्जितादिना शक्त्युपघाते सति न परिच्छेत्तुमीशते जन्तवः ।
शब्दादिकमिति, भावेन्द्रियमपि द्विधा-लब्धिरुपयोगश्च, तत्र लब्धिः श्रोत्रेन्द्रियादिविषयस्तदावरणक्षयोपशमः, उपयोगः स्वस्वविषये || दा लब्ध्यनुसारेणासन: परिच्छेदव्यापारः, तत्र यद्यपि द्रव्यरूपं भावरूपं चेत्थमिन्द्रियमनेकप्रकारं तथाऽपीह बाह्यनिर्वृत्तिरूपमिन्द्रियं | पृष्टमवगन्तव्यं, तदेवाधिकृत्य व्यवहारप्रवृत्तेः, तथाहि-बकुलादयः पञ्चेन्द्रिया इव भावेन्द्रियपञ्चकविज्ञानसमन्विता अनुमानतः प्रतीयन्ते तथाऽपि न ते पञ्चेन्द्रिया इति व्यवहियन्ते, बाह्येन्द्रियपश्चकासम्भवात् , उक्तं च-"पंचेंदिओ उ बउलो नरो व्व सव्वविसओवलंभाओ। तहकि न भण्णइ पंचिंदिउ त्ति बज्झिदियाभावा ॥१॥” ततो द्रव्येन्द्रियमधिकृत्य निर्वचनसूत्रमाह-'गोयमे'त्यादि
सुगमम् ॥ गतमिन्द्रियद्वारमधुना समुद्घातद्वार, तत्र समुद्घाता: सप्त, तद्यथा-वेदनासमुद्घात: १ कषायसमुद्घात: २ मारणसमुद्घातः 1३ वैक्रियसमुद्घातः ४ तैजससमुद्घात: ५ आहारकसमुद्घात; ६ केवलिसमुद्घातश्च ७, तत्र वेदनायाः समुद्घातो वेदनासमुद्घात:,
१ पञ्चेन्द्रिय एव बकुलो नर इव सर्वविषयोपलम्भात् । तथापि न भण्यते पञ्चेन्द्रिय इति वायेन्द्रियाभावात् ॥१॥
॥१६॥
JainEducationi
For Private
Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
स चासातवेदनीयकर्माश्रयः १, कषायेण-कषायोदयेन समुद्घातः कषायसमुद्घातः, स च कषायचारित्रमोहनीयकर्माश्रयः २, मरणे | भवो मारणः, स चासो समुद्घातश्च मारणसमुद्घात: ३, वैक्रिये प्रारभ्यमाणे समुद्घातो वैक्रियसमुद्घात:, स च वैक्रियशरीरनामकर्माश्रयः ४, (तैजसेन हेतुभूतेन समुद्घातस्तैजससमुद्घातः तैजसशरीरनामकर्माश्रयः) ५, आहारके प्रारभ्यमाणे समुद्घात आहारकसमुद्घातः, स चाहारकशरीरनामकर्माश्रय: ६, केवलिनि अन्तर्मुहूर्तभाविपरमपदे समुद्घात: केवलिसमुद्घात: ७ । अथ समुद्घात इति कः शब्दार्थ: ?, उच्यते-समिति-एकीभावे उत्-प्राबल्ये एकीभावेन प्राबल्येन घातः समुद्घातः, केन सह एकीभावगमनम् ? इति चेद्, उच्यते, अर्थाद्वेदनादिभिः, तथाहि-यदा आमा वेदनादिसमुद्घातगतो भवति तदा वेदनाद्यनुभवज्ञानपरिणत एव भवति नान्यज्ञानपरिणतः, प्राबल्येन घात: कथम् ? इति चेद्, उच्यते, इह वेदनादिसमुद्घातपरिणतो बहून वेदनीयादिकर्मपुद्गलान कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्योदयावलिकायां प्रक्षिप्यानुभूयानुभूय निर्जरयति, आमप्रदेशेभ्यः शातयतीति भावः, तत्र वेदनासमुद्घातगत आमा वेदनीयकर्मपुद्गलपरिशातं करोति, तथाहि-वेदनाकरालितो जीवः स्वप्रदेशाननन्तानन्तकर्मपर
माणुवेष्टितान शरीराद्वहिरपि विक्षिपति, तैश्च प्रदेशैर्वदनजघनादिरन्ध्राणि कर्णस्कन्धाद्यन्तरालानि चापूर्यायामतो विस्तरतश्च शरीर-15 द मात्र क्षेत्रमभिव्याप्यान्तर्मुहूर्त यावदवतिष्ठते, तस्मिंश्चान्तर्मुहूर्ते प्रभूतासातवेदनीयकर्मपुद्गलपरिशातं करोति , कषायसमुद्घातसमुद्धतः M कषायाख्यचारित्रमोहनीयकर्मपुद्गलपरिशातं करोति, तथाहि-कषायोदयसमाकुलो जीवः स्वप्रदेशान् बहिर्विक्षिप्य तैर्वदनोदरादिरन्ध्राणि कर्णस्कन्धाद्यन्तरालानि चापूर्यायामविस्तराभ्यां देहमानं क्षेत्रमभिव्याप्य वर्त्तते, तथाभूतश्च प्रभूतकषायकर्मपुद्गलपरिशातं करोति, एवं मरणसमुद्घातगत आयुःकर्मपुद्गलपरिशातं करोति, वैक्रियसमुद्घातगत: पुनर्जीवः स्वप्रदेशान् शरीरादहिनिष्काश्य शरीरवि
Jain Education
EPional
For Private & Personel Use Only
W
ww.jainelibrary.org
Page #38
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि मलयंगिरीयावृत्तिः
॥१७॥
ष्कम्भबाहल्यमानमायामत: सङ्ख्येययोजनप्रमाणं दण्डं निसृजति, निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान्
प्रतिपत्ता शातयति, तथा चोक्तम्-'वेउब्वियसमुग्घाए णं समोहणइ २ ता संखिजाई जोयणाई दंडं निसिरइ, निसिरित्ता अहाबायरे पुग्गले परिसाडेइ" इति, तैजसाहारकसमुद्घातौ वैक्रियसमुद्घातवदवसातव्यौ, केवलं तैजससमुद्घातगतस्तैजसशरीरनामकर्मपुद्गलपरिशातं |
15 सूक्ष्मपृ
तथ्वीकायाः करोति, आहारकसमुद्घातगत आहारकशरीरनामकर्मपुद्गलपरिशातं करोति, केवलिसमुद्घातसमुद्धतस्तु केवली सदसवेदनीयशुभाशुभना
सू०१३ मोच्चनीचैर्गोत्रकर्मपुद्गलपरिशातं (करोति), केवलिसमुद्घातवर्जाः शेषाः षडपि समुद्घाता: प्रत्येकमान्तमौहूर्तिकाः, केवलिसमुद्घातः पुनरष्टसामयिकः, उक्तं च प्रज्ञापनायाम्-'वेयणासमुग्धाए णं कइसमइए पण्णत्ते?, गोयमा! असंखेजसमइए अंतमुहुत्ते, एवं जाव आहारगसमुग्घाए॥ केवलिसमुग्घाए णं भंते ! कइसमइए पण्णत्ते?, गोयमा ! अट्ठसमइए पण्णत्ते ॥” इति, तदेवमनेकसमुद्घातसम्भवे सूक्ष्मपृथिवीकायिकानां तान् पृच्छति-तेसिणं भंते' इत्यादि सुगम, नवरं वैक्रियाहारकतैजसकेवलिसमुद्घाताभावो वैक्रियादिलब्ध्यभावात् ।। गतं समुद्घातद्वारं, सम्प्रति सज्ञिद्वारमाह-'ते णं भंते' इत्यादि, 'ते' सूक्ष्मपृथिवीकायिका: णमिति वाक्यालङ्कारे भदन्त ! किं स| जिनोऽसज्ञिनो वा ?, सञ्ज्ञानं सञ्जा-भूतभवद्भाविभावस्वभावपर्यालोचनं सा विद्यते येषां ते सब्जिन:-विशिष्टस्मरणादिरूपमनो| विज्ञानभाज इत्यर्थः, यथोक्तमनोविज्ञानविकला असजिन: ?, अत्र भगवान्निर्वचनमाह-गौतम! नो सञ्जिनः, किन्त्वसज्ञिन:, वि| शिष्टमनोलब्ध्यभावात् , हेतुवादोपदेशेनापि न सजिनः, अभिसंधारणपूर्विकायाः करणशक्तेरभावात् , इहासज्ञिन इत्येव सिद्धे नो सजिन इति प्रतिषेधः प्रतिषेधप्रधानो विधिरयमिति ज्ञापनार्थः, प्रतिपाद्यस्य प्रकृतिसावद्यत्वादिति । गत सज्ञिद्वारं, वेदनाद्वारमाह -ते णं भंते!' इत्यादि । इत्थिवेयगा' इति स्त्रिया: वेदो येषां ते स्त्रीवेदकाः, एवं पुरुषवेदका नपुंसकवेदका इत्यपि भावनीयं, तत्र
Jain Education in
For Private Personel Use Only
hjainelibrary.org
Page #39
--------------------------------------------------------------------------
________________
स्त्रियाः पुंस्यभिलाष: स्त्रीवेदः, पुंसः स्त्रियामभिलाष: पुंवेदः, उभयोरप्यभिलाषो नपुंसकवेदः, भगवानाह-गौतम! न स्त्रीवेदका न पुरुषवेदकाः, नपुंसकवेदका: संमूछिमत्वात् , 'नारकसंमूछिमा नपुंसका' इति भगवद्वचनम् ॥ पर्याप्तिद्वारमाह-"तेसि णं भंते' इत्यादि, सुगम, पर्याप्तिप्रतिपक्षा अपर्याप्तिस्तन्निरूपणार्थमाह-'तेसि णं भंते!' इत्यादि पाठसिद्धं, नवरं चतस्रोऽप्यपर्याप्तयः करणापेक्षया द्रष्टव्याः, लब्ध्यपेक्षया त्वेकैव प्राणापानापर्याप्तिः, यस्मादेवमागमः-इह लब्ध्यपर्याप्तका अपि नियमादाहारशरीरेन्द्रियपर्याप्तिपरिसमा
सावेव म्रियन्ते नार्वाक , यत आगामिभवायुर्वद्धा म्रियन्ते सर्व एव देहिनः, तच्चाहारशरीरेन्द्रियपर्याप्तानामेव बन्धमायातीति ॥ ससाम्प्रति दृष्टिद्वारमाह-'ते णं भंते !' इत्यादि सुगम, नवरं सम्यग्-अविपरीता दृष्टि:-जिनप्रणीतवस्तुतत्त्वप्रतिपत्तिर्येषां ते सम्यग्दृष्टयः,
मिथ्या-विपर्यस्ता दृष्टिर्येषां भक्षितहृत्पूरपुरुषस्य सिते पीतप्रतिपत्तिवत् मिथ्यादृष्टयः, एकान्तसम्यग्रूपमिथ्यारूपप्रतिपत्तिविकला: स-|| म्यग्मिथ्यादृष्टयः, निर्वचनसूत्रं-गोयमे त्यादि, सुगम, नवरं सम्यग्दृष्टित्वप्रतिषेधः सासादनसम्यक्त्वस्यापि तेषामसम्भवात् , सासा|दनसम्यक्त्ववतां तन्मध्ये उत्पादाभावात् , ते ह्यतिसंक्लिष्टपरिणामाः, सास्वादनसम्यक्त्वपरिणामस्तु मनाक् शुभ इति तन्मध्ये सासादनसम्यक्त्ववतामुत्पादाभावः, अत एव सदा संक्लिष्टपरिणामत्वात्तेषां सम्यग्मिध्यादृष्टित्वपरिणामोऽपि न भवति, नापि सम्यग्मिथ्या-| दृष्टिः सन् तन्मध्ये उत्पद्यते, "न सम्ममिच्छो कुणइ कालं" इति वचनात् ॥ गतं दृष्टिद्वारमधुना दर्शनद्वारमाह-दर्शनं नाम सामान्यविशेषामके वस्तुनि सामान्यावबोधः, तच्चतुर्धा, तद्यथा-चक्षुर्दर्शनमचक्षुर्दर्शनमवधिदर्शनं केवलदर्शनं च, तत्र सामान्यविशेषात्मके वस्तुनि चक्षुषा दर्शनं-रूपसामान्यपरिच्छेदश्चक्षुर्दर्शनम् , अचक्षुषा-चक्षुर्वर्जशेषेन्द्रियमनोभिर्दर्शनमचक्षुर्दर्शनम् , अवधिरेव दर्शनंरूपिसामान्यग्रहणमवधिदर्शनं, केवलमेव दर्शनं-सकलजगद्भाविवस्तुसामान्यपरिच्छित्तिरूपं केवलदर्शनं, तत्र किमेषां दर्शनमिति |
Jain Education in
For Private & Personel Use Only
A
jainelibrary.org
Page #40
--------------------------------------------------------------------------
________________
श्रीजीवा- जीवाभि०
1 रीयावृत्तिः
प्रतिपत्ती
सूक्ष्मपृहाथ्वीकायाः
सू०१३
॥१८॥
जिज्ञासुः पृच्छति-'ते णं भंते' इत्यादि पाठसिद्धं, नवरमचक्षुर्दर्शनित्वं स्पर्शनेन्द्रियापेक्षया, शेषदर्शनप्रतिषेधः सुज्ञानः ॥ गतं दर्शन- | द्वारं, ज्ञानद्वारमाह-'ते णं भंते जीवा'इत्यादि, अज्ञानत्वं मिथ्यादृष्टित्वात् , तदपि चाज्ञानत्वं मत्यज्ञानश्रुताज्ञानापेक्षया, तथा चाह
-नियमा दुअण्णाणी'त्यादि पाठसिद्धं, नवरं तदपि मत्यज्ञानं श्रुताज्ञानं च शेषजीवबादरादिराश्यपेक्षयाऽत्यन्तमल्पीयः प्रतिपत्तव्यं, यत उक्तम्-"सर्वनिकृष्टो जीवस्य दृष्ट उपयोग एष वीरेण । सूक्ष्मनिगोदापर्याप्तानां स च भवति विज्ञेयः ॥ १॥ तस्मात्प्रभृति ज्ञानविवृद्धिदृष्टा जिनेन जीवानाम् । लब्धिनिमित्तैः करणैः कायेन्द्रियवाग्मनोहग्भिः ॥२॥" योगद्वारमाह-'ते णं भंते' इत्यादि पाठसिद्धम् । गतं योगद्वारमधुनोपयोगद्वारं, तत्रोपयोगो द्विविध:-साकारोऽनाकारश्च, तत्राकार:-प्रतिवस्तु प्रतिनियतो ग्रहणपरिणाम: |"आगारो उ विसेसो" इति वचनात् , सह आकारो यस्य येन वा स साकारो-ज्ञानपञ्चकमज्ञानत्रिकं, यथोक्ताकारविकलोऽनाकारः, स चक्षुर्दर्शनादिको दर्शनचतुष्टयात्मकः, उक्तं च-"ज्ञानाज्ञाने पञ्च निविकल्पे सोऽष्टधा तु साकारः । चक्षुरचक्षुरवधिकेवलदृग्विषयस्त्वनाकारः ॥ १॥” तत्र क एषामुपयोगः ? इति जिज्ञासुः पृच्छति-'ते णं भंते !' इत्यादि निगदसिद्धं, नवरं साकारोपयोगोपयुक्ता मत्यज्ञानश्रुताज्ञानोपयोगापेक्षया, अनाकारोपयोगोपयुक्ता अचक्षुर्दर्शनोपयोगापेक्षयेति ॥ साम्प्रतमाहारद्वारमाह-'ते णं भंते इत्यादि, 'ते' सूक्ष्मपृथिवीकायिका: णमिति वाक्यालकारे भदन्त ! जीवाः किमाहारमाहारयन्ति ?, भगवानाह-गौतम ! 'द्रव्यतो' द्रव्यस्वरूपपर्यालोचनायामनन्तप्रादेशिकानि द्रव्याणि, अन्यथा ग्रहणासम्भवात् , न हि सङ्ख्यातप्रदेशात्मका असङ्ख्यातप्रदेशामका वा स्कन्धा |जीवस्य ग्रहणप्रायोग्या भवन्ति, क्षेत्रतोऽसङ्ख्यातप्रदेशावगाढानि, कालतोऽन्यतरस्थितिकानि-जघन्यस्थितिकानि मध्यमस्थितिकानि उ. |त्कृष्टस्थितिकानि चेति भावार्थः, स्थितिरिति चाहारयोग्यस्कन्धपरिणामत्वेऽवस्थानं प्रत्येतव्यम् , आह् च मूलटीकाकारः-"काल
॥१८॥
Jain Education
a
l
For Private Personel Use Only
Kanaw.jainelibrary.org
Page #41
--------------------------------------------------------------------------
________________
| तोऽन्यतरस्थितीनि तद्भावावस्थानेन जघन्यादिरूपां स्थितिमधिकृत्ये"ति, भावतो वर्णवन्ति गन्धवन्ति रसवन्ति स्पर्शवन्ति च, प्रतिपरमाण्वेकैकवर्णगन्धरसद्विस्पर्शभावात् , “एवं जहा पण्णवणाए” इत्यादि, ' 'एवम्' उक्तेन प्रकारेण यथा प्रज्ञापनायामष्टाविंशतितमे आहारपदे प्रथमोद्देशके तावद्वक्तव्यं यावत् "सिय तिदिसिं सिय चउदिसिं सिय पंचदिसि"मिति, तच्चैवम्-"जाई भावतो वण्णमंताई आहारेति ताई कि एगवण्णाई आहारेंति जाव पंचवण्णाई आहारेंति !, गोयमा! ठाणमग्गणं पडुच्च एगवण्णाइंपि आहारेंति जाव पंचवण्णाई पि आहारेंति, विहाणमग्गणं पडुच्च कालवण्णाइंपि आहारेंति जाव सुकिल्लवण्णाइंपि आहारेंति, जाई कालवण्णाइंपि आहारेंति ताई किं एगगुणकालाई आहारेंति जाव दसगुणकालाई आहारेंति संखिजगुणकालाई आहारेंति असंखेजगुणकालाई आहारेंति अणंतगुणकालाई आहारेंति ?, गोयमा! एगगुणकालाइंपि आहारेंति जाव अणंतगुणकालाईपि आहारेंति एवं जाव सुकिल्लाईपि आहारेंति, एवं गंधतोवि रसतोवि ॥ जाई भावतो फासमंताई आहारेति ताई कि एगफासाई आहारेंति दुफासाइं आहारेंति जाव अट्ठफासाई आहारेंति ?, गोयमा! ठाणमग्गणं पडुच्च नो एगफासाइं आहारेंति नो दुफासाई आहारेति नो तिफासाईपि आहारेंति चउफासाइंपि आहारेंति जाव अट्ठफासाइंपि आहारेंति, विहाणमग्गणं पडुच्च कक्खडाईपि आहारेंति जाव लुक्खाईपि आहारेति ॥ जाई फासतो कक्खडाईपि आहारेंति ताई किं एगगुणकक्खडाई आहारेंति जाव अर्णतगुणकक्खडाईपि आहारेंति?, गोयमा! एगगुणकक्खडाइंपि आहारेंति जाव अणंतगुणकक्खडाइंपि आहारेंति, एवं अट्ठवि फासा भाणियव्वा जाव अणंतगुणलुक्खाइपि आहारेति ॥ जाई भंते! अणंतगुणलुक्खाई आहारेति ताई भंते ! किं पुढाई आहारेंति अपुट्ठाई आहारेंति ?, गोयमा! पुट्ठाई आहारेंति नो अपुट्ठाई आहारेंति, जाई पुट्ठाई आहारेंति ताई भंते ! किं ओगाढाई आहारेंति अणोगाढाई आहारेंति ?, गोयमा! ओगाढाई आहारेंति नो
जी००४
PAGES
Jain Education in
(
ainelibrary.org
Page #42
--------------------------------------------------------------------------
________________
M
| सूक्ष्मपृ
श्रीजीवा- अणोगाढाई आहारेंति, जाइं भंते ! ओगाढाई आहारैति ताई कि अणंतरोगाढाई आहारेंति परंपरोगाढाई आहारेंति ?, गोयमा!
रात, गायमादा१प्रतिपत्ता जीवाभि अणंतरोगाढाई आहारेंति नो परंपरोगाढाई आहारेंति, ताई भंते ! किं अणूई आहारेंति बायराइं आहारेंति ?, गोयमा! अणूइंपि मलयगि-8 आहारेंति बायराइंपि आहारेंति, जाई भंते ! अणूई आहारेंति ताई भंते ! किं उडु आहारेंति अहे आहारेंति तिरियं आहारेंति ?, रीयावृत्तिः गोयमा! उडूंपि आहारेंति अहेवि आहारेति तिरियपि आहारेंति, जाई भंते ! उडुपि आहारेंति अहेवि आहारेति तिरियपि आहारेंति
सू०१३ ताई किं आई आहारेंति मज्झे आहारेंति पज्जवसाणे आहारेंति ?, गोयमा ! आइपि आहारेंति मज्झेवि आहारेंति पज्जवसाणे(वि)आहा॥१९॥
रेंति, जाई भंते! आईपि आहारेंति जाव पजवसाणेवि आहारैति ताई किं सविसए आहारेंति अविसए आहारेंति?, गोयमा! सविसए आहारेंति नो अविसए आहारेंति, जाई भंते ! सविसए आहारेंति ताई किं आणुपुट्विं आहारेंति अणाणुपुर्दिव आहारेंति ?, गोयमा! आणुपुचि आहारेंति नो अणाणुपुर्दिव आहारेंति, जाई भंते ! आणुपुर्दिव आहारेति ताई किं तिदिसिं आहारेंति चउदिसिं आहारेंति पंचदिसिं आहारेंति छद्दिसि आहारेंति ?, गोयमा! निव्वाघाएणं छद्दिसिं, वाघायं पडुच्च सिय तिदिसिं सिय चउदिसि(सिय)पंचदिसि|मिति ॥” अस्य व्याख्या-"जाई भावतो वण्णमंताई" इत्यादि प्रश्नसूत्रं सुगम् , भगवानाह-गौतम! 'ठाणमग्गणं पडुचेति तिष्ठन्ति विशेषा अस्मिन्निति स्थानं-सामान्यमेकवर्ण द्विवर्ण त्रिवर्णमित्यादिरूपं तस्य मार्गणम्-अन्वेषणं तत्प्रतीत्य, सामान्यचिन्तामाश्रित्येति भावार्थः, एकवर्णान्यपि द्विवर्णान्यपीत्यादि सुगम, नवरं तेषामनन्तप्रदेशिकानां स्कन्धानामेकवर्णत्वं द्विवर्णत्वमित्यादि व्यवहारनयमतापेक्षया, निश्चयनयमतापेक्ष्या त्वनन्तप्रादेशिकस्कन्धोऽल्पीयानपि पञ्चवर्ण एव प्रतिपत्तव्यः, 'विहाणमग्गणं पडुच्चे'त्यादि यावद् [विधान |-विशेषः,] विविक्तम्-इतरव्यवच्छिन्नं धान-पोषणं खरूपस्य यत्तत्प्रतीत्य सामान्यचिन्तामाश्रित्येति शेषः, कृष्णो नील इत्यादि प्रति
For Private Personal Use Only
JainEducation ins
Jainelibrary.org
Page #43
--------------------------------------------------------------------------
________________
नियतो वर्णविशेष इतियावत् , तस्य मार्गणं तत्प्रतीत्य कालवर्णान्यप्याहारयन्तीत्यादि सुगम, नवरमेतदपि व्यवहारतः प्रतिपत्तव्यं, नि|श्चयत: पुनरवश्यं तानि पञ्चवर्णान्येव ॥ 'जाई वण्णतो कालवण्णाई' इत्यादि सुगम यावदनन्तगुणसुकिलाइंपि आहारयन्ति, एवं गन्धरसस्पर्शविषयाण्यपि सूत्राणि भावनीयानि ॥ 'जाइं भंते! अणंतगुणलुक्खाई' इत्यादि, यानि भदन्त ! अनन्तगुणरूक्षाणि, उपलक्षणमेतत्-एकगुणकालादीन्यप्याहारयन्ति तानि स्पृष्टानि-आसप्रदेशस्पर्शविषयाण्याहारयन्ति उतास्पृष्टानि ?, भगवानाह-स्पृष्टानि नो अस्पृष्टानि, तत्रालप्रदेशैः संस्पर्शनमात्सप्रदेशावगाढक्षेत्रा(हिरपि संभवति ततः प्रश्नयति-'जाई भंते'इत्यादि, यानि भदन्त ! | स्पृष्टान्याहारयन्ति तानि किमवगाढानि-आत्मप्रदेशैः सहकक्षेत्रावस्थायीनि उतानवगाढानि-आसप्रदेशावगाहक्षेत्राद्वहिरवस्थितानि?, | भगवानाह-गौतम ! अवगाढान्याहारयन्ति नानवगाढानि । यानि भदन्त! अवगाढान्याहारयन्ति तानि किमनन्तरावगाढानि ?, कि
मुक्तं भवति ?-येष्वासप्रदेशेषु यान्यव्यवधानेनावगाढानि तैरामप्रदेशैस्तान्येवाहारयन्ति उत परम्परावगाढानि-एकद्वित्राद्यामप्रदेशै|र्व्यवहितानि ?, भगवानाह-गौतम! अनन्तरावगाढानि न परम्परावगाढानि । यानि भदन्त! अनन्तरावगाढान्याहारयन्ति तानि
भदन्त ! अनन्तप्रादेशिकानि द्रव्याणि किमणूनि-स्तोकान्याहारयन्ति उत बादराणि-प्रभूतप्रदेशोपचितानि ?, भगवानाह-अणून्यप्यातिहारयन्ति बादराण्यप्याहारयन्ति, इहाणुत्वबादरत्वे तेषामेवाहारयोग्यानां स्कन्धानां प्रदेशस्तोकत्वबाहुल्यापेक्षया प्रज्ञापनामूलटीका
कारेणापि व्याख्याते इत्यस्माभिरपि तथैवाभिहिते । यानि भदन्त ! अणून्यपि आहारयन्ति तानि किमूर्ध्वप्रदेशस्थितान्याहारयन्ति अधस्तिर्यग्वा?, इहोधिस्तिर्यक्त्वं यावति क्षेत्रे सूक्ष्मपृथिवीकायिकोऽवगाढस्तावत्येव क्षेत्रे तदपेक्षया परिभावनीयं, भगवानाह-ऊर्ध्वमप्याहारयन्ति-ऊर्ध्वप्रदेशावगाढान्यप्याहारयन्ति, एवमधोऽपि तिर्यगपि । यानि भदन्त ! ऊर्ध्वमप्याहारयन्ति अधोऽप्याहारयन्ति तिर्य
-SARLANAGAR
Jain Education
a
l
For Private & Personel Use Only
Vijainelibrary.org
Page #44
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि
यावृत्तिः
॥ २० ॥
Jain Education In
गप्याहारयन्ति तानि किमादावाहारयन्ति मध्ये आहारयन्ति पर्यवसाने आहारयन्ति ?, अयमत्राभिप्रायः - सूक्ष्मपृथिवीकायिका हानन्तप्रादेशिकानि द्रव्याण्यन्तर्मुहूर्त्तं कालं यावदुपभोगोचितानि गृह्णन्ति, ततः संशयः - किमुपभोगोचितस्य कालस्यान्तर्मुहूर्तप्रमाणस्यादौ - प्रथमसमये आहारयन्ति उत मध्ये - मध्यसमयेषु आहोश्वित् पर्यवसाने पर्यवसानसमये ?, भगवानाह - गौतम ! आदावपि मध्येऽपि पर्यवसानेऽप्याहारयन्ति, किमुक्तं भवति ? - उपभोगोचित कालस्यान्तर्मुहूर्त्तप्रमाणस्यादिमध्यावसानसमयेऽप्याहारयन्तीति । यानि भदन्त ! | आदावपि मध्येऽपि पर्यवसानेऽप्याहारयन्ति तानि भदन्त ! किं स्वविषयानि - खोचिताहारयोग्यान्याहारयन्ति उताविषयानि - खोचिताहारायोग्यान्याहारयन्ति ?, भगवानाह - गौतम ! स्वविषयाण्याहारयन्ति नो अविषयाणि । यानि भदन्त ! स्वविषयाण्याहारयन्ति तानि भदन्त ! किमानुपूर्व्याऽऽहारयन्ति अनानुपूर्व्या ?, आनुपूर्वी नाम यथाऽऽसन्नं, तद्विपरीताऽनानुपूर्वी, भगवानाह - गौतम ! आनुपूर्व्या, सूत्रे द्वितीया तृतीयार्थे वेदितव्या प्राकृतत्वात् यथाऽऽचाराङ्गे “अगणिं पुट्ठा" इत्यत्र, आहारयन्ति, नो अनानुपूर्व्या ऊर्ध्वमधस्तिर्यग्वा, यथाssसनं नातिक्रम्याहारयन्तीति भावः । यानि भदन्त ! आनुपूर्व्याऽऽहारयन्ति तानि भदन्त ! किं 'तिदिसं 'ति तिम्रो दिशः समाहृतास्त्रिदिक् तस्मिन् व्यवस्थितान्याहारयन्ति चतुर्दिशि पञ्चदिशि दिशि वा, इह लोकनिष्कुटपर्यन्ते जघन्यपदेऽपि [ - जीवावगाहक्षेत्रं ] त्रिदिग्व्यवस्थितमेव प्राप्यते न द्विदिग्व्यवस्थितमेकदिग्व्यवस्थितं वा, अतस्त्रिदिश्यारभ्य प्रश्नः कृतः, भगवानाह - गौतम ! 'निव्वाघाएणं छद्दिसि' मित्यादि, व्याघातो नामालोकाकाशेन प्रतिस्खलनं व्याघातस्याभावो निर्व्याघातं ' शब्दप्रथादावव्ययं पूर्वपदार्थे नित्यमव्ययीभाव' इत्यव्ययीभावः 'तेन वा तृतीयाया' इति विकल्पेनाम्भावविधानात् पक्षेऽत्राम्भावः, नियमाद् - अवश्यंतया पदिशि व्यवस्थितानि, षड्भ्यो दिग्भ्य आगतानीति भावः, द्रव्याण्याहारयन्ति, व्याघातं पुनः प्रतीत्य लोकनिष्कुटादौ स्यात्कदाचित्रिदिशि - तिसृभ्यो दिग्भ्य
प्रतिपत्तौ
सूक्ष्मपृ
थ्वीकायाः
सू० १३
॥ २० ॥
jainelibrary.org
Page #45
--------------------------------------------------------------------------
________________
Kआगतानि, कदाचित् चतसृभ्यः कदाचित्पञ्चभ्यः, काऽत्र भावना ? इति चेदुच्यते-इह लोकनिष्कुटे पर्यन्तेऽधस्त्यप्रतराग्नेयकोणावस्थितो शायदा सूक्ष्मपृथिवीकायिको वर्त्तते तदा तस्याधस्तादलोकेन व्याप्तत्वात् अधोदिकपुद्गलाभाव: आग्नेयकोणावस्थितत्वात् पूर्वदिकपुद्गलाभावो
दक्षिणदिक्पुद्गलाभावश्च, एवमध:पूर्वदक्षिणरूपाणां तिसृणां दिशामलोकेन व्यापनात् ता अपास्य या परिशिष्टा ऊर्धाऽपरोत्तरा च दिगव्याहता वर्त्तते तत आगतान् पुद्गलानाहारयन्ति, यदा पुनः स एव पृथिवीकायिक: पश्चिमां दिशमनुसृत्य वर्त्तते तदा पूर्वा दिगभ्यधिका जाता, द्वे च दिशौ दक्षिणाधस्त्यरूपे अलोकेन व्याहते इति स चतुर्दिगागतान् पुद्गलानाहारयति, यदा पुनरूवं द्वितीयादिप्रतरगतपश्चिमदिशमवलम्ब्य तिष्ठति तदाऽधस्त्यापि दिगभ्यधिका लभ्यते, केवला दक्षिणैवैका पर्यन्तवर्तिनी अलोकेन व्याहतेति पञ्चदिगागतान् पुद्गलानाहारयति । 'वण्णतो' इत्यादि वर्णत: कालनीललोहितहारिद्रशुक्लानि, गन्धतः सुरभिगन्धानि दुरभिगन्धानि वा, रसतस्तिक्तानि यावन्मधुराणि, स्पर्शत: कर्कशानि यावक्षाणि, तथा तेषामाहार्यमाणानां पुद्गलानां 'पुराणान्' अप्रेतनान् वर्णगुणान् गन्धगुणान् रसगुणान् स्पर्शगुणान् ‘विपरिणामइत्ता परिपालइत्ता परिसाडइत्ता परिविद्धंसइत्ता' एतानि चत्वार्यपि पदान्येकार्थिकानि | विनाशार्थप्रतिपादकानि नानादेशजविनेयानुग्रहार्थमुपात्तानि, विनाशः किमित्याह-अन्यान् अपूर्वान् वर्णगुणान् गन्धगुणान् रसगुणान् स्पर्शगुणान् उत्पाद्यासशरीरक्षेत्रावगाढान् पुद्गलान् 'सव्वप्पणयाए' सर्वासना-सवैरेवासप्रदेशैराहारमाहाररूपान् पुद्गलानाहारयन्ति ॥ ९ गतमाहारद्वारं, साम्प्रतमुपपातद्वारमाह-'ते णं भंते'इत्यादि, ते भदन्त ! सूक्ष्मपृथिवीकायिका जीवाः 'कुतः' केभ्यो जीवेभ्य उद्धृत्यो
त्पद्यन्ते ?, किं नैरयिकेभ्यः ? इत्यादि प्रतीतं, भगवानाह-गौतम! नो नैरयिकेभ्य इत्यादि पाठसिद्धं, नवरं देवनैरयिकेभ्य उत्पादप्रतिषेधो देवनैरयिकाणां तथाभवस्वभावतया तन्मध्ये उत्पादासम्भवात् , 'जहा वकंतीए' इति, यथा प्रज्ञापनायां व्युत्क्रान्तिपदे तथा
Jan Education
For Private
Personel Use Only
nelibrary.org
Page #46
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगियावृत्तिः
॥ २१ ॥
Jain Education In
सू० १३
वक्तव्यं, तञ्चैवम् - तिर्यग्योनेभ्यो ऽप्युत्पादः पर्याप्तेभ्योऽपर्याप्तेभ्यो वा केवलमसङ्ख्यातवर्षायुष्कवर्जितेभ्यः, मनुष्येभ्यो ऽप्यकर्मभूमिजान्तर- १ प्रतिपत्तौ द्वीपजास यातवर्षायुष्क कर्मभूमिजव्यतिरिक्तेभ्यः पर्याप्तेभ्योऽपर्याप्तेभ्यो वेति ॥ गतमुपपातद्वारमधुना स्थितिद्वारमाह - 'तेसि णं भंते !' सूक्ष्मपृइत्यादि सुगमं, नवरं जघन्यपदादुत्कृष्टपद्मधिकमवसेयम् ॥ गतं स्थितिद्वारमधुना समुद्घातमधिकृत्य मरणं विचिन्तयिषुरिदमाह - 'ते 4थ्वीकायाः णं भंते जीवा' इत्यादि सुगमम् उभयथाऽपि मरणसम्भवात् । च्यवनद्वारमाह - ' ते णं भंते जीवा' इत्यादि, 'ते' सूक्ष्मपृथ्वीका - यिका भदन्त ! जीवा अनन्तरमुद्धृत्य सूक्ष्मपृथिवीकायिकभवादानन्तर्येणोद्धृत्येति भावः क्व गच्छन्ति ? -कोत्पद्यन्ते ?, एतेनात्मनो गमनधर्मकता पर्यायान्तरमधिकृत्योत्पत्तिधर्मकता च प्रतिपादिता, तेन ये सर्वगतमनुत्पत्तिधर्मकं चालानं प्रतिपन्नास्ते निरस्ता द्रष्टव्याः, तथारूपे सत्यात्मनि यथोक्तप्रश्रार्थासम्भवात्, 'किं नेरइएस गच्छन्ति' ? इत्यादि सुप्रतीतं, भगवानाह - 'नो नेरइएस गच्छन्ति' इत्यादि पाठसिद्धं 'जहा वक्तीए' इति, यथा प्रज्ञापनायां व्युत्क्रान्तिपदे च्यवनमुक्तं तथाऽऽत्रापि वक्तव्यं तच्चोत्पादवद् भावनीयमिति ॥ गतं च्यवनद्वारमधुना गत्यागतिद्वारमाह- 'ते णं भंते जीवा' इत्यादि, ते भदन्त ! जीवाः 'कतिगतिकाः ?' कति गतयो येषां ते कतिगतिकाः, 'कत्यागतिकाः ?” कतिभ्यो गतिभ्य आगतिर्येषां ते कत्यागतिकाः, भगवानाह - गौतम ! यागतिका नरकगतेर्देवगतेश्व सूक्ष्मेषूत्पादाभावात् द्विगतिका नरकगतौ देवगतौ च तत उद्वृत्तानामुत्पादाभावात्, 'परीत्ता' प्रत्येकशरीरिण:, असङ्ख्येया असोयलोकाकाशप्रदेशप्रमाणत्वात् प्रज्ञप्ता मया शेषैश्च तीर्थकृद्भिः अनेन सर्वतीर्थकृतामविसंवादिवचनतामाह, हे श्रमण ! हे आयुष्मन् ! 'से त्तं सुहुमपुढविक्वाइया' त एते सूक्ष्मपृथिवीकायिका उक्ताः ॥ उक्ताः सूक्ष्मपृथिवीकायिकाः, अधुना बादरपृथिवीकायिकानभिधित्सुराह
॥ २१ ॥
dainelibrary.org
Page #47
--------------------------------------------------------------------------
________________
से किं तं बायरपुढविकाइया ?, २ दुविहा पण्णत्ता, तंजहा-सण्हवायरपुढविक्काइया य खरवायर
पुढविक्काइया य (सू०१४॥ 'से किं त'मित्यादि, अथ के ते बादरपृथिवीकायिका: १, सूरिराह-बादरपृथिवीकायिका द्विविधाः प्रज्ञप्ताः, तद्यथा-श्लक्ष्णबादरथिवीकायिकाश्च खरबादरपृथिवीकायिकाश्च-श्लक्ष्णा नाम चूर्णितलोष्टकल्पा मृदुपृथवी तदात्मका जीवा अप्युपचारतः श्लक्ष्णाः ते च | ते बादरपृथिवीकायिकाश्च श्क्ष्णबादरपृथिवीकायिकाः, अथवा श्लक्ष्णा चासौ बादरपृथिवी च सा काय:-शरीरं येषां ते श्लक्ष्णबादरपृथ्वीकायाः त एव स्वार्थिकेकप्रत्ययविधानात् लक्ष्णबादरपृथिवीकायिकाः, खरा नाम पृथिवी सङ्घातविशेष काठिन्यविशेष वाऽऽपन्ना तदात्मका जीवा अपि खरा: ते च ते बादरपृथिवीकायिकाश्च खरबादरपृथिवीकायिकाः, अथवा पूर्ववत्प्रकारान्तरेण समासः, चशब्दौ स्वगतानेकभेदसूचकौ ॥
से किं तं सहवायरपुढविक्काइया ?, २ सत्तविहा पण्णत्ता, तंजहा-कण्हमत्तिया, भेओ जहा पण्णवणाए जाव ते समासतो दुविहा पण्णत्ता, तंजहा-पजत्तगा य अपजत्तगा य । तेसि णं भंते ! जीवाणं कति सरीरगा पण्णत्ता ? गोयमा! तओ सरीरगा पं०, तंजहा-ओरालिए तेयए कम्मए, तं चेव सव्वं नवरं चत्तारि लेसाओ, अवसेसं जहा सुहमपुढविक्काइयाणं आहारो जाव णियमा छद्दिसि, उववातो तिरिक्खजोणियमणुस्सदेवेहिंतो, देवहिं जाव सोधम्मेसाणेहिंतो, ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बावीसं वाससहस्साई। ते णं भंते ! जीवा मारणंतियसमु
For Private 8 Personal Use Only
N
Jain Education anmonal
w.jainelibrary.org
I
Page #48
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि
यावृत्तिः
॥ २२ ॥
Jain Education Inte
vari किं समोहया मरंति असमोहता मरंति ?, गोयमा ! समोहतावि मरंति असमोहतावि मरंति । ते णं भंते! जीवा अनंतरं उब्वहित्ता कहिं गच्छंति ? कहिं उबवजंति ? - किं नेरइएस उववति १०, पुच्छा, नो नेरइएस उववज्जंति तिरिक्खजोणिएसु उववज्जंति मणुस्सेसु उव० नो देवेसु उव०, तं चैव जाव असंखेजवासाउवज्जेहिं । ते णं भंते! जीवा कतिगतिया कतिआगतिया पणती ?, गोयमा ! दुगतिया तिआगतिया परित्ता असंखेज्जा य समणाउसो !, से तं बायरपुढविक्काइया । सेत्तं पुढविकाइया ॥ ( सू० १५ )
1
'से किं तमित्यादि, अथ के ते लक्ष्णबादरपृथिवीकायिका: ?, सूरिराह - लक्ष्णबादरपृथिवीकायिका: सप्तविधाः प्रज्ञप्ताः, तदेव सप्तविधत्वं दर्शयन्ति, तद्यथा - कृष्णमृत्तिका इत्यादि 'भेदो भाणियव्वो जहा पण्णवणाए जाव तत्थ नियमा असंखिज्जा' इति, भेदो बादरपृथिवीकायिकानां द्विविधानामपि तथा भणितव्यो यथा प्रज्ञापनायां, स च तावद् यावत् “तत्थ नियमा असंखेज्जा" इति पदं, स चैवम् - किण्हमत्तिया नीलमत्तिया लोहियमत्तिया हालिद्दमत्तिया सुक्किलमत्तिया पंडुमत्तिया पणगमत्तिया, सेचं सण्हबायरपुढवि काइया । से किं तं खरबायरपुढविकाइया ?, २ अणेगविहा पण्णत्ता, तंजहा - पुढवी य सकरा वालुया य उबले सिला य लोणूसे । तंबा य तउय सीसय रुप्प सुवण्णे य वइरे य ॥ १ ॥ हरियाले हिंगुलए मणोसिला सासगंजण पवाले । अब्भपडलब्भवालय वायरकाये मणिविहाणा || २ || गोमेनए य रुयए अंके फलिहे य लोहियक्खे य । मरगयमसारगल्ले भुयमोयगइंदनीले य ॥ ३ ॥ | चंदणगेरुयहंसे पुलए सोगंधिए य बोद्धव्वे । चंदप्पभवेरुलिए जलकंते सूरकंते य ॥ ४ ॥ जे यावण्णे तह पगारा ते समासतो दुविहा
१ प्रतिपत्तौ
श्लक्ष्णखर
बादरपुथ्वीकायौ
सू० १४
१५
॥ २२ ॥
ainelibrary.org
Page #49
--------------------------------------------------------------------------
________________
हापण्णत्ता, तंजहा-पजत्तगा य अपजत्तगा य, तत्थ णं जे ते अपजत्तगा ते णं असंपन्ना, तत्थ णं जे ते पजत्तगा एएसिणं वण्णादेसेणं
गंधाएसेणं रसाएसेणं फासाएसेणं सहस्सग्गसो विहाणाई संखिज्जाई जोणिप्पमुहसयसहस्साई पजत्तगनिस्साए अपज्जत्तगा वक्कमंति, जत्थ एगो तत्थ नियमा असंखेजा" इति, अस्य व्याख्या-कृष्णमृत्तिका-कृष्णमृत्तिकारूपा, एवं नीललोहितहारिद्रशुक्लभेदा अपि वाच्याः, पाण्डुमृत्तिका नाम देशविशेषे या धूलीरूपा सती पाण्डू इति प्रसिद्धा तदासका जीवा अप्यभेदोपचारात्पाण्डुमृत्तिकेत्युक्ताः, 'पणगमत्तिया' इति नद्यादिपूरप्लाविते देशे नद्यादि पूरेऽपगते यो भूमौ श्लक्ष्णमृदुरूपो जलमलोऽपरपर्यायपङ्कः स पनकमृत्तिका तदामका जीवा अप्यभेदोपचारात्पनकमृत्तिकाः, सेत्तमित्यादिनिगमनं सुगमम् ॥ 'से किं त'मित्यादि ॥ अथ के ते खरबादरपृथिवीकायिका: ?, सूरिराह-खरबादरपृथिवीकायिका अनेकविधाः प्रज्ञप्ताः, चत्वारिंशद्भेदा मुख्यत: प्रज्ञप्ता इत्यर्थः, तानेव चत्वारिंशद्भेदानाह, तंजहा-'पुढवी'त्यादिगाथाचतुष्टयम् । पृथिवीति 'भामा सत्यभामावत्' शुद्धपृथिवी नदीतटभित्त्यादिरूपा १, चशब्द उत्त
रापेक्षया समुच्चये, शर्करा-लघूपलशकलरूपा २, वालुका-सिकता ३, उपल:-टङ्कायुपकरणपरिकर्मणायोग्य: पाषाणः ४, शिला| घटनयोग्या देवकुलपीठाधुपयोगी महान् पाषाणविशेष: ५, लवर्ण-सामुद्रादि ६, ऊषो यद्वशादूषरं क्षेत्रम् ७, अयस्ताम्रत्रपुसीसकरूप्यसुवर्णानि-प्रतीतानि १३, वनो-हीरक: १४, हरितालहिङ्गुलमन:शिला: प्रतीताः १७, सासगं-पारदः १८, अञ्जनं सौवीराजनादि १९, प्रवालं-विद्रुमः २०, अभ्रपटलं-प्रसिद्धम् २१, अभ्रवालुका-अभ्रपटलमिश्रा वालुका २२, 'बायरकाए' इति बादरपृथिवीकायेऽमी भेदा इति शेषः, 'मणिविहाणा' इति चशब्दस्य गम्यमानत्वात् मणिविधानानि च-मणिभेदाश्च बादरपृथिवीकायभेदत्वेन ज्ञातव्याः, तान्येव मणिविधानानि दर्शयति-'गोमेजए य' इत्यादि, गोमेजकः २३, 'चः' समुच्चये, रुचक: २४ अङ्कः २५
Jain Education in
Olainelibrary.org
Page #50
--------------------------------------------------------------------------
________________
श्रीजीवा- स्फटिक: २६ 'चः' पूर्ववत् , लोहिताक्षः २७ मरकत: २८ मसारगल्लः २९ भुजमोचकः ३० इन्द्रनीलश्च ३१ चन्दन(:) ३२ गैरिकः १ प्रतिपत्तौ जीवाभि०३३ हंसगर्भः ३४ पुलकः ३५ सौगन्धिकश्च ३६ चन्द्रप्रभ: ३७ वैडूर्यः ३८ जलकान्त: ३९ सूर्यकान्तश्च ४०, तदेवमाद्यया गा- | बादर
थिया पृथिव्यादयश्चतुर्दश भेदा उक्ता: द्वितीयगाथयाऽष्टौ हरितालादयः तृतीयगाथया गोमेजकादयो दश तुर्यगाथयाऽष्टाविति, स- वीकायाः रीयावृत्तिः 8 सङ्ख्यया चत्वारिंशत् , 'जे यावण्णे तहप्पगारा' इति येऽपि चान्ये तथाप्रकारा मणिभेदाः-पद्मरागादयस्तेऽपि खरबादरपृथिवीका-13 सू० १५
पदायिकत्वेन वेदितव्याः । 'ते समासतो' इत्यादि, ते बादरपृथिवीकायिकाः 'समासतः" सङ्केपेण द्विविधाः प्रज्ञप्ताः, तद्यथा-पर्याप्तका ॥२३॥
अपर्याप्तकाश्च, तत्र येऽपर्याप्तकास्ते स्वयोग्या: पर्याप्ती: साकल्येनासंप्राप्ताः अथवाऽसंप्राप्ता इति विशिष्टान् वर्णादीननुपगताः, तथाहि 81-वर्णादिभेदविवक्षायामेते न शक्यन्ते कृष्णादिना भेदेन व्यपदेष्टुं, किं कारणमिति-चेद्, उच्यते, इह शरीरादिपर्याप्तिषु परिपूर्णासु सतीषु बादराणां वर्णादिभेदः संप्रकटो भवति नापरिपूर्णासु, ते चापर्याप्ता उच्छासपर्याप्त्या अपर्याप्ता एव म्रियन्ते, ततो न स्पष्टो व
दिविभाग इत्यसंप्राप्ता इत्युक्तम् , अन्ये तु व्याचक्षते-सामान्यतो वर्णादीनसंप्राप्ता इति, तच्च न युक्तं, यतः शरीरमात्रभाविनो वर्णा
दयः, शरीरं च शरीरपर्याप्त्या संजातमिति । 'तत्थ ण'मित्यादि, तत्र ये ते पर्याप्तका:-परिसमाप्तसमस्तस्वयोग्यपर्याप्तयस्ते वर्णादेदशेन-वर्णभेदविवक्षया एवं गन्धादेशेन रसादेशेन स्पर्शादेशेन सहस्रायश:-सहस्रसङ्ख्यया विधानानि-भेदाः, तद्यथा-वर्णाः कृष्णादिसाभेदात्पञ्च गन्धौ सुरभीतरभेदाही रसास्तिक्तादयः पञ्च स्पर्शा मृदुकर्कशादयोऽष्टी, एकैकस्मिंश्च वर्णादौ तारतम्यभेदेनानेकेऽवान्तरभेदाः, ४|| तथाहि-भ्रमरकोकिलकजलादिषु तरतमभावात् कृष्णः कृष्णतर: कृष्णतम इत्यादिरूपतयाऽनेके कृष्णभेदाः, एवं नीलादिष्वप्यायोज्यं,
तथा गन्धरसस्पर्शेष्वपि, तथा परस्परं वर्णानां संयोगतो धूसरकबुरत्वादयोऽनेकसमयाभेदाः, एवं गन्धादीनामपि परस्परं गन्धादिभिः
स
Jain Education
AIMainelibrary.org
Page #51
--------------------------------------------------------------------------
________________
A%AR
समायोगात, ततो भवन्ति वर्णाद्यादेशैः सहस्राप्रशो भेदाः, 'संखिज्जाई जोणिप्पमुहसयसहस्साईति सयेयानि योनिप्र-1 मुखाणि-योनिद्वाराणि शतसहस्राणि, तथाहि-एकैकस्मिन् वर्णे गन्धे रसे स्पर्शे च संवृता योनिः पृथिवीकायिकानां, सा पुननिधासचित्ताऽचित्ता मिश्रा च, पुनरेकैका त्रिधा-शीता उष्णा शीतोष्णा, शीतादीनामपि प्रत्येकं तारतम्यभेदादनेकभेदत्वं, केवलमेकविशिष्टवर्णादियुक्ताः सङ्ख्यातीता अपि स्वस्थाने व्यक्तिभेदेन योनिजातिमधिकृत्यैकैव योनिर्गण्यते, ततः सङ्ख्येयानि पृथ्वीकायिकानां यो| निशतसहस्राणि भवन्ति, तानि च सूक्ष्मबादरगतसर्वसङ्ख्यया सप्त, 'पज्जत्तगनिस्साएं' इत्यादि, पर्याप्तकनिश्रयाऽपर्याप्तका व्युत्क्रामन्ति-13 उत्पद्यन्ते, कियन्तः ? इत्याह-यत्रैकः पर्याप्तकस्तत्र नियमात्तन्निश्रया असङ्ख्येया:-सङ्ख्यातीता अपर्याप्तकाः । 'एएसि णं भंते! जीवाण'मित्यादिना शरीरावगाहनादिद्वारकलापचिन्तां करोति, सा च पूर्ववत् , तथा चाह-एवं जो चेव सुहुमपुढविकाइयाणं गमो सो चेव भाणियवो इति, 'नवर' मित्यादि, नवरमिदं नानात्वं लेश्याद्वारे चतस्रो लेश्या वक्तव्याः, तेजोलेश्याया अपि सम्भवात् , तथाहि 3 -व्यन्तरादय ईशानान्ता देवा भवनविमानादावतिमूर्छयाऽऽमीयरत्नकुण्डलादावप्युत्पद्यन्ते, ते च तेजोलेश्यावन्तोऽपि भवन्ति, यल्लेश्यश्च म्रियते अप्रेऽपि तल्लेश्य एवोपजायते "जल्लेसे मरइ तल्लेसे उववजइ” इति वचनात् , ततः कियत्कालमपर्याप्तावस्थायां तेजोलेश्यावन्तोऽप्यवाप्यन्ते इति चतस्रो वक्तव्याः, आहारो नियमात् षड्दिशि, बादराणां लोकमध्य एवोपपातभावात् , उपपातो देवेभ्यो|ऽपि, बादरेषु तदुत्पादविधानात् , स्थितिजघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो द्वाविंशतिवर्षसहस्राणि, देवेभ्योऽप्युत्पादात् व्यागतयो, द्विगतयः || पूर्ववत् , एतेऽपि च 'परीत्ता' प्रत्येकशरीरिणोऽसङ्ख्येयाः प्रज्ञप्ताः हे श्रमण ! हे आयुष्मन् !, 'सेत्त'मित्याद्युपसंहारवाक्यम् ॥ उक्ताः पृथ्वीकायिकाः, अधुनाऽप्कायिकानभिधित्सुरिदमाह
ACCOACANA:-
For Private Personal Use Only
in Eduent an URT
Ki.jainelibrary.org
Page #52
--------------------------------------------------------------------------
________________
प्रतिपत्तौ सूक्ष्मवादराप्काययोः सू०१६
१, सूरिराह-अलाइमआउकाइया ॥ (सू०१० चव जाव दुगतिया दुआजहेब सुहु
श्रीजीवा- से किं तं आउक्काइया?, २ दुविहा पण्णत्ता, तंजहा-मुहुमआउक्काइया य बायरआउक्काइया य, जीवाभि
सुहुमआऊ. दुविहा पण्णत्ता, तंजहा-पजत्ता य अपजत्ता य ।तेसि णं भंते ! जीवाणं कति सरीमलयगि-18 रया पण्णत्ता?, गोयमा ! तओ सरीरया पण्णत्ता, तंजहा-ओरालिए तेयए कम्मए, जहेव सुहुरीयावृत्तिः मपुढविक्काइयाणं, णवरं थिबुगसंठिता पण्णत्ता, सेसं तं चेव जाव दुगतिया दुआगतिया परित्ता
असंखेजा पण्णत्ता । से तं सुहुमआउक्काइया ॥ (सू०१६) ॥२४॥
अथ के तेऽप्कायिका:?, सूरिराह-अप्कायिका द्विविधाः प्रज्ञप्ताः, तद्यथा-सूक्ष्माप्कायिकाश्च बादराप्कायिकाश्च, तत्र सूक्ष्माः सर्वलोहाकव्यापिनो बादरा घनोदध्यादिभाविनः, चशब्दौ स्वगतानेकभेदसूचकौ । 'से किंतं सुहमआउक्काइया?' इत्यादि सूक्ष्मपृथिवीकायिकव|निरवशेष भावनीय, नवरमिदं संस्थानद्वारे नानात्वं, तदेवोपदर्शयति–'ते सिणंभंते जीवाणं सरीरया किं संठिया?' इत्यादि पाठसिद्धम्।।
से किं तं बायरआउक्काइया?,२ अणेगविहा पण्णत्ता, तंजहा-ओसा हिमे जाव जे यावन्ने तहप्पगारा, ते समासतो दुविहा पण्णत्ता, तंजहा-पज्जत्ताय अपजत्ता य, तं चेव सव्वं णवरं थिबुगसंठिता, चत्तारि लेसाओ, आहारो नियमा छद्दिसिं, उववातो तिरिक्खजोणियमणुस्सदेवेहिं, ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसं सत्तवाससहस्साई, सेसं तं चेव जहा बायरपुढविकाइया जाव दुगतिया तिआगतिया परित्ता असंखेजा पन्नत्ता समणाउसो!, सेत्तं बायरआऊ, सेत्तं आउकाइया ॥ (सू०१७॥)
॥२४॥
in Educatan i
For Private & Personel Use Only
jainelibrary.org
Page #53
--------------------------------------------------------------------------
________________
___ 'से किं तमित्यादि, अथ के ते बादराप्कायिका:?, सूरिराह-बादराकायिका अनेकविधाः प्रज्ञप्ताः, तद्यथा-'ओसा हिमे महिया जाव तत्थ नियमा असंखेजा" इति, यावत्करणादेवं परिपूर्णपाठो द्रष्टव्य:-“करगे हरतणू सुद्धोदए सीओदए खट्टोदए खारोदए| अंबिलोदए लवणोदए वरुणोदए खीरोदए खोओदए रसोदए जे यावन्ने तहप्पगारा, ते समासतो दुविहा पण्णत्ता, तंजहा-पज्जत्तगा य" अपजत्तगा य, तत्थ णं जे ते अपजत्तगा एएसिणं वण्णादेसेणं गंधादेसेणं रसाएसेणं फासाएसेणं सहस्सग्गसो विहाणाई संखिजाई जोणिप्पमुहसयसहस्साई पज्जत्तगनिस्साए अपजत्तगा वकमंति, जत्थ एगो तत्थ नियमा असंखेज्जा" इति, अस्य व्याख्या-अवश्यायःत्रेहः, हिम-स्त्यानोदकं, महिका-गर्भमासेषु सूक्ष्मवर्ष, करको-घनोपल:, हरतनुः यो भुवमुद्भिद्य गोधूमाकरतृणावादिषु बद्धो बिन्दुरुपजायते, शुद्धोदकम्-अन्तरिक्षसमुद्भवं नद्यादिगतं वा, तच्च स्पर्शरसादिभेदादनेकभेदं, तदेवानेकभेदत्वं दर्शयति-शीतोदकं-नदीतडागावटवापीपुष्करिण्यादिषु शीतपरिणामम् , उष्णोदकं-स्वभावत एव कचिन्निर्झरादावुष्णपरिणाम, क्षीरोदकम्-ईपल्लवणपरिणाम यथा लाटदेशादौ केषुचिदवटेषु, खट्टोदकम्-ईषदम्लपरिणामम् , आम्लोदकम्-अतीव स्वभावत एवाम्लपरिणामं काजिकवत् , लवणोदकं लवणसमुद्रे, वारुणोदकं वारुणसमुद्रे, क्षीरोदकं क्षीरसमुद्रे, क्षोदोदकमिक्षुरससमुद्रे, रसोदकं पुष्करवरसमुद्रादिषु, येऽपि चान्ये तथाप्रकारा रसस्पर्शादिभेदाद् धृतोदकायो बादराप्कायिकास्ते सर्वे बादराप्कायिकतया प्रतिपत्तव्याः, 'ते समासओ' इत्यादि प्राग्वत् नवरं सङ्ख्येयानि योनिप्रमुखाणि शतसहस्राणीत्यत्रापि सप्त वेदितव्यानि । 'तेसि णं भंते ! जीवाणं कइ सरीरगा' १ इत्यादिद्वारकलापचिन्तायामपि बादरपृथिवीकायिकगमोऽनुगन्तव्यो, नवरं संस्थानद्वारे शरीरकाणि स्तिबुकसंस्थानसंस्थितानि वक्तव्यानि,
जी०च०५
Jain Education in
For Private
Personal Use Only
R
ainelibrary.org
Page #54
--------------------------------------------------------------------------
________________
१प्रतिपत्ती वनस्पति
भेदी सू० १७ सूक्ष्मवनस्पतिः सू० १८
रित्ता अशंताक श्यकाः , मरिराष्ट-वनसकि तमित्यादि, अथ
श्रीजीवा- स्थितिद्वारे जघन्यतः स्थितिरन्तर्मुहूर्त्तमुत्कर्षतः सप्त वर्षसहस्राणि, शेषं तथैव, उपसंहारमाह-सेत्त'मित्यादि । उक्ता अप्कायिकाः,
त्यादि । उक्ता अप्कायिकाः, जीवाभि सम्प्रति वनस्पतिकायिकानाहमलयगि-15 से किं तं वणस्सइकाइया ?, २ दुविहा पण्णत्ता, तंजहा-सुहुमवणस्सइकाइया य वायरवणस्सरीयावृत्तिः इकाइया य॥ (सू०१७)।से किं तं सुहुमवणस्सइकाइया?, २ दुविहा पण्णत्ता, संजहा-पज
त्तगा य अपजत्तगा य तहेव णवरं अणित्थंथ (संठाण) संठिया, दुगतिया दुआगतिया अपरित्ता अर्णता, अवसेसं जहा पुढविक्काइयाणं, से तं सुहुमवणस्सइकाइया ॥ (सू०१८)। अथ के ते वनस्पतिकायिकाः ?, सूरिराह-वनस्पतिकायिका द्विविधाः प्रज्ञप्ताः, तद्यथा-सूक्ष्मवनस्पतिकायिकाश्च बादरवनस्पति- कायिकाश्च, चशब्दौ स्वगतानेकभेदसूचकौ ॥ ‘से किं त'मित्यादि, अथ के ते सूक्ष्मवनस्पतिकायिकाः १, सूरिराह-सूक्ष्मवनस्पतिकायिका द्विविधाः प्रज्ञप्ता:-पर्याप्ता अपर्याप्ताश्च, 'तेसि णं भंते ! कति सरीरगा' इत्यादिद्वारकलापचिन्तनं सूक्ष्मपृथिवीकायिकवदावनीयं, नवरं संस्थानद्वारे 'सरीरगा अणित्थंथसंठाणसंठिया पण्णत्ता' इति, इत्थं तिष्ठतीति इत्थंस्थं न इत्थंस्थमनित्थंस्थम् , अनियताकारमित्यर्थः, तञ्च तत्संस्थानं तेन संस्थितानि-अनियतसंस्थानसंस्थितानि, गत्यागतिद्वारसूत्रपर्यन्ते 'अपरित्ता अर्णता पन्नत्ता' इति वक्तव्यम् , 'अपरीत्ता' अप्रत्येकशरीरिणः अनन्तकायिका इत्यर्थः, अत एवानन्ताः प्रज्ञप्ताः हेश्रमण! हे आयुष्मन् ! 'सेत्त'मित्यादि। उपसंहारवाक्यम् ॥
से किं तं बायरवणस्सइकाइया ?, २ दुविहा पण्णत्ता, तंजहा-पत्तेयसरीरबायरवणस्सतिकाइया
॥२५॥
Jain Education
For Private Personel Use Only
H
ainelibrary.org
Page #55
--------------------------------------------------------------------------
________________
Jain Education
य साधारण सरीरबायरवणस्सइकाइया य ॥ ( सू० १९ ) । से किं तं पत्तेयसरीरबादरवणस्सतिकाइया ?, २ दुवालसविहा पण्णत्ता, तंजा - रुक्खा गुच्छा गुम्मा लता य वल्ली य पव्वगा चैव । तणवलयहरितओसहिजलरुहकुहणा य बोद्धव्वा ॥ १ ॥ से किं तं रुक्खा १, २ दुविहा पण्णत्ता, तंजा - एगट्टिया य बहुबीया य । से किं तं एगट्टिया ?, २ अणेगविहा पण्णत्ता, तंजहा - निबंधजंबुजाव पुण्णागणागरुक्खे सीवण्णि तथा असोगे य, जे यावण्णे तहप्पगारा, एतेसिणं मूलावि असंखेज्जजीविया, एवं कंदा खंधा तया साला पवाला पत्ता पत्तेयजीवा पुप्फाई अणेगजीवाई फला एगट्ठिया, सेत्तं एगट्ठिया । से किं तं बहुबीया ?, २ अणेगविधा पण्णत्ता, तंजहा - अत्थियतेंदुयउंबरकविट्ठे आमलकफणसदाडिमणग्गोधका उंबरीयतिलयलउयलोद्धे धबे, जे यावण्णे तपगारा, एतेसिणं मूलावि असंखेज्जजीविया जाव फला बहुबीयगा, सेत्तं बहुबीयगा, सेतं रुक्खा, एवं जहा पण्णवणाए तहा भाणियव्वं, जाव जे यावन्ने तहप्पगारा, सेत्तं कुहणा - नाणाविधसंठाणा रुक्खाणं एगजीविया पत्ता । खंधोवि एगजीवो तालसरलनालिएरीणं ॥ १ ॥ 'जह सगलसरिसवाणं पत्तेयसरीराणं' गाहा ॥ २ ॥ 'जह वा तिलसकुलिया' गाहा ॥ ३ ॥ सेत्तं पत्तेयसरी - रबायरवणस्सइकाइया ॥ ( सू० २० )
'से किं तमित्यादि, अथ के ते बादरवनस्पतिकायिका: ?, सूरिराह - बादरवनस्पतिकायिका द्विविधाः प्रज्ञप्ताः, तद्यथा - प्रत्येक
w.jainelibrary.org
Page #56
--------------------------------------------------------------------------
________________
प्रतिपत्ती
| सू० १९
श्रीजीवा- शरीरबादरवनस्पतिकायिकाश्च साधारणशरीरबादरवनस्पतिकायिकाश्च, चशब्दो पूर्ववत् ॥ 'से किं तमित्यादि, अथ के ते प्रसेकजीवाभि० शरीरबादरवनस्पतिकायिकाः ?, सूरिराह-प्रत्येकशरीरबादरवनस्पतिकायिका द्वादशविधाः प्रज्ञप्ताः, तद्यथा-'रुक्खा'इत्यादि, वृक्षाःमलयगि- चूतादयः गुच्छा-वृन्ताकीप्रभृतयः गुल्मानि-नवमालिकाप्रभृतीनि लता:-चम्पकलतादयः, इह येषां स्कन्धप्रदेशे विवक्षितोलशारीयावृत्तिः खाव्यतिरेकेणान्यत् शाखान्तरं तथाविधं परिस्थूरं न निर्गच्छति ते लता इति व्यवड़ियन्ते, ते च चम्पकादय इति, वयः-कूष्मा
ण्डीत्रपुषीप्रभृतयः पर्वगा-इक्ष्वादयः तृणानि-कुशजुजकार्जुनादीनि वलयानि-केतकीकदल्यादीनि तेषां हि त्वग् वलयाकारण ॥२६॥
व्यवस्थितेति हरितानि-तन्दुलीयकवस्तुलप्रभृतीनि औषधयः-फलपाकान्ताः ताश्च शाल्यादयः जले रुहन्तीति जलरुहा:-उदकावकपनकादयः कुहणा-भूमिस्फोटाभिधानास्ते चायकायप्रभृतयः, 'एवं भेदो भाणियव्वो जहा पन्नवणाए' इत्यादि, 'एवम्' उक्तेन प्रकारेण बादरप्रत्येकशरीरवनस्पतिकायिकानां भेदो वक्तव्यो यथा प्रज्ञापनायाम्, इह तु ग्रन्थगौरवभयान लिख्यते, स च किं या
वद् वक्तव्यः ? इत्याह-'जह वा तिलसकुलिया' इत्यादि, अस्याश्च गाथाया अयं सम्बन्धः-इह यदि वृक्षादीनां मूलादयः प्रत्येकम-| तानेकप्रत्येकशरीरजीवाधिष्ठितास्ततः कथमेकखण्डशरीराकारा उपलभ्यन्ते ?, तत्रेयमुत्तरगाथा-"जह सगलसरिसवाणं सिलेसमिस्साण
वट्टिया वट्टी । पत्तेयसरीराणं तह होंति सरीरसंघाया ॥ १॥" अस्या व्याख्या-यथा सकलसर्षपाणां श्लेषमिश्राणां-श्लेषद्रव्यविमि8श्रितानां वलिता वतिरेकरूपा भवति, अथ च ते सकलसर्षपा: परिपूर्णशरीराः सन्त: पृथक् पृथक् स्वस्वावगाहनयाऽवतिष्ठन्ते,
'तथा' अनयैवोपमया प्रत्येकशरीरिणां जीवानां शरीरसङ्घाताः पृथक्पृथक्वस्वावगाहना भवन्ति, इह श्लेषद्रव्यस्थानीयं रागद्वेषोपचितं तथाविधं स्वकर्म सकलसर्पपस्थानीयाः प्रत्येकशरीराः, सकलसर्षपग्रहणं वैविक्त्यप्रतिपत्त्या पृथक्पृथकस्वस्वावगाहप्रत्येकशरीरवै
प्रत्येकवनस्पतिः सू० २०
॥२६॥
Jain Education de
For Private Personal Use Only
ww.jainelibrary.org
Page #57
--------------------------------------------------------------------------
________________
विक्त्यप्रतिपत्त्यर्थम् , अत्रैव दृष्टान्तान्तरमाह-“जह वा तिलसक्कुलिया” इत्यादिरधिकृतगाथा, वाशब्दो दृष्टान्तान्तरसूचने, यथा 'तिलसकुलिका' तिलप्रधाना पिष्टमयी अपूपिका बहुभिस्तिलैमिश्रिता सती यथा पृथक्पृथक्तस्वावगाहतिलासिका भवति कथञ्चिदेकरूपा च 'तथाअनयैवोपमया प्रत्येकशरीरिणां जीवानां शरीरसङ्घाता: कथञ्चिदेकरूपाः पृथक्पृथकवस्वावगाहनाश्च भवन्ति, उपसंहारमाह-'सेत्त'मित्यादि सुगमम् ॥ सम्प्रति साधारणवनस्पतिकायिकप्रतिपादनार्थमाह
से किं तं साहारणसरीरबादरवणस्सइकाइया?, २ अणेगविधा पण्णत्ता, तंजहा-आलुए मूलए सिंगबेर हिरिलि सिरिलि सिस्सिरिलि किट्टिया छिरिया छिरियविरालिया कण्हकंदे वजकंदे सूरणकंदे खल्लडे किमिरासि भद्दे मोत्थापिंडे हलिद्दा लोहारी णीहु[ठिहु]थिभु अस्सकण्णी सीहकन्नी सीउंढी मूसंढी जे यावण्णे तहप्पगारा ते समासओ दुविहा पण्णत्ता, तंजहा-पज्जत्तगा य अपज्जत्तगा य ।तेसि गं भंते! जीवाणं कति सरीरगा पण्णत्ता?, गोयमा! तओ सरीरगा पन्नत्ता, तंजहा-ओरालिए तेयए कम्मए, तहेव जहा बायरपुढविकाइयाणं, णवरं सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेजतिभागं उक्कोसेणं सातिरेगजोयणसहस्सं, सरीरगा अणित्वंत्यसंठिता, ठिती जहन्नेणं अंतोमुहत्तं उक्कोसेणं दसवाससहस्साई, जाव दुगतिया तिआगतिया परित्ता अर्णता
पण्णत्ता, सेत्तं बायरवणस्सइकाइया, सेत्तं थावरा ॥ (सू०२१) 'से किं तमित्यादि, अथ के ते साधारणशरीरबादरवनस्पतिकायिका: ?, सूरिराह-साधारणशरीरबादरवनस्पतिकायिका अनेक
Jain Education
For Private
Personal Use Only
UKI
hainelibrary.org
Page #58
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगि
रीयावृत्तिः
॥ २७ ॥
Jain Education In
विधाः प्रज्ञप्ताः, तद्यथा - 'आलुए' इत्यादि, एते आलुकमूलकशृङ्गवेरहिरिलिसिरिलिसिस्सिरिलिकिट्टिकाक्षीरिकाक्षीरबिडालिकाकृष्णकन्दवत्र कन्दसूरणकन्दखल्लूट ( कृमिराशि ) भद्रमुतापिण्डहरिद्रालौही स्तुहिस्तिभुअश्वकर्णीसिंह कर्णीसि कुंडीमुषण्ढीनांमानः साधारणवनस्पतिकायिकभेदाः केचिदतिप्रसिद्धत्वात्केचिद्देशविशेषात्स्वयमवगन्तव्याः, 'जे यावण्णे तहप्पगारा' इति येऽपि चान्ये तथाप्रकारा:| एवंप्रकारा अवकपनकसेवालादयस्तेऽपि साधारणशरीरबादरवनस्पतिकायिकाः प्रतिपत्तव्याः, 'ते समासतो' इत्यादि, 'ते' बादरवनस्पतिकायिका: समासतो द्विविधाः प्रज्ञप्ताः, तद्यथा - पर्याप्तका अपर्याप्तकाश्च, 'जाव सिय संखेज्जा' इति यावत्करणादेवं परिपूर्णः पाठो द्रष्टव्यः - " तत्थ णं जे ते अपज्जत्तगा ते णं असंपत्ता, तत्थ णं जे ते पज्जत्तगा तेसि णं वण्णादेसेणं गंधादेसेणं रसाएसेणं फासाएसेणं सहस्सग्गसो विहाणाई संखिज्जाई जोणिप्पमुहसयसहस्साई पज्जत्तगनिस्साए अपज्जत्तगा वक्कमंति, जत्थ एगो तत्थ सिय संखिज्जा सिय असंखेज्जा सिय अनंता" इति एतत्प्राग्वत्, नवरं यत्रैको बादरपर्याप्तस्तत्र तन्निश्रयाऽपर्याप्ताः कदाचित्सङ्ख्येयाः कदा| चिदसङ्ख्येयाः कदाचिदनन्ताः, प्रत्येकतरवः सङ्ख्येया असङ्ख्या वा, साधारणास्तु नियमादनन्ता इति भाव: । 'तेसि णं भंते ! कइसरीरगा ?" इत्यादिद्वारकलापचिन्तनं बादरपृथिवीकायिकवत्, नवरं संस्थानद्वारे नानासंस्थानसंस्थितानीति वक्तव्यम् । अवगाहनाद्वारे 'उक्कोसेणं सातिरेगं जोयणसहस्स' मिति, तच्च सातिरेकं योजनसहस्रमवगाहनामानमेकस्य जीवस्य बाह्यद्वीपेषु वल्ल्यादीनां समुद्रगोतीर्थेषु च पद्मनालादीनां तदधिकोच्छ्रयमानानि पद्मानि पृथिवीकाय परिणाम इति वृद्धाः । स्थितिद्वारे उत्कर्षतो दश वर्षसहस्राणि वक्तव्यानि, गत्यागतिसूत्रानन्तरं 'अपरीत्ता अनंता' इति वक्तव्यं, तत्र 'परीत्ताः' प्रत्येकशरीरिणोऽसङ्ख्येया: 'अपरीत्ताः' अकुशरीरि
१ प्रतिपत्तौ
साधारणबादरवन० सू० २१
॥ २७ ॥
jainelibrary.org
Page #59
--------------------------------------------------------------------------
________________
दाणोऽनन्ताः प्रज्ञप्ता: हे श्रमण ! हे आयुष्मन् !, उपसंहारमाह-'सेत्तं बादरवणस्सइकाइया, सेत्तं थावरा' इति सुगमम् ॥ उक्ताः स्थावराः, सम्प्रति त्रसप्रतिपादनार्थमाह
से किंतंतसा?,२तिविहा पण्णत्ता, तंजहा-तेउक्काइया वाउक्काइया ओराला तसा पाणा ॥ (सू०२२)। 1. अथ के ते त्रसा: ?, सूरिराह-त्रसास्त्रिविधाः प्रज्ञप्ताः, तद्यथा-तेजस्कायिका वायुकायिका औदारिकत्रसाः, तत्र तेज:-अग्निः |काय:-शरीरं येषां ते तेजस्कायास्त एव स्वार्थिकेकप्रत्ययविधानात्तेजस्कायिकाः, वायु:-पवन: स कायो येषां ते वायुकायास्त एव वायुकायिकाः, उदारा:-स्फारा उदारा एव औदारिकाः प्रत्यक्षत एव स्पष्टत्रसत्वनिबन्धनाभिसन्धिपूर्वकगतिलिङ्गतयोपलभ्यमानत्वात् , तत्र त्रसा द्वीन्द्रियादयः 'औदारिकत्रसाः' स्थूरत्रसा इत्यर्थः ॥ तत्र तेजस्कायिकप्रतिपादनार्थमाह
से किंतं तेउक्काइया?,२दुविहा पण्णत्ता,तंजहा-सुहुमतेउक्काइयायवादरतेउक्काइयाय॥(सू०२३) से किं तं सुहुमतेउक्काइया ?, २ जहा सुहुमपुढविकाइया नवरं सरीरगा सूइकलावसंठिया, एगगइया दुआगइआ परित्ता असंखेजा पण्णत्ता, सेसं तं चेव, सेत्तं सुहुमतेउक्काइया ॥ (सू०२४) से किं तं यादरतेउकाइया ?, २ अणेगविहा पण्णत्ता, तंजहा-इंगाले जाले मुम्मुरे जाव सूरकतमणिनिस्सिते, जे यावन्ने तहप्पगारा, ते समासतो दुविहा पण्णत्ता, तंजहा-पजत्ता य अपजत्ता य । तेसिणं भंते ! जीवाणं कति सरीरगा पण्णत्ता ?, गोयमा! तओ सरीरगा पण्णत्ता, तंजहा-ओरालिए तेयए कम्मए, सेसं तं चेव, सरीरगा सूइकलावसंठिता, तिन्नि लेस्सा, ठिती
Jain Education this
For Private & Personel Use Only
WMjainelibrary.org
Page #60
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगि
रीयावृत्तिः
॥ २८ ॥
Jain Education
जहनेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि राइंदियाई तिरियमणुस्सेहिंतो उववाओ, सेसं तं चैव एगगतिया दुआगतिया, परित्ता असंखेज्जा पण्णत्ता, सेत्तं तेक्वाइया ॥ ( सू० २५ )
अथ के ते तेजस्कायिका: १, तेजस्कायिका द्विविधाः प्रज्ञप्ताः, तद्यथा - सूक्ष्मतेजस्कायिकाच बादरतेजस्कायिकाञ्च चशब्दौ पूर्ववत् ॥ अथ के ते सूक्ष्मतेजस्कायिका: १, सूरिराह - सूक्ष्मतेजस्कायिका इत्यादि सूत्रं सर्वे सूक्ष्मपृथिवीकायिकवद् वक्तव्यं, नवरं संस्थानद्वारे शरीराणि सूचीकलापसंस्थितानि वक्तव्यानि, च्यवनद्वारेऽनन्तरमुद्धृत्य तिर्यग्गतावेवोत्पद्यन्ते, न मनुष्यगतौ, तेजोवायुभ्योऽनन्तरोद्धृतानां मनुष्यगतावुत्पादप्रतिषेधात्, तथा चोक्तम् — “सत्तमिमहिनेरइया तेऊ वाऊ अनंतरुव्वट्टा । नवि पावे माणुस्सं तव संखाउया सव्वे ॥ १ ॥ ।” गत्यागतिद्वारे द्वयागतयः, तिर्यग्गतेर्मनुष्यगतेश्च तेषूत्पादात्, एकगतयोऽनन्तरमुद्वृत्तानां तिर्यग्गतावेव गमनात्, शेषं तथैव, उपसंहारवाक्यं 'सेत्तं सुहुमते काइया' ॥ बादरतेजस्कायिकानाह — अथ के ते बादरतेजस्कायिका: ?, | सूरिराह - बादरतेजस्कायिका अनेकविधाः प्रज्ञप्ताः, तद्यथा – “इंगाले जाव तत्थ नियमे "त्यादि यावत्करणादेवं परिपूर्णपाठः ईगाले जाला मुम्मुरे अच्ची अलाए सुद्धागणी उक्का विज्जू असणि निग्धाए संघरिससमुट्ठिए सूरकंतमणिनिस्सिए, जे यावण्णे तहप्पगारा, ते समासतो दुबिहा पण्णत्ता, तंजहा - पज्जत्तगा य अपनत्तगा य, तत्थ णं जे ते अपजत्तगा ते णं असंपत्ता, तत्थ णं जे ते पज्जतगा एएसिणं वण्णादेसेणं गंधादेसेणं रसादेखेणं फासादेसेणं सहस्सग्गसो विहाणाई संखिज्जाई जोणिप्पमुहसयसहस्साइं पज्जत्तगनिस्साए अपनत्तगा वमंति, जत्थ एगो तत्थ नियमा असंखेज्जा" इति अस्य व्याख्या – 'अङ्गारः' १ सप्तमीमहीनैरयिकाः तेजो वायुः अनन्तरोद्वृत्ताः । नैव प्राप्नुवन्ति मानुष्यं तथैवासंख्यायुषः सर्वे ॥ १ ॥
१ प्रतिपत्तौ त्रसभेदाः
सू० २२ तेजस्काये
सू० २३२४-२५
॥ २८ ॥
w.jainelibrary.org
Page #61
--------------------------------------------------------------------------
________________
विगतधूमज्वालो जाज्वल्यमानः खदिरादिः, 'ज्वाला' अनलसंबद्धा दीपशिखेत्यन्ये, 'मुर्मुरः' फुम्फुकाग्नौ भस्मामिश्रितोऽग्निकणरूपः 'अर्चिः' अनलाप्रतिबद्धा ज्वाला, 'अलातम्' उल्मुकं, 'शुद्धाग्निः' अय:पिण्डादौ, 'उल्का' चुडुली 'विद्युत् प्रतीता, 'अशनिः' आकाशे पतन्नग्निमयः कण:, 'निर्घात:' वैक्रियाशनिप्रपातः 'संघर्षसमुत्थितः' अरण्यादिकाष्ठनिर्मथनसमुत्थः, 'सूर्यकान्तम|णिनिश्रितः' सूर्यखरकिरणसंपर्के सूर्यकान्तमणेर्यः समुपजायते, 'जे यावण्णे तहप्पगारा' इति, येऽपि चान्ये 'तथाप्रकाराः' एवंप्रकारास्तेजस्कायिकास्तेऽपि बादरतेजस्कायिकतया वेदितव्याः, 'ते समासतो' इत्यादि प्राग्वत् , शरीरादिद्वारकलापचिन्ताऽपि सूक्ष्मतेजस्कायिकवत् , नवरं स्थितिद्वारे जघन्यतः स्थितिरन्तर्मुहूर्त्तमुत्कर्षतस्त्रीणि रात्रिन्दिवानि, आहारो यथा बादरपृथ्वीकायिकानां तथा वक्तव्यः, उपसंहारमाह-'सेत्तं तेउक्काइया' । उक्तास्तेजस्कायिकाः, सम्प्रति वायुकायिकानाह
से किं तं वाउक्काइया?, २ दुविहा पण्णत्ता, तंजहा-सुहुमवाउक्काइया य बादरवाउक्काइया य, सुहुमवाउकाइया जहा तेउक्काइया णवरं सरीरा पडागसंठिता एगगतिया दुआगतिया परित्ता असंखिजा, सेत्तं सुहुमवाउक्काइया । से किं तं बादरवाउक्काइया', २ अणेगविधा पण्णत्ता, तंजहा-पाईणवाए पडीणवाए, एवं जे यावण्णे तहप्पगारा, ते समासतो दुविहा पण्णत्ता, तंजहा-पज्जत्ता य अपजत्ता य । ते सिणं भंते ! जीवाणं कति सरीरगा पण्णत्ता?, गोयमा! चत्तारि सरीरगा पण्णत्ता, तंजहा-ओरालिए वेउव्विए तेयए कम्मए, सरीरगा पडागसंठिता, चत्तारि समुग्घाता-यणासमुग्घाए कसायसमुग्घाए मारणंतियसमुग्घाए वेउब्वियसमुग्घाए,
Jain Education Inter
For Private & Personel Use Only
Mainelibrary.org
Page #62
--------------------------------------------------------------------------
________________
प्रतिपत्तौ
श्रीजीवाजीवाभि. मलयगिरीयावृत्तिः
वायुकायः
सू० २६
॥२९॥
आहारो णिव्याघातेणं छदिसिं वाघायं पडुच्च सिय तिदिसिं सिय चउदिसिं सिय पंचदिसिं, उववातो देवमणुयनेरइएसु णत्थि, ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि वाससहस्साई, सेसं तं चेव एगगतिया दुआगइया परित्ता असंखेज्जा पण्णत्ता समणाउसो', सेत्तं बायरवाऊ, सेत्तं
वाउक्काइया॥ (सू०२६) अथ के ते वायुकायिका: ?, सूरिराह-वायुकायिका द्विविधाः प्रज्ञप्ताः, तद्यथा-सूक्ष्मवायुकायिकाश्च बादरवायुकायिकाश्च, चशब्दो प्राग्वत् , तत्र सूक्ष्मवायुकायिकाः सूक्ष्मतेजस्कायिकवद्वक्तव्याः, नवरं संस्थानद्वारे तेषां शरीराणि पताकासंस्थानसंस्थितानि वक्तव्यानि, शेषं तथैव, बादरवायुकायिका अपि एवं चैव-सूक्ष्मतेजस्कायिकवदेव, नवरं भेदो यथा प्रज्ञापनायां तथा वक्तव्यः, स चैवम्-"से किं तं बायरवाउकाइया?, बायरवाउकाइया अणेगविहा पण्णत्ता, तंजहा-पाईणवाए पडीणवाए दाहिणवाए उदीणवाए उड़वाए अहेवाए तिरियवाए विदिसिवाए वाउभामे वाउपलिया मंडलियावाए उक्कलियावाए गुंजावाए झंझावाए संवदृगवाए घणवाए तणुवाए सुद्धवाए, जे यावण्णे तहप्पगारा, ते समासतो दुविहा पण्णत्ता, तंजहा-पजत्तगा य अपजत्तगा य, तत्थ णं जे ते अ-18 पज्जत्तगा ते णं असंपत्ता, तत्थ णं जे ते पजत्तगा एएसिं वण्णादेसेणं गंधादेसेणं रसादेसेणं फासाएसेणं सहस्सग्गसो विहाणाई संखेज्जाई जोणिप्पमुहसयसहस्साई, पज्जत्तगनिस्साए अपजत्तगा वकमंति, जत्थ एगो तत्थ नियमा असंखेजा" इति, अस्य व्याख्या
-पाईणवाए' इति, यः प्राच्या दिश: समागच्छति वातः स प्राचीनवातः, एवंमपाचीनो दक्षिणवात उदीचीनवातश्च वक्तव्यः, ऊर्ध्वमुद्गच्छन् यो वाति वातः स ऊर्ध्ववातः, एवमधोवाततिर्यग्वातावपि परिभावनीयौ, विदिग्वातो यो विदिग्भ्यो वाति, वातो
॥२९॥
Jain Education
I
I
For Private & Personel Use Only
Hainelibrary.org
Page #63
--------------------------------------------------------------------------
________________
ड्रमः-अनवस्थितो वातः, वातोत्कलिका समुद्रस्येव वातस्योत्कलिका वातमण्डलीवात उत्कलिकाभिः प्रचुरतराभिः सम्मिश्रो यो वातः, मण्डलिकावातो मण्डलिकाभिर्मूलत आरभ्य प्रचुरतराभिः सम्मिश्रो यो वातः, गुजावातो यो गुञ्जन्-शब्दं कुर्वन् वाति, झमझावातः सवृष्टिः, अशुभनिष्ठुर इत्यन्ये, संवर्तकवातस्तृणादिसंवर्तनस्वभावः, घनवातो घनपरिणामो वातो रत्नप्रभापृथिव्याद्यधोवी, तनुवातो-विरलपरिणामो धनवातस्याधःस्थायी, शुद्धवातो मन्दस्तिमितो, बस्तिहत्यादिगत इत्यन्ये, 'ते समासतो' इत्यादि प्राग्वत् , तथा शरीरादिद्वारकलापचिन्तायां शरीरद्वारे चत्वारि शरीराणि औदारिकवैक्रियतैजसकार्मणानि, चत्वारः समुद्घाता:-वैक्रियवेदनाकषायमारणान्तिकरूपाः, स्थितिद्वारे जघन्यतोऽन्तर्मुहूर्त वक्तव्यमुत्कर्षतस्वीणि वर्षसहस्राणि, आहारो निर्व्याघातेन षड्दिशि, व्याघात प्रतीत्य स्यात्रिदिशि स्याच्चतुर्दिशि स्यात्पञ्चदिशि, लोकनिष्कुटादावपि बादरवातकायस्य सम्भवात् , शेषं सूक्ष्मवातकायवत् , उपसंहारमाह-'सेत्तं वाउक्काइया' इति ।। उक्ता वातकायिकाः, सम्प्रत्यौदारिकत्रसानाह
से किं तं ओराला तसा पाणा, २ चउव्विहा पण्णत्ता, तंजहा-बेइंदिया तेइंदिया चरिंदिया पंचेंदिया॥ (सू०२७) अथ के ते औदारिकत्रसाः ?, सूरिराह-औदारिकत्रसाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा-द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाः, तत्र द्वे स्पर्शनरसनरूपे इन्द्रिये येषां ते द्वीन्द्रियाः, त्रीणि स्पर्शनरसनघ्राणरूपाणि इन्द्रियाणि येषां ते त्रीन्द्रियाः, चत्वारि स्पर्शनरसनघ्राणचक्षुरूपाणि इन्द्रियाणि येषां ते चतुरिन्द्रियाः, पञ्च स्पर्शनरसनघ्राणचक्षुःश्रोत्ररूपाणि इन्द्रियाणि येषां ते पञ्चेन्द्रियाः ॥ तत्र द्वीन्द्रियप्रतिपादनार्थमाह
ACCOST--5
Jain Education
THEpna
For Private & Personel Use Only
A
Mw.jainelibrary.org
Page #64
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि मलयगि-15 रीयावृत्तिः ।
१ प्रतिपत्ती त्रसभेदाः (सू० २७) द्वीन्द्रियाः सू० २८
से किं तं बेइंदिया ?, २ अणेगविधा पण्णत्ता, तंजहा-पुलाकिमिया जाव समुद्दलिक्खा, जे याषण्णे तहप्पगारा, तेसमासतो दुविहा पण्णत्ता, तंजहा-पज्जत्ता य अपजत्ता य । तेसिणं भंते! जीवाणं कति सरीरगा पण्णत्ता ?, गोयमा! तओ सरीरगा पण्णत्ता, तंजहा-ओरालिए तेयए कम्मए । तेसि णं भंते! जीवाणं के महालिया सरीरओगाहणा पण्णत्ता ?, जहन्नेणं अंगुलासंखेजभागं उक्कोसेणं बारसजोयणाई छेवट्ठसंघयणा हुंडसंठिता, चत्तारि कसाया, चत्तारि सण्णाओ, तिणि लेसाओ, दो इंदिया, तओ समुग्घाता-वेयणा कसाया मारणंतिया, नोसन्नी असन्नी, णपुंसकवेदगा, पंच पजत्तीओ, पंच अपज्जत्तीओ, सम्मद्दिट्ठीवि मिच्छदिट्ठीवि नो सम्ममिच्छदिट्ठी, णो ओहिदसणी णो चक्खुदसणी अचक्खुदंसणी नो केवलदसणी । ते णं भंते ! जीवा किं णाणी अण्णाणी?, गोयमा! णाणीवि अण्णाणीवि, जेणाणी ते नियमा दुण्णाणी, तंजहा-आभिणिबोहियणाणी सुयणाणी य, जे अन्नाणी ते नियमा दुअण्णाणी-मतिअण्णाणी य सुयअण्णाणी य, नो मणजोगी वइजोगी कायजोगी, सागारोवउत्तावि अणागारोवउत्तावि, आहारो नियमाछद्दिसिं, उववातो तिरियमणुस्सेसु नेरइयदेवअसंखेजवासाउयवजेसु, ठिती जहनेणं अंतोमुहुत्तं उक्कोसेणं बारस संवच्छराणि, समोहतावि मरंति असमोहतावि मरंति, कहिं
॥३०॥
Jain Education indian
For Private Personel Use Only
Page #65
--------------------------------------------------------------------------
________________
. गच्छंति?, नेरइयदेवअसंखेजवासाउअवजेसु गच्छंति, दुगतिया दुआगतिया, परित्ता असंखेजा,
सेत्तं बेइंदिया ॥ (सू० २८) 'से किंत' मित्यादि, अथ के ते द्वीन्द्रियाः ?, सूरिराह-द्वीन्द्रिया अनेकविधाः प्रज्ञप्ताः, तद्यथा-'पुलाकिमिया जाव समुद्द६ लिक्खा' इति यावत्करणादेवं परिपूर्णपाठो द्रष्टव्यः-"पुलाकिमिया कुच्छिकिमिया गंडूयलगा गोलोमा नेउरा सोमंगलगा वं
सीमुहा सूईमुहा गोजलोया जलोया जालायुसा संखा संखणगा घुल्ला खुल्ला वराडा सोत्तिया मोत्तिया कल्लुयावासा एगतोवत्ता दुहतोवत्ता नंदियावत्ता संबुक्का माइवाहा सिप्पिसंपुडा चंदणा समुद्दलिक्खा इति” अस्य व्याख्या-'पुलाकिमिया' नाम पायुप्रदेशोत्पन्नाः कृमय: 'कुक्षिकमय:' कुक्षिप्रदेशोत्पन्नाः 'गण्डोयलकाः' प्रतीताः 'शङ्खाः' समुद्रोद्भवास्तेऽपि प्रतीताः 'शङ्खनकाः' त एव लघवः 'धुल्ला:' घुल्लिका: 'खुल्ला:' लघवः शङ्खाः सामुद्रशङ्खाकारा: 'वराटाः' कपर्दाः 'मातृवाहाः' कोद्रवाकारतया ये कोद्रवा इति प्रतीताः 'सिप्पिसंपुडा' संपुटरूपाः शुक्तयः 'चन्दनकाः' अक्षाः, शेषास्तु यथासम्प्रदायं वाच्याः, 'जे यावण्णे तहप्पगारा' इति | येऽपि चान्ये तथाप्रकारा:-एवंप्रकाराः मृतककलेवरसम्भूतकृम्यादयस्ते सर्वे द्वीन्द्रिया ज्ञातव्याः, 'ते समासतो' इत्यादि, ते द्वीन्द्रियाः 'समासत:' सझेपेण द्विविधाः प्रज्ञप्ताः, तद्यथा-अपर्याप्ताः पर्याप्ताश्च । शरीरद्वारेऽमीषां त्रीणि शरीराणि-औदारिकं तैजसं कार्मणं च, अवगाहना जघन्यतोऽङ्गुलासङ्ख्येयभागमात्रा उत्कृष्टा द्वादश योजनानि, संहननद्वारे छेदवर्तिसंहननिनः, अत्र संहननं मुख्यमेव द्रष्टव्यम् , अस्थिनिचयभावात् , संस्थानद्वारे हुण्डसंस्थानाः, कषायद्वारे चत्वारः कषायाः, सज्ञाद्वारे चतस्र आहारादिकाः सञ्ज्ञाः, लेश्याद्वारे आद्यास्तिस्रो लेश्याः, इन्द्रियद्वारे द्वे इन्द्रिये, तद्यथा-स्पर्शनं रसनं च, समुद्घातद्वारे त्रयः समुद्घाताः, व
जीच०६
Jain Education
For Private
Personel Use Only
ziainelibrary.org
Page #66
--------------------------------------------------------------------------
________________
श्रीजीवा
जीवाभि० मलयगिरीयावृत्तिः
॥ ३१ ॥
Jain Education Inter
यथा-वेदनासमुद्घातः कषायसमुद्घातो मारणान्तिकसमुद्घातश्च सञ्ज्ञाद्वारे नो सञ्ज्ञिनोऽसञ्ज्ञिनः, वेदद्वारे नपुंसकवेदाः, संमूच्छिमत्वात्, पर्याप्तिद्वारे पञ्च पर्याप्तयः पञ्चापर्याप्तयः, दृष्टिद्वारे सम्यग्दृष्टयो मिध्यादृष्टयो वा न सम्यग्मिथ्यादृष्टयः, कथम् ? इति चेत् उच्यते, इह घण्टाया वादितायां महान् शब्द उपजायते, तत उत्तरकालं हीयमानोऽवसाने लालामात्रं भवति, एवममुना घण्टालालान्यायेन किञ्चित्सास्वादन सम्यक्त्वशेषाः केचिद् द्वीन्द्रियेषु मध्ये उत्पद्यन्ते ततोऽपर्याप्तावस्थायां कियत्कालं सास्वादनसम्यक्त्वसम्भवात् सम्यग्दृष्टित्वं, शेषकालं मिध्यादृष्टिता, यत्तु सम्यग्मिध्यादृष्टित्वं तन्न संभवति, तथाभवस्वभावतया तथारूपपरिणामायोगात् नापि सम्यग्मिथ्यादृष्टिः सन् तत्रोत्पद्यते 'न सम्ममिच्छो कुणइ कालं' इति वचनात् दर्शनद्वारं प्राग्वत् ज्ञानद्वारे ज्ञानिनोऽप्यज्ञानिनोऽपि तत्र ज्ञानित्वं सास्वादनसम्यक्त्वापेक्षया, ते च ज्ञानिनो नियमाद् द्विज्ञानिनो, मतिश्रुतज्ञानमात्रभा वातू, अज्ञानिनोऽपि नियमाद् द्वयज्ञानिनो, मत्यज्ञानश्रुताज्ञानमात्रभावात्, योगद्वारे न मनोयोगिनो वाग्योगिनोऽपि काययोगिनोऽपि, उपयोगद्वारं पूर्ववत्, आहारो नियमात् पदिशि त्रसनाड्या एवान्तद्वन्द्रियादीनां भावात् उपपातो देवनारका सङ्ख्यातवर्षायुष्कवर्जेभ्यः शेषतिर्यग्मनुष्येभ्यः स्थितिर्जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो द्वादश वर्षाणि, समवहतद्वारं प्रागिव, च्यवनद्वारे देवनारकासयात वर्षायुष्कवर्जितेषु शेषेषु तिर्यग्मनुष्येष्वनन्तरमुद्धृत्य गमनम्, अत एव गत्यागतिद्वारे यागतिका द्विगतिका: तिर्यग्मनुष्यगत्यपेक्षया, 'परीत्ता' प्रत्येकशरीरिणः, असङ्ख्येया घनीकृतस्य लोकस्य या ऊर्ध्वाध आयता एकप्रादेशिक्यः श्रेणयोऽसयेययोजनकोटाको टीप्रमाणाकाशसूचिगतप्रदेशराशिप्रमाणाः तावत्प्रमाणत्वात्, प्रज्ञप्ताः हे श्रमण ! हे आयुष्मन् !, उपसंहारमाह - 'सेत्तं बेइंदिया' | उक्ता द्वीन्द्रियाः, अधुना श्रीन्द्रियानाह-
१ प्रतिपतौ द्वीन्द्रियाः
सू० २८
॥ ३१ ॥
inelibrary.org
Page #67
--------------------------------------------------------------------------
________________
Jain Education In
से किं तं तेइंदिया ?, २ अणेगविधा पण्णत्ता, तंजहा - ओवइया रोहिणीया हत्थिसोंडा, जे यावण्णे तहष्पगारा, ते समासतो दुविहा पण्णत्ता, तंजहा - पज्जत्ता य अपजत्ता य, तहेव जहा बेदियाणं, नवरं सरीरोगाहणा उक्कोसेणं तिन्नि गाउयाई, तिन्नि इंदिया, ठिई जहनेणं अंतोमुहृत्तं उक्को से एगूणपण्णराइंदिया, सेसं तहेव, दुगतिया दुआगतिया, परित्ता असंखेज्जा पण्णत्ता, से तं तेइंदिया ॥ ( सू० २९ )
अथ के ते त्रीन्द्रिया:?, सूरिराह - त्रीन्द्रिया अनेकविधाः प्रज्ञप्ताः, तद्यथा- 'भेदो जहा पण्णवणाए' भेदो यथा प्रज्ञापनायां तथा वक्तव्यः, स चैवम्—“उवयिया रोहिणिया कुंथूपिवीलिया उद्देसगा उद्देहिया उकलिया तणहारा कट्ठद्वारा पत्तहारा मालुया पत्तहारा तणर्बेटका पत्तर्बेटया फलवेंटया तेम्बुरुमिंजिया तउसमिंजिया कप्पासट्ठिमिंजिया झिल्लिया झिंगिरा झिगिरिडा वाहुया, [ प्रन्थाग्रम् १००० ] मुरगा सोवत्थिया सुयवेंटा इंदकाइया इंदगोवया कोत्थलवाहगा हालाहला पिसुया तसवाइया गोम्ही हत्थिसोंडा ॥” इति एते च केचिदतिप्रतीताः केचिद्देशविशेषतोऽवगन्तव्याः, नवरं 'गोम्ही' कण्हसियाली, 'जे यावण्णे तहप्पगारा' इति येऽपि वान्ये 'तथाप्रकारा: ' एवंप्रकारास्ते सर्वे त्रीन्द्रिया ज्ञातव्याः, 'ते समासतो' इत्यादि समस्तमपि सूत्रं द्वीन्द्रियवत्परिभावनीयं, नवरमवगाहनाद्वारे उत्कर्षतोऽवगाहना त्रीणि गव्यूतानि । इन्द्रियद्वारे त्रीणि इन्द्रियाणि । स्थितिर्जघन्येनान्तर्मुहूर्त्तमुत्कर्षत एकोनपञ्चाशद् रात्रिन्दिवानि, | शेषं तथैव, उपसंहारमाह - 'सेत्तं तेइंदिया ॥' उक्तास्त्रीन्द्रियाः, सम्प्रति चतुरिन्द्रियप्रतिपादनार्थमाह—
से किं तं चरिंदिया १, २ अणेगविधा पण्णत्ता, तंजहा - अंधिया पुत्तिया जाव गोमय कीडा, जे
jainelibrary.org
Page #68
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
॥ ३२ ॥
Jain Education 1.1
यावरणे तपगारा ते समासतो दुविहा पण्णत्ता, तंजहा-पजत्ता य अपजत्ता य, तेसि णं भंते! जीवाणं कति सरीरगा पण्णत्ता १, गोयमा ! तओ सरीरगा पण्णत्ता तं चेव, णवरं सरीरोगाहणा उक्कोसेणं चत्तारि गाउयाई, इंदिया चत्तारि, चक्खुदंसणी अचक्खुदंसणी, ठिती उकोसेणं छम्मासा, सेसं जहा तेइंद्रियाणं जाव असंखेज्जा पण्णत्ता, से तं चउरिंदिया || (सू० ३० ) अथ केते चतुरिन्द्रिया:?, सूरिराह - चतुरिन्द्रिया अनेकविधाः प्रज्ञप्ताः, तद्यथा – “अंधिया पुत्तिया मच्छिया मगसिरा कीडा पयंगा टेंकणा कुक्कुहा कुकुडा नंदावत्ता झिंगिरिडा किण्हपत्ता नीलपत्ता लोहियपत्ता हालिदपत्ता सुकिलपत्ता चित्तपक्खा विचि| तपक्खा ओहंजलिया जलचारिया गंभीरा नीणिया तंतवा अच्छिरोडा अच्छिवेहा सारंगा नेउरा डोला भमरा भरिलि जरला विच्छया पत्तविच्छुया छाणविच्छुया जलविच्छुया सेइंगाला कणगा गोमयकीडगा" एते लोकतः प्रत्येतव्याः, 'जे यावण्णे तहप्पगारा' इति, येsपि चान्ये ' तथाप्रकारा:' एवंप्रकारास्ते सर्वे चतुरिन्द्रिया विज्ञेयाः, 'ते समासतो' इत्यादि सकलमपि सूत्रं द्वीन्द्रियवद्भावनीयं, नवरमवगाहनाद्वारे उत्कर्षतोऽवगाहना चत्वारि गव्यूतानि । इन्द्रियद्वारे स्पर्शनरसनघ्राणचक्षुर्लक्षणानि चत्वारीन्द्रियाणि । स्थितिद्वारे उत्कर्षत: स्थितिः षण्मासाः, शेषं तथैव, उपसंहारमाह- 'सेत्तं चउरिंदिया' । सम्प्रति पञ्चेन्द्रियान् प्रतिपिपादयिषुराह
से किं तं पंचेदिया ?, २ चडव्विहा पण्णत्ता, तंजहा - रतिया तिरिक्खजोणिया मणुस्सा देवा ॥ ( सू० ३१ )
अथ के ते पश्वेन्द्रियाः ?, सूरिराह - पञ्चेन्द्रियाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा - नैरयिकास्तिर्यग्योनिका मनुष्या देवाः, तत्र अयम्
१ प्रतिपत्तौ
त्रिचतुरिन्द्रियाः
सू० २९३०
पञ्चेन्द्रियाः
सू० ३१
॥ ३२ ॥
row.jainelibrary.org
Page #69
--------------------------------------------------------------------------
________________
इष्टफलं कर्म निर्गतमयं येभ्यस्ते निरया-नरकावासास्तेषु भवा नैरयिकाः, अध्यामादेराकृतिगणवादिकण्प्रत्ययः । तिर्यगिति प्राय|स्तिर्यग्लोके योनयस्तिर्यग्योनयस्तत्र जातास्तिर्यग्योनिजाः, यदिवा तिर्यग्योनिका इति शब्दसंस्कारः, तत्र तिर्यगिति प्रायस्तिर्यग्लोके योनय:-उत्पत्तिस्थानानि येषां ते तिर्यग्योनिकाः । मनुरिति मनुष्यस्य सज्ञा, मनोरपत्यानि मनुष्याः, जातिशब्दोऽयं राजन्यादिशब्दवत् । दीव्यन्तीति देवाः ॥ तत्र नैरयिकप्रतिपादनार्थमाह
से किं तं नेरइया ?, २ सत्तविहा पण्णत्ता, तंजहा-रयणप्पभापुढविनेरइया जाव अहे सत्तमपुढविनेरइया, ते समासओ दुविहा पण्णत्ता, तं०-पजत्ता य अपज्जत्ता य । तेसि णं भंते! जीवाणं कति सरीरगा पण्णत्ता?, गोयमा! तओ सरीरया पण्णत्ता, तंजहा-वेउव्विए तेयए कम्मए । तेसिणं भंते ! जीवाणं केमहालिया सरीरोगाहणा पण्णता ?, गोयमा! दुविहा सरीरोगाहणा पण्णत्ता, तंजहा-भवधारणिज्जा य उत्तरवेउब्विया य, तत्थ णं जा सा भवधारणिजा सा जहण्णेणं अंगुलस्स असंखेजो भागो उक्कोसेणं पंचधणुसयाई, तत्थ णं जा सा उत्तरवेउब्विया सा जहण्णेणं अंगुलस्स संखेजतिभागं उक्कोसेणं धणुसहस्सं । तेसिणं भंते! जीवाणं सरीरा किंसंघयणी पण्णत्ता, गोयमा! छहं संघयणाणं असंघयणी, णेवट्ठी व छिराणेव पहारु णेव संघयणमस्थि, जे पोग्गला अणिट्टा अर्कता अप्पिया असुभा अमणुण्णा अमणामा ते तेर्सि संघातत्ताए परिणमंति । तेसिणं भंते! जीवाणं सरीरा किंसंठिता पण्णत्ता?, गोयमा! दुविहा ,
Jain Education
For Private
Personal Use Only
IRI
Page #70
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलय गि
रीयावृत्तिः
॥ ३३ ॥
Jain Education Inte
य.
पण्णत्ता, तंजा - भवधारणिज्जा य उत्तरवेउब्विया य, तत्थ णं जे ते भवधारणिज्जा ते हुंडसंठिया, तत्थ णं जे ते उत्तरवेव्विया तेवि हुंडसंठिता पण्णत्ता, चत्तारि कसाया चत्तारि सण्णाओ तिणि लेसाओ पंचेंदिया चत्तारि समुग्धाता आइल्ला, सन्नीवि असन्नीवि, नपुंसकवेदा, छप्पजत्तीओ छ अपजत्तीओ, तिविधा दिट्ठी, तिन्नि दंसणा णाणीवि अण्णाणीवि, जे गाणी ते नियमातिन्नाणी, तंजहा - आभिणिवोहियणाणी सुतणाणी ओहिनाणी, जे अण्णाणी ते अत्थेगतिया दुअण्णाणी अत्थेगतिया तिअण्णाणी, जे य दुअण्णाणी ते णियमा मइअण्णाणी सुयअणाणी, जे तिअण्णाणी ते नियमा मतिअण्णाणी व सुयअण्णाणी य विभंगणाणी य, तिविधे जोगे, दुवि उवओगे, छद्दिसिं आहारो, ओसण्णं कारणं पडुच वण्णतो कालाई जान आहारमाहारेंति, उबवाओ तिरियमणुस्सेसु, ठिती जहन्नेणं दसवाससहस्साइं उक्कोसेणं तित्तीसं सांगरोमाई, दुविहा मरंति, उव्वहणा भाणियत्र्वा जतो आगता, णवरि संमुच्छि मेसु पडिसिद्धो, दुगतिया दुआगतिया परित्ता असंखेज्जा पण्णत्ता समणाउसो !, से तं नेरइया ॥ ( सू० ३२ ) अथ के ते नैरयिका: ?, सूरिराह - नैरयिकाः सप्तविधाः प्रज्ञप्ताः, तद्यथा - रत्नप्रभापृथिवीनैरयिका यावत्करणात् शर्कराप्रभापृथिवीनैरयिका: वालुकाप्रभापृथिवीनैरयिकाः पङ्कप्रभापृथिवीनैरयिका: धूमप्रभापृथिवीनैरयिकाः तमः प्रभापृथिवीनैरयिका इति परिग्रहः, अधः सप्तमपृथिवीनैरयिकाः, 'ते समासतो' इत्यादिपर्याप्तापर्याप्तसूत्रं सुगमम् ॥ शरीरादिद्वारप्रतिपादनार्थमाह - 'तेसि णं भंते !' इत्यादि,
?
१ प्रतिपत्तौ
नारकाः
सू० ३२
॥ ३३ ॥
ainelibrary.org
Page #71
--------------------------------------------------------------------------
________________
Jain Education Int
सुगमं नवरं भवप्रत्ययादेव तेषां शरीरं वैक्रियं नौदारिकमिति वैक्रियतैजसकार्मणानि त्रीणि शरीराण्युक्तानि । अवगाहना तेषां द्विधा - | भवधारणीया उत्तरवैकुर्विकी च, तत्र यया भवो धार्यते सा भवधारणीया, बहुलवचनात्करणेऽनीयप्रत्ययः, अपरा भवान्तरवैरिनारकप्रतिघातनार्थमुत्तरकालं या विचित्ररूपा वैक्रयिकी अवगाहना सा उत्तरवैकुर्विकी, तत्र या सा भवधारणीया सा जघन्यतोऽङ्गुलायेयभागः, स चोपपातकाले वेदितव्यः, तथाप्रयत्नभावात् उत्कर्षतः पञ्चधनुःशतानि, इदं चोत्कर्षतः प्रमाणं सप्तमपृथिवीमधिकृत्य वेदितव्यं, प्रतिपृथिवि तूत्कर्षतः प्रमाणं सङ्ग्रहणिटीकातो भावनीयं तत्र सविस्तरमुक्तत्वात्, उत्तरवैकुर्विकी जघन्यतोऽङ्गुलसङ्ख्येयभागो न त्वसङ्ख्येयभागः, तथाप्रयत्नाभावात् उत्कर्षतो धनुः सहस्रमिति, इदमप्युत्कर्षपरिमाणं सप्तमनरक पृथिवीमधिकृत्य वेदितव्यं प्रतिपृथिवि तु सङ्ग्रहणिटीकातः परिभावनीयं, संहननद्वारे 'तेसि णं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! षण्णां संहननानामन्यतमेनापि संहननेन तेषां शरीराण्यसंहननानि, सूत्रे पुंस्त्वनिर्देश: प्राकृतत्वात् कस्मादसंहननानि ? इति चेद् अत आह— 'नेवट्ठी' इत्यादि, नैव तेषां शरीराणामस्थीनि, नैव शिरा-धमनिनाड्यो, नापि स्नायूनि-शेषशिराः, अस्थिनिचयात्मकं च संहननमतोऽ| स्ध्याद्यभावादसंहननानि शरीराणि, इयमत्र भावना - इह तत्त्ववृत्त्या संहननमस्थिनिचयात्मकं यत्तु प्रागे केन्द्रियाणां सेवार्त्तसंहननमभ्यधायि तदौदारिकशरीरसम्बन्धमात्रमपेक्ष्यौपचारिकं देवा अपि यदन्यत्र प्रज्ञापनादौ वज्रसंहननिन उच्यन्ते तेऽपि गौणवृत्त्या, तथाहि-इह यादृशी मनुष्यलोके चक्रवर्त्त्यादेर्विशिष्टवर्षभनाराचसंहननिनः सकलशेषमनुष्यजनासाधारणा शक्ति: " दोसोला बत्तीसा सव्ववलेणं तु संकलनिबद्ध” मित्यादिका, ततोऽधिकतरा देवानां पर्वतोत्पाटनादिविषया शक्ति: श्रूयते न च शरीरपरिक्लेश इति तेऽपि वज्रसंहननिन इव वज्रसंहननिन उक्ता न पुनः परमार्थतस्ते संहननिनः, ततो नारकाणामस्ध्यभावात्संहननाभावः, एतेन योऽपरिणत भग
jainelibrary.org
Page #72
--------------------------------------------------------------------------
________________
प्रतिपत्ता नारकाः सू० ३२
श्रीजीवा-गावसिद्धान्तसारो वावदूकः सिद्धान्तबाहुल्यमात्मनः ख्यापयन्नेवं प्रललाप-"सुत्ते सत्तिविसेसो संघयणमिहऽट्ठिनिचयो"ति, इति सोपा-1
कीणों द्रष्टव्यः, साक्षादत्रैव सूत्रे अस्थिनिचयामकस्य संहननस्याभिधानात्, अस्थ्यभावे संहननप्रतिषेधादिति । अपरस्त्वाह-नैरयिकामलयगि- णामस्थ्यभावे कथं शरीरबन्धोपपत्ति: १, नैष दोषः, तथाविधपुद्गलस्कन्धवत् शरीरबन्धोपपत्तेः, अत एवाह-'जे पोग्गला अणिहा' रीयावृत्तिः | इत्यादि, ये पुद्गला: 'अनिष्टाः' मनस इच्छामतिकान्ताः, तत्र किञ्चित्कमनीयमपि केषाञ्चिदनिष्टं भवति तत आह-न कान्ता: अ-18
कान्ता-अकमनीयाः, अत्यन्ताशुभवर्णोपेतत्वात् , अत एव न प्रियाः, दर्शनापातकालेऽपि न प्रियबुद्धिमालन्युत्पादयन्तीति भावः, ॥३४॥
'अशुभा:' अशुभरसगन्धस्पर्शालकत्वात् , 'अमनोज्ञाः' न मनःप्रहादहेतवो, विपाकतो. दुःखजनकत्वात् , अमनापा:-न जातुचिदपि भोज्यतया जन्तूनां मनास्याप्नुवन्तीति भावः, ते तेषां 'सङ्घातत्वेन' तथारूपशरीरपरिणतिभावेन परिणमन्ति । संस्थानद्वारे तेषां शरीराणि भवधारणीयानि उत्तरवैकुर्विकाणि च हुण्डसंस्थानानि वक्तव्यानि, तथाहि-भवधारणीयानि तेषां शरीराणि भवस्वभावत एव निर्मूलविलुप्तपक्षोत्पाटितसकलग्रीवादिरोमपक्षिशरीरकवदतिबीभत्सहुण्डसंस्थानोपेतानि, यान्यप्युत्तरवैक्रियाणि तानि यद्यपि शु|भानि वयं विकुर्विष्याम इत्यभिसन्धिना विकुर्वितुमारभन्ते तथाऽपि तानि तेषामत्यन्ताशुभतथाविधनामकर्मोदयतोऽतीवाशुभतराण्युप-| जायन्ते इति तान्यपि हुण्डसंस्थानानि । कषायद्वारं सज्ञाद्वारं च प्राग्वत्, लेश्याद्वारे आद्यास्तिस्रो लेश्याः, तत्राद्ययोर्द्वयोः पृथिव्योः कापोतलेश्या, तृतीयस्यां पृथिव्यां केषुचिन्नरकावासेषु कापोतलेश्या शेषेषु नीललेश्या, चतुर्थ्यां नीललेश्या, पञ्चम्यां केषुचिन्नरकावासेषु नीललेश्या, शेषेषु कृष्णलेश्या, षष्ठयां कृष्णलेश्या, सप्तम्यां परमकृष्णलेश्या, उक्तश्च व्याख्याप्रज्ञप्तौ-"काऊ य दोसु तइ
१ कापोती च द्वयोस्तृतीयस्यां मिश्रा नीला चतुर्थ्यो । पञ्चम्या मिश्रा कृष्णा ततः परमकृष्णा ॥१॥
॥३४॥
Join Education
For Private & Personal use only
jainelibrary.org
Page #73
--------------------------------------------------------------------------
________________
याएँ मीसिया नीलिया चउत्थीए पंचमियाए। मीसा कण्हा तत्तो परमकण्हा ॥ १॥” इन्द्रियद्वारे पञ्च इन्द्रियाणि स्पर्शनरसनघ्राणचक्षुःश्रोत्रलक्षणानि । समुद्घातद्वारे चत्वारः समुद्घाता:-वेदनासमुद्घात: कषायसमुद्घातो वैक्रियसमुद्घातो मारणान्तिकसमुद्घातश्च । सब्जिद्वारे सज्ञिनोऽसब्जिनश्च, तत्र ये गर्भव्युत्क्रान्तिकेभ्य उत्पन्नास्ते सब्जिन इति व्यपदिश्यन्ते, ये तु संमूच्र्छनजे
भ्यस्तेऽसञ्जिनः, ते च रत्नप्रभायामेवोत्पद्यन्ते न परतः, अनाशयाशुभक्रियाया दारुणाया अप्यनन्तरविपाकिन्या एतावन्मात्रफलत्वात् , दअत एवाहुवृद्धा:-"अस्सन्नी खलु पढमं दोचं व सिरीसवा तइय पक्खी । सीहा जंति चउत्थि उरगा पुण पंचमि पुढवि ॥१॥
छट्टिं य इत्थियाओ मच्छा मणुया य सत्तमि पुढविं । एसो परमोवाओ बोद्धव्वो नरयपुढवीसु ॥२॥" वेदद्वारे नपुंसकवेदाः ।। पर्याप्तिद्वारे पञ्च पर्याप्तयः पञ्चापर्याप्तयः । दृष्टिद्वारे त्रिविधदृष्टयोऽपि, तद्यथा-मिध्यादृष्टय: सम्यग्दृष्टयः सम्यग्मिध्यादृष्टयश्च, दर्शनद्वारे त्रीणि दर्शनानि, तद्यथा-चक्षुर्दर्शनमचक्षुर्दर्शनमवधिदर्शनं च । ज्ञानद्वारे ज्ञानिनोऽपि अज्ञानिनोऽपि, तत्र ये ज्ञानिनस्ते नियमात्रिज्ञानिनः, तद्यथा-आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनश्च, येऽत्राज्ञानिनस्ते मत्यज्ञानिनः श्रुताज्ञानिनो विभङ्गज्ञानिनश्च, एष चात्र भावार्थ:-ये नारका असञ्जिनस्तेऽपर्याप्तावस्थायां व्यज्ञानिनः पर्याप्तावस्थायां तु यज्ञानिन: सब्जिनस्तूभय्यामप्यवस्थायां व्यज्ञानिनः, असज्ञिभ्यो ह्युत्पद्यमानास्तथाबोधमान्द्यादपर्याप्तावस्थायां नाव्यक्तमप्यवधिमाप्नुवन्तीति । योगोपयोगाहारद्वाराणि प्रतीतानि । उपपातो यथा व्युत्क्रान्तिपदे प्रज्ञापनायां तथा वक्तव्यः, पर्याप्तपञ्चेन्द्रियतिर्यग्मनुष्येभ्योऽसङ्ख्यातवर्षायुष्कवर्जेभ्यो वक्तव्यो,
49*CA-%A4%%%ARA
| १ असंज्ञिनः खलु प्रथमा द्वितीयां च सरीसृपास्तृतीयां पक्षिणः । सिंहा यान्ति चतुर्थी उरगाः पुनः पञ्चमी पृथ्वीम् ॥१॥ षष्टी च त्रियः मत्स्या मनुष्याश्च | सप्तमी पृथ्वीम् । एष परम उत्पादो बोद्धव्यो नरकपृथ्वीषु ॥२॥
Jain Education
Nha
For Private Personal use only
.jainelibrary.org
Page #74
--------------------------------------------------------------------------
________________
2
श्रीजीवा- न शेषेभ्य इति भावः । स्थितिर्जघन्यतो दश वर्षसहस्राणि उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि । समुद्घातमधिकृत्य मरणचिन्ता प्राग्वत् । १ प्रतिपत्ती जीवाभि० उद्वर्त्तनाचिन्ता यथा व्युत्क्रान्तिपदे प्रज्ञापनायां कृता तथा वक्तव्या, अनन्तरमुद्धृत्य सङ्क्षिपञ्चेन्द्रियतिर्यमनुष्येष्वसङ्ख्यातवर्षायुष्क- पञ्चेन्द्रियमलयगि-
1 वर्जितेष्वागच्छन्तीति भावः, अत एव गत्यागतिद्वारे व्यागतिका द्विगतिका:, 'परीत्ताः' प्रत्येकशरीरिणोऽसङ्ख्येयाः प्रज्ञप्ताः, हे श्रमण ! है | तिर्यग्भेदाः रीयावृत्तिः । आयुष्मन् !, उपसंहारमाह-'सेत्तं नेरइया' । उक्ता नैरयिकाः, सम्प्रति तिर्यपञ्चेन्द्रियानाह
सू० ३३ से किं तं पंचेंदियतिरिक्खजोणिया?, २ विहा पण्णत्ता, तंजहा-समुच्छिमपंचेंदियतिरिक्खजोणिया य गब्भवकतियपंचिंदियतिरिक्खजोणिया य ॥ (सू०३३)
अथ के ते पञ्चेन्द्रियतिर्यग्योनिका: ?, सूरिराह-पञ्चेन्द्रियतिर्यग्योनिका द्विविधाः प्रज्ञप्ताः, तद्यथा-संमूछिमपञ्चेन्द्रियतिर्यग्योदानिका गर्भव्युत्क्रान्तिकपश्चेन्द्रियतिर्यग्योनिकाच, तत्र संमूर्च्छनं संमूर्यो-गर्भोपपातव्यतिरेकेणैव य: प्राणिनामुत्पादस्तेन निर्वृत्ताः सं
मूच्छिमाः, 'भावादिम' इति इमप्रत्ययः, ते च ते पञ्चेन्द्रियतिर्यग्योनिकाच संमूच्छिमपञ्चेन्द्रियतिर्यग्योनिकाः, गर्भे व्युत्क्रान्ति:-उत्पत्तियेषां यदिवा गर्भादू-गर्भवशाद् व्युत्क्रान्तिः-निष्क्रमणं येषां ते गर्भव्युत्क्रान्तिकाः, ते च ते पञ्चेन्द्रियतिर्यग्योनिकाश्चेति विशेषणसमासः, चशब्दौ स्वगतानेकभेदसूचकौ ॥
से किं तं संमुच्छिमपंचेंदियतिरिक्खजोणिया?.२तिविहा पण्णत्ता, तंजहा-जलयरा थलयरा भा॥३५॥ खहयरा ॥ (सू० ३४)। से किं तं जलयरा ?, २ पंचविधा पण्णत्ता, तंजहा-मच्छगा कच्छभा मगरा गाहा सुसुमारा । से किं तं मच्छा ?, एवं जहा पण्णवणाए जाव जे यावण्णे तहप्पगारा,
ACADGAOCTOURCESCAR
Jain Education in
For Private Personel Use Only
Alainelibrary.org
Page #75
--------------------------------------------------------------------------
________________
ते समासतो दुविहा पण्णता, तंजहा-पजत्ता य अपज्जत्ता य । तेसि णं भंते ! जीवाणं कति सरीरगा पण्णत्ता ?, गोयमा ! तओ सरीरया पण्णत्ता, तंजहा-ओरालिए तेयए कम्मए, सरीरोगाहणा जहणणेणं अंगुलस्स असंखेजतिभागं उक्कोसेणं जोयणसहस्सं छेवट्ठसंघयणी हुंडसंठिता, चत्तारि कसाया, सण्णाओवि ४, लेसाओ ५, इंदिया पंच, समुग्घाता तिणि णो सपणी असण्णी, णपुंसकवेदा, पजत्तीओ अपजत्तीओ य पंच, दो दिडिओ, दो दसणा, दो नाणा दो अन्नाणा, दुविधे जोगे, दुविधे उवओगे, आहारो छद्दिसिं, उववातो तिरियमणुस्सहिंतो नो देवहितो नो नेरइएहितो, तिरिएहिंतो असंखेजवासाउवजेसु, अकम्मभूमगअंतरदीवगअसंखेजवासाउअवजेसु मणुस्सेसु, ठिती जहन्नणं अंतोमुहत्तं उक्कोसेणं पुचकोडी, मारणंतियसमुग्धातेणं दुविहावि मरंति, अणंतरं उव्वद्वित्ता कहिं , नेरइएसुवि तिरिक्खजोणिएसुवि मणुस्सेसुवि देवेसुवि, नेरइएसु रयणप्पहाए, सेसेसु पडिसेधो, तिरिएसु सव्वेसु उववजंति संखेज्जवासाउएसुवि असंखेजवासाउएसुवि चउप्पएसु पक्खीसुवि मणुस्सेसु सव्वेसु कम्मभूमीसु नो अकम्मभूमीएसु अंतरदीवएसुवि संखिजवासाउएमुवि असंखिजवासाउएसुवि देवेसु जाव वाणमंतरा, चउगइया दुआगतिया, परित्ता असंखेजा पण्णत्ता । से तं जलयरसमुच्छिमपंचेंदियतिरिक्खा ॥ (सू०३५) अथ के ते संमूछिमपञ्चेन्द्रियतिर्यग्योनिकाः?, सूरिराह-संमूछिमपञ्चेन्द्रियतिर्यग्योनिकास्त्रिविधाः प्रज्ञप्ताः, तद्यथा-जलचराः
GROCEROGRAMME0%
in Educat an
d a
Kiraw.jainelibrary.org
Page #76
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगियावृत्तिः
॥ ३६ ॥
Jain Education
संमूच्छिम
जलचराः सू० ३५
स्थलचराः खचराः, तत्र जले चरन्तीति जलचराः, एवं स्थलचरा खचरा अपि भावनीयाः ॥ अथ के ते जलचराः ?, सूरिराह-जल- १ प्रतिपत्तौ चराः पञ्चविधाः प्रज्ञप्ताः, तद्यथा - मत्स्याः कच्छपा मकरा ग्राहा: शिशुमाराः, 'एवं भेओ भाणियव्वो जहा पण्णवणाए जाव सुसुमारा * संमूच्छिमएगागारा पन्नत्ता' इति, 'एवम्' उक्तेन प्रकारेण मत्स्यादीनां भेदो यथा प्रज्ञापनायां तथा वक्तव्यः, स च तावद् यावत् 'सिसुमारा' एगागारा इतिपदं स चैवम् - " से किं तं मच्छा ?, मच्छा अणेगविहा पण्णत्ता, तंजहा सण्हमच्छा खवल्लमच्छा जुगमच्छा भिभियमच्छा हेलियमच्छा मंजरियामच्छा रोहियमच्छा हलीसागारा मोगरावडा वडगरा तिमीतिमिंगिलामच्छा तंदुलमच्छा कणिकमच्छा सिलेच्छियामच्छा लंभणमच्छा पडागा पडागाइपडागा, जे यावण्णे तह पगारा, से तंमच्छा से किं तं कच्छभा ?, कच्छभा दुविहा पण्णत्ता, तंजहा- अद्विकच्छभा य मंसलकच्छभा य, से तं कच्छभा । से किं तं गाहा ?, गाहा पंचविद्या पण्णत्ता, तंजहा दिली वेढगा मुदुगा पुलगा सीमा गारा, सेत्तं गाहा । से किं तं मगरा ?, मगरा दुविहा पण्णत्ता, तंजहा- सोंडमगरा य मट्ठमगरा य, सेत्तं मगरा । से किं तं सुसुमारा ?, २ एगागारा पण्णत्ता, सेत्तं सुसुमारा" इति एते मत्स्यादिभेदा लोकतोऽवगन्तव्याः, 'जे यावण्णे तहप्पगारा' इति, येऽपि चान्ये ' तथाप्रकाराः उक्तप्रकारा मत्स्यादिरूपाः, ते सर्वे जलचरसंमूच्छिम पञ्चेन्द्रियतिर्यग्योनिका द्रष्टव्याः । ' ते समासतो' इत्यादि पर्याप्तापर्याप्तसूत्रं सुगमं, शरीरादिद्वारकदम्बकमपि चतुरिन्द्रियवद्भावनीयं, नवरमवगाहनाद्वारे जघन्यतोऽवगाहना अङ्गुलायेयभागमात्रा, उत्कर्षतो योजनसहस्रम् । इन्द्रियद्वारे पञ्चेन्द्रियाणि । सञ्ज्ञिद्वारे नो सञ्ज्ञिनोऽसञ्ज्ञिनः, संमूच्छिमतया समनस्कत्वायोगात् । उपपातो यथा व्युत्क्रान्तिपदे तथा वक्तव्यः, तिर्यग्मनुष्येभ्योऽसातवर्षायुष्कवयेभ्यो वाच्य इति भावः । स्थितिर्जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः पूर्वकोटी । च्यवनद्वारेऽनन्तरमुद्वृत्स्य चतसृष्वपि गतिपूत्पद्यन्ते तत्र नरकेषु रत्नप्रभायामेव, तिर्यक्षु सर्वेष्वेव, मनु
॥ ३६ ॥
Page #77
--------------------------------------------------------------------------
________________
COM.
SCR-ARMA
व्येषु कर्मभूमिजेषु, देवेषु व्यन्तरभवनवासिषु, तदन्येष्वसङ्ग्यायुष्काभावात् , अत एव गत्यागतिद्वारे चतुर्गतिका व्यागतिकाः, 'परीत्ताः' प्रत्येकशरीरिणोऽसङ्ख्येया: प्रज्ञप्ताः हे श्रमण! हे आयुष्मन् !, उपसंहारमाह-'सेत्तं समुच्छिमजलयरपंचेंदियतिरिक्खजोणिया' । उक्ताः संमूछिमजलचरपञ्चेन्द्रियतिर्यग्योनिकाः, सम्प्रति संमूछिमस्थलचरपञ्चेन्द्रियतिर्यग्योनिकप्रतिपादनार्थमाह
से किं तं थलयरसमुच्छिमपंचेंदियतिरिक्खजोणिया?, २ दुविहा पण्णत्ता, तंजहा-चउप्पयथलयरसमुच्छिमपंचेंदियतिरिक्खजोणिया परिसप्पसंमु० ॥ से किं तं थलयरचउप्पयसमुच्छिम०१, २ चउब्विहा पण्णत्ता, तंजहा-एगखुरा दुखुरा गंडीपया सणप्फया जाव जे यावण्णे तहप्पकारा ते समासतो दुविहा पण्णत्ता, तंजहा-पज्जत्ता य अपजत्ता य, तओ सरीगा
ओगाहणा जहणणेणं अंगुलस्स असंखेजहभागं उक्कोसेणं गाउयपुहुत्तं ठिती जहाणेणं अंतोमुहत्तं उक्कोसेणं चउरासीतिवाससहस्साई, सेसं जहा जलयराणं जाव चउगतिया दुआगतिया परित्ता असंखेजा पण्णत्ता, सेत्तं थलयरचउप्पदसंमु० से किं तं थलयरपरिसप्पसंमुच्छिमा?, २ दुविहा पण्णत्ता, तंजहा-उरगपरिसप्पसंमुच्छिमा भुयगपरिसप्पसंमुच्छिमा। से किं तं उरगपरिसप्पसंमुच्छिमा?, २ चउब्विहा पण्णत्ता, तंजहा-अही अयगरा आसालिया महोरगा । से किं तं अही?, अही दुविहा पण्णत्ता, तंजहा-दव्वीकरा मउलिणो य । से किं तं दवीकरा?, २ अणेगविधा पण्णत्ता, तंजहा-आसीविसा जाव से तं व्वीकरा । से किं तं मउ
जी०च०७
Jan Eduent an inte
MIMjainelibrary.org
Page #78
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
॥ ३७ ॥
Jain Education Inte
4-%
1
लिणो ?, २ अणेगविहा पण्णत्ता, तंजहा - दिव्वा गोणसा जाव से तं मलिणो, सेत्तं अही । से किं तं अयगरा ?, २ एगागारा पण्णत्ता, से तं अयगरा । से किं तं आसालिया ?, २ जहा पण्णवणाए, से तं आसालिया । से किं तं महोरगा ?, २ जहा पण्णवणाए, से तं महोरगा । जे यावणे तहप्पगारा ते समासतो दुबिहा पण्णत्ता, तंजहा - पज्जत्ता य अपजत्ता य तं चेव, णवरि सरीरोगाहणा जहन्नेणं अंगुलस्सऽसंखेज्ज० उक्कोसेणं जोयणपुहुत्तं, ठिई जहन्नेणं अंतोमुत्तं उक्कोसेणं तेवण्णं वाससहस्साईं, सेसं जहा जलयराणं, जाव चउगतिया दुआगतिया परित्ता असंखेज्जा, से तं उरगपरिसप्पा ॥ से किं तं भुयगपरिसप्प समुच्छ्मिथलयरा १, २ अणेगविधा पण्णत्ता, तंजा - गोहा णउला जाव जे यावन्ने तहप्पकारा ते समासतो दुविहा पण्णत्ता, तंजहा - पज्जत्ता य अपज्जत्ता य, सरीरोगाहणा जहन्नेणं अंगुलासंखेज्जं उक्कोसेणं धणुपुहत्तं, ठिती उक्कोसेणं बयालीसं वाससहस्साई सेसं जहा जलयराणं जाव चउगतिया दुआगतिया परित्ता असंखेज्जा पण्णत्ता, से तं भुयपरिसप्प समुच्छिमा, से तं थलयरा ॥ से किं तं खहयरा १, २ चउविवहा पण्णत्ता, तंजा - चम्मपक्खी लोमपक्खी समुग्गपक्खी विततपक्खी। से किं तं चम्म पक्खी ?, २ अणेगविधा पण्णत्ता, तंजहा - वग्गुली जाव जे यावन्ने तह पगारा, से तं चम्मपक्खी । से किं तं लोमपक्खी ?, २ अणेगविहा पण्णत्ता, तंजहा - ढंका कंका जे यावन्ने तहप्पकारा, से
१ प्रतिपत्तौ संमूच्छिमपञ्चेन्द्रिय
तिर्यञ्चः
सू० ३६
॥ ३७ ॥
Inelibrary.org
Page #79
--------------------------------------------------------------------------
________________
Jain Education In
तं लोमपक्खी । से किं तं समुग्गपक्खी ?, २ एगागारा पण्णत्ता जहा पण्णवणाए, एवं विततपक्खी जाव जे यावन्ने तहप्पगारा ते समासतो दुविहा पण्णत्ता, तंजहा - पज्जन्ता य अपज्जन्त्ता य, णाणत्तं सरीरोगाहणा जह० अंगु० असं० उक्कोसेणं धणुपुहुत्तं ठिती उक्कोसेणं यावत्तरिं वाससहस्साईं, सेसं जहा जलयराणं जाव चउगतिया दुआगतिया परित्ता असंखेज्जा पण्णत्ता, से तं खयरसंमुच्छिमतिरिक्खजोणिया, सेतं संमुच्छिमपंचेंद्रियतिरिक्खजोणिया ॥ ( सू० ३६ ) अथ के ते संमूच्छिमस्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः ?, सूरिराह - स्थलचरपञ्चेन्द्रियतिर्यग्योनिका द्विविधाः प्रज्ञप्ताः, तद्यथा - चतुष्पदस्थलचर संमूच्छिम पञ्चेन्द्रिय तिर्यग्योनिकाश्च परिसर्पस्थल चरसंमूच्छिमपञ्चेन्द्रियतिर्यग्योनिकाश्च तत्र चत्वारि पदानि येषां ते चतुष्पदाःअश्वादयः ते च ते स्थलचरपञ्चेन्द्रियतिर्यग्योनिकाश्चतुष्पदस्थलचरसंमूच्छिमपञ्चेन्द्रियतिर्यग्योनिकाः, उरसा भुजाभ्यां वा परिसर्प| न्तीति परिसर्पाः - अहिनकुलादयस्ततः पूर्ववत्समासः, चशब्दौ स्वस्वगतानेकभेदसूचकौ, तदेवानेकविधत्वं क्रमेण प्रतिपिपादयिषुराहअथ के ते चतुष्पदस्थलचर संमूच्छिमपञ्चेन्द्रियतिर्यग्योनिका ?, सूरिराह - चतुष्पदस्थलचर संमूच्छिम पञ्चेन्द्रियतिर्यग्योनिकाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा - 'जहा पण्णवणाए' इति, यथा प्रज्ञापनायां प्रज्ञापनाख्ये प्रथमे पदे भेदास्तथा वक्तव्या यावत् 'ते समासतो दुविहा पण्णत्ता' इत्यादि, ते चैवम् – “एगखुरा दुखुरा गंडीपया सणप्फया । से किं तं एगखुरा ?, एगखुरा अणेगविहा पण्णत्ता, तंजहा - अस्सा अस्सतरा घोडा गद्दभा गोरखुरा कंदलगा सिरिकंदलगा आवत्ता जे यावण्णे तह पगारा, सेतं एगखुरा । से किं तं दुखुरा ?, दुखुरा अणेगविहा पण्णत्ता, तंजहा- उट्टा गोणा गवया महिसा संवरा वराहा अजा एलगा रुरू सरभा चमरी कुरंगा गोक
jainelibrary.org
Page #80
--------------------------------------------------------------------------
________________
श्रीजीवा
॥ ३८ ॥
माई, सेतं दुखुरा । से किं तं गंडीपया ?, गंडीपया अणेगविहा पण्णत्ता, तंजहा - हत्थी हत्थिपूयणा मंकुणहत्थी खग्गा गंडा, जीवाभि० जे यावण्णे तहप्पगारा, सेत्तं गंडीपया । से किं तं सणफया ?, २ अणेगविहा पण्णत्ता, तंजहा-सीहा वग्घा दीविया अच्छा तरच्छा मलयगि- 8 परस्सरा सीयाला सुणगा कोकंतिया ससगा चित्तगा चित्तलगा, जे यावण्णे तहप्पकारा ॥” इति, तत्र प्रतिपदमेकः खुरो येषां ते रीयावृत्तिः एकखुरा:- अश्वादयः, प्रतिपादं द्वौ खुरौ - शफौ येषां ते द्विखुरा - उष्ट्रादयः, तथा च तेषामेकैकस्मिन् पादे द्वौ द्वौ शफौ दृश्येते, गण्डीव | पदं येषां ते गण्डीपदा:- हस्त्यादयः, सनखानि - दीर्घनखपरिकलितानि पदानि येषां ते सनखपदा: - श्वादयः, प्राकृतत्वाश्च 'सणप्फया' इति सूत्रे निर्देश:, अश्वादयस्त्वेतद्भेदाः केचिदतिप्रसिद्धत्वात्स्वयमन्ये च लोकतो वेदितव्याः, नवरं सनखपदाधिकारे द्वीपकाः - चित्रका अच्छा:- ऋक्षाः परासराः - सरभाः कोकन्तिका -लोमठिकाः चित्ता चित्तलगा आरण्यजीवविशेषाः, शेषास्तु सिंहव्याघ्रतरक्षशृगालशुनकको लशुनशशकाः प्रतीताः, 'ते समासतो' इत्यादि पर्याप्तापर्याप्तसूत्रं शरीरादिद्वारकलापसूत्रं च जलचरवद्भावनीयं, नवरमवगाहनाद्वारे जघन्यतोऽवगाहना अङ्गुलायेयभागप्रमाणा उत्कृष्टा गव्यूतपृथक्त्वं स्थितिद्वारे जघन्यतः स्थितिरन्तर्मुहूर्त्तमुत्कर्षतश्चतुरशीति वर्षसहस्राणि, शेषं तथैव, उपसंहारमाह - 'सेत्तं चउप्पयथलयरसंमुच्छिमपंचिंदियतिरिकखजोणिया ॥ अथ के ते परिसर्पस्थलचरसंमूच्छिम पश्वेन्द्रिय तिर्यग्योनिका : १, २ द्विविधाः प्रज्ञप्ताः, तद्यथा - ' एवं भेदो भाणियव्वो' इति, 'एवम्' उक्तेन प्रकारेण यथा प्रज्ञापनायां तथा भेदो वक्तव्यो यावत् 'पज्जत्ता य अपज्जत्ता य' स चैवम् —'तंजहा - उर परिसप्पथ लय र समुच्छिमपञ्चेन्दियतिरिक्खजो - |णिया य भुयपरिसप्पथलय रसंमुच्छिमपञ्चिदियतिरिक्खजोणिया य ।" सुगमं, नवरम् उरसा परिसर्पन्तीत्युरः परिसर्पाः - सर्पादयः, भुजाभ्यां परिसर्पन्तीति भुजपरिसर्पा- नकुलादयः, शेषपदसमासः प्राग्वत्, “से किं तं उरपरिसप्पथलय रसं मुच्छिम पश्चिदियतिरि
Jain Education Int
१ प्रतिपत्तौ संमूच्छिमपञ्चेन्द्रिय
|तिर्यञ्चः
सू० ३६
॥ ३८ ॥
jainelibrary.org
Page #81
--------------------------------------------------------------------------
________________
क्खजोणिया ?, उरपरिसप्पथलयरसमुच्छिमपञ्चिदियतिरिक्खजोणिया चउविहा पन्नत्ता, तंजहा-अही अयगरा आसालिया महोरगा । से किं तं अही?, अही दुविहा पण्णत्ता, तंजहा-दबीकरा य मउलिणो य । से किं तं दत्वीकरा ?, दव्वीकरा अणेगविहा पन्नत्ता, तंजहा-आसीविसा दिट्ठीविसा उग्गविसा भोगविसा तयाविसा लालाविसा निस्सासविसा कण्हसप्पा सेयसप्पा काकोदरा दुब्भपुप्फा कोलाहा सेलेसिंदा, जे यावण्णे तहप्पगारा, सेत्तं अही । से किं तं अयगरा ?, अयगरा एगागारा पन्नत्ता, सेत्तं अयगरा । से किं तं आसालिया ?, कहि णं भंते ! आसालिगा संमुच्छइ ?, गोयमा ! अंतो मणुस्सखेत्ते अड्डाइजेसु दीवेसु निव्वाघाएणं| पन्नरससु कम्मभूमीसु, वाघायं पडुच पंचसु महाविदेहेसु चक्कवट्टिखंधावारेसु बलदेवखंधावारेसु वासुदेवखंधावारेसु मंडलियखंधावा-|| रेसु महामण्डलियखंधावारेसु गामनिवेसेसु नगरनिवेसेसु खेडनिवेसेसु कब्बड० मडंबनिवेसेसु दोणमुहनिवेसेसु पट्टणनिवेसेसु आगरनिवेसेसु आसमनिवेसेसु रायहाणिनिवेसेसु, एएसि णं चेव विणासेसु, एत्थ णं आसालिया संमुच्छइ, जहन्नेणं अंगुलस्स असंखेजइ|भागमित्ताए ओगाहणाए, उक्कोसेणं बारस जोयणाई, तदाणुरूवं च णं विक्खंभबाहल्लेणं भूमि दालित्ता संमुच्छइ, असण्णी मिच्छ| हिट्ठी अन्नाणी अंतोमुहुत्तद्धाउया चेव कालं करेइ, सेत्तं आसालिया। से किं तं महोरगा ?, महोरगा अणेगविहा पण्णत्ता, तंजहाअत्थेगइया अंगुलंपि अंगुलपुहुत्तियावि विहत्यिपि विहत्थिपुहत्तियावि रयणिपि रयणिपुहुत्तियावि कुञ्छिपि कुच्छिपुत्तियावि धणुहंपि धणुहपुहत्तियावि गाउयंपि गाउयपुहत्तियावि जोयणपि जोयणपुहत्तियावि जोयणसयंपि जोयणसयपुहत्तियावि, ते गं थले जाया जलेऽवि चरंति थलेऽवि चरंति, ते णत्थि इहं बाहिरएसु दीवसमुद्देस हवंति, जे यावण्णे तहप्पगारा, सेत्तं महोरगा।" इति ।। अस्य विषमपदव्याख्या-“दव्वीकरा य मउलिणो य' इति, दबाव दर्वी-फणा तत्करणशीला दीकराः, मुकुलं-फणाविरहयोग्या
Jan Education
For Private Personel Use Only
Threla
Page #82
--------------------------------------------------------------------------
________________
प्रतिपत्तौ संमूछिमपञ्चेन्द्रियतिर्यश्चः सू० ३६
श्रीजीवा- शरीरावयवविशेषाकृतिः सा विद्यते येषां ते मुकुलिन:-स्फटाकरणशक्तिविकला इत्यर्थः, अत्रापि चशब्दौ खगतानेकभेदसूचकी, 'आजीवाभि० सीविसा' इत्यादि, आस्यो-दंष्ट्रास्तासु विषं येषां ते आसीविषाः, उक्तं च-"आसी दाढा तग्गयविसाऽऽसीविसा मुणेयव्वा" मलयगि- इति, दृष्टौ विषं येषां ते दृष्टिविषाः, उग्रं विषं येषां ते उपविषा:, भोग:-शरीरं तत्र सर्वत्र विषं येषां ते भोगविषाः, खचि. विष रीयावृत्तिः येषां ते त्वग्विषाः, प्राकृतत्वाञ्च 'तयाविसा' इतिपाठः, लाला-मुखात् श्रावस्तत्र विषं येषां ते लालाविषाः, निश्वासे विषं येषां ते
द निश्वासविषा: कृष्णसर्पादयो जातिभेदा लोकत: प्रत्येतव्याः । 'से किं तं आसालिगा' इत्यादि, अथ का सा आसालिगा?, एवं शिष्येण ॥ ३९॥
प्रश्ने कृते सति सूत्रकृद् यदेवासालिकाप्रतिपादकं गौतमप्रश्नभगवन्निर्वचनरूपं सूत्रमस्ति तदेवागमबहुमानत: पठति-'कहि णं भंते !' इत्यादि, क णमिति वाक्यालङ्कारे भदन्त ! परमकल्याणयोगिन् ! आसालिगा संमूर्छति, एषा हि गर्भजा न भवति किन्तु संमूछिमैव | तत उक्तं संमूर्छति, भगवानाह-गौतम ! अन्त:-मध्ये मनुष्यक्षेत्रस्य न बहिः, एतावता मनुष्यक्षेत्राद्वहिरस्या उत्पादो न भवतीति प्रतिपादितं, तत्रापि मनुष्यक्षेत्रे सर्वत्र न भवति किन्तु अर्द्धतृतीयेषु द्वीपेषु, अर्द्ध तृतीयं येषां तेऽर्द्धतृतीयाः, अवयवेन विग्रहः समुदायः समासार्थः तेषु, एतावता लवणसमुद्रे कालसमुद्रे वा न भवतीत्यावेदितं, 'निर्व्याघातेन' व्याघातस्याभावो निर्व्याघातं तेन, हा यदि पञ्चसु भरतेषु पञ्चस्वैरावतेषु सुषमसुषमादिरूपोऽतिदुष्षमादिरूपश्च कालो व्याघातहेतुत्वाद् व्याघातो न भवति तदा पञ्चदशसु
कर्मभूमिषु संमूर्च्छति, व्याघातं प्रतीत्य, किमुक्तं भवति ?-यदि पञ्चसु भरतेषु पञ्चस्वैरावतेषु यथोक्तरूपो व्याघातो भवति ततः पञ्चसु महाविदेहेषु संमूर्च्छति, एतावता त्रिंशत्यप्यकर्मभूमिषु नोपजायत इति प्रतिपादितं, पञ्चदशसु कर्मभूमिषु पञ्चसु महाविदेहेषु सर्वत्र न संमूर्च्छति किन्तु चक्रवर्तिस्कन्धावारेषु बलदेवस्कन्धावारेषु वासुदेवस्कन्धावारेषु माण्डलिक:-सामान्यराजाऽल्पर्द्धिकः,
PRACTIONARY
॥३९॥
Jain Education Interior
For Private Personal Use Only
NThinelibrary.org
Page #83
--------------------------------------------------------------------------
________________
महामाण्डलिकः स एवानेकदेशाधिपतिस्तत्स्कन्धावारेषु, ग्रामनिवेशेषु इत्यादि, प्रसति बुद्ध्यादीन गुणानिति यदिवा गम्यः शास्त्रप्र-| सिद्धानामष्टादशानां कराणामिति प्रामः, निगमः-प्रभूततरवणिग्वर्गावासः, पांसुप्राकारनिबद्धं खेटं, क्षुल्लप्राकारवेष्टितं कर्बटम् , अर्द्धतृतीयगव्यूतान्तामरहितं मडम्ब 'पट्टण'त्ति पट्टनं पत्तनं वा, उभयत्रापि प्राकृतत्वेन निर्देशस्य समानत्वात् , तत्र यन्नौभिरेव गम्यं तत्पट्टनं यत्पुनः शकटोटकैनोंभिर्वा गम्यं तत्पत्तनं यथा भरुकच्छम् , उक्तं च-"पत्तनं शकटैर्गम्यं, घोटकैनौंभिरेव च । नौ| भिरेव तु यद्गम्यं, पट्टनं तत्प्रचक्षते ॥१॥" द्रोणमुख-प्रायेण जलनिर्गमप्रवेशम् , आकरो-हिरण्याकरादिः आश्रमः-तापसावसथोपलक्षित आश्रयः, संबाधो-यात्रासमागतप्रभूतजननिवेशः, राजधानी-राजाधिष्ठानं नगरम् , 'एएसि ण' मित्यादि, एतेषां चक्रवर्तिस्कन्धावारादीनामेव विनाशेषूपस्थितेषु 'एत्थ णं ति एतेषु चक्रवर्तिस्कन्धावारादिषु स्थानेष्वासालिका संमूर्च्छति, सा च जघन्यतोऽमुलासङ्ख्येयभागमात्रयाऽवगाहनया समुत्तिष्ठतीति योगः, एतच्चोत्पादप्रथमसमये वेदितव्यम् , उत्कर्षतो द्वादश योजनानि-द्वादशयोजनप्रमाणयाऽवगाहनया 'तदनुरूपं द्वादशयोजनप्रमाणदैर्ध्यानुरूपं 'विक्खंभबाहल्लेणं'ति विष्कम्भश्च बाहल्यं च विष्कम्भबाहल्यं, समाहारो द्वन्द्वः, तेन, विष्कम्भो-विस्तारो बाहल्यं च स्थूलता, भूमिं दालित्ता णं' विदार्य समुत्तिष्ठति, चक्रवर्तिस्कन्धावारादीनामधस्ताद् भूमेरन्तरुत्पद्यत इति भावः, सा चासञ्जिनी-अमनस्का समूच्छिमत्वात् , मिथ्यादृष्टिः सासादनसम्यक्त्वस्यापि तस्या असम्भवात् , अत एवाज्ञानिनी, अन्तर्मुहूर्ताद्धायुरेव कालं करोति । 'अत्थेगइया अंगुलंपी'त्यादि, अस्तीति निपातोऽत्र बहुवचनाभिधायी, ततो|ऽयमर्थ:-सन्येककाः केचन महोरगा येऽङ्गुलमपि शरीरावगाहनया भवन्ति, इहाङ्गलमुच्छ्याङ्गुलमवसातव्यं, शरीरप्रमाणस्य चिन्त्यमानत्वात् , सन्त्येकका येऽङ्गुलपृथक्त्विका अपि-पृथक्त्वं द्विप्रभृतिरानवभ्य इति परिभाषा अङ्गुलपृथक्त्वं शरीरावगाहनमानमे
Jain Education in
Mainelibrary.org
Page #84
--------------------------------------------------------------------------
________________
श्रीजीवा
जीवाभि०
मलयगिरीयावृत्तिः
॥ ४० ॥
Jain Education In
षामस्तीत्यङ्गुलपृथक्त्विकाः, 'अतोऽनेकस्वरादि' तीकप्रत्ययः, एवं शेषसूत्राण्यपि भावनीयानि, नवरं द्वादशाङ्गुलप्रमाणा वितस्तिः, द्विवितस्तिप्रमाणा रनिर्हस्तः, कुक्षिर्द्विहस्तमाना, धनुर्हस्तचतुष्टयप्रमाणं, गव्यूतं द्विधनुः सहस्रप्रमाणं चत्वारि गव्यूतानि योजनम्, एतचापि वितस्त्यादिकमुच्छ्रयाङ्गुलापेक्षया प्रतिपत्तव्यं, 'ते ण'मित्यादि, 'ते' अनन्तरोदितस्वरूपा महोरगाः स्थलचरविशेषत्वात् स्थले जायन्ते स्थले च जाताः सन्तो जलेऽपि स्थल इव चरन्ति स्थलेऽपि चरन्ति तथास्वाभाव्यात्, यद्येवं ते कस्मादिह न दृश्यन्ते ? इत्याशङ्कायामाह - 'ते नत्थि इहं' इत्यादि, 'ते' यथोदितस्वरूपा महोरगाः 'इह' मानुषक्षेत्रे 'नत्थि'ति न सन्ति, किन्तु बाह्येषु द्वीपसमुद्रेषु भवन्ति, समुद्रेष्वपि च पर्वतदेवनगर्यादिषु स्थलेपूत्पद्यन्ते न जलेषु तत इह न दृश्यन्ते । 'जे यावण्णे तहप्पगारा' इति, येsपि चान्ये तथाप्रकारा अङ्गुलदशकादिशरीरावगाहमानास्तेऽपि महोरगा ज्ञातव्याः, उपसंहारमाह - 'सेत्तं महोरगा, 'जे यावण्णे तहप्पगारा' इति, येऽपि चान्ये तथाप्रकाराः उक्तरूपाह्यादिरूपास्ते सर्वेऽपि उरः परिसर्पस्थलचर संमूच्छिमपश्चेन्द्रियतिर्यग्योनिका द्रष्टव्याः, 'ते समासतो' इत्यादि पर्याप्तापर्याप्तसूत्रं शरीरादिद्वारकदम्बकं च जलचरवद्भावनीयं, नवरमवगाहना जघन्यतोऽङ्गुलायेयभागप्रमाणा उत्कर्षतो योजनपृथक्त्वं, स्थितिद्वारे जघन्यतः स्थितिरन्तर्मुहूर्त्तमुत्कर्पत त्रिपञ्चाशद्वर्षसहस्राणि शेषं तथैव ॥ भुजपरिसर्पप्रतिपादनार्थमाह- 'से किं तमित्यादि, अथ के ते भुजपरिसर्पसंमूच्छिमस्थलचरपश्चेन्द्रियतिर्यग्योनिका ?, सूरिराह-भुजपरिसर्पसंमूच्छिमस्थलचरपञ्चेन्द्रियतिर्यग्योनिका अनेकविधाः प्रज्ञप्ताः, 'तह चेव भेओ भाणियन्त्रो' इति, यथा प्रज्ञापनायां तथैव भेदो वक्तव्यः, स चैवम् - "तंजहा - गोहा नउला सरडा सम्मा सरंडा सारा खारा घरोलिया विस्संभरा मंसा मंगुसा पयलाया छीरविरालिया जाहा चउप्पाइया" एते देशविशेषतो वेदितव्याः, 'जे यावण्णे तहप्पगारा' येऽपि चान्ये ' तथाप्रकारा: ' उक्तप्रकारा गोधा
१ प्रतिपत्तौ संमूच्छिमपञ्चेन्द्रिय
तिर्यञ्चः
सू० ३६
॥ ४० ॥
jainelibrary.org
Page #85
--------------------------------------------------------------------------
________________
, तद्यथा-'भेदो जहा
जलोया अ
पक्खी लोमपक्खी
दिस्वरूपास्ते सर्वे भुजपरिसा अवसातव्याः, 'ते समासतो' इत्यादि सूत्रकदम्बकं प्राग्वद्भावनीयं, नवरमवगाहना जघन्यतोऽङ्गुलास
येयभागप्रमाणा उत्कर्षतो धनुःपृथक्त्वं, स्थितिर्जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो द्वाचत्वारिंशद्वर्षसहस्राणि, शेषं जलचरवद्रष्टव्यम् , उप|संहारमाह-'सेत्त'मित्यादि सुगमम् ॥ खचरप्रतिपादनार्थमाह-अथ के ते संमूछिमखचरपञ्चेन्द्रियतिर्यग्योनिका:?, सूरिराह-संमूछिमखचरपञ्चेन्द्रियतिर्यग्योनिकाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा-भेदो जहा पण्णवणाए' इति, भेदो यथा प्रज्ञापनायां तथा वक्तव्यः,8 स चैवम्-"चम्मपक्खी लोमपक्खी समुग्गपक्खी विततपक्खी । से किं तं चम्मपक्खी !, २ अणेगविहा पण्णत्ता, तंजहा-वग्गुली जलोया अडिला भारुंडपक्खी जीवंजीवा समुद्दवायसा कण्णत्तिया पक्खिविराली, जे यावण्णे तहप्पगारा, से तं चम्मपक्खी । से || |किं तं लोमपक्खी ?, लोमपक्खी अणेगविहा पण्णत्ता, तंजहा-ढङ्का कंका कुरला वायसा चक्कवागा हंसा कलहंसा पोयहंसा रायहंसा अडा सेडीवडा वेलागया कोंचा सारसा मेसरा मयूरा सेयवगा गहरा पोंडरीया कामा कामेयगा वंजुलागा तित्तिरा वट्टगा ला-13 वगा कपोया कपिंजला पारेवया चिडगा वीसा कुकुडा सुगा वरहिगा मयणसलागा कोकिला सहावरण्णगमादी, से तं लोमपक्खी । से किं तं समुग्गपक्खी ?, समुग्गपक्खी एगागारा पण्णत्ता, ते णं नत्थि इहं, बाहिरएसु दीवसमुद्देसु हवंति, से तं समु-18 ग्गपक्खी । से किं तं विततपक्खी ?, विततपक्खी एगागारा पण्णत्ता, ते णं नत्थि इहं, बाहिरएसु दीवसमुद्देसु भवंति, से तं वि-15 |ततपक्खी" इति पाठसिद्धं नवरं 'चम्मपक्खी' इत्यादि, चर्मरूपौ पक्षौ चर्मपक्षौ तौ विद्येते येषां ते चर्मपक्षिणः, लोमासको पक्षी लोमपक्षौ तौ विद्यते येषां ते लोमपक्षिणः, तथा गच्छतामपि समुद्वस्थितौ पक्षौ समुद्गकपक्षौ तद्वन्त: समुद्गकपक्षिणः, विततौ-नि-3 त्यमनाकुञ्चितौ पक्षौ विततपक्षौ तद्वन्तो विततपक्षिण: 'ते समासतो' इत्यादि सूत्रकदम्बकं जलचरवद्भावनीयं, नवरमवगाहना उत्क
MAG
Join Education Inter
Dinelibrary.org
Page #86
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥४१॥
पतो धनुःपृथक्त्वं, स्थितिरुत्कर्षतो द्वासप्ततिवर्षसहस्राणि । तथा चात्र क्वचित्पुस्तकान्तरेऽवगाहनास्थित्योर्यथाक्रम सङ्ग्रहणिगाथे-"जोयणसहस्सगाउयपुहत्त तत्तो य जोयणपुहत्तं । दोहंपि धणुपुहत्तं समुच्छिमवियगपक्खीणं ॥ १ ॥ संमुच्छ पुब्बकोडी चउरासीई भवे सहस्साई । तेवण्णा बायाला बावत्तरिमेव पक्खीणं ॥२॥" व्याख्या-संमूछिमानां जलचराणामुत्कृष्टाऽवगाहना योजनसहस्रं, चतुपदानां गव्यूतपृथक्त्वम् , उर:परिसर्पाणां योजनपृथक्त्वं । 'दोण्हं तु इत्यादि, द्वयानां संमूछिमभुजगपक्षिणां-संमूछिमभुजगपरिसर्पपक्षिरूपाणां प्रत्येकं धनुःपृथक्त्वं, तथा संमूच्छिमानां जलचराणामुत्कृष्टा स्थितिः पूर्वकोटी चतुष्पदानां चतुरशीतिवर्षसहस्राणि, उर:परिसर्पाणां त्रिपञ्चाशद्वर्षसहस्राणि, भुजपरिसर्पाणां द्वाचत्वारिंशद्वर्षसहस्राणि, पक्षिणां द्वासप्ततिवर्षसहस्राणि, उपसंहारमाह-'सेत्तं समुच्छिमखहयरपश्चिंदियतिरिक्खजोणिया' । उक्ताः संमूछिमपञ्चेन्द्रियतिर्यग्योनयः, सम्प्रति गर्भव्युत्क्रान्तिकान् पञ्चेन्द्रियतिर्यग्योनिकानाह
से किं तं गन्भवतियपंचेंदियतिरिक्खजोणिया?, २ तिविहा पण्णत्ता, तंजहा-जलयरा थलयरा
खहयरा ॥ (सू० ३७) 'सेकिंत'मित्यादि, अथ के ते गर्भव्युत्क्रान्तिकपञ्चेन्द्रियतिर्यग्योनिका: ?, सूरिराह-गर्भव्युत्क्रान्तिकपञ्चेन्द्रियतिर्यग्योनिकास्विविधाः प्रज्ञप्ताः, तद्यथा-जलचरा: स्थलचराः खचराश्च । तत्र जलचरप्रतिपादनार्थमाह
से किं तं जलयरा ?, जलयरा पंचविधा पण्णत्ता, तंजहा-मच्छा कच्छभा मगरा गाहा सुंसुमारा, .
१ प्रतिपत्तौ संमूच्छिमपञ्चेन्द्रिय| तिर्यञ्चः सू० ३६ गर्भजक तिर्यञ्चः सू० ३७
॥४१॥
Jain Education in
For Private Personel Use Only
plainelibrary.org
Page #87
--------------------------------------------------------------------------
________________
सम्बेसिं भेदो भाणितब्बो तहेव जहा पण्णवणाए, जाव जे यावपणे तहप्पकारा ते समासतो दुविहा पण्णत्ता, तंजहा-पजत्ता य अपज्जत्ता य, तेसि णं भंते! जीवाणं कति सरीरगा पपणत्ता?, गोयमा! चत्तारि सरीरगा पन्नत्ता, तंजहा-ओरालिए वेउव्विए तेयए कम्मए, सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेज उक्कोसेणं जोयणसहस्सं छव्विहसंघयणी पण्णत्ता, तंजहा -वइरोसभनारायसंघयणी उसभनारायसंघयणी नारायसंघयणी अद्धनारायसंघयणी कीलियासंघयणी सेवसंघयणी, छव्विहा संठिता पण्णत्ता, तंजहा-समचउरंससंठिता णग्गोधपरिमंडल. साति० खुज. वामण हुंड०, कसाया सव्वे सण्णाओ४ लेसाओ ६ पंच इंदिया पंच समुग्याता आदिल्ला सण्णी नो असण्णी तिविधवेदा छप्पजत्तीओ छअपज्जत्तीओ दिट्ठी तिविधावि तिणि दंसणा णाणीवि अण्णाणीवि जे णाणी ते अत्थेगतिया दुणाणी अत्थेगतिया तिन्नाणी, जे दुन्नाणी ते नियमा आभिणियोहियणाणी य सुतणाणी य, जे तिन्नाणी ते नियमा आभिणिबोहियणाणी सुत० ओहिणाणी, एवं अण्णाणीवि, जोगे तिविहे उवओगे दुविधे आहारो छद्दिसिं उववातो नेरइएहिं जाव अहे सत्तमा तिरिक्खजोणिएसु सव्वेसु असंखेजवासाउयवजेसु मणुस्सेसु अकम्मभूमगअंतरदीवगअसंखेजवासाउयवजेसु देवेसु जाव सहस्सारो, ठिती जहपणेणं अंतोमुहुत्तं उक्कोसेणं पुवकोडी, दुविधावि मरंति, अणंतरं उव्वहित्ता नेरइएसु जाव अहे
Jain Education in
Irrainelibrary.org
Page #88
--------------------------------------------------------------------------
________________
१ प्रतिपत्तौ | गर्भज
जलचर
तिर्यञ्चः सू० ३८
श्रीजीवा
सत्तमा तिरिक्खजोणिएसु मणुस्सेसु सव्वेसु देवेसु जाव सहस्सारो, चउगतिया चउआगजीवाभि तिया परित्ता असंखेजा पण्णत्ता, से तं जलयरा ॥ (सू० ३८) मलयगि-1
'भेदो भाणियब्वो तहेव जहा पण्णवणाए' इति भेदस्तथैव मत्स्यादीनां वक्तव्यो यथा प्रज्ञापनायां, स च प्रागेवोपदर्शितः, 'ते रीयावृत्तिः समासतो' इत्यादि पर्याप्तापर्याप्तसूत्रं पाठसिद्धं, शरीरादिद्वारकदम्बकसूत्रं संमूछिमजलचरवद्भावनीयं, नवरमत्र शरीरद्वारे चत्वारि श
रीराणि वक्तव्यानि, गर्भव्युत्क्रान्तिकानां तेषां वैक्रियस्यापि सम्भवात् , अवगाहनाद्वारे उत्कर्षतोऽवगाहना योजनसहस्रम् । संहननचि॥४२॥
न्तायां षडपि संहननानि, तत्स्वरूपप्रतिपादकं चेदं गाथाद्वयम्-"वजेरिसहनारायं पढमं बीयं च रिसहनारायं । नारायमद्धनाराय कीलिया तह य छेवढे ॥ १॥ रिसहो य होइ पट्टो वजं पुण कीलिया मुणेयव्वा । उभयो मक्कडबंधो नारायं तं वियाणाहि ॥२॥" संस्थानचिन्तायां पडपि संस्थानानि, तान्यमूनि-समचतुरस्रं न्यग्रोधपरिमण्डलं सादि वामनं कुब्ज हुण्डमिति, तत्र समाः-सामुद्रिकशास्त्रोक्तप्रमाणाविसंवादिन्यश्चतस्रोऽस्रय:-चतुर्दिग्विभागोपलक्षिताः शरीरावयवा यत्र तत्समचतुरस्रं, समासान्तोऽत्प्रत्ययः, अत एवैतदन्यत्र तुल्यमिति व्यवहियते, तथा न्यग्रोधवत्परिमण्डलं यस्य, यथा न्यग्रोध उपरि संपूर्णप्रमाणोऽधस्तु हीन: तथा यत्संस्थानं
नाभेरुपरि संपूर्णमधस्तु न तथा तन्यग्रोधपरिमण्डलम् , उपरि विस्तारबहुलमिति भावः, तथाऽऽदिरिहोत्सेधाख्यो नाभेरधस्तनो देह४ भागो गृह्यते, ततः सह आदिना-नाभेरधस्तनभागेन यथोक्तप्रमाणलक्षणेन वर्तत इति सादि, उत्सेधबहुलमिति भावः, इह यद्यपि
१ वर्षभनाराचं प्रथम द्वितीयं च ऋषभनाराचम् । नाराचमर्धनाराचं कीलिका तथा च सेवार्तम् ॥ १॥ ऋषभश्च भवति पट्टः वज्रं पुनः कीलिका ज्ञातव्या । * उभयतो मर्कटबन्धो नाराचं तत् विजानीहि ॥ २ ॥
॥४२॥
JainEducation
For Private
Personal Use Only
Diw.jainelibrary.org
Page #89
--------------------------------------------------------------------------
________________
सर्व शरीरमादिना सह वर्त्तते तथाऽपि सादित्वविशेषणान्यथाऽनुपपत्त्या विशिष्ट एव प्रमाणलक्षणोपपन्न आदिरिह लभ्यते, तत उक्तम्-उत्सेधबहुलमिति, इदमुक्तं भवति-यत्संस्थानं नाभेरधः प्रमाणोपपन्नमुपरि च हीनं तत्सादीति, अपरे तु साचीति पठन्ति, तत्र साचीति प्रवचनवेदिन: शाल्मलीतरुमाचक्षते, ततः साचीव यत्संस्थानं, यथा शाल्मलीतरोः स्कन्धकाण्डमतिपुष्टमुपरि च न तदनु| रूपा महाविशालता तद्वदस्यापि संस्थानस्याधोभागः परिपूर्णो भवति उपरितनभागस्तु नेति, तथा यत्र शिरोग्रीवं हस्तपादादिकं च यथोक्तप्रमाणलक्षणोपेतं उरउदरादि च मण्डलं तत्कुब्ज संस्थान, यत्र पुनरुदरादि प्रमाणलक्षणोपेतं हस्तपादादिकं च हीनं तद्वामनं, यत्र सर्वेऽप्यवयवाः प्रमाणलक्षणपरिभ्रष्टास्तत् हुण्डम् , उक्तश्च- समचउरंसे नग्गोहमंडले साइ खुज वामणए । हुंडेवि य संठाणे जीवाणं छम्मुणेयव्वा ॥ १॥ तुल्लं वित्थडबहुलं उस्सेहबहुं च मडहकोट्टं च । हेढिल्लकायमडहं सव्वत्थासंठियं हुंडं ॥ २॥" लेश्याद्वारे षडपि लेश्याः, शुक्लेश्याया अपि सम्भवात् , समुद्घाताः पञ्च, वैक्रियसमुद्घातस्यापि सम्भवात् , सञ्जिद्वारे सज्ञिनो नो असब्जिनः, वेदद्वारे त्रिविधवेदा अपि, स्त्रीपुरुषयोदयोरप्यमीषां भावात् , पर्याप्तिद्वारे पञ्च पर्याप्तयो, भाषामन:पर्यात्योरेकत्वेन वि-| वक्षणात् , अपर्याप्तिचिन्तायां पञ्चापर्याप्तयः, दृष्टिद्वारे त्रिविधदृष्टयोऽपि, तद्यथा-मिथ्यादृष्टयः सम्यग्दृष्टयः सम्यग्मिध्यादृष्टयश्च, दर्शनद्वारे त्रिविधदर्शना अपि, अवधिदर्शनस्यापि केपाश्चिद्भावात् , ज्ञानद्वारे त्रिज्ञानिनोऽपि, अवधिज्ञानस्यापि केषाश्चिद्भावात् , अज्ञानचिन्तायामज्ञानिनोऽपि, विभङ्गस्यापि केषाञ्चित्सम्भवात् , अवधिविभङ्गौ च सम्यग्मिध्यादृष्टिभेदेन प्रतिपत्तव्यो, उक्तश्च-स
१ समचतुरस्र न्यग्रोधपरिमण्डलं सादि कुन्जं वामनम् । हुण्डमपि च संस्थानं जीवानां षड् ज्ञातव्यानि ॥१॥ तुल्यं बहुविस्तारं उत्सेधबहुलं च मडभकोष्ठं च । अधस्तनकायमडर्भ सर्वत्रासंस्थितं हुण्डम् ॥ २॥
जी०च०८
Jain Education in
For Private Personal Use Only
Page #90
--------------------------------------------------------------------------
________________
श्रीजीवा- म्यग्दृष्टानं मिथ्यादृष्टेविपर्यासः" इति, उपपातद्वारे उपपातो नैरयिकेभ्यः सप्तपृथ्वीभाविभ्योऽपि, तिर्यग्योनिकेभ्योऽप्यसङ्ख्यातवर्षा-15 प्रतिपत्ती जीवाभियुष्कवर्जेभ्य: सर्वेभ्योऽपि, मनुष्येभ्योऽकर्मभूमिजान्तरद्वीपजासङ्ख्यातवर्षायुष्कवर्जकर्मभूमिभ्यो, देवेभ्योऽपि यावत्सहस्रारात्, परतः । गर्भजलमलयगि-18 प्रतिषेधः, स्थितिद्वारे जघन्यत: स्थितिरन्तर्मुहूर्तमुत्कर्षतः पूर्वकोटी, च्यवनद्वारेऽनन्तरमुद्धृत्य सहस्रारात्परे ये देवास्तान् वर्जयित्वा
चराः रीयावृत्तिः शेषेषु सर्वेष्वपि जीवस्थानेषु गच्छन्ति, अत एव गत्यागतिद्वारे चतुरागतिकाश्चतुर्गतिकाः, 'परीत्ताः' प्रत्येकशरीरिणोऽसङ्ख्येयाः प्रज्ञप्ताः, ३८
हे श्रमण ! हे आयुष्मन् !, उपसंहारमाह-'सेत्तं जलयरा गन्भवतियपश्चिंदियतिरिक्खजोणिया' ॥ सम्प्रति स्थलचरप्रतिपा॥४३॥
दनार्थमाह
से किं तं थलयरा?, २ दुविहा पण्णत्ता, तंजहा-चउप्पदा य परिसप्पा य ।से किं तं चउप्पया ?, २ चउविधा पण्णत्ता, तंजहा-एगक्खुरा सो चेव भेदो जाव जे यावन्ने तहप्पकारा ते समासतो दुविहा पण्णत्ता, तंजहा-पज्जत्ता य अपज्जत्ता य, चत्तारि सरीरा ओगाहणा जहन्नणं अंगुलस्स असंखेज उक्कोसेणं छ गाउयाई, ठिती उक्कोसेणं तिन्नि पलिओमाई नवरं उव्वहित्ता नेरइएसु चउत्थपुढविं गच्छंति, सेसं जहा जलयराणं जाव चउगतिया चउआगतिया परित्ता असंखिजा पण्णत्ता, से तं चउप्पया।से किं तं परिसप्पा?.२ विहा पण्णत्ता, तंजहा-उरपरिसप्पा य भुयगपरिसप्पा य, से किं तं उरपरिसप्पा?.२ तहेव आसालियवजो भेदो भाणियब्वो,
॥४३॥ (तिण्णि) सरीरा, ओगाहणा जहण्णेणं अंगुलस्स असंखे० उकोसेणं जोयणसहस्सं, ठिती जहन्नेणं
Jain Education in
jainelibrary.org
Page #91
--------------------------------------------------------------------------
________________
अंतोमुहुत्तं उक्कोसेणं पुब्वकोडी उव्वहित्ता नेरइएसु जाव पंचमं पुढविं ताव गच्छंति, तिरिक्खमणुस्सेसु सव्वेसु, देवेसु जाव सहस्सारा, सेसं जहा जलयराणं जाव चउगतिया चउआगइया परित्ता असंखेजा से तं उरपरिसप्पा।से किं तं भुयगपरिसप्पा?, २ भेदो तहेव, चत्तारि सरीरगा
ओगाहणा जहन्नेणं अंगुलासंखे० उक्कोसेणं गाउयपुहुत्तं ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी, सेसेसु ठाणेसु जहा उरपरिसप्पा, णवरं दोचं पुढविं गच्छंति, से तं भुयपरिसप्पा पण्णत्ता, से तं थलयरा ॥ (सू०३९)। से किं तं खहयरा?, २ चउब्विहा पण्णत्ता, तंजहा-चम्मपक्खी तहेव भेदो, ओगाहणा जहन्नेणं अंगुलस्स असंखे० उक्कोसेणं धणुपुहुत्तं, ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पलिओवमस्स असंखेजतिभागो, सेसं जहा जलयराणं, नवरं जाव तच्चं पुढविं गच्छंति
जाव से तं खहयरगन्भवतियपंचेंदियतिरिक्खजोणिया, से तं तिरिक्खजोणिया ॥ (सू०४०) स्थलचरगर्भव्युत्क्रान्तिकानां भेदोपदर्शकं सूत्रं यथा संमूच्छिमस्थलचराणां, नवरमत्रासालिका न वक्तव्या, सा हि संमूछिमैव न गर्भव्युत्क्रान्तिका, तथा महोरगसूत्रे “जोयणसयंपि जोयणसयपुहुत्तियावि जोयणसहस्संपि” इत्येतदधिकं वक्तव्यं, शरीरादिद्वारकदम्बकसूत्रं तु सर्वत्रापि गर्भव्युत्क्रान्तिकजलचराणामिव, नवरमवगाहनास्थित्युद्वर्त्तनासु नानात्वं, तत्र चतुष्पदानामुत्कृष्टाऽवगाहना षड् गव्यूतानि, स्थितिरुत्कर्षतस्त्रीणि पल्योपमानि, उद्वर्त्तना चतुर्थपृथिव्या आरभ्य यावत्सहस्रारः, एतेषु सर्वेष्वपि जीवस्थानेष्वनन्तरमुद्वृत्त्योत्पद्यन्ते, उर:परिसर्पाणामुत्कृष्टावगाहना योजनसहस्रं, स्थितिरुत्कर्षत: पूर्वकोटी, उद्वर्त्तना पञ्चमपृथिव्या आरभ्य यावत्सह
Jain Education
a
l
w.jainelibrary.org
Page #92
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ ४४ ॥
Jain Education
स्रारः, अत्रान्तरे सर्वेषु जीवस्थानेष्वनन्तरमुद्वृत्त्योत्पद्यन्ते । भुजपरिसर्पाणामुत्कृष्टाऽवगाहना गव्यूतपृथक्त्वं, स्थितिरुत्कर्षत: पूर्वकोटी, उद्वर्त्तनाचिन्तायां द्वितीय पृथिव्या आरभ्य यावत्सहस्रारः, अत्रान्तरे सर्वेषु जीवस्थानेषूत्पादः ॥ खचरगर्भव्युत्क्रान्तिकपश्चेन्द्रियभेदो यथा संमूच्छिमखचराणां शरीरादिद्वारकलापचिन्तनं गर्भव्युत्क्रान्तिकजलचरवत्, नवरमवगाहनास्थित्युद्वर्त्तनासु नानात्वं तत्रोत्कर्षतोऽवगाहना धनुष्पृथक्त्वं, जघन्यतः सर्वत्राप्यङ्गुलासङ्ख्येयभागप्रमाणा, स्थितिरपि जघन्यतः सर्वत्राप्यन्तर्मुहूर्त्तमुत्कर्षतोऽत्र पल्योपमासङ्ख्येयभागः, उद्वर्त्तना तृतीयपृथिव्या आरभ्य यावत्सहस्रारः, अत्रान्तरे सर्वेषु जीवस्थानेषूत्पादः, कचित्पुस्तकान्तरेऽवगाहनास्थित्योर्यथाक्रमं सङ्ग्रहणिगाथे— “जोयणसहस्स छग्गाउयाइ तत्तो य जोयणसहस्सं । गाउयपुहुत्त भुयगे धणुयपुहुत्तं च पक्खी ॥ १ ॥ गर्भमि पुव्वकोडी तिन्नि य पलिओ माई परमाउं । उरभुयग पुव्वकोडी पलियअसंखेज्जभागो य ॥ २ ॥" अनयोर्व्याख्या गर्भव्युक्रान्तिकानामेव जलचराणामुत्कृष्टावगाहना योजनसहस्रं चतुष्पदानां षड् गव्यूतानि, उरः परिसर्पाणां योजनसहस्रं, भुजपरिसर्पाणां गव्यूतपृथक्त्वं, पक्षिणां धनुष्पृथक्त्वं । तथा गर्भव्युत्क्रान्तिकानामेव जलचराणामुत्कृष्टा स्थितिः पूर्वकोटी, चतुष्पदानां त्रीणि पल्योपमानि, उरगाणां भुजगानां च पूर्वकोटी, पक्षिणां पल्योपमासयेयभाग इति । उत्पादविधिस्तु नरकेष्वस्माद्गाथाद्वयादवसेयः - "अस्सण्णी खलु पढमं दोच्चं च सरीसवा तइय पक्खी। सीहा जंति चउत्थि उरगा पुण पंचमिं पुढविं ॥ १ ॥ छद्धिं च इत्थियाउ मच्छा मणुया य सत्तमिं पुढविं । एसो परमुववाओ बोद्धव्वो नरयपुढवीसु ॥ २ ॥” उक्ताः पञ्चेन्द्रियतिर्यभ्वः, सम्प्रति मनुष्यप्रतिपादनार्थमाह
१ असंज्ञिनः खलु प्रथमां द्वितीयां च सरीसृपास्तृतीयां पक्षिणः । सिंहा यान्ति चतुर्थीमुरगाः पुनः पञ्चमी पृथ्वीम् ॥ १ ॥ षष्टीं च स्त्रियः मत्स्या मनुष्याश्च सप्तमीं पृथ्वीं यावत् । एष परम उत्पातो बोद्धव्यो नारकपृथ्वीषु ॥ २ ॥
१ प्रतिपतौ
स्थलचरखेचराग
भजाः
[सू०३९
४०
11 88 11
w.jainelibrary.org
Page #93
--------------------------------------------------------------------------
________________
Jain Education In
से किं तं मणुस्सा, २ दुविहा पण्णत्ता, तंजहा - संमुच्छिममणुस्सा य गन्भवक्कंतियमणुस्सा य ॥ कहि णं भंते! संमुच्छिममणुस्सा संमुच्छंति ?, गोयमा ! अंतो मणुस्सखेत्ते जाव करेंति । तेसि णं भंते! जीवाणं कति सरीरगा पण्णत्ता ?, गोयमा ! तिन्नि सरीरगा पन्नत्ता, तंजहा -ओरालिए ते
कम्म, सेतं संमुच्छममणुस्सा । से किं तं गन्भवक्कंतियमणुस्सा १, २ तिविहा पण्णत्ता, तंजा - कम्मभूमया अकम्मभूमगा अंतरदीवजा, एवं माणुस्स भेदो भाणियन्वो जहा पण्णवणाए तहा णिरवसेसं भाणियवं जाव छउमत्था य केवली य, ते समासतो दुविहा पण्णत्ता, तंजहा - पज्जत्ता य अपज्जन्ता य । तेसि णं भंते! जीवाणं कति सरीरा प० १, गोयमा ! पंच सरीरया, तंजा - ओरालिए जाव कम्मए । सरीरोगाहणा जहन्नेणं अंगुलअसंखेज्ज० उक्कोसेणं तिष्णि गाउयाई छच्चैव संघयणा छस्संठाणा । ते णं भंते! जीवा किं कोहकसाई जाव लोभकसाई अकसाई ?, गोयमा ! सव्वेवि । ते णं भंते! जीवा किं आहारसन्नोव उत्ता० लोभसन्नोवउत्तानोसन्नोare ?, गोयमा ! सव्वेवि । ते णं भंते! जीवा किं कण्हलेसा य जाव अलेसा ?, गोयमा ! सव्वेवि । सोइंदियो उता जाव नोइंदियोवउत्तावि, सव्वे समुग्धाता, तंजहा - वेयणासमुग्घाते जाव केवलिसमुग्धाए, सन्नीवि नोसन्नी असन्नीवि, इत्थवेयावि जाव अबेदावि, पंच पज्जन्ती, तिविहावि दिट्ठी, चत्तारि दंसणा णाणीवि अण्णाणीवि, जे गाणी ते अत्थेगतिया दुणाणी
jainelibrary.org
Page #94
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
१प्रतिपत्तौ मनुष्याः
सू०४१
॥४५॥
अत्थेगतिया तिणाणी अत्धेगइया चउणाणी अत्थेगतिया एगणाणी, जे दुण्णाणी ते नियमा आभिणिबोहियणाणी सुतणाणी य, जे तिणाणी ते आभिणिबोहियणाणी सुतणाणी ओहिणाणी य, अहवा आभिणिबोहियणाणी सुयनाणी मणपज्जवणाणी य, जे चउणाणी ते णियमा आभिणिबोहियणाणी सुत० ओहि मणपज्जवणाणी य, जे एगणाणी ते नियमा केवलनाणी, एवं अनाणीवि दुअन्नाणी तिअण्णाणी, मणजोगीवि वइकायजोगीवि अजोगीवि, दुविहउवओगे, आहारो छदिसिं, उववातो नेरइएहिं अहे सत्तमवजेहिं तिरिक्खजोणिएहितो, उववाओ असंखेजवासाउयवजेहिं मणुएहिं अकम्मभूमगअंतरदीवगअसंखेजवासाउयवजेहिं, देवेहिं सव्वेहिं, ठिती जहन्नेणं अतोमुहुत्तं उक्कोसेणं तिण्णि पलिओवमाई, दुविधावि मरंति, उव्वहिता नेरइयादिसु जाव अणुत्तरोववाइएम, अत्थेगतिया सिझंति जाव अंतं करेंति । ते णं भंते! जीवा कतिगतिया कइआगइया पण्णत्ता?, गोयमा! पंचगतिया चउआगतिया परित्ता संखिज्जा पण्णत्ता,
सेत्तं मणुस्सा ॥ (सू०४१) अथ के ते मनुष्याः?, सूरिराह-मनुष्या द्विविधाः प्रज्ञप्ताः, तद्यथा-संमूछिममनुष्याश्च गर्भव्युत्क्रान्तिकमनुष्याश्च, चशब्दौ खगतानेकभेदसूचकौ । तत्र संमूछिममनुष्यप्रतिपादनार्थमाह-'कहि णं भंते!' इत्यादि, क भदन्त ! संमूछिममनुष्याः संमूर्च्छन्ति ?, भगवानाह-गौतम! 'अंतो मणुस्सखेत्ते जाव करेंति' इति, अत्र यावत्करणादेवं परिपूर्णः पाठः-"अंतो मणुस्सखेत्ते पणयाली
|॥४५॥
Jain Education in
For Private Personal Use Only
Paingibrary.org
Page #95
--------------------------------------------------------------------------
________________
साए जोयणसयसहस्सेसु अड्डाइजेसु दीवसमुद्देसु पन्नरससु कम्मभूमीसु तीसाए अकम्मभूमीसु छप्पण्णाए अंतरदीवेसु 5 गन्भवतियमणुस्साणं चेव उच्चारेसु वा पासवणेसु वा खेलेसु वा सिंघाणएसु वा वैतेसु वा पित्तेसु वा सोणिएसु वा
सुक्केसु वा सुक्कपोग्गलपरिसाडेसु वा कगयजीवकलेवरेसु वा थीपुरिससंजोगेसु वा नगरनिद्धमणेसु वा सव्वेसु चेव असुइटाणेसु, एत्थ णं संमुच्छिममणुस्सा संमुच्छंति अंगुलस्स असंखेजइभागमेत्ताए ओगाहणाए असन्नी मिच्छादिट्ठी सव्वाहिं पज्जत्तीहिं अपज्जत्तगा अंतोमुहुत्ताउया चेव कालं करेंति” एतच्च निगदसिद्धम् ॥ सम्प्रति शरीरादिद्वारप्रतिपादनार्थमाह-'तेसिणं भंते !' शरीराणि त्रीणि औदारिकतैजसकार्मणानि, अवगाहना जघन्यत उत्कर्षतश्चाङ्गुलासङ्ख्येयभागप्रमाणा, संहननसंस्थानकषायलेश्याद्वाराणि यथा द्वीन्द्रियाणां, इन्द्रियद्वारे पञ्चेन्द्रियाणि, सज्ञिद्वारवेदद्वारे अपि द्वीन्द्रियवत् , पर्याप्तिद्वारेऽपर्याप्तयः पञ्च, दृष्टिदर्शनज्ञानयोगोपयोगद्वाराणि (यथा) पृथिवीकायिकानां, आहारो यथा द्वीन्द्रियाणां, उपपातो नैरयिकदेवतेजोवाय्वसङ्ख्यातवर्षायुष्कवर्जेभ्यः, स्थितिर्जघन्यत उत्कर्षतोऽप्यन्तर्मुहूर्तप्रमाणा, नवरं जघन्यपदादुत्कृष्टमधिकं वेदितव्यं, मारणान्तिकसमुद्घातेन समवहता अपि म्रियन्ते असमवहताश्च, अनन्तरमुद्दृत्य नैरयिकदेवासङ्ख्येयवर्षायुष्कवर्जेषु शेषेषु स्थानेषूत्पद्यन्ते, अत एव गत्यागतिद्वारे व्यागतिका द्विगतिकास्तिर्यग्मनुष्यगत्यपेक्षया, 'परीत्ताः' प्रत्येकशरीरिणोऽसङ्ख्ययाः प्रज्ञप्ताः, हे श्रमण ! हे आयुष्मन् !, उपसंहारमाह-'सेत्तं समुच्छिममगुस्सा'। उक्ताः संमूछिममनुष्याः, अधुना गर्भव्युत्क्रान्तिकमनुष्यानाह-अथ के ते गर्भव्युत्क्रान्तिकमनुष्या:?, सूरिराह-गर्भव्युत्क्रा|न्तिकमनुष्यास्त्रिविधाः प्रज्ञप्ताः, तद्यथा-कर्मभूमका अकर्मभूमका अन्तरद्वीपजाः, तत्र कर्म-कृषिवाणिज्यादि मोक्षानुष्ठानं वा कर्मप्रधाना भूमियेषां ते कर्मभूमाः आर्षत्वात्समासान्तोऽप्रत्ययः, कर्मभूमा एव कर्मभूमकाः, एवमकर्मा-यथोक्तकर्मविकला भूमिर्येषां तेऽ
Jain Education inNKHE
For Private & Personel Use Only
Wiljainelibrary.org
Page #96
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि-1 रीयावृत्तिः
॥४६॥
कर्मभूमास्त एवाकर्मभूमकाः, अन्तरशब्दो मध्यवाची, अन्तरे-लवणसमुद्रस्य मध्ये द्वीपा अन्तरद्वीपास्तद्गता अन्तरद्वीपगाः, 'एवं माणु
प्रतिपत्तो स्सभेयो भाणियब्यो जहा पण्णवणाए' इति, 'एवम्' उक्तेन प्रकारेण मनुष्यभेदो भणितव्यो यथा प्रज्ञापनायां, स चातिबहुप्रन्थ | मनुष्याः इति तत एव परिभावनीयः, 'ते समासतो' इत्यादि पर्याप्तापर्याप्तसूत्रं पाठसिद्धं, शरीरादिद्वारकलापचिन्तायां शरीरद्वारे पश्च शरीराणि, सू०४१ तद्यथा-औदारिकं वैक्रियमाहारकं तैजसं कार्मणं च, मनुष्येषु सर्वभावसम्भवात् , अवगाहनाद्वारे जघन्यतोऽवगाहना अङ्गुलासङ्ख्येयभागमात्रा उत्कर्षतस्त्रीणि गव्यूतानि, संहननद्वारे पडपि संहननानि, संस्थानद्वारे षडपि संस्थानानि, कषायद्वारे क्रोधकषायिणोऽपि मानकषायिणोऽपि मायाकपायिणोऽपि लोभकषायिणोऽपि अकषायिणोऽपि, वीतरागमनुष्याणामकषायित्वात् , सञ्जाद्वारे आहारस-| ज्ञोपयुक्ता भयसझोपयुक्ता मैथुनसज्ञोपयुक्ता लोभसज्ञोपयुक्ताः, नोसंज्ञोपयुक्ताश्च निश्चयतो वीतरागमनुष्याः, व्यवहारतः सर्व एव चारित्रिणो, लोकोत्तरचित्तलाभात्तस्य सज्ञादशकेनापि विप्रयुक्तत्वात् , उक्तश्च-"निर्वाणसाधकं सर्व, ज्ञेयं लोकोत्तराश्रयम् । सज्ञा लोकाश्रया सर्वाः, भवाङ्करजलं परम् ॥ १॥” लेश्याद्वारे कृष्णलेश्या नीललेश्या: कापोतलेश्यास्तेजोलेश्या: पद्मलेश्याः शुकृलेश्या अलेश्याश्च, तत्रालेश्याः परमशुक्नुध्यायिनोऽयोगिकेवलिनः । इन्द्रियद्वारे श्रोत्रेन्द्रियोपयुक्ता यावत्स्पर्शनेन्द्रियोपयुक्ता नोइन्द्रियोपयुताश्च, तत्र नोइन्द्रियोपयुक्ताः केवलिनः, समुद्घातद्वारे सप्तापि समुद्घाताः, मनुष्येषु सर्वभावसम्भवात् , समुद्घातसङ्ग्राहिका चेमा8 गाथा-"वेयणकसायमरणंतिए य वेउविए य आहारे । केवलियसमुग्घाए सत्त समुग्घा इमे भणिया ॥१॥" सब्जिद्वारे सब्जि-| नोऽपि नोसज्ञिनोअसज्ञिनोऽपि, तत्र नोसझिनोअसजिन: केवलिनः । दद्वारे स्त्रीवेदा अपि पुरुषवेदा अपि नपुंसकवेदा ॥ ४६॥
१ वेदनः कषायः मारणान्तिकश्च वैक्रयिकश्चाहारकः । कैवलिकः समुद्घातः सप्त समुद्घाता इमे भणिताः ॥१॥
Jain Education
a
l
For Private Personal Use Only
Nw.jainelibrary.org
Page #97
--------------------------------------------------------------------------
________________
अपि अवेदाः-सूक्ष्मसम्परायादयः, पर्याप्तिद्वारे पञ्च पर्याप्तयः पञ्चापर्याप्तयः, भाषामन:पर्यात्योरेकत्वेन विवक्षणात् , दृष्टिद्वारे त्रिविधदृष्टयः, तद्यथा-केचिन्मिध्यादृष्टय: केचित्सम्यग्दृष्टयः केचित्सम्यग्मिध्यादृष्टयः, दर्शनद्वारे चतुर्विधदर्शनाः, तद्यथा-चक्षुर्दर्शना | I अचक्षुर्दर्शना अवधिदर्शना: केवलदर्शनाः, ज्ञानद्वारे ज्ञानिनोऽज्ञानिनश्च, तत्र मिथ्यादृष्टयोऽज्ञानिन: सम्यग्दृष्टयो ज्ञानिनः, 'नाणाणि
पंच तिण्णि अण्णाणाणि भयणाते' इति, ज्ञानानि पञ्च मतिज्ञानादीनि, अज्ञानानि त्रीणि मत्यज्ञानादीनि, तानि भजनया वक्तव्यानि, 18 सा च भजना एवम्-केचिहिज्ञानिनः केचित्रिज्ञानिनः केचिच्चतु निन: केचिदेकज्ञानिनः, तत्र ये द्विज्ञानिनस्ते नियमादाभिनिबोधि-18
कज्ञानिनः श्रुतज्ञानिनश्च, ये त्रिज्ञानिनस्ते मतिज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनश्च, अथवाऽऽभिनिबोधिकज्ञानिनः श्रुतज्ञानिनो मन:पर्यवज्ञानिनश्च, अवधिज्ञानमन्तरेणापि मनःपर्यवज्ञानस्य सम्भवात् , सिद्धप्राभृतादौ तथाऽनेकशोऽभिधानात् , ये चतुर्सानिनस्ते आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनो मनःपर्यवज्ञानिनश्च, ये एकज्ञानिनस्ते केवलज्ञानिनः, केवलज्ञानसद्भावे शेषज्ञानापगमात् , "नटुंमि उ छाउमथिए नाणे” इति वचनात् , ननु केवलज्ञानप्रादुर्भावे कथं शेषज्ञानापगमः ?, यावता यानि शेषाणि मत्या
दीनि ज्ञानानि स्वस्वावरणक्षयोपशमेन जायन्ते ततो निर्मूलस्वस्वावरणविलये तानि सुतरां भवेयुश्चारित्रपरिणामवत् , उक्तञ्च-"आ६ वरणदेसविगमे जाई विजंति मइसुयाईणि । आवरणसव्वविगमे कह ताई न होंति जीवस्स ? ॥ १॥" उच्यते, इह यथा जात्यस्य
मरकतादिमणेर्मलोपदिग्धस्य यावन्नाद्यापि समूलमलापगमस्तावद् यथा यथा देशतो मलविलयस्तथा तथा देशतोऽभिव्यत्तिरुपजायते, सा च कचित्कदाचित्कथञ्चिद्भवतीत्यनेकप्रकारा, तथाऽऽत्मनोऽपि सकलकालकलाकलापावलम्बिनिखिलपदार्थसार्थपरिच्छेदकरणैकपार
१ नष्टे तु छानस्थिके ज्ञाने. २ आवरणदेशविगमे यदि तानि भवन्ति मतिश्रुतादीनि । सर्वावरणविगमे कथं तानि न भवन्ति जीवस्य ? ॥१॥
Jain Education in
For Private & Personel Use Only
A
jainelibrary.org
Page #98
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मल यगि-1 रीयावृत्तिः
प्रतिपत्ती मनुष्याः सू०४१
॥४७॥
|मार्थिकस्वरूपस्याप्यावरणमलपटलतिरोहितस्य यावन्नाद्यापि निखिलकर्ममलापगमस्तावद् यथा यथा देशतः कर्ममलोच्छेदस्तथा तथा |तस्य विज्ञप्तिरुजम्भते, सा च कचित्कदाचित्कथञ्चिदनेकप्रकारा, उक्तञ्च-'मलविद्धमणेर्व्यक्तिर्यथाऽनेकप्रकारतः । कर्मविद्धामविज्ञप्तिस्तथाऽनेकप्रकारतः ॥ १॥" सा चानेकप्रकारता मतिश्रुतादिभेदेनावसेया, ततो यथा मरकतादिमणेरशेषमलापगमसम्भवे सम|स्तास्पष्टदेशव्यक्तिव्यवच्छेदेन परिस्फुटरूपैकाभिव्यक्तिरुपजायते तद्वदात्मनोऽपि ज्ञानदर्शनचारित्रप्रभावतो नि:शेषावरणप्रहाणावशेषदेशज्ञानव्यवच्छेदेनैकरूपाऽतिपरिस्फुटा सर्ववस्तुपर्यायप्रपञ्चसाक्षात्कारिणी विज्ञप्तिरुल्लसति, उक्तश्च-"यथा जात्यस्य रत्नस्य, निःशेषमलहानितः । स्फुटैकरूपाऽभिव्यक्तिविज्ञप्तिस्तद्वदात्मनः ॥ १॥” इति, येऽज्ञानिनस्ते व्यज्ञानिनरुयज्ञानिनो वा, तत्र ये व्यज्ञानिनस्ते मत्यज्ञानिनः श्रुताज्ञानिन:, ये त्र्यज्ञानिनस्ते मत्यज्ञानिनः श्रुताज्ञानिनो विभङ्गज्ञानिनश्च । योगद्वारे मनोयोगिनो वाग्योगिनः काययोगिनोऽयोगिनश्च, तत्रायोगिनः शैलेशीमवस्था प्रतिपन्नाः, उपयोगद्वारमाहारद्वारं च द्वीन्द्रियवत् , उपपात एतेष्वधःसप्तमनरकादिवजेभ्यः, उक्तश्च-"सत्तममहिनेरइया तेऊ वाऊ अणंतरुव्बट्टा । नवि पावे माणुस्सं तहेवऽसंखाउया सव्वे ॥ १॥” इति, स्थितिद्वारे जघन्यत: स्थितिरन्तर्मुहूर्त्तमुत्कर्षतस्त्रीणि पल्योपमानि, समुद्घातमधिकृय मरणचिन्तायां समवहता अपि म्रियन्ते असमवहता अपि, च्यवनद्वारेऽनन्तरमुढ्य सर्वेषु नैरयिकेषु सर्वेषु च तिर्यग्योनिषु सर्वेषु मनुष्येषु सर्वेषु देवेष्वनुत्तरोपपातिकपर्यवसानेषु गच्छन्ति, 'अत्थेगइया सिझंति जाव अंतं करेंति' इति, अस्तीति निपातोऽत्र बहुवचनार्थः, सन्येकका ये निष्ठितार्थाः भवन्ति यावत्करणात् "बु
झंति मुच्चंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंती"ति द्रष्टव्यं, तत्राणिमाद्यैश्वर्याप्त्या तथाविधमनुष्यकृत्यापेक्षया निष्ठितार्था इति, अ__ १ सप्तममहीनैरयिकाः तेजस्कायिका वायुकायिका अनन्तरोद्वृत्ताः । नैव प्राप्नुवन्ति मानुष्यं तथैवासंख्येयवर्षायुष्काः सर्वे ॥१॥
NEXTRA%AATRA
॥४७॥
Jain Education in
For Private Personal Use Only
Indainelibrary.org
Page #99
--------------------------------------------------------------------------
________________
सर्वविदोऽपि कैश्चित्सिद्धा इष्यन्ते ततो मा भूत्तेषु संप्रत्यय इति तदपोहायाह-'बुध्यन्ते' निरावरणत्वात्केवलावबोधेन समस्तं वस्तुजा|तम् , एते चासिद्धा अपि भवस्थकेवलिन एवंभूता वर्तन्ते तत्र मा भूदेतेष्वेव प्रतीतिरित्याह-'मुच्यन्ते' पुण्यापुण्यरूपेण कृच्छ्रेण कतामणा, एतेऽपि चापरिनिर्वृत्ता एव परैरिष्यन्ते-'मुक्तिपदे प्राप्ता अपि तीर्थनिकारदर्शनादिहागच्छन्तीति वचनात् , ततो मा भूत्तद्गोचरा
मन्दमतीनां धीरित्याह-परिनिर्वान्ति' विध्यातसमस्तकर्महुतवहपरमाणवो भवन्तीति, किमुक्तं भवति ?-सर्वदुःखानां शारीरमानस४ भेदानामन्तं-विनाशं कुर्वन्ति, अत एव गत्यागतिद्वारे चतुरागतिका: पञ्चगतिकाः, सिद्धगतावपि गमनात् , 'परीत्ताः' प्रत्येकशरी|रिण: 'सङ्ख्येयाः' सङ्ख्येयकोटीप्रमाणत्वात् प्रज्ञप्ताः, हे श्रमण ! हे आयुष्मन् !, उपसंहारमाह-'सेत्तं मणुस्सा' ॥ अधुना देवानाह
से किं तं देवा?, देवा चउब्विहा पण्णत्ता, तंजहा-भवणवासी वाणमंतरा जोइसिया वेमाणिया। से किं तं भवणवासी, २ दसविधा पण्णत्ता, तंजहा-असुरा जाव थणिया, से तं भवणवासी। से किं तं वाणमंतरा?,२ देवभेदो सव्वो भाणियव्वो जावते समासतो दुविहा पण्णत्ता, तंजहा-पज्जत्ता य अपज्जत्ता य, तओ सरीरगा-वेउब्विए तेयए कम्मए । ओगाहणा दुविधाभवधारणिज्जा य उत्तरवेउव्विया य, तत्थ णं जा सा भवधारणिजा सा जहन्नेणं अंगुलस्स असंखेजभागं उक्कोसेणं सत्त रयणीओ, उत्तरवेउब्विया जहन्नेणं अंगुलसंखेजति उक्कोसेणं जोयणसयसहस्सं, सरीरगा छण्हं संघयणाणं असंघयणी णेवट्ठी व छिरा व पहारू नेव संघयणमत्थि, जे पोग्गला इट्ठा कंता जाव ते तेसिं संघायत्ताए परिणमंति, किंसंठिता?, गोयमा! दुविहा प.
Jain Education in
B1
For Private Personal use only
Jainelibrary.org
Page #100
--------------------------------------------------------------------------
________________
१ प्रतिपत्तो
देवाः सू०४२
श्रीजीवा
पणत्ता, तंजहा-भवधारणिज्जा य उत्तरवेउब्विया य, तत्थ णं जे ते भवधारणिज्जा ते णं समचजीवाभि
उरंससंठिया पण्णत्ता, तत्थ णं जे ते उत्तरवेउब्विया ते णं नाणासंठाणसंठिया पण्णत्ता, चमलयगिरीयावृत्तिः
तारि कसाया चत्तारि सण्णा छ लेस्साओ पंच इंदिया पंच समुग्धाता सन्नीवि असन्नीवि इ
थिवेदावि पुरिसवेदावि नो नपुंसगवेदा, पजत्ती अपज्जत्तीओ पंच, दिट्ठी तिन्नि तिणि दंसणा, ॥४८॥ णाणीवि अण्णाणीवि, जे नाणी ते नियमा तिण्णाणी अण्णाणी भयणाए, दुविहे उवओगे ति
विहे जोगे आहारो णियमा छदिसिं, ओसन्नकारणं पडुच्च वण्णतो हालिहसुकिल्लाई जाव आहारमाहारेंति, उववातो तिरियमणुस्सेसु, ठिती जहन्नेणं दस वाससहस्साई उक्कोसेणं तेत्तीसं सागरोचमाई, दुविधावि मरंति, उध्वहित्ता नो नेरइएसु गच्छंति तिरियमणुस्सेसु जहासंभवं, नो देवेसु गच्छंति, दुगतिया दुआगतिया परित्ता असंखेजा पण्णत्ता, से तं देवा, से तं पंचेंदिया, सेत्तं ओराला तसा पाणा ॥ (सू० ४२)
अथ के ते देवाः?, सूरिराह-देवाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा-भवनवासिनो व्यन्तरा ज्योतिष्का वैमानिकाच, 'एवं भेदो भाणिवायव्वो जहा पन्नवणाए' इति, 'एवम्' उक्तेन प्रकारेण भेदो भणितव्यो यथा प्रज्ञापनायां, स चैवम्-" से किं तं भवणवासी,
भवणवासी दसविहा पन्नत्ता" इत्यादिरूपस्तत एव सव्याख्यानः परिभावनीयः, 'ते समासतो दुविहा पण्णत्ता-पजत्तगा य
॥४८॥
Jain Education
a
l
For Private Personel Use Only
SNjainelibrary.org
Page #101
--------------------------------------------------------------------------
________________
%
2
%2
3-
2%
अपजत्तगा य' एषामपर्याप्तत्वमुत्पत्तिकाल एव द्रष्टव्यं न त्वपर्यातिनामकर्मोदयतः, उक्तञ्च-"नारयदेवा तिरियमणुयगब्भजा जे असंखवासाऊ । एए उ अपजत्ता उबवाए चेव बोद्धब्वा ॥१॥” इति, शरीरादिद्वारचिन्तायां शरीरद्वारे त्रीणि शरीराणि वैक्रियं तैजसं कार्मणं च, अवगाहना भवधारणीया जघन्यतोऽङ्गुलासङ्ख्येयभागमात्रा उत्कर्षतः सप्तहस्तप्रमाणा, उत्तरवैक्रिया जघन्यतोऽङ्गुलसङ्ख्येयभागप्रमाणा उत्कर्षतो योजनशतसहस्रं, संहननद्वारे षण्णां संहननानामन्यतमेनापि संहननेनासंहननिनः, कुत:? इत्याह-'नेवट्ठी' इत्यादि, यतो नैव तेषां देवानां शरीरेष्वस्थीनि नैव शिरा नापि स्नायूनि संहननं चास्थिनिचयामकमतोऽस्थ्यादीनामभावात्संहननाभावः, किन्तु 'जे पोग्गला' इत्यादि, ये पुद्गला इष्टा:-मनस इच्छामापन्नाः, तत्र किश्चिद्कान्तमपि केषाञ्चिदिष्टं भवति तत आह'कान्ता:' कमनीयाः शुभवर्णोपेतत्वात् , यावत्करणात् 'पिया मणुन्ना मणामा' इति द्रष्टव्यं, तत्र यत एव कान्ता अत एव प्रिया:-सदैवात्मनि प्रियबुद्धिमुत्पादयन्ति, तथा 'शुभाः' शुभरसगन्धस्पर्शात्मकत्वात् 'मनोज्ञाः' विपाकेऽपि सुखजनकतया मनःप्रहादहेतुत्वात् ३ |मनआपा:' सदैव भोज्यतया जन्तूनां मनांसि आप्नुवन्ति, इत्थम्भूताः पुद्गलास्तेषां शरीरसङ्घाताय परिणमन्ति । संस्थानद्वारे भवधारणीया तनुः सर्वेषामपि समचतुरस्रसंस्थाना उत्तरवैक्रिया नानासंस्थानसंस्थिता, तस्या इच्छावशत: प्रादुर्भावात् , कषायाश्चत्वारः, सज्ञाश्चतस्रो, लेश्याः षड्, इन्द्रियाणि पञ्च, समुद्घाताः पञ्च, वेदनाकषायमारणान्तिकवैक्रियतैजससमुद्घातसम्भवात् । सज्ञिद्वारे सञ्जिनोऽपि असज्ञिनोऽपि, ते च नैरयिकवद्भावनीयाः, वेदद्वारे स्त्रीवेदा अपि पुरुषवेदा अपि नो नपुंसकवेदाः, पर्याप्तिद्वारं दृष्टिद्वारं दर्शनद्वारं च नैरविकवत् । ज्ञानद्वारे ज्ञानिनोऽपि अज्ञानिनोऽपि चेति विकल्पोऽसब्जिमध्यः, तत्र ये ज्ञानिनस्ते नियमात्रिज्ञा
१ नारका देवाः तिर्यअनुजा गर्भन्युकान्ता येऽसङ्ख्येयवर्षायुष्काः । एते तु अपर्याप्ता उपपात एव बोद्धव्याः ॥१॥
जी००९
k%
Jain Education ind
I
i
For Private
Personal Use Only
Obrainelibrary.org
Page #102
--------------------------------------------------------------------------
________________
प्रतिपत्तौ देवाधिकारः सू० ४२
श्रीजीवा- निनः, तद्यथा-आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनश्च, तत्र येऽज्ञानिनस्ते सन्त्येकका ये व्यज्ञानिनः सन्त्येकका ये व्यज्ञा- जीवाभिःनिनः, तत्र ये व्यज्ञानिनस्ते नियमान्मत्यज्ञानिनः श्रुताज्ञानिनः, ये व्यज्ञानिनस्ते नियमान्मत्यज्ञानिनः श्रुताज्ञानिनो विभङ्गज्ञानिनश्च, मलयगि- अयं च व्यज्ञानिनस्यज्ञानिनो वेति विकल्पः असज्ञिमध्याद् ये उत्पद्यन्ते तान् प्रति द्रष्टव्यः, स च नैरयिकवद्भावनीयः । उपयोगारीयावृत्तिः हारद्वाराणि नैरयिकवत् , उपपात: सद्भ्यसज्ञिपञ्चेन्द्रियतिर्यग्गर्भजमनुष्येभ्यो न शेषेभ्यः । स्थितिर्जघन्यतो दश वर्षसहस्राणि उत्क-
र्षतस्त्रयस्त्रिंशत्सागरोपमाणि, समुद्घातमधिकृत्य मरणचिन्तायां समवहता अपि नियन्तेऽसमवहता अपि । च्यवनद्वारेऽनन्तरमुढ्त्य ॥४९॥
पृथिव्यम्बुवनस्पतिकायिकगर्भव्युत्क्रान्तिकसङ्ख्यातवर्षायुष्कतिर्यपञ्चेन्द्रियमनुष्येषु गच्छन्ति न शेषजीवस्थानेषु, अत एव गत्याग-18 तिद्वारे व्यागतिका द्विगतिकाः, तिर्यग्मनुष्यगत्यपेक्षया, 'परीत्ताः' प्रत्येकशरीरिणोऽसङ्ख्येयाः प्रज्ञप्ताः हे श्रमण! हे आयुष्मन् !, उपसंहारमाह-'सेत्तं देवा,' सर्वोपसंहारमाह-'सेत्तं पंचेंदिया, सेत्तं ओराला तसा पाणा' सुगमम् ॥ सम्प्रति स्थावरभावस्य त्रसभावस्य च भवस्थितिकालमानप्रतिपादनार्थमाह
थावरस्स णं भंते! केवतियं कालं ठिती पण्णत्ता? गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं बावीसं वाससहस्साइंठिती पण्णत्ता॥ तसस्स णं भंते ! केवतियं कालं ठिती पण्णत्ता? गोयमा! जहणणेणं अंतोमुहुत्तं उक्कोसेणं तेत्तीसं सागरोवमाइं ठिती पण्णत्ता।थावरे णं भंते! थावरत्ति कालतोकेवचिरं होति ?, जहन्नेणं अंतोमुहत्तं उक्कोसेणं अणंतं कालं अणंताओ उस्सप्पिणिओ (अवसप्पिणीओ) कालतो खेत्ततो अणंता लोया असंखेजा पुग्गलपरियहा, ते णं पुग्गलपरियहा आवलियाए असं
॥४९॥
Jain EducationN
ana
For Private & Personal use only
A
Mw.jainelibrary.org
Page #103
--------------------------------------------------------------------------
________________
-
--
-
-
--
--
खेजतिभागो ॥ तसे णं भंते ! तसत्ति कालतो केवचिरं होति?, जहन्नेणं अंतोमुहुत्तं उक्कोसेणं असंखेनं कालं असंखेजाओ उस्सप्पिणीओ (अवसप्पिणीओ) कालतोखेत्ततो असंखेजा लोगा। थावरस्स णं भंते! केवतिकालं अंतरं होति?, जहा तससंचिट्ठणाए ॥ तसस्स णं भंते ! केवतिकालं अंतरं होति ?, अंतोमुहत्तं उक्कोसेणं वणस्सतिकाले ॥ एएसिणं भंते! तसाणं थावराण य कतरे कतरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा तसा थावरा
अणंतगुणा, सेतं दुविधा संसारसमावण्णगा जीवा पण्णत्ता ॥ दुविहपडिवत्ती समत्ता (सू०४३) जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो द्वाविंशतिवर्षसहस्राणि, एतच्च पृथिवीकायमधिकृत्यावसातव्यम् , अन्यस्य स्थावरकायस्योत्कर्षत एतावत्या भवस्थितेरभावात् ॥ त्रसकायस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतस्रयस्त्रिंशत्सागरोपमाणि, एतच्च देवनारकापेक्षया द्रष्टव्यम् , अन्यस्य | त्रसकायस्योत्कर्षत एतावत्प्रमाणाया भवस्थितेरसम्भवात् ॥ सम्प्रत्येतयोरेव कायस्थितिकालमानमाह-स्थावरे ‘णम्' इति वाक्यालङ्कारे स्थावर इति' स्थावर इत्यनेन रूपेण स्थावरत्वेनेति भावः, कालत: कियञ्चिरं भवति?, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्तमुत्कर्षतो-|
ऽनन्तं कालं, तमेवानन्तं कालं कालक्षेत्राभ्यां निरूपयति-अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽनन्ता लोका:, किमुक्तं भ18वति ?-अनन्तलोकेषु यावन्त आकाशप्रदेशास्तेषां प्रतिसमयमेकैकापहारेण यावत्योऽनन्ता अवसर्पिण्युत्सर्पिण्यो भवन्ति तावत्य इति, दाएतासामेव पुद्गलपरावर्त्ततो मानमाह-असङ्ख्येयाः पुद्गलपरावर्ताः, असङ्ख्येयेषु पुद्गलपरावर्तेषु क्षेत्रत इति पदसांनिध्यात्क्षेत्रपुद्गलपरा
--
-
-
--*
Jain Educationala
For Private & Personel Use Only
AMw.jainelibrary.org
*
Page #104
--------------------------------------------------------------------------
________________
SCAKARSA
श्रीजीवा- वर्तेषु यावत्यः संभवन्ति अनन्ता उत्सर्पिण्यवसर्पिण्यस्तावत्य इति भावः, इहासङ्ख्येयमसङ्ख्येयभेदामकमतः पुद्गलपरावर्तगतमसङ्ख्ये- प्रतिपनी जीवाभियत्वं निर्धारयति–'ते ण'मित्यादि, ते णमिति वाक्यालङ्कारे पुद्गलपरावर्ता आवलिकाया असङ्ख्येयो भागः, आवलिकाया असङ्ख्येय
त्रसस्थामलयगि-18 तमे भागे यावन्त: समयास्तावत्प्रमाणा इत्यर्थः, एतच्च वनस्पतिकायस्थितिमङ्गीकृत्य वेदितव्यं, न पृथिव्यम्बुकायस्थितिव्यपेक्षया, तयोः | वरस्थिरीयावृत्तिः । कायस्थितेरुत्कर्षतोऽप्यसङ्खयेयोत्सर्पिणीप्रमाणत्वात् , तथा चोक्तं प्रज्ञापनायाम्-"पुढविक्काइए णं भंते! पुढविक्काइयत्ति कालओ त्यन्तरे
केवच्चिरं होइ ?, गोयमा! जहन्नेणं अंतोमुहुत्तमुक्कोसेणं असंखिनं कालं असंखिज्जाओ उस्सप्पिणिअवसप्पिणीओ कालओ, खेत्तओ असं- ०४३ ॥५०॥
खिजा लोगा, एवं आउक्काएवि" इति, या तु वनस्पतिकायस्थितिः सा यथोक्तप्रमाणा तत्रोक्ता "वणस्सइकाइए णं भंते ! वणस्सइकायत्ति कालओ कियच्चिरं होइ ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं अणतं कालं अणंताओ उस्सप्पिणीओसप्पिणीओ कालओ, खित्तओ अणंता लोगा असंखिज्जा पुग्गलपरियट्टा आवलियाए असंखिजइभागों" इति । एषोऽपि च वनस्पतिकायस्थितिकाल: सांव्यवहारिकजीवानधिकृत्य प्रोच्यते, असांव्यवहारिकजीवानां तु कायस्थितिरनादिरवसेया, तथा चोक्तं विशेषणवत्याम्-“अस्थि अणंता जीवा जेहिं न पत्तो तसाइपरिणामो । तेवि अर्णताणता निगोयवासं अणुवसंति ॥ १॥" साऽपि तेषामसांव्यवहारिकजीवानामनादिः कायस्थिति: केषाश्चिदनादिरपर्यवसाना, ये न जातुचिदसांव्यवहारिकराशेरुद्वृत्य सांव्यवहारिकराशौ निपतिष्यन्ति, केषा-118 ञ्चिदनादिः सपर्यवसाना, ये असांव्यवहारिकराशेरुदत्य सांव्यवहारिकराशौ निपतिष्यन्ति । अथ किमसांव्यवहारिकराशेर्विनिर्गत्य | सांव्यवहारिकराशावागच्छन्ति ? येनैवं प्ररूपणा क्रियते, उच्यते, आगच्छन्ति, कथमवसीयते ? इति चेदुच्यते-पूर्वाचार्योपदेशात् ,
॥५०॥ । १ सन्त्यनन्ता जीवा यैर्न प्राप्तन्नसादिपरिणामः । तेऽप्यनन्तानन्ता निगोदवासमनुवसन्ति ॥ १॥
बब
SARAKACAEROCAL
-
Jain Education instal
For Private Personel Use Only
jainelibrary.org
Page #105
--------------------------------------------------------------------------
________________
तथा चाह दुःषमान्धकारनिमग्नजनप्रवचनप्रदीपो भगवान् जिनभद्रगणिः क्षमाश्रमणो विशेषणवत्याम्-“सिझंति जत्तिया किर इह संववहारजीवरासिमझाओ । इंति अणाइवणस्सइरासीओ तत्तिया तंमि ॥ १॥” इति कृतं प्रसङ्गेन । सम्प्रति त्रसकायस्य का-1 यस्थितिमानमाह-'तसे णं भंते'इत्यादि, तसे'ण'मिति पूर्ववत् 'त्रस इति' बस इत्यनेन पर्यायेण कालत: ‘कियच्चिर' कियन्तं कालं यावद्भवति?, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त्तमुत्कर्षतोऽसङ्ख्येयं कालम् , एनमेवासङ्ख्येयं कालक्षेत्राभ्यां निरूपयति-असंखिजाओ'इत्यादि, असङ्ख्येया उत्सर्पिण्यवसर्पिण्य: कालत:, क्षेत्रतोऽसङ्ख्येया लोका असङ्ख्येयेषु लोकेषु यावन्त आकाशप्रदेशास्तेषां प्रतिसमयमेकैकापहारे यावत्योऽसङ्ख्येया उत्सर्पिण्यवसर्पिण्यो भवन्ति तावत्य इति भावः, इयं चैतावती कायस्थितिर्गतित्रसं तेजस्कायिक वायुकायिकं चाधिकृत्यावसेया न तु लब्धित्रसं, लब्धित्रसस्य कायस्थितेरुत्कर्षतोऽपि कतिपयवर्षाधिकसागरोपमसहस्रद्वयप्रमाणत्वात् , तथा चोक्तं प्रज्ञापनायाम्-"तसकाए णं भंते! तसकायत्ति कालतो कियचिरं होइ ?, गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं दो सागरोवमसहस्साई संखेजवासमभहियाई” तथा “तेउक्काइए णं भंते ! तेउक्काइएत्ति कालतो केवच्चिरं होति ?, गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं असंखेजं कालं असंखेजाओ उस्सप्पिणीओसप्पिणीओ कालओ, खेत्तओ असंखेजा लोगा, एवं वाउक्काइयावि" इति ।सम्प्रति स्थावरत्वस्यान्तरं विचिन्तयिषुराह-'थावरस्सणंभंते! अंतर'मित्यादि सुगम नवरमसङ्ख्येया उत्सर्पिण्यवसर्पिण्य: कालत:, क्षेत्रतोऽसङ्खयेया लोकाः, इत्येतावत्प्रमाणमन्तरं तेजस्कायिकवायुकायिकमध्यगमनेनावसातव्यम् , अन्यत्र गतावेतावत्प्रमाणस्यान्तरस्यासम्भवात् ॥'तसस्स णं भंते ! अंतर मित्यादि सुगम नवरम् 'उक्कोसेणं वणस्सइकालो' इति, उत्कर्षतो वनस्पतिकालो वक्तव्यः, स चै
१ सिध्यन्ति यावन्तः किलेह संव्यवहारराशिमध्यात् । आयान्ति अनादिवनस्पतिराशेः तावन्तस्तस्मिन् ॥१॥
For Private
Jan Education in
M
Personel Use Only
ainelibrary.org
Page #106
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि. मलयगिरीयावृत्तिः
वम्-"उकोसेणं अणंतमणंताओ उस्सप्पिणीओसप्पिणीओ कालओ, खेत्तओ अणंता लोगा, असंखेजा पोग्गलपरियट्टा, ते णं पोग्ग-1 प्रतिपत्तौ लपरियट्टा आवलियाए असंखेजइभागो” इति, एतावत्प्रमाणं चान्तरं वनस्पतिकायमध्यगमनेन प्रतिपत्तव्यम् , अन्यत्र गतावेतावतो- त्रसाद |ऽन्तरस्यालभ्यमानत्वात् ॥ सम्प्रत्यल्पबहुत्वमाह-एतेषां भदन्त! जीवानां त्रसानां स्थावराणां च मध्ये कतरे कतमेभ्योऽल्पा वा बहवो | स्थित्यादि वा कतरे कतरैस्तुल्या वा?, अत्र सूत्रे विभक्तिपरिणामेन तृतीया व्याख्येया, तथा कतरे कतरेभ्यो (ऽल्पा बहुकास्तुल्या) विशेषाधिका सू० ४३ वा?, भगवानाह-गौतम ! सर्वस्तोकास्त्रसाः, असङ्ख्यातत्वमात्रप्रमाणत्वात् , स्थावरा अनन्तगुणाः, अजघन्योत्कृष्टानन्तानन्तसङ्ख्यापरिमाणत्वात् , उपसंहारमाह-'सेत्तं दुविहा संसारसमावन्ना जीवा' इति ॥ इति श्रीमलयगिरिविरचिताय जीवाजीवाभिगमटीकायां । द्विविधा प्रतिपत्तिः समाप्ता ।
॥५१॥
SOCRACKASAMRA
॥५१॥
Jan Education
For Private Personel Use Only
No.jainelibrary.org
Page #107
--------------------------------------------------------------------------
________________
अथ त्रिविधाख्या द्वितीया प्रतिपत्तिः
REACOCOCCASSCOM
तदेवमुक्ता द्विविधा प्रतिपत्तिः, सम्प्रति त्रिविधा प्रतिपत्तिरारभ्यते, तत्र चेदमादिसूत्रम्
तत्थ जे ते एवमासु तिविधा संसारसमावण्णगा जीवा पण्णत्ता ते एवमाहंस, तंजहा-इत्थि पुरिसा णपुंसका ॥ (सू०४४) । से किं तं इत्थीओ?, २ तिविधाओ पण्णत्ता, तंजहा-तिरिक्खजोणियाओ मणुस्सित्थीओ देवित्थीओ।से किं तं तिरिक्खजोणिणित्थीओ?, २ तिविधाओ पण्णत्ता, तंजहा-जलयरीओ थलयरीओ, खहयरीओ। से किं तं जलयरीओ?, २ पंचविधाओ पण्णत्ताओ, तंजहा-मच्छीओ जाव सुंसुमारीओ।से किं तं थलयरीओ?, २ दुविधाओ पण्णत्ता, तंजहा-चउप्पदीओ य परिसप्पीओ य । से किं तं चउप्पदीओ?, २ चउविधाओ पण्णत्ता, तंजहा-एगखुरीओ जाव सणप्फईओ। से किं तं परिसप्पीओ?, २ दुविहा पण्णत्ता, तंजहाउरपरिसप्पीओ य भुजपरिसप्पीओ य । से किं तं उरगपरिसप्पीओ?, २ तिविधाओ पण्णत्ता, तंजहा-अहीओ अहिगरीओ महोरगाओ, सेत्तं उरपरिसप्पीओ । से किं तं भुयपरिसप्पीओ?, २ अणेगविधाओ पण्णता, तंजहा-सेरडीओ सेरंधीओ गोहीओ णउलीओ सेधाओ
Jain Education
jainelibrary.org
Page #108
--------------------------------------------------------------------------
________________
र प्रतिपत्तौ जीवास्त्रि
श्रीजीवाजीवाभिः मलयगिरीयावृत्तिः
भेदाः
सू. ४४ स्त्रीभेदाः सू०४५
॥५२॥
सण्णाओ सरडीओ सेरंधीओ भावाओ खाराओ पवण्णाइयाओ चउप्पडयाओ मुसियाओ मुगुसिओ घरोलियाओ गोव्हियाओ, जोव्हियाओ विरचिरालियाओ, सेत्तं भुयगपरिसप्पीओ। से किं तं खहयरीओ?, २ चउविधाओ पण्णत्ता, तंजहा-चम्मपक्खीओ, जाव सेत्तं खयरी
ओ, सेत्तं तिरिक्खजोणिओ॥ से किं तं मणुस्सिओ?, २ तिविधाओ पण्णत्ता, तंजहा-कम्मभूमियाओ अकम्मभूमियाओ अंतरदीवियाओ। से किं तं अंतरदीवियाओ ?, २ अट्ठावीसतिविधाओ पण्णत्ता, तंजहा-एगूरूइयाओ आभासियाओ जाव सुद्धदंतीओ, सेत्तं अंतरदी० ॥ से किं तं अकम्मभूमियाओ ?, २तीसविधाओ पण्णत्ता, तंजहा-पंचसु हेमवएसु पंचसु एरण्णवएसु पंचसु हरिवंसेसु पंचसु रम्मगवासेसु पंचसु देवकुरासु पंचसु उत्तरकुरासु, सेत्तं अकम्मा। से किं तं कम्मभूमिया ?, २ पण्णरसविधाओ पण्णत्ताओ, तंजहा-पंचसु भरहेसु पंचसु एरवएसु पंचसु महाविदेहेसु, सेत्तं कम्मभूमगमणुस्सीओ, सेत्तं मणुस्सित्थीओ ॥ से किं तं देवित्थियाओ?, २ चउब्विधा पण्णत्ता, तंजहा-भवणवासिदेवित्थियाओ वाणमंतरदेवित्थियाओ जोतिसियदेवित्थियाओ वेमाणियदेवित्थियाओ । से किं तं भवणवासिदेवित्थियाओ?, २दसविहा पण्णत्ता, तंजहा-असुरकुमारभवणवासिदेवित्थियाओ जाव थणितकुमारभवणवासिदेवित्थियाओ, से तं भवणवासिदेवित्थियाओ। से किं तं वाणमंतरदेवित्थियाओ?,२ अट्ट
४
॥५२॥
Jain Education
U
a
For Private 8 Personal Use Only
l
rjainelibrary.org
Page #109
--------------------------------------------------------------------------
________________
Jain Education In
विधाओ पण्णत्ता, तंजहा – पिसाय वाणमंत रदेवित्थियाओ जाव से तं वाणमंतर देवित्थियाओ । से किं तं जोतिसियदेवित्थियाओ ?, २ पंचविधाओ पण्णत्ता, तंजहा - चंद्रविमाणजोतिसियदेवित्थियाओ सूर गह० नक्खत्त० ताराविमाणजोतिसियदेवित्थियाओ से त्तं जोतिसियाओ । से किं तं वैमाणियदेवित्थियाओ ?, २ दुविहा पण्णत्ता, तंजहा- सोहम्मकप्पवेमाणियदेवित्थियाओ ईसाणकपवेमाणियदेवित्थिगाओ, सेत्तं वेमाणित्थीओ ॥ ( सू० ४५ )
'तत्र' तेषु नवसु प्रतिपत्तिषु मध्ये ये आचार्या एवमाख्यातवन्तः - त्रिविधाः संसारसमापन्ना जीवाः प्रज्ञप्तास्त एवमाख्यातवन्तः, तद्यथा - स्त्रियः पुरुषा नपुंसकानि, इह रुयादिवेदोदयाद् योन्यादिसङ्गताः ख्यादयो गृह्यन्ते, तथा चोक्तम् — “ योनिर्मृदुत्वमस्थैर्य, मुग्धताssवलता स्तनौ । पुंस्कामितेति लिङ्गानि सप्त स्त्रीत्वे प्रचक्षते || १ || मेहनं खरता दायै, शौण्डीर्य श्मश्रु धृष्टता । स्त्रीका मिति लिङ्गानि सप्त पुंस्त्वे प्रचक्षते ॥ २ ॥ स्तनादिश्मधुकेशादिभावाभावसमन्वितम् । नपुंसकं बुधाः प्राहुर्मोहानलसुदीपितम् ॥ ३ ॥” तत्र 'यथोद्देशं निर्देश' इति श्रीवक्तव्यतामाह - 'से किं तमित्यादि, अथ कास्ताः स्त्रियः ?, सूरिराह - स्त्रियस्त्रिविधाः प्रज्ञप्ताः, तद्यथातिर्यग्योनिस्त्रियो मनुष्य स्त्रियो देवस्त्रियश्च । 'से किं तमित्यादि, तिर्यग्योनिस्त्रियस्त्रिविधाः, तद्यथा - जलचर्य: स्थलचर्यः खचर्यश्च । 'से किं तमित्यादि । मनुष्य स्त्रियोऽपि त्रिविधास्तद्यथा - कर्मभूमिका अकर्मभूमिका अन्तरद्वीपिकाश्च । 'से किं तमित्यादि, देव| स्त्रियश्चतुर्विधास्तद्यथा - भवनवासिन्यो व्यन्तर्यो ज्योतिष्क्यो वैमानिक्यश्च ॥ सम्प्रति स्त्रिया भवस्थितिमानप्रतिपादनार्थमाहइत्थी णं भंते! केवतियं कालं ठिती पण्णत्ता?, गोयमा ! एगेणं आएसेणं जहनेणं अंतोमुहुत्तं
jainelibrary.org
Page #110
--------------------------------------------------------------------------
________________
श्रीजीवा
उक्कोसेणं पण्णपन्नं पलिओवमाई एक्कणं आदेसेणं जहन्नेणं अंतोमुहत्तं उक्कोसेणं णव पलिओवमाई २ प्रतिपत्ती जीवाभि एगेणं आदेसेणं जहन्नेणं अंतोमुहत्तं उक्कोसेणं सत्त पलिओवमाइं एगेणं आदेसेणं जहन्नेणं अंतो- स्त्रीवदमलयगि- मुहत्तं उक्कोसेणं पन्नासं पलिओवमाई ॥ (मू०४६)
स्थित्यादि रीयावृत्तिः | 'इत्थी णं भंते' इत्यादि, स्त्रिया भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता ?, भगवानाह-गौतम ! 'एकेनादेशेन' आदेशशब्द इह प्रका- सू० ४६
दरवाची "आदेसो त्ति पगारों" इति वचनात् , एकेन प्रकारेण, एक प्रकारमधिकृत्येति भावार्थः, जघन्येनान्तर्मुहूर्त्तम् , एतत्तिर्यग्मनु-14
प्यरुयपेक्षया द्रष्टव्यम् , अन्यत्रैतावतो जघन्यस्यासम्भवात् , उत्कर्षतः पञ्चपञ्चाशत्पल्योपमानि, एतदीशानकल्पापरिगृहीतदेव्यपेक्षम्। तथैकेनादेशेन जघन्यतोऽन्तर्मुहूर्त्तम् एतत्तथैवोत्कर्षतो नव पल्योपमानि, एतदीशानकल्प एव परिगृहीतदेव्यपेक्षम् । तथा एकेनादेशेन जघन्यतोऽन्तर्मुहूर्त्तम् , एतत्प्राग्वत् , उत्कर्षतः सप्त पल्योपमानि, एतत्सौधर्मकल्पे परिगृहीतदेवीरधिकृत्य । तथा एकेनादेशेन जघन्य| तोऽन्तर्मुहूर्त्तमुत्कर्षतः पञ्चाशत्पल्योपमानि, एतत्सौधर्मकल्प एवापरिगृहीतदेव्यपेक्षम , उक्तश्च सङ्ग्रहण्याम्-"सपरिग्गहेयराणं सोहम्मीसाण पलियसाहीयं । उक्कोस सत्त पन्ना नव पणपन्ना य देवीणं ॥१॥” तदेवं सामान्यतः स्त्रीणां जघन्यत उत्कर्पतश्च स्थितिमानमुक्तं, सम्प्रति तिर्यकयादिभेदानधिकृत्याह
तिरिक्खजोणित्थीणं भंते ! केवतियं कालं ठिती पण्णता?.गो जहन्नेणं अंतोमुहत्तं उक्कोसेणं तिणि पलिओवमाई। जलयरतिरिक्खजोणित्थीणं भंते! केवइयं कालं ठिती पण्णत्ता?, गोयमा! जहन्नेणं
॥ ५३॥ १ परिगृहीतेतराणां सौधर्मेशानानां पल्योपमं साधिकम् । उत्कृष्टतः सप्त पञ्चाशत् नव पञ्चपञ्चाशच पल्योपमानि देवीनाम् ॥ १॥
CACOCCAMMARCAN
Jain Education in
For Private & Personel Use Only
R
ainelibrary.org
Page #111
--------------------------------------------------------------------------
________________
CAR
अंतो० उक्को पुचकोडी।चउप्पदयलयरतिरिक्खजोणित्थीणं भंते ! केवतियं कालं ठिती पण्णता?, गो. जहा तिरिक्खजोणित्थीओ। उरगपरिसप्पथलयरतिरिक्खजोणित्थीणं भंते! केवतियं कालं ठिती पण्णत्ता ? गोयमा ! जहन्नेणं अंतोमुहत्तं उकोसं पुव्यकोडी। एवं भुयपरिसप्प० । एवं खहयरतिरिक्खित्थीणं जहन्नेणं अंतोमुहत्तं उक्को० पलिओवमस्स असंखेजतिभागो॥मणुस्सित्थीणं भंते ! केवतियं कालं ठिती पण्णत्ता ?, गोयमा ! खेत्तं पडुच जह० अंतो० उक्कोतिणि पलिओवमाई, धम्मचरणं पडुच जह, अंतो० उक्कोसणं देसूणा पुवकोडी । कम्मभूमयमणुस्सित्थीणं भंते! केवइयं कालं ठिती पण्णत्ता?, गोयमा! खित्तं पडुच्च जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि पलिओवमाई धम्मचरणं पडुच्च जहन्नेणं अंतोमुहुत्तं उक्कोसेणं देसूणा पुव्वकोडी । भरहेरवयकम्मभूमगमणुस्सित्थीणं भंते! केवतियं कालं ठिती पण्णत्ता, गोयमा ! खेत्तं पडुच्च जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि पलिओवमाइं, धम्मचरणं पडुच्च जहन्नेणं अंतोमु० उक्कोसेणं देमूणा पुव्वकोडी । पुव्वविदेहअवरविदेहकम्मभूमगमणुस्सित्थीणं भंते ! केवतियं कालं ठिती पण्णता?, गोयमा! खेत्तं पडुच्च जहन्नेणं अंतो उक्कोसेणं पुवकोडी, धम्मचरणं पडुच्च जहन्नेणं अंतोमुहुत्तं उक्कोसेणं देसूणा पुव्वकोडी। अकम्मभूमगमणुस्सित्थीणं भंते! केवतियं कालं ठिती पण्णत्ता?, गोयमा! जम्मणं पडच जहन्नेणं देसूर्ण पलिओवमं पलिओवमस्स असंखेजतिभागऊणगं उक्को
मुहत्तं जस्सिन्थीण भापडच जहन्नेणं कोडी।सणं तिनि कवतियतामुहुतं ।
Jain Education in
For Private & Personel Use Only
jainelibrary.org
Page #112
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि. मलयगिरीयावृत्तिः
र प्रतिपत्ती तिर्यक्स्त्रीस्थित्यादि सू० ४७
॥ ५४॥
सेणं तिन्नि पलिओवमाई, संहरणं पडुच्च जहन्नेणं अंतोमुहुत्तं उक्कोसेणं देसूणा पुवकोडी। हेमवएरण्णवए जम्मणं पडुच्च जहन्नेगं देसूणं पलिओवमं पलिओवमस्स असंखेजइभागेण ऊणगं पलिओवमं संहरणं पडुच्च जहन्नेणं अंतोमुहुतं उक्कोसेणं देसूणा पुवकोडी । हरिवासरम्मयवासअकम्मभूमगमणुस्सित्थीणं भंते! केवइयं कालं ठिई पण्णता?, गोयमा! जम्मणं पडच जहन्नेणं देसूणाई दो पलिओवमाइं पलिओवमस्स असंखेजतिभागेण ऊणयाई उक्को दो पलिओवमाई, संहरणं पडुच जहा अंतो उक्को० देसूणा पुवकोडी । देवकुरुउत्तरकुरुअकम्मभूमगमणुस्सित्थीणं भंते! केवतियं कालं ठिई पण्णत्ता?, गोयमा! जम्मणं पडच जहन्नेणं देसूणाई तिण्णि पलिओवभाइं पलिओवमस्स असंखेजतिभागेण ऊणयाइं उक्को तिनि पलिओवमाई, संहरणं पडुच्च जहन्नेणं अंतोमुहः उक्को० देसूणा पुचकोडी । अंतरदीवगअकम्मभूमगमणुस्सित्थीणं भंते! केवतिकालं ठिती पण्णत्ता?, गोयमा! जम्नणं पडुच्च जहन्नेणं देणं पलिओवमस्स असंखेजइभागं पलिओवमस्स असंखेजतिभागेण ऊणयं उक्को० पलिओवमस्स असंखेजइभागं संहरणं पडच जहन्नेणं अंतोमु० उक्को देसूणा पुव्वकोडी । देवित्थीणं भंते! केवतियं कालं ठिती पन्नत्ता?, गोयमा! जहन्नेणं दसवाससहस्साइंउकोसेणं पणपन्नं पलिओवमाई । भवणवासिदेवित्थीणं भंते!, जहन्नेणं दसवाससहस्साई उक्कोसेणं अद्धपंचमाइं पलिओवमाई । एवं असुरकु
॥५४॥
Jain Education in
For Private Personel Use Only
H
arjainelibrary.org
Page #113
--------------------------------------------------------------------------
________________
मारभवणवासिदेवित्थियाए, नागकुमारभवणवासिदेवित्थियाएवि जहन्नेणं दसवाससहस्साइंउकोसेणं देसूणाई पलिओवमाई, एवं सेसाणवि जाव थणियकुमाराणं । वाणमंतरीणं जहन्नेणं दसवाससहस्साई उक्कोसं अद्धपलिओवमं । जोइसियदेवित्थीणं भंते! केवइयं कालं ठिती पपणत्ता, गोयमा! जहण्णेणं पलिओवमं अहभागं उक्कोसेणं अद्धपलिओवमं पण्णासाए वाससहस्सेहिं अब्भहियं, चंदविमाणजोतिसियदेवित्थियाए जहन्नेणं चउभागपलिओवम उक्कोसेणं तं चेव, सूरविमाणजोतिसियदेवित्थियाए जहन्नेणं चउभागपलिओवम उक्कोसेणं अद्धपलिओवमं पंचहिं वाससएहिमभहियं, गहविमाणजोतिसियदेवित्थीणं जहण्णेणं चउभागपलिओवम उक्कोसेणं अद्धपलिओवमं, णक्खत्तविमाणजोतिसियदेवित्थीणं जहाणेणं चउभागपलिओवम उक्कोसेणं चउभागपलिओवमं साइरेगं, ताराविमाणजोतिसियदेवित्थियाए जहन्नेणं अट्ठभागं पलिओवम उक्को० सातिरेगं अट्ठभागपलिओवमं । वेमाणियदेवित्थियाए जहणणेणं पलि
ओवमं उक्कोसेणं पणपन्नं पलिओवमाई, सोहम्मकप्पवेमाणियदेवित्थीणं भंते! केवतियं कालं ठितीप०?, जहाणेणं पलिओवमं उक्कोसेणं सत्त पलिओवमाई, ईसाणदेवित्थीणं जहण्णणं सातिरेगं
पलिओवमं उक्कोसेणं णव पलिओवमाई ॥ (सू ४७) 'तिरिक्खजोणिइत्थियाणं भंते!' इत्यादि, उत्कर्षतस्त्रीणि पल्योपमानि, देवकुर्वादिषु चतुष्पदस्तीरधिकृत्य, जलचरस्त्री
जी०च०१०
Jain Education
For Private & Personel Use Only
M
ainelibrary.org
Page #114
--------------------------------------------------------------------------
________________
-
%
-
तिर्यक्
श्रीजीवा- णामुत्कर्षतः पूर्वकोटी, स्थलचरस्त्रीणां यथा औधिकी, त्रीणि पल्योपमानीत्यर्थः । खचरीणामुत्कर्षतः पल्योपमासङ्ख्येयभागः,६ र प्रतिपत्ती जीवाभि०||मनुष्यत्रीषु क्षेत्रं प्रतीत्य-क्षेत्राश्रयणेनेतिभावः, जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो देवकुर्वादिषु भरतादिष्वपि एकान्तसुषमादिकाले त्रीणि | मलयगि-13पल्योपमानि, धर्मचरणं' चरणधर्मसेवनं प्रतीत्य जघन्येनान्तर्मुहूर्तम्, एतच तद्भवस्थिताया एव परिणामवशत: प्रतिपातापेक्षया | ख्यादिरीयावृत्तिः द्रष्टव्यं, चरणधर्मस्य मरणमन्तरेण सर्वस्तोकतयाऽप्येतावन्मात्रकालावस्थानभावात्, तथाहि-काचित्स्त्री तथाविधक्षयोपशमभावतः सर्व- स्थितिः
विरतिं प्रतिपद्य तावन्मात्रक्षयोपशमभावादन्तर्मुहूर्तानन्तरं भूयोऽपि अविरतसम्यग्दृष्टित्वं मिथ्यात्वं वा प्रतिपद्यते इति, अथवा धर्म- सू० ४७ चरणमिह देशचरणं प्रतिपत्तव्यं न सर्वचरणं, देशचरणप्रतिपत्तिस्तु जघन्यतोऽप्यान्तर्मुहूर्तिकी, तस्या भङ्गबहुलत्वात, अथोभयचरणसम्भवे किमर्थमिह देशचरणं परिगृह्यते ?, उच्यते, देशचरणपूर्वकं प्राय: सर्वचरणमिति ख्यापनार्थम्, अत एवोक्तं वृद्धैः- सम्म-17 तमि उ लद्धे पलियपुहुत्तेण सावओ होइ। चरणोबसमखयाणं सागरसंखंतरा होंति ॥ १॥" एवं “अपरिवडिए"इत्यादि, उत्कर्षतो देशोना पूर्वकोटी, अष्टसांवत्सरिक्याश्चरणधर्मप्राप्तेस्तदूर्व चरमान्तर्मुहूर्त यावदप्रतिपतितपरिणामभावात्, पूर्वपरिमाणं चेदम्-"पुवस्स उ परिमाणं सयरिं खलु होति कोडिलक्खाओ । छप्पण्णं च सहस्सा बोद्धव्वा वासकोडीणें ॥१॥ (७०५६००००००००००)
सम्प्रति कर्मभूमिकादिविशेषस्त्रीणां वक्तव्यतामाह-अक्षरगमनिका सुगमा, भावार्थस्त्वयम्-कर्मभूमिकमनुष्यस्त्रीणां क्षेत्रं कर्मभूमिका-12 ४सामान्यलक्षणमधिकृत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतस्त्रीणि पल्योपमानि, तानि च भरतैरावतेषु सुषमसुषमालक्षणेऽरके वेदितव्यानि,
धर्मचरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटी, भावना चात्र प्रागिव द्रष्टव्या, एवमुत्तरसूत्रद्वयेऽपि ॥ अत्रैव विशे। १ सम्यक्त्वे तु लब्धे पल्योपमपृथक्त्वेन श्रावको भवति । चारित्रमोहोपशमक्षयाणां सागराः संख्याता अन्तरं भवति ॥१॥
in Education
N
ona
For Private & Personel Use Only
B
AL
jainelibrary.org
Page #115
--------------------------------------------------------------------------
________________
COMLOCALGAONGOLICKR
पचिन्तां चिकीर्षुराह-सुगम, नवरं भरतैरावतेषु त्रीणि पल्योपमानि सुषमसुषमायां, पूर्वविदेहेषु क्षेत्रतः पूर्वकोटी, तत ऊर्ध्वं तत्र तथाक्षेत्रस्वाभाव्यादायुषोऽसम्भवात् , अकम्मभूमिगेत्यादि, जन्म प्रतीत्येति-अकर्मभूमिपूत्पत्तिमाश्रित्य जघन्यतो देशोनं पल्योपमं, तच्चाटभागावूनमपि देशोनं भवति ततो विशेषस्थापनायाह-पल्योपमस्यासङ्घयेयभागेनोनं, एतच्च हैमवतहरण्यवतक्षेत्रापेक्षया द्रष्टव्यं, तत्र जघन्यत: स्थितेरेतावत्प्रमाणायाः सम्भवात् , उत्कर्षतस्त्रीणि पल्योपमानि, तानि च देवकुरूत्तरकुर्वपेक्षया, 'संहरणं पडुच्चे'त्यादि, संहरणं नाम कर्मभूमिजाया: स्त्रियोऽकर्मभूमिपु नयनं 'तत्प्रतीत्य' तदाश्रित्य जघन्येनान्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटी, इयमत्र भावना -इह कर्मभूमिकाऽप्यकर्मभूमिषु संहृता अकर्मभूमिकेति व्यवहियते, तत्क्षेत्रसम्बन्धभावात् , यथा लोके कश्चिन्मगधादिदेशात्सुराट्रान् प्रति प्रस्थितो गिरिनगरेषु निवासं कल्पयितुकामः सुराष्ट्रपर्यन्तग्रामप्राप्तः सन् समुत्पद्यमानेषु तथाविधेषु प्रयोजनेषु सौराष्ट्र इति व्यवहियते, तद्वदधिकृताऽपि, तत्र च संहृता सती काचिदन्तर्मुहूर्त जीवति ततोऽपि वा भूयोऽपि संहियते काचित्पूर्वकोट्यायुष्का यावज्जीवमपि तत्रावतिष्ठते ततो जघन्यतोऽन्तर्मुहूर्तमुक्तमुत्कर्षतो देशोना पूर्वकोटीति, आह-भरतैरावतान्यपि कर्मभूमौ वर्तन्ते तत्र |चैकान्तसुषमादौ त्रीण्यपि पल्योपमानि स्थितिरस्या भवति संहरणं च संभवति तत्कथं देशोना पूर्वकोटी भण्यते ? इति, अत्रोच्यते, कर्मकालविवक्षयाऽभिधानात् , तस्य चैतावन्मात्रत्वादिति । हैमवतहरण्यवताकर्मभूमिकमनुष्यस्त्रीणां जन्मतो जघन्येन देशोनं पल्योपमं पल्योपमासङ्खयेयभागेन न्यूनमुत्कर्षतः परिपूर्ण पल्योपमं, संहरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो देशोना पूर्वकोटी, भावना प्रागिव ।। एवं 'हरिवासरम्मए' इत्याद्यपि सूत्रत्रयं भावनीयं, नवरं हरिवर्षरम्यकयोर्जन्मतो जघन्येन द्वे पल्योपमे पल्योपमासङ्घयेय-5 भागन्यूने उत्कर्षत: परिपूर्णे द्वे पल्योपमे । देवकुरूत्तरकुरुषु जन्मतो जघन्येन त्रीणि पल्योपमानि पस्योपमासङ्ख्येयभागहीनानि उ
Jain Education
For Private sPersonal use Only
jainelibrary.org
Page #116
--------------------------------------------------------------------------
________________
श्रीजीवा- जीवाभि० मलयगिरीयावृत्तिः
स्थितिः
त्कर्षत: परिपूर्णानि त्रीणि पल्योपमानि, अन्तरद्वीपेषु जन्मतो जघन्येन देशोनः पल्योपमासङ्खयेयभागः, कियता देशेनोनः पल्योपमा- २ प्रतिपत्तौ सङ्खयेयभाग? इति चेदत आह-पल्योपमासङ्खयेयभागेनोन:, किमुक्तं भवति ?-उत्कृष्टपल्योपमासङ्खयेयभागप्रमाणादायुषो जघन्यमायुः तिर्यक्पल्योपमासङ्खधेयभागन्यूनं, नवरमूनताहेतुः पस्योपमासङ्ख्येयो भागोऽतीव स्तोको द्रष्टव्यः, संहरणमधिकृत्य सर्वत्रापि जघन्यत उत्कर्षतश्च तावदेव प्रमाणम् । सम्प्रति देवस्त्रीवक्तव्यतामाह-अक्षरगमनिका सुगमा तात्पर्यमात्रमुच्यते-देवस्त्रीणां सामान्यतो जघन्यतः | स्थितिर्दश वर्षसहस्राणि, तानि च भवनपतिव्यन्तरीरधिकृत्य वेदितव्यानि, उत्कर्षत: पञ्चपञ्चाशत्पल्योपमानि, एतानि चेशानदेवीरधिकृत्य प्रतिपत्तव्यानि । विशेषचिन्तायां भवनवासिदेव्यः सामान्यतो दश वर्षसहस्राणि, उत्कर्षतोऽर्द्धपञ्चमानि-सार्द्धानि चत्वारि पल्योपमानि, एतानि च भवनवासिविशेषासुरकुमारदेवीरधिकृत्य, अत्रापि विशेषचिन्तायामसुरकुमारदेवीनां सामान्यतो जघन्येन दश वर्षसहस्राणि उत्कर्षतोऽर्द्धपञ्चमानि पल्योपमानि, नागकुमारभवनवासिदेवस्त्रीणां जघन्यतो दश वर्षसहस्राणि उत्कर्षतो देशोनं पल्योपमम् , एवं शेषाणां यावत्स्तनितकुमारीणां, व्यन्तरीणां जघन्यतो दश वर्षसहस्राणि उत्कर्षतोऽर्द्ध पल्योपमं, ज्योतिषस्त्रीणां जघन्येनाष्टभागपल्योपममुत्कर्षतोऽर्द्ध पल्योपमं पञ्चाशता वर्षसहस्ररभ्यधिकम् , अत्रापि विशेषचिन्तायां चन्द्रविमानवासिज्योतिषस्त्रीणां जघन्यतश्चतुर्भागमात्रं पल्योपममुत्कर्षतोऽर्द्धपल्योपमं पञ्चाशता वर्षसहस्रैरधिकं, सूर्यविमानवासिज्योतिष्कदेवीनां जघन्यतश्चतुर्भागमात्रं पल्योपममुत्कर्षतोऽर्द्धपल्योपमं वर्षशतपञ्चकाभ्यधिकं, ग्रहविमानवासिज्योतिष्कदेवीनां जघन्यतश्चतुर्भागमात्रं पल्योपमं उत्कर्षतोऽर्द्धप-14 ल्योपमं, नक्षत्रविमानज्योतिष्कदेवीनां जघन्यतश्चतुर्थभागमानं पल्योपममुत्कर्षत: सातिरेकं चतुर्थभागमानं पल्योपमं, ताराविमान-*
॥५६॥ ज्योतिष्कदेवीनां जघन्यतोऽष्टभागमात्रं पल्योपममुत्कर्षतस्तदेवाष्टभागमानं पल्योपमं सातिरेकं । सामान्यतो वैमानिकदेवस्त्रीणां जघन्यत:
-CONGRAM.COACCORMACOCKS
Jain Education
a
l
For Private & Personel Use Only
W
w
.jainelibrary.org
Page #117
--------------------------------------------------------------------------
________________
Mपल्योपममुत्कर्षत: पञ्चपञ्चाशत्पल्योपमानि, विशेषचिन्तायां सौधर्मकल्पवैमानिकदेवीनं जघन्यत: पल्योपममुत्कर्षतः सप्त पल्योप
मानि, अनापीदं स्थितिपरिमाणं परिगृहीतदेवीनामवगन्तव्यं, अपरिगृहीतदेवीनां जघन्यत: पल्योपममुत्कर्षतः पञ्चाशत्पल्योपमानि, द ईशानकल्पवैमानिकदेवीनां जघन्यतः सातिरेकं पल्योपममुत्कर्पतो नव पल्योपमानि, अनापीदं स्थितिपरिमाणं परिगृहीतदेवीनामव
गन्तव्यं, अपरिगृहीतदेवीनां जघन्यतः सातिरेक पल्योपममुत्कर्षतः पञ्चपञ्चाशत्पल्योपमानि, एतच्च सूत्रं समस्तमपि कापि साक्षाद् दृश्यते क्वचिच्चैवमतिदेश:-"एवं देवीणं ठिई भाणियब्वा जहा पण्णवणाए जाव ईसाणदेवीण"मिति ॥ सम्प्रति स्त्री नैरन्तर्येण स्त्रीत्वममुञ्चन्ती कियन्तं कालमवतिष्ठते ? इति जिज्ञासायां सूत्रकृत्तत्कालापेक्षया ये पञ्चादेशाः प्रवर्त्तन्ते तानुपदर्शयितुमाह
इत्थी णं भंते ! इत्थित्ति कालतो केवचिरं होइ ?, गोयमा! एक्केणादेसेणं जहन्नेणं एकं समयं उक्कोसं दसुत्तरं पलिओवमसयं पुव्वकोडिपुहुत्तमभहियं । एक्कणादेसेणं जहन्नेणं एकं समयं उक्कोसेणं अट्ठारस पलिओवमाइं पुवकोडीपुहुत्तमम्भहियाई । एकेणादेसेणं जहण्णणं एवं समयं उक्कोसेणं चउद्दस पलिओवमाइं पुवकोडिपुहुत्तमभहियाई। एक्कणादेसेणं जह० एवं समयं उक्को० पलिओवमसयं पुवकोडीपुहत्तमभहियं। एकणादेसेणं जहएणं एक समयं उक्को० पलिओवमपुहत्तं पुव्वकोडीपुहत्तमभहियं ॥तिरिक्खजोणित्थीणं भंते ! तिरिक्खजोणिस्थित्ति कालओ केवञ्चिरं होति?, गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं तिन्नि पलिओवमाइं पुवकोडी पुहुत्तमन्भहियाई,जलयरीए जहण्णेणं अंतोमुहत्तं उक्कोसेणं पुव्वकोडिपुहुत्तं । चउप्पदथलयरतिरिक्खजो जहा ओहिता ति
Jain Education in
For Private & Personel Use Only
jainelibrary.org
Page #118
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि मलयगिरीयावृत्तिः 8
२ प्रतिपत्ती सामान्यविशेषत| या स्त्रीत्वस्थितिः सू० ४८
रिक्ख०, उरगपरिसप्पीभुयगपरिसप्पित्थी णं जधा जलयरीणं, खहयरि० जहाणेणं अंतोमुहत्तं उक्को० पलिओवमस्स असंखेजतिभागं पुवकोडिपुहुत्तमम्भहियं ॥मणुस्सित्थी णं भंते! कालओ केवचिरं होति?, गोयमा! खेत्तं पडुच जहण्णेणं अंतोमुहुत्तं उक्को तिन्नि पलिओवमाइं पुव्वकोडिपुहुत्तमभहियाई, धम्मचरणं पडुच जह० एक समयं उक्को देसूणा पुव्यकोडी, एवं कम्मभूमियावि भरहेरवयावि, णवरं खेत्तं पडुच्च जह० अंतो उक्को तिन्नि पलिओवमाइं देसूणपुव्वकोडीअन्भहियाई,धम्मचरणं पडुच्च जह० एकं समयं उक्को० देसूणा पुवकोडी। पुव्वविदेहअवरविदेहित्थी णं खेत्तं पडुच जह• अंतो० उक्को पुचकोडीपुहुत्तं, धम्मचरणं पडुच्च जह० एकं समयं उक्कोसेणं देसूणा पुचकोडी॥ अकम्मभूमिकमणुस्सित्थी णं भंते! अकम्मभूम० कालओ केवचिरं होइ ? गोयमा! जम्मणं पडच जह० देसूर्ण पलिओवमं पलिओवमस्स असंखेजतिभागेणं ऊणं उक्को तिण्णि पलिओवमाइं। संहरणं पडुच्च जह० अंतो उक्कोसेणं तिन्नि पलिओवमाई देसूणाए पुन्चकोडिए अन्भहियाई। हिमवतेरणवते अकम्मभूमगमणुस्सित्थीणं भंते! हेम. कालतो केवचिरं होइ?, गोयमा! जम्मणं पडुच्च जह. देसूणं पलिओवमं पलिओवमस्स असंखेजतिभागेणं ऊणगं, उक्को पलिओवमं । साहरणं पडुच जह० अंतोमु० उक्को० पलिओवमं देसूणाए पुवकोडीए अन्भहियं । हरिवासरम्मयअकम्मभूमगमणुस्सित्थी णं भंते!, जम्मणं पडुच्च जह
॥ ५७॥
Jain Educaton
For Private Personel Use Only
(anjainelibrary.org
Page #119
--------------------------------------------------------------------------
________________
देसूणाई दो पलिओवमाई पलिओवमस्स असंखेजतिभागेण ऊणगाई, उक्को दो पलिओवमाई। संहरणं पडुच्च जह० अंतोमु० उक्को० दो पलिओवमाई देसूणपुव्वकोडिमन्भहियाई । उत्तरकुरुदेवकुरूणं, जम्मणं पडुच्च जहन्नेणं देसूणाई तिन्नि पलिओवमाइं पलितोवमस्स असंखेजभागेणं ऊणगाई उक्को तिन्नि पलिओवमाई । संहरणं पडुच्च जह० अंतोमु० उक्को तिन्नि पलिओवमाई देसूणाए पुवकोडिए अब्भहियाइं । अंतरदीवाकम्मभूमकमणुस्सित्थी?, २ जम्मणं पडुच्च जह देसूर्ण पलिओवमस्स असंखेजतिभागं पलिओवमस्स असंखेजतिभागेण ऊणं उक्को पलिओवमस्स असंखेजतिभागं । साहरणं पडुच्च जह० अंतोमु० उक्को० पलिओवमस्स असंखेजतिभागं देसूणाए पुवकोडीए अभहियं ॥ देविस्थी णं भंते! देवित्थित्ति काल०, जच्चेव संचिटणा॥
(सू० ४८) | एकेनादेशेन जघन्यत एक समयं यावदवस्थानमुत्कर्षतो दशोत्तरं पल्योपमशतं पूर्वकोटीपृथक्त्वाभ्यधिकम् , एकसमयं कथम् ? इति चेदुच्यते-काचिद् युवतिरुपशमश्रेण्यां वेदत्रयोपशमनादवेदकत्वमनुभूय तत: श्रेणे: प्रतिपतन्ती स्त्रीवेदोदयमेकं समयमनुभवति, || ततो द्वितीये समये कालं कृत्वा देवेषुत्पद्यते तत्र च तस्याः पुंस्त्वमेव न स्त्रीत्वं, तत एवं जघन्यत: स्त्रीत्वं समयमात्र, सम्प्रति पूर्वकोटिपृथक्त्वाभ्यधिकशोत्तरपल्योपमशतभावना क्रियते-कश्चिजन्तु रीषु तिरश्चीषु वा पूर्वकोट्यायुष्कासु मध्ये पचषान् भवाननुभूय ईशाने कल्पे पञ्चपञ्चाशत्पल्योपमप्रमाणोत्कृष्टायुष्कास्वपरिगृहीतदेवीपु मध्ये देवीत्वेनोत्पद्यते ततः स्वायु:-12
Jain Education
For Private & Personel Use Only
jainelibrary.org
Page #120
--------------------------------------------------------------------------
________________
PMC4
श्रीजीवा- भये तस्मात्स्थानाद् भूयोऽपि नारीपु तिरश्वीषु वा मध्ये पूर्वकोट्यायुष्षुरुत्पन्नस्ततो भूयो द्वितीयं वारमीशानदेवलोके पञ्चपञ्चाशत्पल्यो- र प्रतिपत्ती जीवाभि पमप्रमाणोत्कृष्टायुष्कास्वपरिगृहीतदेवीषु मध्ये देवीलेनोपजातस्ततः परमवश्यं वेदान्तरमवगच्छति, एवं दशोत्तरं पल्योपमशतं पूर्वको- सामान्यमलयगि- टिपृथक्त्वाभ्यधिकं प्राप्यते, अत्र पर आह-ननु यदि देवकुरूत्तरकुर्वादिषु पस्योपमत्रयस्थितिकासु स्त्रीषु मध्ये समुत्पद्यते ततोऽधि- विशेषतरीयावृत्तिः । काऽपि स्त्रीवेदस्यावस्थितिलभ्यते, ततः किमित्येतावदेवोपदिष्टा?, तद्युक्तम् , अभिप्रायापरिज्ञानात् , तथाहि-न तावद्देवीभ्यश्युत्वाऽसङ्ख्ये- या स्त्रीत्व
यवर्षायुष्कासु स्त्रीषु मध्ये स्त्रीत्वेनोत्पद्यते, देवयोनेश्युतानामसयेयवर्षायुष्केषु मध्ये उत्पादप्रतिषेधात् , नाप्यसङ्ख्येयवर्षायुष्का सती ॥५८॥
स्थितिः उत्कृष्टायुष्कासु देवीषु जायते, यत उक्तं प्रज्ञापनामूलटीकायाम्-'जतो असंखेजवासाउया उक्कोसियं ठिई न पावेइ" इति, ततो सू०४८ 8यथोक्तप्रमाणैव स्त्रीवेदस्योत्कृष्टाऽवस्थितिरवाप्यते । द्वितीयेनादेशेन जघन्यत एक समयमुत्कृष्टतोऽष्टादश पल्योपमानि पूर्वकोटिपृथक्त्वा-1
भ्यधिकानि, तत्र समयभावना सर्वत्रापि प्राग्वत् , अष्टादश पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि एवं-नारीषु तिरश्चीषु वा पूर्व-14 X कोटीप्रमाणायुष्कासु मध्ये कश्चिजन्तुः पञ्चषान् भवाननुभूय पूर्वप्रकारेणेशानदेवलोके वारद्वयमुत्कृष्टस्थितिकासु देवीषु मध्ये समुत्प
द्यमानो नियमतः परिगृहीताखेवोत्पद्यते नापरिगृहीतासु, तत एवं द्वितीयादेशवादिमतेन स्त्रीवेदस्योत्कृष्टमवस्थानमष्टादश पल्योपमानि पूर्वकोटिपृथक्त्वं च । तृतीयेनादेशेन जघन्यत एक समयमुत्कर्षतश्चतुर्दश पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तानि चैवं-पूर्वप्रकारेण सौधर्मदेवलोके परिगृहीतदेवीषु सप्तपल्योपमप्रमाणोत्कृष्टायुष्कासु मध्ये वारद्वयं समुत्पद्यते तत्र(त) एवं तृतीयादेशवादिमतेन स्त्रीवेदस्योत्कृष्टमवस्थानं चतुर्दश पल्योपमानि पूर्वकोटिपृथक्त्वं च । चतुर्थेनादेशेन जघन्यत एक समयमुत्कर्षतः पल्योपमशतं पूर्वकोटिपृथक्त्वाभ्यधिकं, कथम् ? इति चेदुच्यते, नारीषु तिरश्चीषु वा पूर्वकोट्यायुष्कासु पञ्चषान् भवाननुभूय पूर्वप्रकारेण सौधर्मदेवलोके
॥५८
Jain Education
For Private Personal use only
Page #121
--------------------------------------------------------------------------
________________
GAOCOCCURACCASCAUSA
पञ्चाशत्पल्योपमप्रमाणोत्कृष्टायुष्कास्वपरिगृहीतदेवीषु मध्ये देवीत्वेनोत्पद्यते, तत एवं चतुर्थादेशवादिमतेन पल्योपमशतं पूर्वकोटिपृथ। क्त्वाभ्यधिकं भवति । पञ्चमेनादेशेन जघन्यत एक समयमुत्कर्षतः पल्योपमपृथक्त्वं पूर्वकोटिपृथक्त्वाभ्यधिकं, तच्चैवं-नारीषु तिरश्वीषु ।
वा पूर्वकोट्यायुष्कासु मध्ये सप्त भवाननुभूयाष्टमभवे देवकुर्वादिषु त्रिपल्योपमस्थितिकासु स्त्रीषु मध्ये स्त्रीत्वेन समुत्पद्यते, ततो मृत्वा | सौधर्मदेवलोके जघन्यस्थितिकासु देवीषु मध्ये देवीवेनोपजायते, तदनन्तरं चावश्यं वेदान्तरमधिगच्छति, ततः पञ्चमादेशवादिमतेन स्त्रीवेदस्यावस्थानं पूर्वकोटिपृथक्त्वाभ्यधिकं पल्योपमपृथक्त्वं, ते ह्येवमाहुर्नानाभवप्रमाणद्वारे-यदि स्त्रीवेदस्योत्कृष्टमवस्थानं चिन्यते तत इत्थमेतावदेव लभ्यते, नाधिकमन्यथा चेति । अमीषां च पञ्चानामादेशानामन्यतमादेशसमीचीनतानिर्णयोऽतिशयज्ञानिभिः सर्वोत्कृष्टश्रुतलब्धिसंपन्नैर्वा कर्तुं शक्यते, ते च सूत्रकृत्प्रतिपत्तिकाले नासीरनिति सूत्रकृन्न निर्णयं कृतवानिति । तदेवं सामान्यतः स्त्री स्त्रीत्वं नरन्तर्येणामुञ्चन्ती यावन्तं कालमवतिष्ठते तावत्कालप्रमाणमुक्तम् ॥ इदानी तिर्यस्त्रियास्तिर्यकत्रीत्वमजहत्याः कालमानं विचिन्तयिषुरिदमाह-'तिरिक्खजोणिइथिए णं भंते !, इत्यादि, तिर्यकत्री णमिति वाक्यालङ्कारे भदन्त ! तिर्यकत्रीति कालतः कियच्चिरं भवति ?, भगवानाह-गौतम ! जघन्येनान्तर्मुहूर्तमुत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तत्रान्तर्मुहूर्त कस्याश्चित्तावत्प्रमाणायुकतया तदनन्तरं मृत्वा वेदान्तराधिगमाद्विलक्षणमनुष्यभवान्तराधिगमाद्वा, कथमुत्कर्षतस्त्रीणि पल्योपमानि पूर्वकाटीपृथक्त्वाभ्यधिकानि ? इति चेदुच्यते-इह नराणां तिरश्चां चोत्कर्षतोऽष्टौ भवाः प्राप्यन्ते नाधिकाः, "नरतिरियाणं सत्तटुभवा" इति वचनात् , तत्र
सप्त भवाः सहयेयवर्षायुषोऽष्टमस्त्वसङ्ख्येयवर्षायुरेव, तथाहि-पर्याप्तमनुष्याः पर्याप्तसज्ञिपञ्चेन्द्रियतिर्यञ्चो वा निरन्तरं यथासयं हा सप्त पर्याप्तमनुष्यभवान् सप्त पर्याप्तसज्ञिपञ्चेन्द्रियतिर्यगभवान् वाऽनुभूय यद्यष्टमे भवे भूयः पर्याप्तमनुष्याः पर्याप्तसज्ञिपञ्चेन्द्रियति
Jain Education in
For Private & Personel Use Only
M
ainelibrary.org
Page #122
--------------------------------------------------------------------------
________________
श्रीजीवा-15र्यञ्चो वा समुत्पद्यन्ते ततो नियमादसङ्ख्येयवर्षायुष एव न सङ्ख्येयवर्षायुषः, असङ्ख्येयवर्षायुषश्च मृत्वा नियमतो देवलोकेषूत्पद्यन्ते, ततो ४२ प्रतिपत्तौ जीवाभि० नवमोऽपि मनुष्यभवः सज्ञिपञ्चेन्द्रियतिर्यग्भवो वा निरन्तरं न लभ्यते, अत एव च पाश्चात्याः सप्त भवा निरन्तरं भवन्तः सङ्ख्येय- सामान्यमलयगि- वर्षायुष एवोपपद्यन्ते नैकोऽप्यसलयेयवर्षायुः, असाध्येयवर्षायुर्भवानन्तरं भूयो मनुष्यभवस्य तिर्यग्भवस्य वाऽसम्भवात् , तत्र यदा उ- विशेषतरीयावृत्तिः |त्कर्षतस्तिर्यक्लीवेदसहिताः पाश्चात्याः सप्तापि भवा पूर्वकोट्यायुषो लभ्यन्ते अष्टमस्तु भवो देवकुर्वादिषु तदा भवन्त्युत्कर्षतस्त्रीणि प- या स्त्रीत्वल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि तिर्यकत्रीत्वस्यावस्थानम् । अत्रैव विशेषचिन्तां चिकीर्षुराह-'जलयरीए' इत्यादि, जलचर्याः
स्थितिः स्त्रिया जलचरस्त्रीत्वेन निरन्तरं भवन्त्या जघन्यतोऽवस्थानमन्तर्मुहूर्तमुत्कर्षतः पूर्वकोटिपृथक्त्वं, सप्तपूर्वकोट्यायुर्भवानन्तरं जलचरस्त्री- सू०४८ णामवश्यं जलचरस्त्रीत्वच्युतिभावात् , 'चउप्पयथलयरीए जहा ओहियाए' इति, चतुष्पदस्थलचरस्त्रिया यथा औधिक्यास्तिर्यकस्त्रिया उक्तं तथा द्रष्टव्यं, तचैवम-जघन्यतोऽन्तर्मुहर्त तत ऊर्व तद्भावपरित्यागसम्भवात् , उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्य|धिकानि, तानि च प्रागिव भावनीयानि । उर:परिसर्पस्थलचरस्त्रिया भुजपरिसर्पस्थलचरस्त्रियाश्च यथा जलचरस्त्रियास्तथा वक्तव्यं, तञ्चैवं-जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षत: पूर्वकोटिपृथक्त्वं तच्च पूर्ववद्भावनीयम् । खचरस्त्रिया जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षत: पल्योपमासङ्ख्येयभागः पूर्वकोटिपृथक्त्वाभ्यधिक उत्कर्षतोऽवस्थानमिति ॥ तदेवमुक्तं तिर्यक्तियाः सामान्यतो विशेषतश्च अवस्थानमान, सम्प्रति मनुष्यस्त्रिया आह–'मणुस्सित्थियाए' इत्यादि, मनुष्यस्त्रियाः सामान्यतो यथा औधिक्यास्तिर्यक्तियाः, तच्चैत्र-जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तानि च सामान्यतस्तियक्तीबद्भावनीयानि । कर्मभूमकमनुष्यस्त्रियः क्षेत्रं प्रतीत्य
॥ ५९॥ सामान्यतः कर्मक्षेत्रमधिकृत्य जघन्यतोऽन्तर्मुहूर्त, तत ऊर्ध्वं तद्भावपरित्यागसम्भवात् , उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वा
JanEducation in
For Private Personal use only
P
ainelibrary.org
Page #123
--------------------------------------------------------------------------
________________
CLOSECONOCOCCA
भ्यधिकानि, तत्र सप्त भवा महाविदेहेपु अष्टमो भवो भरतैरावतेष्वेकान्तसुषमादौ त्रिपल्योपमप्रमाण इति, 'धर्मचरणं प्रतीत्य' चारित्रासेवनमाश्रित्य जघन्येनैकं समयं, सर्वविरतिपरिणामस्य तदावरणकर्मक्षयोपशमवैचित्र्यतः समयमेकं सम्भवात् , तत ऊच मर-18 णतः प्रतिपातभावात् , उत्कर्षतो देशोना पूर्वकोटी, समग्रचरणकालस्योत्कर्षतोऽप्येतावन्मात्रप्रमाणत्वात् । भरतैरावतकर्मभूमकमनुष्यस्त्रियाः स्त्रीवं क्षेत्र प्रतीत्य' भरतायेवाश्रित्य जघन्येनान्तर्मुहूर्त तच्च प्राग्वद्भावनीयम् , उत्कर्षतस्त्रीणि पल्योपमानि देशोनया पूर्वकोट्याऽभ्यधिकानि, तानि चैवं-पूर्व विदेहमनुष्यत्री अपरविदेहमनुष्यस्वी वा पूर्वकोट्यायुष्का केनापि भरतादावेकान्तसुषमादौ संहृता, सा च यद्यपि महाविदेहक्षेत्रोत्पन्ना तथाऽपि प्रागुक्तमागधपुरुषदृष्टान्तबलेन भारत्यैरावतीया वेति व्यपदिश्यते, ततः सा भारत्यादिव्यपदेशं प्राप्ता पूर्वकोटि जीवित्वा स्वायुःश्यतस्तत्रैव भरतादावेकान्तसुषमाप्रारम्भे समुत्पन्ना, तत एवं देशोनपूर्वकोट्यभ्यधिकं पल्यो|पमत्रयमिति । धर्मचरणं प्रतीत्य कर्मभूमिजस्त्रिया इव भावनीयं, जघन्यत एक समयमुत्कर्षतो देशोना पूर्वकोटी यावत् , पूर्व विदेहापरविदेहकर्मभूमिजमनुष्यस्त्रियास्तु क्षेत्रमधिकृत्य जघन्यतोऽन्तर्मुहूर्त, तच्च सुप्रतीतं, प्राग्भावितत्वात् , उत्कर्षत: पूर्वकोटिपृथक्त्वं, तत्रैव भूय उत्पत्त्या, धर्मचरणं प्रतीत्य समागतकर्मभूमिजस्त्रिया इव वक्तव्यं, जघन्यत एक समयमुत्कर्षतो देशोनां पूर्वकोटिं यावदिति भावार्थः ।। उक्ता सामान्यतो विशेषतश्च कर्मभूमिकमनुष्यत्रीवक्तव्यता, साम्प्रतमकर्मभूमकमनुष्यत्रीवक्तव्यतां चिकीर्षुः प्रथमत: सामान्येनाह–'अकम्मभूमिगमणुस्सित्थी णं भंते !' इत्यादि, अकर्मभूमकमनुष्यस्त्री, णमिति वाक्यालङ्कारे, अकर्मभूमिकमनुष्यत्रीति | कालत: कियच्चिरं भवति?, भगवानाह-गौतम! 'जन्म तत्रैव सम्भूतिलक्षणं 'प्रतीत्य' आश्रित्य जघन्येन पल्योपमं देशोनं, अष्टभागाघूनमपि देशोनं भवति ततो विशेषस्थापनायाह-पल्योपमस्यासङ्ख्येयभागोनं जघन्यतः उत्कर्षतस्त्रीणि पल्योपमानि, संहरणं प्रतीत्य |
CHARAC4%%*%-15
HainEducationing
For Private Personal use only
nujainelibrary.org
.
Page #124
--------------------------------------------------------------------------
________________
र प्रतिपत्तो सामान्यविशेषत| या स्त्रीत्वस्थितिः सू०४८
श्रीजीवा- जघन्यतोऽन्तर्मुहर्तमन्तर्मुहूर्त्तायुःशेषायाः संहृतिभावात् , उत्कर्षेण त्रीणि पल्योपमानि देशोनया पूर्वकोट्याऽभ्यधिकानि, कथम इति जीवाभिःचेदुच्यते-काचित्पूर्व विदेहमनुष्यस्त्री अपरविदेहमनुष्यत्री वा देशोनपूर्वकोट्यायुःसमन्विता देवकुर्वादौ संहृता, सा च पूर्वदृष्टान्तबलेन मलयगि- देवकुर्वादिका जाता, ततः सा देशोनां पूर्वकोटिं जीवित्वा मृत्वा च तत्रैव त्रिपल्योपमायुष्का समजनि, तत एवं देशोनपूर्वकोट्यधिक रीयावृत्तिः तापल्योपमत्रयमिति, अनेन संहरणतो जघन्योत्कृष्टावस्थानकालमानप्रदर्शनेन न्यूनान्तर्मुहूर्त्तायु:शेषाया गर्भस्त्रिया वा न संहरणमिति
प्रतिपादितम् , अन्यथा जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षचिन्तायां पूर्वकोट्या देशोनता न स्यादिति । अकर्मभूमिकमनुव्यस्त्रीविषयामेव विशेषचिन्तां करोति-हेमवयेत्यादि, हैमवतैरण्यवतहरिवरम्यकवदेवकुरूत्तरकुर्वन्तरद्वीपिकाणां जन्म प्रतीत्य या यस्याः स्थितिस्ततस्तस्या अवस्थानं वाच्यं, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्पतो या यस्या उत्कष्टा स्थितिः सा तस्या देशोनया पूर्वकोट्याऽभ्यधिका बक्तव्या, सा चैव-हैमवतैरण्यवतयोर्मनुष्यत्री जन्म प्रतीत्य जघन्येन पल्योपमं पल्योपमासङ्ख्येयभागन्यूनम् , उत्कर्षतः परिपूर्ण पल्योपमं, संहरणमधिकृत्य जघन्येनान्तर्मुहूर्त्तम् , अन्तर्मुहूर्त्तायु:शेषाया एव संहरणभावात् , उत्कर्षतः पल्योपमं देशोनया पूर्वकोट्याऽभ्य|धिकं, तत्र देशोनपूर्वकोट्यायुःसमन्वितायास्तत्र संहरणे तत्रैव च मृत्वोत्पन्नाया भावनीयम् । हरिवर्षरम्यकयोर्जन्म प्रतीत्य जघन्येन पल्योपमासङ्खयेयभागन्यूने द्वे पल्योपमे, उत्कर्षत: परिपूर्णे द्वे पल्योपमे । संहरणं प्रतीत्य जघन्येनान्तर्मुहूर्तमुत्कर्षतो देशोनया पूर्वकोट्याऽभ्यधिके द्वे पल्योपमे, भावना प्रागिव । देवकुरूत्तरकुरुपु जन्म प्रतीत्य जघन्यतः पल्योपमासंख्येयभागन्यूनानि त्रीणि पल्योपमानि, उत्कर्षतस्त्रीणि पल्योपमानि । संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतस्त्रीणि पल्योपमानि देशोनया पूर्वकोट्याऽभ्यधिकानि । अन्तरद्वीपेषु जन्म प्रतीत्य जघन्यत: पल्योपमासङ्ख्येयभागन्यूनं पल्योपमासङ्खयेयभागं यावत् उत्कर्षतः पल्योपमासङ्ख्येयभागम् ,
॥६
॥
Jain Education in
For Private & Personal use only
Wrjainelibrary.org
सा
Page #125
--------------------------------------------------------------------------
________________
75%
---555
| एतावत्प्रमाणस्य तत्र जघन्यत उत्कर्षतश्च मनुष्याणामायुष: सम्भवात् , मरणानन्तरं च देवयोनावुत्पादात् । संहरणमधिकृत्य जघन्येनान्तर्मुहूर्त्तमुत्कर्षतो देशोनया पूर्वकोट्याऽभ्यधिकं पल्योपमासङ्खधेयभागं यावत् , भावनाऽत्र प्रागिव ।। उक्ता सामस्त्येन मनुष्यस्त्रीवक्तव्यता, सम्प्रति देवस्त्रीवक्तव्यतामाह-'देवित्थीण'मित्यादि, देवीनां तथाभवस्वभावतया कायस्थितेरसम्भवात् यैव प्राक् सामान्यतो विशेषतश्च भवस्थितिरुक्ता 'सेव संचिढणा भाणियव्वा' तदेवावस्थानं वक्तव्यम् , अभिलापश्च 'देवित्थी णं भंते ! देवित्थीति कालतो केवच्चिर होइ?' इत्यादिरूपः सुधिया परिभावनीयः ।। तदेवमुक्तं सामान्यतो विशेषतश्च स्त्रीत्वस्यावस्थानकालमानम् , इदानीमन्तरद्वारमाह
इत्थीणं भंते! केवतियं कालं अंतरं होति?, गोयमा! जह० अंतोमु० उक्को अर्थतं कालं, वणस्सतिकालो, एवं सव्वासिं तिरिक्खित्थीणं । मणुस्सित्थीए खेत्तं पडुच जह० अंतो. उक्को० वणस्सतिकालो, धम्मचरणं पड्डुच्च जहा एक समयं उक्को अर्थतं कालं जाव अवडपोग्गलपरियह देसूणं, एवं जाव पुवविदेहअवरविदेहियाओ, अकम्मभूमगमणुस्सित्थीणं भंते! केवतियं कालं अंतरं होति?, गोयमा! जम्मणं पडुच्च जहन्नं दसवाससहस्साई अंतोमुहुत्तमम्भहियाई, उक्को० वणस्सतिकालो, संहरणं पडुच जह• अंतोमु० उक्को० वणस्सतिकालो, एवं जाव अंतरदीवियाओ। देवित्थियाणं सव्वासिं जह• अंतो० उक्को० वणस्सतिकालो॥ (सू०४९) स्त्रिया भदन्त ! अन्तरं कालत: कियच्चिरं भवति ?, स्त्री भूत्वा स्त्रीत्वाद् भ्रष्टा सती पुन: कियता कालेन स्त्री भवतीत्यर्थः, एवं
-
----
जी०च०११
-
-
Jain Education
For Private & Personel Use Only
AMw.jainelibrary.org
Page #126
--------------------------------------------------------------------------
________________
18 न्तरं
श्रीजीवा- गौतमेन प्रश्ने कृते सति भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, कथमिति चेदुच्यते-इह काचित्स्त्री स्त्रीत्वान्मरणेन च्युत्वा भवान्तरे ४२ प्रतिपत्तौ जीवाभि पुरुषवेदं नपुंसकवेदं वाऽन्तर्मुहूर्तमनुभूय ततो मृत्वा भूयः स्त्रीत्वेनोत्पद्यते तत एव जघन्यतोऽन्तरमन्तर्मुहूर्त भवति, उत्कर्षतो वनस्प- स्त्रीणाममलयगि-18|तिकाल:-असङ्खयेयपुद्गलपरावर्ताख्यो वक्तव्यः, तावता कालेनामुक्तौ सत्यां नियोगतः स्त्रीत्वयोगात् , स च वनस्पतिकाल एवं वक्तव्यः | रीयावृत्तिः 61-"अणंताओ उस्सप्पिणीओसप्पिणीओ कालओ, खेत्तओ अणंता लोगा, असंखेजा पोग्गलपरियट्टा, ते णं पोग्गलपरियट्टा आव-II सू० ४९
लियाए असंखेजइभागो" इति, एवमौघिकतिर्यस्त्रीणां जलचरस्थलचरखचरस्त्रीणामौधिकमनुष्यत्रीणां च जघन्यत उत्कर्षतश्चान्तरं ॥६१॥
वक्तव्यम् , अभिलापोऽपि सुगमत्वात्स्वयं परिभावनीयः । कर्मभूमिकमनुष्यस्त्रियाः क्षेत्रं-कर्मभूमिक्षेत्रं प्रतीय जघन्यतोऽन्तर्मुहूर्तमुत्कर्षदतोऽनन्तं कालं वनस्पतिकालप्रमाणं यावत् , धर्मचरणं प्रतीत्य जघन्येनैकं समयं, सर्वजघन्यस्य समयत्वात् , उत्कर्षेणानन्तं कालं, देशोनम
पार्द्ध पुद्गलपरावर्त यावत् , नातो ह्यधिकतरश्चरणलब्धिपातकालः, संपूर्णस्याप्यपार्द्धपुद्गलपरावर्त्तस्य दर्शनलब्धिपातकालस्य तत्र तत्र प्रदेशे प्रतिषेधात् । एवं भरतैरावतमनुष्यस्त्रियाः पूर्व विदेहापरविदेहस्त्रियाश्च क्षेत्रतो धर्मचरणं चाश्रित्य वक्तव्यम् । अकर्मभूमकमनुष्यस्त्रिया जन्म प्रतीत्यान्तरं जघन्येन दश वर्षसहस्राण्यन्तर्मुहूर्त्ताभ्यधिकानि, कथमिति चेदुच्यते-इह काचिदकर्मभूमिका स्त्री मृत्वा
जघन्यस्थितिषु देवेषूत्पन्ना, तत्र दश वर्षसहस्राण्यायुः परिपाल्य तत्क्षये च्युत्वा कर्मभूमिपु मनुष्यपुरुषत्वेन मनुष्यत्रीत्वेन बोत्पद्यते, ४ देवेभ्योऽनन्तरमकर्मभूमिपूत्पादाभावात् , अन्तर्मुहूर्तेन मृत्वा भूयोऽप्यकर्मभूमिजस्त्रीत्वेन जायत इति भवन्ति जघन्यतो दश वर्षस-16
॥६१॥ दाहसाण्यन्तर्मुहर्ताभ्यधिकानि, उत्कर्षतो वनस्पतिकालोऽन्तरं, संहरणं प्रतीय जघन्यतोऽन्तर्मुहूर्तम् , अकर्मभूमिजस्त्रियाः कर्मभू
मिपु संदृत्य तावता कालेन तथाविधबुद्धिपरावृत्त्या भूयस्तत्रैव नयनात् , उत्कर्षतो वनस्पतिकालोऽन्तरं, तावता कालेन कर्मभूम्यु-|
Jain Education
For Private 3 Personal Use Only
jainelibrary.org
Page #127
--------------------------------------------------------------------------
________________
Jain Education Int
उत्पत्तिवत् संहरणस्यापि नियोगतो भावात्, तथाहि काचिदकर्मभूमिका कर्मभूमौ संहृता सा च स्वायुःक्षयानन्तरमनन्तकालं वन|स्पत्यादिषु संसृत्य भूयोऽव्यकर्मभूमौ समुत्पन्ना ततः केनापि संहृतेति यथोक्तं संहरणस्योत्कृष्ट कालमानम् । एवं हैमवत हैरण्यवत हरिवर्ष रम्यक वर्षदेव कुरूत्तरकुर्वन्तरभूमिकानामपि जन्मतः संहरणतश्च प्रत्येकं जघन्यमुत्कृष्टं चान्तरं वक्तव्यम् सुत्रपाठोऽपि सुगमला - त्स्वयं परिभावनीयः ॥ सम्प्रति देवस्त्रीणामन्तरप्रतिपादनार्थमाह- 'देवित्थियाणं भंते!' इत्यादि, देवस्त्रिया भदन्त ! अन्तरं कालतः कियच्चिरं भवति ?, भगवानाह - गौतम ! जघन्येनान्तर्मुहूर्त्त, कस्याश्चिद्देवस्त्रिया देवी भवाच्युताया गर्भव्युत्क्रान्तिकमनुष्येपूत्पद्य पर्यातिपरिसमाप्तिसमनन्तरं तथाऽध्यवसायसरणेन पुनर्देवी वेनोत्पत्तिसम्भवात् उत्कर्षतो वनस्पतिकालः, स च सुप्रतीत एव । एवमसु|रकुमारदेव्या आरभ्य यावदीशानदेवस्त्रियामुत्कृष्टमन्तरं वक्तव्यं, पाठोऽपि सुगमत्वात्स्वयं परिभावनीयः ॥ सम्प्रत्यल्पबहुत्वं वक्तव्यं, तानि च पञ्च तद्यथा - प्रथमं सामान्येनात्पबहुत्वं विशेषचिन्तायां द्वितीयं त्रिविधतिर्यक्त्रीणां तृतीयं त्रिविधमनुष्यस्त्रीणां चतुर्थ चतुर्विधदेवत्रीणां पञ्चमं मिश्रस्त्रीणां तत्र प्रथममल्पबहुत्वमभिधित्सुराह
एतासि णं भंते! तिरिक्खजोणित्थियाणं मणुस्सित्थियाणं देवित्थियाणं कतरा २ हिंतो अप्पा वा बहुया वातुल्ला वा विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा मणुस्सित्थियाओ तिरिक्खजोणित्थियाओ असंखेज्जगुणाओ देवित्थियाओ असंखिजगुणाओ ॥ एतासि णं भंते! तिरिक्खजो - णित्थियाणं जलयरीणं थलयरीणं खहयरीण य कतरा २ हिंतो अप्पा वा बहुया वा तुलां वा विसेसाहियावा?, गोयमा ! सव्वत्थोवाओ खहयरतिरिक्खजोणित्थियाओ थलयतिरिक्ख
ainelibrary.org
Page #128
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
याण अकम्मभूमियाणं अंतरयाओदेवकुरूत्तरकुरुकाओ दोवि तुल्लाओ
मलयगिरीयावृत्तिः
र प्रतिपत्तो स्त्रीणामल्पबहुत्वं सू०५०
॥६२॥
जोणित्थियाओ संखेजगुणाओ जलयरतिरिक्ख० संखेजगुणाओ॥ एतासि णंभंते ! मणुस्सित्थीणं कम्मभूमियाणं अकम्मभूमियाणं अंतरदीवियाण य कतरा २ हिंतो अप्पा वा ४१,गोयमा ! सव्वत्थोवाओ अंतरदीवगअकम्मभूमगमणुस्सिस्थियाओदेवकुरूत्तरकुरुअकम्मभूमगमणुस्सित्थियाओ दोवि तुल्लाओ संखेजगुरु, हरिवासरम्मयवासअकम्मभूमगमणुस्सित्थियाओ दोवि तुल्लाओ संखेजगु०, हेमवतेरण्णवासअकम्मभूमिगमणुस्सित्थियाओ दोवि तुल्लाओ संखिजगु०, भरतेरवतवासकम्मभूमगमणुस्सि० दोवि तुल्लाओ संखिजगुणाओ, पुव्वविदेह अवरविदेहकम्मभूमगमणुस्सित्थियाओ दोवि तुल्लाओ संखेजगुणाओ॥ एतासिणं भंते! देवित्थियाणं भवणवासीणं वाणमंतरीणं जोइसिणीणं वेमाणिणीण य कयरा २ हिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवाओ वेमाणियदेवित्थियाओ भवणवासिदेवित्थियाओ असंखेजगुणाओ वाणमंतरदेवीयाओ असंखेजगुणाओ जोतिसियदेवित्थियाओ संखेजगुणाओ ॥ एतासि णं भंते ! तिरिक्खजोणित्थियाणं जलयरीणंथलयरीणं खयरीणं मणुस्सित्थीयाणं कम्मभूमियाणं अकम्मभूमियाणं अंतरदीवियाणं देवित्थीणं भवणवासियाणं वाणमंतरीणं जोतिसियाणं वेमाणिणीण यकयराओ२ हितो अप्पा वा बहुआ वा तुल्ला वा विसे?, गोयमा! सव्वत्थोवा अंतरदीवगअकम्मभूमगमणुस्सित्थियाओ देवकुरुउत्तरकुरुअकम्मभूमगमणुस्सित्थियाओ दोवि संखे
।।
२।।
Jain Educationa l
For Private Personel Use Only
D
ewjainelibrary.org
Page #129
--------------------------------------------------------------------------
________________
जगुणाओ, हरिवासरम्मगवासअकम्मभूमगमणुस्सित्थियाओ दोऽवि संखेजगु०, हेमवतेरणवयवासअकम्मभूमग. दोऽवि संखेजगु०, भरहेरवतवासकम्मभूमगमणुस्सित्थीओ दोऽवि तुल्लाओ संखेजगु०, पुव्वविदेहअवरविदेहवासकम्मभूमगमणुस्सित्थि० दोऽवि संखेजगु०, वेमाणियदेवित्थियाओ असंखेजगु०, भवणवासिदेवित्थियाओ असंखेजगुरु, खयरतिरिक्खजोणित्थियाओ असंखेनगु०, थलयरतिरिक्खजोणित्थियाउ संखिजगुरु, जलयरतिरिक्खजोणित्थियाओ संखेजगुणाओ, वाणमंतरदेवित्थियाओ संखेजगुणाओ जोइसियदेवित्थियाओ संखेजगुणाओ॥ (सू०५०)
सर्वस्तोका मनुष्यस्त्रियः, सङ्ख्यातकोटाकोटीप्रमाणत्वात् , ताभ्यस्तिर्यग्योनिकस्त्रियोऽसङ्ख्येयगुणाः, प्रतिद्वीपं प्रतिसमुद्र तिर्यकत्री-13 प्रणामतिबहुतया सम्भवात् , द्वीपसमुद्राणां चासङ्ख्येयत्वात् , ताभ्योऽपि देवस्त्रियोऽसङ्ख्येयगुणाः, भवनवासिव्यन्तरज्योतिष्कसौधर्मेशा
नदेवीनां प्रत्येकमसङ्ख्येयश्रेण्याकाशप्रदेशराशिप्रमाणत्वात् । द्वितीयमल्पबहुत्वमाह-सर्वस्तोकाः खचरतिर्यग्योनिकस्त्रियः, ताभ्यः स्थलचरतिर्यग्योनिकस्त्रिय: सङ्ख्येयगुणाः, खचरेभ्यः स्थलचराणां स्वभावत एव प्राचुर्येण भावात् , ताभ्यो जलचरत्रियः सङ्ख्येयगुणाः, लवणे कालोदे स्वयम्भूरमणे च समुद्रे मत्स्यानामतिप्राचुर्येण भावात् , स्वयम्भूरमणसमुद्रस्य च शेषसमस्तद्वीपसमुद्रापेक्षयाऽतिप्रभूतत्वात् ॥ उक्तं द्वितीयमल्पबहुत्वम् , अधुना तृतीयमाह-सर्वस्तोका अन्तरद्वीपकाकर्मभूमिकमनुष्यस्नियः, क्षेत्रस्याल्पत्वात् , ताभ्यो | देवकुरूत्तरकुरुस्त्रियः सङ्ख्येयगुणाः, क्षेत्रस्य सङ्ख्येयगुणत्वात् , स्वस्थाने तु द्वय्योऽपि परस्परं तुल्याः, समानप्रमाणक्षेत्रत्वात् , ताभ्यो|
Jain Education
a
l
For Private Personal Use Only
ALNw.jainelibrary.org
Page #130
--------------------------------------------------------------------------
________________
श्रीजीपा-18हरिवर्षरम्यकवर्षाकर्मभूमकमनुष्यस्त्रियः सोयगुणाः, देवकुरूत्तरकुरुक्षेत्रापेक्षया हरिवर्षरम्यकक्षेत्रस्यातिप्रचुरत्वात् , स्वस्थानेऽपि प्रतिपत्ती जीवाभि० द्वय्योऽपि परस्परं तुल्याः, क्षेत्रस्य समानत्वात् , ताभ्योऽपि हैमवतैरण्यवताकर्मभूमकमनुष्यस्त्रियः सङ्ख्येयगुणाः, क्षेत्रस्याल्पत्वेऽप्यल्प-14
| स्त्रीणाममलयगि- स्थितिकतया बहूनां तत्र तासां सम्भवात् , स्वस्थाने तु दूय्योऽपि परस्परं तुल्याः, ताभ्योऽपि भरतैरावतकर्मभूमिकमनुष्यस्त्रियः सङ्ख्ये- | ल्पबहुत्वं रीयावृत्तिः हयगुणाः, कर्मभूमितया स्वभावत एव तत्र प्राचुर्येण सम्भवात् , स्वस्थाने तु द्वय्योऽपि परस्परं तुल्याः, ताभ्योऽपि पूर्वविदेहापरवि-1 सू०५०
देहकर्मभूमकमनुष्यस्त्रियः सख्येयगुणाः, क्षेत्रबाहुल्यादजितस्वामिकाल इव च स्वभावत एव तत्र प्राचुर्येण भावात् , स्वस्थाने तु द्व॥६३॥
य्योऽपि परस्परं तुल्याः ॥ उक्तं तृतीयमल्पबहुत्वम् , अधुना चतुर्थमाह-सर्वस्तोका वैमानिकदेवस्त्रियः, अङ्गुलमात्रक्षेत्रप्रदेशराशेर्यद् द्वितीयं वर्गमूलं तस्मिन् तृतीयेन वर्गमूलेन गुणिते यावत्प्र(वान् प्र)देशराशिस्तावत्प्रमाणासु घनीकृतस्य लोकस्यैकप्रादेशिकीषु श्रेणिषु यावन्तो नभःप्रदेशा द्वात्रिंशत्तमभागहीनास्तावत्प्रमाणत्वात्प्रत्येकं सौधर्मशानदेवस्त्रीणां, ताभ्यो भवनवासिदेवस्त्रियोऽसङ्ख्येयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशेर्यत्प्रथमं वर्गमूलं तस्मिन् द्वितीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावत्प्रमाणासु श्रेणिषु यावान् प्रदेशराशिभत्रिं|शत्तमभागहीनस्तावत्प्रमाणत्वात् , ताभ्यो व्यन्तरदेवस्त्रियोऽसङ्ख्येयगुणाः, सङ्ख्येययोजनप्रमाणैकप्रादेशिकश्रेणिमात्राणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तेभ्योऽपि द्वात्रिंशत्तमे भागेऽपनीते यच्छेषमवतिष्ठते तावत्प्रमाणत्वात्तासां, ताभ्यः सङ्ख्येयगुणा ज्योतिष्कदेवस्त्रियः, पट्पञ्चाशदधिकशतद्वयाङ्गलप्रमाणैकप्रादेशिकश्रेणिमात्राणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तेभ्यो द्वात्रिंशत्तमे |भागेऽपसारिते यावान प्रदेशराशिर्भवति तावत्प्रमाणत्वात् ।। उक्तं चतुर्थमल्पबहुत्वम् , इदानी समस्तस्त्रीविषयं पञ्चममल्पबहुत्वमाहसर्वस्तोका अन्तरद्वीपकाकर्मभूमकमनुष्यस्त्रियः, ताभ्यो देवकुरूत्तरकुर्वकर्मभूमकमनुष्यस्त्रियः सङ्ख्येयगुणा: ताभ्योऽपि हरिवर्षर
COMCAREELCASSES
ACCACAXCSC-
AACT
॥६३॥
Jan Education USE
For Private
Personel Use Only
Mr
Page #131
--------------------------------------------------------------------------
________________
Jain Education Int
म्यकस्त्रियः सख्येयगुणाः ताभ्योऽपि हैमवत हैरण्यवतस्त्रियः सख्येयगुणाः ताभ्योऽपि भरतैरावतकर्मभूमकमनुष्यस्त्रियः सख्ये - यगुणाः ताभ्योऽपि पूर्वविदेहापरविदेहमनुष्य स्त्रियः सख्येयगुणाः, अत्र भावना प्राग्वत् ताभ्यो वैमानिकदेवस्त्रियोऽसङ्ख्येयगुणाः, असङ्ख्येयश्रेण्याकाशप्रदेशराशिप्रमाणत्वात्तासां ताभ्यो भवनवासिदेवस्त्रियोऽसङ्ख्यातगुणाः अत्र युक्तिः प्रागेवोक्ता ताभ्यः खचरति - र्यग्योनिक स्त्रियो ऽसयेयगुणाः, प्रतरासङ्ख्येय भागवत् सोय श्रेणिगताकाशप्रदेशराशिप्रमाणत्वात्तासां ताभ्यः स्थलचरतिर्यग्योनि कस्त्रियः, सङ्ख्येयगुणवृहत्तर प्रतरासङ्ख्य भागवत् सङ्ख्येयश्रेणिगता काशप्रदेशराशिप्रमाणत्वात् ताभ्यो जलचरतिर्यग्योनिकस्त्रियः सख्येयगुणाः, बृहत्तमप्रतरासङ्ख्येयभागवर्यसङ्ख्ये य श्रेणिगताकाशप्रदेशराशिप्रमाणत्वात्, ताभ्यो व्यन्तरदेवस्त्रियः सङ्ख्येयगुणाः, सडूख्येययोजनकोटा कोटीप्रमाणैकप्रादेशिक श्रेणिमात्राणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तेभ्यो द्वात्रिंशत्तमे भागेऽपहृते यावान् राशिरवतिष्ठते तावत्प्रमाणत्वात् ताभ्योऽपि ज्योतिष्कदेवस्त्रियः सख्येयगुणाः, एतच्च प्रागेव भावितम् ॥ इह स्त्रीलानुभावः स्त्रीवेदकर्मोदय इति स्त्रीवेदकर्मणो जघन्यत उत्कर्षतश्च स्थितिमानमाह -
इत्थवेदस्स णं भंते! कम्मस्स केवइयं कालं बंधठिती पण्णत्ता ?, गोयमा ! जहन्नेणं सागरोवमस्स दिवो सत्तभागो [3] पलिओवमस्स असंखेजतिभागेण ऊणो उक्को० पण्णरस सागरोवमकोडाकोडीओ, पण्णरस वाससयाई अबाधा, अबाहृणिया कम्मठिती कम्मणिसेओ ॥ इत्थवेदे णं भंते! किंपगारे पणते ?, गोयमा ! फुंफुअग्गिसमाणे पण्णत्ते, सेत्तं इत्थियाओ || (सू०५१ ) 'स्त्रीवेदस्य' स्त्रीवेदनाम्नो णमिति वाक्यालङ्कारे भदन्त ! कर्मणः कियन्तं कालं बन्धस्थितिः प्रज्ञप्ता ? भगवानाह - गौतम! जघन्येन
jainelibrary.org
Page #132
--------------------------------------------------------------------------
________________
सागरोपमस्य सार्द्धः सप्तभागः पल्योपमा सङ्ख्येयभागन्यूनः कथमिति चेदुच्यते - इह स्त्रीवेदादीनां कर्मणां स्वस्मान् २ उत्कृष्ट स्थितिबन्धात् मिध्यात्वसत्कया उत्कृष्टया स्थित्या सप्ततिसागरोपमकोटाकोटीप्रमाणया भागे हृते यल्लभ्यते तत्पल्योपमासस्येयभागन्यूनं जघन्यस्थितिः “सेसाणुकोसाओ मिच्छत्तुकोसएण जं लद्ध "मित्यादिवचनप्रामाण्यात्, तत्र स्त्रीवेदस्योत्कृष्टः स्थितिबन्धः पञ्चदशसागरोपमकोटी कोट्यः, तासां मिध्यात्वस्थित्या भागो हियते शून्यं शून्येन पातयेत् जाता उपरि पञ्चदश अधस्तात्सप्ततिः, अनयोश्च छेद्यच्छेदकराश्योर्दशभिरपवर्त्तना जात उपर्युकः सार्द्ध: अधस्तात्सत आगतमेकसागरोपमस्य सार्द्ध: सप्तभागः पत्योपमा सङख्येय॥ ६४ ॥ & भागन्यूनः क्रियते, इयं च व्याख्या मूलटीकाऽनुसारेण कृता, पञ्चसङ्ग्रहमतेनापीदमेव जघन्यस्थितिपरिमाणं केवलं पस्योपमासइख्येयभागहीनं (न) वक्तव्यं, तन्मतेन "सेसाणुक्कोसाओ मिच्छत्तठिईऍ जं लद्धं" इत्येतावन्मात्रस्यैव जघन्यस्थित्यानयनस्य करणस्य विद्य मानत्वात् कर्मप्रकृतिसङ्ग्रहणीकारस्त्वित्थं जघन्यस्थित्यानयनाय करणसूत्रमाह-- " वग्गुकोसठिईणं मिच्छत्तुकोसगेण जं लद्धं ! | सेसाणं तु जहण्णं पलियासंखेज्ञगेणूणं ॥ १ ॥" अस्याक्षरगमनिका -इह ज्ञानावरणीयप्रकृतिसमुदायो ज्ञानावरणीयवर्ग इत्युच्यते, दर्शनावरणीय प्रकृतिसमुदायो दर्शनावरणीयवर्गः, वेदनीयप्रकृतिसमुदायो वेदनीयवर्गः, दर्शनमोहनीयप्रकृतिसमुदायो दर्शनमोहनीयवर्ग:, चारित्रमोहनीयप्रकृतिसमुदायश्चारित्र मोहनीयवर्गः, नोकषायमोहनीयप्रकृतिसमुदायो नोकषायमोहनीयवर्गः, नामप्रकृतिसमुदायो नामवर्ग:, गोत्रप्रकृतिसमुदायो गोत्रवर्गः, अन्तरायप्रकृतिसमुदायोऽन्तरायवर्गः, एतेषां (च) वर्गाणां या आलीया आलीया उत्कृष्टा स्थिति - स्त्रिंशत्सागरोपमकोटी कोट्यादिका तस्या मिध्यात्वसत्कया उत्कृष्टया स्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया भागे हृते सति यलभ्यते तत्पल्योपमासङ्कुङ्ख्येयभागन्यूनं सत् उक्तशेषाणां निद्रादीनां प्रकृतीनां जघन्यस्थिते: परिमाणमिति, ततस्तन्मतेन स्त्रीवेदस्य ज
श्रीजीवाजीवाभि मलयगि
रीयावृत्तिः
Jain Education
२ प्रतिपत्तौ स्त्रीवेदव न्धस्थितिः
प्रकारश्च
सू० ५१
॥ ६४ ॥
Jainelibrary.org
Page #133
--------------------------------------------------------------------------
________________
SCSCACANCYCLACESCAKA
न्या स्थितिद्वौं सागरोपमस्य सप्तभागौ पल्योपमासङ्ख्येयभागहीनौ, तथाहि-नोकषायमोहनीयस्योत्कृष्टा स्थितिविंशतिसागरोपम४ कोटीकोट्यः, तासां मिथ्यात्वस्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया भागे हियमाणे शून्यं शून्येन पातयेत् लब्धौ द्वौ साग
रोपमस्य सप्तभागौ तौ पल्योपमासव्येयभागहीनौ क्रियते इति । उत्कृष्टा स्थिति: पञ्चदशसागरोपमकोटीकोट्यः, इह स्थितिर्द्विधाकर्मरूपताऽवस्थानलक्षणा अनुभवयोग्या च, तत्रेयं कर्मरूपताऽवस्थानलक्षणा द्रष्टव्या, अनुभवयोग्या पुनरबाधाहीना, (सा) च येषां कर्मणां यावत्यः सागरोपमकोटीकोट्यस्तेषां तावन्ति वर्षशतान्यबाधा, स्वीवेदस्य चाधिकृतस्योत्कृष्टा स्थिति: पञ्चदश सागरोपमकोटीकोट्यस्ततः पञ्चदश वर्षशतान्यबाधा, तथा चाह-"पण्णरस वाससयाई अबाहा"इति, किमुक्तं भवति ?-स्त्रीवेदकर्म उत्कृष्टस्थितिकं बद्धं सत्स्वरूपेण पञ्चदश वर्षशतानि यावन्न जीवस्य स्वविपाकोदयमादर्शयति तावत्कालमध्ये दलिकनिषेकस्याभावात् , तथा चाह-अबाहूणिया” इत्यादि, 'अबाधोना' अबाधाकालपरिहीना कर्मस्थितिरनुभवयोग्येति गम्यते, यत: 'अबाधोन:' अबाधाकालपरिहीन: कर्मनिषेक:-कर्मदलिकरचनेति ॥ सम्प्रति स्त्रीवेदकर्मोदयजनितो यः स्त्रीवेदः स किंस्वरूप: ? इत्यावेदयन्नाह-इत्थिवेए णं भंते!' इत्यादि, स्त्रीवेदो णमिति पूर्ववत् भदन्त ! 'किंप्रकार:' किंवरूपः प्रज्ञाः?, भगवानाह-गौतम ! फुम्फुकाग्निसमानः, फुस्फुकशब्दो देशीत्वात्कारीषवचनस्ततः कारीषाग्निसमानः परिमलनमदनदाहरूप इत्यर्थः, प्रज्ञप्तः, उपसंहारमाह-'सेत्तं इत्थियाओ' ॥ तदेवमुक्ता: स्त्रियः, सम्प्रति पुरुषप्रतिपादनार्थमाह
से किं तं पुरिसा?, पुरिसा तिविहा पण्णत्ता,तंजहा-तिरिक्खजोणियपुरिसा मणुस्सपुरिसा देवपुरिसा॥ से किंतंतिरिक्खजोणियपुरिसा?.२तिविहा पण्णत्ता, तंजहा-जलयराथलयरा खहयरा,
Jan Education
For Private Personel Use Only
Page #134
--------------------------------------------------------------------------
________________
श्रीजीवा-18 इत्थिभेदो भाणितव्वो,जाव खहयरा, सेत्तं खयरा सेत्तं खयरतिरिक्खजोणियपुरिसा॥से किं
४२ प्रतिपत्ती जीवाभि० तं मणुस्सपुरिसा?, २ तिविधा पण्णत्ता, तंजहा-कम्मभूमगा अकम्मभूमगा अंतरदीवगा, सेत्तं पुरुषभेदामलयगि- मणुस्सपुरिसा ॥ से किं तं देवपुरिसा?, देवपुरिसा चउब्विहां पण्णत्ता, इत्थीभेदो भाणितव्वो
द्यतिदेशः रीयावृत्तिः जाव सव्वट्ठसिद्धा (सू०५२)
सू० ५२ ___'से किं तं पुरिसा' इत्यादि, अथ के ते पुरुषाः ?, पुरुषास्त्रिविधाः प्रज्ञप्ताः, तद्यथा-तिर्यग्योनिकपुरुषा मनुष्यपुरुषा देवपुरुषाश्च ।। से किं तमित्यादि, अथ के ते तिर्यग्योनिकपुरुषा: ?, तिर्यग्योनिकपुरुषास्त्रिविधाः प्रज्ञप्तास्तद्यथा-जलचरपुरुषाः स्थलचरपुरुषाः खचरपुरुषाश्च । मनुष्यपुरुषा अपि त्रिविधास्तद्यथा-कर्मभूमका अकर्मभूमका अन्तरद्वीपकाश्च ।। देवसूत्रमाह-से किं तमित्यादि, अथ के ते देवपुरुषा: ?, देवपुरुषाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा-भवनवासिनो वानमन्तरा ज्योतिष्का वैमानिकाच, भवनपतयोऽसुरादिभेदेन दशविधा वक्तव्याः, वानमन्तराः पिशाचादिभेदेनाष्टविधाः, ज्योतिष्काश्चन्द्रादिभेदेन पञ्चविधाः, वैमानिकाः कल्पोपपप्रकल्पातीतभेदेन द्विविधाः, कल्पोपपन्नाः सौधर्मादिभेदेन द्वादशविधाः, कल्पातीता अवेयकानुत्तरोपपातिकभेदेन द्विविधाः, तथा चाह-"जाव अणुत्तरोववाइया” इति ।। उक्तो भेदः, सम्प्रति स्थितिप्रतिपादनार्थमाह
पुरिसस्स णं भंते! केवतियं कालं ठिती पण्णता ?, गोयमा! जह० अंतोमु० उक्को० तेत्तीसं सागरोवमाई। तिरिक्वजोणियपुरिसाणं मणुस्साणं जा चेव इत्थीणं ठिती सा चेव भणियब्वा ॥
॥६५॥ देवपुरिसाणवि जाव सब्बट्ठसिद्धाणं ति।ताव ठिती जहा पण्णवणाए तहा भाणियव्वा ॥ (सू०५३)
Jan Education
For Private 3 Personal Use Only
Rajainelibrary.org
Page #135
--------------------------------------------------------------------------
________________
'परिसस्स णं भंते' इत्यादि, पुरुषस्य स्वस्वभवमजहतो भदन्त ! कियन्तं कालं यावस्थितिः प्रज्ञप्ता ?, भगवानाह-जघन्यतोऽन्तर्मुहत, तत ऊर्ध्व मरणभावात् , उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि, तान्यनुत्तरसुरापेक्षया द्रष्टव्यानि, अन्यस्यैतावत्याः स्थितेरभावात् ।। तिर्यग्योनिकानामौधिकानां जलचराणां स्थलचराणां खचराणां स्त्रिया या स्थितिरुक्ता तथा वक्तव्या, मनुष्यपुरुषस्याप्यौधिकस्य कर्मभूमिकस्य सामान्यतो विशेषतो भरतैरावतकस्य पूर्व विदेहापरविदेहकस्य अकर्मभूमस्य सामान्यतो विशेषतो हैमवतैरण्यवतकस्य हरिवर्परम्यकस्य देवकुरूत्तरकुरुकस्यान्तरद्वीपकस्य यैवासीये आलीये स्थाने स्त्रिया: स्थिति: सैव पुरुषस्यापि वक्तव्या, तद्यथा-सामानिकतिर्यग्योनिक
पुरुषाणां जघन्येनान्तर्मुहूर्त्तमुत्कर्पतस्त्रीणि पल्योपमानि, जलचरपुरुषाणां जघन्येनान्तर्मुहूर्त्तमुत्कर्षतः पूर्वकोटी, चतुष्पदस्थलचरपुरु-1 Pषाणां जघन्येनान्तर्मुहूर्त्तमुत्कर्षतस्त्रीणि पल्योपमानि, उर:परिसर्पस्थलचरपुरुषाणां जघन्येनान्तर्मुहूर्त्तमुत्कर्षतः पूर्वकोटी, एवं भुजपरि-1
सर्पस्थलचरपुरुषाणां खचरपुरुषाणामपि जघन्यतोऽन्तर्मुहर्त्तमुत्कर्षत: पल्योपमासयेयभागः, सामान्यतो मनुष्यपुरुषाणां जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतस्त्रीणि पल्योपमानि, धर्मचरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्त, एतच्च बाह्यलिङ्गप्रव्रज्याप्रतिपत्तिमझीकृत्य वेदितव्यं, अन्यथा | चरणपरिणामस्यैकसामायिकस्यापि सम्भवादेकं समयमिति ब्रूयात् , अथवा देशचरणमधिकृत्येदं वक्तव्यं, देशचरणप्रतिपत्तेर्बहुलभङ्गतया जघन्यतोऽप्यन्तर्मुहूर्तसम्भवात् , तत्र सर्वचरणसम्भवेऽपि यदिदं देशचरणमधिकृत्योक्तं तद्देशचरणपूर्वकं प्राय: सर्वचरणमिति प्रतिपत्त्यथै, तथा चोक्तम्- सम्मत्तंमि उ लद्धे पलियपुहुत्तेण सावओ होइ। चरणोवसमखयाणं सागर संखंतरा होति ॥ १॥"] इति, अत्र यदाद्यं व्याख्यानं तत्त्रीवेदचिन्तायामपि द्रष्टव्यं, यच्च स्त्रीवेदचिन्तायां व्याख्यातं तत्रापीति, उत्कर्पतो देशोना पूर्वकोटी |
१ सम्यक्त्वे तु लब्धे पल्योपमपृथक्त्वेनैव श्रावको भवति । चरणोपशमक्षयाणां सागरोपमाणि संख्यातानि अन्तरं भवन्ति ॥१॥
CAMP-RSS RSS
JainEducation
For Private Personel Use Only
jainelibrary.org
Page #136
--------------------------------------------------------------------------
________________
श्रीजीवा-पदा वर्षाष्टकादृर्ध्वमुत्कर्पतोऽपि पूर्वकोट्यायुष एव चरणप्रतिपत्तिसम्भवात् , कर्मभूमकमनुष्यपुरुषाणां जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्पतस्त्रीणि प-
IR प्रतिपत्ती जीवाभि ल्योपमानि, चरणप्रतिपत्तिमङ्गीकृत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटी, भरतैरावतकर्मभूमकमनुष्यपुरुषाणां क्षेत्रं प्रतीत्य पुरुषवेदबमलयगि- जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतस्त्रीणि पल्योपमानि, तानि च सुषमसुषमारके वेदितव्यानि, धर्मचरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो/न्धस्थितिः रीयावृत्तिः देशोना पूर्वकोटी, पूर्व विदेहापरविदेहकर्मभूमकमनुष्यपुरुषाणां क्षेत्रं प्रतीत्य जघन्येनान्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटी, धर्मचरणं सू०५३
प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो देशोना पूर्वकोटी, सामान्यतोऽकर्मभूमकमनुष्यपुरुषाणां जन्म प्रतीत्य जघन्येन पस्योपमास18|येयभागन्यूनमेकं पल्योपममुत्कर्षतस्त्रीणि पल्योपमानि, संहरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षेण देशोना पूर्वकोटी, पूर्व विदेहकस्या-18
|परविदेहकस्य वाऽकर्मभूमौ संहृतस्य जघन्येनोत्कर्षत एतावदायुःप्रमाणसम्भवात् , हैमवतहरण्यवताकर्मभूमकमनुष्यपुरुषाणां जन्म प्रतीत्य जघन्येन पल्योपमं पल्योपमासङ्ख्येयभागन्यूनमुत्कर्षतः परिपूर्ण पल्योपम, संहरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो दे-18 शोना पूर्वकोटी, भावना प्रागिव, हरिवर्षरम्यकवर्षाकर्मभूमकमनुष्यपुरुषाणां जन्म प्रतीत्य जघन्यतो द्वे पल्योपमे पल्योपमासङ्ख्येय|भागन्यूने उत्कर्षतः परिपूर्णे द्वे पल्योपमे, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटी, देवकुरुत्तरकुर्वकर्मभूमकमनु
प्यपुरुषाणां जन्म प्रतीत्य जघन्यत: पल्योपमासङ्ख्येयभागन्यूनानि त्रीणि पल्योपमानि उत्कर्षतः परिपूर्णानि त्रीणि पल्योपमानि, |संहरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो देशोना पूर्वकोटी, अन्तरद्वीपकाकर्मभूमकमनुष्यपुरुषाणां जन्म प्रतीत्य जघन्येन देशोन-2 पल्योपमासङ्ख्येयभाग उत्कर्षतः परिपूर्णपल्योपमासङ्ख्येयभागः, संहरणमधिकृत्य जघन्येनान्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटीति ॥ ॥६६॥ देवपुरिसाणमित्यादि, देवपुरुषाणां सामान्यतो जघन्यत: स्थितिर्दश वर्षसहस्राणि उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि, विशेषचिन्तायाम
Jain Education in
For Private & Personal use only
ONainelibrary.org
Page #137
--------------------------------------------------------------------------
________________
सुरकुमारपुरुषाणां जघन्यतो दश वर्षसहस्राणि उत्कर्षतः सातिरेकमेकं सागरोपम, नागकुमारादिपुरुषाणां सर्वेषामपि जघन्यतो दश वर्षसहस्राणि उत्कर्षतो देशोने द्वे पल्योपमे, व्यन्तरपुरुषाणां जघन्यतो दश वर्षसहस्राणि उत्कर्षतः पल्योपम, ज्योतिष्कदेवपुरुषाणां जघन्यत: पल्योपमस्याष्टमो भाग उत्कर्षत: परिपूर्ण पल्योपमं वर्षशतसहस्राभ्यधिक, सौधर्मकल्पदेवपुरुषाणां जघन्यत: पल्योपममुत्कपत: द्वे सागरोपमे ईशान-ग्रन्थानम् २०००] कल्पदेवपुरुषाणां जघन्यतः साधिकं पल्योपममुत्कर्षतो द्वे सागरोपमे सातिरेके सनकुमारकल्पदेवपुरुषाणां च जघन्यतो द्वे सागरोपमे उत्कर्षतः सप्त सागरोपमाणि माहेन्द्रकल्पदेवपुरुषाणां जघन्यतः सातिरेके द्वे सागरोपमे उत्कर्षतः सातिरेकाणि सप्त सागरोपमाणि ब्रह्मलोकदेवानां जघन्यतः सप्त सागरोपमाणि उत्कर्षतो दश लान्तककल्पदेवानां जघन्यतो दश सागरोपमाणि उत्कर्षतश्चतुर्दश महाशुक्रकल्पदेवपुरुषाणां जघन्यतश्चतुर्दश सागरोपमाणि उत्कर्षत: सप्तदश सहस्रारकल्पदेवानां जघन्येन सप्तदश सागरोपमाणि उत्कर्षतोऽष्टादश आनतकल्पदेवानां जघन्यतोऽष्टादश सागरोपमाणि उत्कर्षत एकोनविंशतिः प्राणतकल्पदेवानां जघन्यत एकोनविंशतिः सागरोपमाणि उत्कर्षतो विंशतिः आरणकल्पदेवानां जघन्यतो विंशतिः सागरोपमाणि उत्कर्षत एकविंशतिः अच्युतकल्पदेवानां जघन्यत एकविंशतिः सागरोपमाणि उत्कर्पतो द्वाविंशतिः अधस्तनाधस्तनौवेयकदेवानां |
जघन्यतो द्वाविंशतिः सागरोपमाणि उत्कर्पतस्त्रयोविंशतिः अधस्तनमध्यमवेयकदेवानां जघन्यतस्त्रयोविंशतिः सागरोपमाणि उत्कर्षतHश्चतुर्विशतिः अधस्तनोपरितनौवेयकदेवानां जघन्यतश्चतुर्विशतिः सागरोपमाणि उत्कर्पतः पञ्चविंशतिः मध्यमाधस्तनौवेयकदेवानां
जघन्येन पञ्चविंशति: सागरोपमाणि उत्कर्षत: पड्विंशतिः मध्यममध्यमवेयकदेवानां जघन्यतः पविंशतिः सागरोपमाणि उत्कर्षतः सप्तविंशतिः मध्यमोपरितनवेयकदेवानां जघन्येन सप्तविंशतिः सागरोपमाणि उत्कर्षतोऽष्टाविंशति: उपरितनाधस्तनौवेयकदेवानां जघ
जी०च०१२
Jain Education in
For Private & Personel Use Only
jainelibrary.org
Page #138
--------------------------------------------------------------------------
________________
-
श्रीजीवा-पान्येनाष्टाविंशतिः सागरोपमाणि उत्कर्षत एकोनत्रिंशत् उपरितनमध्यमग्रैवेयकदेवानां जघन्येनैकोनत्रिंशत्सागरोपमाणि उत्कर्षतस्त्रिंशत् उप-15 प्रतिपत्ती जीवाभि०रितनोपरितनौवेयकदेवानां जघन्यतस्त्रिंशत्सागरोपमाणि उत्कर्षत एकत्रिंशत् सागरोपमाणि विजयवैजयन्तजयन्तापराजितविमानदे- पुरुषभवमलयगि-181वानां जघन्येनैकत्रिंशत्सागरोपमाणि उत्कर्षतस्त्रयस्त्रिंशन् सागरोपमाणि सर्वार्थसिद्धमहाविमानदेवानामजघन्योत्कृष्टं त्रयस्त्रिंशत्साग- स्थितिः रीयावृत्तिः तारोपमाणि । कचिदेवं सूत्रपाठः-'देवपुरिसाण ठिई जहा पण्णवणाए ठिइपए तहा भाणियब्वा” इति, तत्र स्थितिपदेऽप्येवमेवोक्ता | सू० ५३
स्थितिरिति । उक्तं पुरुषस्य भवस्थितिमानमधुना पुरुषः पुरुषत्वममुञ्चन् कियन्तं कालं निरन्तरमवतिष्ठते इति निरूपणार्थमाह- पुरुषवेद
पुरिसे णं भंते ! पुरिसे त्ति कालतो केवचिरं होइ?, गोयमा! जहन्नेणं अंतो० उक्को. सागरोब- स्यस्थितिः मसतपुहुत्तं सातिरेगं । तिरिक्खजोणियपुरिसे णं भंते ! कालतो केवचिरं होइ ?, गोयमा ! जहनेणं अंतो० उको तिन्नि पलिओवमाई पुचकोडिपुहुत्तमम्भहियाई, एवं तं चेव, संचिट्ठणा जहा इत्थीणं जाव खयरतिरिक्खजोणियपुरिसस्स संचिट्ठणा। मणुस्सपुरिसाणं भंते ! कालतो केवञ्चिरं होइ ?, गोयमा! खेत्तं पडुच्च जहन्ने० अंतो उक्को तिन्नि पलिओवमाई पुब्वकोडिपुहुत्तमन्भहियाई, धम्मचरणं पडच जह० अंतो० उक्कोसेणं देसूणा पुवकोडी एवं सव्वत्थ जाव पुव्वविदेहअवरविदेह, अकम्मभूमगमणुस्सपुरिसाण जहा अकम्मभूमकमणुस्सित्थीर्ण जाव
अंतरदीवगाणं जच्चेव ठिती सच्चेव संचिट्ठणा जाव सब्वट्ठसिद्धगाणं ॥ (सू०५४) पुरुषो णमिति वाक्यालक्कारे भदन्त ! पुरुष इति पुरुषभावापरित्यागेन कियच्चिरं' कियन्तं कालं यावद्भवति ?, भगवानाह-गौतम
Jain Education ing
a
For Private & Personel Use Only
jainelibrary.org
Page #139
--------------------------------------------------------------------------
________________
Jain Education
जघन्यतोऽन्तर्मुहूर्त्त तावत: कालादूर्ध्वं मृत्वा ख्यादिभावगमनाद्, उत्कर्षतः सातिरेकं सागरोपमशतपृथक्त्वं, सामान्येन तिर्यङ्नरामरमत्रेष्वेतावन्तं कालं पुरुषेष्वेव भावसम्भवात्, सातिरेकता कतिपय मनुष्य भवैर्वेदितव्या, अत ऊर्ध्वं पुरुषनामकर्मोदयाभावतो नियमत एव रूयादिभावगमनात् । तिर्यग्योनिकपुरुषाणां यथा तिर्यग्योनिकस्त्रीणां तथा वक्तव्यं, तञ्चैवम् तिर्यग्योनिकपुरुषस्तिर्यग्योनिकपुरुषत्वमजहत् जघन्यतोऽन्तर्मुहूर्त्त, तदनन्तरं मृत्वा गत्यन्तरे वेदान्तरे वा संक्रमात् उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तत्र पूर्वकोटिपृथक्त्वं सप्त भवा: पूर्व कोट्यायुषः पूर्वविदेहादौ (यतः) त्रीणि पल्योपमान्यष्टमे भवे देवकुरूत्तरकुरुपु, (यतः ) विशेषचिन्तायां जलचरपुरुषो जघन्येनान्तर्मुहूर्त्त, तत ऊर्ध्वं मरणभावेन तिर्यग्योन्यन्तरे गत्यन्तरे वेदान्तरे वा संक्रमात् उत्कर्षतः पूर्वकोटिपृथक्त्वं, | पूर्वकोट्यायुः समन्वितस्य भूयो भूयस्तत्रैव द्व्यादिवारोत्पत्तिसम्भवात् । चतुष्पदस्थलचरपुरुषो जघन्येनान्तर्मुहूर्त्तमुत्कर्षतस्त्रीणि पस्यो - पमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि तानि सामान्यतिर्यक्पुरुषस्येव भावनीयानि । उरः परिसर्पस्थलचरपुरुषो भुजपरिसर्पस्थलचरपुरुपश्च जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः पूर्वकोटिपृथक्त्वं तच्च जलचरपुरुषस्येव भावनीयं । खचरपुरुषो जघन्यतोऽन्तर्मुहूर्त्त, अन्तर्मुहूर्त्त - भावना सर्वत्रापि प्रागिव, उत्कर्षतः पूर्वकोटिपृथक्त्वाभ्यधिकः पत्योपमा सङ्ख्येयभागः, स च सप्त वारान् पूर्वकोटिस्थितिषूत्पद्याष्टमवारमन्तरद्वीपादिखचरपुरुषेषु पल्योपमासङ्ख्येयभागस्थितिपूत्पद्यमानस्य वेदितव्यः । ' मणुस्सपुरिसाणं जहा मणुस्सित्थीण' मिति, मनुष्यपुरुषाणां यथा मनुष्यस्त्रीणां तथा वक्तव्यं तचैवं - सामान्यतो मनुष्यपुरुषस्य क्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त, तत ऊर्द्ध मृत्वा गत्यन्तरे वेदान्तरे वा संक्रमात्, उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटी पृथक्त्वाभ्यधिकानि, तत्र सप्त भवाः पूर्वकोट्यायुषो महाविदेहेषु अष्टमस्तु देवकुर्वादिषु धर्मचरणं प्रतीत्य समयमेकं द्वितीयसमये मरणभावात्, उत्कर्षतो देशोना पूर्वकोटी, उत्कर्षतोऽपि पूर्वकोट्याप
Page #140
--------------------------------------------------------------------------
________________
श्रीजीवा
॥ ६८ ॥
एव वर्षाष्टकादूर्द्ध चरणप्रतिपत्तिभावात्, विशेषचिन्तायां सामान्यतः कर्म्मभूमकमनुष्यपुरुषः कर्मभूमिरूपं क्षेत्रं प्रतीत्य जघन्यतोऽजीवाभि० न्तर्मुहूर्त्तमुत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि तत्रान्तर्मुहूर्त्तभावना प्रागिव, त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वा - मलयगि8 भ्यधिकानि सप्त वारान् पूर्वकोट्यायुः समन्वितेपूत्पद्याष्टमं वारनेकान्तसुषमायां भरतैरावतयोस्त्रिपल्योपमस्थितिपूत्पद्यमानस्य वेदितरीयावृत्तिः व्यानि, धर्मचरणं प्रतीत्य जघन्यत एकं समयं सर्वविरतिपरिणामस्यैकसामयिकस्यापि सम्भवात् उत्कर्षतो देशोना पूर्वकोटी, समचरणकालस्याप्येतावत एव भावात् । भरतैरावतकर्मभूमक मनुष्यपुरुषोऽपि भरतैरावतक्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतस्त्रीणि |पल्योपमानि देशोनपूर्व कोट्यभ्यधिकानि तानि च पूर्वकोट्यायुः समन्वितस्य विदेहपुरुषस्य भरतादौ संहृत्यानीतस्य भरतादिवासयोगाद् | भरतादिप्रवृत्तव्यपदेशस्य भवायुः क्षये एकान्तसुषमाप्रारम्भे समुत्पन्नस्य वेदितव्यानि, धर्म्मचरणं प्रतीत्य जघन्यत एक समयमुत्कर्षतो देशोना पूर्वकोटी, एतञ्च द्वयमपि प्रागिव भावनीयं, पूर्वविदेहापरविदेह कर्मभूमकमनुष्यपुरुषः क्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः पूर्वकोटिपृथक्त्वं तच्च भूयो भूयस्तत्रैव सप्तवारानुत्पत्त्या भावनीयं, अत ऊर्द्ध त्ववश्यं गत्यन्तरे योन्यन्तरे वा संक्रमभावात्, धर्मचरणं प्रतीत्य जघन्यत एकं समयमुत्कर्षतो देशोना पूर्वकोटी । तथा सामान्यतोऽकर्मभूमक मनुष्य पुरुषस्तद्भावमपरित्यजन् जन्म प्रतीत्य जघ न्यत एकं पल्योपमं पल्योपमा सङ्ख्येयभागन्यूनमुत्कर्षतस्त्रीणि पल्योपमानि संहरणं प्रतीत्य जघन्येनान्तर्मुहूर्त्त तचान्तर्मुहूर्त्तायुःशेष| स्याकर्मभूमिषु संहृतस्य वेदितव्यं, उत्कर्षतस्त्रीणि पल्योपमानि देशोनया पूर्वकोट्याऽभ्यधिकानि तानि च देशोनपूर्व कोट्यायुः समन्वितस्योत्तरकुर्वादौ संहृतस्य तत्रैव मृत्योत्पन्नस्य वेदितव्यानि देशोनता च पूर्वकोट्या गर्भकालेन न्यूनत्वाद्, गर्भस्थितस्य संहरणप्र - ॥ ६८ ॥ तिषेधात् । हैमवत हैरण्यवताकर्मभूमकमनुष्यपुरुषो जन्म प्रतीत्य जघन्यतः पत्योपमासयेयभागन्यूनं पत्योपममुत्कर्षतः परिपूर्ण
Jain Education In
२ प्रतिपत्ता
पुरुषस्य -
स्थितिः
सू० ५४
v jainelibrary.org
Page #141
--------------------------------------------------------------------------
________________
पल्योपमं, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो देशोनया पूर्वकोट्याऽभ्यधिकमेकं पल्योपमं, अत्र भावना प्रागुक्तानुसारेण स्वयं | कर्तव्या । हरिवर्षरम्यकवर्षाकर्मभूमकमनुष्यपुरुषो जन्म प्रतीय जघन्यतो द्वे पल्योपमे पल्योपमासयेयभागन्यूने, उत्कर्षतः परिपूर्णे द्वे पल्योपमे, जघन्यत उत्कर्षतश्च तत्रैतावत आयुष: सम्भवान् , संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त न्यूनान्तर्मुहूर्त्तायुषः संहरणाऽसम्भवात् , उत्कर्षतो देशोनया पूर्वकोट्याऽभ्यधिके द्वे पल्योपमे, भावनाऽत्र प्राग्वत् । देवकुरुत्तरकुर्वकर्मभूमकमनुष्यपुरुष: क्षेत्रं प्रतीत्य जघन्यतः पल्योपमासङ्ख्येयभागन्यूनानि त्रीणि पल्योपमानि उत्कर्षत: परिपूर्णानि त्रीणि पस्योपमानि, संहरणमधिकृत्य जघन्यतोऽ|न्तर्मुहूर्त्तमुत्कर्षतस्त्रीणि पल्योपमानि देशोनपूर्वकोट्यधिकानि । अन्तरद्वीपकमनुष्यपुरुषो जन्म प्रतीत्य देशोनं पल्योपमासङ्ख्येयभागमुस्कर्षतः परिपूर्ण पल्योपमासद्धयेयभागं, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षत: पूर्वकोदिसमभ्यधिकः पल्योपमासङ्घयेयभागः । 'देवाणं जा चेव ठिई सा चेव संचिट्ठणा भाणियव्वा' देवानां यैव स्थितिः प्रागभिहिता सैव 'संचिट्ठणा' इति कायस्थितिर्भणितव्या, नन्वनेकभवभावाश्रया कायस्थितिः सा कथमेकस्मिन् भवे भवति ?, नैष दोषः, देवपुरुषो देवपुरुषत्वापरित्यागेन कियन्तं कालं यावनिरन्तरं भवति ? इत्येतावदेवात्र विवक्षितं, तत्र देवो मृत्वाऽऽनन्तर्येण भूयो देवो न भवति ततः 'देवाणं जा ठिई सा चेव संचिट्ठणा |भाणियव्वा' इत्यतिदेश: कृतः ।। तदेवमुक्तं सातत्येनावस्थानमिदानीमन्तरमाह
पुरिसस्स णं भंते ! केवतियं कालं अंतरं होइ?, गोयमा! जह० एकं समयं उक्को० वणस्सतिकालो तिरिक्खजोणियपुरिसाणं जह. अंतोमु० उक्को० वणस्सतिकालो एवं जाव ग्वयरतिरिक्वजोणियपुरिसाणं ॥ मणुस्सपुरिसाणं भंते ! केवतियं कालं अंतरं होइ ?, गोयमा! खेत्तं
Join Education
For Private
Personel Use Only
N
ainelibrary.org
IRI
Page #142
--------------------------------------------------------------------------
________________
श्रीजीवापडुच्च जह० अंतोमु० उक्को वणस्सतिकालो, धम्मचरणं पडुच जह. एक समयं उक्को० अणंतं
४२ प्रतिपत्तौ जीवाभि० काल अणंताओ उस्स० जाव अवड्डपोग्गलपरियह देसूणं, कम्मभूमकाणं जाव विदेहो जाव धम्म- | पुरुषवेदमलय गिचरणे एक्को समओ सेसं जहित्थीणं जाव अंतरदीवकाणं ॥ देवपुरिसाणं जह• अंतो० उक्को०
स्यान्तर रीयावृत्तिः वणस्सतिकालो, भवणवासिदेवपुरिसाणं ताव जाव सहस्सारो, जह० अंतो० उक्को० वणस्सति
सु० ५५ कालो । आणतदेवपुरिसाणं भंते! केवतियं कालं अंतरं होइ ?, गोयमा! जह• वासपुहत्तं उक्को० वणस्सतिकालो, एवं जाव गेवेजदेवपुरिसस्सवि । अणुत्तरोववातियदेवपुरिसस्स जह वासपुहत्तं उक्को० संखेजाइं सागरोवमाई साइरेगाई ॥ (सू०५५) 'पुरिसस्सणं' इत्यादि, पुरुषस्य णमिति वाक्यालङ्कारे पूर्ववत् भदन्त ! अन्तरं कालत: कियचिरं भवति?, पुरुषः पुरुषत्वात्परिभ्रष्टः सन पुनः कियता कालेन तदवाप्नोतीत्यर्थः, तत्र भगवानाह-गौतम ! जघन्येनैकं समय-समयादनन्तरं भूयोऽपि पुरुषत्वमवाप्नोतीति भावः, इयमत्र भावना-यदा कश्चित्पुरुष उपशमश्रेणिगत उपशान्ते पुरुषवेदे समयमेकं जीवित्वा तदनन्तरं म्रियते तदाऽसौ नियमाद्देवपुरुपूित्पद्यते इति समयमेकमन्तरं पुरुषत्वस्य, ननु स्त्रीनपुंसकयोरपि श्रेणिलाभो भवति तत्कस्मादनयोरप्येवमेकः समयोऽन्तरं न भवति ?, उच्यते, स्त्रिया नपुंसकस्य च श्रेण्यारूढाववेदकभावानन्तरं मरणेन तथाविधशुभाध्यवसायतो नियमेन देवपुरुषत्वेनोत्पादातः, उत्कर्षतो
वनस्पतिकाल:, स चैवमभिलपनीय:-"अणंताओ उस्सप्पिणीओ ओसप्पिणीओ कालतो खेत्ततो अणंता लोगा असंखेज्जा पोग्गलप-1|8|॥ ३९ ॥ दारियट्टा, ते णं पुग्गलपरियट्टा आवलियाए असंखेजइ भागो" इति ॥ तदेवं सामान्यतः पुरुषत्वस्यान्तरमभिधाय सम्प्रति तिर्यक्पुरुषविष
Jain Education
For Private Personel Use Only
EXHijainelibrary.org
10
Page #143
--------------------------------------------------------------------------
________________
USALGAUMACHARGALSAGAR
यमतिदेशमाह-जंतिरिक्खजोणित्थीणमंतर'मित्यादि, यत्तिर्यग्योनिकस्त्रीणामन्तरं प्रागभिहितं तदेव तिर्यग्योनिकपुरुषाणामप्यविशेषितं वक्तव्यं, तञ्चैवम्-सामान्यतस्तिर्यक्पुरुषस्य जघन्यतोऽन्तरमन्तर्मुहूर्त तावत्कालस्थितिना मनुष्यादिभवेन व्यवधानात् , उत्कर्षतो वनस्पतिकालोऽसङ्ख्येयपुद्गलपरावर्ताख्यः, तावता कालेनामुक्तौ सत्यां नियोगत: पुरुषत्वयोगात् , एवं विशेषचिन्तायां जलचरपुरुषस्य स्थलचरपुरुषस्य खचरपुरुषस्यापि प्रत्येकं जघन्यत उत्कर्षतश्चान्तरं वक्तव्यं ॥ सम्प्रति मनुष्यपुरुषत्वविषयान्तरप्रतिपादनार्थमतिदेशमाह -'जं मणुस्सइत्थीणमंतरं तं मणुस्सपुरिसाण'मिति, यन्मनुष्यत्रीणामन्तरं प्रागमिहितं तदेव मनुष्यपुरुषाणामपि वक्तव्यं, तञ्चैवम्सामान्यतो मनुष्यपुरुषस्य जघन्यत: क्षेत्रमधिकृत्यान्तरमन्तर्मुहूर्त, तच्च प्रागिव भावनीयं, उत्कर्षतो वनस्पतिकालः, धर्मचरणमधिकृत्य जघन्यत एक समयं, चरणपरिणामात्परिभ्रष्टस्य समयानन्तरं भूयोऽपि कस्यचिञ्चरणप्रतिपत्तिसम्भवात् , उत्कर्षतो देशोनापार्द्धपुद्गलपरावतः, एवं भरतैरावतकर्मभूमकमनुष्यपुरुषस्य पूर्व विदेहापरविदेहकर्मभूमकमनुष्यपुरुषस्य जन्म प्रतीत्य चरणमधिकृत्य च प्रत्येक जघन्यत उत्कर्षतश्चान्तरं वक्तव्यं । सामान्यतोऽकर्मभूमकमनुष्यपुरुषस्य जन्म प्रतीत्य जघन्यतोऽन्तरं दश वर्षसहस्राणि अन्तर्मुहूर्ताभ्यधिकानि, अकर्मभूमकमनुष्यपुरुषत्वेन मृतस्य जघन्यस्थितिषु देवेषूत्पद्य[ते], ततोऽपि च्युत्वा कर्मभूमिषु त्रीत्वेन पुरुषत्वेन वोत्पद्य कस्याप्यकर्मभूमित्वेन भूयोऽप्युत्पादात् , देवभवाच्युत्वाऽनन्तरमकर्मभूमिषु मनुष्यत्वेन तिर्यक्सङ्क्षिपञ्चेन्द्रियत्वेन वा उत्पादाभावादपान्तराले कर्मभूमिकेषु मृत्वोत्पादाभिधानं, उत्कर्षतो वनस्पतिकालोऽन्तरं, संहरणं प्रतीय जघन्यतोऽन्तरमन्तर्मुहूर्त, अकर्मभूमेः कर्मभूमिषु संहृत्यान्तर्मुहूर्तानन्तरं तथाविधबुद्धिपरावर्त्तादिभावतो भूयस्तत्रैव नयनसम्भवात् , उत्कर्षतो वनस्पतिकालः, एतावत: कालादूर्द्धमकर्मभूमिपूत्पत्तिवत् संहरणस्यापि नियोगतो भावात् । एवं हैमवतैरण्यवतादिष्वप्यकर्मभूमिषु जन्मतः संहरणतश्च जघन्यत
Jain Education Holdeal
For Private & Personel Use Only
BMw.jainelibrary.org
Page #144
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि मलयगिरीयावृत्तिः
SACROSCAR
उत्कर्षतश्चान्तरं वक्तव्यं यावदन्तरद्वीपकाकर्मभूमकमनुष्यपुरुषवक्तव्यता ।। सम्प्रति देवपुरुषाणामन्तरप्रतिपादनार्थमाह-देवपरिसस्साठी प्रतिपत्ता णं भंते!' इत्यादि, देवपुरुषस्य भदन्त ! कालत: कियञ्चिरमन्तरं भवति ?, भगवानाह-गौतम ! जघन्येनान्तर्मुहूर्त, देवभवाश्युत्वा गर्भ-I व्युत्क्रान्तिकमनुष्येषूत्पद्य पर्याप्तिसमात्यनन्तरं तथाविधाध्यवसायमरणेन भूयोऽपि कस्यापि देवत्वेनोत्पादसम्भवात् , उत्कर्षतो वनस्प- स्यान्तरं |तिकाल:, एवमसुरकुमारादारभ्य निरन्तरं तावद्वक्तव्यं यावत्सहस्रारकल्पदेवपुरुषस्यान्तरं, आनतकल्पदेवस्यान्तरं जघन्येन वर्षपृथ
सू०५५ क्त्वं, कस्मादेतावदिहान्तरमिति चेदुच्यते इह यो गर्भस्थः सर्वाभिः पर्याप्तिभिः पर्याप्तः स शुभाध्यवसायोपेतो मृतः सन् आनतक|ल्पादारतो ये देवास्तेषूत्पद्यते नानतादिषु, तावन्मात्रकालस्य तद्योग्याध्यवसायविशुद्ध्यभावात् , ततो य आनतादिभ्यश्युतः सन् भयो|ऽप्यानतादिषूत्पत्स्यते स नियमाच्चारित्रमवाप्य, चारित्रं चाष्टमे वर्षे, तत उक्तं जघन्यतो वर्षपृथक्त्वम् , उत्कर्षतो वनस्पतिकालः, एवं प्राणतारणाच्युतकल्पौवेयकदेवपुरुषाणामपि प्रत्येकमन्तरं जघन्यत उत्कर्षतश्च वक्तव्यम् , अनुत्तरोपपातिककल्पातीतदेवपुरुषस्य जघ-| न्यतोऽन्तरं वर्षपृथक्त्वमुत्कर्षतः सङ्खथेयानि सागरोपमाणि सातिरेकाणि, तत्र सङ्खयेयानि सागरोपमाणि तदन्यवैमानिकेषु सङ्खयेयवारोत्पत्त्या, सातिरेकाणि मनुष्यभवः, तत्र सामान्याभिधानेऽप्येतदपराजितान्तमवगन्तव्यं, सर्वार्थसिद्धे सकृदेवोत्पादतस्तत्रान्तरासम्भवात् , अन्ये त्वभिदधति-भवनवासिन आरभ्य आईशानादमरस्य जघन्यतोऽन्तरमन्तर्मुहूर्त, सनत्कुमारादारभ्यासहस्रारानव दिनानि, आनतकल्पादारभ्याच्युतकल्पं यावन्नव मासाः, नवसु अवेयकेषु सर्वार्थसिद्धमहाविमानवर्जेष्वनुत्तरविमानेषु च नव वर्षाणि, वेयकान् यावत् सर्वत्राप्युत्कर्षतो वनस्पतिकाल:, विजयादिषु चतुषु महाविमानेषु द्वे सागरोपमे, उक्तञ्च- आईसाणादमरस्स १ आईशानादन्तरममराणां हीनं मुहूर्तान्तः । आ सहस्रारात् अच्युतात् अनुत्तरात् दिनमासवर्षनवकम् ॥ १॥ स्थावरकाल उत्कृष्टः सर्वार्थ द्वितीयो नो-|
वा॥ ७०॥ त्पादः। द्वे सागरोपमे विजयादिषु.
Jain Education H
imal
Maw.jainelibrary.org
Page #145
--------------------------------------------------------------------------
________________
Jain Education In
अंतरं हीणयं मुहुत्ततो । आसहसारे अच्चुयणुत्तरदिणमासवासनव ॥ १ ॥ थावरकालुकोसो सव्वट्टे बीयओ न उबवाओ। दो अयरा विजयादिसु" इति ॥ तदेवमुक्तमन्तरं साम्प्रतमल्पबहुत्वं वक्तव्यं तानि च पञ्च तद्यथा- प्रथमं सामान्यास्पबहुत्वं द्वितीयं त्रिविधतिर्यक्पुरुषविषयं तृतीयं त्रिविधमनुष्यपुरुषविषयं चतुर्थं चतुर्विधदेवपुरुषविषयं पञ्चमं मिश्रपुरुषविषयं तत्र प्रथमं तात्र|दभिधित्सुराह—
अप्पाबहुयाणि जtवित्थीणं जाव एतेसि णं भंते! देवपुरिसाणं भवणवासीणं वाणमंतराणं जोतिसियाणं वैमाणियाण य कतरेर हिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा वेमाणियदेवपुरिसा भवणवइदेवपुरिसा असंखे० वाणमंतरदेवपुरिसा असंखे० जोतिसिया देवपुरिसा संखेज्जगुणा ॥ एतेसि णं भंते! तिरिक्खजोणियपुरिसाणं जलयराणं धलयराणं खयराणं मणुस्सपुरिसाणं कम्मभूमकाणं अकम्मभूमकाणं अंतरदिव० देवपुरिसाणं भवणवासीणं वाणमन्तराणं जोइसियाणं वैमाणियाणं सोधम्माणं जाव सव्वट्टसिद्धगाण य कतरेरहिंतो अप्पा वा बहुगा वा जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा अंतरदीवगमसपुरमा देवकुरूत्तरकुरुअकस्मभूमगमणुस्सपुरिसा दोवि संखेज्ज० हरिवासरम्मगवासअक० दोवि संखेज्जगुणा हेमवतहेरण्णवतवासअकम्म० दोवि संखि० भरहेरवतवासकम्मभूमगमणु० दोवि संखे० पुब्वविदेह अवरविदेहकम्मभू० दोवि संखे० अणुत्तरोववा
jainelibrary.org
Page #146
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगि
रीयावृत्तिः
॥ ७१ ॥
Jain Education In
तियदेवपुरिसा असंखि० उवरिमगेविजदेवपुरिसा संखेज • मज्झिमगेविज्जदेवपुरिसा संखेज्ज० हेहिमगेविजदेवपुरिसा संखे० अच्चुयकप्पे देवपुरिसा संखे०, जाव आणतकप्पे देवपुरिसा संखेज्ज० सहस्सारे कप्पे देवपुरिसा असंखे० महासुके कप्पे देवपुरिसा असंखे० जाव माहिंदे कप्पे देवपुरिसा असंखे० सणकुमारकप्पे देवपुरिसा असं० ईसाणकप्पे देवपुरिसा असंखे० सोधम्मे कप्पे देवपुरिसा संखे० भवणवासिदेवपुरिसा असंवे० खहयरतिरिक्खजोणियपुरिसा असंखे० थलयतिरिक्खजोणियपुरिसा संखे० जलयरतिरिक्खजोणियपुरिसा असंखे० वाणमंतरदेवपुरिसा संखे०, जोतिसियदेवपुरिसा संखेज्जगुणा ॥ ( सू० ५३ )
'पुरिसाणं भंते!' इत्यादि, सर्वस्तोका मनुष्यपुरुषाः सङ्ख्येयकोटीकोटीप्रमाणत्वात्, तेभ्यस्तिर्यग्योनिकपुरुषा असङ्ख्येयगुणाः, प्रतरासङ्ख्येयभागवत्यैसङ्ख्ये य श्रेणिगताकाशप्रदेशराशिप्रमाणत्वात्तेषां तेभ्यो देवपुरुषाः सख्येयगुणाः, बृहत्तरप्रतरासङ्ख्येयभा| गवसङ्ख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् तिर्यग्योनिकपुरुषाणां यथा तिर्यग्योनिकस्त्रीणां मनुष्यपुरुषाणां यथा मनुष्यस्त्रीणामल्पबहुत्वं (तथा) वक्तव्यं । सम्प्रति देवपुरुषाणामल्पबहुत्वमाह - सर्वस्तोका अनुत्तरोपपातिकदेवपुरुषाः, क्षेत्रपल्योपमास ख्येयभागवकाशप्रदेशराशिप्रमाणत्वात्, तेभ्य उपरितनमैत्रेयकदेवपुरुषाः सख्येयगुणाः, बृहत्तरक्षेत्रपल्योपमासङ्ख्येय भागवर्त्तिनभः प्रदेशराशिमानत्वात् कथमेतदवसेयमिति चेदुच्यते- विमानवाहुल्यान्, तथाहि - अनुत्तरदेवानां पञ्च विमानानि विमानशतं तूपरितनयैवेयकप्रस्तटे, प्रतिविमानं चासख्येया देवाः, यथा चाधोऽधोवर्त्तीनि विमानानि तथा तथा देवा अपि प्राचुर्येण लभ्यन्ते, ततोऽवसी
२ प्रतिपत्तौ
पुरुषाल्प.
बहुत्वं
सू० ५६
॥ ७१ ॥
w.jainelibrary.org
Page #147
--------------------------------------------------------------------------
________________
Jain Education
यते-अनुत्तरविमानवासिदेवपुरुषापेक्षया बृहत्तरक्षेत्रपल्योपमासङ्ख्येय भागवर्त्तिनभः प्रदेशराशिप्रमाणा उपरितनमैवेयकप्रस्तटे देवपुरुषाः (संख्येयगुणा) एवमुत्तरत्रापि भावना विधेया, तेभ्यो मध्यमत्रैवेयक प्रस्तटदेवपुरुषाः सङ्ख्येयगुणाः, तेभ्यो ऽप्यधस्तनयैवेयक प्रस्तटदेवपुरुषाः सङ्ख्येयगुणाः, तेभ्योऽप्यच्युत कल्पदेवपुरुषाः सङ्ख्येयगुणाः, तेभ्योऽप्यारणकल्पदेवपुरुषाः सङ्ख्येयगुणाः, यद्यप्यारणाच्युतकल्पौ समश्रेणीको समविमानसङ्ख्याकौ च तथाऽपि कृष्णपाक्षिकास्तथास्वाभाव्यात्प्राचुर्येण दक्षिणस्यां दिशि समुत्पद्यन्ते । अथ के ते कृष्णपाक्षिकाः ?, उच्यते, इह द्वये जीवाः, तद्यथा - कृष्णपाक्षिकाः शुलपाक्षिकाच, तत्र येषां किञ्चिदूनोऽपार्द्धपुद्गलपरावर्त्तः संसारस्ते शुलपाक्षिकाः, इतरे दीर्घ संसारभाजिनः कृष्णपाक्षिकाः, उक्तञ्च - "जेसिंमबडो पुग्गलपरियट्टो सेसओ य संसारो । ते सुक्कपक्खिया खलु अहिए पुण कण्हपक्खीया ॥ २ ॥" अत एव स्तोकाः शुक्कुपाक्षिकाः, अल्पसंसाराणां स्तोकानामेव सम्भवात्, बहवः कृष्णपाक्षिकाः, दीर्घसंसाराणामनन्तानन्तानां भावात्, अथ कथमेतदवसातव्यं यथा कृष्णपाक्षिकाः प्राचुर्येण दक्षिणस्यां दिशि समुत्पद्यन्ते, उच्यते, तथास्वाभाव्यात्, तच्च तथास्वाभाव्यमेवं पूर्वाचार्यैर्युक्तिभिरुपबृंहितं-कृष्णपाक्षिकाः खलु दीर्घसंसारभाजिन उच्यन्ते, दीर्घसंसारभाजिनश्च बहुपापोदयात्, बहुपापोदयाश्च क्रूरकर्माणः क्रूरकर्माणश्च प्रायस्तथास्वाभाव्याद् तद्भव सिद्धिका अपि दक्षिणस्यां दिशि समुत्पद्यन्ते, यत उक्तम् — “पायमिह कूरकम्मा भवसिद्धीयावि दाहिणिल्लेसु । नेरइयतिरियमणुया सुराइठाणेसु गच्छति ॥ १ ॥" ततो दक्षिणस्यां दिशि प्राचुर्येण कृष्णपाक्षिकाणां सम्भवादुपपद्यते-अच्युतकल्पदेवपुरुषापेक्षयाऽऽर
१ येषामपार्थः पुलपरावर्त्तः शेष एव संसारः । ते शुक्लपाक्षिकाः खलु अधिके पुनः कृष्णपाक्षिकाः ॥ १ ॥ २ प्राय इह क्रूरकर्माणो भवसिद्धिका अपि दाक्षिणात्येषु । नैरयिकतिर्थकमनुजासुरादिस्थानेषु गच्छन्ति ॥ १ ॥
w.jainelibrary.org
Page #148
--------------------------------------------------------------------------
________________
र प्रतिपत्नी पुरुषाल्प
बहुत्वं सू० ५६
श्रीजीवा- 15णकल्पदेवपुरुषाः सङ्ख्येयगुणाः, तेभ्योऽपि प्राणतकल्पदेवपुरुषाः सङ्ख्येयगुणाः, तेभ्योऽप्यानतकल्पदेवपुरुषाः सङ्ख्येयगुणाः, अत्रापि जीवाभि० प्राणत कल्पापेक्षया सध्येयगुणत्वं कृष्णपाक्षिकाणां दक्षिणस्यां दिशि प्राचुर्येण भावात् , एते च सर्वेऽप्यनुत्तरविमानवास्यादय आनत-1 मलयगि- कल्पवासिपर्यन्तदेवपुरुषाः प्रत्येक क्षेत्रपल्योपमासयेयभागवर्त्तिनभ:प्रदेशराशिप्रमाणा द्रष्टव्याः, "आणयपाणयमाई पल्लरसासरीयावृत्तिःदिखभागो उ” इति वचनात् , केवलमसङ्ख्येयो भागो विचित्र इति परस्परं यथोक्तं सङ्ख्येयगुणत्वं न विरुध्यते, आनतकल्पदेवपुरु
पेभ्यः सहस्रारकल्पवासिदेवपुरुषा असङ्ख्येयगुणाः, घनीकृतस्य लोकस्यैकप्रादेशिक्याः श्रेणेरसङ्ख्येयतमे भागे यावन्त आकाशप्रदेशास्तावत्प्रमाणत्वात्तेषां, तेभ्योऽपि महाशुक्रकल्पवासिदेवपुरुषा असङ्खयेयगुणाः, बृहत्तरश्रेण्यसङ्ख्येयभागाकाशप्रदेशराशिप्रमाणत्वात , कथमेतत्प्रत्येयमिति चेदुच्यते-विमानबाहुल्यात् , तथाहि-षट् सहस्राणि विमानानां सहस्रारकल्पे चत्वारिंशत्सहस्राणि | महाशुक्रे, अन्यच्चाधोविमानवासिनो देवा बहुबहुतराः स्तोकस्तोकतरा उपरितनोपरितनविमानवासिनस्तत उपपद्यन्ते सहस्रारकल्प४ देवपुरुषेभ्यो महाशुक्रकल्पवासिदेवपुरुषा असङ्ख्येयगुणाः, तेभ्योऽपि लान्तककल्पदेवपुरुषा असङ्ख्येयगुणाः, बृहत्तमश्रेण्यसङ्खयेय
भागवर्त्तिनभःप्रदेशराशिप्रमाणत्वात् , तेभ्योऽपि ब्रह्मलोककल्पवासिदेवपुरुषा असङ्ख्येयगुणाः, भूयोबृहत्तमश्रेण्यसङ्खधेयभागवाकाशप्रदेशराशिप्रमाणत्वात्, तेभ्योऽपि माहेन्द्रकल्पदेवपुरुषा असङ्ख्येयगुणाः, भूयस्तरबृहत्तमनभःश्रेण्यसङ्खयेयभागगताकाशप्रदेश
मानत्वात् , तेभ्य: सनत्कुमारकल्पदेवा असङ्ख्थेयगुणाः, विमानबाहुल्यान् , तथाहि-द्वादश शतसहस्राणि सनत्कुमारकल्पे विमानाहै नामष्टौ शतसहस्राणि माहेन्द्रकल्पे अन्यच्च दक्षिणदिग्भागवर्ती सनत्कुमारकल्पो माहेन्द्रकल्पश्चोत्तरदिग्वर्ती दक्षिणस्यां च दिशि बहवः | १ आनतप्राणतादयः पल्योपमस्यासंख्यो भागस्तु,
Jain Education
a
l
For Private & Personel Use Only
jainelibrary.org
M
Page #149
--------------------------------------------------------------------------
________________
समुत्पद्यन्ते कृष्णपाक्षिकाः, तत उपपद्यन्ते माहेन्द्रकल्पात्सनत्कुमारकल्पे देवा असायगुणाः, एते च सर्वेऽपि सहस्रारकल्पवासिदेवादयः सनत्कुमारकल्पवासिदेवपर्यन्ताः प्रत्येकं स्वस्थाने चिन्यमाना बनीकृतलोकैकश्रेण्यसङ्ख्ययभागगताकाशप्रदेशराशिप्रमाणा द्रटव्याः, केवलं श्रेण्यसङ्ख्येयभागोऽसद्धयेयभेदभिन्नस्तत इत्थमसङ्ख्येयगुणतयाऽल्पबहुत्वमभिधीयमानं न विरोधभाक् , सनत्कुमारकल्पदेवपुरुषेभ्य ईशानकल्पदेवपुरुषा असङ्घयेयगुणाः, अकुलमात्रक्षेत्रप्रदेशराशिसम्बन्धिनि द्वितीये वर्गमूले तृतीयेन वर्गमूलेन गुणिते यावान प्रदेशराशिस्तावत्सङ्ख्याकासु धनीकृतस्य लोकस्यैकप्रादेशिकीपु श्रेणिपु यावन्तो नभ:प्रदेशास्तेषां यावान द्वात्रिंशनमो भागतावत्प्रमाणत्वान् , तेभ्य: सौधर्मकल्पवासिदेवपुरुषाः सवधेयगुणाः, विमानबाहुल्यान् , तथाहि-अष्टाविंशतिः शतसहस्राणि हा विमानानामीशानकल्पे द्वात्रिंशच्छतसहस्राणि सौधर्मकल्पे, अपि च दक्षिणदिग्वर्ती सौधर्मकल्प ईशानकल्पश्चोत्तरदिग्वी, दनिगम्यां च दिशि बहवः कृष्णपाक्षिका उत्पन्यन्ते, तत ईशानकल्पबासिदेवपुरुषेभ्यः सौधर्मकल्पवासिदेवपुरुषाः सङ्ख्येयगुणाः, नन्वियं | 4 युक्तिः सनत्कुमारमाहेन्द्रकल्पयोरप्युक्ता, परं तत्र माहेन्द्रकल्पापेक्षया सनत्कुमारकल्पे देवा असाध्येयगुणा उक्ता इह तु सौधर्मे कल्पे | सहयेयगुणातदेतत्कथम् , उलयते, तथावस्तुस्वाभाब्यात, एतशावसीयते प्रज्ञापनादौ सर्वत्र तथाभणनात् , तेभ्योऽपि भवनवालिदेवपुरूषा असङ्ख्येयगुणाः, अङ्गुलमानक्षेत्रप्रदेशराशेः सम्बन्धिनि प्रथमे वर्गमूले द्वितीयेन वर्गमूलेन गुणिते यावान प्रदेशराशिरूपजायते नावत्सङ्ख्याकासु धनीकृतस्य लोकस्यैकप्रादेशिकीषु श्रेणिपु यावन्तो नभःप्रदेशास्तेषां यावान द्वात्रिंशत्तमो भागस्तावत्प्रमाणत्वात् , तेभ्यो व्यन्तरदेवपुरपा असोयगुणाः, सद्ध्येययोजनकोटीकोटीप्रमाणैकप्रादेशिकनेणिमात्राणि खण्डानि यावन्त्येकम्मिन प्रतरे भवन्ति तेषां यावान् द्वात्रिंशत्तमो भागस्तावत्प्रमाणत्वात् , तेभ्य: सक्येयगुणा ज्योतिष्कदेवपुरुषाः, षट्पञ्चाशदधिकशतद्वया-1
जी० च०१३/
R
Jain Education
p
na
For Private
Personal Use Only
How.jainelibrary.org
Page #150
--------------------------------------------------------------------------
________________
...
श्रीजीवा- लप्रमाणैकप्रादेशिकश्रेणिमात्राणि खण्डानि यावन्येकस्मिन प्रतरे भवन्ति तेषां यावान द्वात्रिंशत्तमो भागस्तावत्प्रमाणत्वात् ॥ स
माणत्वात् ॥ स-४२ प्रतिपत्ती जीवाभि० म्प्रति पञ्चममल्पबहुत्वमाह-'एएसिणं भंते" इत्यादि, सर्वस्तोका अन्तरद्वीपकमनुष्यपुरुषाः, क्षेत्रस्य स्तोकत्वात् , तेभ्योऽपि
ससाकलात्, तभ्याऽपिपुरुषवादमलयगि-18
देवकुरुत्तरकुरुमनुष्यपुरुषाः सङ्ख्येयगुणाः, क्षेत्रस्य बहुत्वात् , स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, तेभ्योऽपि हरिवर्षरम्यकवर्षाक- नामल्परीयावृत्तिः
मभूमकमनुष्यपुरुषाः सङ्ख्येयगुणाः, क्षेत्रस्यातिवहुत्वात् , स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, क्षेत्रस्य समानत्वात् , तेभ्योऽपि हैमवत- वहुत्वं हैरण्यवताकर्मभूमकमनुष्यपुरुपा: सङ्खयेयगुणाः, क्षेत्रस्याल्पत्वेऽप्यल्पस्थितिकतया प्राचुर्येण लभ्यमानत्वात् , स्वस्थाने तु द्वयेऽपि पर-IXI स्परं तुल्याः, तेभ्योऽपि भरतैरावतकर्मभूमकमनुष्यपुरुषाः सङ्खयेयगुणा:, अजितस्वामिकाले उत्कृष्टपदे (इव) स्वभावत एव भरतैरावतेषु | [च] मनुष्यपुरुषाणामतिप्राचुर्येण सम्भवात् , स्वस्थाने च द्वयेऽपि परस्परं तुल्याः, क्षेत्रस्य तुल्यत्वात् , तेभ्योऽपि पूर्वविदेहापरविदे-| हकर्मभूमकमनुष्यपुरुषाः सङ्खयेयगुणाः, क्षेत्रबाहुल्यादजितस्वामिकाले इव स्वभावत एव मनुष्यपुरुषाणां प्राचुर्येण सम्भवात् , स्व
स्थाने तु द्वयेऽपि परस्परं तुल्याः, तेभ्योऽनुत्तरोपपातिकदेवपुरुषा असङ्ख्येयगुणाः, क्षेत्रपल्योपमासङ्खयेयभागवाकाशप्रदेशप्रGIमाणत्वात् , तदनन्तरमुपरितनौवेयकप्रस्तटदेवपुरुषा मध्यमवेयकप्रस्तटदेवपुरुषा अधस्तनौवेयकप्रस्तटदेवपुरुषा अच्युतकल्पदेव
पुरुषा आरणकल्पदेवपुरुषा: प्राणतकल्पदेवपुरुषा आनतकल्पदेवपुरुषा यथोत्तरं सङ्खयेयगुणाः, भावना प्रागिव, तदनन्तरं सहस्रारKाकल्पदेवपुरुषा लान्तककल्पदेवपुरुषा ब्रह्मलोककल्पदेवपुरुषा माहेन्द्रकल्पदेवपुरुषाः सनत्कुमारकल्पदेवपुरुषा ईशानकल्पदेवपुरुषा यथोदातरमसत्येयगुणाः, सौधर्मकल्पदेवपुरुषाः सतयेयगुणाः, सौधर्मकल्पदेवपुरुषेभ्यो भवनवासिदेवपुरुषा असङ्खयेयगुणाः, भावना रा॥७३॥
सर्वत्रापि प्रागिव, तेभ्यः खचरतिर्यग्योनिकपुरुपा असङ्कयेयगुणाः, प्रतरासङ्खयेयभागवय॑सङ्ख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् ,
Jain Education in
For Private Personel Use Only
Mainelibrary.org
Page #151
--------------------------------------------------------------------------
________________
---
तेभ्यः स्थलचरतिर्यग्योनिकपुरुषाः सङ्घयेयगुणाः, तभ्योऽपि जलचरतिर्यग्योनिकपुरुषाः सङ्खधेयगुणा:, युक्तिरत्रापि प्रागिव, तेभ्योऽपि वानमन्तरदेवपुरुषाः सङ्खयेयगुणाः, सङ्घयेययोजनकोटीप्रमाणैकप्रादेशिकश्रेणिमात्राणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तेषां| यावान द्वात्रिंशत्तमो भागस्तावत्प्रमाणत्वात् , तेभ्यो ज्योतिष्कदेवपुरुषाः सङ्ख्येयगुणाः, युक्तिः प्रागेवोक्ता ॥
पुरिसवेदस्स णं भंते ! कम्मस्स केवतियं कालं बंधहिती पण्णत्ता ?, गोयमा! जह० अट्ट संवच्छराणि, उक्को० दस सागरोवमकोडाकोडीओ, दसवाससयाई अबाहा, अवाहणिया कम्मठिती कम्मणिसेओ ॥ पुरिसवेदे णं भंते! किंपकारे पण्णत्ते?, गोयमा! वणवग्गिजालस
माणे पण्णत्ते, सेत्तं पुरिसा ॥ (सू०५७) पुरुषवेदस्थितिर्जघन्यतोऽष्टौ संवत्सराणि, एतन्यूनस्य तन्निबन्धनविशिष्टाध्यवसायाभावतो जघन्यत्वेनासम्भवात् , उत्कर्षतो दश सागरोपमकोटीकोटयः, दश वर्षशतान्यबाधा, अबाधोना कर्मस्थिति: कर्मनिषेकः, अस्य व्याख्या प्राग्वत् ॥ तथा पुरुषवेदो भदन्त ! किंप्रकारः प्रज्ञप्तः ?, भगवानाह-गौतम ! दवाग्निज्वालासमानः, प्रारम्भे तीत्रमदनदाह इति भावः, प्रज्ञप्तः ॥ व्याख्यातः पुरुषा|धिकारः, सम्प्रति नपुंसकाधिकारप्रस्तावः, तत्रेदमादिसूत्रम्
से किं तं णपुंसका ?, णपुंसका तिविहा पण्णत्ता, तंजहा-नेरइयनपुंसका तिरिक्खजोणियनपुंसका मणुस्सजोणियणपुंसका ॥ से किं तं नेरइयनपुंसका?, नेरइयनपुंसका सत्तविधा पण्णत्ता, तंजहारयणप्पभापुढविनेरइयनपुंसका सक्करप्पभापुढविनेरइयनपुंसका जाव अधेसत्तमपुढविनेरइयणपुं
OCEROADCASCOOLC%
Jain Education |
For Private & Personel Use Only
jainelibrary.org
Page #152
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि मलयगिरीयावृत्तिः ।। ७४॥
र प्रतिपत्तौ पुरुषवेद स्थितिप्रकारौ सू० ५७ नपुंसक
भेदाः
सका, से तं नेरइयनपुंसका ॥ से किं तं तिरिक्वजोणियणपुंसका?,२ पंचविधा पण्णत्ता, तंजहाएगिंदियतिरिक्खजोणियनपुंसका, बेइंदि० तेइंदि. चउ. पंचेंदियतिरिक्खजोणियणपुंसका। से किं तं एगिदियतिरिक्वजोणियनपुंसका?, २ पश्चविधा पण्णत्ता, तं० पु. आ० ते वा०व० से तं एगिदियतिरिक्खजोणियणपुंसका ॥ से किं तं बेइंदियतिरिक्व जोणियणपुंसका?, २ अणेगविधा पण्णत्ता०, से तं बेइंदियतिरिक्वजोणिया, एवं तेइंदियावि, चरिंदियावि ॥ से किं तं पंचेंदियतिरिक्खजोणियणपुंसका ?, २तिविधा पण्णत्ता, तंजहा-जलयरा थलयरा खयरा । से किं तं जलयरा?, २ सो चेव पुव्युत्तभेदो आसालियवजितो भाणियव्यो, से तं पंचेंदियतिरिक्वजोणियणपुंसका॥ सो किं तं मणुस्सनपुंसका ?, २तिविधा पण्णत्ता, तंजहा-कम्मभूमगा अकम्मभूमगा
अंतरदीवका, भेदो जाव भा०॥ (मू०५८) 'से किं तं नपुंसगा' इत्यादि, अथ के ते नपुंसका: ?, नपुंसकान्त्रिविधाः प्रज्ञप्ताः, तद्यथा-नैरयिकनपुंसकास्तिर्यग्योनिकनपुं|सका मनुष्यनपुंसकाश्च ।। नैरयिकनपुंसकप्रतिपादनार्थमाह-से किं तमित्यादि, अथ के ते नैरयिकनपुंसका: ?, पृथ्वीभेदेन सप्त-| विधाः प्रज्ञप्ताः, तद्यथा-रत्नप्रभापृथ्वीनैरयिकनपुंसकाः शर्कराप्रभापृथ्वीनैरयिकनपुंसका: यावदधःसप्तमपृथिवीनैरयिकनपुंसकाः, उपसंहारमाह-से तं नेरइयनपुंसका' । सम्प्रति तिर्यग्योनिकनपुंसकप्रतिपादनार्थमाह-से किं तमित्यादि प्रश्नसूत्रं सुगमम् , भगवानाह-तिर्यग्योनिकनपुंसकाः पञ्च विधा: प्रज्ञप्राः, तद्यथा-एकेन्द्रियतिर्यग्योनिकनपुंसका यावत्पञ्चेन्द्रियतिर्यग्योनिकनपुंसकाः॥
MOCRAC-MACHCIAC-A-COR
1॥ ७४ ॥
Jain Education in
For Private & Personel Use Only
Sijainelibrary.org
Page #153
--------------------------------------------------------------------------
________________
एकेन्द्रियनपुंसकप्रश्नसूत्रं सुगम, भगवानाह-एकेन्द्रियतिर्यग्योनिकनपुंसकाः पञ्चविधा: प्रज्ञप्ताः, तद्यथा-पृथिवीकायिकैकेन्द्रिय- | तिर्यग्योनिकनपुंसका अकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकास्तेजस्कायिकैकेन्द्रियतिर्यग्योनिकनपुंसका वायुकायिकैकेन्द्रियतिर्यग्योनि-3 कनपुंसका वनस्पतिकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकाः, उपसंहारमाह-'सेत्तं एगिंदियतिरिक्खजोणियनपुंसका' ॥ द्वीन्द्रियनपुंसकप्रतिपादनार्थमाह-वेइंदिए'त्यादि, द्वीन्द्रियतिर्यग्योनिकनपुंसका भदन्त ! कतिविधाः प्रज्ञप्ता: ?, भगवानाह-गौतम | अनेकविधाः प्रज्ञतास्तद्यथा-पुलाकिमिया” इत्यादि पूर्ववत्तावद्वक्तव्यं यावच्चतुरिन्द्रियभेदपरिसमाप्तिः ॥ पञ्चेन्द्रियतिर्यग्योनिकनपुंसका भदन्त ! कतिविधा: प्रज्ञप्ता: ?, गौतम ! त्रिविधाः प्रज्ञप्राः, तद्यथा-जलचरा: स्थलचराः खचराश्च, एते च प्राग्वत्सप्रभेदा वक्तव्याः, उपसंहारमाह-से तं पंचिंदियतिरिक्खजोणियणपुंमगा' । ‘से किं तमित्यादि, अथ के ते मनुष्यनपुंसकाः?, मनु-12 प्यनपुंसकास्त्रिविधाः प्रज्ञप्ताः, तद्यथा-कर्मभूमका अकर्मभूमका अन्तरद्वीपकाच, एतेऽपि प्राग्वत्सप्रभेदा वक्तव्याः ।। उक्तो भेदः, सम्प्रति स्थितिप्रतिपादनार्थमाह--
णपुंसकस्स णं भंते ! केवतियं कालं ठिती पण्णत्ता?, गोयामा ! जह. अंतो उक्को तेत्तीसं सा गरोवमाई । नेरइयनपुंसगस्स णं भंते ! केवतियं कालं ठिनी पण्णता?, गोयमा! जह० इसवाससहस्साई उको तेत्तीसं सागरोवमाइं, सब्वेसि ठिती भाणियव्वा जाव अधेसत्तमापुढविनेरइया। लिरिक्वजोणियणपुंसकस्स णं भंते ! केवइयं कालं ठिती प०, गोयमा., जह• अंतो. उको पुव्यकोडी । एगिंदियतिरिक्वजोणियणघुमक. जह० अंतो० उक्को. बावीसं वाससह
Jain Education Intel
hinelibrary.org
Page #154
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
र प्रतिपत्तो नपुंसक|स्थित्यन्तरे सू० ५९
॥ ७५॥
CMCANCCOCOCCASA
स्साई, पुढविकाइयएगिदियतिरिक्वजोणियणपुंसकस्स णं भंते ! केवतियं कालं ठिती पन्नत्ता?, जह० अंतो० उक्को० बावीसं वाससहस्साई, सव्वेसिं एगिदियणपुंसकाणं ठिती भाणियव्वा, बेइंदियतेइंदियचरिंदियणपुंसकाणं ठिती भाणितव्वा । पंचिंदियतिरिक्ग्वजोणियणपुंसकस्स णं भंते! केवतियं कालं ठिती पण्णत्ता?, गोयमा! जह० अंतो० उक्को० पुवकोडी, एवं जलयरतिरिक्वचउप्पदधलयरउरगपरिसप्पभुयगपरिसप्पखहयरतिरिक्ख० सव्वेसिं जह० अंतो० उक्को पुव्वकोडी । मणुस्सणपुंसकस्स णं भंते ! केवतियं कालं ठिती पण्णत्ता?, गोयमा! खेत्तं पडुच्च जह० अंतो० उक्को० पुचकोडी, धम्मचरणं पडुच जह० अंतो० उक्को० देसूणा पुव्वकोडी। कम्मभूमगभरहेरवयपुब्वविदेहअवरविदेहमणुस्सणपुंसकस्सवि तहेव, अकम्मभूमगमणुस्मणपुंसकस्स णं भंते ! केवतियं कालं ठिती पण्णता?, गोयमा ! जम्मणं पडुच्च जह० अंतो० उक्को अंतोमु० साहरणं पडुच्च जह० अंतो० उक्को देमृणा पुवकोडी, एवं जाव अंतरदीवकाणं ॥ णपुंसए णं भंते! णपुंसए त्ति कालतो केवचिरं होइ?, गोयमा! जहन्नणं एक समयं उक्को० तरुकालो । णेरइयणपुंसए णं भंते !, २ गोयमा! जह० दस वाससहस्साई उक्को० तेत्तीसं सागरोवमाई, एवं पुढवीए ठिती भाणियव्वा । तिरिक्खजोणियणपुंसए णं भंते ! ति०१, २ गोयमा! जह० अंतो० उक्को० वणस्सतिकालो, एवं एगिंदियणपुंसकस्स णं, वणस्सतिकाइयस्सवि एवमेव,
Jain Education
For Private Personal Use Only
ainelibrary.org
Page #155
--------------------------------------------------------------------------
________________
Jain Education
सेसाणं जह० अंतो० उक्को० असंखितं कालं असंखेज्जाओ उस्सप्पिणिओसप्पिणीओ का लतो, खेत्तओ असंखेज्जा लोया । बेइंदियतेइंद्रियचउरिंडियनपुंसकाण य जह० अंतो० उक्को० संखेज्जं कालं । पंचिंदियतिरिक्खजोणियणपुंसए णं भंते!?, गोयमा ! जह० अंतो० उक्को० पुव्वकोडित्तं । एवं जलयर तिरिक्खच उप्पदथलचरउरगपरिसप्पभुयगपरिसप्पमहोरगाणवि । मगुस्सणपुंसकस्स णं भंते! वेत्तं पडच जह० अतो० उक्को० पुग्वकोडिपुहुत्तं, धम्मचरणं पडुच जह० एवं समयं उक्को० देसूणा पुत्र्वकोडी | एवं कम्म भूमगभर हेरवयपुब्वविदेह अवरविदेहेसुवि भाणियच्वं । अकम्मभूमकमणुस्सणपुंसए णं भंते! जम्मणं (पडुच्च) जह० अंतो० उक्को० मुहुत्तपुहुत्तं, साहरणं पहुच जह० अंतो० उको० देसृणा पुव्वकोडी । एवं सव्वेसिं जाव अंतरदीवगाणं ॥ णपुंसकस्स णं भंते! केवतियं कालं अंतरं होइ ?, गोयमा ! जह० अंतो० उक्को० सागरोवमसपुत्तं सातिरेगं । रइयणपुंसकस्स णं भंते! केवतियं कालं अंतरं होइ ?, जह० अंतो० उक्को० तरुकालो, रयणप्पापुढवीनेर इणपुंसकस्स जह० अंतो० उक्को० तरुकालो, एवं सव्वेसिं जाव अधेसत्तमा । तिरिक्खजोणियणपुंसकस्स जह० अंतो० उक्को० सागरोवमसयपुहुत्तं सातिरेगं । एगिंदियतिरिक्खजोणियणपुंसकस्स जह० अंतो० उक्को० दो सागरोवमसहस्साई संखेज्जवासमम्भहियाई, पुढविआउनेउवाऊणं जह० अंतो० उको० वणस्सकालो ।
jainelibrary.org
Page #156
--------------------------------------------------------------------------
________________
श्रीजीवा- वणस्सतिकाइयाणं जह० अंतो० उक्को. असंखेनं कालं जाव असंग्वेजा लोया, सेसाणं बेइंदि- र प्रतिपत्ती जीवाभि
यादीणं जाव वह्यराणं जह. अंतो. उदो० वणस्सतिकालो। मणुस्सणपुंसकस्स खेत्तं पडुच नपुंसक
जह अंतो० उको० वणस्सतिकालो, धम्मचरणं पहुच जह० एगं समयं उक्को० अणंतं कालं स्थित्यन्तरे रीयावृत्तिः जावअवडपोग्गलपरियदेणं, एवं कम्मभूमकस्सवि भरतेरवतस्स पुबविदेह अवरविदेहकस्सवि।
अकम्मभूमकमणुस्सणपुंसकस्स णं भंते! केवतियं कालं?, जम्नणं पडच्च जह० अंतो. उक्को वणस्सतिकालो, संहरणं पहुंच जह० अंतो० उक्को० वणस्ततिकालो एवं जाव अंतरदीव
गत्ति ॥ (सू०५९) 'नपुंसगस्स णं भंते !' इत्यादि सुगम, नवरमन्तर्मुहूर्त तिर्यग्मनु यापेक्षया द्रव्यं, त्रयस्त्रिंशत्सागरोपमाणि सप्रमपृथिवीनारकापेक्षया ।। तदेवं सामान्यत: स्थितिरुक्ता, सम्प्रति विशेषतस्तां विचिचिन्तयिपुः प्रथमतः सामान्यतो विशेषतश्च नैरयिकनपुंसकविषया-12
माह-नेरइयनपुंसगस्स मियादि, सामान्यतो नैरयिकनपुंसकस्य जघन्यतो दश वर्षसहस्राणि उत्कर्षतस्त्रयस्त्रिंशत्सागरोपदामाणि, विशेषचिन्तायां रत्नप्रभापृथिवीनैरयिकनपुंसकस्य जघन्यत: स्थितिर्दश वर्षसहस्राणि उत्कर्षत एकं सागरोपमं शर्करापृथिवीनर
यिकनपुंकसस्य जघन्यत एक सागरोपममुत्कर्पतस्त्रीणि सागरोपमाणि वालुकाप्रभापृथिवीनैरयिकनपुंसकस्य जघन्यतस्त्रीणि सागरोपमाणि | उत्कर्षत: सप्त पङ्कप्रभापृथवीनैरयिकनपुंसकस्य जघन्यतः सप्त सागरोपमाणि उत्कर्षतो दश धूमप्रभापृथिवीनैरयिकनपुंसकस्य जघहान्यतो दश सागरोपमाणि उत्कर्षतः सप्तदश तम:प्रभापृथिवीनैरयिकनपुंसकस्य जघन्यतः सप्तदश सागरोपमाणि उत्कर्षतो द्वाविं
SANCHARACANCSCOCCCCCX
22
Join Education
For Private
Personal Use Only
M
ainelibrary.org
Page #157
--------------------------------------------------------------------------
________________
Jain Education In
शतिः अधः सममष्टथिवीनैरयिकनपुंसकस्य जघन्यतो द्वाविंशतिः सागरोपमाणि उत्कर्षतस्त्रयस्त्रिंशत्, कचिदतिदेशसूत्रं 'जहा प ण्णवणार ठिइपदे तहे' त्यादि, तत्राप्येवमेवातिदेशव्याख्याऽपि कर्त्तव्या । सामान्यतस्तिर्यग्योनिकनपुंसकस्य स्थितिर्जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः पूर्वकोटी, सामान्यत एकेन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो द्वाविंशतिर्वर्षसहस्राणि, विशेषचिन्तायां पृथिवीकायिकै केन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो द्वाविंशतिर्वर्षसहस्राणि अष्कायिकै केन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः सम वर्षसहस्राणि तेजः कायिकै केन्द्रिय तिर्यग्योनिकनपुंसकस्य जवन्यतोऽन्तर्मुहूर्त्तमुत्कर्पतस्त्रीणि रात्रिन्दिवानि वात कायिकै केन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्पत स्त्रीणि वर्षसहस्राणि वनस्पतिकायिकै के न्द्रियतिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो दश वर्षसहस्राणि । द्वीन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्त्तमु कर्पतो द्वादश वर्षाणि । त्रीन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्पत एकोनपञ्चाशद् रात्रिन्दिवानि । चतुरिन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः पण्मासाः | सामान्यतः पञ्चेन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्त्तमुकर्पतः पूर्वकोटी, विशेषचिन्तायां जलचरस्य स्थलचरस्य स्वचरस्यापि पञ्चेन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः पूर्वकोटी || सामान्यतो मनुष्यनपुंसकस्यापि जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्पतः पूर्वकोटी, कर्म्मभूमकमनुष्यनपुंसकस्य क्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः पूर्वकोटी, 'धर्मचरणं' बाह्यवेपपरिकरितप्रत्रज्याप्रतिपत्तिमङ्गीकृत्य जघन्येनान्तर्मुहूर्त्त तत ऊर्द्ध मरणादिभाबातू, उत्कर्षतो देशोना पूर्वकोटी, संवत्सराष्ट्रकादृर्द्ध प्रतिपद्याजन्मपालनात् भरतैरावतकर्मभूमकमनुष्यनपुंसकस्य पूर्वविदेहापरविदेह कर्मभूमक मनुष्यनपुंसकस्य च क्षेत्रं धर्म्मचरणं च प्रतीत्य जघन्यत उत्कर्षतश्चैवमेव वक्तव्यम् । अकर्म्मभूमक मनुष्य नपुंसकस्य
ainelibrary.org
Page #158
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि- रीयावृत्तिः
6--
जन्म प्रतीत्य जघन्येनान्तर्मुहूर्त्तगुत्कर्षेणाप्यन्तर्मुहूर्त्तम् , अकर्मभूमौ हि मनुष्या नपुंसकाः संमूछिमा एव भवन्ति, न गर्भव्युत्क्रा- ४२ प्रतिपत्ती न्तिकाः, युगलधर्मिणां नपुंसकत्वाभावात् , संमूच्छिमाश्च जघन्यत उत्कर्षतो वाऽन्तर्मुहूर्त्तायुषः, केवलं जघन्यादुत्कृष्टमन्तर्मुहूर्त बृहत्तर- नपुंसकवेमवसेयं, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो देशोना पूर्वकोटी, संहरणादूर्ध्वमामरणान्तमवस्थानसम्भवात् , उत्कर्षतो देशोनता दतद्वत्स्थिच पूर्वकोट्या गर्भान्निर्गतस्य संहरणसम्भवात् , एवं विशेषचिन्तायां हैमवतहरण्यवताकर्मभूमकमनुष्यनपुंसकस्य हरिवर्षरम्यकव- त्यन्तरादि पाकर्मभूमकमनुष्यनपुंसकस्य देवकुरूत्तरकुर्वकर्मभूमकमनुष्यनपुंसकस्य अन्तरद्वीपकमनुष्यनपुंसकस्य च जन्म संहरणं च प्रतीत्यैवमेव वक्तव्यम् ॥ सम्प्रति कायस्थितिमाह-'णपुंसगे णं भंते !' इत्यादि, नपुंसको भदन्त ! नपुंसक इत्यादि, सामान्यतस्तद्वेदापरित्यागेन कालतः कियचिरं भवति?, भगवानाह-गौतम ! जघन्यत एकं समयमुत्कर्षतो वनस्पतिकालं, तत्रैकसमयता उपशमश्रेणिसमाप्तौ सत्यामवेदकत्वे सति उपशमश्रेणीत: प्रतिपततो नपुंसकवेदोदयसमयानन्तरं कस्यचिन्मरणात , तथा मृतस्य चावश्यं देवोत्पादे पुंवेदोदयभावात् , वनस्पतिकाल:-आवलिकासयेयभागगतसमयराशिप्रमाणासङ्ख्येयपुद्गलपरावर्त्तप्रमाणः । नैरयिकनपुंसकका| यस्थितिचिन्तायां यदेव सामान्यतो विशेषतश्च स्थितिमानं जघन्यत उत्कर्षतश्चोक्तं तदेवावसातव्यं, भवस्थितिव्यतिरेकेण तत्रान्यस्याः कायस्थितेरसम्भवात् । सामान्यतस्तिर्यग्योनिकनपुंसककायस्थितिचिन्तायां जघन्यतोऽन्तर्मुहूर्त, तदनन्तरं मृत्वा गत्यन्तरे वेदान्तरे वा| संक्रमात् , उत्कर्षतो वनस्पतिकालः, विशेषचिन्तायामेकेन्द्रियतिर्यग्योनिकनपुंसककायस्थितावपि जघन्यतोऽन्तर्मुहूर्त भावना प्राग्वन् , उत्कर्षतो वनस्पतिकालो यथोदितरूपः, तत्रापि विशेषचिन्तायां पृथिवीकायिकैकेन्द्रियतिर्यग्योनिकनपुंसककायस्थितौ जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतोऽसङ्ख्येयकालोऽसद्धयेयोत्सर्पिण्यवसर्पिणीप्रमाणः, तथा चाह-"उकोसेणमसंखेनं कालं असंखेजाओ उस्सप्पि-|
-
॥७७॥
Jan Education in
For Private
Personal Use Only
hinelibrary.org
Page #159
--------------------------------------------------------------------------
________________
णीओसप्पिणीओ कालतो, खेत्ततो असंखिजा लोगा" एवमप्कायिकतेज:कायिकवायुकायिककायस्थितिध्वपि वक्तव्यं, वनस्पतिकायि-11 ककायस्थितौ तथा वक्तव्यं यथा सामान्यत एकेन्द्रियकायस्थितौ । द्वीन्द्रियतिर्यग्योनिकनपुंसककायस्थितौ जघन्यतोऽन्तर्मुहूर्त्तमुत्क-15 पतः सवयेयः कालः, स च सलयेयानि वर्षसहस्राणि प्रतिपत्तव्यः । एवं त्रीन्द्रियचतुरिन्द्रियतिर्यग्योनिकनपुंसककायस्थित्योरपि वक्त-| व्यम् । पञ्चेन्द्रियतिर्यग्योनिकनपुंसककायस्थितौ जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षत: पूर्वकोटिपृथक्त्वं, तञ्च निरन्तरं सप्तभवान पूर्वकोट्यायुषो नपुंसकत्वेनानुभवतो वेदितव्यं, तत उर्व ववश्यं वेदान्तरे विलक्षणभवान्तरे वा संक्रमात् , एवं जल चरस्थलचरखचरसामान्यतो मनुप्यनपुंसककायस्थितिध्वपि वेदितव्यं, कर्मभूमकमनुष्यनपुंसककायस्थितौ क्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त उत्कर्पतः पूर्वकोटीपृथक्त्वं भावना प्रागिव, धर्मचरणं प्रतीत्य जघन्यत एक समयमुत्कर्षतो देशोना पूर्वकोटी, अत्रापि भावना पूर्ववत् । एवं भरतैरावतकर्मभूमकमनुष्यनपुंसककाय स्थितौ पूर्वविदेहापरविदेहकर्मभूमकमनुष्यनपुंसककायस्थितौ च वाच्यं, सामान्यतोऽकर्मभूमकमनुष्यनपुंसककायस्थितिचिन्तायां जन्म प्रतीत्य जघन्यतोऽन्तर्मुहूर्त, एतावत्यपि कालेऽसकृदुत्पादात् , उत्कर्षतोऽन्तर्मुहूर्तपृथक्त्वं, तत ऊर्द्ध तत्र तथोत्पादा| भावात् , संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूत्तै तत ऊर्द्ध मरणादिभावात् उत्कर्षतो देशोना पूर्वकोटी । एवं हैमवतहरण्यवतहरिवर्षरम्य
कवर्षदेवकुरुत्तरकुर्वन्तरद्वीपकमनुष्यनपुंसककायस्थितिध्वपि वक्तव्यम् ॥ तदेवमुक्ता कायस्थिति:, साम्प्रतमन्तरमभिधित्सुरिदमाहकानपुंसगस्स ण'मित्यादि, नपुंसकस्य णमिति वाक्यालङ्कारे भदन्त ! अन्तरं कालत: कियश्चिरं भवति ?, नपुंसको भूत्वा नपुंसकत्वात्प
रिभ्रष्टः पुनः कियता कालेन नपुंसको भवतीत्यर्थः, भगवानाह-गौतम! जघन्यतोऽन्तर्मुहत्त, एतावता पुरुषादिकालेन व्यवधानात् , उत्कर्षत: सागरोपमशतपृथक्त्वं सातिरेक, पुरुषादिकालस्यैतावत एव सम्भवात् , तथा चात्र सङ्ग्रहणिगाथा-"इत्थिनपुंसा संचि-18
CIC 00%25A5%%%-500
Jan Education in
CA-%
For Private
Personel Use Only
M
ainelibrary.org
Page #160
--------------------------------------------------------------------------
________________
14-
C
श्रीजीवा- हणेसु पुरिसंतरे य समओ उ । पुरिसनपुंसा संचिट्ठणंतरे सागर पुहुत्तं ॥१॥” अस्या अक्षरगमनिका-संचिट्ठणा नाम सातत्येनाव- प्रतिपत्तो जीवाभिस्थानं, तत्र स्त्रिया नपुंसकस्य च सातयेनावस्थाने पुरुषान्तरे च जघन्यत एकः समयः तथा यथा प्रागभिहितम्-'इत्थीए णं भंते सकते मलयगि- इत्थीत्ति कालतो कियचिरं होइ?, गोयमा ! एगेणं आदेसेणं जह० एगं समयं” इत्यादि, तथा-नपुंसगे णं भंते ! नपुंसगत्ति कालतो तदस्थिकियच्चिरं होइ?, गोयमा ! जहा एक समयं” इत्यादि, तथा-'पुरिसस्स णं भंते ! अंतरं कालतो कियञ्चिरं होइ?, गोयमा! जह
त्यन्तरादि नेणं एक समय” इत्यादि । तथा पुरुषस्य नपुंसकस्य यथाक्रमं संचिट्टणा-सातत्येनावस्थानमन्तरं चोत्कर्षत: 'सागरपुथक्त्वं' पदेक
सू०६० ॥ ७८॥ देशे पदसमुदायोपचारान् सागरोपमशतपृथक्त्वं, तथा च प्रागभिहितम्-'पुरिसे णं भंते ! पुरिसेत्ति कालतो कियच्चिरं होइ?, गो
यमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सागरोवमसयपुहुतं सातिरेग" नपुंसकान्तरोत्कर्षप्रतिपादकं चेदमेवाधिकृतं तत्सूत्रमिति । तथा| सामान्यतो नैरयिकनपुंसकस्यान्तरं जघन्यतोऽन्तर्मुहूर्त, सप्तमनरकपृथिव्या उदत्य तन्दुलमत्स्यादिभवेष्वन्तर्मुहूर्त स्थित्वा भूयः सप्तमनरकपृथिवीगमनस्य श्रवणान् , उत्कर्पतो वनस्पतिकालः, नरकभवादुद्वृत्य पारम्पर्येण निगोदेपु मध्ये गत्वाऽनन्तं कालमवस्थानान , एवं विशेषचिन्तायां प्रतिपृथिव्यपि वक्तव्यं । तथा सामान्यचिन्तायां तिर्यग्योनिकनपुंसकस्यान्तरं जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः सागरोपमशतपृथक्त्वं, सातिरेकत्वभावना प्रागिव, विशेषचिन्तायां सामान्यत एकेन्द्रियतिर्यग्योनिकनपुंसकस्यान्तरमन्तर्मुहूत्तै तावता द्वीन्द्रियादिकालेन व्यवधानान् , उत्कर्पतो द्वे सागरोपमसहस्रे, सङ्ख्येयवर्षाणि त्रसकायस्थितिकालस्य एकेन्द्रियत्वव्यवधायकस्योत्कर्षतोऽप्येतावत एव सम्भवात् । पृथिवीकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो बनस्पतिकालः । एव-||॥ ७८ ।। |मकायिकतेजःकायिकवायुकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकानामपि वक्तव्यं । वनस्पतिकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्य
ROCARSCIROMAMROKAR
Jain Education Intel
wwwjainelibrary.org
Page #161
--------------------------------------------------------------------------
________________
तोऽन्तर्मुहूर्त्तमुत्कर्षतोऽसयेयं कालं यावत् , स चासङ्ख्येयः कालोऽसङ्ख्येया उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽसङ्ख्येया लोकाः, किमुक्तं भवति ?-असङ्ख्येयलोकाकाशप्रदेशानां प्रतिसमयमेकैकापहारे यावत्य उत्सर्पिण्यवसर्पिण्यो भवन्ति तावत्य इत्यर्थः, वनस्पतिभवात्प्रच्युतस्यान्यत्रोत्कर्षत एतावन्तं कालमवस्थानसम्भवात् , तदनन्तरं संसारिणो नियमेन भूयो वनस्पतिकायिकत्वेनोत्पाभावात् । द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियतिर्यग्योनिकनपुंसकानां जलचरस्थलचरखचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसकानां सामान्यतो मनुध्यनपुंसकस्य च जघन्यतोऽन्तरमन्तर्मुहूर्तमुत्कर्षतोऽनन्तं कालं, स चानन्त: कालो वनस्पतिकालो यथोक्तस्वरूपः प्रतिपत्तव्यः, कर्मभूमकमनुष्यनपुंसकस्यान्तरं क्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो वनस्पतिकालः, धर्मचरणं प्रतीत्य जघन्यत एक समयं यावत् , लब्धिपातस्य सर्वजघन्यस्यैकसामयिकत्वात् , उत्कर्पतोऽनन्तं कालं, तमेवानन्तं कालं निर्धारयति-"अणंताओ उस्सप्पिणीओसप्पिणीओ कालओ, खेत्तओ अणंता लोगा अवई पुग्गलपरिय; देसूण"मिति, एवं भरतैरावतपूर्व विदेहापरविदेहकर्मभूमकमनुष्यनपुंसकानामपि क्षेत्रं धर्माचरणं च प्रतीत्य जघन्यमुत्कृष्टं चान्तरं प्रत्येकं वक्तव्यम् । अकर्मभूमकमनुष्यनपुंसकस्य जन्म प्रतीय जघन्यतोऽन्तर्मुहूर्त, एतावता गत्यन्तरादिकालेन व्यवधानभावान् , उत्कर्षतो बनस्पतिकालः, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त, तच्चैवं-कोऽपि कर्मभूमकमनुष्यनपुंसकः केनाप्यकर्मभूमौ संहृतः, स च मागधपुरुषदृष्टान्तबलादकर्मभूमक इति व्यपदिश्यते, ततः कियत्कालानन्तरं तथाविधबुद्धिपरावर्त्तनभावतो भूयोऽपि कर्मभूमौ संहृतः, तत्र चान्तर्मुहूर्त धृत्वा पुनरप्यकर्मभूमावानीतः, उत्कर्षतो वनस्पतिकालः। एवं विशेषचिन्तायां हैमवतहैरण्यवतहरिवर्षरम्यकदेवकुरूत्तरकुर्वकर्मभूमकमनुष्यनपुंसकानामन्तरद्वीपकमनुष्यनपुंसकस्य | च जन्म संहरणं च प्रतीत्य जघन्यत उत्कर्षतश्चान्तरं वक्तव्यम् ॥ तदेवमुक्तमन्तरमधुनाऽल्पबहुत्वमाह
जी० च०१४
For Private
Personal Use Only
Gr
ainelibrary.org
Page #162
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभिः मलयगि-181 यावृत्तिः ।
र प्रतिपनी नपुंसकानामल्य
सु०६०
एतेसि णं भंते जोरहयापुंसकाणं तिरिक्खजोणिय नपुंसकाणं मणुस्सणपुंसकाण य कयरे कयरेहिन्तो जाव विसेमाहिया बा ?, गोयमा! सबथोवा मणुस्मणपुंसका नेरइयनपुंसगा असंखेजगुणा तिरिकग्वजोणियणपुंसका अर्णतगुणा ।। एतेसिणं भंते ! रयणप्पहापुढविणेरइयणपुंसकाणं जाव अहेमत्तमपुढविणेरइयणपुंसकाण य कयरे २ हिंतो जाव विसेसाहिया वा?, गोयमा ! सव्वत्थोचा अहेसत्तमपुढविनेरइयणपुंसका छट्टपढविणेरइयणपुंसका असंखेजगुणा जाव दोच्चपुढविणेरड्यगपुंसका असंखेजगुणा इमीसे रयणप्पभाए पुढवीए णेरड्यणपुंसका असंखेजगुणा ॥ एतेसिणं भंते ! तिरिक्वजोणियणपुंसकाणं एगिदियतिरिक्वजोणियणपुंसकाणं पुढविकाइय जाव व. णस्सतिकाइयएगिदियतिरिक्वजोणियणपुंसकाणं बेइंदियतेइंदियचउरिंदियपंचेंदियतिरिक्ग्वजोणियणपुंसकाणं जलयराणं धलयराणं खयराण य कतरे२हिन्तो जाव विसेसाहिया वा?, गोयमा! सव्वथोवा खयरतिरिक्वजोणियणपुंसका, थलयरतिरिक्वजोणियनपुंसका संखेज. जलयरतिरिक्वजोणियनपुंसका संग्वेज चतुरिंदियतिरि० विसेसाहिया तेइंदियति. विसेसाहिया बेबंदियति. विसेसा० तेउकाडयएगिदियतिरिक्ग्वा असंखेनगुणा पुढविकाइयएगिदियतिरिक्ग्वजोणिया विसेसाहिया, एवं आउवाउवणस्सतिकाइयएगिदियतिरिक्वजोणियणपुंसका अणंतगुणा ।। एतेसि णं भंते ! मणुस्सणपुंसकाणं कम्मभूमिणपुंसकाणं अकम्मभूमिणपुंसकाणं अंत
Jain Education in
For Private Personel Use Only
(Aarjainelibrary.org
Page #163
--------------------------------------------------------------------------
________________
ACCACASSU
रदीवकाण य कतरे कयरोहितो अप्पा वा ४ ?, गोयमा! सव्वत्थोवा अंतरदीवगअकम्मभूमगमणुस्सणपुंसका देवकुरुउत्तरकुरुअकम्मभूमगा दोवि संग्वेजगुणा एवं जाव पुव्वविदेहअवरविदेहकम्म० दोवि संखेजगुणा ॥ एतेसि णं भंते! जेरइयणपुंसकाणं रयणप्पभापुढविनेरइयनपुंसकाणं जाव अधेसत्तमापुढविणेरइयणपुंसकाणं तिरिक्वजोणियणपुंसकाणं एगिंदियतिरिक्वजोणियाणं पुढविकाइयएगिंदियतिरिक्वजोणियणपुंसकाणं जाव वणस्सतिकाइय० बेइंदियतेई. दियचतुरिंदियपंचिंदियतिरिक्ग्वजोणियणपुंसकाणं जलयराणं थलयराणं खयराणं मणुस्सणपुंसकाणं कम्मभूमिकाणं अकम्मभूमिकाणं अंतरदीवकाण य कतरे २ हिंतो अप्पा ४, गोयमा! सव्वस्थोवा अधेसत्तमपुढविणेरइयणपुंसका छट्टपुढविनेरइयनपुंसका असंखेज. जाव दोच्चपुढविणेरइयणपु० असंग्वे० अंतरदीवगमणुस्सणपुंसका असंग्वेजगुणा, देवकुरुउत्तरकुरुअकम्मभूमिक दोवि संखेनगुणा जाव पुवविदेह अवरविदेहकम्मभूमगमणुस्सणपुंसका दोवि संग्वेजगुणा, रयणप्पभापुढविणेरइयणपुंसका असंग्वे० ग्वहयरपंचेंदियतिरिक्वजोणियनपुंसका असं० धलयर० संखिज. जलयर० संग्विजगुणा चतुरिंदियतिरिक्वजोणिय० विसेसाहिया तेइंदिय० विसे बेइंदिय. विसे० तेउक्काइयएगिदिय. असं० पुढविकाइयएगिंदिय० विसेसाहिया
CCESGAROO
Jan Education
For Private
Personel Use Only
O
w
.jainelibrary.org
Page #164
--------------------------------------------------------------------------
________________
श्रीजीवा- आउक्काइय० विसे० वाउकाइय. विसेसा० वणस्सइकाइयएगिदियतिरिक्खजोणियणपुंसका प्रतिपत्ती जीवाभि० अणंतगुणा ॥ (सू०६०)
नपुंसकामलयगि
"एएसि ण'मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सर्वस्तोका मनुष्यनपुंसकाः, श्रेण्यसङ्ख्येयभागवत्तिप्रदेशराशिप्रमाणत्वात् . रीयावृत्तिः
नामल्पमें तेभ्योऽपि नैरयिकनपुंसका असङ्ख्येयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशौ तद्गतप्रथमवर्गमूले द्वितीयवर्गमूलेन गुणिते यावान् प्रदेशराशिभ-10
बहुत्वं ॥८॥ वति तावत्प्रमाणासु धनीकृतस्य लोकस्यैकप्रादेशिकीषु श्रेणिषु यावन्तो नभःप्रदेशास्तावत्प्रमाणत्वात्तेषां, तेभ्यस्तिर्यग्योनिकनपुंसका। सू०६०
अनन्तगुणाः, निगोदजीवानामनन्तत्वात् ॥ सम्प्रति नैरयिकनपुंसकविषयमल्पबहुत्वमाह-एएसि ण'मित्यादि, सर्वस्तोका अधःसप्तमपृथिवीनैरयिकनपुंसकाः, अभ्यन्तरश्रेण्यसङ्ख्येयभागवर्तिनभःप्रदेशराशिप्रमाणत्वात् , तेभ्योऽपि पष्ठपृथिवीनैरयिकनपुंसका अ-1 सङ्ख्येयगुणाः, तेभ्योऽपि पञ्चमपृथ्वीनैरयिकनपुंसका असयेयगुणाः, तेभ्योऽपि चतुर्थपृथिवीनैरयिकनपुंसका असङ्ख्येयगुणाः, तेभ्योऽपि तृतीयपृथिवीनैरयिकनपुंसका असङ्ख्येयगुणाः, तेभ्योऽपि द्वितीयपृथिवीनैरयिकनपुंसका असङ्ख्येयगुणाः, सर्वेषामप्येतेषां पूर्वपूर्वनैरयिकपरिमाणहेतुश्रेण्यसङ्ख्येयभागापेक्षयाऽसङ्ख्येयगुणासङ्ख्येयगुणश्रेण्यसङ्ख्येयभागवर्त्तिनभःप्रदेशराशिप्रमाणत्वात्, द्वितीयपृथिवी| नरयिकनपुंसकेभ्योऽस्यां रत्नप्रभायां पृथिव्यां नैरयिकनपुंसका असोयगुणा:, अङ्गुलमात्रक्षेत्रप्रदेशराशौ तद्गतप्रथमवर्गमूले द्वितीयवर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावत्प्रमाणासु घनीकृतस्य लोकस्बैकप्रादेशिकीषु श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणत्वात् , प्रतिपृथिवि च पूर्वोत्तरपश्चिमदिग्भाविनो नैरयिकाः सर्वस्तोकाः, तेभ्यो दक्षिणदिग्भाविनोऽसयेयगुणाः, पूर्वपूर्वपृथिवीगतदक्षिणदिग्भाविभ्योऽप्युत्तरस्यामुत्तरस्यां पृथिव्यामसङ्ख्येयगुणाः पूर्वोत्तरपश्चिमदिग्भाविनः, तथा चोक्तं प्रज्ञापनायाम्-"दिसाणुवाएणं सव्व
For Private Personal Use Only
अङ्गलमात्र
सघनीकृतस्य लोकशा
विनो
॥
८
॥
Jain Education D
epal
Ww.jainelibrary.org
Page #165
--------------------------------------------------------------------------
________________
थोवा अहेसत्तमपुढविनेरइया पुरथिमपञ्चत्थिमउत्तरेणं, दाहिणणं असंखेजगुणा । दाहिणहितो अहेसत्तमपुढविनेरइएहिंतो छट्ठाए तमाए पुढवीए नेरइया पुरस्थिमपञ्चत्थिमउत्तरेणं असंखेजगुणा, दाहिणेणं असंखेजगुणा । दाहिणिल्लेहितो तमापुढविनेरइएहितो पंच-15 माए पुढवीए नेरइया पुरथिमपञ्चत्थिमउत्तरेणं असंखेजगुणा, दाहिणेणं असंखेनगुणा । दाहिणिल्लेहिंतो धूमप्पभापुढविनेरइएहितो चउत्थीए पंकप्पभाए पुढवीए नेरइया पुरथिमपञ्चत्थिमउत्तरेणं असंखेजगुणा, दाहिणेणं असंखेजगुणा । दाहिणिल्लेहितो पंकप्पभापुढविनेरइएहिंतो तइयाए वालुयप्पभाए पुढवीए नेरइया पुरथिमपञ्चत्थिमउत्तरेणं असंखेजगुणा,दाहिणणं असंखेजगुणा । दाहिणिल्लेहिंतो वालुयप्पभापुढविनेरइएहिंतो दुइयाए सकरप्पभाए पुढवीए नेरइया पुरथिमपञ्चत्थिमउत्तरेणं असंखेजगुणा, दाहिणेणं असंखेजगुणा । दाहिणिल्लेहिंतो सक्करप्पभापुढवीनेरइएहिंतो इमीसे रयणप्पभाए पुढवीए नेरइया पुरथिमपञ्चत्थिमउत्तरेणं असंखेजगुणा, दाहिणेणं असंखेजगुणा"। सम्प्रति तिर्यग्योनिकनपुंसकविषयमल्पबहुत्वमाह-एएसि ण'मित्यादि, सर्वस्तोकाः खचरपञ्चेन्द्रियतियग्योनिकनपुंसकाः, प्रतरासङ्ख्येयभागवय॑सङ्ख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् , तेभ्यः स्थलचरतिर्यग्योनिकनपुंसका: सङ्ख्येयगुणाः, बृहत्तरप्रतरासङ्ख्येयभागवय॑सङ्खयेयश्रेणिगतनभ:प्रदेशराशिप्रमाणत्वात् , तेभ्योऽपि जलचरतिर्यग्योनिकनपुंसका: सङ्ख्येयगुणाः, बृहत्तमप्रतरासङ्ख्येयभागवय॑सङ्ख्येयश्रेणिगताकाशप्रदेशराशिमानत्वात् , तेभ्योऽपि चतुरिन्द्रियतिर्यग्योनिकनपुंसका विशेषा
धिकाः, असङ्ख्येययोजनकोटीकोटीप्रमाणाकाशप्रदेशराशिप्रमाणासु घनीकृतस्य लोकस्य एकप्रादेशिकीषु श्रेणिषु यावन्तो नभःप्रदेशाप्रस्तावत्प्रमाणत्वात् , तेभ्यस्त्रीन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः, प्रभूततरश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् , तेभ्योऽपि द्वीन्द्रिय-I
तिर्यग्योनिकनपुंसका विशेषाधिकाः, प्रभूततमश्रेणिगताकाशप्रदेशराशिमानत्वात् , तेभ्यस्तेजस्कायिकैकेन्द्रियतिर्यग्योनिकनपुंसका अस-|
Jain Education
For Private Personal Use Only
W.Jainelibrary.org
Page #166
--------------------------------------------------------------------------
________________
-562
श्रीजीवा- येयगुणाः, सूक्ष्मबादरभेदभिन्नानां तेषामसङ्ख्येवलोकाकाशप्रदेशपरिमाणत्वात् , तेभ्यः पृथिवीकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकार प्रतिपत्नी जीवाभि विशेषाधिकाः, प्रभूतासायेयलोकाकाशप्रदेशप्रमाणत्वात् , तेभ्योऽष्कायिकैकेन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः, प्रभूततरासङ्खये-16 नपुंसकामलयगि
| यलोकाकाशप्रदेशमानत्वात् , तेभ्योऽपि वायुकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः, प्रभूततमासङ्ख्येयलोकाकाशपदेशराशि- नामल्पयावृत्तिःप्रमाणत्वात , तेभ्योऽपि वनस्पतिकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका अनन्तगुणाः, अनन्तलोकाकाशप्रदेशराशिप्रमाणत्वात् ।। अधुना |
बहुत्वं ॥८१॥
| मनुष्यनपुंसकविषयमल्पबहुत्वमाह-'एएसि णमित्यादि, सर्वस्तोका अन्तरद्वीपजमनुष्यनपुंसकाः, एते च संमूर्च्छनजा द्रष्टव्याः,
गर्भव्युत्क्रान्तिकमनुष्यनपुंसकानां तत्रासम्भवान् , संहतास्तु कर्मभूमिजास्तत्र भवेयुरपि, तेभ्यो देवकुरुत्तरकुर्वकर्मभूमकमनुष्यनपुं| सका: सङ्ख्ययगुणाः, नद्गतगर्भजमनुष्याणामन्तरद्वीपजगर्भजमनुष्येभ्यः सवये यगुणवान , गर्भजमनुष्योचाराद्याश्रयेण च संमूछिममनुष्याणामुत्पादान , स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, एवं तेभ्यो हरिवर्षरम्यकवर्षाकर्मभूमकमनुष्यनपुंसकाः सङ्खयेयगुणाः स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः तेभ्योऽपि हैमवतहैरण्यवतवर्षाकर्मभूमकमनुष्यनपुंसकाः सङ्खयेयगुणाः, स्वस्थाने तु| द्वयेऽपि परस्परं तुल्याः, तेभ्यो भरतैरावतवर्षकर्मभूमकमनुष्यनपुंसका: सङ्ख्येयगुणाः, स्वस्थाने तु द्वयेऽपि परस्परं तुल्या:, तेभ्यः |
पूर्व विदेहापरविदेहकर्मभूमकमनुष्यनपुंसकाः सङ्ख्येयगुणाः, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, युक्तिः सर्वत्रापि तथैवानुसI र्तव्या ।। सम्प्रति नैरयिकतिर्यग्मनुष्यविषयमल्पबहुत्वमाह-एएसिणं भंते!' इत्यादि, सर्वस्तोका अधःसप्तमपृथिवीनैरयिकनपुं-I
॥८१॥ सकाः, तेभ्यः षष्ठपञ्चमचतुर्थतृतीयद्वितीयपृथिवीनैरयिकनपुंसका यथोत्तरमसङ्ख्येयगुणाः, द्वितीयपृथिवीनैरयिकनपुंसकेभ्योऽन्तरद्वीदपजमनुष्यनपुंसका असङ्ख्येयगुणाः, एतदसवयेयगुणत्वं संमूर्च्छनजमनुष्यापेक्षं, तेषां नपुंसकत्वादेतावतां च तत्र संमूर्छनसम्भवात् ,
Jain Education
For Private Personel Use Only
R
-jainelibrary.org
Page #167
--------------------------------------------------------------------------
________________
Jain Education
तेभ्यो देवकुरूत्तरकुर्वकर्म्मभूमकमनुष्यनपुंसका हरिवर्षरम्यक वर्षा कर्मभूमक मनुष्यनपुंसका हैमवत हैरण्यवताकर्मभूमकमनुष्यनपुंसका भरतैरावतकर्म्मभूमक मनुष्यनपुंसकाः पूर्वविदेहापरविदेहकर्म्मभूमकमनुष्यनपुंसका यथोत्तरं सङ्ख्येयगुणाः, स्वस्थानचिन्तायां तु द्व परस्परं तुल्याः पूर्वविदेहापरविदेह कर्म्म भूमक मनुष्यनपुंसकेभ्योऽस्यां प्रत्यक्षत उपलभ्यमानायां रत्नप्रभायां पृथिव्यां नैरयिकनपुंसका असङ्ख्येयगुणाः, तेभ्यः खचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसका असङ्ख्येयगुणाः तेभ्यः स्थलचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसका जलचरपञ्चेन्द्रिय तिर्यग्योनि कनपुंसका यथोत्तरं येयगुणाः, जलचरपचेन्द्रियनपुंसकेभ्यश्चतुरिन्द्रियत्रीन्द्रिय द्वीन्द्रियतिर्यग्योनिक नपुंसका विशेषाधिकाः, द्वीन्द्रियतिर्यग्योनिकनपुंसकेभ्यस्तेजस्कायिकै केन्द्रिय तिर्यग्योनिकनपुंसका असङ्ख्येयगुणाः, तेभ्यः पृथिव्यम्बुवायुतिर्यग्योनिकनपुंसका यथोत्तरं विशेषाधिकाः, वाय्वेकेन्द्रियतिर्यग्योनिकनपुंसकेभ्यो वनस्पतिकायिकै केन्द्रियतिर्यग्योनि कनपुंसका अनन्तगुणाः, युक्तिः सर्वत्रापि प्रागुक्तानुसारेण स्वयं भावनीया || सम्प्रति नपुंसक वेदकर्म्मणो बन्धस्थिति नपुंसक वेदस्य प्रकारं चाह -
पुंसक वेदस्स णं भंते! कम्मस्स केवढ्यं कालं बंधठिई पन्नत्ता ?, गोयमा ! जह० सागरोवमस्स दोन संतभागा पओिवमस्स असंखेज्जतिभागेण ऊणगा उक्को० वीसं सागरोवमकोडाको - डीओ, दोणिय वाससहस्साइं अबाधा, अवाहूणिया कम्मठिती कम्मणिसेगो । णपुंसकवेदे णं भंते! किंपगारे पण्णत्ते ?, गोयमा ! महाणगरदाहसमाणे पण्णत्ते समणाउसो !, से तं णपुंसका ॥ ( सू० ६१ )
'नपुंसकवेयस्स णं भंते! कम्मरस' इत्यादि, प्राग्वद्भावनीयं, नवरं महानगरदाह समानमिति सर्वावस्थासु सर्वप्रकारं, मदनदाह (: समान)
w.jainelibrary.org
Page #168
--------------------------------------------------------------------------
________________
+
श्रीजीवा- जीवाभि० मलयगि- रीयावृत्तिः
AMROMAMASOOCAUSAMASSACASS
इत्यर्थः ॥ सम्प्रत्यष्टावल्पबहुत्वानि वक्तव्यानि, तद्यथा-प्रथमं सामान्येन तिर्यकत्रीपुरुषनपुंसकप्रतिबद्धम् , एवमेव मनुष्यप्रतिबद्धं ॥२ प्रतिपत्तौ द्वितीय, देवस्त्रीपुरुषनारकनपुंसकप्रतिबद्धं तृतीय, सकलसम्मिनं चतुर्थ, जलचर्यादिविभागत: पञ्चमं, कर्मभूमिजादिमनुष्यरुयादि- नपुंसके विभागत: षष्ठं, भवनवास्यादिदेव्यादिविभागतः सप्तमं, जलचर्यादिविजातीयव्यक्तिव्यापकमष्टमं, तत्र प्रथममभिधित्सुराह
बन्धएतेसि णं भंते! इत्थीणं पुरिसाणं नपुंसकाण य कतरे हितो अप्पा वा ४१, गोयमा! सव्व
स्थितिः त्थोवा पुरिसा इत्थीओ संखि० णपुंसका अणंत। एतेसि णं भंते! तिरिक्खजोणिइत्थीणं तिरि
प्रकारश्च क्खजोणियपुरिसाणं तिरिक्खजोणियणपुंसकाण य कयरे २ हिंतो अप्पा वा ४१,गोयमा! सव्वत्थो- सू० ६१ वा तिरिक्खजोणियपुरिसा तिरिक्खजोणिइत्थीओ असंखे०तिरिक्खजो० णपुंसगा अणंतगुणा ॥ वेदानामएतेसिणं भंते! मणुस्सित्थीणं मणुस्सपुरिसाणं मणुस्सणपुंसकाण य कयरे रहिन्तो अप्पा वा ४१, ल्पबहुत्वं गोयमा! सव्व० मणुस्सपुरिसा मणुस्सित्थीओ संखे० मणुस्सणपुंसका असंखेजगुणा ॥ एतेसिणं सू०६२ भंते ! देवित्थीणं देवपुरिसाणं णेरइयणपुंसकाण य कयरे २हिंतो अप्पा वा४?,गोयमा! सव्वत्थोवा णेरड्यणपुंसका देवपुरिसा असं० देवित्थीओ संखेजगुणाओ॥ एतेसि णं भंते! तिरिक्खजोणित्थीणं तिरिक्खजोणियपुरिसाणं तिरिक्खजो०णपुंसकाणं मणुस्सित्थीणं मणुस्सपुरिसाणं मणुस्सनपुंसकाणं देवित्थीणं देवपुरिसाणं णेरइयणपुंसकाण य कतरे २ हिंतो अप्पा वा ४?, गोयमा! सब्वत्थोवा मणुस्सपुरिसा मणुस्सित्थीओ संखे० मणुस्सणपुंसका असं० रइयणपुंसका असं०तिरि
CONGRECORRESPOOC
in Education
For Private Personel Use Only
R
aw.jainelibrary.org
Page #169
--------------------------------------------------------------------------
________________
क्खजोणियपुरिसा असं०तिरिक्खजोणित्थियाओसंखेज देवपुरिसा असं० देवित्थियाओ संखि० तिरिक्खजोणियणपुंसका अणंतगुणा॥ एतेसि णं भंते! तिरिक्खजोणित्थीणं जलयरीणं थलयरीणं खहयरीणं तिरिक्खजोणियपुरिसाणं जलयराणं थलयराणं खयराणं तिरिक्खजो० णपुंसकाणं एगिदियतिरिक्ग्वजोणियणपुंसकाणं पुढविकाइयएगिदियतिरिक्खजो० णपुंसकाणं जाव वणस्सतिकाइय० बेइंदियतिरिक्खजोणिणपुंसकाणं तेइंदिय० चउरिंदिय० पंचेंदियतिरिक्खजोणियणपुंसकाणं जलयराणं थलयराणं खहयराणं कतरेर हिंतोजाव विसेसाहिया वा?, गोयमा! सव्वत्थोवा ग्वहयरतिरिक्वजोणियपुरिसा खहयरतिरिक्खजोणित्थियाओ संखेज. थलयरपंचिंदियतिरिक्खजोणियपुरिसा संखे० थलयरपंचिंदियतिरिक्खजोणित्थियाओ संखे० जलयरतिरिक्खजो० पुरिसा संखि० जलयरतिरिक्ग्वजोणित्थीयाओसंखेजगु० खयरपंचिंदियतिरिक्ग्वजो० णपुंसका असंखे० थलयरपंचिंदियतिरिक्खजोणि नपुंसगा संखि. जलयरपंचंदियतिरिक्वजोणियनपुंसका संखे० चरिंदियतिरि० विसेसाहिया तेइंदियणपुंसका विसेसाहिया बेइंदियनपुंसका विसेसा० तेउक्काइयएगिदियतिरिक्खजोणियणपुंसका असं० पुढवि० णपुंसका० विसेसाहिया आउ० विसेसाहिया वाउ० विसेसा वणप्फति० एगिन्दियणपुंसका अणंतगुणा ॥ एतेसिणं भंते! मणुस्सित्थीणं कम्मभूमियाणं अकम्मभूमगाणं अंतरदीवियाणं मणुस्सपुरिसाणं कम्मभूमकाणं
Jan Education
For Private Personel Use Only
W
w
.jainelibrary.org
Page #170
--------------------------------------------------------------------------
________________
A
श्रीजीवाजीवाभि मलयगिरीयावृत्तिः
UGARCASEASOOCALC
अकम्मभूमकाणं अंतरदीवकाणं मणुस्सणपुंसकाणं कम्मभूमाणं अकम्म० अंतरदीविकाण य कयरे २ हिन्तो अप्पा वा ४?, गोयमा! अंतरदीवगा मणुस्सित्थियाओ मगुस्सपुरिसाण य एते णं दुन्नि य तुल्लावि सव्वत्थोवा देवकुरुउत्तरकुमअकम्मभूमगमणुस्सित्थियाओ मणुस्सपुरिसा एते णं दोन्निवि तुल्ला संखे० हरिवासरम्मवासअकम्मभूमकमणुस्सित्थियाउ मणुस्सपुरिसा य एते सि] णं दोनिवि तुल्ला संखे० हेमवतहेरण्णवतअकम्मभूमकमणुस्सित्थियाओ मणुस्मपुरिसाण य दोवि तुल्ला संखे० भरहेरवतकम्मभूमगमणुस्सपुरिसा दोवि संग्वे० भरहेरवतकम्ममणुस्सित्थियाओ दोवि संग्वे० । पुश्वविदेहअवरविदेहकम्मभूमगमणुस्सपुरिला दोवि संग्वे० पुव्वविदेहअवरविदेहकम्मभूमगमणुस्सित्थियाओ दोवि संखे। अंतरदीवगमणुस्तणपुंसका असंखे० देवकुरुउत्तरकुरुअकम्मभूमकमणुस्सणपुंसका दोषि संखेजगुणा [ए] नहेव जाव पुव्वविदेहकम्मभूमकमणुस्सणपुंसका दोवि संखेजगुणा ॥ एतासि णं भंते! देवित्थीणं भवणवासीणीणं वाणमन्तरीणीणं जोइसिणीणं वेमाणिणीणं देवपरिमाणं भवणवासिणं जाव वेमाणियाणं सोधम्मकाणं जाव गेवेजकाणं अणुत्तरोववातियाणं रहयणपुंसकाणं रयणप्पभापुढविणेरइयणापुंसगाणं जाव अहे. सत्तमपुढविनेरइय० कतरे २ हिंतो अप्पा वा ४१, गोयमा! सव्वत्थोवा अणुत्तरोववातियदेवपुरिसा उवरिमगेवेजदेवपुरिसा संखेजगुणा तं चेव जाव आणते कप्पे देवपुरिसा संखेजगुणा,
२प्रतिपत्ती नपुंसके
बन्धस्थितिः प्रकारश्च सू० ६१ वेदानामल्पबहुत्वं सू०६०
Jain Education in
For Private Personel Use Only
Mainelibrary.org
Page #171
--------------------------------------------------------------------------
________________
--
-
--
-
SAROSAKAMACOCKS
-
अहेसत्तमाए पुढवीए णेरडयणपुंसका असंवेजगुणा, छट्टीए पुढवीए नेरइय० असंग्वेजगुणा सहस्सारे कप्पे देवपुरिसा असंखेजगुणा महासुक्के कप्पे देवा असंखेजगुणा पंचमाए पुढवीए नेरइयणपुंसका असंखेज्जगुणा लंतए कप्पे देवा असंखेजगुणा चउत्थीए पुढवीए नेरहया अमंग्वेज़गुणा बंभलोए कप्पे देवपुरिसा असंखेजगुणा तच्चाए पुढवीए नेरइय० असंखेजगुणा माहिंदे कप्पे देवपुरिसा असंखेजगुणा सणंकुमारकप्पे देवपुरिसा असंग्वेजगुणा दोचाए पुढवीए नेरक्या असंखे. ज्जगुणा, इसाणे कप्पे देवपुरिसा असंवेनगुणा ईसाणे कप्पे देवित्थियाओ संखेजगुणाओ. मो. धम्मे(कप्पे) देवपुरिमा संखेज लोधम्मे कप्पे देविन्थियाओसंग्वेभवणवासिदेवपुरिसा असंग्वेज गुणा भवणवासिदेवित्थियाओ संग्वेजगुणाओ इसीसे रयणभापढवीए रहया असंग्वेजगुणा वाणमंतरदेवपुरिसा असंखेनगुणा वाणमंतरदेवित्थियाओ संग्वेजगुणाओ जोनिसियदेवपुरिमा संखेजगुणा जोतिसियदेवित्थियाओ संग्वेजगुणा ॥ शनासिणं भंते ! निरिक्वजोणिस्थीगंजल. परीणं थलयरीणं वहयरीणं तिरियजोणियपुरिसाणं जलयराणं पलपर यह यराणं तिरियजोणियणपुंसकाणं पगिदियतिरिक्वजोणियानकाण पुडविकायएगिनियति जोपासकाणं आउमाश्यरगिदिया जोरापुंसकाणं जावनपालशिकाइयानिदियति जो० लघुसकाणं बेइंदियति जो घुसकाणं दियति जोपासकाणं रिदियाल जो नजकाणं पंचद्रियन्ति
---
---
--
र-
-
15
Jain Education
For Private & Personal use only
Trjainelibrary.org
Page #172
--------------------------------------------------------------------------
________________
-
श्रीजीवाजीवाभि मलयगिरीयावृत्तिः
र प्रतिपत्ती नपुंसके | बन्धस्थितिः प्रकारश्च सू० ६१ वेदानामल्पबहुत्वं सू० ६२
--
जो० णपुंसकाणं जलयराणं थलयराणं खयराणं मणुस्सित्थीणं कम्मभूमियाणं अकम्मभूमियाण अंतरदीवियाणं मणुस्सपुरिसाणं कम्मभूमियाणं अकम्म० अंतरदीवयाणं मणुस्सणपुंसकाणं कम्मभूमिकाणं अकम्मभूमिकाणं अंतरदीवकाणं देवित्थीणं भवणवासिणीणं वाणमंतरीणीणं जोतिसिणीणं वेमाणिणीणं देवरिसाणं भवणवासिणीणं वाणमंतराणं जोतिसियाणं वेमाणियाणं सोधम्मकाणं जाव गेबेजकाणं अणुत्तरोवधातियाणं नेरइयणपुंसकाणं रयणप्पभापुडविनेरइयनपुंसकाणं जाव अहेसत्तमपुढविणेरड्यणपुंसकाण य कयरे २ हिन्तो अप्पा वा ४?, गोयमा! अंतरदीवअकम्मभूमकमणुस्सित्थीओ मणुस्सपुरिसा य, एते णं दोवि तुल्ला सव्वत्थोवा, देवकुरुउत्तरकुरुअकम्मभूमगमगुस्सइत्थीओ पुरिसा य एते णं दोवि तुल्ला संखे० एवं हरिवासरम्मगवास० एवं हेमवतहेरण्णवयभरहरवयकम्मभूमगमणुस्सपुरिसा दोवि संखे० भरहेरवतकम्म० मणुस्सित्थीओदोवि संखे० पुवविदेहअवरविदेहकम्मभूमकमणुस्सपुरिसादोवि संखे०, पुव्वविदेहअवरविदेहकम्म०मणुस्सित्थियाओ दोवि संखे० अणुत्तरोववातियदेवपुरिसा असंखेजगुणा उवरिमगेवेजा देवपुरिसा संखे० जाव आणते कप्पे देवपुरिसा संखे० अर्धसत्तमाए पुढवीए नेरइयणपुंसका असंखे० छट्ठीए पुढवीए नेरइयनपुंसका असं० सहस्सारे कप्पे देवपुरिसा असंखे० महासुक्के कप्पे देव० असं० पंचमाए पुढवीए नेरदयनपुंसका असं० लंतए कप्प देवपु० असं० चउत्थीए पुढवीए नेरह
॥८४॥
-
--
॥८४॥
-
Inn Education
For Private Personal Use Only
O
N
.jainelibrary.org
Page #173
--------------------------------------------------------------------------
________________
यनपुंसका असं वंभलोए कप्पे देवपुरिसा असं० तच्चाए पुढवीए नेरइयण असं० माहिंदे कप्पे देवपु० असंखे० सणंकुमारे कप्पे देवपुरिसा असं० दोचाए पुढवीए नेरइयनपुंसका असं अंतरदीवगअकम्मभूमगमणुस्सणपुंसका असंखे० देवकुमउत्तरकुरुअकम्मभूमगमणुस्सणपुंसका दोवि संखे० एवं जाव विदेहत्ति, ईसाणे कप्पे देवपुरिसा असं० ईसाणकप्पे देवित्थियाओ संग्वे० सोधम्मे कप्पे देवपुरिसा संखे० सोहम्मे कप्पे देवित्थियाओ संखेज भवणवासिदेवपरिसा असंग्वे० भवणवासिदेवित्थियाओ संखिजगुणाओ इमीसे रयणप्पभाए पुढवीए नेरइयणपुंसका असं० ग्वह्यरतिरिक्खजोणियपुरिसा संग्वेजगुणा बयरतिरिक्वजोणित्थियाओ संग्वे० थलयरतिरिक्खजोणियपुरिसा संखे० थलयरतिरिक्वजोणित्थियाओ संखे. जलयरतिरिकग्व पुरिसा संखे० जलयरतिरिक्वजोणित्थियाउ संग्वे०, वाणमंतरदेवपुरिसा संग्वे० वाणमंतरदेवित्थियाओ संखे. जोतिसियदेवपुरिसा संखे. जोतिसियदेवित्थियाओ संग्वे० खयरपंचेंदियतिरिक्खजोणियणपुंसा संखे० धलयरणपुंसका संखे० जलयरणपुंसका संखे० चतुरिंदियणपुंसका विसेसाहिया तेइंदिय० विसेसा० बेइंदिय० बिसेसा० तेउक्काइयएगिदियतिरिक्वजोणियणपुंसका असं० पुढवी. विसेसा आऊ. विसेसा वाऊ. विसेसावणप्फतिकाइयएगिदियतिरिकखजो णपुंसका अणंतगुणा ॥ (मू०६२)
जी०व०१५
Jain Education in
For Private
Personal Use Only
jainelibrary.org
Page #174
--------------------------------------------------------------------------
________________
श्रीजीवा
'एयासि णं भंते ! तिरिक्खजोणियइत्थीणं' इत्यादि, सर्वस्तोकास्तिर्यक्पुरुषाः, तेभ्यस्तियस्त्रिय: सङ्ख्येयगुणात्रिगुणत्वात् , र प्रतिपत्ती जीवाभिताभ्यस्तिर्यगनपुंसका अनन्तगुणाः, निगोदजीवानामनन्तानन्तत्वात् ॥ सम्प्रति द्वितीयमल्पबहुत्वमाह-'एयासि णं भंते !' इत्यादि, स्त्रीपुन्नपुंमलयगि
सर्वस्तोका मनुष्यपुरुषाः सङ्ख्येयकोटीकोटीप्रमाणत्वात् , तेभ्यो मनुष्यस्त्रियः सङ्ख्येयगुणाः सप्तविंशतिगुणत्वान , ताभ्यो मनुष्यनपुंसका सकानारीयावृत्तिः ।
ति असङ्ख्येयगुणाः श्रेण्यसङ्ख्येयभागगतप्रदेशराशिप्रमाणत्वान् । सम्प्रति तृतीयमल्यवहुत्वमाह-'एयासि णं भंते! देवित्थीण'मि- मल्पबहुत्वं ॥ ५॥ त्यादि, सर्वस्तोका नैरयिकनपुंसका अङ्गुलमात्रक्षेत्रप्रदेशराशौ स्वप्रथमवर्गमूलेन गुणिते यावान प्रदेशराशिर्भवति तावत्प्रमाणासु गतिषु 18 धनीकृतस्य लोकस्य एकप्रादेशिकीपु श्रेणिषु यावन्तो नभःप्रदेशास्तावत्प्रमाणत्वान , तेभ्यो देवपुरुपा असङ्ख्येयगुणा असङ्ख्येययोज-18| सू० ६२
नकोटीकोटीप्रमाणायां सूचौ यावन्तो नभःप्रदेशास्तावत्प्रमाणासु धनीकृतस्य लोकस्य एकप्रादेशिकीयु श्रेणिपु यावन्त आकाशप्रदेशास्तावत्प्रमाणत्वात् , तेभ्यो देवस्त्रियः सायेयगुणा द्वात्रिंशद्गणत्वात् ।। सम्प्रति सकलसन्मित्रं चतुर्थमल्पबहुत्वमाह-'एयासि णमित्यादि, सर्वस्तोका मनुष्यपुरुषास्तेभ्यो मनुष्यस्त्रियः सङ्ग्येय गुणाः, ताभ्यो मनुष्यनपुंसका असाध्ये यगुणाः, अत्र युक्तिः प्रागुक्ता, तेभ्यो | नैरयिकनपुंसका असहयेयगुणा असङ्ख्येयश्रेण्याकाशप्रदेशराशिप्रमाणत्वात् , तेभ्यस्तियग्योनिकपुरुषा असङ्ख्येयगुणाः प्रतरासयेय-| भागवय॑सयेयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् , तेभ्यस्तियंग्योनिकस्त्रियः सङ्ख्येयगुणास्त्रिगुणत्वान् , ताभ्यो देवपुरुपा: सद्ध्येयगुणाः | प्रभूनतरप्रतरासक्येयभागवय॑सङ्ख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् , तेभ्यो देवत्रियः सहयेयगुणा द्वात्रिंशद्गुणत्वात् , ताभ्यस्तियग्योनिकनपुंसका अनन्तगुणा निगोदजीवानामनन्तानन्तत्वात् ॥सम्प्रति जलचर्यादिविभागतः पश्चममल्पबहु त्वमाह-'एयासि णं भंते! इत्यादि, सर्वस्तोका: खचरपञ्चेन्द्रियतिर्यग्योनिकपुरुषाः, तेभ्यः खचरतिर्यग्योनिकस्त्रियः सवयेयगुणास्त्रिगुणत्वान् , ताभ्यः स्थल-11
2-6
2-%
*
--%
Jnin Education inte
For Private Personel Use Only
neraryong
Page #175
--------------------------------------------------------------------------
________________
चरतिर्यग्योनिकपुरुषाः सयेयगुणाः, तेभ्यस्तत्त्रियः सङ्ख्येयगुणात्रिगुणत्वात , ताभ्यो जलचरतिर्यग्योनिकपुरुषाः सोयगुणाः, हतेभ्यो जलचरतिर्यग्योनिकस्त्रियः सङ्ख्येयगुणास्त्रिगुणत्वात् , ताभ्यः खचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसका असंख्येयगुणाः, तेभ्यः स्थ
लचरजलचरतिर्यग्योनिकनपुंसका यथाक्रमं सक्येयगुणाः, ततश्चतुरिन्द्रियत्रीन्द्रियद्वीन्द्रिया यथोत्तरं विशेषाधिकाः, ततस्तेज:कायिकै
केन्द्रियतिर्यग्योनिकनपुंसका असङ्ख्येयगुणाः, ततः पृथिव्यम्बुवायुकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका यथोत्तरं विशेषाधिकाः, ततो टू वनस्पतिकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका अनन्तगुणाः ॥ सम्प्रति कर्मभूमिजादिमनुष्यख्यादिविभागत: पष्ठमल्पवहुत्वमाह-ए-1
यासि णं भंते !' इत्यादि, सर्वस्तोका अन्तरद्वीपकमनुष्यस्त्रियोऽन्तरद्वीपकमनुष्यपुरुषाश्च, एते च द्वयेऽपि परस्परं तुल्याः, तत्रत्यस्त्री-|| पुंसानां युगलधर्मोपेतत्वात् , तेभ्यो देवकुरूत्तरकुर्वकर्मभूमकमनुष्यस्त्रियो मनुष्यपुरुषाश्च सङ्ख्येयगुणाः, युक्तिरत्र प्रागेवोक्ता, स्वस्थाने तु परस्परं तुल्याः, एवं हरिवर्षरम्यकपुरुषस्त्रियो हैमवतहैरण्यवतमनुष्यपुरुषस्त्रियश्च यथोत्तरं सहयेयगुणाः, स्वस्थाने तु परस्परं तुल्याः, ततो भरतैरावतकर्मभूमकमनुष्या द्वयेऽपि सङ्ख्येयगुणाः, स्वस्थाने तु परस्परं तुल्याः, तेभ्यो भरतैरावतकर्मभूमकमनुष्यस्त्रियो दुय्योऽपि सङ्ख्येयगुणा:, सप्तविंशतिगुणत्वात् , स्वस्थाने तु परस्परं तुल्याः, ताभ्यः पूर्वविदेहापरविदेहकर्मभूमकमनुष्यपुरुषा द्वयेऽपि सङ्ख्येयगुणाः, स्वस्थाने परस्परं तुल्या:, तेभ्यः पूर्व विदेहापरविदेहकर्मभूमकमनुष्यस्त्रियो दुय्योऽपि सङ्ख्येयगुणाः, सप्तविंशतिगुणत्वात् , स्वस्थाने तु परस्परं तुल्याः, तेभ्योऽन्तरद्वीपकमनुष्यनपुंसका असङ्ख्येयगुणाः, श्रेण्यसयेयभागगताकाशप्रदेशराशिप्रमाणत्वात् , तेभ्यो देवकुरूत्तरकुर्वकर्मभूमकमनुष्यनपुंसका द्वयेऽपि सोयगुणाः, स्वस्थाने तु परस्परं तुल्याः, ततो हरिवर्षरम्यक-16 वर्षाकर्मभूमकमनुष्यनपुंसका द्वयेऽपि सङ्ख्येयगुणाः, खस्थाने तु परस्परं तुल्याः, तेभ्यो हैमवतहरण्यवताकर्मभूमकमनुष्यनपुंसका
Jain Education inR
ai
For Private & Personel Use Only
Hilaw.jainelibrary.org
Page #176
--------------------------------------------------------------------------
________________
| गतिषु
श्रीजीवा- द्वयेऽपि सङ्ख्येयगुणाः, स्वस्थाने तु परस्परं तुल्याः, तेभ्यो भरतैरावतकर्मभूमकमनुष्यनपुंसका द्वयेऽपि सङ्खयेयगुणाः, स्वस्थाने तु र प्रतिपत्तो जीवाभि परस्परं तुल्याः, तेभ्योऽपि पूर्व विदेहापरविदेहकर्मभूमकमनुष्यनपुंसका द्वयेऽपि सख्येयगुणाः, स्वस्थाने तु परस्परं तुल्याः ॥ सम्प्रति स्त्रीपन्नपंमलयगि- भवनवास्यादिदेव्यादिविभागतः सप्तममल्पबहुत्वमाह-एयासि णं भंते! देवित्थीणं भवणवासिणीण'मित्यादि, सर्वस्तोका अनु-IGसकानारीयावृत्तिः। त्तरोपपातिका देवपुरुषाः, तत उपरितनप्रैवेयकमध्यमवेयकाधस्तनप्रैवेयकाच्युतारणप्राणतानतकल्पदेवपुरुषा यथोत्तरं सङ्ख्येयगुणा:,
मल्पवहुत्वं ततोऽध:सप्तमषष्ठपृथिवीनैरयिकनपुंसकसहस्रारमहाशुक्रकल्पदेवपुरुषपञ्चमपृथिवीनैरयिकनपुंसकलान्तककल्पदेवपुरुषचतुर्थपृथिवीनैरयिक॥८६॥ |नपुंसकब्रह्मलोककल्पदेवपुरुषतृतीयपृथिवीनैरयिकनपुंसकमाहेन्द्रसनत्कुमारकल्पदेवपुरुषद्वितीयपृथिवीनैरयिकनपुंसका यथोत्तरमसङ्ख्येय
सू०६२ गुणाः, तत ईशानकल्पदेवपुरुषा असहयेयगुणाः, तेभ्य ईशानकल्पदेवत्रियः सयेयगुणाः, द्वात्रिंशद्गुणत्वात् , ततः सौधर्मकल्पदेवपुरुषाः सश्येयगुणाः, तेभ्योऽपि सौधर्मकल्पदेव स्त्रियः सञ्चयेयगुणाः, द्वात्रिंशद्गुणत्वात् , तेभ्यो भवनवासिदेवपुरुषा असङ्ख्येयगुणाः, तेभ्यो भवनवासिदेव्यः सङ्ख्येयगुणाः, द्वात्रिंशद्गुणत्वात् , ताभ्यो रत्नप्रभायां पृथिव्यां नैरयिकनपुंसका असङ्ख्येयगुणाः, तेभ्यो वानमन्तरदेवपुरुषा असङ्ख्येयगुणाः, तेभ्यो वानमन्तरदेव्यः सङ्ख्येयगुणाः, ताभ्यो ज्योतिष्काः सङ्ख्येयगुणाः, तेभ्यो ज्योतिष्कदेवस्त्रियः संख्येयगुणाः, द्वात्रिंशद्गुणत्वात् ॥ सम्प्रति विजातीयव्यक्तिव्यापकमष्टममल्पबहुत्वमाह-'एयासि णं भंते!' इत्यादि, सर्वस्तोका अन्तरद्वीपका मनुष्यखियो मनुष्यपुरुषाश्च, स्वस्थाने तु द्वयेऽपि तुल्याः, युगलधर्मोपेतत्वात् , एवं देवकुरूत्तरकुर्वकर्मभूमकहरिवर्परम्यकवर्षाकर्मभूमकहैमवतहरण्यवताकर्मभूमकमनुष्यत्रीपुरुषा यथोत्तर सहयगुणाः, स्वस्थाने तु परस्परं तुल्याः, तेभ्योऽपिभ-| रतैरावतकर्मभूमकमनुष्यपुरुषा द्वयेऽपि सहयेयगुणाः, स्वस्थाने तु परस्परं तुल्याः, तेभ्यो भरतैरावतकर्मभूमकमनुष्यस्त्रियो द्वय्योऽपि |
COMRACCORCACY
in Educht an
Kiraw.jainelibrary.org
Page #177
--------------------------------------------------------------------------
________________
सयेयगुणाः, स्वस्थाने तु परस्परं तुल्याः, ताभ्यः पूर्व विदेहापरविदेहकर्मभूमकमनुष्यपुरुषा द्वयेऽपि सङ्ख्येयगुणाः, स्वस्थाने तु प
रस्परं तुल्याः, तेभ्यो पूर्व विदेहापरविदेहकर्मभूमकमनुष्यस्त्रियो द्वय्योऽपि सङ्ख्येयगुणाः, सतविंशतिगुणत्वात् , स्वस्थाने तु परस्परं तुल्या:, दूताभ्योऽनुत्तरोपपातिकोपरितनौवेयकमध्यमवेयकाधस्तनौवेयकाच्युतारणप्राणतानतकल्पदेवपुरुषा यथोत्तरं सख्येयगुणाः, ततोऽध:-15
सप्तमषष्ठपृथिवीनैरयिक(न०) सहस्रारकल्पदेवपुरुषमहाशुक्रकल्पदेवपुरुषपञ्चमपृथिवीनैरयिक(न०) लान्तककल्पदेवपुरुषचतुर्थपृथवीनैरयिकनपुंसकब्रह्मलोककल्पदेवपुरुपतृतीयपृथिवीनैरयिकनपुंसकमाहेन्द्रकल्पसनत्कुमारकल्पदेवपुरुषद्वितीयपृथिवीनैरयिकनपुंसकान्तरद्वीपकमनुष्यनपुंसका यथोत्तरमसख्येयगुणाः, ततो देवकुरूत्तरकुर्वकर्मभूमकहरिवर्षरम्यकवर्षाकर्मभूमकहैमवतहैरण्यवताकर्मभूमक-1 भरतैरावतकर्मभूमकपूर्व विदेहापरविदेहकर्मभूमकमनुष्यनपुंसका यथोत्तरं सोयगुणाः, स्वस्वस्थानेषु तु द्वये परस्परं तुल्याः, तत| ईशानकल्पदेवपुरुषा असद्धयेयगुणाः, तत ईशानकल्पदेवस्त्रियः सौधर्मकल्पदेवपुरुषाः सौधर्मकल्पदेवस्त्रियो यथोत्तरं सङ्ख्येयगुणाः | ततो भवनवासिदेवपुरुषा असलवेयगुणाः, तेभ्यो भवनवासिदेव स्त्रियः सङ्ख्येयगुणाः, तेभ्योऽस्यां रत्नप्रभायां पृथिव्यां नैरयिकनपुंसका असहयगुणाः, ततः खचरतिर्यग्योनिकपुरुषाः खचरतिर्यग्योनिकस्त्रियः स्थलचरतिर्यग्योनिकपुरुषाः स्थलचरतिर्यग्योनिकस्त्रियो जलचरतिर्यग्योनिकपुरुषा जलचरतिर्यग्योनिकस्त्रियो वानमन्तरा देवपुरुषा वानमन्तरदेवस्त्रियो ज्योतिष्कदेवपुरुषा ज्योतिष्कदेवत्रियो यथोत्तरं समयेयगुणाः, ततः खचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसका असङ्ख्येयगुणाः, ततः स्थलचरजलचरपञ्चेन्द्रियतिर्यग्यो| निकनपुंसकाः क्रमेण सध्येयगुणाः, ततश्चतुरिन्द्रियत्रीन्द्रियद्वीन्द्रियतिर्यग्योनिकनपुंसका यथोत्तरं विशेषाधिकाः, ततस्तेज:कायिकैके|न्द्रियतिर्यग्योनिकनपुंसका असङ्ख्येयगुणाः, ततः पृथिव्यवायुकायिकतिर्यग्योनिकनपुंसका यथोत्तरं विशेषाधिकाः, ततो बनस्पति
Jan Education
For Private Personal use only
Siw.jainelibrary.org
Page #178
--------------------------------------------------------------------------
________________
श्रीजीवा- जीवाभि० मलयगिरीयावृत्तिः
२ प्रतिपत्तो वेदानास्थित्यादिः |सू० ६३ अल्पबहुत्वं सू०६४
कायिकैकेन्द्रियतिर्यग्योनिकनपुंसका अनन्तगुणाः, निगोदजीवानामनन्तत्वात् ॥ सम्प्रति स्त्रीपुरुषनपुंसकानां भवस्थितिमानं काय स्थि- तिमानं च क्रमेणाभिधातुकाम आह
इत्थीणं भंते! केवइयं कालं ठिती पपणत्ता?, गोयमा! एगणं आएसेणं जहा पुचि भणियं, एवं पुरिसस्सवि नपुंसकस्सवि, संचिट्ठणा पुनरवि तिण्हपि जहापुट्विं भणिया, अंतरंपि तिण्हपि जहापुचि भणियं तहा नेयव्वं ॥ (सू०६३) 'इत्थीणं भंते! केवइयं कालं ठिई पण्णत्ता ?, इत्यादि, एतत्सर्व प्रागुक्तवद्भावनीयम् , अपुनरुक्तता च प्राक् रूयादीनां पृथक स्वस्वाधिकारे स्थित्यादि प्रतिपादितमिदानीं तु समुदायेनेति ॥ सम्प्रति स्त्रीपुरुषनपुंसकानामल्पबहुत्वमाह-(एयासि णं भंते! इत्थीणं पुरिसाणं नपुंसकाण य कयरे कयरेहितो अप्पा वा ४ ?, सबथोवा पुरिसा इत्थीओ संखेजगुणा नपुंसका अणंतगुणा) 'एयासि | भंते ! इत्थीण मित्यादि, सर्वस्तोका: पुरुषाः स्यादिभ्यो हीनसङ्ख्याकत्वात् , तेभ्यः स्त्रियः सङ्ख्येयगुणाः, ताभ्यो नपुंसका अनन्तगुणा:, एकेन्द्रियाणामनन्तानन्तसङ्ख्योपेतत्वात् । इह पुरुषेभ्यः स्त्रियः सङ्ख्येयगुणा इत्युक्तं, तत्र का: स्त्रियः खजातिपुरुषापेक्षया कतिगुणा इति प्रश्नावकाशमाशङ्कय तन्निरूपणार्थमाह
तिरिक्खजोणित्थियाओ तिरिक्खजोणियपुरिसहिंतो तिगुणाउ तिरूवाधियाओ मणुस्सित्थियाओ मणुस्सपुरिसेहिंतो सत्तावीसतिगुणाओ सत्तावीसयरूवाहियाओ देवित्थियाओ देवपुरिसेहितो बत्तीसइगुणाओ बत्तीसहरूवाहियाओ सेत्तं तिविधा संसारसमावण्णगा जीवा पण्णत्ता
ACROSCARSHAN
॥८७॥
Jain Education in
For Private & Personel Use Only
jainelibrary.org
Page #179
--------------------------------------------------------------------------
________________
Jain Education Int
॥ तिविसु होइ भेयो ठिई य संचिट्टणंतरऽप्पबहुं । वेदाण य बंधठिई वेओ तह किंपगारो उ ॥ १ ॥ से तं तिविहा संसारसमावन्नगा जीवा पण्णत्ता ॥ ( सू० ६४ )
'तिरिक्खजोणित्थीओ तिरिक्खजोणियपुरिसेहिंतो' इत्यादि तिर्यग्योनिकस्त्रियस्तिर्यग्योनिकपुरुषेभ्यस्त्रिगुणात्रिरूपाधिकाः, मनुष्यस्त्रियो मनुष्यपुरुषेभ्यः सप्तविंशतिगुणाः सप्तविंशतिरूपाधिकाः, देवपुरुषेभ्यो देवस्त्रियो द्वात्रिंशद्गुणा द्वात्रिंशद्वपाधिकाः, उक्तं च | वृद्धाचार्यैरपि — “तिगुणा तिरूवअहिया तिरियाणं इत्थिया मुणेयव्वा । सत्तावीसगुणा पुण मणुयाणं तदहिया चैव ॥ १ ॥ बत्ती - सगुणा बत्तीसरूवअहिया उ होंति देवाणं । देवीओ पण्णत्ता जिणेहिं जियरागदोसेहिं ॥ २ ॥ " प्रतिपत्त्युपसंहारमाह - 'सेत्तं ति - विहा संसारसमावन्नगा जीवा पण्णत्ता' इति ॥ सम्प्रत्यधिकृतप्रतिपत्त्यर्थाधिकारसंग्रहगाथामाह - 'तिविहेसु होइ भेओ' इत्यादि, त्रिविधेषु वेदेषु वक्तव्येषु भवति प्रथमोऽधिकारो भेदः ततः स्थितिः तदनन्तरं 'संचिट्टणं' ति सातत्येनावस्थानं तदनन्तरमन्तरं ततोऽल्पबहुत्वं ततो वेदानां बन्धस्थितिः तदनन्तरं किंप्रकारो वेद इति ॥
इति श्रीमलयगिरिविरचितायां जीवाजीवाभिगमटीकायां द्वितीया प्रतिपत्तिः समाप्ता ॥ २ ॥
इति वेदत्रैविध्यनिरूपिका द्वितीया प्रतिपत्तिः ॥
अगर
xxx x x x x
w.jainelibrary.org.
Page #180
--------------------------------------------------------------------------
________________
श्रीजीवा- तदेवमुक्ता द्वितीया प्रतिपत्तिः, सम्प्रति तृतीयप्रतिपस्यवसरः, तत्रेदमादिसूत्रम्
६३ प्रतिपत्तौ जीवाभि
तत्थ जे ते एवमाहंसु चउविधा संसारसमावण्णगा जीवा पण्णत्ता ते एवमासु, तंजहा-ने- चतुधा जी. मलयगि- रइया तिरिक्खजोणिया मणुस्सा देवा ॥ (१०६५)। से किं तं नेरइया ?, २ सत्तविधा पण्णत्ता, वाः सप्तधा रीयावृत्तिः तंजहा-पढमापुढविनेरइया दोचापुढविनेरइया तचापुढविनेर० चउत्थापुढवीनेर पंचमापु० ने
नारकाः रइ० छहापु० नेर० सत्तमापु० नेरइया । (सू०६६)। पढमा णं भंते! पढवी किनामा किंगोत्ता ॥८८॥
पृथ्वीनां पण्णता?, गोयमा! णामेणं धम्मा गोत्तेणं रयणप्पभा। दोचा णं भंते! पुढवी किंनामा किंगोत्ता
नामगोत्र पण्णत्ता?, गोयमा! णामेणं वंसा गोत्तेणं सकरप्पभा, एवं एतेणं अभिलावणं सव्वासिं पुच्छा, बाहल्यं च णामाणि इमाणि सेलातव्या(णि), (सेला तईया) अंजणा चउत्थी रिहापंचमी मघा छट्ठी माघवती सत्तमा, (जाव) तमतमागोत्तेणं पण्णत्ता। (सू०६७)। इमाणं भंते! रयणप्पभापुढवी केवतिया बाहलेणं पण्णत्ता?,गोयमा! इमा णं रयणप्पभापुढवी असिउत्तरं जोयणसयसहस्सं बाहल्लेणं पण्णत्ता, एवं एतेणं अभिलावेणं इमा गाहा अणुगंतव्या-आसीतं बत्तीसं अट्ठावीसं तहेव वीसं च ।
अट्ठारस सोलसगं अत्तरमेव हिहिमिया ॥१॥ (सू०६८) 'तत्थ जे ते एवमाहंसु चउविहा' इत्यादि, 'तत्र' तेषु दशसु प्रतिपत्तिमत्सु मध्ये ये ते आचार्या एवमाख्यातवन्तश्चतुर्विधाः | दा संसारसमापन्ना जीवा: प्रज्ञप्तास्ते एवमाख्यातवन्तस्तद्यथा-नैरयिकास्तिर्यग्योनिका मनुष्या देवाः ॥ 'से किं तमित्यादि, अथ के ते |
सू० ६५.
Jain Education
For Private & Personel Use Only
Mw.jainelibrary.org
Page #181
--------------------------------------------------------------------------
________________
नैरयिका:?, सूरिराह-नैरयिकाः सप्तविधाः प्रज्ञप्राः, तद्यथा-प्रथमायां पृथिव्यां नैरयिकाः प्रथमपृथिवीनैरयिका इत्यर्थः, एवं सर्वत्र भावनीयम् ॥ मम्प्रति प्रतिष्ठथिवि नामगोत्रं वक्तव्यं, तत्र नामगोत्रयोरयं विशेष:-अनादिकालसिद्धमन्वर्थरहितं नाम सान्वर्थ तुर नाम गोत्रमिति, तन्त्र नामगोत्रप्रतिपादनार्धमा---'इमा णं (पढमा णं) भंते !' इत्यादि, इयं भदन्त ! रत्नप्रभापृथिवी 'किनामा किमनादिकालप्रसिद्धान्वर्थरहितनामा ? 'किंगोत्रा ?' किमन्वर्थयुक्तनामा ?, भगवानाह-गौतम ! नाना धम्र्मेति प्रज्ञप्ता गोत्रेण रत्नप्रभा, तथा चान्वर्थमुपदर्शयन्ति पूर्वसूरयः-रबानां प्रभा-बाहुल्यं यत्र सा रशप्रभा रनबहुलेति भावः, एवं शेषसूत्राण्यपि प्रतिपथिवि प्रशनिर्वचनरूपाणि भावनीयानि, नवरं शर्कराप्रभादीनामियमन्वर्थभावना-शर्कराणां प्रभा--बाहुल्यं यत्र सा शर्कराप्रभा, एवं वालुका प्रभा पङ्कप्रभा इत्यपि भावनीयं, तथा धूमस्येव प्रभा यस्याः सा धूमप्रभा, तथा तमस: प्रभा-बाहुल्यं यत्र सा तमःप्रभा,31
तमस्तमस्य--प्रकृष्टतमस: प्रभा-बाहुल्यं यत्र सा तमस्तमप्रभा, अत्र केपुचित्पुस्तकेपु सङ्ग्रहणिगाथे-'धम्मा वंसा सेला अंजण रिट्ठा है मघा य मायवती । सत्तष्हं पुडवीणं एए नामा उ नायव्वा ॥ १ ॥ रयणा सक्कर बालुय पंका धूमा तमा [य] तमतमा य । सत्तण्हं
पुढवीणं एए गोता मुगेयच्या ॥ २॥" अधुना प्रतिपृथिवि बाहुल्यमभिधित्सुराह-'इमा णं भंते !' इत्यादि, इयं भदन्त ! रत्नप्रभा
पृथिवी कियद्वाहुल्येन प्रमा?, अत्र गोत्रेण प्रश्नो नान्नो गोत्रं प्रधानतरं प्रधानेन च प्रश्नायुपपन्नमिति न्यायप्रदर्शनार्थः, उक्तञ्च । IN/-न हीना बाक् सदा सता"मिति, भगवानाह-'अशीत्युत्तरम्' अशीतियोजनसहनाभ्यधिकं योजनशतसहस्रं बाहुल्येन प्रज्ञता । 15 एवं सर्वाग्यपि सूत्राणि भावनीयानि, अत्र सङ्ग्रहणिगाथा-"आतीयं बत्तीसं अट्ठावीसं च होइ वीसं च । अट्ठारस सोलसगं अट्ठो
त्तरमेव हिहिमिया ॥ १॥
Jain Education in
For Private Personal Use Only
jainelibrary.org
Page #182
--------------------------------------------------------------------------
________________
-
-
-
-
-
श्रीजीवा-| इमा णं भंते ! रयणप्पभापुढवी कतिविधा पण्णत्ता?, गोयमा! तिविहा पण्णत्ता, तंजहा-खरकंडे ४३ प्रतिपत्तो जीवाभित पंकबहले कंडे आवबहुले कंडे ॥ इमीसे णं भंते ! रय० पुढ० खरकंडे कतिविधे पण्णत्ते?, गोयमा! हपृथ्वीकामलयगिसोलसविधे पण्णत्ते, तंजहा-रयणकंडे १ वइरे२ वेसलिए ३ लोहितक्खे ४ मसारगल्ले ५ हंसगभेद
ण्डानि रीयावृत्तिः पुलए ७ सोयंधिए ८ जोतिरसे ९ अंजणे १० अंजणपुलए ११ रयते १२ जातरूवे १३ अंके १४ सू०६९
फलिहे १५ रिहे १६ कंडे ॥ इमीसे णं भंते! रयणप्पभापुढवीए रयणकंडे कतिविधे पण्णत्ते?, ॥ ८९ ॥
गोयमा! एगागारे पण्णते, एवं जाव रिटे। इनीसे णं भंते ! रयणप्पभापुढबीए पंकबहुले कंडे कतिविधे पण्णत्ते?, गोयमा! एकागारे पण्णत्ते। एवं आवबहले कंडे कतिविधे पण्णत्ते?, गोयमा! एकागारे पण्णत्ते । सक्करप्पभाए णं भंते! पुढवी कतिविधा पण्णता?, गोयमा! एकागारा
पपणत्ता, एवं जाव अहेसत्तमा ।। (मृ०६९) 'इमा णं भंते' इत्यादि इयं भदन्त ! रत्नप्रभा पृथिवी 'कतिविधा' कतिप्रकारा कतिविभागा प्रज्ञप्ता?, भगवानाह-गौतम ! 'त्रि-1 विधा' त्रिविभागा प्रज्ञप्ता, तद्यथा-खरकाण्ड'मित्यादि, काण्डं नाम विशिष्टो भूभागः, खरं-कठिनं, पङ्कबहुलं ततोऽब्बहुलं चान्व-1 Vार्थतः प्रतिपत्तव्यं, क्रमश्चैतेषामेवमेव, तद्यथा-प्रथमं खरकाण्डं तदनन्तरं पडूयहलं ततोऽवबहुल मिति ॥ 'इमीसे ण भत इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां खरकाण्डं कतिविध प्रज्ञप्तं ?, भगवानाह-गौतम! 'पोडशविध पोडशविभाग प्रज्ञप्त, तद्यथा। ॥८९ ।। -रयणे' इति, पर्दैकदेशे पदसमुदायोपचारादू रत्नकाण्डं तच्च प्रथम, द्वितीयं वनकाण्डं, तृतीयं वैडूर्यकाण्डं, चतुर्थ लोहितकाण्डं,
--
-%--
-7-05
9
+
in Education in
For Private Personal Use Only
aodjainelibrary.org
Page #183
--------------------------------------------------------------------------
________________
156454
पञ्चमं मसारगल्लकाण्डं, पष्ठं हंसगर्भकाण्डं, सप्तमं पुलककाण्डम् , अष्टमं सौगन्धिककाण्डं, नवमं ज्योतीरसकाण्डं, दशममञ्जनकाकाण्डम् , एकादशमञ्जनपुलककाण्ड, द्वादशं रजतकाण्डं, त्रयोदशं जातरूपकाण्डं, चतुर्दशमङ्ककाण्डं, पथदर्श स्फटिककाण्डं पोडशं |रिष्टर नकाण्डं, तत्र रत्नानि-कर्केतनादीनि तत्प्रधान काण्डं रत्मकाण्डं, वनरन्नप्रधान काण्डं वनकाण्डम् , एवं शेपाण्यपि, एकैकं च | काण्डं योजनसहस्रबाहल्यम् ॥ इमीसे णं भंते' इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां रनकाण्डं 'कतिविधं' कतिप्रकारं कतिविभागमिति भावः प्रज्ञप्तं?. भगवानाह-एकाकारं प्रज्ञप्तं । एवं शेषकाण्डविषयाण्यपि प्रश्ननिर्वचनसूत्राणि क्रमेण भावनीयानि । एवं पङ्कबहुलाब्बहुलविषयाण्यपि । 'दोच्चा णं भंते' इत्यादि. द्वितीयादिपृथिवीविपयाणि सूत्राणि पाठसिद्धानि ॥ सन्प्रति प्रतिपृथिवि नरकावाससङ्ख्याप्रतिपादनार्थमाह
इमीसे णं भंते ! रयणप्पभाए पुढवीए केवइया निरयावाससयसहस्सा पण्णता?, गोयमा! तीसं णिरयावाससयसहस्सा पण्णत्ता, एवं एतेणं अभिलावणं सवासिं पुच्छा, इमा गाहा अणुगंतव्वा-तीसाय पण्णवीसा पण्णरस दसव तिणि य हवंति। पंचूणसयसहस्सं पंचेव अगुत्तरा णरगा ॥१॥ जाव अहेसत्तमाए पंच अणुत्तरा महतिमहालया महाणरगा पण्णत्ता, तंजहाकाले महाकाले रोलए महारोरुए अपतिहाणे ॥ (म०७०) । अस्थि णं भंते! इमीसे रयणप्पभाए पुढवीए अहे घणोदधीति वा घणवातेति वा तणुवातेति वा ओवासंतरेति वा?, हंता अस्थि, एवं जाव अहे सत्तमाए ॥ (सू०७१)
SCOR-36-6-%250-25%8-0-50-507
RSSC
-CG-OChi
-
JainEducation inter
For Private
Personal Use Only
Hw.jainelibrary.org
Page #184
--------------------------------------------------------------------------
________________
॥९॥
वासाः, चतसृषु विदिक्षु प्र
श्रीजीवा- हमीसे भंते इत्यादि, सुगम, नवरमियमत्र सङ्ग्रहणिगाथा-"तीसा य पण्णवीसा पणरस दस चेव सयसहस्साई 6 प्रतिपत्ती जीवाभि० तिण्णेगं पंचूर्ण पंचेव अणुत्तरा निरया ॥१॥” अधःसप्तम्यां च पृथिव्यां कालादयो महानरका अप्रतिष्टानाभिधस्य नरकस्य पू
निरयावामलयगि-हादिक्रमेण, उक्तञ्च-पुव्वेण होइ कालो अवरेणं अप्पइट्ट महकालो। रोरु दाहिणपासे उत्तरपासे महारोरू ॥१॥" रत्नप्रभादिषु
ससंख्या रीयावृत्तिःच तमःप्रभापर्यन्तासु पटसु पृथिवीपु प्रत्येकं नरकावासा द्विविधाः, तद्यथा-आवलिकाप्रविष्टाः प्रकीर्णकरूपाश्च, तत्र रजप्रभायां पृ
सू०७० थिव्यां त्रयोदश प्रस्तटाः, प्रस्तटा नाम वेश्मभूमिकाकल्पाः, तत्र प्रथमप्रस्तटे पूर्वादिपु चतसृपु दिक्षु प्रत्येकमेकोनपञ्चाशत् नरका- अधोघनोवासाः, चतसृप विदिक्ष प्रत्येकमष्टचत्वारिंशत् , मध्ये च सीमन्तकाख्यो नरकेन्द्रकः, सर्वसङ्ख्यया प्रथमप्रस्तटे नरकावासानामावलि-16दध्यादिः काप्रविष्टानामेकोननवत्यधिकानि त्रीणि शतानि ३८९, शेपेषु च द्वादशसु प्रस्तटेषु प्रत्येकं यथोत्तरं दिक्षु विदिक्षु चैकैकनरकावासहा
सू०७१ निभावाद् अष्टकाष्टकहीना नरकावासा द्रष्टव्याः, तत: सर्वसङ्ख्यया रत्नप्रभायां पृथिव्यामावलिकाप्रविष्टा नरकावासाश्चतुश्चत्वारिंशच्छतानि त्रयस्त्रिंशदधिकानि ४४३३, शेपास्त्वेकोनत्रिंशलक्षाणि पञ्चनवतिसहस्राणि पश्च शतानि सप्तषष्ट्यधिकानि २९९५५६७ प्रकीर्णकाः, तथा चोक्तम्-'सत्तट्ठी पंचसया पणनउइसहस्स लक्खगुणतीसं । रयणाए सेढिगया चोयालसया उ तित्तीसं ॥१॥” उभ-I यमीलने त्रिंशल्लक्षा नरकावासानां भवन्ति ३०००००० । शर्कराप्रभायामेकादश प्रस्तटाः, "नरकपटलान्यधोऽधो द्वन्द्वहीनानी"ति वचनात् , तत्र प्रथमे प्रस्तटे चतसपु दिक्षु षट्त्रिंशद् आवलिकाप्रविष्टा नरकावासाः, विदिक्षु पञ्चत्रिंशत् , मध्ये चैको नरकेन्द्रकः, सर्वसङ्ख्यया द्वे शते पञ्चाशीत्यशिके २८५, शेषेषु तु दशसु प्रस्तटेषु प्रत्येक क्रमेणाधोऽधोऽष्टकाष्ठकहानिः, प्रतिदिक्प्रतिविदिक्षु(क्च) 3॥ ९ ॥ एकैकनरकावासहानेः, ततस्तत्र सर्वसङ्ख्ययाऽऽवलिकाप्रविष्ठा नरकावासा: षड्विंशतिशतानि पञ्चनवत्यधिकानि २६९५, शेषाश्चतुर्विश-11
Jain Education
a
l
Kiww.jainelibrary.org
Pral
Page #185
--------------------------------------------------------------------------
________________
तिलक्षाः सप्तनवतिः सहस्राणि त्रीणि शतानि पञ्चोत्तराणि २४९७३०५ पुष्पावकीर्णकाः, उक्तञ्च-'सत्ताणउइ सहम्सा चउहै वीसं लक्ख तिसय पंचऽहिया । बीयाए सेढिगया छव्वीससया उ पणनउया ॥१॥” उभयमीलने पञ्चविंशतिर्लक्षा नरकावासानाम् | |२५००००० । वालुकाप्रभायां नव प्रस्तटाः, प्रथमे च प्रस्तटे एकैकस्यां दिशि आवलिकाप्रविष्टा नरकावासाः पञ्चविंशतिः विदिशि चतुर्विंशतिः मध्ये चैको नरकेन्द्रक इति सर्वसङ्ख्यया सप्तनवतं शतं १९७, शेपेषु चाष्टसु प्रस्तटेषु प्रत्येकं क्रमेणाधोऽधोऽष्टकहानिः, तत्र च कारणं प्रागेवोक्तं, तत: सर्वसङ्ख्यया तत्रावलिकाप्रविष्टा नरकावासाश्चतुर्दश शतानि पञ्चाशीत्यधिकानि १४८५, शेषास्तु पुष्पावकीर्णकाश्चतुर्दश लक्षा अष्टनवतिः सहस्राणि पञ्च शतानि पञ्चदशाधिकानि १४९८५१५, उक्तञ्च-"पंचसया पन्नारा अडनवइसहस्स लक्ख चोद्दस य । तइयाए सेढिगया पणसीया चोदससया उ ।। १॥" उभय मीलने पञ्चदश लक्षा नरकावासानाम् १५०००००। पङ्कप्रभायां सप्त प्रस्तटाः, प्रथमे च प्रस्तटे प्रत्येकं दिशि षोडश षोडश आवलिकाप्रविष्टा नरकावासाः विदिशि पञ्चदश पञ्चदश मध्ये चैको नरकेन्द्रक: सर्वसङ्ख्यया पञ्चविंशतिशतं १२५, शेषेषु षट्सु प्रस्तटेषु पूर्ववत् प्रत्येक क्रमेणाधोऽधोऽष्टकाष्टकहानिः, ततः सर्वसङ्ख्यया तत्रावलिकाप्रविष्टा नरकावासाः सप्त शतानि सप्तोत्तराणि ७०७, शेषास्तु पुष्पावकीर्णका नव लक्षा नवनवतिः सहस्राणि द्वे शते त्रिनवत्यधिके ९९९२९३, उक्तञ्च-'तेणउया दोणि सया नवनउइसहस्स नव य लक्खा य । पंकाए सेढिगया सत्त सया हुंति सत्तहिया ॥१॥" उभयमीलने नरकावासानां दश लक्षाः १०००००० । धूमप्रभायां पञ्च प्रस्तटाः, प्रथमे च प्रस्तटे एकैकस्यां दिशि नव नव आवलिकाप्रविष्टा नरकावासाः, विदिशि अष्टौ अष्टौ मध्ये चैको नरकेन्द्रक इति सर्वसङ्ख्यया एकोनसप्ततिः ६९,
शेषेषु चतुषु प्रस्तटेषु पूर्ववत्प्रत्येक क्रमेणाधोऽधोऽष्टकाष्टकहानिः, ततः सर्वसङ्ख्यया तत्रावलिकाप्रविष्टा नरकावासा द्वे शते पञ्चषष्ट्यजी०च०१६
२-१
Jain Education in
For Private & Personel Use Only
R
ainelibrary.org
Page #186
--------------------------------------------------------------------------
________________
प्रतिपत्तौ उद्देशः १ काण्डाद्य
न्तरं सू०७२
श्रीजीवा- धिक २६५, शेषाः पुष्पावकीर्णका द्वे लक्षे नवनवतिः सहस्राणि सप्त शतानि पञ्चत्रिंशदधिकानि २९९७३५, उक्तञ्च-"सत्तसया
पणतीसा नवनवइ [य] सहस्स दो य लक्खा य । धूमाए सेढिगया पणसट्ठा दो सया होंति ॥ १॥" सर्वसङ्ख्यया तिस्रो लक्षाः मलयगि- ३००००० नरकावासानाम् । तमःप्रभायां त्रयः प्रस्तटाः, तत्र प्रथमे प्रस्तटे प्रत्येकं दिशि चत्वारश्चत्वार आवलिकाप्रविष्टा नर. रीयावृत्तिः ने | कावासा विदिशि त्रयस्त्रयो मध्ये चैको नरकेन्द्रक इति सर्वसङ्ख्यया एकोनत्रिंशत् २९, शेषयोस्तु प्रस्तटयोः प्रत्येक क्रमेणाधोऽधोऽ
ष्टकाष्टकहानिः, तत: सर्वसङ्ख्ययाऽऽवलिकाप्रविष्टा नरकावासास्त्रिषष्टिः ६३, शेषास्तु नवनवतिः सहस्राणि नव शतानि द्वात्रिंशदधि॥९१॥
६ कानि पुष्पावकीर्णकाः ९९९३२, उक्तञ्च–'नवनउई य सहस्सा नत्र चेव सया हवंति बत्तीसा । पुढवीए छट्ठीए पइण्णगाणेस
संखेवो ॥ १॥” उभयमीलने पञ्चोनं नरकावासानां लक्षम् ९९९९५ ॥ सम्प्रति प्रतिपृथिवि घनोदध्याद्यस्तित्वप्रतिपादनार्थमाह |-अस्थि णं भंते !' इत्यादि, अस्ति भदन्त ! अस्याः प्रत्यक्षत उपलभ्यमानाया रत्नप्रभायाः पृथिव्या अधो धनः-स्त्यानीभूतोदक उदधिर्घनोदधिरिति वा घन:-पिण्डीभूतो वात: घनवात इति वा तनुवात इति वा अवकाशान्तरमिति वा ?, अवकाशान्तरं नाम शुद्धमाकाशं, भगवानाह-हन्त ! अस्ति, एवं प्रतिपृथिवि तावद्वाच्यं यावद्धःसप्तम्याः ॥
इमीसे णं भंते ! रयणप्पभाए पुढवीए खरकंडे केवतियं बाहल्लेणं पण्णत्ते?, गोयमा! सोलस जोयणसहस्साई बाहल्लेणं पन्नत्ते ॥ इमीसे णं भंते ! रयणप्पभाए पुढवीए रयणकंडे केवतियं बाहल्लेणं पन्नत्ते?, गोयमा! एकं जोयणसहस्सं बाहल्लेणं पण्णत्ते, एवं जाव रिहे । इमीसे णं भंते! रयः पु० पंकबहुले कंडे केवतियं बाहल्लेणं पन्नत्ते?, गोयमा! चतुरसीतिजोयणसहस्साई बाहल्लेणं प
ACANCCRACT
॥ ९१॥
Jain Education
&
For Private Personel Use Only
A
rjainelibrary.org
Page #187
--------------------------------------------------------------------------
________________
एणत्ते । इमीसे णं भंते ! रय० पु० आवबहले कंडे केवतियं बाहल्लेणं पन्नत्ते?, गोयमा! असीतिजोयणसहस्साई बाहल्लेणं पन्नत्ते । इमीसे गं भंते! रयणप्पभाए पु० घणोदही केवतियं बाहल्लेणं पन्नत्ते?, गोयमा! वीसंजोयणसहस्साई बाहल्लेणं पण्णत्ते।इमीसे णं भंते ! रय० पु० घणवाए केवतियं बाहल्लेणं पन्नत्ते?, गोयमा! असंग्वेजाई जोयणसहस्साई बाहल्लेणं पण्णत्ते, एवं तणुवातेऽवि
ओवासंतरेऽवि । सकरप्प० भंते! पु० घणोदही केवतियं बाहल्लेणं पण्णत्ते?, गोयमा! वीसं जोयणसहस्साई बाहल्लेणं पण्णत्ते । सकरप्प० पु० घणवाते केवइए बाहल्लेणं पण्णत्ते?, गोयमा! असंखे० जोयणसहस्साई बाहल्लेणं पण्णत्ते, एवं तणुवातेवि, ओवासंतरेवि जहा सकरप्प० पु०
एवं जाव अधेसत्तमा ॥ (सू०७२) 'इमीसे णं भंते !' इत्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्याः सम्बन्धि यत्प्रथमं खरं-खराभिधानं काण्डं तत् कियद्वाह|ल्येन प्रज्ञप्तम् ?, भगवानाह-गौतम! षोडश योजनसहस्राणि ॥ 'इमीसे ण'मित्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्या रत्नं
रत्नाभिधानं काण्डं तत् कियाहल्येन प्रज्ञप्तम् ?, भगवानाह-गौतम! एकं योजनसहस्रं । एवं शेषाण्यपि काण्डानि वक्तव्यानि या-त भवद् रिष्ठं-रिष्ठाभिधानं काण्डम् । एवं पङ्कबहुलाब्धहुलकाण्डसूत्रे अपि व्याख्येये, पङ्कबहुलं काण्डं चतुरशीतियोजनसहस्राणि
बाहल्येन, अब्बहुलं काण्डमशीतिर्योजनसहस्राणि, सर्वसङ्ख्यया रत्नप्रभाया बाहल्यमशीतिसहस्राधिकं लक्षं, तस्या अधो धनोदधिः विंशतियोंजनसहस्राणि बाहल्येन, तस्याप्यधो घनवातोऽसङ्ख्येयानि योजनसहस्राणि बाहल्येन, तस्याप्यधोऽसङ्ख्येयानि योजनसहस्राणि
For Private
Personal Use Only
LAajainelibrary.org
Page #188
--------------------------------------------------------------------------
________________
प्रतिपत्ती उद्देशः १ रत्नप्रभा काण्डादिद्रव्यस्व. सू०७३
श्रीजीवा- तनुवातो बाहल्येन, तस्याप्यधोऽसयेयानि योजनसहस्राणि बाहल्येनावकाशान्तरम् । एवं शेषाणामपि पृथिवीनां घनोदध्यादयः प्रत्येकं | जीवाभिएतावद्वक्तव्या यावद्धःसप्तम्याः ।। मलयगि-2 इमीसेणं भंते! रयणप्प० पु० असीउत्तरजोयण(सय)सहस्सबाहल्लाए खेत्तच्छेएणं छिन्नमाणीए रीयावृत्तिः अस्थि व्वाइं वण्णतो कालनीललोहितहालिद्दसुकिल्लाई गंधतो सुरभिगंधाई दुन्भिगंधाई रसतो ॥ ९२॥
तित्तकडुयकसायअंबिलमहराई फासतो कक्खडम उयगरुयलहुसीत उसिणणिद्धलुक्खाई संठाणतो परिमंडलवतंसचउरंसआययसंठाणपरिणयाई अन्नमन्नबद्धाई । अण्णमण्णपुट्ठाई अण्णमण्णओगाढाई अण्णमण्णसिणे हपडिबद्धाइं अण्णमण्णघडत्ताए चिटुंति?, हंता अस्थि । इमीसेणं भंते! रयणप्प भाए पु० खरकंडस्स सोलसजोयणसहस्सवाहल्लस्स खेत्तच्छेएणं छिज्जमाणस्स अस्थि दव्वाई वण्णओ काल जाव परिणयाइं?, हंता अस्थि । इमीसे णं रयणप्प० पु० रयणनामगस्स कंडस्स जोयणसहस्सबाहल्लस्स खेत्तच्छेएणं छिज० तं चेव जाव हंता अस्थि, एवं जाव रिहस्स, इमीसे गं भंते ! रयणप्प. पु. पंकबहुलस्स कंडस्स चउरासीतिजोयणसहस्सबाहल्लस्स खेत्ते तं चेव, एवं आवबहुलस्सवि असीतिजोयणसहस्सवाहल्लस्स । इमीसे णं भंते! रयणप्प० पु० घणोदधिस्स वीसं जोयणसहस्सबाहल्लस्स खेत्तच्छेदेण तहेव । एवं घणवातस्स अंसखेजजोयणसहस्सबाहल्लस्स तहेव, ओवासंतरस्सवि तं चेव ॥ सकरप्पभाए णं भंते! पु. बत्तीसुत्तरजोयणसतस
MASCCCORGANGALSCRCACANCIENCE
Jain Education
For Private Personel Use Only
Mr.jainelibrary.org
Page #189
--------------------------------------------------------------------------
________________
हस्सवाहल्लस्स खेत्तच्छेएण छिजमाणीए अस्थि दवाई वण्णतो जाव घडत्ताए चिट्ठति?, हता अत्थि, एवं घणोदहिस्स वीसजोयणसहस्सबाहल्लस्स घणवातस्स असंखेजजोयणसहस्सबाहल्लस्स,
एवं जाव ओवासंतरस्स, जहा सकरप्पभाए एवं जाव अहेसत्तमाए ॥ (सू०७३) है 'इमीसे णं भंते' इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यामशीत्युत्तरयोजनशतसहस्रबाहल्यायां क्षेत्रच्छेदेन-बुद्ध्या प्रतर
काण्डविभागेन छिद्यमानायाम् , अस्तीति निपातोऽत्र बहुलवचनार्थगर्भः, सन्ति द्रव्याणि वर्णत: कालानि नीलानि लोहितानि हारिद्राणि शुक्लानि, गन्धतः सुरभिगन्धीनि दुरभिगन्धीनि च, रसतस्तिक्तरसानि कटुकानि कषायाणि अम्लानि मधुराणि, स्पर्शत: कर्कशानि मृदूनि गुरुकाणि लघूनि शीतानि उष्णानि स्निग्धानि कक्षाणि, संस्थानतः परिमण्डलानि वृत्तानि व्यस्राणि चतुरस्राणि आयतानि, कथम्भूतान्येतानि सर्वाण्यपि ? इत्यत आह-'अन्नमन्नपुट्ठाई' इत्यादि, अन्योऽन्य-परस्परं स्पृष्टानि-स्पर्शमात्रोपेतानि, तथाऽन्योऽन्यं-परस्परमवगाढानि यत्रैकं द्रव्यमवगाढं तत्रान्यदपि देशतः कचित्सर्वतोऽवगाढमित्यर्थः, तथाऽन्योऽन्यं-परस्परं स्नेहेन प्रतिबद्धानि येनैकस्मिन् चाल्यमाने गृह्यमाणे वाऽपरमपि चलनादिधर्मोपेतं भवति, एवम् 'अन्नोन्नघडत्ताए चिट्ठति' इति, अन्यो|ऽन्य-परस्परं घटन्ते-संबध्नन्तीति अन्योऽन्यघटास्तद्भावोऽन्योऽन्यघटता तया-परस्परसंबद्धतया तिष्ठन्ति, भगवानाह-'हंता
अत्थि' 'हन्त !' इति प्रत्यवधारणे सन्त्येवेत्यर्थः । एवमस्यामेव रत्नप्रभायां पृथिव्यां खरकाण्डस्य षोडशयोजनसहस्रप्रमाणबाहल्यस्य,
तदनन्तरं रत्नकाण्डस्य योजनसहस्रबाहल्यस्य, ततो वनकाण्डस्य यावद्रिष्ठकाण्डस्य, तदनन्तरमस्यामेव रत्नप्रभायां पृथिव्यां पङ्कबहुबालकाण्डस्य चतुरशीतियोजनसहस्रबाहल्यस्य, तदनन्तरमबबहुलकाण्डस्याशीतियोजनसहस्रबाहल्यस्य, तदनन्तरमस्या एव रत्नप्रभाया घ
Jain Education in
For Private & Personel Use Only
A
jainelibrary.org
Page #190
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
॥ ९३ ॥
Jain Education
३ प्रतिपत्तौ
| नोदधेर्योजनविंशतिसहस्रप्रमाणबाहल्यस्य, ततोऽसङ्ख्यातयोजनसहस्रप्रमाणबाहुल्यस्य घनवातस्य तत एतावत्प्रमाणबाहल्यस्य तनुवातस्य ततोऽवकाशान्तरस्य तावत्प्रमाणस्य । ततः शर्कराप्रभायाः पृथिव्या द्वात्रिंशत्सहस्रोत्तरयोजनशतसहस्रबाहुल्यपरिमाणायाः, तस्या एवाधस्ताद्यथोक्तप्रमाणबाहुल्यानां घनोद्धिघनवा ततनुवातावकाशान्तराणाम् एवं यावदधः सप्तम्याः पृथिव्या अष्टसहस्राधिकयोजनशतसहस्रपरिमाणबाहल्यायाः, ततस्तस्या एवाधः सप्तम प्रथिव्या अधस्तात्क्रमेण घनोदधिघनवाततनुवातावकाशान्तराणां प्रश्न- 8 दिसंस्थानं निर्वचनसूत्राणि यथोक्तद्रव्यविषयाणि भावनीयानि ॥ सम्प्रति संस्थानप्रतिपादनार्थमाह
उद्देशः १ रत्नप्रभा
सू० ७४
इमा णं भंते! रयणप्प० पु० किंसंठिता पण्णत्ता ?, गोयमा ! झल्लरिसंठिता पण्णत्ता । इमीसे गं भंते! रयणप्प० पु० खरकंडे किंसंठिते पण्णत्ते ?, गोयमा ! झल्लरिसंठिते पण्णत्ते । इमीसे णं भंते! रयणप० पु० रयणकंडे किंसंठिते पण्णत्ते ?, गोयमा ! झल्लरिसंठिए पण्णत्ते । एवं जावरिठ्ठे । एवं पंकबहुलेवि, एवं आवबहुलेवि घणोदधीवि घणवाएवि तणुवाएवि ओव संतरेवि, सव्वे झल्लरिसंठिते पण्णत्ते । सकरप्पभा णं भंते! पुढवी किंसंठिता पण्णत्ता ?, गोयमा ! झलरिसंठिता पण्णत्ता, सक्करप्पभापुढवीए घणोधी किंसंठिते पण्णत्ते ?, गोयमा ! झल्लरिसंठिते पण्णत्ते, एवं जाव ओवासंतरे, जहा सकरप्पभाए वत्तच्वया एवं जाव असत्तमाएवि || (सू०७४) 'इमा णं भंते' इत्यादि, 'इयं' प्रत्यक्षत उपलभ्यमाना णमिति वाक्यालङ्कृतौ रत्नप्रभापृथिवी किमिव संस्थिता किंसंस्थिता प्रज्ञप्ता ?, भगवानाह - गौतम ! झल्लरीव संस्थिता झल्लरीसंस्थिता प्रज्ञप्ता, विस्तीर्णवलयाकारत्वात् । एवमस्यामेव रत्नप्रभायां पृथिव्यां खरकाण्डं, तत्रापि
॥ ९३ ॥
jainelibrary.org
Page #191
--------------------------------------------------------------------------
________________
रत्नकाण्डं, ततो वनकाण्डं, ततो यावद् रिष्ठकाण्डं, तदनन्तरं पङ्कबहुलकाण्डं, ततो जल काण्डं, तदनन्तरमस्या एव रत्नप्रभायाः पृथिव्या अधस्तात्क्रमेण घनोदधिधनवाततनुवातावकाशान्तराणि यावधःसप्तमीपृथिवी, तस्याश्चाधस्तात्क्रमेण घनोदधिधनवाततनु-1 वातावकाशान्तराणि झल्लरीसंस्थानानि वक्तव्यानि ॥ ननु चैता: सप्तापि पृथिव्यः सर्वासु दिक्षु किमलोकस्पर्शिन्य उत न? इति, | उच्यते, नेति ब्रूमः, यद्येवं ततः
इमीसे णं भंते ! रयणप्प० पुढवीए पुरथिमिल्लातो उवरिमंताओ केवतियं अबाधाए लोयंते पपणत्ते?, गोयमा! दुवालसहिं जोयणेहिं अबाधाए लोयंते पण्णत्ते, एवं दाहिणिल्लातो पचत्थिमिल्लातो उत्तरिल्लातो । सक्करप्प० पु० पुरथिमिल्लातो चरिमंतातो केवतियं अबाधाए लोयंते पपणत्ते?, गोयमा! तिभागूणेहिं तेरसहिं जोयणेहिं अबाधाए लोयंते पण्णत्ते, एवं चउद्दिसिंपि। वालुयप्प० पु० पुरथिमिल्लातो पुच्छा, गोयमा! सतिभागेहिं तेरसहिं जोयणेहिं अबाधाए लोयंते पण्णत्ते, एवं चउद्दिसिंपि, एवं सव्वासिं चउसुवि दिसासु पुच्छितव्वं । पंकप्प० चोद्दसहिं जोयणेहिं अबाधाए लोयंते पण्णत्ते । पंचमाए तिभागूणेहिं पन्नरसहिं जोयणेहिं अबाधाए लोयंते पण्णत्ते । छट्ठीए सतिभागेहिं पन्नरसहिं जोयणेहिं अबाधाए लोयंते पण्णत्ते । सत्तमीए सोलसहिं जोयणेहिं अबाधाए लोयंते पण्णत्ते, एवं जाव उत्तरिल्लातो ॥ इमीसे णं भंते! रयण पु० पुरथिमिल्ले चरिमंते कतिविधे पण्णत्ते?, गोयमा! तिविहे पण्णत्ते, तंजहा-घणोदधिवलए
Jain Education
a
l
For Private & Personel Use Only
jainelibrary.org
Page #192
--------------------------------------------------------------------------
________________
श्रीजीवा- घणवायवलए तणुवायवलए। इमीसे णं भंते! रयणप्प० पु० दाहिणिल्ले चरिमंते कतिविधे पण्णत्ते?, ४३ प्रतिपत्तो जीवाभि० गोयमा! तिविधे पण्णत्ते, तंजहा,-एवं जाव उत्तरिल्ले, एवं सव्वासिं जाव अधेसत्तमाए उत्त- उद्देशः१ मलयगि- रिल्ले ॥ (सू०७२)
रत्नप्रभा रीयावृत्तिः ।
'इमी से णं भंते' इत्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्याः 'पुरथिमिल्लाओं' इति पूर्वदिग्भाविनश्चरमान्तात् 'केवइयाए' दीनाम
इति कियत्याऽबाधया-अपान्तरालरूपया लोकान्तोऽलोकावधिपरिच्छिन्नः प्रज्ञप्तः ?, भगवानाह-द्वादश योजनानि, द्वादशयोजनप्रमा- लोकाबा॥ ९४॥
णयेत्यर्थः, अवाधया लोकान्तः प्रज्ञप्तः, किमुक्तं भवति ?-रत्ननभाया: पृथिव्याः पूर्वस्यां दिशि चरमपर्यन्तात्परतोऽलोकार्वाग् अपा- धादि न्तरालं द्वादश योजनानि, एवं दक्षिणस्यामपरस्यामुत्तरस्यां चापान्तरालं वक्तव्यं, दिग्ग्रहणं चोपलक्षणं तेन सर्वासु विदिक्ष्वपि यथोक्त- सू० ७५ |मपान्तरालमवसातव्यं, शेषाणां तु पृथिवीनां सर्वासु दिक्षु विदिक्षु च चरमपर्यन्तादलोकः क्रमेणाधोऽधस्त्रिभागोनेन योजनेनाधिकै
दशभियोजनैरवगन्तव्यः, तद्यथा-शर्कराप्रभायाः पृथिव्याः सर्वासु दिक्षु विदिक्षु च चरमपर्यन्तादलोकादगपान्तरालं त्रिभागो18|नानि त्रयोदश योजनानि, वालुकाप्रभायाः सत्रिभागानि त्रयोदश योजनानि, पङ्कप्रभाया: परिपूर्णानि चतुर्दश योजनानि, धूमप्रभादियास्त्रिभागोनानि पञ्चदश योजनानि, तम:प्रभायाः सत्रिभागानि पञ्चदश योजनानि, अधःसप्तमपृथिव्याः परिपूर्णानि षोडश
योजनानि, सूत्राक्षराणि पूर्ववद्योजनीयानि ॥ अथामूनि रत्नप्रभादीनां द्वादशयोजनप्रमाणादीनि अपान्तरालानि किमाकाशरूपाणि उत घनोदध्यादिव्याप्तानि ?, उच्यते, घनोदध्यादिव्याप्तानि, तत्र कस्मिन्नपान्तराले कियान् घनोदध्यादि: ? इति प्रतिपादनार्थमाह-'इमी
॥९४॥ से णं भंते' इत्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्याः पूर्व दिग्भावी 'चरमान्तः' अपान्तराललक्षण: 'कतिविधः' कतिप्रकारः
in Education
For Private & Personel Use Only
arjainelibrary.org
-5
Page #193
--------------------------------------------------------------------------
________________
Jain Educatio
कतिविभाग इत्यर्थः प्रज्ञप्तः ?, भगवानाह - गौतम ! त्रिविधः प्रज्ञतः, तद्यथा - 'घनोदधिवलय' वलयाकारघनोदधिरूप इत्यर्थ:, एवं धनवातवलयस्तनुवातवलयश्च इयमत्र भावना - सर्वासां पृथिवीनामधो यत्प्राग् बाहल्येन घनोदध्यादीनां परिमाणमुक्तं तन्मध्यभागे द्रष्टव्यं ते हि मध्यभागे यथोक्तप्रमाणबाहुल्यास्ततः प्रदेशहान्या प्रदेशहान्या हीयमानाः स्वस्वपृथिवीपर्यन्तेषु तनुतरा भूत्वा स्वां स्वां पृथिवीं वलयाकारेण वेष्टयित्वा स्थिताः, अत एवामूनि वळयान्युच्यन्ते, तेषां च वलयानामुच्चैस्त्वं सर्वत्र स्वस्वपृथिव्यनुसारेण परिभावनीयं तिर्यग्बाहुल्यं पुनर वक्ष्यते, इदानीं तु विभागमात्रमेवापान्तरालस्य प्रतिपादयितुमिष्टमिति तदेवोक्तं, एवमस्या रत्नप्रभायाः पृथिव्याः शेषासु दिक्षु, एवं शेषाणामपि पृथिवीनां चतसृष्वपि दिक्षु प्रत्येकं २ विभागसूत्रं भणितव्यम् ॥ सम्प्रति घनोदधिवलयस्य तिर्यग्वाहुल्यमानमाह -
tional
इसे भंते! रणप० पुढवीए घणोदधिवलए केवतियं बाहल्लेणं पण्ण से?, गोयमा ! छ जोयणाणि बालेणं पण्णत्ते । सक्करप्प० पु० घणोदधिवलए केवतियं बाहल्लेणं पण्णत्ते ?, गोयमा ! सतिभागाईं छजोयणाई बाहल्लेणं पण्णत्ते । वालुयप्पभाए पुच्छा गोयमा ! तिभागूणाई सन्त जोयणाई बाहल्लेणं प० । एवं एतेणं अभिलावेणं पंकप्पभाए सत्त जोयणाई बाहल्लेणं पण्णत्ते । धूमप्पभाए सतिभागाईं सत्त जोयणाई पण्णत्ते । तमप्पभाए तिभागूणाई अट्ठ जोयणाई । तमतमप्पभाए अट्ठ जाई ॥ इमसे णं रणप्प० पु० घणवायवलए केवतियं वाल्लेणं पण्णत्ते ?, गोयमा ! अद्धपंचमाइं जोयणाई बाहल्लेणं । सकरप्पभाए पुच्छा, गोयमा ! कोसूणाई पंच जोयणाई बाहल्लेणं पण्णत्ताई,
Page #194
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
३ प्रतिपत्ती उद्देशः १ घनोदध्यादिबाहल्यं
एवं एतेणं अभिलावेणं वालुयप्पभाए पंच जोयणाई बाहल्लेणं पण्णत्ताई, पंकप्पभाए सक्कोसाइं पंच जोयणाई बाहल्लेणं पण्णत्ताई। धूमप्पभाए अद्धछहाइं जोयणाई बाहल्लेणं पन्नत्ताई, तमप्पभाए कोसूणाई छजोयणाई बाहल्लेणं पण्णत्ते, अहेसत्तमाए छजोयणाई बाहल्लेणं पण्णत्ते ॥ इमीसे णं भंते! रयणप्प० पु० तणुवायवलए केवतियं बाहल्लेणं पण्णत्ते?, गोयमा! छक्कोसेणं बाहल्लेणं पण्णत्ते, एवं एतेणं अभिलावणं सकरप्पभाए सतिभागे छक्कोसे बाहल्लेणं पण्णत्ते । वालुयप्पभाए तिभागूणे सत्तकोसं बाहल्लेणं पण्णत्ते । पंकप्पभाए पुढवीए सत्तकोसं बाहल्लेणं पण्णत्ते । धूमप्पभाए सतिभागे सत्तकोसे । तमप्पभाए तिभागूणे अट्ठकोसे बाहल्लेणं पन्नत्ते । अधेसत्तमाए पुढवीए अट्ठकोसे बाहल्लेणं पण्णत्ते । इमीसे णं भंते! रयणप्प० पु० घणोदधिवलयस्स छज्जोयणबाहल्लस्स खेत्तच्छेएणं छिजमाणस्स अत्थि व्वाइं वण्णतो काल जाव हंता अस्थि । सकरप्पभाए णं भंते ! पु० घणोदधिवलयस्स सतिभागछजोयणबाहल्लस्स खेत्तच्छेदेणं छिजमाणस्स जाव हंता अस्थि, एवं जाव अधेसत्तमाए जं जस्स बाहल्लं । इमीसे णं भंते! रयणप्प० पु० घणवातवलयस्स अपंचमजोयणबाहल्लस्स खेत्तछेदेणं छि० जाव हंता अस्थि, एवं जाव अहेसत्तमाए जं जस्स बाहल्लं । एवं तणुवायवलयस्सवि जाव अधेसत्तमा जं जस्स बाहलं ॥ इमीसे णं भंते! रयणप्पभाए पुढवीए घणोदधिवलए किंसंठिते पण्णते?, गोयमा ! वढे बलयागारसंठाणसंठिते
॥९५॥
Jain Education
For Private Personel Use Only
A
jainelibrary.org
Page #195
--------------------------------------------------------------------------
________________
पण्णत्ते ॥ जे णं इमं रयणप्पभं पुढविं सचतो संपरिक्खिवित्ता णं चिट्ठति, एवं जाव अधेसत्तमाए पु० घणोदधिवलए, णवरं अप्पणप्पणं पुढविं संपरिक्खिवित्ता णं चिट्ठति । इमीसे णं रयणप्प० पु० घणवातवलए किंसंठिते पण्णत्ते?, गोयमा! वट्टे वलयागारे तहेव जाव जे णं इमीसे णं रयणप्प० पु० घणोदधिवलयं सव्वतो समंता संपरिक्खिवित्ताणं चिट्टइ एवं जाव अहेसत्तमाए घणवातवलए । इमीसे णं रयणप्प० पु० तणुवातवलए किंसंठिते पण्णत्ते?, गोयमा! वद्दे वलयागारसंठाणसंठिए जाव जेणं इमीसे रयणप्प० पु० घणवातवलयं सव्वतो समंता संपरिक्खिवित्ता णं चिट्ठइ, एवं जाव अधेसत्तमाए तणुवातवलए ॥ इमा णं भंते! रयणप्प. पु. केवतिआयामविक्खंभेणं? पं० गोयमा! असंखेजाई जोयणसहस्साई आयामविक्खंभेणं असंज्जाई जोयणसहस्साई परिक्खेवेणं पण्णत्ते, एवं जाव अधेसत्तमा ॥ इमा णं भंते! रयणप्पा पु० अंते य मज्झे य सव्वत्थ समा बाहल्लेणं पण्णत्ता?, हंता गोयमा! इमा णं रयण पु० अंते य
मज्झे य सव्वत्थ समा बाहल्लेणं, एवं जाव अधेसत्तमा ॥ (सू०७६) 'इमीसे ण' मित्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्याः सर्वासु दिक्षु विदिक्षु च चरमान्ते घनोदधिवलयः कियद्वाहल्येनतिर्यग्बाहल्येन प्रज्ञप्तः ?, भगवानाह-गौतम ! षड् योजनानि बाहल्येन-तिर्यग्बाहल्येन प्रज्ञप्तः, तत ऊर्ध्व प्रतिपृथिवि योजनस्य त्रिभागो वक्तव्यः, तद्यथा-शर्कराप्रभाया: सत्रिभागानि षड़ योजनानि वालुकाप्रभायात्रिभागोनानि सप्त योजनानि पङ्कप्रभायाः परि
ROCRAC5%95%-ॐॐ
Jain Education in
For Private & Personel Use Only
A
jainelibrary.org
Page #196
--------------------------------------------------------------------------
________________
श्रीजीवा-IGIपूर्णानि सप्त योजनानि धूमप्रभायाः सत्रिभागानि सप्त योजनानि तमःप्रभायात्रिभागोनान्यष्टौ योजनानि अधःसप्तमपृथिव्याः प्रतिपत्ती जीवाभि० परिपूर्णान्यष्टौ योजनानि, सूत्राक्षराणि तु सर्वत्र पूर्ववद्योजनीयानि ॥ सम्प्रति घनवातवलयस्य तिर्यग्बाहल्यपरिमाणप्रतिपादनार्थ-IVउदेशः१ मलयगि- माह-'इमीसे णं भंते!' इत्यादि, अस्या रत्नप्रभायाः पृथिव्या घनवातवलयस्तिर्यग्बाहल्येनार्द्धपञ्चमानि-सार्दानि चत्वारि योज- घनोदध्यारीयावृत्तिः नानि प्रज्ञप्तः, अत ऊर्ध्वं तु प्रतिपृथिवि गव्यूतं वर्द्धनीयं, तथा चाह-द्वितीयस्याः पृथिव्याः क्रोशोनानि पञ्च योजनानि, तृतीयस्याः दिवाइल्य पृथिव्याः परिपूर्णानि पञ्च योजनानि, चतुर्थ्याः पृथिव्याः सक्रोशानि पञ्च योजनानि, पञ्चम्याः पृथिव्या अर्द्धषष्ठानि-सा नि
सू० ७६ ॥९६॥
पश्च योजनानि, षष्ठयाः पृथिव्याः क्रोशोनानि षड् योजनानि, सप्तम्याः पृथिव्याः परिपूर्णानि षड् योजनानि ॥ सम्प्रति तनुवातवलयस्य तिर्यगवाहल्यपरिमाणप्रतिपादनार्थमाह-'इमीसे णं भंते!' इत्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्यास्तनुवातवलयः
कियत्' किंप्रमाणं 'बाहल्येन' तिर्यग्बाहल्येन प्रज्ञप्तः ?, भगवानाह-षटक्रोशबाहल्येन प्रज्ञप्तः, अत ऊर्ध्व तु प्रतिपृथिवि क्रोशस्य 18 त्रिभागो वर्द्धनीयः, तथा चाह-द्वितीयस्याः पृथिव्याः सत्रिभागान् पट् क्रोशान् बाहल्येन प्रज्ञप्तः, तृतीयस्याः पृथिव्यात्रिभागोनान 3
सप्त क्रोशान् चतुर्थ्याः पृथिव्याः परिपूर्णान् सप्त क्रोशान् पञ्चभ्याः पृथिव्याः सत्रिभागान् सप्त क्रोशान् षष्ठयाः पृथिव्यास्त्रिभागोनान् अष्टौ क्रोशान् , अध:सप्तम्या: परिपूर्णान् अष्टौ क्रोशान् , उक्तञ्च-"छच्चेव अद्धपंचमजोयणसटुं च होइ रयणाए । 'उदही घणतणुवाया (उ)जहासंखेण निद्दिट्ठा ॥१॥ सतिभागगाउगाउयं च तिभागो गाउयस्स बोद्धव्वो । आइधुवे पक्खेवो अहो अहो जाव सत्तमिया ॥२॥” एतेषां च त्रयाणामपि घनोदध्यादिविभागानामेकत्र मीलने प्रतिपृथिवि यथोक्तमपान्तरालमानं भवति ॥ सम्प्रत्येतेष्वेव घनोदध्यादिवलयेषु क्षेत्रच्छेदेन कृष्णवर्णाद्युपेतद्रव्यास्तित्वप्रतिपादनार्थमाह-'इमीसे णं भंते! इत्यादि, पूर्ववद्गावनीयं,
Jain Education
For Private Personel Use Only
Hijainelibrary.org
Page #197
--------------------------------------------------------------------------
________________
बाहल्यपरिमाणमपि घनोदध्यादीनां प्रतिपृथिवि प्रागुक्तमुपयुज्य वक्तव्यम् ।। सम्प्रति घनोदध्यादिसंस्थानप्रतिपादनार्थमाह-'इमीसे णं भंते!' इत्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्या घनोदधिवलयः किमिव संस्थितः किंसंस्थितः प्रज्ञप्तः ?, भगवानाह-गौतम! 'वृत्तः' चक्रवालतया परिवर्तुलो वलयस्य-मध्यशुपिरस्य वृत्तविशेषस्याकार:-आकृतिर्वलयाकारः स इव संस्थानं वलयाकारसंस्थानं तेन संस्थितो वलयाकारसंस्थानसंस्थितः ॥ कथमेवमवगम्यते वलयाकारसंस्थानसंस्थित इति ?, तत आह-'जेण' मित्यादि, येन कारणेनेमां रत्नप्रभा पृथिवीं 'सर्वतः' सर्वासु दिक्षु विदिक्षु च 'संपरिक्षिप्य' सामस्त्येन वेष्टयित्वा 'तिष्ठति' वर्त्तते तेन कारणेन वलयाकारसंस्थानसंस्थितः प्रज्ञप्तः । एवं धनवातवलयसूत्रं तनुवातवलयसूत्रं च परिभावनीयं, नवरं धनवातवलयो घनोदधिवलयं संपरिक्षिप्येति वक्तव्यः, तनुवातवलयो घनवातवलयं संपरिक्षिप्येति । एवं शेषास्वपि पृथिवीषु प्रत्येकं त्रीणि त्रीणि सूत्राणि भावनी
यानि ॥ 'इमा णं भंते!' इत्यादि, इयं भदन्त ! रत्नप्रभा पृथिवी कियद् 'आयामविष्कम्भेन' समाहारो द्वन्द्वः, आयामविष्कम्भाभ्यां ६ प्रज्ञप्ता?, भगवानाह-असङ्ख्येयानि योजनसहस्राणि आयामविष्कम्भेन, किमुक्तं भवति ?-असङ्ख्येयानि योजनसहस्राणि आयामेन,
असङ्ख्येयानि योजनसहस्राणि विष्कम्भेन च, आयामविष्कम्भयोस्तु परस्परमल्पबहुत्वचिन्तने तुल्यत्वं, तथाऽसङ्ख्येयानि योजनसहस्राणि 'परिक्षेपेण' परिधिना प्रज्ञप्ता, एवमेकैका पृथिवी तावद्वक्तव्या यावधःसप्तमी पृथिवी ॥ 'इमा णं भंते!' इत्यादि, इयं भदन्त ! रत्नप्रभा पृथिवी अन्ते मध्ये च सर्वत्र समा 'वाहल्येन' पिण्डभावेन प्रज्ञता ?, भगवानाह-गौतमेत्यादि सुगमम् । एवं क्रमेणैकैका पृथिवी तावद्वक्तव्या यावत्सप्तमी ॥
इमीसे णं भंते! रयणप्प० पु० सव्वजीवा उववण्णपुव्वा? सव्वजीवा उववण्णा?, गोयमा!
जी०च०१७
Jain Education in
For Private & Personel Use Only
hjainelibrary.org
Page #198
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
॥९७॥
इमीसे णं रय० पु० सव्वजीवा उववण्णपुवा नो चेव णं सव्वजीवा उववण्णा, एवं जाव
३ प्रतिपत्तौ अहेसत्तमाए पुढवीए ॥ इमा णं भंते ! रयण पु० सव्वजीवेहिं विजढपुव्वा? सव्वजीवहिं वि- * उद्देशः १ जढा ?, गोयमा ! इमा णं रयण पु० सव्वजीवहिं विजढपुवा नो चेव णं सव्वजीवविजढा, एवं | रत्नप्रभा जाव अधेसत्तमा ॥इमीसे णं भंते ! रयण पु० सव्वपोग्गला पविठ्ठपुव्वा ? सव्वपोग्गला पविट्ठा ?
तया सर्वगोयमा ! इमीसे णं रयण पुढवीए सव्वपोग्गला पविठ्ठपुवा नो चेव णं सव्वपोग्गला पविट्ठा, जीवपुद्गएवं जाव अधेसत्तमाए पुढवीए ॥ इमा णं भंते! रयणप्पभा पुढवी सव्वपोग्गलेहिं विजढ- लोत्पादः पुवा? सव्वपोग्गला विजढा?, गोयमा! इमा णं रयणप्पभा पु० सव्वपोग्गलोहिं विजढपुव्वा
सू०७७ नो चेव णं सव्वपोग्गलेहिं विजढा, एवं जाव अधेसत्तमा ॥ (सू०७७) 'इमीसे णं भंते !' इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां सर्वजीवाः सामान्येन उपपन्नपूर्वा इति-उत्पन्नपूर्वाः कालक्रमेण, तथा सर्वजीवाः 'उपपन्ना:' उत्पन्ना युगपद् ?, भगवानाह-गौतम ! अस्यां रत्नप्रभायां पृथिव्यां सर्वजीवाः सांव्यवहारिकजीवराश्यन्तर्गता: प्रायोवृत्तिमाश्रित्य सामान्येन 'उपपन्नपूर्वाः' उत्पन्नपूर्वाः कालक्रमेण, संसारस्यानादित्वात् , न पुनः सर्वजीवा: 'उपपन्ना' उ. त्पन्ना युगपत् , सकलजीवानामेककालं रत्नप्रभापृथिवीत्वेनोत्पादे सकलदेवनारकादिभेदाभावप्रसक्तेः, न चैतदस्ति, तथाजगत्स्वाभाव्यात् , एवमेकैकस्याः पृथिव्यास्तावद्वक्तव्यं यावदधःसप्तम्याः ।। 'इमा णं भंते !' इत्यादि, इयं च भदन्त ! रत्नप्रभापृथिवी 'स-16
॥ ९७॥ |व्वजीवहिं विजढपुव्या' इति सर्वजीवैः कालक्रमेण परित्यक्तपूर्वा, तथा सर्वजीवैर्युगपद् 'विजढा' परित्यक्ता ?, भगवानाह-गौतम !
Jain Education
For Private & Personel Use Only
jainelibrary.org
Page #199
--------------------------------------------------------------------------
________________
Jain Education Inte
इयं रत्नप्रभा पृथिवी प्रायोवृत्तिमाश्रित्य सर्वजीवै: सांव्यवहारिकैः कालक्रमेण परित्यक्तपूर्वा, न तु युगपत्परित्यक्ता, सर्वजीवैः एककालपरित्यागस्यासम्भवात् तथानिमित्ताभावात् एवं तावद्वक्तव्यं यावदधः सप्तमी पृथ्वी ॥ 'इमीसे ण' मित्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां सर्वे पुद्गला लोकोदरविवरवर्त्तिनः कालक्रमेण 'प्रविष्टपूर्वाः' तद्भावेन परिणतपूर्वा:, तथा सर्वे पुद्गलाः 'प्रविष्टाः' एककालं तद्भावेन परिणताः ?, भगवानाह - गौतम ! अस्यां रत्नप्रभायां पृथिव्यां सर्वे पुद्गलाः लोकवर्त्तिनः 'प्रविष्टपूर्वा:' तद्भावेन परिणतपूर्वाः, संसारस्यानादित्वात् न पुनरेककालं सर्वपुद्गलाः 'प्रविष्टाः' तद्भावेन परिणताः, सर्वपुद्गलानां तद्भावेन परिणतौ रत्नप्रभाव्यतिरेकेणान्यत्र सर्वत्रापि पुद्गलाभावप्रसक्तेः, न चैतदस्ति, तथाजगत्स्वाभाव्यात् । एवं सर्वासु पृथिवीषु क्रमेण वक्तव्यं यावदधःसप्तम्यां पृथिव्यामिति ॥ 'इमा णं भंते !' इत्यादि, इयं भदन्त ! रत्नप्रभा पृथिवी सर्वपुद्गलैः कालक्रमेण 'विजढपुव्वा' इति परित्यक्तपूर्वा तथैव सर्वैः पुद्गलैरेककालं परित्यक्ता ?, भगवानाह - गौतम ! इयं रत्नप्रभा पृथिवी सर्वपुद्गलैः कालक्रमेण परित्यक्तपूर्वा, संसारस्यानादित्वात् न पुनः सर्वपुद्गलैरेककालं परित्यक्ता, सर्वपुद्गलैरेककालपरित्यागे तस्याः सर्वथा स्वरूपाभावप्रसक्तेः, न चैतदस्ति, तथाजगत्स्वाभाव्यत: शाश्वतत्वात् एतच्चानन्तरमेव वक्ष्यति । एवमेकैका पृथिवी क्रमेण तावद्वाच्या यावदधः सप्तमी पृथिवी ॥
इमाणं भंते! रयणप्पभा पुढवी किं सासया असासया ?, गोयमा ! सिय सासता सिय असासया ॥ से केणणं भंते! एवं बुच्चइ- सिय सासया सिय असासया ?, गोयमा ! दव्वट्टयाए सासता, वण्णपज्जवेहिं गंधपज्जवेहिं रसपज्जवेहिं फासपज्जवेहिं असासता, से तेणट्टेणं गोयमा ! एवं वुच्चति-तं चैव जाव सिय असासता, एवं जाव अधेसत्तमा । इमा णं भंते! रयणप्पभापु० कालतो
lainelibrary.org
Page #200
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
॥ ९८ ॥
Jain Education l
haचिरं होइ ?, गोयमा ! न कयाइ ण आसि ण कयाइ णत्थि ण कयाइ ण भविस्सति ॥ भुवं च भवइ य भविस्सति य धुवा णियया सासया अक्खया अव्वया अवट्टिता णिच्चा एवं जाव अधेसमा ॥ ( सू० ७८ )
'इमा णं भंते !' इत्यादि, इयं भदन्त ! रत्नप्रभा पृथिवी किं शाश्वती अशाश्वती ?, भगवानाह - गौतम ! स्यात् - कथञ्चित्कस्यापि नयस्याभिप्रायेणेत्यर्थः शाश्वती, स्यात् कथञ्चिदशाश्वती ॥ एतदेव सविशेषं जिज्ञासुः पृच्छति - 'से केणद्वेण 'मित्यादि, सेशब्दोऽथशब्दार्थः स च प्रश्ने, केन 'अर्थेन' कारणेन भदन्त ! एवमुच्यते यथा स्यात् शाश्वती स्यादशाश्वतीति ?, भगवानाह - गौतम ! 'दव्वइयाए' इत्यादि, द्रव्यार्थतया शाश्वतीति तत्र द्रव्यं सर्वत्रापि सामान्यमुच्यते, द्रवति - गच्छति तान् तान् पर्यायान् विशेषानिति वा द्रव्यमितिव्युत्पत्तेर्द्रव्यमेवार्थ:- तात्त्विकः पदार्थो यस्य न तु पर्यायाः स द्रव्यार्थः - द्रव्यमात्रास्तित्वप्रतिपादको नयविशेषस्तद्भावो द्रव्यार्थता तया द्रव्यमात्रास्तित्वप्रतिपादकनयाभिप्रायेणेतियावत् शाश्वती, द्रव्यार्थिकनयमतपर्यालोचनायामेवंविधस्य रत्नप्रभायाः पृथिव्या आकारस्य सदा भावात्, 'वर्णपर्यायैः' कृष्णादिभिः 'गन्धपर्यायैः' सुरभ्यादिभिः 'रसपर्यायैः' तिक्तादिभिः 'स्पर्शपर्यायैः' क|ठिनत्वादिभिः 'अशाश्वती' अनित्या, तेषां वर्णादीनां प्रतिक्षणं कियत्कालानन्तरं वाऽन्यथाभवनात्, अतादवस्थ्यस्य चानित्यत्वात्, न चैत्रमपि भिन्नाधिकरणे नित्यत्वानित्यत्वे, द्रव्यपर्याययोर्भेदाभेदोपगमात्, अन्यथोभयोरप्यसत्त्वापत्तेः तथाहि - शक्यते वक्तुं परपरिकल्पितं द्रव्यमसत्, पर्यायव्यतिरिक्तत्वात्, बालत्वादिपर्यायशून्यवन्ध्यासुतवत्, तथा परपरिकल्पिताः पर्याया असन्तः, द्रव्यव्यतिरिक्तत्वात् वन्ध्यासुतगतबालत्वादिपर्यायवत् उक्तञ्च - " द्रव्यं पर्यायवियुतं, पर्याया द्रव्यवर्जिताः । क कदा केन किंरूपा ?,
३ प्रतिपत्तौ उद्देशः १ रत्नप्रभा
या शाश्वतेतरवे
सू० ७८
1196 11
w.jainelibrary.org
Page #201
--------------------------------------------------------------------------
________________
Jain Education Int
दृष्टा मानेन केन वा ? || १ ||" इति कृतं प्रसङ्गेन, विस्तरार्थिना च धर्मसङ्ग्रहणिटीका निरूपणीया । 'से तेणट्टेण' मित्याद्युपसंहारमाह, सेशब्दोऽथशब्दार्थः स चात्र वाक्योपन्यासे अथ 'एतेन' अनन्तरोदितेन कारणेन गौतम! एवमुच्यते - स्यात् शाश्वती स्यादशाश्वती, एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधःसप्तमी पृथिवी, इह यद् यावत्सम्भवास्पदं तच्चेत्तावन्तं कालं शश्वद्भवति तदा तदपि शाश्वतमुच्यते यथा तत्रान्तरेषु 'आकप्पट्टाई पुढवी सासया' इत्यादि, ततः संशय: - किमेषा रत्नप्रभा पृथवी सकलकालावस्थायितया | शाश्वती उतान्यथा यथा तत्रान्तरीयैरुच्यत इति ?, ततस्तदपनोदार्थं पृच्छति - 'इमा णं भंते' इत्यादि, इयं भदन्त ! रत्नप्रभा प्र थिवी कालतः 'कियच्चिरं' कियन्तं कालं यावद्भवति ?, भगवानाह - गौतम ! न कदाचिन्नासीत्, सदैवासीदिति भावः, अनादित्वात्, तथा न कदाचिन्न भवति, सर्वदैव वर्त्तमानकालचिन्तायां भवतीति भाव:, अत्रापि स एव हेतु:, सदा भावादिति, तथा न कदाचिन्न भविष्यति, भविष्यच्चिन्तायां सर्वदैव भविष्यतीति भावः, अपर्यवसितत्वात् । तदेवं कालत्रयचिन्तायां नास्तित्वप्रतिषेधं विधाय सम्प्रत्यस्तित्वं प्रतिपादयति 'भुविं चे 'त्यादि, अभूत् भवति भविष्यति च एवं त्रिकालभावित्वेन 'धुवा' ध्रुवत्वादेव 'नियता' नियतावस्थाना, धर्मास्तिकायादिवन्, नियतत्वादेव च शाश्वती, शश्वद्भावः प्रलयाभावात् शाश्वतत्वादेव च सततगङ्गासिन्धुप्रवाहप्रवृत्तावपि पद्मपौण्डरीक हृद् इवान्यतरपुद्गलविचटनेऽप्यन्यतरपुद्गलोपचयभावात्, अक्षया अक्षयत्वादेव च अव्यया, मानुषोत्तराद्वहिः समुद्रवत्, अव्ययत्वादेव ' अवस्थिता' स्वप्रमाणावस्थिता, सूर्यमण्डलादिवत् एवं सदाऽवस्थानेन चिन्त्यमाना नित्या जीवस्वरूपवत्, यदि वा ध्रुवादयः शब्दा इन्द्रशक्रादिवत्पर्यायशब्दा नानादेशजविनेयानुग्रहार्थमुपन्यस्ता इत्यदोषः, एवमेकैका पृथिवी क्रमेण तावद्वक्तव्या यावदधः सप्तमी || सम्प्रति प्रतिपृथिवीपु (वि) विभागतोऽन्तरं विचिन्तयिपुरिदमाह -
Jainelibrary.org
Page #202
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
३३ प्रतिपत्तौ उद्देशः १ काण्डाधन्तरं सू०७९
[इमीसे णं भंते ! रयणप्पभाए पुढवीए उवरिल्लातो चरिमंतातो हेडिल्ले चरिमंते एस णं केवतियं अबाधाए अंतरे पण्णत्ते?, गोयमा! असिउत्तरं जोयणसतसहस्सं अबाधाए अंतरे पण्णत्ते । इमी से णं भंते ! रयण पु० उवरिल्लातो चरिमंताओ खरस्स कंडस्स हेडिल्ले चरिमंते एस णं केवतियं अबाधाए अंतरे पण्णत्ते?, गोयमा ! सोलस जोयणसहस्साइं अबाधाए अंतरे पण्णत्ते] इमीसे णं भंते ! रयणप्पभाए पुढवीए उवरिल्लातो चरमंताओ रयणस्स कंडस्स हेडिल्ले चरिमंते एस णं केवतियं अबाधाए अंतरे पण्णत्ते?, गोयमा ! एकं जोयणसहस्सं अबाधाए अंतरे पण्णत्ते॥ इमीसे णं भंते ! रयण पु० उवरिल्लातो चरिमंतातो वइरस्स कण्डस्स उवरिल्ले चरिमंते एस णं केवतियं अबाधाए अंतरे पण्णत्ते, ?, गोयमा! एकं जोयणसहस्सं अबाधाए अंतरे प०॥ इमीसे णं रयण पु० उवरिल्लाओ चरिमंताओ वइरस्स कंडस्स हेडिल्ले चरिमंते एस णं भंते! केवतियं अबाधाए अंतरे प०?, गोयमा! दो जोयणसहस्साई इमीसे णं अबाधाए अंतरे पण्णत्ते, एवं जाव रिट्ठस्स उवरिल्ले पन्नरस जोयणसहस्साई, हेडिल्ले चरिमंते सोलस जोयणसहस्साई॥ इमीसे णं भंते! रयणप्प० पु. उवरिल्लाओ चरिमंताओ पंकबहुलस्स कंडस्स उवरिल्ले चरिमंते एस गं अबाधाए केवतियं अंतरे पण्णत्ते?, गोयमा! सोलस जोयणसहस्साई अबाधाए अंतरे पण्णत्ते। हेडिल्ले चरिमंते एक जोयणसयसहस्सं आवबहुलस्स उवरि एक जोयणसयसहस्सं हेहिल्ले
उरिल्लातो चरिमना एक जोयणसहसंबास्स हेहिल्ले चरिमते
॥९९॥
Jain Education
!
For Private & Personel Use Only
Sijainelibrary.org
Page #203
--------------------------------------------------------------------------
________________
चरिमंते असीउत्तरं जोयणसयसहस्सं । घणोदहि उवरिल्ले असिउत्तरजोयणसयसहस्सं हेहिल्ले चरिमंते दो जोयणसयसहस्साई । इमीसे णं भंते! रयण पुढ० घणवातस्स उवरिल्ले चरिमंते दो जोयणसयसहस्साइं । हेहिल्ले चरिमंते असंखेजाई जोयणसयसहस्साई । इमीसे णं भंते! रयण पु० तणुवातस्स उवरिल्ले चरिमंते असंखेजाई जोयणसयसहस्साई अबाधाए अंतरे हेहिलेवि असंखेज्जाई जोयणसयसहस्साई, एवं ओवासंतरेवि ॥ दोच्चाए णं भंते! पुढवीए उवरिल्लातो चरिमंताओ हेडिल्ले चरिमंते एस णं केवतियं अबाधाए अंतरे पण्णत्ते?, गोयमा! बत्तीसुत्तरं जोयणसयसहस्सं अबाहाए अंतरे पण्णत्ते । सकरप्प० पु० उवरि घणोदधिस्स हेडिल्ले चरिमंते बावण्णुत्तरं जोयणसयसहस्सं अबाधाए । घणवातस्स असंखेजाई जोयणसयसहस्साई पण्णत्ताई । एवं जाव उवासंतरस्सवि जावधेसत्तमाए, णवरं जीसे जं बाहल्लं तेण घणोदधी संबंधेतब्वो बुद्धीए । सक्करप्पभाए अणुसारेणं घणोदहिसहिताणं इमं पमाणं ॥ तच्चाए णं भंते! अडयालीसुत्तरं जोयणसतसहस्सं। पंकप्पभाए पुढवीए चत्तालीसुत्तरं जोयणसयसहस्सं । धूमप्पभाए पु० अहतीसुत्तरं जोयणसतसहस्सं । तमाए पु० छत्तीसुत्तरं जोयणसतसहस्सं । अधेसत्तमाए पु० अट्ठावीसुत्तरं जोयणसतसहस्सं जाव अधेसत्तमाए । एस णं भंते!
Jain Educational
For Private & Personel Use Only
N
w
.jainelibrary.org
Page #204
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
॥१०॥
पुढवीए उवरिल्लातो चरिमंतातो उवासंतरस्स हेढिल्ले चरिमंते केवतियं अबाधाए अंतरे पण्णत्ते?,
३ प्रतिपत्तौ गोयमा! असंखेज्जाई जोयणसयसहस्साई अवाधाए अंतरे पण्णत्ते ॥ (सू०७९)
उद्देशः१ 'इमीसे णं भंते !' इत्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्या रत्नकाण्डस्य प्रथमस्य खरकाण्डस्य विभागस्य 'उवरिल्लात्' इति । काण्डाउपरितनाञ्चरमान्तात्परतो योऽधस्तनः 'चरमान्तः' चरमपर्यन्त: 'एस ण'मिति एतत् , सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात् , अन्तरं 'कि-131
धन्तरं यत् कियद्योजनप्रमाणम् 'अबाधया' अन्तरत्वव्याघातरूपया प्रज्ञप्तम् ?, भगवानाह-गौतम! 'एक योजनसहस्रम् एकं योजनसह
सू० ७९ सप्रमाणमन्तरं प्रज्ञप्तम् ॥ 'इमीसे 'मित्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्या रत्नकाण्डस्योपरितनाञ्चरमान्तात्परतो यो वन| काण्डस्योपरितनश्चरमान्त एतदन्तरं 'कियत्' किंप्रमाणमबाधया प्रज्ञप्तम् ?, भगवानाह-गौतम! एकं योजनसहस्रमबाधयाऽन्तरं प्रज्ञप्तं, रत्नकाण्डाधस्तनचरमान्तस्य वन काण्डोपरितनचरमान्तस्य च परस्परसंलग्नतया उभयत्रापि तुल्यप्रमाणत्वभावात् ॥ 'इमीसे णमित्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्या रत्नकाण्डस्योपरितनाच्चरमान्ताद् वनकाण्डस्य योऽधस्तनश्चरमान्त: एतदन्तरं कियद् अबाधया प्रज्ञप्तम् ?, भगवानाह-गौतम ! द्वे योजनसहस्र अबाधयाऽन्तरं प्रज्ञप्तं, एवं काण्डे काण्डे द्वौ द्वावालापको वक्तव्यौ, काण्डस्य चाधस्तने चरमान्ते चिन्त्यमाने योजनसहस्रपरिवृद्धिः कर्त्तव्या यावद् रिष्ठस्य काण्डस्याधस्तने चरमान्ते चिन्त्यमाने षोडश योजनसहस्राणि अबाधयाऽन्तरं प्रज्ञप्तमिति वक्तव्यम् ॥ 'इमीसे णमित्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्या रत्नकाण्डस्योपरितनाचरमान्तात्परतो यः पङ्कबहुलस्य काण्डस्योपरितनश्चरमान्त: एतत् 'कियत्' किंप्रमाणमबाधयाऽन्तरं प्रज्ञप्तम् ?, भगवानाह-गौ- ॥१० ॥ तम! पोडश योजनसहस्राणि अबाधयाऽन्तरं प्रज्ञप्तम् । 'इमीसे णमित्यादि, तस्यैव पङ्कबहुलस्य काण्डस्याधस्तनश्चरमान्त एकं यो
Jain Education
na
For Private Personel Use Only
R
w
.jainelibrary.org
जा
Page #205
--------------------------------------------------------------------------
________________
जनशतसहस्रमबाधयाऽन्तरं प्रज्ञप्तं । 'इमीसे ण'मित्यादि, अस्य भदन्त ! रत्नप्रभायाः पृथिव्या रत्नकाण्डस्योपरितनाञ्चरमान्तात्परतोऽबहुलस्य काण्डस्य य उपरितनश्चरमान्त एतदन्तरं कियद् अबाधया प्रज्ञप्तम् ?, भगवानाह-गौतम! एकं योजनशतसहस्रमबाधयाऽन्तरं प्रज्ञप्तं । 'इमीसे ण'मित्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्या रत्नकाण्डस्योपरितनाञ्चरमान्तात्परतोऽब्बहुलस्य काण्डस्य |
योऽधस्तनश्वरमान्त एतदन्तरं कियद् अबाधया प्रज्ञप्तम् ?, भगवानाह-गौतम! अशीत्युत्तरं योजनशतसहस्रम् । घनोदधेरुपरितने दाचरमान्ते पृष्टे एतदेव निर्वचनमशीत्युत्तरयोजनशतसहस्रम् , अधस्तने पृष्टे इदं निर्वचन-द्वे योजनशतसहस्र अबाधयाऽन्तरं प्रज्ञप्तम् ।।
घनवातस्योपरितने चरमान्ते पृष्टे इदमेव निर्वचनं, घनोदध्यधस्तनचरमान्तस्य घनवातोपरितनचरमान्तस्य च परस्परं संलग्नत्वात् । घनवातस्याधस्तने चरमान्ते पृष्टे एतन्निर्वचनम्-असङ्ख्येयानि योजनशतसहस्राण्यबाधयाऽन्तरं प्रज्ञप्तम् । एवं तनुवातस्योपरितने चर-| मान्ते अधस्तने चरमान्ते अवकाशान्तरस्याप्युपरितनेऽधस्तने च चरमान्ते इत्थमेव निर्वचनं वक्तव्यम् , असङ्ख्येयानि योजनशतसहस्राण्यबाधयाऽन्तरं प्रज्ञप्तमिति, सूत्रपाठस्तु प्रत्येकं सर्वत्रापि पूर्वानुसारेण स्वयं परिभावनीय: सुगमत्वात् ।। 'दोच्चाए णं' इत्यादि, | द्वितीयस्या भदन्त ! पृथिव्या उपरितनाञ्चरमान्तात्परतो योऽधस्तनश्चरमान्त एतत् 'कियत्' किंप्रमाणमवाधयाऽन्तरं प्रज्ञप्तम् ?, भगवानाह-गौतम ! 'द्वात्रिंशदुत्तरं' द्वात्रिंशत्सहस्राधिकं योजनशतसहस्रमवाधयाऽन्तरं प्रज्ञप्तम् । धनोदधेरुपरितने चरमान्ते पृष्टे एत-| देव निर्वचनं द्वात्रिंशदुत्तरं योजनशतसहस्रम् , अधस्तने चरमान्ते पृष्टे इदं निर्वचनं-द्विपञ्चाशदुत्तरं योजनशतसहस्रम् । एतदेव घनवातस्योपरितनचरमान्तपृच्छायामपि, धनवातस्याधस्तनचरमान्तपृच्छायां तनुवातावकाशान्तरयोरुपरितनाधस्तनचरमान्तपृच्छासु च यथा रत्नप्रभायां तथा वक्तव्यम् , असहयेयानि योजनशतसहस्राण्यबाधयाऽन्तरं प्रज्ञप्तमिति वक्तव्यमिति भावः ॥ तच्चाए णं
in Education
For Private & Personel Use Only
S
r.jainelibrary.org
Page #206
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
॥ १०१ ॥
Jain Education
भंते !' इत्यादि, तृतीयस्या भदन्त ! पृथिव्या उपरितनाच्चरमान्ताद् अधस्तनश्चरमान्त एतदन्तरं कियद् अबाधया प्रज्ञप्तम् ?, भगवानाह - गौतम ! अष्टाविंशत्युत्तरं शत (सहस्र ) म् - अष्टाविंशतिसहस्राधिकं योजनशतसहस्रमबाधयाऽन्तरं प्रज्ञप्तम् । एतदेव घनोदद्धेरुपरितनचरमान्त पृच्छायामपि निर्वचनम् । अधस्तनचरमान्त पृच्छायामष्टाचत्वारिंशदुत्तरं योजनशतसहस्रमबाधयाऽन्तरं प्रज्ञप्तमिति वक्तव्यम् । एतदेव घनवातस्योपरितनचरमान्तपृच्छायामपि । अधस्तनचरमान्तपृच्छायां तनुवातावकाशान्तरयोरुपरितनाधस्तनचरमा न्तपृच्छासु च यथा रत्नप्रभायां तथा वक्तव्यम् । एवं चतुर्थपञ्चमषष्ठसप्तमपृथिवीविषयाणि सूत्राण्यपि भावनीयानि ||
इमाणं भंते! रयणप्पभा पुढवी दोचं पुढविं पणिहाय बाहल्लेणं किं तुल्ला विसेसाहिया संखेज्जगुणा ? वित्थरेणं किं तुल्ला विसेसहीणा संखेज्जगुणहीणा ?, गोयमा ! इमा णं रयण० पु० दोचं पुवीं पणिहाय बाहल्लेणं नो तुल्ला विसेसाहिया नो संखेज्जगुणा, वित्थारेणं नो तुल्ला विसेसहीणा णो संखेज्जगुणहीणा । दोचा णं भंते! पुढवी तचं पुढविं पणिहाय बाहल्लेणं किं तुल्ला ? एवं चैव भाणितव्वं । एवं तच्चा चउत्थी पंचमी छट्ठी । छुट्टी णं भंते! पुढवी सत्तमं पुढविं पणिहाय बाहलेणं किं तुल्ला विसेसाहिया संखेजगुणा ?, एवं चेव भाणियच्वं । सेवं भंते । २ । नेरइयउद्देसओ पढमो ॥ ( सू०८० )
'इमा णं भंते!' इत्यादि, इयं भदन्त ! रत्नप्रभापृथिवी द्वितीयां पृथिवीं शर्कराप्रभां 'प्रणिधाय' आश्रित्य 'बाहल्येन' पिण्डभावेन किं तुल्या विशेषाधिका सङ्ख्येयगुणा ?, वाहल्यमधिकृत्येदं प्रनत्रयम्, ननु एका अशीत्युत्तरयोजनलक्षमाना अपरा द्वात्रिंशदु
३ प्रतिपत्तौ
उद्देशः १
रलप्रभा
दीनामल्प
बहुता
सू० ८०
॥ १०१ ॥
w.jainelibrary.org
Page #207
--------------------------------------------------------------------------
________________
तरयोजनलक्षमानेत्युक्तं ततस्तदर्थावगमे सत्युक्तलक्षणं प्रश्नत्रयमयुक्तं, विशेषाधिकेति स्वयमेवार्थपरिज्ञानात् , सत्यमेतत् , केवलं ज्ञप्रभोऽयं तदन्यमोहापोहार्थः, एतदपि कथमवसीयते ? इति चेत्स्वावबोधाय प्रश्नान्तरोपन्यासात् , तथा चाह-विस्तरेण-विष्कम्भेन किं ? तुल्या विशेषहीना सङ्ख्येयगुणहीना ? इति, भगवानाह-गौतम ! इयं रत्नप्रभा पृथिवी द्वितीयां शर्कराप्रभापृथिवीं प्रणिधाय बाहल्येन न [च] तुल्या किन्तु विशेषाधिका नापि सङ्खयेयगुणा, कथमेतदेवम् ? इति चेदुच्यते-इह रत्नप्रभा पृथिवी अशीत्युत्तरयोजनलक्षमाना, शर्कराप्रभा द्वात्रिंशदुत्तरयोजनलक्षमाना, तत्रान्तरमष्टाचत्वारिंशद् योजनसहस्राणि ततो विशेषाधिका घटते न तुल्या नापि सङ्खये| यगुणा, विस्तरेण न तुल्या किन्तु विशेषहीना नापि सङ्ख्येयगुणहीना, प्रदेशादिवृद्ध्या प्रवर्द्धमाने तावति क्षेत्रे शर्कराप्रभाया एवं [च]| वृद्धिसम्भवात् , एवं सर्वत्र भावनीयम् ॥ [तृतीयप्रतिपत्तौ समाप्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः प्रारभ्यते, तस्य चेदमादिसूत्रम्-]] सम्प्रति कस्यां पृथिव्यां कस्मिन् प्रदेशे नरकावासाः ? इत्येतत्प्रतिपादनार्थ प्रथमं तावदिदमाह
कइ णं भंते! पुढवीओ पण्णत्ताओ?, गोयमा! सत्त पुढवीओ पण्णत्ताओ, तंजहा-रयणप्पभा जाव अहेसत्तमा ॥ इमीसे णं रयणप्प० पु० असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि केवतियं ओगाहित्ता हेहा केवइयं वजित्ता मज्झे केवतिए केवतिया निरयावाससयसहस्सा पपणत्ता?, गोयमा! इमीसे णं रयण पु० असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एगं जोयणसहस्सं ओगाहित्ता हेहावि एगं जोयणसहस्सं वजेत्ता मज्झे अडसत्तरी जोयणसयसहस्सा, एत्थ णं रयणप्पभाए पु० नेरइयाणं तीसं निरयावाससयसहस्साई भवंतित्तिमक्खाया ॥
Jain Education
a
l
For Private & Personel Use Only
H
ow.jainelibrary.org
Inel
Page #208
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि मलयगिरीयावृत्तिः
॥१०२॥
तेणं णरगा अंतो वट्टा बाहिं चउरंसा जाव असुभा णरएसु वेयणा, एवं एएणं अभिलावणं उव- ३ प्रतिपत्ती जंजिऊण भाणियव्वं ठाणप्पयाणुसारेणं, जत्थ जं बाहलं जत्थ जत्तिया वा नरयावाससयस- उद्देशः१ हस्सा जाव अहेसत्तमाए पुढवीए, अहेसत्तमाए मज्झिमं केवतिए कति अणुत्तरा महइ महा
नरकावालता महाणिरया पण्णत्ता एवं पुच्छितव्वं वागरेयव्वंपि तहेव ॥ (सू०८१)
सस्थान 'कइ णं भंते !' इत्यादि, कति भदन्त ! पृथिव्यः प्रज्ञप्ताः ? इति, विशेषाभिधानार्थमेतदभिहितम् , उक्तञ्च-"पुब्बभणियंपि जं सू० ८१ पुण भन्नई तत्थ कारणं अस्थि । पडिसेहो य अणुण्णा कारण(हेउ)विसेसोवलंभो वा ॥ १॥" भगवानाह-गौतम ! सप्त पृथिव्यः प्रज्ञप्ताः, तद्यथा-रत्नप्रभा यावत्तमस्तमप्रभा ॥ 'इमीसे णमित्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्या उपरि 'कियत्' किंप्रमाणमवगाह्य-उपरितनभागात् कियद् अतिक्रम्येत्यर्थः अधस्तात् 'कियत्' किंप्रमाणं वर्जयित्वा मध्ये 'कियति' किंप्रमाणे कियन्ति नरकावासशतसहस्राणि प्रज्ञप्तानि ?, भगवानाह-गौतम ! अस्या रत्नप्रभायाः पृथिव्या अशीत्युत्तरयोजनशतसहस्रबाहल्याया उपर्येकं योजनसहस्रमवगाह्याधस्तादेकं योजनसहस्रं वर्जयित्वा 'मध्ये' मध्यभागे 'अष्टसप्तत्युत्तरे' अष्टसप्ततिसहस्राधिके योजनशतसहस्र 'अत्र' एतस्मिन् रत्नप्रभापृथिवीनैरयिकाणां योग्यानि त्रिंशन्नरकावासशतसहस्राणि प्रज्ञप्तानि भवन्तीत्याख्यातं मया शेपैश्च तीर्थकृद्भिः, अनेन | सर्वतीर्थकृतामविसंवादिवचनता प्रवेदिता॥'ते णं नरगा' इत्यादि, ते नरका 'अन्तः' मध्यभागे 'वृत्ताः' वृत्ताकाराः 'बहिः' बहिर्भागे, 'चतुरस्राः' चतुरस्राकाराः, इदं च पीठोपरिवर्तिनं मध्यभागमधिकृत्य प्रोच्यते, सकलपीठाद्यपेक्षया तु आवलिकाप्रविष्टा वृत्तव्यस्रच
॥१०२॥ | १ पूर्वभणितमपि यत् पुनर्भग्यते तत्र कारणमस्ति । प्रतिषेधोऽनुज्ञा कारणविशेषोपलम्भश्च ॥ १॥
Jain Education
For Private Personel Use Only
Biljainelibrary.org
Page #209
--------------------------------------------------------------------------
________________
जी० च० १८
Jain Education In
तुरस्रसंस्थाना: पुष्पावकीर्णास्तु नानासंस्थाना: प्रतिपत्तव्याः, एतच्चा स्वयमेव वक्ष्यति, “अहे खुरप्पसंठाणसंठिया" इति, 'अधः ' भूमितले क्षुरप्रस्येव - प्रहरणविशेषस्य (इव) यत् संस्थानम् - आकारविशेषस्तीक्ष्णतालक्षणस्तेन संस्थिताः क्षुरप्रसंस्थानसंस्थिताः, तथाहि - तेषु नरकावासेषु भूमितले मसृणत्वाभावतः शर्करिले पादेषु न्यस्यमानेषु शर्करामात्रसंस्पर्शेऽपि क्षुरप्रेणेव पादाः कृत्यन्ते, तथा "निच्चंधयारतमसा " नित्यान्धकारा: उद्योताभावतो यत्तमस्तेन - तमसा नित्यं सर्वकालमन्धकारो येषु ते नित्यान्धकाराः, तत्रापवरकादिष्वपि तमोऽन्धकारोऽस्ति केवलं स बहि: सूर्यप्रकाशे मन्दतमो भवति नरकेषु तु तीर्थकर जन्मदीक्षादिकालव्यतिरेकेणान्यदा सर्वकालमप्यु द्योतलेशस्याप्यभावतो जात्यन्धस्येव मेघच्छन्नकालार्द्धरात्र इवातीव बहलतरो भवति, तत उक्तं तमसानित्यान्धकाराः, तमश्च तत्र सदाऽवस्थितमुद्योतकारिणामभावान्, तथा चाह - " ववगयगहचंदसूरनक्खत्त जोइस पहा" व्यपगतः - परिभ्रष्टो महचन्द्रसूर्यनक्षत्ररूपाणाम् उपलक्षणमेतत्तारारूपाणां च ज्योतिष्काणां पन्था -मार्गे यत्र ते व्यपगतग्रह चन्द्रसूर्यनक्षत्रज्योतिष्कपथाः, तथा “मेयवसा पूयरु हिरमंस चिक्खिल्ललित्ताणुलेवणतला" इति स्वभावतः संपन्नैर्मेदोवसापूतिरुधिरमांसैर्यश्चिक्खिल्लः - कर्दमस्तेन लिप्तम्- उपदिग्धम् अनुलेपनेन - सकलिप्तस्य पुनः पुनरुपलेपनेन तलं - भूमिका येषां ते मेदोवशापूतिरुधिरमांस चिक्खिल्ललिप्तानुलेपनतला अत | एवाशुचयः - अपवित्रा बीभत्सा दर्शनेऽप्यतिजुगुप्सोत्पत्तेः परमदुरभिगन्धाः -मृतगवादिकडेवरेभ्योऽप्यतीवानिष्टदुरभिगन्धाः, "काऊअगणिवन्नाभा" इति लोहे धन्यमाने यादृक् कपोतो - बहुकृष्णरूपोऽग्नेर्वर्णः किमुक्तं भवति ? - यादृशी वहुकृष्णवर्णरूपाऽग्निज्वाला विनिर्गच्छतीति तादृशी आभा-वर्णस्वरूपं येषां ते कपोताग्निवर्णाभाः, तथा कर्कशः - अतिदुस्सहोऽसिपत्रस्येव स्पर्शो येषां ते कर्कशस्पर्शाः, अत एव 'दुरहियासा' इति दुःखेनाध्यास्यन्ते - सह्यन्ते इति दुरध्यासा अशुभा दर्शनतो नरका:, तथा गन्ध
jainelibrary.org
Page #210
--------------------------------------------------------------------------
________________
श्रीजीवा- रसस्पर्शशब्दैरशुभा-अतीवासातरूपा नरकेषु वेदना । एवं सर्वास्खपि पृथिवीप्वालापको वक्तव्यः, स चैवम्-'सकरप्पभाए ||३ प्रतिपत्तो जीवाभिसणं भंते ! पुढवीए बत्तीसुत्तरजोयणसयसहस्सबाहलाए उवरि केवइयं ओगाहित्ता हेट्ठा केवइयं वजेत्ता मज्झे चेव केवइए| उद्देशः १ मलयगि-51केवइया णिरयावाससयसहस्सा पण्णत्ता?, गोयमा! सकरप्पभाए णं पुढवीए बत्तीसुत्तरजोयणसयसहस्सबाहल्लाए उवरिं एग जो- नरकावारीयावृत्तिःलायणसहस्समोगाहित्ता हेट्ठा एगं जोयणसहस्सं बजेत्ता मज्झे तीसुत्तरजोयणसयसहस्से एत्थ णं सकरप्पभापुढविनेरइयाणं पण-18 सस्वरूपं
सावीसा नरयावाससयसहस्सा भवंतीति मक्खायं, ते णं णरगा अंतो बट्टा जाव असुभा नरएसु वेयणा । वालुयप्पभाए गं| तत्स्थानं च
भंते ! पुढवीए अट्ठावीसुत्तरजोयणसयसहस्सवाहल्लाए. उबरि केवइयं ओगाहित्ता हेट्ठा केवइयं वज्जित्ता मज्झे केवइए केवइया निरFयावाससयसहस्सा पण्णत्ता?, गोयमा! वालुयप्पभाए पुढवीए अट्ठावीसुत्तरजोयणसयसहस्सवाहल्लाए उवरि एगं जोयणसहस्सं ओ
गाहित्ता हेटुं एगं जोयणसहस्सं वजित्ता, मझे छब्बीसुत्तरे जोवणसयसहस्से एत्थ णं वालुयप्पभापुढविनेरइयाणं पण्णरस निरयावाससयसहस्सा भवन्तीति मक्खायं, ते णं नरगा जात्र असुभा नरगेसु वेवणा । पंकप्पभाए णं भंते ! पुढवीए वीसुत्तरजोयणसयसह|स्सबाहल्लाए उवरि केवइयं ओगाहित्ता हेहा केवइयं बज्जित्ता मझे केवइस केवइया निरयावाससयसहस्सा पण्णत्ता ?, गोयमा ! पंकप्पभाय णं पुढवीए वीसुत्तरजोयणसयसहस्सवाहलाए उवरि एग जोयणसहस्सं ओगाहित्ता हिट्ठावि एगं जोयणसहस्सं बजेत्ता मझे अट्ठारसुत्तरे जोयणसयसहस्से, एत्थ णं पंकप्पभा पुढविणेरइयाणं दस निरयावाससयसहस्सा निरयावासा भवतीति मक्खायं, ते णं गरगा जाव असुभा नरगेसु बेयणा । धूमप्पभाए णं भंते ! पुढवीए अट्टारसुत्तरजोयणसयसहस्सवाहल्लाए उबरि केवइयं ओगाहेत्ता, हेट्ठा |
A ॥१०३॥ केवइयं बजित्ता मझे केवइए केवइया निरयावाससयसहस्सा पत्ता ?, गोयमा! धूमपभाए णं पुढवीए अट्ठारसुत्तरजोयणसयसह
REMOCRAC--
Join Education in
For Private
Personel Use Only
Idjainelibrary.oro
Page #211
--------------------------------------------------------------------------
________________
स्सबाहलाए उवरि एगं जोयणसहस्समोगाहेत्ता हेढा एगं जोयणसहस्सं वजेत्ता मज्झे सोलसुत्तरे जोयणसयसहस्स, एत्थ णं धूमप्प-1 भापुढविनेरइयाणं तिन्नि नेरइयावाससयसहस्सा भवतीति मक्खायं, ते णं णरगा अंतो वट्टा जाव असुभा नरगेसु वेयणा इति, [ग्रन्था-181 ग्रम् ३०००] । तमप्पभाए णं भंते ! पुढवीए सोलसुत्तरजोयणसयसहस्सबाहल्लाए उवरि केवतियं ओगाहेत्ता हट्टा केवतियं वजेत्ता मज्झे केवतिए केवतिया नरगावाससयसहस्सा पण्णत्ता?, गोयमा ! तमप्पभाए णं पुढवीए सोलसुत्तरजोयणसयसहस्सबाहल्लाए उवरि एगं जोयणसहस्समोगाहेत्ता हेट्ठा एगं जोयणसयसहस्सं वजेत्ता मज्झे चोदसुत्तरे जोयणसयसहस्से एत्थ णं तमापुढविनेरइयाणं एगे पंचूणे नरगावाससयसहस्से भवन्तीति मक्खायं. ते णं णरगा अंतो वट्टा जाव असुभा नरगेसु वेयणा । अहेसत्तमाए णं भंते ! पुढबीए । अट्टोत्तरजोयणसयसहस्सवाहल्लाए उबरि केवइयं ओगाहेत्ता हेट्ठा केवइयं वजेत्ता मज्झे केवइए केवइया अणुत्तरा महइमहालया महानरगावासा पण्णत्ता ?, गोयमा! अहेसत्तमाए पुढवीए अत्तरजोयणसयसहस्सबाहल्लाए उवरि अद्धतेवणं जोयणसहस्साई ओगाहेत्ता।
हेद्वावि अद्धतेवण्णं जोयणसहस्साई वजित्ता मझे तिसु जोयणसहस्सेसु एत्थ णं अहेसत्तमपुढविनेरइयाणं पंच अणुत्तरा महइमहाहालया महानिरया पण्णत्ता, तंजहा-काले महाकाले रोरुए महारोरुए मज्झे अप्पइट्ठाणे, ते णं महानरगा अंतो वट्टा जाव असुभा महा
नरगेसु वेयणा” इति । इदं च सकलमपि सूत्रं सुगमं, तत्र बाहल्यपरिमाणनरकावासयोग्यमध्यभागपरिमाणनरकावाससङ्ख्यानामिमा: | सङ्ग्रहणिगाथा:-"आसीयं बत्तीसं अट्ठावीसं तहेव वीसं च । अट्ठारस सोलसगं अत्तरमेव हेट्ठिमया ॥ १ ॥ अगुत्तरं च तीसं| दछब्बीसं चेव सयसहस्सं तु । अट्ठारस सोलसगं चोद्दसमहियं तु छट्ठीए ॥ २ ॥ अद्धतिवण्णसहस्सा उबरिमहे वजिऊण तो भणिया ।।
-SCANCELCOMAARAK
Jain Education
na
For Private & Personel Use Only
Www.jainelibrary.org
Page #212
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
॥ १०४ ॥
Jain Education I
मज्झे तिसु सहस्से होंति निरया तमतमाए ॥ ३ ॥ तीसा य पण्णवीसा पण्णरस दस चेव सयसहस्साई । तिन्निय पंचूणेगं पंचेव अणुत्तरा निरया || ४ ||" पाठसिद्धाः ॥ सम्प्रति नरकावास संस्थानप्रतिपादनार्थमाह
इमीसे णं भंते! रयणप्पभाए पुढवीए णरका किंसंठिया पण्णत्ता ?, गोयमा ! दुबिहा पण्णत्ता, तंजा - आवलियपविट्ठा य आवलियवाहिरा य, तत्थ णं जे ते आवलियपविद्या ते तिविहा पण्णत्ता, तंजहा- वहा तंसा चउरंसा, तत्थ णं जे ते आवलियबाहिरा ते णाणासंठाणसंठिया पण्णत्ता, तंजहा - अयको संठिता पिट्ठपयणगसंठिता कंडूसंठिता लोहीसंठिता कडाहसंठिता थालीसंठिता पिहडगसंठिता किमियडसंठिता किन्नपुडगसंठिआ उडवसंठिया मुरवसंठिता मुयंगसंठिया नंदिमुयंगसंठिया आलिंगकसंठिता सुघोससंठिया दद्दरयसंठिता पणवसंठिया पडहसंठिया भेरिसंठिआ झल्लरीसंठिया कुटुंबकसंठिया नालिसंठिया, एवं जाव तमाए । असत्तमाए णं भंते! पुढवीए णरका किंसंठिता पण्णत्ता ?, गोयमा ! दुविहा पण्णत्ता, तंजा - वट्टे य तंसा य ॥ इमीसे णं भंते! रयणप्पभाए पुढवीए नरका केवतियं बाहल्लेणं पण्णत्ता ?, गोयमा ! तिणि जोयणसहस्साई बाहल्लेणं पण्णत्ता, तंजहा - हेट्ठा घणा सहस्सं मज्झे सिरा सहस्सं उप संकुइया सहस्सं, एवं जाव असत्तमाए | इमीसेणं भंते! रयणप्प० पु० नरगा केवतियं आयामविक्खंभेणं केवइयं परिक्खेवेणं पण्णत्ता ?, गोयमा ! दुविहा पण्णत्ता,
३ प्रतिपत्तौ उद्देशः १ नरकावा
सानां सं
स्थानं त
द्वाहल्यं च
सू० ८२
॥ १०४ ॥
Jainelibrary.org
Page #213
--------------------------------------------------------------------------
________________
तंजहा-संखेजवित्थडा य असंखेजवित्थडा य, तत्थ णं जेते संखेजवित्थडा ते णं संखेजाई जोयणसहस्साई आयामविक्खंभेणं संखेजाइं जोयणसहस्साई परिक्ग्वेवेणं पण्णत्ता तत्थ णं जेते असंखेजवित्थडा ते णं असंखेजाइं जोयणसहस्साइं आयामविक्खंभेणं असंग्वेजाइं जोयणसहस्साई परिक्खेवेणं पण्णत्ता, एवं जाव तमाए, अहेसत्तमाए णं भंते ! पुच्छा, गोयमा! दुविहा पण्णत्ता, तंजहा-संखेजवित्थडे य असंखेजवित्थडा य, तत्थ णं जे ते संखेन्जवित्थडे से णं एवं जोयणसयसहस्सं आयामविक्खंभेणं तिन्नि जोयणसयसहस्साई सोलस सहस्साई दोन्नि य सत्तावीसे जोयणसए तिन्नि कोसे य अट्ठावीसं च धणुसतं तेरस य अंगुलाई अद्धंगुलयं च किंचिविसेसाधिए परिक्खेवेणं पण्णत्ता, तत्थ णं जे ते असंखेजवित्थडा ते णं असंग्वेज्ञाई जोयणसयस
हस्साई आयामविक्वंभेणं असंखेज़ाइं जाव परिक्वेवेणं पण्णत्ता (सू०८२) 'इमीसे णं भंते'! इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः किमिव संस्थिता: किंसंस्थिताः प्रज्ञप्ता: ?, भगवानाहगौतम! नरका द्विविधाः प्रज्ञपाः, तद्यथा-आवलिकाप्रविष्टाश्च आवलिकाबाह्याश्च, चशब्दावुभयेषामप्यशुभतातुल्यतासूचकौ, आव|लिकाप्रविष्टा नामाष्टासु दिक्षु समश्रेण्यवस्थिताः, आवलिकासु-श्रेणिषु प्रविष्ठा-व्यवस्थिता आवलिकाप्रविष्टाः, ते संस्थानमधिकृत्य त्रिविधा: प्रज्ञप्ताः, तद्यथा-वृत्तारूयस्राश्चतुरस्राः, तत्र ये ते आवलिकाबाह्यास्ते नानासंस्थानसंस्थिताः प्रज्ञप्ताः, तद्यथा-अय:कोष्ठोलोहमयः कोष्ठस्तद्वत्संस्थिता अयःकोष्ठसंस्थिताः, 'पिढपयणगसंठिया' इति यत्र सुरासंधानाय पिष्टं पच्यते तत्पष्टपचनकं तद्व
MCN
For Private
Jan Education
P
Personel Use Only
ainelibrary.org
Page #214
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
॥ १०५ ॥
त्संस्थिता: 'पिट्ठपयणगसंठिया' अत्र सङ्ग्रहणिगाथे- “अयकोटुपिढपयणगकंडूलोहीकडाहसंठाणा । थाली पिहडग किण्ड (ग) उडए सुरवे मुगे य ॥ १ ॥ नंदमुइंगे आलिंग सुधोसे दद्दरे य पणवे य । पडगझल्लरिभेरीकुत्तुंवगनाडिसठाणा || २ ||” कण्डुःमलयगि- पाकस्थानं लोहीकटाही प्रतीतौ तद्वत्संस्थानाः स्थाली - उपा पिडं-यत्र प्रभूतजनयोग्यं धान्यं पच्यते उदजः - तापसाश्रमो मुरजोरीयावृत्तिः * मर्द्दलविशेषः नन्दीमृदङ्गो - द्वादशविधतूर्यान्तर्गतो मृदङ्गः, स च द्विधा, तद्यथा - मुकुन्दो मर्दलच तत्रोपरि सङ्कुचितोऽधो विस्तीर्णो मकुन्दः उपर्यधश्च समो मर्दल: आलिङ्गो-मृन्मयो मुरजः सुघोषो देवलोकप्रसिद्धो घण्टाविशेष आतोद्यविशेषो वा दर्द - वायविशेषः पणवो - भाण्डानां पटह: पटह: - प्रतीतः, भेरी-ढक्का, झल्लरी - चर्मावनद्धा विस्तीर्णवलयाकारा, कुस्तुम्बक:- संप्रदायगम्यः, नाडी- घटिका, एवं शेषास्वपि पृथिवीषु तावद्वक्तव्यं यावत्पष्ठयां, सूत्रपाठोऽप्येवम् - " सकरपभाए णं भंते! पुढवीए नरका किंसंठिया पन्नत्ता ?, गोयमा ! दुबिहा पन्नत्ता, तंजहा - आवलिकापविट्ठा य आवलियाबाहिरा य" इत्यादि ॥ अधः सप्तमीविषयं सूत्रं साक्षादुपदर्शयति-- ' अहेसत्तमाए णं भंते!' इत्यादि, अधः सप्तम्यां भदन्त ! प्रथिव्यां नरका: 'किंसंस्थिताः ' किमिव संस्थिताः प्रज्ञप्ता: ?, भगवानाह - गौतम ! द्विविधाः प्रज्ञप्ताः, तद्यथा - 'वड्डे य तंसा य' इति, अधः सप्तम्यां हि पृथिव्यां नरका आवलिकाप्रविष्टा एव न आवलिकाबाह्याः, आवलिकाप्रविष्टा अपि पञ्च, नाधिकाः, तत्र मध्येऽप्रतिष्ठानाभिधानो नरकेन्द्रो वृत्तः सर्वेषामपि नरके - न्द्राणां वृत्तत्वात् शेषास्तु चत्वारः पूर्वादिषु दिक्षु, ते च व्यस्राः, तत उक्तं वृत्तश्च व्यस्राश्च ॥ सम्प्रति नरकावासानां बाहुल्यप्रतिपादनार्थमाह-' इमीसे ण' मित्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः कियद्बाहल्येन - वहलस्य भावो बाहुल्यं - पिण्डभाव उत्सेध इत्यर्थ: तेन प्रज्ञप्ता: ?, भगवानाह - गौतम ! त्रीणि योजनसहस्राणि बाहुल्येन प्रज्ञप्ताः, तद्यथा - अधस्तने पादपीठे घना - निचिता:
Jain Education
३ प्रतिपत्तौ उद्देशः १ नरकवा
सानां सं
स्थानं तद्वाहल्यं च
सू० ८२
५ ॥ १०५ ॥
jainelibrary.org
Page #215
--------------------------------------------------------------------------
________________
AC%
सहस्र-योजनसहस्रं, मध्ये-पीठस्योपरि मध्यभागे सुषिरा: सहस्र-योजनसहस्रं. तत 'उप्पिंति उपरि सङ्कचिताः शिखराकृत्या स-1 कोचमुपगता योजनसहस्रं, तत एवं सर्वसङ्ख्यया नरकावासानां त्रीणि योजनसहस्राणि वाहल्यतो भवन्ति, एवं पृथिव्यां पृथिव्यां तावद्वक्तव्यं यावद्धःसप्तम्यां, तथा चोक्तमन्यत्रापि-हेट्ठा घणा सहस्सं उरिप संकोचतो सहस्सं तु । मज्झे सहस्स ससिरा तिन्नि सहस्सूसिया नरया ॥१॥" सम्प्रति नरकावासानामायामविष्कम्भप्रतिपादनार्थमाह-'इमीसे णं भंते!' इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः किंप्रमाणमायामविष्कम्भेन, समाहारो द्वन्द्वस्तेनायामविष्कम्भाभ्यामित्यर्थः, कियत् 'परिक्षेपेण' परिरयेण प्रज्ञता: ?, भगवानाह-गौतम ! द्विविधाः प्रज्ञप्ता:, तद्यथा-सङ्ख्येयविस्तृताश्च असङ्ख्येयविस्तृताश्च, सङ्ख्येययोजनप्रमाणं विस्तृतं-18 विस्तरो येषां ते सोयविस्तृताः, एवमसङ्ख्येयं विस्तृतं येषां ते असङ्ख्येयविस्तृता:. चशब्दो स्वगतानेकसचयाभेदप्रकाशनपरौ, तत्र ये
ते सङ्ख्येयविस्तृतास्ते सत्येयानि योजनसहस्राणि आयामविष्कम्भेन सङ्ख्येयानि योजनसहस्राणि परिक्षेपेण, तत्र ये तेऽसङ्ख्येयविस्तृतास्तेिऽसङ्ख्येयानि योजनसहस्राण्यायामविष्कम्भेन असोयानि योजनसहस्राणि परिक्षेपेण प्रज्ञतानि, एवं प्रतिपृथिवि तावद्वक्तव्यं याव-8
षष्ठी पृथिवी, सूत्रपाठस्त्वेवम्-सक्करप्पभाए णं भन्ते ! पुढवीए नरगा केवइयं आयामविक्खंभेणं केवइयं परिरयेणं पण्णत्ता?, गोयमा दुविहा पण्णत्ता, तंजहा-संखेजवित्थडा य, असंखेजवित्थडा य” इत्यादि । 'अहेसत्तमाए णं भंते !" इत्यादि, अधःसप्तम्यां भदन्त!] पृथिव्यां नरकाः कियदायामविष्कम्भेन कियत्परिक्षेपेण प्रज्ञप्ताः ?, भगवानाह-गौतम! द्विविधाः प्रज्ञताः, तद्यथा-सङ्ख्येयविस्तृत एकः, स चाप्रतिष्ठानाभिधानो नरकेन्द्रकोऽवसातव्यः, असङ्ख्येयविस्तृताः शेषाश्चत्वारः, तत्र योऽसौ सङ्ख्येयविस्तृतोऽप्रतिष्ठानाभिधानो नरकेन्द्रकः स एक योजनशतसहस्रमायामविष्कम्भेन त्रीणि योजनशतसहस्राणि पोडश सहस्राणि द्वे योजनशते सप्तविंशत्यधिके त्रयः
29-0GOROSCOCALCOM
9CSCANARCOACTOR
JainEducation H
ilnal
For Private
Personel Use Only
Dowjainelibrary.org
Page #216
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
॥ १०६ ॥
Jain Education !
क्रोशा अष्टाविंशं धनुः शतं त्रयोदश अङ्गुलानि अर्द्धाङ्गुलं च किञ्चिद्विशेषाधिकं परिक्षेपेण प्रज्ञप्तम् इदं च परिक्षेपपरिमाणं गणितभावनया जम्बूद्वीपपरिक्षेपपरिमाणवद्भावनीयं तत्र ये ते शेषाश्चत्वारोऽसङ्ख्येयविस्तृतास्तेऽसङ्ख्येयानि योजन सहस्राण्यायामविष्कम्भेनासकोयानि योजन सहस्राणि परिक्षेपेण प्रज्ञप्तानि || सम्प्रति नरकावासानां वर्णप्रतिपादनार्थमाह
इमीसे णं भंते! रयणप्पभाए पुढवीए नेरया केरिसया वण्णेणं पण्णत्ता ?, गोयमा ! काला कालावभासा गंभीरलोमहरिसा भीमा उत्तासणया परमकिण्हा वण्णेणं पण्णत्ता, एवं जाव अधेसत्तमाए ॥ इमीसे णं भंते! रयणप्पभाए पुढवीए णरका केरिसका गंधेणं पण्णत्ता ?, गोयमा ! से जहाणामए अहिमडेति वा गोमडेति वा सुणगमडेति वा मज्जारमडेति वा मणुस्समडेति वा महिसमडेति वा मूसगमडेति वा आसमडेति वा हत्थिमडेति वा सीहमडेति वा वग्घमडेति वा विगमडेति वा दीवियमडेति वा मयकुहियचिरविणढकुणिमवावण्णदुभिगंधे असुइविलीणविगयबीभत्थदरिसणिज्जे किमिजालाउलसंसत्ते, भवेयारूवे सिया ?, णो इणट्ठे समट्ठे, गोयमा ! इसे णं रयणप्पभाए पुढवीए णरगा एत्तो अणिट्टतरका चेव अकंततरका चेव जाव अमणामतरा चैव गंधेणं पण्णत्ता, एवं जाव अधेसत्तमाए पुढवीए ॥ इमीसे णं भंते! रयणप्प० पु० णरया केरिया फासेणं पण्णत्ता ?, गोयमा ! से जहानामए असिपत्तेइ वा खुरपत्तेइ वा कलबचीरियापत्ते वा सप्तग्गेइ वा कुंतग्गेइ वा तोमरग्गेति वा नारायग्गेति वा सूलग्गेति वा लउ
३ प्रतिपत्तौ
उद्देशः १
नरकावा
सानां
वर्णादि
सू० ८३
॥ १०६ ॥
jainelibrary.org
Page #217
--------------------------------------------------------------------------
________________
लग्गेति वा भिंडिमालग्गेति वा सूचिकलावेति वा कवियच्छति वा विंचुयकंटएति वा इंगालेति वा जालेति वा मुम्मुरेति वा, अञ्चिति वा अलाएति वा सुद्धागणीइ वा, भवे एतारूवे सिया?, णो तिणढे समद्दे, गोयमा! इमीसे गं रयणप्पभाए पुढवीए णरगा एत्तो अणिढ़तरा चेव जाव अम
णामतरका चेव फासे णं पण्णत्ता, एवं जाव अधेसत्तमाए पुढवीए ॥ (सू०८३) 'इमीसे णं भंते !' इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः कीदृशा वर्णेन प्रज्ञप्ता:?, भगवानाह-गौतम ! कालाः, तत्र कोऽपि निष्प्रतिभतया मन्दकालोऽप्याशश्वेत ततस्तदाशङ्काव्यवच्छेदाथै विशेषणान्तरमाह-कालावभासाः' काल:-कृष्णोऽ. वभास:-प्रतिभाविनिर्गमो येभ्यस्ते कालावभासाः, कृष्णप्रभापटलोपचिता इति भावः, अत एव 'गम्भीररोमहर्षाः' गम्भीर:-अतीवोत्कटो रोमहर्पो-रोमोद्धों भयवशाद येभ्यस्ते गम्भीररोमहर्षाः, किमुक्तं भवति ?-एवं नाम ते कृष्णावभासा यदर्शनमात्रेणापि नारकजन्तूनां भयसम्पादनेन अनर्गलं रोमहर्षमुत्पादयन्तीति, अत एव भीमा-भयानका भीमत्वादेव उनासनकाः, उपास्यन्ते नारका जन्तब एभिरिति उत्रासना उत्रासना एव उत्रासनकाः, किं बहुना?-वर्णेन' वर्णमधिकृत्य परमकृष्णाः प्रज्ञप्ताः, यत ऊर्ध्व न किमपि भयानकं कृष्णमस्तीति भावः, एवं प्रतिपृथिवि तावद्वक्तव्यं यावद्धःसप्तम्याम् ॥ गन्धमधिकृत्याह-'इमीसे णं भंते!' इत्यादि, प्रश्नसूत्रं सुगम, भगवानाह-गौतम! तद्यथा नाम-'अहिमृत इति वा' अहिमृतो नाम मृताहिदेहः, एवं सर्वत्र भावनीय, गोमृत इति वा अश्वमृत इति वा मार्जारमृत इति वा हस्तिमृत इति वा सिंहमृत इति वा व्याघ्रमृत इति वा द्वीप:-चित्रक:, सर्वत्र अहिश्वासौ मृतश्च अहिमृत इत्येवं विशेषणसमासः, इह मृतकं सद्यःसंपन्नं न विगन्धि भवति तत आह-मयकहियविण
Jain Education in
A
minelibrary.org
Page #218
--------------------------------------------------------------------------
________________
श्रीजीवा-8 कुणिमवावणे'त्यादि, मृतः सन् कुथित:-पूतिभावमुपगतो मृतकुथितः, स चोच्छ्रनावस्थामात्रगतोऽपि भवति, न च स तथा विग-1 प्रतिपत्ती जीवाभिदधस्तत आह-विनष्ट:-उच्छूनावस्थां प्राप्य स्फुटित इति भावः, सोऽपि तथा दुरभिगन्धो न भवति तत आह–'कुणिमवावण्ण'त्ति उद्देशः १ मलयगि- व्यापन्नं-विशरामभूतं कुणिम-मांसं यस्य स तथा, ततो विशेषणसमासः, 'दुरभिगन्धः' इति दुरभिः-सर्वेषामाभिमुख्येन दुष्टो नरकावारीयावृत्तिः 8| गन्धो यस्यासौ दुरभिगन्धः, अशुचिश्च विलीनो-मनसः कलिमलपरिणामहेतुः 'विगय' इति विगतं प्रनष्टं यदभिमुखतया प्राणिनांश सानों गतं-गमनं यस्मिन् , तथा वीभत्सया-निन्दया दर्शनीयो बीभत्सादर्शनीयः ततो विशेषणसमासः अशुचिविगतबीभत्सादर्शनीयःला
वर्णादि ॥१०७॥
'किमिजालाउलसंसत्ते' इति संसक्तः सन कृमिजालाकुलो जात: कृमिजालाकुलसंसक्तः, मयूरव्यंसकादित्वात्समासः संसक्तशब्दस्य च परनिपातः, एतावत्युक्ते गौतम आह-भवे एयारूबे सिया?' इति, स्याद् भवेद्-भवेयुरेतद्रूपा:-यथोक्तविशेषणविशिष्टा अहिमृतादि| रूपा गन्धेनाधिकृता नरकाः, सूत्रे च बहुवचनेऽप्येकवचनं प्राकृतत्वात् , भगवानाह-गौतम! 'नायमर्थः समर्थो' नायमर्थ उपपन्नो, | यतोऽस्यां रत्नप्रभायां पृथिव्यां नरका इतो-यथोक्तविशेषणविशिष्टाहिमृतादेरनिष्टतरा एव, तत्र किञ्चिद्रम्यमपि कस्याप्यनिष्ठतरं भवति तत आह-अकान्ततरा एव-स्वरूपतोऽप्यकमनीयतरा एव, अभव्या एवेति भावः, तत्राकान्तमपि कस्यापि प्रियं भवति यथा गर्त्ताशूकरस्याशुचिः, तत आह-अप्रियतरा एव न कस्यापि प्रिया इति भावः, अत एवामनोज्ञतरा एव, अमनआपतरा एव गन्धमधिकृत्य प्रज्ञता:, तत्र मनोज्ञं-मनोऽनुकूलमात्रं यत्पुनः स्वविषये मनोऽत्यन्तमासक्तं करोति तन्मनआपम् , एकाथिका वा एते सर्वे शब्दाः शक्रेन्द्रपुर
न्दरादिवत् नानादेशजविनेयजनानुग्रहार्थमुपात्ता:, एवं पृथिव्यां पृथिव्यां तावद्वक्तव्यं यावदधःसप्तम्याम् ।। स्पर्शमधिकृत्याह-'इमीसे दाणमित्यादि, प्रश्नसूत्रं सुगम, भगवानाह-गौतम! तद्यथा नाम-'असिपत्रमिति वा' असिः-खङ्गं तस्य पत्रमसिपत्रं क्षुरप्रमिति वा
Jain Education
For Private Personel Use Only
hjainelibrary.org
Page #219
--------------------------------------------------------------------------
________________
* कदम्बचीरिकापत्रमिति वा, कदम्बचीरिका-तृणबिशेपः, स च दर्भादप्यतीव छेदकः, शक्ति:-प्रहरणविशेषस्तदग्रमिति वा, कुन्तानमिति वा. तोमराग्रमिति वा, भिण्डिमाल:-प्रहरणविशेषस्तदग्रमिति वा, सूचीकलाप इति वा, वृश्चिकदंश इति वा, कपिकच्छूरिति । वा, कपिकच्छ्र:-कण्डूविजनको वल्लीविशेषः, अङ्गार इति वा, अङ्गारो-निर्धूमाग्निः, ज्वालेति वा, ज्वाला-अनलसंबद्धा, मुर्मुर इति वा, मुर्मुर:-फुस्फुकादौ मसृणोऽग्निः, अर्चिरिति वा, अर्चि:-अनलविच्छिन्ना ज्वाला. अलातम्-उल्मुकं, शुद्धाग्नि:-अयस्पिण्डाद्यनुगतोऽग्निर्विादादिर्वा, इतिशब्दः सर्वत्रापि उपमाभूतवस्तुस्वरूपपरिसमाप्रिद्योतकः, वाशब्द: परस्परसमुच्चये, इह कस्यापि नरकस्य स्पर्शः। शरीरावयवच्छेदकोऽपरस्य भेदकोऽन्यस्य व्यथाजनकोऽपरस्य दाहक इत्यादि ततः साम्यप्रतिपत्त्यर्थमसिपत्रादीनां नानाविधानामुपमानानामुपादानं, 'भवे एयारूवे सिया?' इत्यादि प्राग्वत् ।। सम्प्रति नरकावासानां महत्त्वमभिधित्सुराह
इमीसे गं भंते ! रयणप्पभाए पुढवीए नरका केमहालिया पण्णत्ता?, गोयमा ! अयण्णं जंबुद्दीवे २ सव्वदीवसमुद्दाणं सव्वन्भंतरए सव्वखुड्डाए व तेल्लापूरसंठाणसंठिते वढे रथचक्कवालसंठाणसंठिते बढे पुक्खरकणियासंठाणसंठिते वढे पडिपुण्णचंदसंठाणसंठिते एवं जोयणसतसहस्सं
आयामविक्खंभेणं जाय किंचिविसेसाहिए परिक्खेवेणं, देवे णं महिडीए जाव महाणुभागे जाव इणामेव इणामेवत्तिकट्ट इमं केवलकप्पं जंबूद्दीवं तिहिं अच्छरानिवाएहिं तिसत्तक्खुत्तो अणुपरियहिता णं हव्वमागच्छेजा, से णं देवे ताए उकिटाए तुरिताए चचलाए चंडाए सिग्घाए उद्धयाए जयणाए [छेगाए] दिव्वाए दिव्वगतीए बीतिवयमाणे २ जहणणं एगाहं वा दुयाहं वा
in Education
र
For Private & Personel Use Only
PMw.jainelibrary.org
Page #220
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
प्रतिपत्ती उद्देशः १ नरकावासानां महत्ता सू०८४
॥१०८॥
SASSAMACLEAGA
तिआ वा उक्कोसेणं छम्मासेणं वीतिवएजा, अत्थेगतिए वीइवएज्जा अत्धेगतिए नो वीतिवएजा, एमहालता णं गोयमा! इमीसे णं रयणप्पभाए पुढवीए णरगा पण्णत्ता, एवं जाव अधेसत्तमाए.
णवरं अधेसत्तमाए अत्थेगतियं नरगं वीइवइजा, अत्धेगइए नरगे नो वीतिवएज्जा ।। (सू०८४) 'इमीसे ण'मित्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः 'किंमहान्तः' किंप्रमाणा महान्तः प्रज्ञप्ताः ?, पूर्व ह्यसवयेयविस्तृता इति कथितं, तच्चासयेयत्वं नावगम्यत इति भूयः प्रश्नः, अत एवात्र निर्वचनं भगवानुपमयाऽभिधत्ते, गौतम! अयमिति यत्र संस्थिता वयं णमिति वाक्यालङ्कारे अष्ठयोजनोच्छ्रितया रत्नमय्या जम्ब्वा उपलक्षितो द्वीपो जम्बूद्वीपः सर्वद्वीपसमुद्राणां-धातकीखण्डलवणादीनां सर्वाभ्यन्तर:-आदिभूत: 'सर्वक्षुल्लकः' सर्वेभ्यो द्वीपसमुद्रेभ्यः क्षुल्लको-हवः सर्वक्षुल्लकः, तथाहि-सर्वे लवणादयः समुद्रा: सर्वे धातकीखण्डादयो द्वीपा अस्माजम्बूद्वीपादारभ्य प्रवचनोक्तेन क्रमेण द्विगुणद्विगुणायामविष्कम्भपरिधयः ततोऽयं शेषसर्वद्वीपसमुद्रापेक्षया सर्वलघुरिति, तथा वृत्तो यत: 'तैलापूपसंस्थानसंस्थितः' तैलेन पकोऽपूपस्तैलापूपः, तैलेन हि पक्कोऽपूपः प्रायः परिपूर्णवृत्तो भवति न घृतेन पक इति तैलविशेषणं, तस्येव संस्थानं तैलापूपसंस्थानं तेन संस्थितस्तैलापूपसंस्थानसंस्थितः, तथा वृत्तो यत:
पुष्करकर्णिकासंस्थानसंस्थितः, तथा वृत्तो यतो रथचक्रवालसंस्थानसंस्थितः, तथा वृत्तो यतः परिपूर्णचन्द्रसंस्थानसंस्थितः, अनेकधो४|| पमानोपमेयभावो नानादेशजविनेयप्रतिपत्त्यर्थः, एक योजनशतसहस्रमायामविष्कम्भेन त्रीणि योजनशतसहस्राणि पोडश सहस्राणि द्वे |
योजनशते सप्तविंशे त्रयः क्रोशा अष्टाविंशं धनुःशतं त्रयोदश अङ्गुलानि अर्धाङ्गलं च किञ्चिद्विशेषाधिकं परिक्षेपेण प्रज्ञप्तः, परिक्षेपपरिमाणगणितभावना क्षेत्रसमासटीकातो जम्बूद्वीपप्रज्ञप्तिटीकातो वा वेदितव्या । 'देवे णमित्यादि, देवश्च णमिति वाक्याल
Jain Education in
For Private Personel Use Only
Krjainelibrary.org
Page #221
--------------------------------------------------------------------------
________________
कारे, 'महर्द्धिकः' महती ऋद्धिर्विमानपरिवारादिका यस्य स महर्द्धिकः, महती द्युतिः शरीराभरणविषया यस्य स महाद्युतिकः, महद् बलं-शारीरः प्राणो यस्य स महाबलः, महद् यशः-ख्यातिर्यस्य स महायशाः, तथा 'महेसक्खे' इति महेश इति महान ईश्वर इत्याख्या यस्य स महेशाख्यः, अथवा ईशनमीशो भावे घञ्प्रत्यय ऐश्वर्यमित्यर्थः, 'ईशं ऐश्वर्ये' इति वचनात् , तत ईशम्-ऐश्वर्यमासन: ख्याति-अन्तर्भूतण्यर्थतया ख्यापयति-प्रथयति ईशाख्यः, महांश्वासावीशाख्यश्च महेशाख्यः, क्वचित् 'महासोक्खे' इति पाठः, तत्र महत् सौख्यं यस्य प्रभूतसद्वेदोदयवशात्स महासौख्यः, अन्ये पठन्ति–'महासक्खे' इति तत्रायं शब्दसंस्कारो-महाश्वाक्षः, इयं चात्र पूर्वाचार्यप्रदर्शिता व्युत्पत्ति:-आशुगमनादश्वो-मन: अक्षाणि-इन्द्रियाणि स्वविषयव्यापकत्वात् अश्वश्चाक्षाणि च अश्वाक्षाणि महान्ति अश्वाक्षाणि यस्यासौ महाश्वाक्षः, तथा 'महाणुभागे' इति अनुभागो-विशिष्टवैक्रियादिकरणविषयाऽचिन्त्या शक्ति: 'भा
गोऽचिंता सत्ती' इति वचनान् , महान अनुभागो यस्य स महानुभागः, अमूनि महर्द्धिक इत्यादीनि विशेषणानि तत्सामर्थ्यातिशजयप्रतिपादकानि यावदिति चप्पुटिकात्रयकरणकालावधिप्रदर्शनपरम् 'इणामेव इणामेवेतिकट्ट' एवमेव मुधिकया एवमेव 'मोरकुल्ला के
मुहा य मुहियत्ति नायब्वा' इति वचनाद् अवज्ञयेति भावः, उक्तञ्च मूलटीकायाम् "इणामेव इणामेवेति कट्ट एवमेव मुधिकयाऽवज्ञयेति" 'इतिकृत्वे'ति हस्तदर्शितचप्पुटिकात्रयकरणसूचकं केवलकल्पं-परिपूर्ण जम्बूद्वीपं त्रिभिरप्सरोनिपातैः, अप्सरोनिपातो नाम |चप्पुटिका, तत्र तिमृभिश्चप्पुटिकाभिरिति द्रष्टव्यं, चप्पुटिकाश्च कालोपलक्षणं, ततो यावता कालेन तिस्रश्चप्पुटिका: पूर्यन्ते तावकालमध्य इत्यर्थः, त्रिसप्तकृत्वः-एकविंशतिवारान अनुपरिवर्त्य-सामस्त्येन परिभ्रम्य 'हव्वं' शीघ्रमागच्छेत् , स इत्थम्भूतगमन
शक्तियोग्यो देवः तया देवजनप्रसिद्धया उत्कृष्टया प्रशस्त विहायोगतिनामोदयात्प्रशस्तया शीघ्रसंचरणात्त्वरितया त्वरा संजाताऽस्यामिति जी०च०१९
Jain Education
For Private & Personel Use Only
A
jainelibrary.org
Page #222
--------------------------------------------------------------------------
________________
श्रीजीवा- त्वरिता तया त्वरितया शीघ्रतरमेव तया प्रदेशान्तराक्रमणमिति, चपलेव चपला तया, क्रोधाविष्टस्येव श्रमासंवेदनात् चण्डेव चण्डा प्रतिपत्तौ जीवाभितया, निरन्तरं शीघ्रत्वगुणयोगात् शीना तया शीघ्रया, परमोत्कृष्टवेगपरिणामोपेता जवना तया, अन्ये तु जितया विपक्षजेतृत्वेनेति उद्देशः २ मलयगि-
18व्याचक्षते, 'छेकया' निपुणया, वातोद्धृतस्य दिगन्तव्यापिनो रजस इव या गति: सा उद्धृता तया, अन्ये वाहु:-उद्धतया दप्ातिशये- नरकावारीयावृत्तिः नेति, 'दिव्यया' दिवि-देवलोके भवा दिव्या तया देवगत्या व्यतिव्रजन् जघन्यत: 'एकाहं वा एकमावत् , एवं व्यहं व्यहमुत्क-1 सप्रमाणं
र्पत: पण्मासान् यावद् व्यतित्रजेत् , तत्रास्त्येतद् यदुत एककान कांश्चन नरकान् 'व्यतिव्रजेत्' उल्लङ्य परतो गच्छेत् , तथाऽस्येतद्न रकावा॥१०९॥
यदुत इत्थंभूतयापि गत्या पण्मासानपि यावन्निरन्तरं गच्छन् एककान् कांश्चन नरकान् 'न व्यतिव्रजेत्' नोल्लचय परतो गच्छेत् ,18 सशाश्वत| अतिप्रभूताऽऽयामतया तेषामन्तस्य प्राप्नुभशक्यत्वान , एतावन्तो महान्तो गौतम ! अस्यां रत्नप्रभायां पृथिव्यां नरकाः प्रज्ञप्ताः, एवमेकै-16 तरत्वे कस्यां पृथिव्यां तावद्वक्तव्यं यावदधःसतम्यां, नवरमधःसप्तम्यामेवं वक्तव्यम्-"अत्थेगइयं नरगं वीइवएज्जा अत्थेगइए नरगे
नोसू० ८५ वीइवएज्जा" अप्रतिष्टानाभिधस्यैकस्य नरकस्य लक्षयोजनायामविष्कम्भतयाऽन्तस्य प्राप्तुं शक्यत्वात् शेषाणां च चतुर्णामतिप्रभूतासङ्ख्येययोजनकोटीकोटीप्रमाणत्वेनान्तस्य प्राप्नुमशक्यत्वात् ।। सम्प्रति किंमया नरका इति निरूपणार्थमाह
इमीसे णं भंते ! रयणप्पभाए पुढवीए गरगा किंमया पण्णत्ता?, गोयमा! सव्ववइरामया पण्णत्ता, तत्थ णं नरएसु बहवे जीवा य पोग्गला य अवकमंति विउक्कमति चयंति उववजंति, सासता णं ते णरगा व्वट्टयाए वण्णपज्जवेहिं गंधपजवेहिं रसपजवेहिं फासपज्जवहिं असासया, एवं जाव अहेसत्तमाए ॥ (सू०८५)
CHORAMCALCANCE
CSCR-CASACANCH
Jain Education in
For Private & Personel Use Only
jainelibrary.org
Page #223
--------------------------------------------------------------------------
________________
। 'इमीसे णं भंते !' इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरका: 'किमया' किंविकाराः प्रज्ञता:?, भगवानाह-गौतम ! 'सव्ववइरामया' इति सर्वात्मना वनमया: प्रज्ञप्ताः, वनशब्दस्य सूत्रे दीर्घान्तता प्राकृतत्वात् , 'तत्र च तेषु नरकेषु णमिति वाक्यालङ्कारे बहवो जीवाश्च खरबादरपृथिवीकायिकरूपाः पुद्गलाच 'अपकामन्ति' च्यवन्ते 'व्युत्क्रामन्ति' उत्पद्यन्ते, एतदेव शब्दद्वयं यथाक्रम पर्यायद्वयेन व्याचष्टे-'चयंति उपवजंति' च्यवन्ते उत्पद्यन्ते, किमुक्तं भवति ?-एके जीवाः पुद्गलाश्च यथायोगं गच्छन्ति अपरे त्वागच्छन्ति, यस्तु प्रतिनियतसंस्थानादिरूप आकार: स तवस्थ एवेति, अत एवाह-शाश्वता णमिति पूर्ववत् ते नरका द्रव्याथतया तथाविधप्रतिनियतसंस्थानादिरूपतया वर्णपर्यायैर्गन्धपर्यायै रसपर्यायैः स्पर्शपर्यायैः पुनरशाश्वताः, वर्णादीनामन्यथाऽन्यथाभवनात् , एवं प्रतिपृथिवि तावद्वक्तव्यं यावद्धःसप्तमी पृथिवी ॥ साम्प्रतमुपपातं विचिचिन्तयिषुराह
हमीसे गं भंते ! रयणप्पभाए पुढवीए नेरइया कतोहिंतो उववजंति किं असण्णीहिंतो उववजंति सरीसिवेहिंतो उववजंति पक्खीहिंतो उववजंति चउप्पएहिंतो उववजंति उरगोहिंतो उववज्जति इत्थियाहिंतो उववजंति मच्छमणुएहिंतो उववजंति?, गोयमा! असण्णीहिंतो उववजंति जाव मच्छमणुएहिंतोवि उववजंति,-असण्णी खलु पढमं दोचं च सरीसिवा ततिय पक्खी । सीहा जंति चउत्थीं उरगा पुण पंचमी जंति ॥१॥ छडिं च इत्थियाओ मच्छा मणुया य सत्तमि जंति। जाव अधेसत्तमाए पुढवीए नेरइया णो असण्णीहिंतो उववजंति जाव णो इत्थियाहिंतो उवव१ (सेसासु इमाए गाहाए अणुगंतब्बा, एवं एतेणं अभिलावेणं इमा गाथा घोसेयब्वा),
-CL0-NCRACCCCCSCRECACK
Jain Education
For Private & Personel Use Only
Rimjainelibrary.org
Page #224
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः *
॥ ११० ॥
Jain Education
जंति मच्छमणुस्सेहिंतो उववजंति । इमीसे णं भंते! रयणप० पु० णेरतिया एक्कसमपूर्ण केवतिया उववजंति ?, गोयमा ! जहणेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेजा वा असंखिजा वा उववजंति, एवं जाव अधेसत्तमाए ॥ इमीसे णं भंते! रयणप० पुढवीए रतिया समए समए अहीरमाणा अवहीरमाणा केवतिकालेणं अवहिता सिता ?, गोयमा ! ते णं असंखेजा समए सम अवहीरमाणा अवहीरमाणा असंखेजाहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति नो चेव अवहिता सिता जाव अधेसत्तमा ॥ इमीसे णं भंते! रयणप्प० पु० णेरतियाणं केमहालिया सरीरोगाहणा पण्णत्ता ?, गोयमा ! दुबिहा सरीरोगाहणा पण्णत्ता, तंजहा - भवधारणिजा य उत्तरवेउच्चियाय, तत्थ णं जा सा भवधारणिजा सा जहन्नेणं अंगुलस्स असंखेजतिभागं उक्कोसेणं सत्त धणू तिणि य रयणीओ छच्च अंगुलाई, तत्थ णं जे से उत्तरवेउब्विए से जह० अंगुलस्स संग्वेज्जतिभागं उक्को० पण्णरस धणूई अड्डाइज्जाओ रयणीओ, दोचाए भवधारणिजे जहपणओ अंगुलासंखेज्जभागं उक्को० पण्णरस घणू अड्डाइज्जातो रयणीओ उत्तरवेउब्विया जह० अंगुलस्स संग्वेज भागं उक्को० एक्कतीसं घणूई एक्का रयणी, तच्चाए भवधारणिजे एकतीसं धणू एक्का रयणी, उत्तरवेउब्विया बासहिं धणूई दोणि रयणीओ, चउत्थीए भवधारणिजे बासठ धइं दोणिय रयणीओ, उत्तरवेडब्विया पणवीसं धणुसयं, पंचमीए भवधारणिजे पणवीसंघ
३ प्रतिपत्तौ उद्देशः २ उपपातः
संख्या -
वगाहना
मानं
सू० ८६
॥ ११० ॥
Page #225
--------------------------------------------------------------------------
________________
AACARRC--
णुसयं, उत्तरवे० अड्डाइज्जाई धणुसयाई, छट्ठीए भवधारणिज्जा अड्डाइजाइं धणुसयाई, उत्तरवेउब्विया पंचधणुसयाई, सत्तमाए भवधारणिजा पंचधणुसयाई उत्तरवेउविए धणुसहस्सं ॥ (सू०८६) 'इमीसे ण'मित्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नैरयिकाः कुत उत्पद्यन्ते ?, किमसज्ञिभ्य उत्पद्यन्ते सरीसृपेभ्य उत्प-| द्यन्ते पक्षिभ्य उत्पद्यन्ते चतुष्पदेभ्य उत्पद्यन्ते उरगेभ्य उत्पद्यन्ते स्त्रीभ्य उत्पद्यन्ते मत्स्यमनुष्येभ्य उत्पद्यन्ते ?, भगवानाह-गौतम ! | असज्ञिभ्योऽप्युत्पद्यन्ते यावन्मत्स्यमनुष्येभ्योऽप्युत्पद्यन्ते, 'सेसासु इमाए गाहाए अणुगंतव्या' इति, 'शेषासु' शर्कराप्रभादिषु पृथिवीप्वनया गाथया, जातावेकवचनं गाथाद्विकेनेत्यर्थः, उत्पद्यमाना अनुगन्तव्याः, तदेव गाथाद्विकमाह-'अस्सण्णी खलु पढम'मित्यादि, असजिन:-संमूछिमपञ्चेन्द्रियाः खलु प्रथमां नरकपृथिवीं गच्छन्ति, खलुशब्दोऽवधारणे, तथा अवधारणमेवम्-असजिनः प्रथमामेव यावद् गच्छन्ति न परत इति, नतु त एव प्रथमामिति गर्भजसरीसृपादीनामपि उत्तरपृथिवीपटुगामिनां तत्रर गमनात् , एवमुत्तरत्राप्यवधारणं भावनीयम् । 'दोच्चं च सरीसिवा' इति द्वितीयामेव शर्कराप्रभाख्यां पृथिवीं यावद्गच्छन्ति सरीसृपा:- गोधानकुलादयो गर्भव्युत्क्रान्ता न परतः, तृतीयामेव गर्भजा: पक्षिणो गृध्रादयः, चतुर्थीमेव सिंहाः, पञ्चमीमेव गर्भजा उरगाः, षष्ठीमेव स्त्रियः स्त्रीरनाद्या महाराध्यवसायिन्यः, सप्तमी यावद् गर्भजा मत्स्या मनुजा अतिक्रूराध्यवसायिनो महापापकारिणः, आलापकश्च प्रतिपृथिवि एवम्-"सकरप्पभाए णं भंते ! पुढवीए नेरइया किं असण्णीहिंतो उववजंति जाव मच्छमणुएहितो | उववजंति ?, गोयमा ! नो असन्नीहिंतो उववजंति सरीसिवेहिंतो उववजंति जाव मच्छमणुस्सेहिंतो उववजंति । वालुयप्पभाए णं भंते !
-
-
-
Jain Education
a
l
For Private & Personel Use Only
wjainelibrary.org
-
Page #226
--------------------------------------------------------------------------
________________
LEOP
श्रीजीवा
IDIपुढवीए नेरइया किं असण्णीहिंतो उववजंति जाव मच्छमणुएहिंतो उववजंति ?, गोयमा! नो असण्णीहितो उववर्जति नो सरीसिवे-1 प्रतिपत्ता जीवाभि हितो उववजंति पक्खीहितो उबवजंति जाव मच्छमणुस्सेहिंतो उववजंति" एवमुत्तरोत्तरपृथिव्यां पूर्वपूर्वप्रतिषेधसहितोत्तरप्रतिषेध-|| उद्देशः २ मलयगि
INस्तावद्वक्तव्यो यावधःसप्तम्यां स्त्रीभ्योऽपि प्रतिषेधः, तत्सूत्रं चैवम्-"अहेसत्तमाए णं भंते ! पुढवीए नेरइया किं असण्णीहितो उपपातः रीयावृत्तिः उववजंति जाव मच्छमणुस्सहिंतो उववजंति ?, गोयमा! नो असण्णीहिंतो उववजंति जाव नो इत्थीहिंतो उववजंति, मच्छमणुस्सहिंतो संख्या - ॥१११॥
उववजंति”। सम्प्रत्येकस्मिन् समये कियन्तोऽस्यां रत्नप्रभायां पृथिव्यां नारका उत्पद्यन्ते ? इति निरूपणार्थमाह । (इमीसे ण) 'रयण- वगाहनाप्पभापुढविए नेरइया णं भंते!' इत्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! एकसमयेन कियन्त उत्पद्यन्ते ?, भगवानाह-गौतम! ज- मानं धन्यत एको द्वौ वा त्रयो वा उत्कर्षत: सङ्ख्येया असङ्ख्येया वा, एवं पृथिव्यां पृथिव्यां तावद्वक्तव्यं यावधःसप्तम्याम् ।। सम्प्रति सू०८६ प्रतिसमयमेकैकनारकापहारे सकलनारकापहारकालमानं विचिचिन्तयिषुरिदमाह-रयणप्पभापुढविनेरइया णं भंते!' इत्यादि, रत्न
प्रभापृथिवीनैरयिका भदन्त ! समये समये एकैकसङ्ख्यया अपहियमाणा: २ कियता कालेन सर्वात्मनाऽपहियन्ते ?, भगवानाह-गौतम ! जाते णं असंखेजा समए २ अवहीरमाणा' इत्यादि, ते रत्नप्रभापृथिवीनैरयिका असङ्ख्येयास्तत: समये समये एकैकसङ्ख्यया अप|हियमाणा असङ्ख्ययाभिरुत्सपिण्यवसर्पिणीभिरपहियन्ते, इदं च नारकपरिमाणप्रतिपत्त्यथै कल्पनामात्रं, 'नो चेव णं अवहिया सिया' इति न पुनरपहृताः स्युः, किमुक्तं भवति ?-न पुनरेवं कदाचनाप्यपहृता अभवन् नाप्यपहियन्ते नाप्यपहरिष्यन्त इति, एवं पृथिव्यां पृथिव्यां तावद्वक्तव्यं यावद्धःसप्तम्याम् ॥ सम्प्रति शरीरपरिमाणप्रतिपादनार्थमाह-'रयणप्पभापुढवी' इत्यादि, रत्नप्र-5॥१११॥ भापृथिवीनैरयिकाणां भदन्त ! 'किंमहती' किंप्रमाणा महती शरीरावगाहना प्रज्ञप्ता?, 'जहा पण्णवणाए ओगाहणसंठाणपदे'
Jain Education
For Private Personal use only
12
P
ainelibrary.org
Page #227
--------------------------------------------------------------------------
________________
इति, यथा प्रज्ञापनायामवगाहनासंस्थानाख्यपदे तथा वक्तव्या, सा चैवं-द्विविधा रत्नप्रभापृथिवीनैरयिकाणां शरीरावगाहना-भवधारणीया उत्तरवैक्रिया च, तत्र या सा भवधारणीया सा जघन्यतोऽङ्गुलासयेयभाग उत्कर्षतः सप्त धनूंषि त्रयो हस्ताः षट् परिपूर्णा-I7 न्यङ्गुलानि, उत्तरवैक्रिया जघन्यतोऽङ्गुलसङ्ख्येयभाग उत्कर्षतः पञ्चदश धनूंषि द्वौ हस्तावेका वितस्तिः, शर्कराप्रभायां भवधारणीया जघन्यतोऽङ्गुलासयेयभाग उत्कर्षत: पञ्चदश धनूंषि द्वौ हस्तावेका वितस्ति:, उत्तरवैक्रिया जघन्यतोऽङ्गलसङ्ख्येयभाग उत्कर्षत एक|त्रिंशद्धपि एको हस्तः, वालुकाप्रभायां भवधारणीया जघन्यतोऽङ्गलासङ्ख्येयभाग उत्कर्पत एकत्रिंशद्धनूंषि एको हस्तः, उत्तरवैक्रिया जघन्यतोऽङ्गुलसङ्खयेयभाग उत्कर्षत: सार्दानि द्वापष्टिधनूंपि, पङ्कप्रभायां भवधारणीया जघन्यतोऽङ्गुलासयेयभाग उत्कर्षत: सार्द्धानि |
द्वाषष्ट्रिधनूंषि, उत्तरवैक्रिया जघन्यतोऽङ्गुलसल्येयभाग उत्कर्षतः पञ्चविंशं धनुःशतं, धूमप्रभायां भवधारणीया जघन्यतोऽङ्गुलासङ्ख्येहयभाग उत्कर्षतः पञ्चविंशं धनुःशतं, उत्तरवैक्रिया जघन्यतोऽङ्गुलसङ्ख्येयभाग उत्कर्षतोऽर्द्धतृतीयानि धनुःशतानि, तम:प्रभायां भव
धारणीया जघन्यतोऽङ्गुलासङ्ख्येयभागमात्रा उत्कर्षतोऽर्द्धतृतीयानि धनुःशतानि, उत्तरवैक्रिया जघन्यतोऽङ्गुलसङ्ख्येयभाग उत्कर्षतः पञ्चधनुःशतानि, तमस्तम:प्रभायां भवधारणीया जघन्यतोऽङ्गुलासङ्ख्येयभाग उत्कर्षतः पञ्च धनु:शतानि, उत्तरवैक्रिया जघन्यतोऽङ्गुलसङ्खयेयभाग, उत्कर्षतो धनु:सहस्रमिति । यदि पुनः प्रतिप्रस्तटे चिन्ता क्रियते तदैवमवगन्तव्या-तत्र जघन्या भवधारणीया सर्वत्राप्यङ्गु-10 लासङ्ख्येयभागः, उत्तरवैक्रिया तु अङ्गुलसङ्ख्येयभागः, उक्तं च मूलटीकाकारेणान्यत्र-"उत्तरवैक्रिया तु तथाविधप्रयत्नाभावादाद्यसमयेऽप्यङ्गुलसङ्ख्येयभागमात्रैवे"ति, उत्कृष्टा तु भवधारणीयाया रत्नप्रभायाः प्रथमे प्रस्तटे त्रयो हस्ता अत ऊर्ध्व क्रमेण प्रतिप्रस्तटं सार्द्धानि षट्पञ्चाशदङ्गुलानि प्रक्षिप्यन्ते, तत एवं परिमाणं भवति, द्वितीये प्रस्तटे धनुरेकमेको हस्त: सार्द्धानि चाष्टावङ्गुलानि, तृतीये धनुरेकं
ACAMANCHARSAASARA
Jain Education He
al
Thjainelibrary.org
Page #228
--------------------------------------------------------------------------
________________
AURad
श्रीजीवा- |त्रयो हस्ताः सप्तदशाङ्गुलानि, चतुर्थे द्वे धनुषी द्वौ हस्तौ सार्द्धमेकमङ्गुलं, पञ्चमे त्रीणि धनूंषि दशाङ्गुलानि, षष्ठे त्रीणि धनूंषि द्वौ
३ प्रतिपत्तो जीवाभि० हस्तौ सार्द्वान्यष्टादशाङ्गुलानि, सप्तमे चत्वारि धषि एको हस्तस्त्रीणि चाङ्गुलानि, अष्टमे चत्वारि धनूंषि त्रयो हस्ता: सार्द्धान्येका-14
| उद्देशः २ मलयगि- दशाङ्गुलानि, नवमे पञ्च धषि एको हस्तो विंशतिरङ्गुलानि, दशमे षड् धनूंषि सार्द्धानि चत्वार्यङ्गुलानि, एकादशे पडू धनूंषि द्वौ |
उपपातः रीयावृत्तिः हस्तौ त्रयोदशाङ्गुलानि, द्वादशे सप्त धपि सार्द्धान्येकविंशतिरङ्गुलानि, त्रयोदशे सप्त धनूंषि त्रयो हस्ताः पट् च परिपूर्णान्यङ्गुलानि,18
संख्याउक्तञ्च-"रयणाए पढमपयरे हत्थतियं देह उस्सए भणियं । छप्पन्नंगुलसडा पयरे पयरे हवइ वुड़ी ॥१॥"
वगाहना॥११२॥
मान प्र.१ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ शर्कराप्रभायां प्रथमे प्रस्तटे सप्त धनूंषि त्रयो हस्ता: पट चाङ्गुलानि, ध.० १ १ २ ३ ३ ४४५६६७७ अत ऊर्व तु प्रतिप्रस्तटं त्रयो हस्तास्त्रीणि चाङ्गलानि क्रमेण प्रक्षे
सू०८६ ह.३ १ ३२२ १३ १०२ ० ३ तव्यानि, तत एवं परिमाणं भवति-द्वितीये प्रस्तटेऽष्ट धपि द्वौ हस्तौ
अं.. ८॥१७१।। १०१८॥३ ११।। २०४॥ १३२१॥६ नव चाङ्गुलानि, तृतीये नव धनूंषि एको हस्तो द्वादश चाङ्गुलानि, चतुर्थे | ४ दश धनूंषि पञ्चदशाङ्गुलानि. पञ्चमे दश धनूंषि त्रयो हस्ता अष्टादशाङ्गुलानि, षष्ठे एकादश धनूंषि द्वौ हस्तावेकविंशतिरङ्गुलानि, सप्तमे || दिद्वादश धनूंषि द्वौ हस्तौ, अष्टमे त्रयोदश धषि एको हस्तस्त्रीणि चाङ्गुलानि, नवमे चतुर्दश धनूंषि षट् चाङ्गुलानि, दशमे चतुर्दश
धनूंषि त्रयो हस्ता नव चाङ्गुलानि, एकादशे पञ्चदश धनूंषि द्वौ हस्तौ एका वितस्तिः, उक्तश्च-"सो चेव य बीयाए पढमे पयरंमि
होइ उस्सेहो । हत्थ तिय तिन्नि अङ्गुल पयरे पयरे य वुडी य ॥ १॥ एक्कारसमे पयरे पन्नरस धणूणि दोणि रयणीओ । बारस य| दाअंगुलाई देहपमाणं तु विन्नेयं ।। २ ॥” अत्र 'सो चेव य बीयाए' इति य एव प्रथमपृथिव्यां त्रयोदशे प्रस्तटे उत्सेधो भणितो |
॥११
Jain Education
a
l
For Private Personel Use Only
A
nw.jainelibrary.org
Page #229
--------------------------------------------------------------------------
________________
यथा सप्त धपि त्रयो हस्ता: पट् चाङ्गुलानीति स एव द्वितीयस्यां शर्कराप्रभायां पृथिव्यां प्रथने प्रतटे उत्सेधो भवति, शेपं सुगमम् १ २ ३ ४ ५ ६ ७ ८ ९ १०११प्र. वालुकाप्नभायाः प्रथमे प्रस्तटे पवदश धनंपिछी हस्तौ द्वादश चालानि, अत | ७८९ १०१०१११२१३१४१४१५३. उर्व तु प्रतिप्रस्तट सा हस्ता: माद्धानि चैकोनविंशतिरङ्गलानि क्रमेण प्रक्षे-IN ||३२१० ३२२२०३२ व्यानि, तत एवं परिमाणं भवति-द्वितीये प्रस्तटे सप्तदश धपि द्वी
६ ९ १ १५ १८२१० ३६ ९ १२ अं. हस्तौ सार्दानि सपाङ्गुलानि, तृतीये एकोनविंशतिर्धनूंपि द्वौ हस्तौ त्रीण्यङ्गुलानि, चतुर्थे एकविंशतिर्धपि एको हलः साद्धानि च द्वाविंशतिरङ्गलानि, १ चमे त्रयोविंशतिर्थ पि एको हस्तोऽष्टादशी चाङ्गुलानि, पठे पश्चविंशातर्धनषि एको हस्त: सालांनि त्रयोदशाइलानि, समये मनविविधपि एको हस्तो नव चाङ्गुलानि, अष्टमे एकोनत्रिंशद्' धपि एको हलः सार्दानि चत्वार्यङ्गलानि, नवमं एकत्रिंशनधि एको हस्तः, 'उक्तश्च-"सो! : चेव य तइयाए पढमे पयरमिकोई उस्सेहो । सत्त य रयणी अंगल, गणमीन पर बड़ी य ।। १ ।। पयर पयर य तहा नवम पियम होइ उस्सेहो । धणुयाणि एगतीसं एका ग्यणी य नायव्वा ।। २॥ अन्नानि सोचेव य तश्याए पढमे पयरंमि होइ। दरमहो' इति य एवं द्वितीयस्यां शर्कराप्रभायामेकादशे प्रसाटे उत्सेधः स एव तृतीयत्या वालुकानभायां प्रथमे प्रस्तटे भवति, शेपं । सुगर्म । पकप्रभायाः प्रथम प्रसटे एकत्रिंशद्धनंपिएको हस्तः, तत ऊर्य तु प्रतिप्रश्नटं पञ्च धषि विंशतिरकुलानि क्रमेण प्रक्षेप्तव्यानि, तर एवं परिमाणं भवनि-द्वितीय प्रस्तटे पत्रिंशदनवि एको हतो विंशतिरलानि, तृतीये एकचत्वारिंशद्धपि द्वौ हस्तौ पोइशाङ्गलानि, चतुर्थे पदचत्लारिंशद्धपि त्रयो इस्ता द्वादशाङ्कलानि, पञ्चमे द्विप वासनपि अष्टावकुलानि, पठे सप्रपञ्चाशद्धपि ।
254
Jain Education inte
For Private & Personel Use Only
Few.jainelibrary.org
Page #230
--------------------------------------------------------------------------
________________
श्रीजीवा- 10/एको हस्तश्चत्वार्यङ्गुलानि, सप्तमे द्वाषष्टिः धनुपि द्वौ हस्ती, उक्तञ्च-सो चेव च उत्थीए पढमे पयरंमि होइ उस्सेहो । पञ्च धणु||३ प्रतिपत्ती जीवाभि० सावीस अंगुल पयरे पयरे य वुडी य ॥ १॥ जा सत्तमए पयरे नेरइयाणं तु होइ उस्मेहो । वासट्ठी धणुयाई दोषिण य रयणी य बो-||४|| उद्देशः २ मलयगि- द्धव्वा ॥ १ ॥" अत्रापि 'सो चेवे'त्यम्यार्थः पूर्वानुसारेण भावनीयः । धूमप्रभायाः प्रथमे प्रस्तटे द्वापष्ट्रियपि द्वौ हस्तौ, तत उवा उपपातः रीयावृत्तिः तु प्रतिप्रस्तटं पञ्चदश धषि सार्द्धहस्तद्वयाधिकानि क्रमेण प्रक्षेपव्यानि, तेनेदं परिमाणं भवति-द्वितीये प्रस्तटेऽयसप्रतिधनूंपि एका
संख्यावितस्तिः, तृतीये निनबतिर्धपि त्रयो हस्ताः, चतुर्थ नबोतरं धनुःशतको हस्त एका वितस्तिः, पञ्चमे पञ्चविंशं धनुःशतं, उक्तश्च ४ वगाहना॥११३॥
-“सो चेव पंचमीए पढमे पयरंमि होइ उम्सेहो । पनरस धणूणि दो हत्य सड़ पयरेसु बुड़ी य ।। १ ।। तह पंचमए पयरे उम्सेहो ? मानं जाधणुसयं तु पणवीसं ।” सो वेव य' इत्यस्यार्थोऽत्रापि पर्ववन । तमःप्रभायाः प्रथपे प्रस्तटे पश्चविंशं धनुःशतं तत: परतरे तु प्रस्त- सू० ८६
टद्वये क्रमेण प्रत्येकं सा नि द्वापनिर्धपि प्रक्षेपव्यानि, तत एवं परिमाणं भवति-द्वितीये सार्द्धसमाशीत्यधिक धनुःशतं, तृतीयेऽर्मतृतीयानि धनुःशतानि, उक्तञ्च--"सो चेव य छट्ठीए पढमे पयरंमि होइ उससेहो । वामष्टि धणु य सडा पयरे पयरे य बुट्टी य ॥१॥
(मदा य सत्तसीइ बीए पयामि होई धणुयस) छट्रीएँ तइयपयरे दो सय पण्णासया होति ।।२॥" सप्तमपृथिव्यां पश्च धनु:शतानि, है उत्तरवैक्रिया तु सर्वत्रापि भवधारणीयापेक्ष्या द्विगुणप्रमाणाऽवसातव्या । सम्प्रति संहननप्रतिपादनार्थमाह--
इमीले णं भंते! त्यणप्प पु० रियाणं सरीरया किंमंधयणी पणता?, गोयमा! छहं संघयणाणं असंघयणा, णेवट्ठी पोव छिरा वि पहारू णेव संघयणमस्थि, जे पोग्गला अणिट्टा जाव
IR॥११३॥ अमणामा ते तेसिं सरीरसंघायलाए परिणमंति, एवं जाव अधेसत्तमाए ॥ इमीसेणं भंते ! रयण.
Jain Education
?
Kiww.jainelibrary.org
Page #231
--------------------------------------------------------------------------
________________
पु० नेरतियाण सरीरा सिंठिता पण्णत्ता?, गोयमा विहा पण्णत्ता तंजहा-भवधारगिजा य उत्तरवेजव्विया य, तत्थ णं जे ते भवधारणिजा ले हुंडसंठिया पपणत्ता, तत्थ णं जे ते उत्तरवेउविधा लेवि हुंडसंठिता पण्णत्ता, एवं जाव अहेमत्तमाए। इमीसे गं भंते ! रयण पुणेरतियाणं सरीरगा करिसता वण्णेणं पण्णता?, गोयमा ! काला कालोभाला जाव परमकिण्हा वणे पणत्ता, एवं जाव अहेसत्तमाए ॥ इमीले णं भंते रयण पु० नेरइयाणं सरीरया केरिसया गंधणं पण्णत्ता?, गोयमा! से जहानामए अहिमडे इ वा तं चेव जाव अहेसत्तमा ॥ इमीसे णं रयण पु० नेरइयाणं सरीरया केरिसया फानेणं पणता?, गोयमा! फुडितच्छविविच्छविया खरफामझामसिरा फासेणं पण्णता, एवंजाब अधेससमा। (सू०८७) 'रयणप्पभेत्यादि, रत्नप्रभाथिवीनरथिका भदन्त : किसहननिनः केन संहननेन संहननवन्तः प्रज्ञता: ?, भगवानाह-गौतम 'छण्हं संघयणाण मित्यादि प्राग्वन , एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधःसप्तमी ।। सम्प्रति संस्थानप्रतिपादनार्थमाह-रयणप्पमित्यादि, रत्नप्रभापृथिवीनैरयिकाणां भदन्त ' शरीरकाणि 'सिंस्थितानि केन संस्थानेन संस्थानबन्ति प्रज्ञप्तानि ?, भगवानाह-गौहातम' रवप्रभापृथिवीनैरयिकाणां शरीराणि द्विविधानि प्रज्ञतानि, ताथा-भवधारणीयानि उत्तरवैक्रियाणि च, तत्र यानि भवधारणी-1
यानि तानि तथाभवस्वाभाब्यावश्यं हुण्डनामकर्मोदयतो हुण्डसंस्थानानि, यान्यपि चोत्तरवैक्रियरूपाणि तान्यपि यद्यपि शुभमहं वैक्रियं करियामीति चिन्तयति तथाऽपि तथाभवस्खाभाव्यतो हुण्डसंस्थाननामकदिशत उत्पादितसकलरोमपिच्छ कपोतपक्षिण इव हु
ASH
Jain Education in
For Private & Personel Use Only
Allww.jainelibrary.org
Page #232
--------------------------------------------------------------------------
________________
श्रीजीवा- ण्डसंस्थानानि भवन्ति, एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधःसप्तम्याम् ॥ सम्प्रति नारकाणां शरीरेषु वर्णप्रतिपादनार्थमाह-रय- ३ प्रतिपत्ती जीवाभि णप्पभे'त्यादि, रत्नप्रभापृथिवीनैरयिकाणां भदन्त ! शरीरकाणि कीदृशानि वर्णेन प्रज्ञप्तानि?, भगवानाह-गौतम ! 'काला कालोभासा' उद्देशः २ मलयगि- || इत्यादि प्राग्वत् , एवं प्रतिपृथिवि तावद्वक्तव्यं यावद्धःसप्तमपृथिव्याम् ॥ अधुना गन्धप्रतिपादनार्थमाह-रत्नप्रभापृथिवीनैरयिकाणां|| नारकाणां रीयावृत्तिः भदन्त ! शरीरकाणि कीदृशानि गन्धेन प्रज्ञप्तानि ?, भगवानाह-गौतम ! 'से जहानामए अहिमडे इ वा' इत्यादि प्राग्वत् , एवं पृ- संहननसं
थिव्यां पृथिव्यां तावद्वक्तव्यं यावदधःसप्तम्याम् ॥ सम्प्रति स्पर्शप्रतिपादनार्थमाह-'रयणप्पभापुढविनेरइयाणं भंते!' इत्यादि, स्थानग॥११४॥
रत्नप्रभापृथिवीनैरयिकाणां भदन्त ! शरीरकाणि कीदृशानि स्पर्शेन प्रज्ञप्तानि?, भगवानाह-गौतम! स्फटितच्छविविच्छवयः, इहैकत्र न्धाद्याः छविशब्दस्त्वग्वाची अपरत्र छायावाची, ततोऽयमर्थः-स्फटितया-राजिशतसङ्कुलया त्वचा विच्छवयो-विगतच्छाया: स्फटितच्छविविच्छवयः, तथा खरम्(राणि)-अतिशयेन परुषाणि खरपरुषाणि ध्यामानि-दग्धच्छायानि शुपिराणि-शुषिरशतकलितानि, ततः पदत्रयस्यापि||2 पदद्वयपदद्वयमीलनेन विशेषणसमासः, सुपकेष्टकाध्यामतुल्यानीतिभावः, स्पर्शेन प्रज्ञप्तानि, एवं प्रतिपृथिवि तावद् यावधःसप्तम्याम् ॥ सम्प्रत्युच्छासप्रतिपादनार्थमाह
इमीसे णं भंते! रयणप्पभाए पुढवीए रतियाणं केरिसया पोग्गला ऊसासत्ताए परिणमंति?, गोयमा! जे पोग्गला अणिट्ठा जाव अमणामा ते तेसिं ऊसासत्ताए परिणमंति, एवं जाव अहेसत्तमाए, एवं आहारस्सवि सत्तसुवि ॥ इमीसे णं भंते! रयण पु० नेरतियाणं कति लेसाओ
॥११४॥ पण्णत्ताओ?, गोयमा! एका काउलेसा पण्णत्ता, एवं सक्करप्पभाएऽवि, वालुयप्पभाए पुच्छा, दो
Jain Education in
For Private & Personel Use Only
Page #233
--------------------------------------------------------------------------
________________
लेसाओपण्णत्ताओ तं०-नीललेसा कापोतलेसा य, तत्थ जे काउलेसा ते बहुतरा जेणीललेस्सा पण्णता ते थोवा, पंकप्पभाए पुच्छा, एक्का नीललेसा पण्णत्ता, धूमप्पभाए पुच्छा, गोयमा! दो लेस्साओ पपणत्ताओ, तंजहा-किण्हलेस्सा य नीललेस्सा य, ते बहुतरका जे नीललेस्सा, ते थोवतरका जे किण्हलेसा, तमाए पुच्छा, गोयमा! एका किण्हलेस्सा, अधेसत्तमाए एक्का परमकिपहलेस्सा ॥ इमीसे णं भंते ! रयण पु० नेरच्या किं सम्मदिट्ठी मिच्छदिट्टी सम्मामिच्छदिट्टी?. गोयमा! सम्मदिट्ठीवि मिच्छदिट्टीवि सम्मामिच्छदिट्ठीवि, एवं जाव अहेसत्तमाए । इमीसे णं भंते ! स्यण पु० रतिया किं नाणी अण्णाणी?, गोयमा! णाणीवि अण्णाणीवि, जेणाणी ते णियमा तिणाणी, तंजहा-आभिणिबोधितणाणी नुयणाणी अवधिणाणी, जे अण्णाणी ते अत्धेगतिया दुअण्णाणी अत्धेगइया तिअन्नाणी, जे अन्नाणी ने णियमा मतिअन्नाणी य सुयअण्णाणी य, जे तिअन्नाणी ते नियमा मतिअण्णाणी सुयअण्णाणी विभंगणाणीवि, सेसा णं णाणीवि अण्णाणीवि तिणि जाव अधेसत्तमाए । इमीसे भंते ! रथण किं मणजोगी वइजोगी कायजोगी?, तिपिणवि, एवं जाव अहेसत्तमाए॥इमीसेणं भले ! रयणप्पापु० नेरइयाकिं सागारोवउत्ता अणा
१ टीकाकृद्भिः अन्न सकरपभापुढवीनेरइया कि नाणी अन्नाणी , गोयमा ! नागोवि अन्नाणीवि, जे नाणी ते नियमा तिमाणी आभि• मुय. ओहि, जे VIअनाणी ते नियमा तिअनाणी मतिअनाणी सुअन विभंगनाणी. एवं' इति पाठ इतः प्राक वाचनान्तरगतोऽमृतः.
%AK
जी०च०२०
4
Jain Education
Magnal
For Private & Personel Use Only
A
w
.jainelibrary.org
Page #234
--------------------------------------------------------------------------
________________
श्रीजीवा
जीवाभि० मलयगिरीयावृत्तिः
Homeoney
गारोवउत्ता?, गोयमा! सागारोवउत्तावि अणागारोवउत्तावि, एवं जाव अहेसत्तमाए पुढवीए । प्रतिपत्त [इमीसे गं भंते ! रयणप्प पु० नेरइया ओहिणा केवतियं वेत्तं जाणंति पासंति?, गोयमा! जहएणणं अछुट्टगाउताई उक्कोसेणं चत्तारि गाउयाई । सकरप्पभापु० जह० तिन्नि गाउयाई उक्को नारकाणां अछुट्ठाई, एवं अद्धगाउयं परिहायति जाब अधेसत्तमाए जह अद्धगाउ उक्कोसेणं गाउयं]॥ बासाहा. इमीसे णं भंते! रयणप्पभाप पुढवीए नेरतियाणं कति समुग्धाता पण्णत्ता?, गोयमा! चत्तारि रलेश्याहसमुग्धाता पण्णता, तंजहा-वेदणासमुग्याए कसायसमुग्घाए मारणलियसमुग्याए वेउब्बिय- 1 टिज्ञानासमुग्याए, एवं जाव अहेसत्तमाए॥ (मू०८८)
ज्ञानयोगो 'रयणे'त्यादि, रत्नप्रभातथिवीनैरयिकाणां भदन्त ! कीदृशाः पुद्गला उच्छासतया परिणमन्ति ?, भगवानाह-गौतम ! ये पुद्गलापयोगसमु. अनिष्टा अकान्ता अप्रिया अशुभा अमनोज्ञा अमनआपाः, अमीपा पदानां व्याख्यानं प्राग्वन् , ते तेषां रत्नप्रभापृथिवीनैरयिकाणामु-18 याताः च्छासतया परिणमन्ति, एवं प्रतिथिवि तावद्वक्तव्यं यावद्धःसप्तम्याम् ।। साम्प्रतमाहारप्रतिपादनार्थमाह-रयणे त्यादि, रत्नप्र- सू०८८ भापृथिवीनैरयिकाणां भदन्त ' कीदृशाः पुगला आहारतया परिणमन्ति?, भगवानाह-गौतम! ये पुद्गला अनिष्टा अकान्ता अप्रिया अशुभा अमनोज्ञा अमनापास्ते तेपामाहारतया परिणमन्ति, एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधःसप्तम्याम् । इह पुस्तकेषु बहुधा|ऽन्यथापाठो दृश्यते, अत एव वाचनाभेदोऽपि समग्रो दर्शयितुं न शक्यते, केवलं बहुपु पुस्तकेषु योऽविसंवादी पाठस्तत्प्रतिपत्त्यर्थ सुगमान्यप्यक्षराणि संस्कारमात्रेण वित्रियन्तेऽन्यथा सर्वमेतदुत्तानार्थ सूत्रमिति ॥ सम्प्रनि लेझ्याप्रतिपादनार्थमाह-रयणे'त्यादि,
SH
Jain Education Inter
For Private Personel Use Only
S
ainelibrary.org
Page #235
--------------------------------------------------------------------------
________________
।
XANCCCCCCCC-CA
रत्नप्रभापृथिवीनैरयिकाणां भदन्त ! कति लेश्याः प्रज्ञप्राः ?, भगवानाह-गौतम! कापोतलेश्या प्रज्ञता, एवं शर्कराप्रभानैरयिकाणामपि नवरं तेषां कापोतलेश्या सक्लिष्टतरा वेदितव्या, वालुकाप्रभानैरयिकाणां द्वे लेश्ये, तद्यथा-नीललेश्या च कापोतलेश्या च, तत्र ते बहुतरा ये कापोतलेश्याः, उपरितनप्रस्तटवर्तिनां नारकाणां कापोतलेश्याकत्वात् तेषां चातिभूयस्कत्वात् , ते स्तोकतरा ये नीललेश्याकाः, पङ्कप्रभागृथिवीनरयिकाणामका नीललेश्या, सा च तृतीयपृथिवीगतनीललेश्याऽपेक्षयाऽविशुद्धतरा. धूमप्रभापृथिवीनैरयि|काणां द्वे लेश्ये, तद्यथा-कृष्णलेझ्या च नीललेझ्या च, तत्र ते बहुतरा ये नीललेइयाकाः, ते स्तोकतरा ये कृष्णलेश्याका:, भावनाऽ
त्रापि प्राग्वत् , तमःप्रभापृथिवीनरयिकाणां कृष्णलेश्या, सा च पञ्चमपृथिवीगतकृष्णलेश्याऽपेक्षयाऽविशुद्धतरा, अधःसप्रमपृथिवीनकारयिकाणामेका परमकृष्णलेश्या. उक्तं च व्याख्याप्रज्ञप्ती-'काऊ दोसु तइयाएँ मीसिया नीलिया चउत्थीए । पंचमियाए मीसा
कण्हा तत्तो परमकण्हा ॥ १ ॥" सम्प्रति सम्यग्दृष्टि त्वादिविशेषप्रतिपादनार्थमाह-रयणे त्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त !
किं सम्यग्दृष्टयो मिथ्यादृष्टयः सम्यग्मिथ्यादृष्टयो वा?, भगवानाह-गौतम! सम्यग्दृष्टयोऽपि मिथ्यादृष्टयोऽपि सम्यग्मिथ्यादृष्टयोकपि, एवं पृथिव्यां पृथिव्यां तावद्वाच्यं यावत्तमस्तमायाम् ॥ सम्प्रति ज्ञान्यज्ञानिचिन्तां कुर्वन्नाह-रयणे त्यादि, रत्नप्रभापृथिवीनै
रयिका भदन्त ! किं ज्ञानिनोऽज्ञानिन: ?, भगवानाह-गौतम! ज्ञानिनोऽपि अज्ञानिनोऽपि, सम्यग्दृशां ज्ञानिलान्मिथ्यादृशामज्ञानित्वात् , तत्र ये ज्ञानिनस्ते नियमात्रिज्ञानिनः, अपर्याप्रावस्थायामपि तेपामवधिज्ञानसम्भवात् , सज्ञिपञ्चेन्द्रियेभ्यस्तेषामुत्पादात् , त्रि
ज्ञानित्वमेव भावयति, तद्यथा-आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनः, येऽज्ञानिनस्ते 'अत्थेगइया' इति अस्तीतिनिपातोहात्र बहुवचनगर्भः सन्त्येकका व्यज्ञानिन: सन्त्येककाख्यज्ञानिनः, तत्र येऽसज्ञिपञ्चेन्द्रियेभ्य उत्पद्यन्ते तेषामपर्याप्तावस्थायां विभङ्गा
ON-KATHATRA
Jain Education in
For Private & Personel Use Only
jainelibrary.org
RN
Page #236
--------------------------------------------------------------------------
________________
श्रीजीवा- सम्भवाद् व्यज्ञानिन:, शेषकालं तु तेपामपि व्यज्ञानिता, सज्ञिपञ्चेन्द्रियेभ्य उत्पन्नानां तु सर्वकालमपि त्र्यज्ञानितैब, अपर्याप्तावस्था- प्रतिपत्ती जीवाभियामपि तेषां विभङ्गभावात , तन ये व्यज्ञानिनस्ते मत्यज्ञानिनः श्रुताज्ञानिनः, ये यज्ञानिनस्ते मत्यज्ञानिनः श्रुताज्ञानिनो विभङ्गज्ञानि-18| उद्देशः २ मलयगि- नश्च । 'सक्करप्पभापुढवी'त्यादि, शर्कराप्रभापृथिवीनैरयिका भदन्त ! किं ज्ञानिनोऽज्ञानिन: ?, भगवानाह-गौतम ! ज्ञानिनोऽप्यज्ञानिनो- नारकाणां रीयावृत्तिःऽपि, तत्रापि सम्यग्दृशां मिथ्यादृशां च भावात् , तत्र ये ज्ञानिनस्ते नियमाविज्ञानिनः, तद्यथा-आभिनिवोधिकज्ञानिनः श्रुतज्ञानिनो- श्वासाहा
15वधिज्ञानिनश्च, येऽज्ञानिनस्ते नियमात्यज्ञानिनः, सज्ञिपञ्चेन्द्रियेभ्य एव तत्रोत्पादात , व्यज्ञानित्वमेव दर्शय[ती]ति, तद्यथा-मत्यज्ञानिन: रलेश्याइदश्रुताज्ञानिनो विभङ्गज्ञानिनश्च, एवं शेपास्वपि पृथिवीपु वक्तव्यं, तत्रापि सज्ञिपञ्चेन्द्रियेभ्य एवोत्पादात् ॥ सम्प्रति योगप्रतिपादना- |ष्टिज्ञानापर्थमाह-रयणप्पभे'त्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! किं मनोयोगिनो वाग्योगिनः काययोगिनः ?, भगवानाह-गौतम! त्रि-
Iज्ञानयोगोविधा अपि, एवं प्रतिपृथिवि तावद् यावधःसप्तम्याम् ॥ अधुना साकारानाकारोपयोगचिन्तां कुर्वन्नाह–'रयणे'त्यादि, रत्नप्रभा-1पयोगसमुथिवीनैरयिका भदन्त ! किं साकारोपयुक्ता अनाकारोपयुक्ताः ?, भगवानाह-साकारोपयुक्ता अपि अनाकारोपयुक्ता अपि, एवं ताबद्द्घाताः यावद्धःसाम्याम् ।। अधुना समुद्घातचिन्तां करोति-रयणे त्यादि, रत्नप्रभापृथिवीनरयिकाणां भदन्त ! कति समुद्घाता: प्र- स ज्ञप्ता: ?, भगवानाह-गौतम ! चत्वारः समुद्घाता: प्रज्ञप्ताः, तद्यथा-वेदनासमुद्घात: कपायसमुद्घातो मारणान्तिकसमुद्धातो वै-18 क्रियसमुद्घातश्च, एवं प्रतिपृथिवि तावद्वक्तव्यं यावद्धःसप्तम्याम् । सम्प्रति नुत्पिपासे चिन्तयति
इमीसे णं भंते ! रयणप्पभा० पु० नेरतिया केरिसयं खुहप्पिवासं पञ्चणुभवमाणा विहरंति?, गोयमा! एगमेगस्स णं रयणप्पभापुढविनेरतियस्ल असम्भावपट्टवणाए सव्वोदधी वा सव्वपोग्गले वा
CCTORS
॥११६॥
-
-
in Educatan
For Private Personel Use Only
ERN.jainelibrary.org
माण
-
Page #237
--------------------------------------------------------------------------
________________
आसगंसि पक्खिवेजा णो चेव णं से रयणप्प० पु० जेरतिए तित्ते वा सिता वितण्हे वा सिता, एरिसया णं गोयमा! रयणप्पभाए रतिया खुधप्पिवासं पचणुभवमाणा विहरंति, एवं जाव अधेसत्तमाए ॥ इमीसे णं भंते! रयणप्पभाए पु० नेरतिया किं एकत्तं पभू विउवित्तए पुहुत्तंपि पभू विउवित्तए?, गोयमा ! एगत्तंपि पभू पुत्तपि पभू विउवित्तए, एगत्तं विउव्वेमाणा एगं महं मोगररूवं वा एवं मुसुंढिकरवत्तअसिसत्तीहलगतामुसलचक्कणारायकुंततोमरसूललउडभिंडमाला य जाव भिंडमालरूवं वा पुहत्तं विउज्वेमाणा मोग्गररूवाणि वा जाव भिंडमालरूवाणि वा ताई संखेज़ाइं णो असंखेजाई संबद्धाइं नो असंबद्धाइं सरिसाइं नो असरिसाइं विउध्वंति, विउव्यित्ता अण्णमण्णस्स कायं अभिहणमाणा अभिहणमाणा वेयणं उदीरेंति उज्जलं विउलं पगाढं कक्कसं कड्डयं फरुसं निद्रं चंडं तिव्वं दुक्खं दुग्गं दुरहियासं, एवं जाव धूमप्पभाए पुढवीए । छट्टसत्तमासु णं पुढवीसु नेरइया बह महंताई लोहियकुंथूरूवाई वइरामइतुंडाई गोमयकीडसमाणाई विउव्वंति, विउवित्ता अन्नमन्नस्स कायं समतुरंगेमाणा खायमाणा खायमाणा सयपोरागकिमिया विव चालेमाणा २ अंतो अंतो अगुप्पविसमाणा २ वेवणं उदी. रंति उज्जलं जाव दूरहियासं ॥ इमीसे णं भंते! रयणप्प० पु. नेरइया किं सीतवेदणं वेइंति उसिणवेदणं वेइंति सीउसिणवेदणं वेदेति?, गोयमा! णो सीयं वेदणं वेदेति उसिणं वेदणं
Jan Education
For Private
Personal Use Only
Y
ainelibrary.org
Page #238
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
४३ प्रतिपत्तो
उद्देशः २ नारकाणः क्षुत्तृडि क्रियावेदनाः सू०८९
॥११७॥
CoCREACCCCXXXC-9000
वेदेति नो सीतोसिणं, ते अप्पयरा उपहजोणिया वेदेति,] एवं जाव वालुयप्पभाए, पंकप्पभाए पुच्छा, गोयमा ! सीयंपि वेदणं वेदेति, उसिणंपि वेयणं वेयंति, नो सीओसिणवेयणं वेयंति, ते बहतरगा जे उसिणं वेदणं वेदेति, ते थोवयरगा जे सीतं वेदणं वेइंति । धूमप्पभाए पुच्छा, गोयमा! सीतंपि वेदणं वेदेति उसिणंपि वेदणं वेदेति णो सीतो, ते बहुतरगा जे सीयवेदणं वेदेति ते थोवयरका जे उसिणवेदणं वेदेति । तमाए पुच्छा, गोयमा! सीयं वेदणं वेदेति नो उसिणं (वेदणं) वेदेति नो सीनोसिणं वेदणं वेदेति, एवं अहेसत्तमाए णवरं परमसीयं ॥ इमीसे णं भंते ! रयणप्प० पु० जेरइया केरिसयं णिरयभवं पञ्चणुभवमाणा विहरंति ?, गोयमा! ते णं तत्थ णिचं भीता णिचं तसिता णिच्चं छुहिया णिचं उब्विग्गा निचं उपप्पुआ णिचं वहिया निचं परममसुभमउलमणुबई निरयभवं पञ्चणुभवमाणा विहरंति, एवं जाव अधेसत्तमाए णं पुढवीए पंच अणुत्तरा महतिमहालया महाणरगा पण्णत्ता, तंजहा-काले महाकाले रोरुए महारोरुए अप्पतिहाणे, तत्थ इमे पंच महापुरिसा अणुत्तरहिं दंडसमादाणेहिं कालमासे कालं किच्चा अप्पनिहाणे णरए रति(य)ताए उबवण्णा, तंजहा-रामे १, जमदग्गिपुत्ते, दढाउ २, लच्छतिपुत्ते, वसु ३, उवरिचरे, सुभूमे कोरव्वे ४. बंभ, दत्ते चुलणिसुते ६ ते तत्थ नेरतिया जाया काला कालो० जाव परमकिण्हा वणेणं पण्णत्ता, तंजहा-तेणं तत्थ वेदणं वेदेति उज्जलं विउलं जाव दरहि
॥११७॥
Jain Education
For Private 3 Personal Use Only
diainelibrary.org
Page #239
--------------------------------------------------------------------------
________________
Jain Education In
या || उणि वेदणिजेसु णं भंते! णेरतिएस शेरनिया केरिसयं उसिणवेदणं पञ्चभवमाणा विहरति ? गोयमा ! से जहाणामए कम्मारदारए सिता तरुणे बलवं जुगवं अप्पायंके थिरग्गहत्थे दढपाणिपादपास पितरोरु [संघाय ] परिणए लंघणपवणजवणवग्गणपमद्दणसमत्थे तलजमलजुयलबहुफलिहणिभबाहू घणणिचितवलियवहखंधे चम्मेदृहण मुट्ठियसमाहयणिचितत्तगत्ते उरस्सबल समण्णागए छेए दक्खे पट्टे कुसले णिउणे मेहावी णिउणसिप्पोवगए एवं महं अयपिंडं उद्गवारसमाणं गहाय तं ताविय ताविय कोहिन कोहित उभिदिय उभिदिय चुण्णिय चुण्णिय जाव एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं अद्धमासं संहणेजा, से णं तं सीतं सीतीभूतं अओमएणं संदंसएणं गहाय असम्भावपरणाए उसिणवेदणिजेसु रए पक्खिवेजा, से णं तं उम्मिसियणिमिसियंतरेणं पुणरचि पचुद्धरिस्सामित्तिक पविरायमेव पासेजा पविलीणमेव पासेजा पविद्वत्थमेव पासेज्जा णो चेव णं संचारति अविरायं वा अविली वा विद्वत्थं वा पुणरवि पच्चद्धरित्तए । से जहा वा मत्तमानंगे [पाए] कुंजरे सहिहायेणे पढमसरयकालसमतंसि वा चरमनिदाघकालसमयंसि वा उण्हाभिहए तण्हाभिहए दवरिगजालाभिहए आउरे सुसिए पिवासिए दुब्बले किलते एक महं पुक्खरिणि पासेज्जा चाउकोणं समतीरं अणुपुच्वसुजायवप्पगंभीर सीतलजलं संछण्णपमत्तभिसमुणालं बहुउप्पलकुमुद
jainelibrary.org
Page #240
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि. मलयगिरीयावृत्तिः
56055AM-150
३ प्रतिपत्ती उद्देशः २ नारकाणा क्षुत्तृति क्रिया
॥११८॥
वेदनाः
णलिणसुभगसोगंधियपुंडरीय (महापुंडरीय) सयपत्तसहस्सपत्तकेसरफुल्लोवचियं छप्पयपरिभुजमाणकमलं अच्छविमलसलिलपुण्णं परिहत्यभमंतमच्छकच्छभं अणेगसउणगणमिहणयविरहयसहन्नइयमहरसरनाइयं तं पासइ, तं पासित्ता तं ओगाहइ, ओगाहित्ता से णं तत्थ उण्हंपि पविणेज्जा तिण्हपि पविणेज्जा खुहंपि पविणिजा जरंपि पवि० दाहंपि पवि०णिहाएज वा पयलाएज्ज वा सतिं वा रतिं वा धितिं वा मतिं वा उवलभेजा, सीए सीयभूए संकसमाणे संकसमाणे सायासोक्खबहुले यावि विहरिज्जा, एवामेव गोयमा! असम्भावपट्टवणाए उसिणवेयणिज्जेहिंतो णरएहिंतो कुंभारागणी इ वा णेरहए उव्वट्टिए समाणे जाई इमाई मणुस्सलोयंसि भवंति (गोलियालिंगाणि वा सोडियालिंगाणि वा भिडियालिंगाणि वा) अयागराणि वा तंबागराणि वा तउयागरा० सीसाग० रुप्पागरा. सुवन्नागराणि वा हिरणागरा कुंभारागणी इ वा मुसागणी वा इट्टयागणी वा कवेल्लयागणी वा लोहारंबरिसे इ वा जंतवाडचुल्ली वा हंडियलिस्थाणि वा सोडियलि. णलागणी ति वा, तिलागणी वा तुसागणी ति वा, तत्ताइं समजोतीभूयाई फुल्लकिंसुयसमाणाई उक्कासहस्साई विणिम्मुयमाणाई जालासहस्साई पमुच्चमाणाई इंगालसहस्साइं पविक्खरमाणाइं अंतो २हुहुयमाणाई चिट्ठति ताई पासइ, ताई पासित्ता ताई ओगाहइ ताई ओगाहित्ता से णं तत्थ उण्हंपि पविणेजा तण्हंपि पविणेजा खुहंपि पविणेज्जा
SAMSCCCCCCORNAGAR
सू० ८९
॥११८॥
755
Jain Education Li
li
For Private Personel Use Only
Collywjainelibrary.org
Page #241
--------------------------------------------------------------------------
________________
ACROCROSARSCOREOGRAM
जरंपि पविणेजा दाहंपि पविणेजा णिहाएज वा पयलाएज वा सतिं वा रतिं वा धिइं वा मतिं वा उवलभेजा, सीए सीयभूयए संकसमाणे संकसमाणे सायासोक्वयाहुले यादि विहरेजा, भवेयारूवे सिया?, णो इणद्वे समढे, गोयमा! उसिणवेदणिजेसु णरएसु नेरतिया एतो अणितरियं चेव उसिणवेदणं पचणुभवमाणा विहरंति॥सीयवेदणिजेसु णं भंते णिरएसु रतिया केरिसयं सीयवेदणं पञ्चणुभवमाणा विहरंति?, गोयमा! से जहाणामए कम्मारदारए सिया तरुणे जुगवं बलवं जाव सिप्पोवगते एगं महं अयपिंडं दगवारसमाणं गहाय ताविय ताविय कोट्टिय कोदिय जह० एक्काई वा दुआई वा तियाहं वा उक्कोसे णं मासं हणेजा, सेणं तं उसिणं उसिणभूतं अयोमएणं संदंसएणं गहाय असम्भावपट्टवणाए सीयवेदणिज्जेसु णरएसु पक्खिवेजा, से तं [उमिसियनिमिसियंतरेण पुणरवि पचुरिस्सामीतिकटु पविरायमेव पासेजा, तं चेव णं जाव णो चेव णं संचाएजा पुणरवि पचुद्धरित्तए, सेणं से जहाणामए मत्तमायंगे तहेव जाव सोक्खबहुले यावि विहरेजा] एवामेव गोयमा! असम्भावपट्टवणाए सीतवेदणेहिंतो णरएहितो नेरतिए उव्वहिए समाणे जाई इमाई इहं भाणुस्सलोए हवंति, तंजहा-हिमाणि वा हिमपुंजाणि वा हिमपडलाणि वा हिमपडलपुंजाणि वा तुसाराणि वा तुसारपुंजाणि वा हिमकुंडाणि वा हिमकुंडपुंजाणि वा सीताणि वा ताई पासति पासित्ता ताई ओगाहति ओगाहित्ता से णं तत्थ
CCCCCCCC
JainEducation
For Private
Personal use only
jainelibrary.org
Page #242
--------------------------------------------------------------------------
________________
A
C
श्रीजीवा
सीतंपि पविणेजा तण्हपि प० खुहंपि प० जरंपि प० दाहंपि प० निदाएज वा पयलाएज वा जाव जीवाभि
उसिणे उसिणभूए संकसमाणे संकसमाणे सायासोक्वबहले यावि विहरेजा, गोयमा! सीयवेयमलयगि
णिज्जेसु नरएम नेरतिया एत्तो अणिट्टयरियं चेव सीतवेदणं पचणुभवमाणा विहरंति ॥ (सू०८९) रीयावृत्तिः
'रयणे त्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! कीदृशी क्षुधं पिपासां (च) प्रत्यनुभवन्तः प्रत्येकं वेदयमाना: 'विहरन्ति' अवति- टन्ति ?, भगवानाह-गौतम! 'एगमेगस्स ण'मित्यादि, एकैकस्य रत्नप्रभापृथिवीनैरयिकस्य 'असद्भाव(प्र)स्थापनया' असद्भावकल्प-10 |नया ये केचन पुद्गला उधयश्चेति शेष: तान 'आस्यके' मुखे सर्वपुद्गलान सर्वोदधीन प्रक्षिपेन् , तथाऽपि 'नो चेव ण'मित्यादि, नैव रत्नप्रभापृथिवीनैरयिकः तृप्तो वा वितृष्णो वा स्यात लेशतः अत्र प्रबलभस्मकव्याध्युपेतः पुरुषो दृष्टान्तः । 'एरिसिया णमित्यादि, ईशी णमिति वाक्यालती गौतम ! रत्नप्रभापृथिवीनैरयिका: क्षुधं पिपासां प्रत्यनुभवन्तो विहरन्ति, एवं प्रतिपृथिवि तावद्वक्तव्यं या-12 वधःसप्तमी ।। सम्प्रति वैक्रियशक्तिं विचिचिन्तयिपुरिदमाह-'रयणप्पभे'त्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! प्रत्येकं किम 'एकत्वम्' एक रूपं बिकुर्वितुं प्रभवः उत 'पृथक्त्वं पृथक्त्वशब्दो बहुवाची, आह च कर्मप्रकृतिसङ्ग्रहणिचूर्णिकारोऽपि-"पुहुत्त
शब्दो बहुत्तवाई" इति, प्रभूतानि रूपाणि विकुवितुं प्रभवः ?, 'विकुर्व विक्रियायाम्' इत्यागमप्रसिद्धो धातुरस्ति यम्य विकुर्वाण इति हा प्रयोगस्ततो विकुर्वितुमित्युक्तं, भगवानाह-एकत्वमपि प्रभवो विकुवितुं पृथक्त्वमपि प्रभवो विकुवितुं, तत्रैकं रूपं बिकुर्वतो मुद्ररूपं
वा मुद्गरः-प्रतीत: मुपण्डिरूपं वा मुपण्डि:-प्रहरणविशेष:, करपत्ररूपं वा असिरूपं वा शक्तिरूपं वा हलरूपं वा गदारूपं वा मुशलरूपं वा चक्ररूपं वा नाराचरूपं वा कुन्तरूपं बा तोमररूपं वा शूलरूपं वा लकुटरूयं वा भिण्डमालरूपं वा विकुर्वन्ति, करपत्रादयः
प्रतिपत्ते उद्देशः नारकाण क्षुत्तृडि क्रिया वेदनाः सू०८९
---CROMANCCLUSIC
CANCIENCRPC-CONGS
Jain Education
a INE
l
For Private & Personel Use Only
Now.jainelibrary.org
Page #243
--------------------------------------------------------------------------
________________
Jain Education
प्रतीताः, भिण्डमाल:- शस्त्र जातिविशेष:, अत्र सङ्ग्रहणिगाथा कचित्पुस्तकेषु — “मुग्गर मुसुंढिकर कयअसिसत्ति हलं गया मुसलचक्का । नारायकुंततोमरसूललउडभिंडिमाला य ||१|| गतार्था, नवरं 'करकय'त्ति क्रकचं करपत्रमित्यर्थः, पृथक्त्वं विकुर्वन्तो मुहररूपाणि वा यावन् भिण्डमालरूपाणि वा, तान्यपि सदृशानि, (समानरूपाणि) 'नोऽसदृशानि ( अ ) समानरूपाणि तथा 'सङ्ख्ये यानि' परिमितानि न 'असह्वयेयानि सङ्ख्यातीतानि, विसदृश करणेऽसोय करणे वा शक्त्यभावात् तथा 'संवद्धानि' स्वात्मनः शरीरसंलग्नानि 'नासंवद्धानि' न स्वशरीरात्पृथग्भूतानि स्वशरीरात्थग्भूतकरणे शक्त्यभावान्, विकुर्वन्ति विकुवित्वाऽन्योऽन्यस्य कायमभिन्नन्तो बेदनामुदीरयन्ति, किविशिष्टामित्याह – 'उज्ज्वलां' दुःखरूपतया जाज्वल्यमानां सुखलेशेनाप्यकलङ्कितामिति भाव:, 'विपुलां सकलशरीरख्यापितया विस्तीर्णी 'प्रगाढा' प्रकर्षेण मर्मप्रदेशव्यापितयाऽतीव समवगाढां कर्कशामिव कर्कशां, किमुक्तं भवति ? - यथा कर्कशः पापाणसंघर्ष: शरी रस्य खण्डानि त्रोटयति एवमात्मप्रदेशान् त्रोटयन्तीव या वेदनोपजायते सा कर्कशा तां कटुकामिव कटुकां पित्तप्रकोपपरिकलितवपुपो रोहिणी - कटुद्रव्यभिवोपभुज्यमानमतिशयेनाप्रीतिजनिकामिति भाव:, तथा 'परुषां' मनसोऽतीव रौक्ष्यजनिकां 'निठुराम्' अश क्यप्रतीकारतया दुर्भेदां 'चण्ड' रुद्रां रौद्राध्यवसायहेतुत्वात् 'तीव्राम्' अतिशायिनीं 'दुःखां' दुःखरूपां 'दुर्गा' दुर्लक्ष्यामत एव दुरधिसह्याम् एवं पृथिव्यां पृथिव्यां तावद्वक्तव्यं यावत्पञ्चम्याम् । 'छठ्ठसत्तमीसु णमित्यादि पष्ठसप्तम्योः पुनः पृथिव्योनैरयिका: बहूनि महान्ति गोमयकी प्रमाणत्वात् 'लोहित कुन्थुरूपाणि' आरक्त कुन्थुरूपाणि वश्रमयतुण्डानि, गोमय कीटसमानानि विकुर्वन्ति, विकुवित्वा 'अन्योऽन्यस्य' परस्परस्य 'कार्य' शरीरं समतुरङ्गा इवाचरन्तः समतुरङ्गायमाणाः, अश्वा इवान्योऽन्यमारुहन्त इत्यर्थः, 'खायमाणा खायमाणा' भक्षयन्तो भक्षयन्तोऽन्तरन्तः 'अनुप्रवेशयन्तः' अनुप्रविशन्तः 'सयपोरागकिमिया इव' शतपर्वकृमय
Page #244
--------------------------------------------------------------------------
________________
इव इक्षुपर्वकृमय इव 'चालेमाणा वालेमाणा' शरीरस्य मध्यभागेन संचरन्तः संचरन्तो बेदनामुदीरयन्त्युज्ज्वलामित्यादि प्राग्वत् ॥ सम्प्रति क्षेत्रस्वभावजां वेदनां प्रतिपादयति- 'रयणेत्यादि, रत्नप्रभा पृथिवीनैरयिका भदन्त ! किं शीतां वेदनां वेदयन्ते उष्णां वेदनां वेदयन्ते शीतोष्णां वा ?, भगवानाह - गौतम! न शीतां वेदनां वेदयन्ते किन्तु उष्णां वेदनां वेदयन्ते, ते हि शीतयोनिका योनिस्थानानां केवल हिमानीप्रख्यशीतप्रदेशात्मकत्वात् योनिस्थानव्यतिरेकेण चान्यत् सर्वमपि भूम्यादि खादिराङ्गारादपि महाप्रतप्तमतस्ते उष्णवेदनामनुभवन्ति, नापि शीतोष्णां वेदनां वेदयन्ते, शीतोष्णस्वभावतया वेदनाया नरकेषु मूलतोऽप्यसम्भवान् एवं शर्कराप्रभा॥ १२० ॥ ४ बालुकाप्रभानैरयिका अपि वक्तव्याः पङ्कप्रभापृथिवीनैरविकपृच्छायाम् भगवानाह - गौतम ! शीतामपि वेदनां वेदयन्ते नरकावास भेदेनोष्णामपि वेदनां वेदयन्ते नरकावा सभेदेनैव, न तु शीतोष्णां, तत्र ते बहुतरा ये उणां वेदनां वेदयन्ते, प्रभूततराणां शीतयोनित्वात्, ते स्तोकतरा ये शीतां वेदनां वेदयन्ते, अल्पतराणामुष्णयोनित्वात् एवं धूमप्रभायामपि वक्तव्यं, नवरं ते बहुतरा ये शीतवेदनां वेदयन्ते, बहूनामुष्णयोनित्वात्, ते स्तोकतरा ये उष्णवेदनां वेदयन्ते, अल्पतराणां शीतयोनित्वात् तमःप्रभापृथिवीनैरयिकप्रच्छायां भगवानाह - गौतम ! शीतां वेदनां वेदयन्ते नोष्णां नापि शीतोष्णां, तत्रत्यानां सर्वेषामुष्णयोनित्वात् योनिस्थानव्यतिरेकेण चान्यस्य सर्वस्यापि नरकभूम्यादेर्महा हिमानीप्रख्यत्वान् एवं तमस्तमाप्रभापृथिवीनैरयिका अपि वक्तव्या; नवरं परमां शीतवेदनां वे दयन्ते इति वक्तव्यं तमः प्रभा पृथिवीतः तमस्तमप्रभा पृथिव्यां शीतवेदनाया अतिप्रबलत्वात् ॥ सम्प्रति भवानुभवप्रतिपादनार्थमाह-'रयणे त्यादि, रत्नप्रभा पृथिवीनैरयिका भदन्त ! कीदृशं नरकभवं प्रत्यनुभवन्तः प्रत्येकं वेदयमानाः 'विहरन्ति' अवतिष्ठन्ते ?, भगवानाह - गौतम ! रत्नप्रभा पृथिवीनैरयिका 'नित्यं' सर्वकालं क्षेत्रस्वभावजमहानिविडान्धकारदर्शनतो भीताः सर्वत उपजातशङ्कत्वात्,
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
Jain Education
३ प्रतिपत्तौ
उद्देशः २
नारकाणा
क्षुत्तृि
क्रिया
वेदनाः
सू० ८९
॥ १२० ॥
w.jainelibrary.org
Page #245
--------------------------------------------------------------------------
________________
जी० च० २१
Jain Education Int
तथा 'नित्यं' सर्वकालं स्वत एवाग्रेऽपि ' त्रस्ताः' परमाधार्मिक देवपरस्परोदीरितदुःखसंपातभयात्रासमुपपन्नाः, तथा 'नित्यं' सर्वकालं परमाधार्मिकैः परस्परं वा 'त्रासिताः ' त्रासं ग्राहिताः, तथा 'नित्यमुद्विग्नाः' यथोक्तरूप दुःखानुभवतस्तद्गतावासपराङ्मुखचित्ताः, तथा 'नित्यं' सर्वकालम् 'उपप्लुताः' उपप्लवेनोपेता न तु मनागपि रतिमासादयन्ति एवं 'नित्यं' सर्वकालं परममशुभम् 'अतुलम्' अशुभत्वेनानन्यसदृशम् 'अनुबद्धम्' अशुभत्वेन निरन्तरमुपचितं निरयभवं 'प्रत्यनुभवन्तः ' प्रत्येकं वेदयमाना विहरन्ति एवं प्र थिव्यां पृथिव्यां तावद्वक्तत्र्यं यावदधः सप्तमी, अस्यां चाधः सप्तम्यां क्रूरकर्माणः पुरुषा उत्पद्यन्ते नान्ये, तथा चास्यैवार्थस्य प्रदर्शनार्थे पञ्च पुरुषान उपन्यस्यति - 'अहेसत्तमाए णमित्यादि, अधः सप्तम्यां पृथिव्यामप्रतिष्ठाने नरके 'इमे' अनन्तरं वक्ष्यमाणस्वरूपाः पञ्च महापुरुषाः 'अनुत्तरैः' सर्वोत्तमप्रकर्षप्रानैः 'दण्डसमादानैः समादीयते कर्म्म एभिरिति समादानानि - कम्मपादानहेतवः दण्डा एव-मनोदण्डादयः प्राणत्र्यपरोपणाध्यवसायरूपाः समादानानि दण्डसमादानानि तैः कालमासे कालं कृत्वोत्पन्नाः, तद्यथा - रामो जामदग्निसुतः पर्शुराम इत्यर्थः, दाढादाल : छातीसुतः, बसू राजा उपरिचरः, स हि देवताऽधिष्ठिताकाशस्फटिक सिंहासनोपविष्टः सन्नाकाशस्फटिकमयस्य सिंहासनस्यादर्शनतो लोकेष्वेवं प्रसिद्धिमगमत् - सत्यवादी किलैप वसुराजा न प्राणात्ययेऽप्यलीकं भाषते ततः सत्त्वावर्जितदेवताकृतप्रातिहार्य एवमुपर्याकाशे चरतीति स चान्यदा हिंस्त्रवेदार्थप्ररूपकस्य पर्वतस्य पक्षमभिगृह्य सम्यग्दृष्टेर्नारदस्य पक्षमनभिगृहन्नली कवा दित्वात्प्रकुपित देवताच पेटाहतः सिंहासनात्परिभ्रष्टो रौद्रध्यानमभिरूडः सप्तमपृथिव्यामप्रतिष्ठाननरकमयासीत्, सुभूमो|ष्टमञ्चक्रवर्ती कौरव्यः कौरव्यगोत्रो ब्रह्मदत्तलनीसुतः 'ते णं तत्थ वेयणं वेयंती' त्यादि, 'ते' परशुरामादयस्तत्र - अप्रतिष्ठाने नरके वेदनां वेदयन्ते उज्ज्वलां यावद् दुरव्यासामिति प्राग्वत् ॥ सम्प्रति नरके पूष्णवेदनायाः स्वरूपमभिधित्सुराह – 'उसिणवेदणिज्जेसु णं
jainelibrary.org
Page #246
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि
यावृत्तिः
॥ १२१ ॥
Jain Education Inte
64
भंते !' इत्यादि, उष्णवेदनेषु णमिति पूर्ववत् भदन्त ! नरकेषु नैरयिका: कीशीमुष्णवेदनां प्रत्यनुभवन्तः - प्रत्येकं वेदद्यमाना बिह- ४३ प्रतिपत्तौ रन्ति ?, भगवानाह -- गौतम ! स 'यथानामकः' अनिर्दिष्टनामकः कश्चित् 'कम्मरिदारकः' लोहकारदारकः स्यान् किंविशिष्ट: १ इत्याह- 'तरुणः' प्रबर्द्धमानवया:, आह-दारकः प्रवर्द्धमानवया एव भवति ततः किमनेन विशेषणेन ?, न, आसन्नमृत्योः प्रवर्द्धमानवयस्त्वाभावात् न ह्यासन्नमृत्युः प्रवर्द्धमानवया भवति, न च तस्य विशिष्टसामर्थ्यसम्भव:, आसन्नमृत्युत्वादेव, विशिष्टसामर्थ्यप्र तिपादनार्थचैप आरम्भस्ततोऽर्थवद्विशेषणम्, अन्ये तु व्याचक्षते - इह यद्रव्यं विशिष्टवर्णादिगुणोपेतमभिनवं च तत्तरुणमिति लोके प्रसिद्धं यथा तरुणमिदमश्वत्थपत्रमिति, ततः स कर्मारदारकस्तरुण इति किमुक्तं भवति ? - अभिनवो विशिष्टवर्णादिगुणोपेतःश्चेति, बल - सामर्थ्य तदस्यास्तीति बलवान, तथा युगं-सुपमदुष्पमादिकालः स खेन रूपेण यस्यास्ति न दोषदुष्टः स युगवान, किमुक्तं | भवति ? - कालोपद्रवोऽपि सामर्थ्यविघ्नहेतुः स चास्य नास्तीति प्रतिपत्त्यर्थमेतद्विशेषणं, युवा-यौवनस्थः, युवावस्थायां हि बलातिशय |इत्येतदुपादानम्, 'अप्पायंके' इति अल्पशब्दोऽभाववाची अल्पः सर्वथाऽविद्यमान आतङ्को ज्वरादिर्यस्यासावल्पातङ्कः, 'थिरग्गहत्थे ' स्थिरौ अग्रहस्तौ यस्य स स्थिराग्रहस्तः, 'दढपाणिपायपास पितरोरुपरिणए' इति दृढानि - अतिनिविडचयापन्नानि पाणिपादपार्श्वपृष्ठान्तरोरूणि परिणतानि यस्य स दृढपाणिपादपार्श्वपृष्ठान्तरोरुपरिणतः, सुखादिदर्शनात्पाक्षिको निष्ठान्तस्य परनिपातः, तथा घ नम्-अतिशयेन निचितौ - निविडतरचयमापन्नौ बलिताविव वलितौ वृत्तौ स्कन्धौ यस्य स धननिचितवलितवृत्तस्कन्धः, 'चम्मेङगदुघणमुडियसमाहयनिचिय गायगत्ते' चर्मेष्टकेन द्रुघणेन मुष्टिकया च - मुट्या च समाहत्य ये निचितीकृतगात्रास्ते चर्मेष्टकद्रुघणमुष्टिकसमाहतनिचितगात्रास्तेपामित्र गात्रं यस्य स चर्मेघणमुष्टिकसमाहतनिचितगात्रगात्रः, 'उरस्सबलसमन्नागए' इति उरसि
श्र
उद्देशः २
नारकाणां
शीतोष्ण
वेदनाः
सू० ८९
॥ १२१ ॥
jainelibrary.org
Page #247
--------------------------------------------------------------------------
________________
CALCOCCAUSAMRACHCSC
भवमुरस्यं तच्च तदलं च उरस्यबलं तच्च समन्वागत:-समनुप्राप्त उरस्य बलसमन्वागतः, आन्तरोत्साहवीर्ययुक्त इति भावः, 'तलजमलजुयलबाहू' इति, तलौ-तालवृक्षौ तयोर्यमलयुगलं-समश्रेणीकं युगलं तलयमलयुगलं, तद्वदतिसरलौ पीवरौ च वाहू यस्य स | तलयमलयुगलबाहुः, 'लंघणपवणजवणपमद्दणसमत्धे इति, लचने-अतिक्रमणे प्लवने-मनाक् पृथुतरविक्रमगतिगमने जवनेअतिशीघ्रगतौ प्रमर्दने-कठिनस्यापि वस्तुनश्चर्णनकरणे समर्थः लङ्घनप्लवनजवनप्रमर्दनसमर्थः, कचित् 'लंघणपवणजवणवायाम-18 णसमत्थे' इति पाठस्तत्र व्यायामने-व्यायामकरणे इति व्याख्येयं, 'छेकः' द्वासप्ततिकलापण्डित: 'दक्षः' कार्याणामविलम्बितकारी,31 'प्रष्ठः' वाग्मी 'कुशलः' सभ्यक्रियापरिज्ञानवान् 'मेधावी' परस्पराव्याहतपूर्वापरानुसन्धानदक्षः, अत एव 'निपुणसिप्पोवगए। इति निपुणं यथा भवति एवं शिल्पं-क्रियासु कौशलमुपगतः-प्राप्तो निपुणशिल्पोपगतः, एकं महान्तमयस्पिण्डम् 'उदकवारकसमानं |
लघुपानीयघटसमानं गृहीत्वा 'तम्' अयस्पिण्डं तापयित्वा तापयित्वा ततो घनेन कुदृयित्वा कुट्टयित्वा यावदेकाहं वा द्वयहं वा याव-13 हादुकर्पतोऽर्द्धमासं संहन्यान् , ततो णमिति वाक्यालङ्कारे 'तम्' अयस्पिण्डं शीतं, स च शीतो बहिर्मनाग्मात्रेणापि स्यादत आह|'शीतीभूतं' सर्वासना शीतत्वेन परिणतं अयोमयेन संदशकेन गृहीत्वा 'असद्भावस्थापनया' असद्भावकल्पनया नैतदभून न भवति
भविष्यति वा केवलमसद्भूतमिदं कल्प्यत इति, उष्णवेदनेषु नरकेपु प्रक्षिपेत, प्रक्षिप्य च स पुरुषो णमिति वाक्यालकारे 'उम्मिसियनिमिसियंतरेण' उन्मिपितनिमिपितान्तरेण यावताऽन्तरेण-यावता व्यवधानेन उन्मेपनिमेपौ क्रियेते तावदन्तरप्रमाणेन कालेनातिक्रान्तेन पुनरपि प्रत्युद्धरिप्यामीतिकृत्वा यावद् द्रष्टुं प्रवर्त्तते तावन् 'प्रवितरमेव' प्रस्फुटितमेव, यदिवा 'प्रविलीनमेव' नवनीत-18 मिव सर्वथा गलितमेव, यदिवा 'प्रविध्वस्तमेव' सर्वथा भस्मसाद्भूतमेव पश्येत्, न पुनः शक्नुयाद् अचिरात्तं अप्रस्फुटितं अविलीनं
Jain Education in
For Private & Personel Use Only
jainelibrary.org
Page #248
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ १२२ ॥
Jain Education In
वा अविध्वस्तं वा पुनरपि प्रत्युद्धर्तुम्, एवंरूपा नाम तत्रोष्णवेदना || अस्यैवार्थस्य स्पष्टतरभावनार्थं दृष्टान्तान्तरमाह - ' से जहानामए' इत्यादि, 'से' सकलजनप्रसिद्धो यथेति दृष्टान्तत्वोपदर्शने वाशब्दो विकल्पने, अयं वा दृष्टान्तो विवक्षितार्थप्रतिपत्तये बोद्धव्य इति विकल्पनभावना, 'मत्तः' मदकलितः 'मातङ्गः' हस्ती, इह मातङ्गोऽन्त्यजोऽपि संभवति ततस्तदाशङ्काव्युदासार्थं नानादेशज विनेयजनानुग्रहाय (वा) पर्यायद्वयमाह - 'द्विपः ' द्वाभ्यां मुखेन करेण चेत्यर्थः पिवतीति द्विपः, 'मूलविभुजादय' इति कप्रत्ययः, कौ जीर्यतीति कुञ्जरः, यदिवा कुले - बनगहने रमति - रतिमावघ्नातीति कुञ्जरः 'क्वचिदिति उप्रत्ययः, षष्टिहायनाः संवत्सरा यस्य स षष्टिहायन: 'प्रथमशरत्कालसमये' कार्त्तिकमाससमये, इह प्राय ऋतवः सूर्यर्त्तवो गृह्यन्ते ते चापाढादयो द्विद्विमासप्रमाणा:, प्रवचने चक्रमेणैवनामानः, तद्यथा - प्रथमः प्रावृट् द्वितीयो वर्षारात्रः तृतीयः शरत् चतुर्थी हेमन्तः पञ्चमो वसन्तः षष्ठो ग्रीष्मः, तथा चाह पादलिप्तसूरिः - "पाउस वासारतो, सरओ हेमंत वसन्त गिम्हो य । एए खलु छप्पि रिऊ, जिणवरदिट्ठा मए सिट्टा ||१|| " ततः प्रथमशरत्कालसमयः कार्त्तिकसमय इति विवृत्तम् आह च मूलटीकाकृत् — “प्रथमशरत्- कार्त्तिकमासः ” तस्मिन् वाशब्दो वि कल्पने 'चरमनिदाघकालसमये वा' चरम निदाघकालसमयो - ज्येष्ठमासपर्यन्तस्तस्मिन् वाशब्दो विकल्पने, 'उष्णाभिहतः' सूर्यखरकिरणप्रतापाभिभूतः, अत एवोष्णैः सूर्यकिरणैः सर्वतः प्रतप्ताङ्गतया शोषभावतस्तृषाभिहतः, तत्रापि पानीयगवेषणार्थमितस्ततः स्वेच्छया परिभ्रमतः कथञ्चिदवाग्निप्रत्यासत्तौ गमनतो दवाग्निज्वालाभिहतः अत एव 'आतुरः' क्वचिदपि स्वास्थ्यमलभमानः सन् आकुल:, सर्वाङ्गपरितापसम्भवेन गलतालुशोपभावात् शुषितः कचित् 'झिजिए' इति पाठस्तत्र 'क्षितः ' क्षीणशरीर इति व्याख्येयम् असाधारणतृ डूवेदनासमुच्छलनात्पिपासितः अत एव दुर्बलः शारीरमानसावष्टम्भरहितत्वात् 'क्लान्तः' ग्लानिमुपगतः
३ प्रतिपत्तौ
| उद्देशः २ नारकाणां
शीतोष्ण
वेदनाः
सू० ८९
॥ १२२ ॥
v.jainelibrary.org
Page #249
--------------------------------------------------------------------------
________________
400CDCOMSAROSAROKAR
'क्लम ग्लानौ' इति वचनात् , एकां महतीं 'पुष्करिणी' पुष्कराण्यस्यां विद्यन्ते इति पुष्करिणी ता, किंविशिष्टामित्याह-'चतु-18 कोणां' चत्वारः कोणा-अश्रयो यस्याः सा तथा ता, सम-विषमोन्नतिवर्जितं सुखावतारं तीरं-तटं यस्याः सा समतीरा ताम् , आ-18 नुपूयेण-नीचैनीचैस्तरभावरूपेण न त्वेकहेलयैव क्वचिद् रूपा कचिदुन्नतिरूपा इति भावः, सुष्टु-अतिशयेन यो जातो वप्रः-केदारो जलस्थानं तत्र गम्भीरम्-अलब्धस्ताघं शीतलं जलं यस्यां सा आनुपूर्व्यसुजातवप्रगम्भीरशीतलजला ताम् , 'संछण्णपत्तभिसमुणाल'मिति संछन्नानि-जलेनान्तरितानि पत्रबिसमृणालानि यस्यां सा संछन्नपत्रबिसमृणाला ताम् , इह बिसमृणालसाहचर्यात् पत्राणि -पद्मिनीपत्राणि द्रष्टव्यानि, बिसानि-कन्दा: मृणालानि-पद्मनाला:, तथा बहुभिरुत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीकशतपत्रसहस्रपत्रैः केसरै:-केसरप्रधानः फुल्लै:-विकसितैरुपचिता बहूत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरी-18 कशतपत्रसहस्रपत्रकेसरफुल्लोपचिता तां, तथा पट्पदैः-भ्रमरैः परिभुज्यमानानि कमलानि उपलक्षणमेतत् कुमुदादीनि यस्याः सा षट्पदपरिभुज्यमानकमला ता, तथाऽच्छेन-स्वरूपतः स्फटिकवच्छुद्धेन विमलेन-आगन्तुकमलरहितेन सलिलेन पूर्णा अच्छविमल. | सलिलपूर्णा तां, तथा पडिहत्था-अतिरेकता (त:) अतिप्रभूता इत्यर्थः भ्रमन्तो मत्स्यकच्छपा यस्यां सा पडिहत्थभ्रमन्मत्स्यकच्छपा, तथा अनेकैः शकुनिगणमिथुनकैः गणशब्दस्य प्राकृतत्वादस्थानेऽप्युपनिपातः, शकुनिमिथुनकैबिचरितैः-इतस्तत: स्वेच्छया प्रवृत्तैः शब्दोनतिकम्-उन्नतशब्दं मधुरस्वरं नादितं यस्यां सा अनेकशकुनिगणमिथुनकविचरितशब्दोन्नतिकमधुरस्वरनादिता, ततः पूर्वपदेन विशेपणसमासः, तां दृष्ट्वाऽवगाहेत, अवगाह्य च 'उष्णमपि' परिदाहमपि शरीरस्य तत्र 'प्रविनयेत्' प्रकर्षेण सर्वासना स्फोटयेत् , तथा क्षुधामपि प्रविनयेत् प्रत्यासन्नतटवत्तिशल्लक्यादिकिसलयभक्षणान् , तृपमपि प्रविनयेत् जलपानात् , बरमपि परिसंतापसमुत्थं प्रवि
CRO
JainEducation
For Private
Personal use only
%9c%
Siw.jainelibrary.org
Page #250
--------------------------------------------------------------------------
________________
44
श्रीजीवा- नयेत् परिदायक्षुत्पिपासाऽपगमान् , एवं सकलक्षुदादिदोषापगमतः सुखासिकाभावेन निद्रायेत प्रचलायेत, तत्र अनिद्रावान् निद्रा- प्रतिपत्तौ जीवाभिवान् भवतीति व्यर्थविवक्षायां निद्रादिभ्यो धर्मिणि क्यबिति कर्मणि क्यपप्रत्ययः, एवं प्रचलाशब्दादपि निद्रादेराकृतिगणत्वात् , नि-18 उद्देशः२ मलयगि- द्राप्रचलयोस्त्वयं विशेष:-सुखप्रबोधा स्वापावस्था निद्रा, ऊर्द्ध स्थितस्यापि या पुनश्चैतन्यमस्फुटीकुर्वती समुपजायते निद्रा सा प्रचला, नारकाणां रीयावृत्तिः एवं च क्षणमात्रनिद्रालाभतोऽतिस्वस्थीभूत: 'स्मृतिं वा' पूर्वानुभूतस्मरणं रितिं वा' तवस्थाऽऽसक्तिरूपां 'धृतिं वा' चित्तस्वास्थ्यं शीतोष्ण
'मतिं वा' सम्यगीहापोहरूपाम् 'उपलभेत' प्राप्नुयात , ततः 'शीतः' बाह्यशरीरप्रदेशशीतीभावात् , 'शीतीभूतः' शरीरान्तरपि8 वेदनाः ।।१२३ ॥
| निर्वृतीभूत: सन् 'संकसमाणे' इति सम्-एकीभावेन कसन-गच्छन् 'सातसौख्यवहुलश्चापि' सातम्-आहादस्तत्प्रधानं सौख्यं | सू०८९
| सातसौख्यं न त्वभिमानमानजनितमाहादविरहितं सातसौख्येन बहुलो-व्याप्तः सातसौख्यबहुलश्चापि 'विहरेत्' स्वेच्छया परिभ्रसमेत् , 'एवमेव' अनेनैवानन्तरोदितदृष्टान्तप्रकारेण हे गौतम ! 'असद्भावप्रस्थापनया' असद्भावकल्पनया नेदं वक्ष्यमाणमभूत् केवलं
नरकगतोष्णवेदनायाथात्म्यप्रतिपत्तयेऽसत्कल्प्यत इति भावः, उष्णवेदनेभ्यो नरकेभ्यो नैरयिकोऽनन्तरमुर्तितो विनिर्गत: सन् | IPI'यानि' इमानि प्रत्यक्षत उपलभ्यमानानि 'इह' मनुष्यलोके स्थानानि भवन्ति, तद्यथा-"गोलियालिंगाणि या, सोंडियालिंगाणि|
वा, भिंडियालिंगाणि वा, एते अग्नेराश्रयविशेषाः, अन्ये तु देशभेदनीत्या पिष्टपाचनकाग्यादिभेदेनैतेषां स्वरूपं कथयन्ति, तदप्यविरुद्ध-] मेवेति, तैलाग्निरिति वा तुषाग्निरिति वा बुसाग्निरिति वा नडाग्निरिति वा, नड:-तृणविशेषः, 'अयागराणीति वा' आर्षत्वान्नपुंस| कनिर्देश: अयआकरा इति वा, येषु निरन्तरं महामृपास्खयोदलं प्रक्षिप्याऽय उत्पाट्यते ते अयकराः, एवं ताम्राकरा इति वा त्र-II॥१२३ ॥ हा प्वाकरा इति वा सीसकाकरा इति वा सप्याकरा इति वा सुवर्णाकरा इति वा हिरण्याकरा इति वा, सुवर्णहिरण्ययोरत्र विशेषो वर्णा
AAAAAACANCC
Jain Education
For Private Personal Use Only
ainelibrary.org
Page #251
--------------------------------------------------------------------------
________________
Jain Education In
दिकृतो वेदितव्यः, इप्रकापाक इति वा कुम्भकारापाक इति वा कबे कापाक इति वा लोहकाराम्बरीप इति वा, अम्वरी:-कोटकः, यत्रवाडचुही इवेति, यत्रम् - इक्षुपीडनयनं तत्प्रधानः पाटको यत्रपादकः तत्र चुही यत्रेक्षुरसः पच्यते, इत्थम्भूतानि यानि मनुष्यलोके स्थानानि 'तप्तानि' वह्निसंपर्कतस्ततीभूतानि तानि च कानिचिद् अयआकरप्रभृतीनि कदाचिदुष्णस्पर्शमात्राण्यपि संभवन्ति ततो विशेषप्रतिपादनार्थमाह – 'समजोईभूयाइ' प्राकृतत्वात्समशब्दस्य पूर्वनिपातः, 'ज्योतिः तमभूतानि' साक्षादग्निवर्णानि जातानीति भावः, एतदेवोपमया स्पष्टयति- 'फुल्लकिंशुकसमानानि' प्रफुलपलाशकुसुम कल्पानि 'उक्कासहस्साई' इति ये मूलाभितो विवियानिकणाः प्रसर्पन्ति ते उल्का इत्युच्यन्ते तासां सहस्राणि उल्कासहस्राणि मुञ्चन्ति जालासहस्राणि विनिर्मु ञ्चन्ति अङ्गारसहस्राणि प्रविक्षरन्ति 'अन्तरन्त हूयमानानि' अतिशयेन जाज्वल्यमानानि, कचित् 'अंतो अंतो सुहुहुयासणा' इति पाठः, 'अन्तरन्तः सुहुतहुताशनानि' सुष्ठु हुतो हुताशनो येषु तानि तथा तिष्ठन्ति तानि पश्येत् दृष्ट्वा चावगाहेत, अवगाह्य च 'उष्णमपि' नरकोष्णवेदनाजनितं वहि:शरीरस्य परितापमपि प्रविनयेन् नरकगतादुष्णस्पर्शादयआकरादिपूष्णस्पर्शस्यातीव म न्दत्वात् एवं च सुखासिकाभावतस्तृपामपि क्षुधमपि दाहमपि अन्तःशरीरसमुत्थं प्रविनयेत् तथा च सति तृडादिदोषापगमतो निद्रायेत वा प्रचलायेत वा स्मृतिं वा रतिं वा धृतिं वा उपलभेत, ततः शीतः शीतीभूतः सन् 'संकसन् संकसन' संक्रामन् | संक्रामन् सातसौख्यवहुलो विहरेत्, अमीषां पदानामर्थः प्राग्वद्भावनीयः । एतावत्युक्ते भगवान् गौतमः पृच्छति - 'भवे एयारू सिया ?' 'स्यात्' संभाव्यते एतद् यथा भवेद् उष्णवेदनीयेषु नरकेषु एतद्रूपा उष्णवेदना ?, भगवानाह - गौतम ! नायमर्थः समर्थो यदुष्णवेदनीयेषु नरकेषु नैरविका इति, अनन्तरं प्रतिपादितस्वरूपाया उष्णवेदनायाः अनिष्टतरिकामेव अप्रियतरिकामेव अमनोज्ञत
w.jainelibrary.org
Page #252
--------------------------------------------------------------------------
________________
श्रीजीवा- |रिकामेव अमनआपतरिकामेव वेदना 'प्रत्यनुभवन्तः' प्रत्येकं वेदयमाना विहरन्ति ॥ सम्प्रति शीतवेदनीयेषु नरकेषु शीतवेदना-18 प्रतिपनी जीवाभि स्व रूपं प्रतिपादयति-'सीयवेयणिज्जेसु णमित्यादि, शीतवेदनीयेषु भदन्त ! निरयेषु नैरयिकाः कीदृशीं शीतवेदना प्रत्यनुभवन्तो। उद्देशः२ मलयगि- विहरन्ति ?, स यथानामकः कर्मकरदारक: स्यात् तरुण इत्यादिविशेषणकदम्बकं प्राग्वत्तावद् यावत्संहन्यात् नवरमुत्कर्षतो मासमि- | नारकाणां रीयावृत्तिः | त्यत्र अयान , ततः 'सः' कर्मकरदारक: 'तम्' अयस्पिण्डमुष्णं स चोष्णो बाह्यप्रदेशमात्रापेक्षयाऽपि स्यादत आह-'उष्णीभूतं' स-18शीतोष्णत्मिनाऽग्निवर्णीभूतमिति भावः, अयोमयेन संदंशकेन गृहीत्वाऽसद्भावप्रस्थापनया शीतवेदनीयेषु नरकेषु प्रक्षिपेत् , तत: 'स' पुरुषः।
वेदनाः ॥१२४॥ 'तम्' अयस्पिण्डमित्यादि प्राग्वत्तावद्वक्तव्यं यावद्विहरति, तञ्चैवम्-'से णं तं उम्मिसियनिमिसियंतरेण पुणरवि पञ्चुद्धरिस्सा
पञ्चद्धारस्सा. सू. ८९ | मित्तिकट्ट पविरायमेव पासेज्जा पविलीणमेव पासेजा पविद्धत्थमेव पासेजा नो चेव णं संचाएइ अविरायं अविलीणं अविद्वत्थं | पुणरवि पद्धरित्तए से जहानामए मत्तमायंगे जाव सायासोक्खबहुलेयावि विहर इत्ति' 'एवामेवे'त्यादि, अनेनैवाधिकृतदृष्टान्तोक्तेन प्रकारेण गौतम ! असद्भावप्रस्थापनया शीतवेदनीयेभ्यो नरकेभ्योऽनन्तरमुद्वृत्त: सन यानीमानि मनुष्यलोके स्थानानि भवन्ति, | तद्यथा-हिमानि वा हिमपुखानि वा, सूत्रे नपुंसकनिर्देशः प्राकृतत्वात् , हिमपटलानि वा हिमकूटानि वा, एतान्येव पदानि नानादेशजविनेयानुग्रहाय पर्यायाचष्टे-'सीयाणि वा सीयपुंजाणि वा' इत्यादि, तानि पश्येत् , दृष्ट्वा तान्यवगाहेत, अवगाह्य 'शीत-| मपि' नरकजनितं शीतत्वमपि प्रविनयेत् , तत: सुखासिकाभावतस्तृपमपि क्षुधमपि ज्वरमपि नरकवेदनीयनरकसंपर्कसमुत्थं जा-12
ड्यमपि प्रविनयेत् , ततः शीतत्वादिदोषापगमतोऽनुत्तरं स्वास्थ्यं लभमानो निद्रायेत वा प्रचलायेत वा स्मृति वा रतिं वा धृतिं वाटू सालभेत , ततो नरकगतजाड्यापगमाद् उष्णः, स च बहिःप्रदेशमात्रतोऽपि स्यात्तत आह–'उष्णीभूतः' अन्तरपि नरकगतजा
-
Jain Education a
nal
For Private Personal Use Only
(Alww.jainelibrary.org
Page #253
--------------------------------------------------------------------------
________________
COCOCCALCOCAOSC060
शड्यापगमान् जातोत्साह इत्यर्थः, स एवंभूतः सन् यथाखसुखं (संकसन ) संक्रामन् सातसौख्यबहुलो विहरेत् , एवमुक्ते गौतम आह-भवेयारूवे सिया?' इत्यादि प्राग्वत् ।। सम्प्रति नैरयिकाणां स्थितिप्रतिपादनार्थमाह
इमीसे णं भंते ! रयणप्प० पु० रतियाणं केवतियं कालं ठिती पण्णत्ता?, गोयमा ! जहणणवि उक्कोसेणवि ठिती भाणितव्वा जाव अधेसत्तमाए ॥ (मू०९०)॥ इमीसे णं भंते ! रयणप्पभाए
रतिया अणंतरं उव्वयि कहिं गच्छंति? कहिं उबवजंति? किं नेरतिएम उववजंति ? किं तिरिक्खजोणिएसु उववज्जति ?, एवं उबट्टणा भाणितव्वा जहा वकंतीए तहा इहवि जाव
अहेसत्तमाए ॥ (सू०९१) __रयणप्पभे'त्यादि, रत्नप्रभापृथिवीनैरयिकाणां भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता ?, भगवानाह-गौतम ! जघन्येन दश वर्षसहस्राणि उत्कर्षतः सागरोपमं, एवं शर्कराप्रभापृथिवीनैरयिकाणां जघन्यत एकं सागरोपममुत्कर्षतस्त्रीणि सागरोपमाणि, वालुकाप्रभापृथिवीनैरयिकाणां जघन्यतस्त्रीणि सागरोपमाणि उत्कर्षतः सप्त, पङ्कप्रभापृथिवीनैरयिकाणां जघन्यतः सप्त सागरोपमाणि उत्कपतो दश, धूमप्रभापृथिवीनरयिकाणां जघन्यतो दश सागरोपमाणि उत्कर्षतः सप्तदश, तमःप्रभापृथिवीनैरयिकाणां जघन्यतः सप्तदश सागरोपमाणि उत्कर्षतो द्वाविंशतिः, तमस्तम:प्रभायां जघन्यतो द्वाविंशतिसागरोपमाणि उत्कर्षतस्त्रयस्त्रिंशत् , क्वचित् जहा पण्णवणाए ठिइपदे' इत्यतिदेश: सोऽप्येवमेवार्थतो भावनीयः, तदेवं प्रतिपुथिवि स्थितिपरिमाणमुक्तं, यदा तु प्रतिप्रस्तट स्थितिपरिमाण चिन्त्यते तदैवमवगन्तव्यम्-रत्नप्रभायां प्रथमे प्रस्तटे जघन्या स्थितिर्दशवर्षसहस्राणि १०००, उत्कृष्टा नवतिः ९००००,
FRIENCSCANANCSC-SCANCSCANA-CCE
Jain Education Inter
For Private Personal Use Only
Mainelibrary.org
Page #254
--------------------------------------------------------------------------
________________
25%
सू०९१
श्रीजावा- द्वितीये प्रस्तटे एषैव शतगुणिता जघन्या उत्कृष्टा च वेदितव्या, तद्यथा-जघन्या दशवर्षलक्षा १०१०००० उत्कृष्टा नवतिवर्षलक्षाः प्रतिपत्ती जीवाभि.
९००००००, तृतीये प्रस्तटे जघन्यतो नवतिवर्षलक्षा उत्कृष्टा पूर्वकोटी, चतुर्थे जघन्या पूर्वकोटी उत्कृष्ठा सागरोपमस्य दशमो भागः, | उद्देशः २ मलयागपञ्चमे जघन्या सागरोपमस्यैको दशभाग उत्कृष्टा द्वौ दशभागौ, षष्ठे जघन्या सागरोपमस्य द्वौ दशभागाबुत्कृष्टा त्रयः, सप्तमे ज-18 नारकाणां रीयावृत्तिः
न्या त्रयः सागरोपमस्य दशभागा उत्कृष्टाश्चत्वारः, अष्टमे जघन्या चत्वारः सागरोपमस्य दशभागा उत्कृष्टा पञ्च, नवमे जवन्या है स्थितिः ॥१२५॥
पञ्च सागरोपमस्य दशभागा उत्कृष्टा पट , दशमे जघन्या पट् सागरोपमस्य दशभागा उत्कृष्टा सप्त, एकादशे जघन्या सप्त उत्कयाऽष्टौ, द्वादशे जघन्याऽयौ उत्कृष्टा नव, त्रयोदशे जघन्या नव सागरोपमस्य दशभागा उत्कृष्टा दश, परिपूर्णमेकं सागरोपममिति भावः । शर्कराप्रभायां प्रथमे प्रस्तटे जघन्या एकं सागरोपमं उत्कृष्टा एकं सागरोपमं द्वौ च सागरोपमस्यैकादशभागौ, द्वितीये प्र| स्तटे जघन्या एकं सागरोपमं द्वौ सागरोपमस्यैकादशभागौ उत्कृष्ठा एकं सागरोपमं चत्वारः सागरोपमस्यैकादशभागाः, तृतीये जघन्या एकं सागरोपमं चत्वारः सागरोपमस्यैकादशभागा उत्कृष्टा एकं सागरोपमं पट् सागरोपमस्यैकादशभागाः, चतुर्थे जघन्या
एक सागरोपमं पट् सागरोपमस्यैकादशभागा उत्कृष्टा एक सागरोपमम् अष्टौ सागरोपमस्यैकादशभागाः, पश्च मे जघन्या एक INसागरोपमं अष्टौ सागरोपमस्यैकादशभागाः उत्कृष्टा एक सागरोपमं दश सागरोपमस्यैकादश भागाः, पष्ठे जघन्या एकं सागरोपम
|दश सागरोपमस्यैकादशभागा उत्कृष्टा द्वे सागरोपमे एकः सागरोपमस्यैकादशभागः, सप्तमे जघन्या द्वे सागरोपमे एकः सागरोपमस्यैकादशभाग उत्कृष्टा द्वे सागरोपमे त्रयः सागरोपमस्यैकादशभागा:, अपमे जघन्या द्वे सागरोपमे त्रयः सागरोपमस्यैकादशभागाः | ॥१२५॥ | उत्कृष्टा द्वे सागरोपमे पश्च सागरोपमस्यैकादशभागाः, नवमे जघन्या द्वे सागरोपमे पश्च सागरोपमस्यैकादशभागाः उत्कृष्टा द्वे साग
CAMKARAOCOM
Jain Education Inter
For Private Personel Use Only
ainelibrary.org
Page #255
--------------------------------------------------------------------------
________________
Jain Education Inte
रोपमे सप्त सागरोपमस्यैकादशभागाः, दशमे जघन्या द्वे सागरोपमे सप्त सागरोपमस्यैकादशभागाः उत्कृष्टा द्वे सागरोपमे नत्र सागरोपमस्यैकादशभागाः, एकादशे जघन्या द्वे सागरोपमे नव सागरोपमस्यैकादशभागाः उत्कृष्टानि परिपूर्णानि त्रीणि सागरोपमाणि । वालुकाप्रभायां प्रथमे प्रस्तटे जघन्या स्थितिस्त्रीणि सागरोपमाणि उत्कृष्ट्रा त्रीणि सागरोपमाणि चत्वारः सागरोपमस्य नवभागाः, द्वितीये जघन्या त्रीणि सागरोपमाणि चत्वारः सागरोपमस्य नवभागा: उत्कृष्टा त्रीणि सागरोपमाणि अौ सागरोपमस्य नवभागाः तृतीये जघन्या त्रीणि सागरोपमाणि अष्टौ सागरोपमस्य नवभागाः उत्कृष्टा चत्वारः सागरोपमाणि त्रयः सागरोपमस्य नवभागाः, चतुर्थे जघन्या चत्वारि सागरोपमाणि त्रयः सागरोपमस्य नवभागाः उत्कृष्टा चत्वारि सागरोपमाणि सप्त सागरोपमस्य नवभागाः, पञ्चमे जघन्या चत्वारि सागरोपमाणि सप्त सागरोपमस्य नवभागाः उत्कृष्टा पञ्च सागरोपमाणि द्वौ सागरोपमस्य नवभाग, षष्ठे जघन्येन पञ्च सागरोपमाणि द्वौ सागरोपमस्य नवभागौ उत्कृष्टा पञ्च सागरोपमाणि पटू सागरोपमस्य नवभागाः, सप्तमे जघन्या पञ्च सागरोपमाणि षट् सागरोपमस्य नवभागाः उत्कृष्टा पट् सागरोपमाणि एकः सागरोपमस्य नवभागः, अष्टमे जघन्या पट् सागरोपमाणि एक: सागरोपमस्य नवभागः उत्कृष्टा पट् सागरोपमाणि पञ्च सागरोपमस्य नत्रभागाः, नवमे जघन्या पट् सागरोपमाणि पञ्च सागरोपमस्य नवभागाः उत्कृष्टा परिपूर्णानि सप्त सागरोपमाणि, एषोऽत्र तात्पर्यार्थ :- सागरोपमत्रयस्योपरि प्रतिप्रस्तटं क्रमेण चत्वारः सागरोपमस्य नवभागा बर्द्धयितव्यास्ततो यथोक्तपरिमाणं भवति । पङ्कप्रभायां प्रथमे प्रस्तटे जघन्या स्थितिः सप्त सागरोपमाणि उत्कृष्टा सप्त सागरोपमाणि त्रयः सागरोपमस्य सप्तभागाः, द्वितीये जघन्या सप्त सागरोपमाणि त्रयः सागरोपमस्य समभागाः उत्कृष्टा सप्त सागरोपमाणि पट् सागरोपमस्य सप्तभागाः, तृतीये जघन्या सप्त सागरोपमाणि पद् सागरोपमस्य सप्रभागाः उत्कृष्ट
सागरोप
৫%, SC
w.jainelibrary.org
Page #256
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगियावृत्तिः
॥ १२६ ॥
Jain Education In
माणि द्वौ सागरोपमस्य सप्तभागौ, चतुर्थे जघन्याऽष्टौ सागरोपमाणि द्वौ सागरोपमस्य सप्तभागौ उत्कृष्टाऽष्टौ सागरोपमाणि पञ्च सागरोपमस्य सप्तभागाः, पञ्चमे जघन्याऽष्टौ सागरोपमाणि पञ्च सागरोपमस्य सप्तभागाः उत्कृष्टा नव सागरोपमाणि एकः सागरोपमस्य सप्तभागः, षष्ठे जघन्या नव सागरोपमाणि एकः सागरोपमस्य सप्तभागः उत्कृष्टा नव सागरोपमाणि चत्वारः सागरोपमस्य सप्तभागाः सप्तमे जघन्या नव सागरोपमाणि चत्वारः सागरोपमस्य सप्तभागाः उत्कृष्टा परिपूर्णानि दश सागरोपमाणि, अत्रापीयं भावना - सागरोपमसप्तकस्योपरि त्रयस्त्रयः सागरोपमस्य सप्तभागाः प्रतिप्रस्तटं क्रमेण वर्द्धयितव्यास्ततो भवति यथोक्तं परिमाणमिति । धूमप्रभायाः प्रथमे प्रस्तटे जघन्या स्थितिदेश सागरोपमाणि उत्कृष्टा एकादश सागरोपमाणि द्वौ सागरोपमस्य पञ्चभागौ, द्वितीये जघन्या एकादश सागरोपमाणि द्वौ सागरोपमस्य पञ्चभागौ उत्कृष्टा द्वादश सागरोपमाणि चत्वारः सागरोपमस्य पञ्चभागाः, तृतीये जघन्या द्वादश सागरोपमाणि चत्वारः सागरोपमस्य पञ्चभागाः उत्कृष्टा चतुर्दश सागरोपमाणि एकः सागरोपमस्य पञ्चभागः, चतुर्थे जघन्या चतुर्दश सागरोपमाणि एकः सागरोपमस्य पञ्चभागः उत्कृष्टा पञ्चदश सागरोपमाणि त्रयः सागरोपमस्य पञ्चभागाः, पञ्चमे जघन्या पञ्चदश सागरोपमाणि त्रयः सागरोपमस्य पञ्चभागाः उत्कृष्टा परिपूर्णानि सप्तदश सागरोपमाणि, एष चात्र भावार्थ:-सागरोपमदशकस्योपरि प्रतिप्रस्तटं क्रमेणैकं सागरोपमं द्वौ च सागरोपमस्य पञ्चभागाविति वर्द्धयितव्यं ततो यथोक्तं परिमाणं भवति । तमः प्रभायां प्रथमे प्रस्तटे जघन्या स्थितिः सप्तदश सागरोपमाणि उत्कृष्टाऽष्टादश सागरोपमाणि द्वौ च सागरोपमस्य त्रिभागी, द्वितीये & जघन्याऽष्टादश सागरोपमाणि द्वौ च सागरोपमस्य त्रिभागौ उत्कृष्टा विंशतिः सागरोपमाणि एकः सागरोपमस्य त्रिभागः, तृतीये जधन्या विंशतिः सागरोपमाणि एकः सागरोपमस्य त्रिभागः उत्कृष्टा द्वाविंशतिः सागरोपमाणि, अत्राप्येष तात्पर्यार्थः- सप्तदश साग
॥ १२६ ॥
३ प्रतिपत्तौ
उद्देशः २ नारकाणां
स्थितिः
सू० ९१
jainelibrary.org
Page #257
--------------------------------------------------------------------------
________________
राणामुपरि प्रतिप्रस्तट क्रमेणैकं सागरोपमं द्वौ च सागरोपमस्य त्रिभागाविति वर्द्धयितव्यं, ततो यथोक्तं परिमाणं भवति । सप्तम्या तु पृथिव्यामेक एवं प्रस्तट इति तत्र पूर्वोक्तमेव परिमाणं द्रष्टव्यम् ॥ सम्प्रति नैरयिकाणामुद्वर्तनामाह-रयणप्पभापुढवि'इत्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! अनन्तरमुद्वृत्त्य क गच्छन्ति ?, एतदेव ध्याचष्टे-कोत्पद्यन्ते इत्यादि, यथा प्रज्ञापनायां [ यथा ] व्युत्क्रान्तिपदे तथा वक्तव्यं यावत्तमस्तमायां, तच्चातिप्रभूतमिति तत एवावधार्यम् , एष च सङ्ग्रे पार्थः रत्नप्रभापृथिवीनैरयिका यावत्तमःप्रभापृथिवीनैरयिका अनन्तरमुद्वृत्ता नैरयिकदेवैकेन्द्रियविकलेन्द्रियसंमूछिमपञ्चेन्द्रियासङ्ख्येयवर्षायुष्कवर्जेषु शेषेषु तिर्यमनुष्येपूत्पद्यन्ते, सप्तमपृथिवीनैरयिकान्तु गर्भजतिर्यपञ्चेन्द्रियेष्वेव न शेषेषु ।। सम्प्रति नरकेपु पृथिव्यादिस्पर्शस्वरूपमाह
इमीसे णं भंते! रयण पु० नेरतिया केरिसयं पुढविफासं पञ्चगुब्भवमाणा विहरंति?, गोयमा! अणिटुं जाव अमणामं, एवं जाव अहेसत्तमाए, इमीसे शंभंते! रयण. पु. नेरड्या केरिसयं आउफासं पच्चणुभवमाणा विहरंति?, गोयमा! अणि8 जाव अमणाम, एवं जाव अहेसत्तमाए, एवं जाव वणप्फतिफासं अधेसत्तमाए पुढवीए । इमा णं भंते! रयणप्पभापुढची दोचं पुढविं पणिहाय सब्वमहंतिया बाहल्लेणं सबक्खुडिया सव्वलेसु:, हंता! गोयमा! इमा णं रयणप्पभापुढवी दोचं पुढधि पणिहाय जाव सबक्खुडिया सव्धतेसु, दोचा णं भंते ! पुढवी तचं पुढविं पणिहाय सव्वमहतिया बाहल्लेणं पुच्छा, हंता गोधमा! दोचा णं पुढवी जाव सव्वक्खुडिया सव्वतेसु, एवं एएणं अभिलावणं जाव छहिता पुढवी अहेसत्तमं पुढविं पणिहाय सव्वक्खुड्डिया
जी० च०२२
Jain Education in
Vediainelibrary.org
Page #258
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
३ प्रतिपत्ती नरकाधिक
उद्देशः २ हसू० ९२
KELCC-NCACAMAR
सव्वंतेसु (सू० ९२ ) इमीसे णं भंते ! रयणप्प० पु० तीसाए नरयावाससयसहस्सेसु इक्कमिकसि निरयावासंसि सव्वे पाणा सवे भूया सब्वे जीवा सब्वे सत्ता पुढवीकाइयत्ताए जाव वणस्सइकाइयत्ताए नेरइयत्ताए उवचनपुव्वा?, हंता गोयमा! असतिं अदुवा अणंतखुत्तो, एवं जाव अहेसत्तमाए पुढवीए णवरं जत्थ जत्तिया णरका।[इमीसे णं भंते ! रयणप्पभाए पु० निरयपरिसामंतेसु जे पुढविकाइया जाव वणप्फतिकाइया ते णं भंते ! जीवा महाकम्मतरा चेव महाकिरियतरा चेव महाआसवतरा चेव महावेयणतरा चेव ?, हंता गोयमा ! इमीसे णं [भंते !] रयणप्पभाए पुढवीए निरयपरिसामंतेसु तं चेव जाव महावेदणतरका चेच, एवं जाव अधेसत्तमा] (सू०९३)। पुढवीं
ओगाहित्ता, नरगा संठाणमेव वाहलं । विक्वंभपरिक्खेबे वण्णो गंधो य फासो य॥१॥ तेसिं महालयाए उवमा देवेण होइ कायव्वा । जीवा य पोग्गला वक्कमति तह सासया निरया ॥२॥ उववायपरीमाणं अवहारुञ्चत्तमेव संघयणं । संठाणवण्णगंधा फासा ऊसासमाहारे ॥ ३ ॥ लेसा दिट्टी नाणे जोगुवओगे तहा समुग्घाया। तत्तो खुहापिवासा विउवणा वेयणा य भए ॥४॥ उववाओ पुरिसाणं ओवम्मं वेयणाएँ दुविहाए । उव्वदृणपुढवी उ, उववाओ सव्वजीवाणं ॥५॥ एयाओ संगणिगाहाओ॥ (सू०९४) ॥ बीओ उद्देसओ समत्तो॥ यणपत्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! कीदृशं पृथिवीस्पर्श प्रत्यनुभवन्तो विहरन्ति ?, भगवानाह-गौतम! 'अणि
॥ १२७॥
Jain Education
For Private Personal Use Only
F
w.jainelibrary.org
Page #259
--------------------------------------------------------------------------
________________
%
%
COMSASC
%
%
%
IDIअर्कतं अप्पियं अमणन्नं अमणामं अस्यार्थः प्राग्वत्, एवं प्रतिपृथिवि ताबद्वक्तव्यं यावत्तमस्तमायाम् , एवमप्लेजोवायवनस्पति.
स्पर्शसूत्राण्यपि भावनीयानि, नवरं तेज:स्पर्श:-उष्णरूपतापरिणतनरककुड्यादिस्पर्श: परोदीरितवैक्रियरूपो वा वेदितव्यो न तु साक्षाद् वादराग्निकायस्पर्शः, तत्रासम्भवात् ।। 'इमीसे ण'मित्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां त्रिंशति नरकावासशतसहस्रेषु एकैकस्मिन् नरकावासे 'सर्वे प्राणाः' द्वीन्द्रिया 'सर्वे भूताः' वनस्पतिकायिका: 'सर्वे सत्त्वाः पृथिव्यादयः 'सर्वे जीवाः पञ्चेन्द्रियाः, उक्तञ्च-प्राणा द्वित्रिचतु: प्रोक्ता, भूताश्च तरवः स्मृताः । जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा उदीरिताः ॥ १॥" पृथिवीकायिकतया अप्कायिकतया वायुकायिकतया वनस्पतिकायिकतया नैरयिकतया उत्पन्ना: उत्पन्नपूर्वाः ?, भगवानाह-हते'त्यादि, हन्तेति प्रत्यवधारणे गौतम ! 'असकृत्' अनेकवारम् , अथवा 'अनन्तकृत्वः' अनन्तान वारान , संसारस्यानादित्वात् , एवं प्रतिपृथिवि | तावद्वक्तव्यं यावद्धःसप्तमी, नवरं यत्र यावन्तो नरकास्तत्र तावन्त उपयुज्य वक्तव्याः । कचिदिदमपि सूत्रं दृश्यते-'इमीसे गं भंते ! रयणप्पभाए पुढवीए निरयपरिसामंतेसु णं जे बायरपुढविक्काइया जाव वणस्सइकाइया ते णं भंते ! जीवा! महाकम्मतरा चेव महाकिरियतरा चेव महासवतरा चेव महावेयणतरा चेव, हंता गोयमा! जाव महावेयणतरा चेव, एवं जाव अहेसत्तमा ॥” अस्यां भदन्त ! रमप्रभायां पृथिव्यां नरकपरिसमन्तेपु-नरकावासपर्यन्तवर्तिषु प्रदेशेषु बादरपृथिवीकायिकाः 'जाव वणप्फइकाइय'त्ति बादराकायिका बादरवायुकायिका बादरवनस्पतिकायिकास्ते भदन्त ! जीवा: 'महाकम्मतरा चेव' महन्-प्रभूतमसातवेदनीयं कर्म येषां ते महाकर्माणः, अतिशयेन महाकाणो महाकर्मतराः, 'चेवे' त्यवधारणे, महाकर्मतरा एव कुत: ? इत्याह-'महाकिरियतरा चेव' महती क्रिया-प्राणातिपातादिकाऽऽसीत् प्राग जन्मनि तद्भवेषु तद्ध्यवसायानिवृत्त्या येषां ते महाक्रियाः. अतिशयेन महाक्रिया ||
%
AMERASACROO
%25294%
For Private Personal Use Only
O
Jain Education
w.jainelibrary.org
Page #260
--------------------------------------------------------------------------
________________
04-
SONG
श्रीजीवा- महाक्रियतराः, 'निमित्तकारणहेतुषु सर्वासा विभक्तीनां प्रायो दर्शन मिति न्यायाद्धेतावत्र प्रथमा, ततोऽयमर्थ:-यतो महाक्रियतरा प्रतिपत्तो जीवाभि37एव ततो महाकर्मतरा एव, महाक्रियतरत्वमपि कुत: ? इत्याह-'महाश्रवतरा एवं' महान्त आश्रवाः-पापोपादानहेतव आरम्भा-हानरकाधिक मलयगि-दादयो येषामासीरन ते महाश्रवाः, अतिशयेन महाश्रवा महाश्रवतराः, 'चवेति पूर्ववत् , तदेवं यतो महाकर्मतरा एव ततो महावेदन- उद्देशः २ रीयावृत्तिःतरा एव, नरकेषु क्षेत्रस्वभावजाया अपि वेदनाया अतिदुःसहत्वान् , भगवानाह-हंता गौतम ! 'ते णं जीवा महाकम्मतरा चेवेत्यादि ।
सू० ९५ प्राग्वत, एवं प्रतिपृथिवि तावद्वक्तव्यं यावद्धःसप्तमी ।। सम्प्रत्युद्देशकार्थसङ्ग्रहणिगाथा: प्राह-आसामक्षरमात्रगमनिका-प्रथम 'पढ॥१२८॥
वीओ' इति पृथिव्योऽभिधेयास्तद्यथा-'कइ णं भंते ! पुढवीओ पण्णत्ताओ?" इत्यादि । तदनन्तरम् 'ओगाहित्ता नरगा' इति, यस्यां पृथिव्यां यदवगाह्य यादृशाश्च नरकास्तदभिधेयं, यथा--"इमीसे णं भंते ! रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि केवइयं ओगाहित्ता" इत्यादि । ततो नरकाणां संस्थानं ततो बाहल्यं तदनन्तरं विष्कम्भपरिक्षेपौ ततो वर्णस्ततो गन्धस्तदन्तरं स्पर्शस्ततस्तेषां नरकाणां महत्तायामुपमा देवेन भवति कर्त्तव्या, ततो जीवाः पुद्गलाश्च तेषु नरकेषु व्युत्तामन्तीति, तथा शाश्वताशाश्वता नरका इति वक्तव्यं, तत उपपातो वक्तव्यः, तद्यथा-"इमीसे णं भंते! रयणप्पभाए पुढवीए कतो उववज्जति?" इत्यादि, तत एकसमयेनोत्पद्यमानानां परिमाणं ततोऽपहारस्तत उच्चत्वं तदनन्तरं संहननं तत: संस्थानं ततो वर्णस्तदनन्तरं गन्धस्ततः स्पर्शस्तत उच्छासवक्तव्यता तदनन्तरमाहारस्ततो लेश्या ततो दृष्टिस्तदनन्तरं ज्ञानं ततो योगस्ततोऽप्युपयोगस्तदनन्तरं समुद्घातस्ततः क्षुत्पिपासे ततो विकुर्वणा, तद्यथा-"रयणप्पभापुढविनेरइया णं भंते! किं एगत्तं पभू विउव्वित्तए पुहुत्तं पहू विउव्वित्तए" इत्यादि, ॥१२८॥ ततो वेदना ततो भयं तदनन्तरं पञ्चानां पुरुषाणामध:सतम्यामुपपातस्तत औपम्यं वेदनाया द्विविधायाः, उष्णवेदनाया: शीतवेदना-13
CONCACANCCA
-NCR
Jan Education
For Private Personal use only
jainelibrary.org
Page #261
--------------------------------------------------------------------------
________________
याश्चेत्यर्थः, ततः स्थितिर्वक्तव्या तदनन्तरमुद्वर्त्तना तत: स्पर्शः पृथिव्यादिस्पर्शो वक्तव्यः, ततः सर्वजीवानामुपपात:, तद्यथा-'इमीसे पण भंते ! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि सब्वे पाणा सब्वे भूया" इत्यादि । तृतीयप्रतिपत्तौ समाप्तो द्वितीयो नरकोद्देशकः ॥ सम्प्रति तृतीय आरभ्यते, तत्र चेदमादिसूत्रम्
इमीसे णं भंते ! रयणप्पभाए पुढवीए नेरतिया केरिसयं पोग्गलपरिणामं पञ्चणुभवमाणा विहरंति?, गोयमा! अणिढे जाव अमणाम, एवं जाव अहेसत्तमाए [एवं नेयवं] ॥ एत्थ किर अतिवयंती नरवसभा केसवा जलचरा य । मंडलिया रायाणो जे य महारंभकोडंबी ॥१॥ भिन्नमुहुत्तो नरएसु होति तिरियमणुएसु चत्तारि । देवेसु अद्धमासो उक्कोस विउवणा भणिया ॥ २॥ जे पोग्गला अणिहा नियमा सो तेसि होइ आहारो । संठाणं तु जहणणं नियमा हुंडं तु नायव्वं ॥३॥ असुभा विउव्वणा खलु नेरइयाणं तु होइ सव्वेसिं । वेउव्वियं सरीरं असंघयण हूंडसंठाणं ॥४॥ अस्साओ उववण्णो अस्साओ चेव चयइ निरयभवं । सव्वपुढवीसु जीवो सब्बेसु ठिइविसेसेसुं ॥५॥ उववाएण व सायं नेरइओ देवकम्मुणा वावि । अज्झवसाणनिमित्तं अहवा कम्माणुभावेणं ॥६॥ नेरइयाणुप्पाओ उक्कोसं पंचजोयणसयाई। दुक्वेणभियाणं वेयणसयसंपगाढाणं ॥७॥ अच्छिनिमीलियमेत्तं नथि सुहं दुक्खमेव पडिबद्धं । नरण नेरइयाणं अहोनिसं पच्चमाणाणं ॥८॥ तेयाकम्मसरीरा सुहुमसरीरा य जे अपजत्ता । जीवेण मुक्कमेना
ACCOCKROACCIDCOCOM
Jan Education Inte19
For Private Personal use only
Badlainelibrary.org
Page #262
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
॥१२९॥
COCONCACANCHOCOLCANCY
वचंति सहस्ससो भेयं ॥९॥ अतिसीतं अतिउण्डं अतितण्हा अतिखुहा अतिभयं वा । निरए प्रतिपत्तो नेरइयाणं दुक्खसयाई अविस्सामं ॥१०॥ एत्थ य भिन्नमुहुत्तो पोग्गल असुहा य होइ अस्सा
दानरकाधिक ओ। उववाओ उप्पाओ अच्छि सरीरा उ बोवा ॥११॥ नारयउद्देसओ तइओ॥ से तं नेर
उद्देशः३ तिया ॥ (सू०१५) 'रयणप्पभे'त्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! कीदृशं 'पुद्गलपरिणाम' आहारादिपुद्गलविपाक 'प्रत्यनुभवन्तः' प्रत्येक वेदयमाना विहरन्ति?, भगवानाह-गौतम ! अनिष्टमित्यादि प्राग्वत् , एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधःसप्तमी, एवं वेदनालेश्या-1 नामगोत्रारतिभयशोकक्षुत्पिपासाव्याधिउच्छासानुतापक्रोधमानमायालोभाहारभयमैथुनपरिग्रहसज्ञासूत्राणि वक्तव्यानि, अत्र सङ्घहणिगाथे-"पोग्गलपरिणामे वेयणा य लेसा य नाम गोए य । अरई भए य सोगे खुहा पिवासा य वाही य ॥ १॥ उस्सासे [अणुतावे कोहे माणे य मायलोभे य । चत्तारि य सण्णाओ नेरइयाणं तु परिणामे ॥ २॥” सम्प्रति सप्तमनरकथिव्यां ये गच्छन्ति तान प्रतिपादयति-इह परिग्रहसज्ञापरिणामवक्तव्यतायां चरमसूत्रं सप्रमनरकपृथ्वीविषयं तदनन्तरं चेयं गाथा तत: 'एत्थे' त्यनन्तरमुक्ताऽधःसप्तमी पृथिवी परामृश्यते, 'अत्र' अधःसप्तमनरकपृथिव्यां 'किल' इत्याप्तवादसूचने आप्रवचनमेतदिति भावः, 'अतिव्रजन्ति' अतिशयेन-वाहुल्येन गच्छन्ति नरवृषभाः 'केशवाः' वासुदेवाः 'जलचराश्च' तन्दुलमत्स्यप्रभृतयः 'माण्डलिकाः' वसु
ला॥१२९॥ प्रभृत्य इव 'राजानः' चक्रवर्त्तिन: सुभूमादय इव ये च महारम्भाः कुटुम्बिन:-कालसौकरिकादय इव ।। सम्प्रति नरकेषु प्रस्तावा
Jain Education
a
l
For Private 8 Personal Use Only
Logainelibrary.org
Page #263
--------------------------------------------------------------------------
________________
USALMANGAROSARKARIGOLCAR
तात्तिर्यगादिषु चोत्तरवैक्रियावस्थानकालमानमाह-भिन्न:-खण्डो मुहूत्तों भिन्नमुहूर्त: अन्तर्मुहूर्तमित्यर्थः, नरकेपत्कर्षतो विकुर्वणास्थितिकालः, तिर्यड्मनुष्येषु चत्वार्यन्तर्मुहूर्त्तानि, देवेष्वर्द्धमास उत्कर्षतो विकुर्वणाऽवस्थानकालः भणित: एष उत्कर्पतो विकुर्वणाऽवस्थानकालो भणि
तस्तीर्थकरगणधरैः । सम्प्रति नरकेवाहारादिस्वरूपमाह-ये पुद्गला अनिष्ठा नियमात्स तेषां भवत्याहारः, 'संस्थानं त' संस्थानं पुन(स्तेषां हुण्डं हुण्डमपि जघन्यमति निकृष्टमनिष्टं वेदितव्यं, एतञ्च भवधारणीयशरीरमधिकृत्य वेदितव्यम, उत्तरवैक्रियसंस्थानस्याने वक्ष्य
|माणत्वान , इयं च प्रागुक्तार्थसङ्ग्रहगाथा ततो न पुनरुक्तदोष: ।। सम्प्रति विकुर्वणास्वरूपमाह-सर्वेषां नैरयिकाणां विकुर्वणा 'खल |निश्चितमशुभा भवति, यद्यपि शुभं विकुर्विघ्याम इति ते चिन्तयन्ति तथाऽपि तथाविधप्रतिकूलकर्मोदयतस्तेषामशुभैव विकुर्वणा भवति, तदपि च वैक्रियं-उत्तरवैक्रियशरीरमसंहननम् , अस्थ्यभावात् , उपलक्षणमेतत् भवधारणीयं च वैक्रियशरीरमसंहननं. तथा हुण्डसं-IN
स्थानं तत् उत्तरवैक्रियशरीरं, हुण्डसंस्थाननाम्न एव भवप्रत्ययत उदयभावात् ।। कश्चित् जीव: 'सर्वास्वपि पृथिवीषु' रत्नप्रभादिषु तम-101 हास्तमापर्यन्तासु सर्वेष्वपि च 'स्थितिविशेषेषु' जघन्यादिरूपेषु 'असातः' असातोदयकलित उपपन्नः, उत्पत्तिकालेऽपि प्राग्भवमरण| कालानुभूतमहादुःखानुवृत्तिभावात् , उत्पत्त्यनन्तरमपि 'असात एव' असातोदयकलित एव सकलमपि निरयभवं 'त्यजति क्षपयति, न तु जातुचिदपि सुखलेशमप्यास्वादयति ॥ आह-किं तत्र कदाचित्सातोदयोऽपि भवति येनेदमुच्यते ?, उच्यते, भवति, तथा चाह-'उववाएण' इत्यत्र सप्तम्यर्थे तृतीया, उपपातकाले 'सातं' सातवेदनीयकर्मोदयं कश्चिद्वेदयते, यः प्राग्भवे दाघच्छेदाव्यितिरेकेण मरणमुपगतोऽनतिसक्कृिष्टाध्यवसायी समुत्पद्यते, तदानीं हि न तस्य प्राग्भवानुबद्धमाधिरूपं दुःखं नापि क्षेत्रस्वभावजं नापि परमाधार्मिककृतं नापि परस्परोदीरितं तत एवंविधदुःखाभावादसौ सातं कश्चित् वेदयते इत्युच्यते. 'देवकम्मुणा वावि' इति देवकर्मणा
SCANCECANCEOCOMSAXCCC
Jain Education
al
For Private & Personel Use Only
jainelibrary.org
Page #264
--------------------------------------------------------------------------
________________
श्रीजीवा- पूर्वसाङ्गतिकदेवप्रयुक्तया क्रियया, तथाहि-गच्छति पूर्वसाङ्गतिको देवः पूर्वपरिचितस्य नैरयिकस्य वेदनोपशमनार्थ यथा बलदेवः कृ- प्रतिपत्ती जावाभि ष्णवासुदेवस्य, स च वेदनोपशमो देवकृतो मनाकालमात्र एव भवति, तत ऊर्ध्व नियमाक्षेत्रस्वभावजाऽन्योऽन्या वा वेदना प्रवर्तते, नरकाधिक
तथास्वाभाव्यात् , 'अज्झवसाणनिमित्त' मिति अध्यवसाननिमित्तं सम्यक्त्वोत्पादकाले तत ऊर्च कदाचित्तथाविधविशिष्टशुभाध्यव- उद्देशः३ रीयावृत्तिःसायप्रत्ययं कश्चिद् नैरयिको वाह्यक्षेत्रस्वभावजवेदनासद्भावेऽपि सातोदयमेवानुभवति, सम्यक् त्योत्पादकाले हि जात्यन्धस्य चक्षुर्लाभ इव|8| सू०९६ ॥१३०॥
महान प्रमोद उपजायते, तदुत्तरकालमपि कदाचित्तीर्थकरगुणानुमोदनाद्यनुगतां विशिष्टां भावनां भावयतः, ततो बाह्यक्षेत्रखभावज
वेदनासद्भावेऽप्यन्तः सातोदयो विज़म्भमाणो न विरुध्यते, 'अहवा कम्माणुभावेण मिति अथवा 'कानुभावेन' बाह्यतीर्थकरज-IN हान्मदीक्षाज्ञानापवर्गकल्याणसंभूतिलक्षणबाह्यनिमित्तमधिकृत्य तथाविधस्य च सातवेदनीयस्य कर्मणोऽनुभावेन-विपाकोदयेन क-13
श्चित्सातं वेदयते, न चैतद्व्याख्यानमनाएं यत उक्तं वसुदेवचरिते, इह नैरयिका: कुम्भ्यादिपु पच्यमानाः कुन्तादिभिर्भिद्यमाना
वा भयोत्रस्तास्तथाविधप्रयत्नवशादूर्द्ध मुत्प्लवन्ते, ततस्तदुत्पातपरिमाणप्रतिपादनार्थमाह-नैरयिकाणां दुःखेनाभिद्रुतानां-सर्वात्मना व्याजापानां 'वेदनाशतसंप्रगाढानां' वेदनाशतानि-अपरिमिता वेदनाः संप्रगाढानि-अवगाढानि येषां ते वेदनाशतसंप्रगाढाः सुखादिदर्श
नात निष्टान्तस्य परनिपातः, तेषां हेतुहेतुमद्भावश्चात्र, यतो वेदनाशतसंप्रगाढास्ततो दुःखेनाभिद्रुताः, तेषां जघन्यत उत्पातो गव्यूतमात्रम् , एतच्च संप्रदायादवसीयते, तथा च दृश्यते क्वचिदेवमपि पाठः-'नेरइयाणुप्पाओ गाउय उक्कोस पंचजोयणसयाई" इति, | उत्कर्षत: पञ्च योजनशतानि इति । दुःखेनाभिहतानामित्युक्तं ततो दुःखमेव निरूपयति-नरके नैरयिकाणामुष्णवेदनया शीतवेदनया
।॥१३०॥ दावाऽहर्निशं पच्यमानानां न 'अक्षिनिमीलनमात्रमपि' अक्षिनिकोचकालमात्रमपि अस्ति सुखं, किन्तु दु:खमेव केवलं 'प्रतिबद्धम्'
ACCOCALCOM
KAC-AAMKAROCCASC
Jain Education
For Private
Personal use only
V
y
.jainelibrary.org
Page #265
--------------------------------------------------------------------------
________________
Jain Education Int
अनुबद्धं सदाऽनुगतमिति भावः ॥ अथ यत्तेषां वैक्रियशरीरं तत्तेषां मरणकाले कथं भवति ? इति तन्निरूपणार्थमाह- तैजसकार्मणशरीराणि यानि 'सूक्ष्मशरीराणि' (च) सूक्ष्मनामकम्र्मोदयवतां पर्याप्तानामपर्याप्तानां चौदारिकशरीराणि वैक्रियाहारकशरीराणि च तेषामपि प्रायो मांसचक्षुरमाह्यतया सूक्ष्मत्वात् तथा यानि 'अपर्याप्तानि' अपर्याप्तशरीराणि तानि जीवेन मुक्तमात्राणि सन्ति सहस्रशो भेदं व्रजन्ति विसकलितास्तत्परमाणुसङ्घाता भवन्तीत्यर्थः । एतासामेव गाथानां संग्राहिकां गाथामाह -- ' एत्थ' इति पदोपलक्षिता प्रथमा द्वितीया 'भिन्नमुहुत्तो' इति तृतीया 'पोग्गला' इति 'जे पोग्गला अणिट्ठा' इत्यादि चतुर्थी 'अशुभ' इति (जे) 'असुभा विउब्वणा खलु' इत्यादि, एवं शेपपदान्यपि भावनीयानि ॥ तृतीयप्रतिपत्तौ तृतीयो नरकोद्देशकः समाप्तः ॥ तदेवमुक्तो नारकाधिकारः, सम्प्रति तिर्यगधिकारो वक्तव्यः तत्र चेदमादिसूत्रम् -
से किं तं तिरिक्खजोणिया ?, तिरिक्खजोणिया पंचविधा पण्णत्ता, तंजहा - एगिंदियतिरिक्खजोणिया इंद्रियतिरिक्खजोणिया तेइंद्रियतिरिक्खजोणिया चउरिदियतिरिक्खजोणिया पंचिंदियतिरिक्जोणिया । से किं तं एगिंदियतिरिक्खजोणिया ?, २ पंचविहा पण्णत्ता, तंजहा - पुढविकाइयपुगिदियतिरिक्खजोणिया जाव वणस्सइकाइयएगिंदियतिरिक्वजोणिया । से किं तं पुढचाइएदियतिरिक्खजोणिया १, २ दुबिहा पण्णत्ता, तंजहा - सुहुम पुढविकाइयएगिंदियतिरिक्जोणिया बादरपुढविकाइयएगिंदियतिरिक्खजोणिया य । से किं तं सुमपुढविकाइएदियतिरि०, २ दुविहा पण्णत्ता, तंजहा - पजत्तसुहुम० अपजत्तसुहुम० से तं सुहमा ।
jainelibrary.org
Page #266
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि-1 रीयावृत्तिः
३ प्रतिपत्ती तिर्यगधिः ४/ उद्देशः१ दसू०९६
॥१३॥
से किं तं बादरपुढविकाइय०१, २ दुविहा पण्णत्ता, तंजहा-पजत्तबादरपु० अपजत्तवादरपु०, से तं बायरपुढविकाइयएगिदियः । से तं पुढवीकाइयएगिदिया । से किं तं आउकाइयएगिदिय?, २ दुविहा पण्णत्ता, एवं जहेव पुढविकाइयाणं तहेव, वाउकायभेदो एवं जाव वणस्सतिकाइया से तं वणस्सइकाएगिदियतिरिक्खासे किं तं वेइंदियतिरिक्व०?, २ दुविधा पण्णत्ता, तंजहा-पजत्तकवेइंदियति अपजतबेइंदियति०, से तं बेइंदियतिरि० एवं जाव चउरिंदिया। से किं तं पंचंदियतिरिक्खजोणिया?, २ तिविहा पण्णत्ता, तंजहा-जलयरपंचेंदियतिरिक्खजोणिया थलयरपंचेंदियतिरिक्खजो खयरपंचेंदियतिरिक्खजोणिया।से किं तं जलयरपंचंदियतिरिक्खजोणिया?, २ दुविहा पण्णत्ता, तंजहा-समुच्छिमजलयरपंचेंदियतिरिक्खजोणिया य गउभवतियजलयरपंचेंदियतिरिक्खजोणिया य । से किं तं समुच्छिमजलयरपंचिंदियतिरिक्खजोणिता?, २ दुविहा पण्णत्ता, तंजहा-पज्जत्तगसमुच्छिम० अपजत्तगसंमुच्छिम. जलयरा, से नं समुच्छिम पंचिंदियतिरिक्ख० । से किं तं गम्भवतियजलयरपंचेंदियतिरिक्खजोणिया?, २ दुविधा पण्णत्ता, तंजहा-पज्जत्तगगम्भवतिय० अपज्जत्तगभ० से तं गन्भवतियजलयर०, से तं जलयरपंचेंदियतिरि० । से किं तं थलयरपंचेंदियतिरिक्वजोणिता?,२ दुविधा पपणत्ता, तंजहा-चउपयथलयरपंचेंदिय० परिसप्पथलयरपंचेंदियतिरिक्वजोणिता।
SOCCAKACACACK4
॥१३१॥
Jain Education
jainelibrary.org
Page #267
--------------------------------------------------------------------------
________________
-
-
से किं तं चउप्पदथलयरपंचिंदिय०? चउप्पय० दुविहा पण्णता, तंजहा-संमुच्छिमचउप्पयथलयरपंचंदियः गन्भवतियचउप्पयथलयरपंचेंदियतिरिक्वजोणिता य, जहेव जलयराणं तहेव चउकतो भेदो, सेत्तं चउप्पदयलयरपंचेंदियः । से किंतं परिसप्पथलयरपंचेंदियतिरिक्ख.?, २ दुविहा पण्णत्ता, तंजहा-उरगपरिसप्पथलयरपंचेदियतिरिक्खजोणिता भुयगपरिसप्पथलयरपंचेंद्रियतिरिक्खजोणिता । से किं तं उरगपरिसप्पथलयरपंचेंद्रियतिरिक्खजोणिता?. उरगपरि० दुविहा पण्णत्ता, तंजहा-जहेव जलयराणं तहेव चउक्कतो भदो, एवं भुयगपरिसप्पाणवि भाणितव्यं से तं भुयगपरिसप्पथलयरपंचेंद्रियतिरिक्वजोणिता, से तं थल यरपंचेंदियतिरिक्खजोणिता। से किं तं खयरपंचेंदियतिरिक्वजोणिया?, वह० २ दुविहा पण्णत्ता, तंजहा-समुच्छिमखहयरपंचेदियतिरिक्वजोणिता गम्भवतियखहयरपंचेंदियतिरिक्वजोणिता य । से कित संमुच्छिमखहयरपंचेदियतिरिक्खजोणिता?, संमु० २ दुविहा पण्णत्ता, तंजहा-पजत्तगसंमुच्छिमखहयरपंचेदियतिरिक्वजोणिया अपजत्तगसंमुच्छिमग्वयरपंचेदियतिरिक्खजोणिया य, एवं गब्भवतियावि जाव पजन्तगगम्भवतियावि जाव अपजत्तगगन्भवतियावि खहयरपंचें. दियतिरिक्खजोणियाणं भंते! कतिविधे जोणिसंगहे पण्णते?, गोयमा! तिविहे जोणिसंगहे
--
-
-
Jain Education
a
l
For Private & Personel Use Only
अ
w.jainelibrary.org
Page #268
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि
यावृत्तिः
॥ १३२ ॥
Jain Education
पण्णत्ते, तंजहा— अंडया पोर्यया समुच्छिमा, अंडया तिविधा पण्णत्ता, तंजहा - इत्थी पुरिसा पुंगा, पोतया तिविधा पण्णत्ता, संजहा- इत्थी पुरिसा पुंसया, तत्थ णं जे ते संमुच्छिमा ते सव्वे णपुंसका ॥ ( ० ९६ )
'से किं तमित्यादि, अथ के ते तिर्यग्योनिकाः ?, सुरिराह - तिर्यग्योनिकाः पञ्चविधाः प्रज्ञताः, तद्यथा - एकेन्द्रिया इत्यादि सूत्रं प्रायः सुगमं केवलं भूयान पुस्तकेषु वाचनाभेद इति यथाऽवस्थित वाचनाक्रमप्रदर्शनार्थमक्षर संस्कारमात्रं क्रियते - एकेन्द्रिया यावत्प४ चेन्द्रियाः । अथ के ते एकेन्द्रियाः ?, एकेन्द्रियाः पञ्चविधाः प्रज्ञताः, तद्यथा- पृथिवीकायिका यावद्वनस्पतिकायिका: । अथ के ते पृथिवीकायिका: ?, पृथिवीकायिका द्विविधाः प्रज्ञमाः, तद्यथा-सूक्ष्मपृथिवीकायिकाश्च बादरपृथिवीकायिकाश्च । अथ के ते सूक्ष्मपृथि वीकायिका: ?, सूक्ष्मपृथिवीकायिका द्विविधाः प्रज्ञप्रास्तद्यथा- पर्याप्तका अपर्याप्तकाश्च । अथ के ते बादरपृथिवीकायिका: ?, बादरपृथिवीकायिका द्विविधाः प्रज्ञप्तास्तद्यथा - पर्याप्तका अपर्याप्तकाश्च, एवं तावद्वक्तव्यं यावद्वनस्पतिकायिकाः । अथ के ते द्वीन्द्रिया: ?, कीन्द्रिया द्विविधाः प्रज्ञप्ताः - पर्याप्तका अपर्याप्तकाश्च, एवं त्रीन्द्रियचतुरिन्द्रिया अपि वक्तव्याः । अथ के ते पञ्चेन्द्रियतिर्यग्योनिकाः, पञ्चेन्द्रियतिर्यग्योनिका स्त्रिविधाः प्रज्ञप्तास्तद्यथा - जलचराः स्थलचराः खचराश्च । अथ के ते जलचराः ?, जलचरा द्विविधाः प्रज्ञप्तास्त४ द्यथा-संमूच्छिमा गर्भव्युत्क्रान्तिकाश्च । अथ के ते संमूर्किलमा ?, संमूद्धिमा द्विविधाः प्रज्ञप्तास्तद्यथा - पर्याप्तका अपर्याप्तकाश्च । अथ
१ अण्डजव्यतिरिक्ताः सर्वेऽपि जरायुजा अजरायुजा वा गर्भव्युत्क्रान्तिकाः प्रवेन्द्रिया अत्रैवान्तर्भावनीया इति न चतुविधा, समाधास्यति चैवमत्रे, केवलमंत्र जरायुजतया पक्षिणामप्रसिद्धेः न समाधेराहतिः.
३ प्रतिपत्तौ तिर्यगधि० उद्देशः १
सू० ९७
॥ १३२ ॥
w.jainelibrary.org
Page #269
--------------------------------------------------------------------------
________________
के ते गर्भव्युत्क्रान्तिकाः?, गर्भव्युत्क्रान्तिका द्विविधाः प्रज्ञमास्तद्यथा-पर्याप्रका अपर्याप्रकाश्च, एवं चतुष्पदा उर:परिसर्पा भुजपरि-3 सर्पाः पक्षिणश्च प्रत्येकं चतुष्प्रकारा वक्तव्याः ॥ सम्प्रति पक्षिणां प्रकारान्तरेण भेदप्रतिपादनार्थमाह-पक्खि णं (खयरपंचिंदियतिरि०) भंते !' इत्यादि, पक्षिणां भदन्त ! 'कतिविधः' कतिप्रकार: 'योनिसङ्ग्रहः' योन्या सङ्ग्रहणं योनिसद्धहो योन्युपलक्षित ग्रहणमित्यर्थः (प्रज्ञप्तः ?), भगवानाह-गौतम! त्रिविधो योनिसङ्ग्रहः प्रज्ञप्तस्तन्यथा-अण्डजा-मयूरादयः पोतजा-बागुल्यादयः संमूच्छिमाः खजरीटादयः, अण्डजास्त्रिविधाः प्रज्ञप्रास्तद्यथा-स्त्रियः पुरुषा नपुंसकाच, पोतजासिविधाः प्रज्ञप्तास्तद्यथा-स्त्रियः पुरुषा नपुंसकाच, तत्र ये ते संमूच्छिमास्ते सर्वे नपुंसकाः, संमूच्छिमानामवश्यं नपुंसकवेदोदयभावात् ॥
एतेसि णं भंते! जीवाणं कति लेसाओ पण्णत्ताओ?, गोयमा! छल्लेसाओ पण्णत्ताओ, तंजहा -कण्हलेसा जाव सुक्कलेसा ॥ ते णं भंते ! जीवा किं सम्मदिट्ठी मिच्छदिट्ठी सम्मामिच्छदिट्ठी?, गोयमा! सम्मदिट्ठीवि मिच्छदिट्टीवि सम्माभिच्छदिट्ठीवि ॥ ते णं भंते! जीवा किं णाणी अपणाणी?, गोयमा! णाणीवि अण्णाणीवि तिष्णि णाणाई तिणि अण्णाणाई भयणाए ॥ ते णं भंते ! जीवा किं मणजोगी वइजोगी कायजोगी?, गोयमा! तिविधावि ॥ तेणं भंते! जीवा किं सागारोवउत्ता अणागारोवउत्ता?, गोयमा! सागारोवउत्तावि अणागारोवउत्तावि ॥ ते णं भंते ! जीवा कओ उववजंति किं नेरतिएहिंतो उव०तिरिक्खजोणिएहिंतो उव०?, पुच्छा, गोयमा! असंखेजवासाउयअकम्मभूमगअंतरदीवगवजेहिंतो उववजंति ॥ तेसि णं भंते! जीवाणं
जी०च०२३||
Jain Education in
For Private Personal Use Only
w.jainelibrary.org
Page #270
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
॥ १३३ ॥
Jain Education Int
केवतियं कालं ठिनी पण्णत्ता?, गोयमा ! जहणणेणं अंतोमुहुत्तं उक्कोसेणं पलिओ मस्स असंखेतिभागं ॥ तेसि णं भंते! जीवाणं कति समुग्धाता पण्णत्ता ?, गोयमा ! पंच समुग्धाता पण्णत्ता, तंजा - वेदणासमुग्धाए जाव तेयासमुग्धाए ॥ ते णं भंते! जीवा मारणांतियसमुग्धाएणं किं समोहता मरंति असमोहता मरंति ?, गोयमा ! समोहतावि म० असमोहयावि मरंति ॥ ते णं भंते! जीवा अनंतरं उच्वहित्ता कहिं गच्छति ? कहिं उववज्जंति ? - किं नेरतिएसु उववजंति ? तिरिक्ख० पुच्छा, गोयमा ! एवं उच्चट्टणा भाणियत्र्वा जहा बकंतीए तहेव । तेसि णं भंते! जीवाणं कति जाती कुलकोडिजोणीपमुहसयमहस्सा पण्णत्ता ?, गोयमा ! वारस जाती कुलकोडीजोणी मुहयसहस्सा ॥ भुयगपरिसप्पथलयरपंचेंद्रियतिरिक्खजोगियाणं भंते! कतिविधे जोणीसंग पण्णत्ते ?, गोयमा ! तिविहे जोणीसंग हे पण्णत्ते, तंजहा- अंडगा पोयगा संमुच्छिमा, एवं जहा वहयराणं तद्देव, णाणतं जहनेणं अंतोमुहुतं उक्कोसेणं पुत्र्चकोडी, उब्वहिता दोचं पुढविं गच्छति, णव जाती कुलकोडीजोगीपमुहसतसहस्सा भवतीति मन्त्रायं, सेसं तहेव ॥ उरगपरिसप्पथलयरपंचेंद्रियतिरिक्खजोणियाणं भंते! पुच्छा, जहेव भुयगपरिसप्पाणं तदेव, णवरं दिती जहन्नेणं अंतोमुहत्तं उक्कोसेणं पुब्वकोडी, उच्चहित्ता जाब पंचमिं पुढविं गच्छति, दस जाती कुलकोडी | चउप्पयथलयर पंचेंद्रियतिरिक्ख० पुच्छा, गोयसा ! दुविधे पण्णत्ते, तंजहा-
प्रतिपत्तौ तिर्यग्योन्यधि० उद्देशः १
सू० ९७
॥ १३३ ॥
w.jainelibrary.org
Page #271
--------------------------------------------------------------------------
________________
CACACANCINGARCANCEO-OCIROGRRC
जराउया (पोयया) य संमुच्छिमा य, (से किं तं) जराउया (पोयया)?, २तिविधा पण्णत्ता. तंजहा-इत्थी पुरिसा णपुंसका, तत्थ णं जे ते संमुच्छिमा ते सव्वे णपुंसया । तेसिणं भंते। जीवाणं कति लेस्साओ पण्णत्ताओ?, सेसं जहा पक्षीणं, णाणत्तं ठिती जहन्नेणं अंतोमुहत्तं उकोसेणं तिन्नि पलिओवमाई, उव्वहित्ता चउत्थिं पुढविं गच्छंति, दस जातीकुलकोडी॥जलयरपं. चेदियतिरिक्खजोणियाणं पुच्छा, जहा भुयगपरिसप्पाणं णवरं उव्वद्वित्ता जाव अधेसत्तमं पुढविं अद्धतेरस जातीकुलकोडीजोणीपमुह० जाव प०॥चउरिदियाणं भंते! कति जातीकुलकोडीजोणीपमुहसतसहस्सा पण्णत्ता?, गोयमा! नव जाईकुलकोडीजोणीपमुहसयसहस्सा [जाव] समक्खाया। तेइंद्रियाणं पुच्छा, गोयमा! अजाईकुल जावमक्खाया। बेइंदियाणं भंते ! कह जाई०?, पुच्छा, गोयमा! सत्त जाईकुलकोडीजोणीपमुह ॥ (सू०९७) "एएसि ण'मित्यादि, 'एतेषां' पक्षिणां भदन्त ! जीवानां कति लेश्या: प्रज्ञता: ?, भगवानाह-गौतम ! पड् लेश्याः प्रज्ञप्ताः, तद्यथा-| कृष्णलेश्या यावत् शुक्ललेश्या, तेषां द्रव्यतो भावतो वा सर्वा लेश्याः, परिणामसम्भवान् ॥ 'ते णं भंते !' इत्यादि, ते भदन्त ! प-16 |क्षिणो जीवाः किं सम्यग्दृष्टयो मिथ्यादृष्टयः सम्यग्मिथ्यादृष्टयश्च ?, भगबानाह-गौतम ! त्रिविधा अपि ॥ 'ते णं भंते !' इत्यादि, ते । भदन्त ! जीवाः किं ज्ञानिनोऽज्ञानिन: ?, भगवानाह-गौतम! द्वयेऽपि, ज्ञानिनोऽज्ञानिनोऽपीत्यर्थः, तत्र ये ज्ञानिनस्ते द्विज्ञानिनस्त्रिज्ञातानिनो वा येऽप्यज्ञानिनस्तेऽपि यज्ञानिनस्यज्ञानिनो वा ॥ 'ते णमित्यादि, ते भदन्त ! जीवाः किं मनोयोगिनो वाग्योगिनः काययो
Jnin Education
a
l
Page #272
--------------------------------------------------------------------------
________________
-
श्रीजीवा- गिन: ?, भगवानाह-गौतम ! योऽपि ॥ 'ते णं भंते!' इत्यादि, ते भदन्त ! जीवाः किं साकारोपयुक्ता अनाकारोपयुक्ताः ?. भगवा- प्रतिपनी जीवाभि- नाह-द्वयेऽपि, साकारोपयुक्ता अनाकारोपयुक्ताश्चेत्यर्थः ।। 'ते णं भंते! इत्यादि, ते भदन्त ! पक्षिणो जीवाः कुत उत्पयन्ते ? नैरपि- नियो मलयगि-I केभ्य इत्यादि यथा प्रज्ञापनायां व्युत्क्रान्तिपदे तथा द्रष्टव्यम् ॥ 'तेसि णमित्यादि, तेषां भदन्त ! पक्षिणां कियन्तं कालं स्थिति: प्र-रायसि रीयावृत्तिःज्ञप्ता?, भगवानाह-गौतम ! जघन्येनान्तर्मुहूर्त्तमुत्कर्षतः पल्योपमासयेयभागः ॥ 'तेसि ण'मित्यादि, तेषां भदन्त ! जीवानां कति उहेशः ।
समुद्घाताः प्रज्ञप्ताः ?, भगवानाह-गौतम ! पश्य समुद्घाता: प्रज्ञप्ताः, तद्यथा-वेदनासमुद्घातः कपायसमुद्घातो मारणान्तिकसमुद्घातो ॥१३४॥
सू० ९७ वैक्रियसमुद्घातस्तैजससमुद्घातश्च ।। ते णं भंते !' इत्यादि, ते भदन्त ! जीवा मारणान्तिकसमुद्घातेन किं समवहता नियन्ते असम-1 वहता म्रियन्ते ?, भगवानाह-गौतम ! समवहता अपि नियन्ते असमवहता अपि नियन्ते ॥ 'ते णं भंते!' इत्यादि, ते भदन्त ! जीवा अनन्तरमुद्दृत्त्य क गच्छन्ति ?, एतदेव व्याचप्-एवं उव्यदृणा' इत्यादि, यथा द्विविधप्रतिपत्तौ तथा द्रष्टव्यम् ॥ 'तेसिमित्यादि, तेपां भदन्त ! जीवानां 'कति' किंप्रमाणानि जातिकुलकोटीनां योनिप्रमुखाणि-योनिप्रवाहानि शतसहस्राणि योनिप्रमुखशतसहस्राणि में
जातिकुलकोटियोनिप्रमुखशतसहस्राणि भवन्ति ?, भगवानाह-द्वादश जातिकुलकोटीयोनिप्रमुखशतसहस्राणि प्रज्ञानानि, तत्र जातिकुलयो-15 १ नीनामिदं परिस्थरमुदाहरणं पूर्वाचार्यैरुपादर्शि-जातिरिति किल तिर्यग्जातिस्तस्याः कुलानि-कृमिकीटवृश्चिकादीनि, इमानि च कुलानि ।
योनिप्रमुखाणि, तथाहि-एकस्यामेव योनौ अनेकानि कुलानि भवन्ति, तथाहि-छगणयोनी कृमिकुलं कीटकुलं वृश्चिककुलमियादि । अथवा जातिकलमित्येकं पदं, जातिकुलयोन्योश्च परस्परं विशेषः एकस्यामेव योनावनेकजातिकुलसम्भवात् , तद्यथा-एकस्यामेव छग-1
१ व्युत्कान्तिपदवत्तत्र भणितत्वात् वृत्ती यथायथं, मूले तु प्रज्ञापनायां व्युत्क्रान्तिपद एव यथायथं सूत्रमिति वकंतीएत्ति सूत्रं.
Jain Education
ForPrivate sPersonal use Only
Jr.jainelibrary.org
Page #273
--------------------------------------------------------------------------
________________
णयोनौ कृमिजातिकुलं कीटजातिकुलं वृश्चिकजातिकुल मित्यादि, एवं चैकस्यामेव योनाववान्तरजातिभेदभावादनेकानि योनिप्रवाहाणि|
जातिकुलानि संभवन्तीत्युपपद्यते, खचरपञ्चेन्द्रियतिर्यग्योनिजानां द्वादश जातिकुलकोटिशतसहस्राणि, अत्र सङ्ग्रहणिगाथा-"जोणी४. संगहलेस्सादिट्ठी नाणे व जोग उवओगे । उबवायठिईसमुग्धाय चयणं जाई कुलविही उ ।। १ ॥” अस्या अक्षरगमनिका-प्रथमं योनि
सङ्ग्रहद्वारं ततो लेश्याद्वारं ततो दृष्टिद्वारमित्यादि ।। 'भुयगाणं भंते!' इत्यादि, भुजगानां भदन्त ! कतिविधो योनिसङ्ग्रहः प्रज्ञप्तः ?, इत्यादि पक्षिवन् सर्व-निरवशेषं वक्तव्यं, नवरं स्थितिच्यवनकुलकोटिषु नानालं, तद्यथा-स्थितिर्जघन्येनान्तर्मुहर्त्तमुत्कर्पत: पूर्वकोटी,
च्यवनम्-उद्वर्त्तना, तत्र नरकगतिचिन्तायामधो यावहितीया पृथिवी उपरि यावत्सहस्रारः कल्पस्तावदुत्पद्यते, नत्र तेषां जातिकुलकोहैटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि । एवमुर:परिसर्पाणामपि वक्तव्यं, नवरं तत्र च्यवनद्वारेऽधश्चिन्तायां यावत्पञ्चमी पृथिवीति
वक्तव्यं, कुलकोटिचिन्तायां दश जातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञतानि ॥ 'चउप्पयाण'मित्यादि, चतुष्पदानां भदन्त ! द्राकतिविधो योनिसङ्ग्रहः प्रज्ञप्तः ?, भगवानाह-गौतम! द्विविधो योनिसचः प्रज्ञप्तः, तद्यथा-पोतजाः संमूच्छिमाश्च, इह येऽण्डजव्यतिहै रिक्ता गर्भव्युत्क्रान्तास्ते सर्वे जरायुजा अजरायुजा वा पोतजा इति [ पूर्वमपि विवक्षिताः परमत्र तु सर्वेऽपि गर्भव्युत्क्रान्तिकाः पोत
जतया ] विवक्षितमतोऽत्र द्विविधो यथोक्तस्वरूपो योनिसङ्ग्रह उक्तः, अन्यथा गवादीनां जरायुजत्वात् (मर्यादीनामण्डजत्वात् ) तृतीयोऽपि जरायु(अण्डज)लक्षणो योनिसङ्ग्रहो वक्तव्यः स्यादिति, तत्र ये ते पोतजास्ते त्रिविधाः प्रज्ञप्ताः, तद्यथा-स्त्रियः पुरुपा नपुंसकाच, तत्र ये ते संमूच्छिमास्ते सर्वे नपुंसकाः, शेषद्वारकलापः पूर्ववत् , नवरं स्थितिर्जघन्येनान्तर्मुहूर्त्तमुत्कर्पतस्त्रीणि पल्पोपमानि, लयावनद्वारेधश्चिन्तायां यावश्चतुर्थी पृथिवी ऊवं यावत्सहस्रार:, जातिकुलकोटियोनिप्रमुखशतसहस्राण्यत्रापि दश । 'जलचराणा'मित्यादि, जल
Jain Education inte
For Private Personal Use Only
Modjainelibrary.org
Page #274
--------------------------------------------------------------------------
________________
श्रीजीवा-18चराणां भदन्त ! कतिविधो योनिसङ्ग्रहः प्रज्ञप्तः ?, भगवानाह-गौतम ! त्रिविधो योनिसङ्ग्रहः प्रज्ञप्तः, तद्यथा-अण्डजा: पोतजा: समूच्छि-13/३ प्रतिपत्तौ जीवाभिमाश्च, अण्डजास्त्रिविधाः प्रज्ञप्ता:, तद्यथा-स्त्रियः पुरुषा नपुंसकाच, पोतजास्त्रिविधा: प्रज्ञप्ताः, तद्यथा-स्त्रियः पुरुषा नपुंसकाच, तत्र ये दितिर्यग्योमलयगि- ते संमूच्छिमास्ते सर्वे नपुंसकाः, शेषद्वारकलापचिन्ता प्राग्वत् , नवरं स्थितिच्यवनजातिकुलकोटिपु नानात्वं, स्थितिर्जघन्येनान्तर्मुहूर्तरीयावृत्तिः 8| मुत्कर्षतः पूर्वकोटी, च्यवनद्वारेऽधश्चिन्तायां यावत्सप्तमी ऊर्ध्वं यावत्सहस्रारः, कुलकोटियोनिप्रमुखशतसहस्राणि अर्द्धत्रयोदश सार्द्धानि 18| उद्देशः १
द्वादशेत्यर्थः ॥ 'चउरिंदियाण मित्यादि, चतुरिन्द्रियाणां भदन्त ! कति जातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञतानि?, भगवानाह ॥१३५॥
-नव जातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि, एवं त्रीन्द्रियाणामष्टौ जातिकुलकोटियोनिप्रमुखशतसहस्राणि, द्वीन्द्रियाणां सप्त |जातिकुलकोदियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि । इह जातिकुलकोट्यो योनिजातीयास्ततो भिन्नजातीयाभिधानप्रसङ्गतो गन्धाङ्गानि भिन्नजातीयत्वात् प्ररूपयति
कइ णं भंते ! गंधा पण्णत्ता? कइ णं भंते! गंधसया पण्णत्ता?, गोयमा! सत्त गंधा सत्त गंधसया पण्णत्ता ॥ कइ णं भंते ! पुप्फजाई कुलकोडीजोणिपमुहसयसहस्सा पण्णत्ता?, गोयमा! सोलसपुप्फजातीकुलकोडीजोणीपमुहसयसहस्सा पण्णता, तंजहा-चत्तारि जलयराणं चत्तारि थलयराणं चत्तारि महारुक्खियाणं चत्तारि महागुम्मिताणं ॥ कति णं भंते! वल्लीओ कति वल्लिसता पण्णत्ता?, गोयमा! चत्तारि वल्लीओ चत्तारि वल्लीसता पण्णत्ता ॥ कति णं भंते! लताओ कति लतासता पण्णत्ता?, गोयमा! अह लयाओ अट्ट लतासता पण्णत्ता ॥ कति णं
CSCSCRACOCAR
Jain Education in
For Private Personal Use Only
tojainelibrary.org
Page #275
--------------------------------------------------------------------------
________________
Jain Education
भंते! हरियकाया हरियकायसया पण्णत्ता ?, गोयमा ! तओ हरियकाया तओ हरियकायस्या पण्णत्ता, फलसहस्सं च बिंदवद्वाणं फलसहस्सं च णालवद्वाणं, ते सव्वे हरितकायमेव समोयरंति, ते एवं समणुगम्ममाणा २ एवं समणुगाहिज्जमाणा २ एवं समणुपेहिजमाणा २ एवं समणुचिं तिजमाणा २ एएस चेव दोसु काएस समोयरंति, तंजहा -तसकाए चैव थावरकाए चेव, एवमेव सपुचावरेण आजीवियदितेणं चउरासीति जातिकुल कोडी जोणी पमुहसतसहस्सा भवतीति म क्वाया || (सृ० ९८ )
'कइ ण'मित्यादि, कति भदन्त ! गन्धाङ्गानि, कचिद् गन्धा इति पाठस्तत्र पदैकदेशे पदसमुदायोपचाराद् गन्धा इति गन्धाङ्गानीति द्रष्टव्यं प्रज्ञप्तानि ?, तथा कति गन्धाङ्गशतानि प्रज्ञप्तानि ?, भगवानाह - गौतम! सप्त गन्धाङ्गानि सप्त गन्धाङ्गशतानि प्रज्ञप्तानि इह सप्त गन्धाङ्गानि परिस्थूरजातिभेदादमूनि, तद्यथा-मूलं त्वक् काष्टं निर्यासः पत्रं पुष्पं फलं च तत्र मूलं मुस्तावालुकोशीरादि त्वक् सुवर्णछीत्वचाप्रभृति, काष्ठं चन्दनागुरुप्रभृति, निर्यासः कर्पूरादिः, पत्रं जातिपत्रतमालपत्रादि, पुष्पं प्रियङ्गुनागरपुष्पादि, फलं जातिफल - कर्कोल कैलालवङ्गप्रभृति, एते च वर्णमधिकृत्य प्रत्येकं कृष्णादिभेदात्पञ्चपञ्चभेदा इति वर्णपञ्चकेन गुण्यन्ते जाताः पञ्चत्रिंशत्, ग अन्धचिन्तायामेते सुरभिगन्धय एवेत्येकेन गुणिताः पञ्चत्रिंशत् जाताः पञ्चत्रिंशदेव 'एकेन गुणितं तदेव भवती 'ति न्यायात्, तत्राप्येकैकस्मिन् वर्णभेदे रसपञ्चकं द्रव्यभेदेन विविक्तं प्राप्यते इति सा पञ्चत्रिंशत् रसपञ्चकेन गुण्यते जाताः पञ्चसप्ततिशतं स्पर्शाश्च यद्यप्यष्टौ भवन्ति तथाऽपि गन्धाङ्गेषु यथोक्तरूपेषु प्रशस्या व्यवहारतश्चत्वार एव मृदुलघुशीतोष्णरूपास्ततः पञ्चसप्ततं शतं स्पर्शचतु
365097
jainelibrary.org
Page #276
--------------------------------------------------------------------------
________________
RX
24
श्रीजीवा- टयेन गुण्यते जातानि सप्त शतानि, उक्तश्च-"मूलतयकट्टनिजासपत्तपुष्फाफलमेय गंधंगा । वज्जादुत्तरभेया गंधंगसया पुणेयव्या तिपत्तो जीवाभिः ॥१॥” अस्य व्याख्यानरूपं नाथाद्वयम्-"मुत्थासुवण्णछल्ली अगुरू वाला तमालपत्तं च । तह व पियंगू जाईफलं च जाईपातियंग्योमलयांग-16/गंधगा ॥१॥ गुणणाए. सत्त सया पंचहि वणहिं सुरभिगंधेणं । रसपणएणं तह फासेहि य च उहि मित्ते(पसत्थे)हि ॥२॥" अन्नान्यधिक रीयावृत्तिः सजाईए गंधंगा' इति जात्या जातिभेदेनामूनि गन्धाङ्गानि, शेष भाषितम् ।। 'कद 'मित्यादि, कति भवन्त ! पुष्पजातिकुल्टकोटि- उद्देशः
xशतसहस्राणि प्रज्ञप्तानि ?, भगवानाह-गौतम! घोडश पुष्पजातिकुलकोदिशतसहस्राणि प्राप्तानि, तद्यथा-चत्वारि 'जलजाना पचाना
जातिभेदेन, तथा चत्वारि स्थलजाना कोरण्टकादीनां जातिभेदेन, चत्वारि महागुल्मिकादीनां जात्यादीनां, चत्वारि 'महावृक्षाणां' मधुकादीनामिति ॥ 'कइ ण'मित्यादि, कति भदन्त ! बलयः ? कति वल्लिशतानि प्रजातानि?, भगवानाह-गौतम! चतम्रो तल्लयस्त्र.
पुष्यादिमूलभेदेन, ताश्च मूलटीकाकृता वैविक्त्येन न व्याख्याता इति संप्रदायादवसेया:, चत्वारि वल्लिशतान्येवावान्तरजातिभेदेन ॥ 'का हण'मित्यादि, कति भदन्त ! लता: कति लताशतानि प्रज्ञप्रानि ?, भगवानाह-गौतम ! अष्टौ लता या मूलभेदेन ता अपि संप्रदायाद
वसातव्याः, मूलटीकाकारेणाव्याख्यानात , अष्टौ लताशतानि प्रज्ञतानि, अवान्तरजातिभेदेन ॥ 'कइ णमित्यादि, कति भदन्त ! हरिदूतकायाः कति हरितकायशतानि प्रज्ञप्तानि ?, भगवानाह-गौतम ! यो हरितकायाः प्रज्ञप्ता:-जलजा: स्थलजा उभयजाः, एकैकस्मिन है शतमवान्तरभेदानामिति, त्रीणि हरितकायशतानि । 'फलसहस्सं चे'त्यादि, फलसहस्रं च 'वृन्तबन्धानां' युन्ताकप्रभृतीनां फलस-1 सहस्रं च नालवद्धाना, 'तेऽवि सव्वें' इत्यादि, तेऽपि सर्वे भेदा अपिशब्दादन्येऽपि तथाविधा: 'हरितकायमेव समवतरन्ति' हरिहतकायेऽन्तर्भवन्ति हरितकायोऽपि वनस्पती वनस्पतिरपि स्थावरेपु स्थावरा अपि जीवेपु, तत एवं समनुगम्यमाना २ स्तथा जात्यन्त -
Jain Education
For Private
Personal Use Only
Xrainelibrary.org
Page #277
--------------------------------------------------------------------------
________________
AUCRACCORDCRACCOCCOLOGROCOM
|वेन स्वत एव सूत्रतः, तथा समनुग्राह्यमाणा: समनुप्राह्यमाणाः परेण सूत्रत एव, तथा समनुप्रेक्ष्यमाणाः समनुप्रेक्ष्यमाणा अनुप्रेक्षया अर्थालोचनरूपया, तथा समनुचिन्त्यमानाः समनुचिन्त्यमानास्तथा तथा तनयुक्तिभिः, एतयोरेव द्वयोः काययोः समवतरन्ति,
तद्यथा-वसकाये च स्थावरकाये च, 'एवामेव' इत्यादि, 'एवमेव' उक्तेनैव प्रकारेण 'सपुब्बावरेणं' पूर्व चापरं च पूर्वापरं सह पू-11 कार्वापरं येन स सपूर्वापरः उक्तप्रकारस्तेन, उक्तविषयपौर्वापयालोचनयेति भावार्थः, 'आजीवगदिलुतेणं'ति आ-सकलजगदभिव्याच्या
जीवानां यो दृष्टान्त:-परिच्छेदः स आजीवदृष्टान्तस्तेन सकलजीवदर्शनेनेत्यर्थः, आह च मूलटीकाकार:-"आजीवदृष्टान्तेन सकलजीवनिदर्शनेने"ति, चतुरशीतिजातिकुलकोटियोनिप्रमुखशतसहस्राणि भवन्तीत्याख्यातं मयाऽन्यैश्च पभादिभिरिति, अत्र चतुरशीतिसयोपादानमुपलक्षणं, तेनान्यान्यपि जातिकुलकोटियोनिप्रमुखशतसहस्राणि वेदितव्यानि, तथाहि-पक्षिणां द्वादश जातिकुलकोटियोनिप्रमुखशतसहस्राणि भुजगपरिसपीणां नव उरगपरिसपीणा इश चतुपदानां दश जलचराणानत्रयोदशानि चतुरिन्द्रियाणां नव त्रीन्द्रियाणामष्टी द्वीन्द्रियाणां सप्न पुष्पजातीनां पोडश, एतेषां चैकत्र मीलने त्रिनवतिजातिकुल कोटियोनिप्रसुखशतसहस्राणि सार्द्धानि भवन्ति, ततश्चतुरशीतिसयोपादानमुपलक्षणमवसेयं, न चैतद् व्याख्यानं खमनीषिकाविजृम्भितं, यत उक्तं चूर्णी--आजीजगदिह्रतेणं'ति अशेषजीवनिदर्शनेन चउरासीजातिकुलकोडि योनिप्रमुखशतसहसा एतत्प्रमुखा अन्येऽपि विद्यन्ते इति ॥ कुलकोटिविचारणे विशेषाधिकाराद्विमानान्यप्यधिकृत्य विशेषप्रश्नमाह
अस्थि णं भंते! विमाणाई सोधीपाणि सोस्थियावत्ताई मोत्थियपभाई सोस्थियकताई सो१ बीकादभिप्रायेण अश्चियाई अचियावत्ताई इत्यादि पाठसंभवः.
Jan Education inte
For Private Personel Use Only
Ladainelibrary.org
Page #278
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
॥ १३७ ॥
Jain Education Int
freraन्नाई सोत्थियलेसाई सोत्थियज्झयाई सोत्थिसिंगाराई सोत्थिकूडाई सोत्थिसिहाई सोत्युत्तरवडिंसगाई ?, हंता अस्थि । ते णं भंते । विमाणा केमहालता प०१ गोयमा ! जावतिए णं सूरिए उदेति जाइएणं च सूरिए अत्थमति एवतिया तिष्णोवासंतराई अत्थेगतियस्स देवस्स एगे विक्रमे सिता, से णं देवे ताए उक्किङाए तुरियाए जाव दिव्वाए देवगतीए वीतीवयमाणे २ जाव एका वा दुयाहं वा उक्कोसेणं छम्मासा वितीवपूजा, अत्थेगतिया विमाणं वितीयइजा अत्थेगतिया विमाणं नो वीतीवरजा, एमहालता णं गोयमा ! ते विमाणा पण्णत्ता, अस्थि गं भंते! विमाणाई अंचीणि अचिरावत्ताई तहेव जाव अच्चुत्तरवडिंसगातिं?, हंता अत्थि, ते विमाणा केमहालता पण्णत्ता ? गोयमा ! एवं जहा सोत्थी (याई) णि णवरं एवतियाई पंच उवासंतराई अत्थेगतियस्स देवरस एगे विकमे सिता सेसं तं चैव ।। अस्थि णं भंते ! विमाणाई कामाई कामावत्ताई जाव कामुत्तरवसियाई ?, हंता अत्थि, ते णं भंते! विमाणा केमहालया पण्णत्ता?, गोयमा ! जहा सोत्थीणि णवरं सत्त उवामंतराई विकमे सेसं तहेव || अस्थि णं भंते! विमाणाई विजयाई वेजयंताई जयंताई अपराजिताई ?, हंता अस्थि, ते णं भंते! विमाणा के० ?, गोयमा ! जाव
१ सोत्थियाई इत्यादि टीकाकृदभिप्रायेण पाठोऽत्र.
३ प्रतिपत्तौ तिर्यग्योन्यधि०
उद्देशः १
सु० ९९
॥ १३७ ॥
w.jainelibrary.org
Page #279
--------------------------------------------------------------------------
________________
Jain Education Inte
तिए सूरिए उदेइ एवइयाई नव ओवासंतराई, सेसं तं चेव, नो चेव णं ते विमाणे बीईवएजा एमहालया णं विमाणा पण्णत्ता, समणाउसो ! | ( सू० ९९ ) तिरिक्खजोणियउद्देसओ पढमो ॥ 'अस्थि णं ते' इत्यादि, अस्तीति निपातो वहयें 'सन्ति' विद्यन्ते णमिति वाक्यालङ्कारे 'विमानानि' विशेषतः पुण्यप्राणिभिर्मन्यन्ते-तगत सौख्यानुभवनेनानुभूयन्ते इति विमानानि तान्येव नामग्राहमाह - अर्चीषि - अर्चिर्नामानि, एवमर्चिरावर्त्तानि अचिःप्रभाणि अर्चिः कान्तानि अर्चिर्वर्णानि अचिर्लेश्यानि अर्चिर्ध्वजानि अर्चि: शृङ्गा (राणि) अर्चिः सृ (शि) ष्टानि अर्चिःकूटानि अचिरुत्तरावतंसकानि सर्वसङ्ख्या एकादश नामानि भगवानाह - - 'हंता अस्थि' हंतेति प्रत्यवधारणे अस्तीति निपातो वह्नर्थे सन्त्येवैतानि विमानानीति भाव: । 'केमहालया णमित्यादि, किंमहान्ति कियत्प्रमाणमहत्त्वानि णमिति पूर्ववत् भदन्त ! तानि विमानानि प्रज्ञतानि ?, भगवानाह - गौतम! 'जात्र य उएइ सूरो' इत्यादि, जम्बूद्वीपे सर्वोत्कृष्टे दिवसे सर्वाभ्यन्तरे मण्डले वर्त्तमानः सूर्यो यावति क्षेत्रे उदेति यावति च क्षेत्रे सूर्योऽस्तमुपयाति एतावन्ति त्रीणि अवकाशान्तराणि उदयास्तमितप्रमितमधिकृतं क्षेत्रं त्रिगुणमित्यर्थः, अस्त्येतद्- बुद्ध्या परिभावनीयमेतद् यथैकस्य विवक्षितस्य देवस्यैको विक्रमः स्यात्, तत्र जम्बूद्वीपे सर्वोत्कृष्टे दिवसे सूर्य उदेति सप्तचत्वारिंशत्सहस्राणि द्वे शते त्रिषष्ट्यधिके योजनानामेकस्य च योजनस्यैकविंशतिः पष्टिभागा एतावति क्षेत्रे, उक्तञ्च - "सीयालीससहस्सा, दोणि सया जोयणाण तेवट्टी । इगवीस सट्टिभागा कक्कडमाइंमि पेच्छ नरा ॥ १ ॥” ४७२६३१७, एतावत्येव क्षेत्रे तस्मिन् सर्वोत्कृष्टे दिवसेऽस्तमुपयाति तत एतत्क्षेत्रं द्विगुणीकृतमुद्यास्तापान्तरालप्रमाणं भवति, तच्चैतावत् चतुर्नवतिः सहस्राणि पञ्च शतानि पशित्यधिकानि योजनानामेकस्य च योजनस्य [च] द्वाचत्वारिंशत्पष्टिभागाः ९४५२६० एतावत्रिगुणीकृतं यथोक्तविमानपरिमाणक
jainelibrary.org
Page #280
--------------------------------------------------------------------------
________________
R
श्रीजीवा- रणाय देवस्यैको विक्रमः परिकल्प्यते, स चैवंप्रमाण:-द्वे लक्षे त्र्यशीतिः सहस्राणि पञ्च शतानि अशीत्यधिकानि योजनानाम् एकस्य । १३ प्रतिपत्ती जीवाभि० |च योजनस्य पष्टिभागा: पट् २८३५८५६ इति ।। 'से णं देवे इत्यादि, 'सः'विवक्षितो देवः 'तया सकलदेवजनप्रसिद्धया उत्फ- तियेग्योमलयगि-1टया त्वरितया चपलया चण्डया शीघ्रया उद्धतया जवनया छकया दिव्यया देवगया, अमीषा पदानामर्थः प्राग्वद्भावनीयः, व्यतित्र-का न्यधिक रीयावृत्तिःतजन व्यतित्रजन जघन्यत एकाहं वा व्यहं वा यावदुत्कर्षत: पण्मासान यावद् 'व्यतिव्रजेत्' गच्छेन् , तत्रैवं गमने अ [प्रन्थानमा उद्देशः १
४०००] स्त्येतद् यथैकं किञ्चन विमानं पूर्वोक्तानां विमानानां मध्ये 'व्यतिव्रजेत्' अतिक्रामेत् , तस्य पारं लभेतेति भावः, तथाs-18सू० ९९ स्त्येतद् यथैककं विमानं न व्यतित्रजेत् , न तस्य पारं लभेत, उभयत्रापि जातावेकवचनं, ततोऽयं भावार्थ:-उक्तप्रमाणेनापि क्रमेण । यथोक्तरूपयाऽपि च गत्या षण्मासानपि यावधिकृतो देवो गच्छति तथापि केपाश्चिद्विमानानां पारं लभते केपाश्चित्पारं न लभते इति, एतावन्महान्ति तानि विमानानि प्रज्ञप्तानि हे श्रमण ! हे आयुष्मन् ! ॥ 'अस्थि णं भंते !' इत्यादि, सन्ति भदन्त ! विमानानि स्वस्तिकानि स्वस्तिकावर्त्तानि स्वस्तिक प्रभाणि स्वस्तिककान्तानि स्वस्तिकवर्णानि स्वस्तिकलेश्यानि स्वस्तिकध्वजानि स्वस्तिकशृङ्गाराणि स्वस्तिकशिष्टानि स्वस्तिककूटानि स्वस्तिकोत्तरावतंसकानि ?, 'हंता अत्थि' इत्यादि, समस्तं प्राग्वत् , नवरमत्र 'एवइयाई पंच ओवासंतराई इति कण्ठ्यं, उदयास्तापान्तरालक्षेत्रं पञ्चगुणं क्रियत इति भावः ॥ 'अस्थि णं भंते !' इत्यादि, सन्ति भदन्त ! विमानानि
कामानि कामावर्तानि कामप्रभाणि कामकान्तानि कामवर्णानि कामलेश्यानि कामधजानि कामशृङ्गाराणि कामशिष्टानि कामकूटानि ICIकामोत्तरावतंसकानि ?, 'हता अत्थि' इत्यादि सर्व पूर्ववत् नवरमत्रोदयास्तापान्तरालक्षेत्रं सप्तगुणं कर्त्तव्यं, शेपं तथैव ।। 'अस्थि णं
शि
।
॥१३८ ॥ भिंते!' इत्यादि, सन्ति भदन्त ! विजयवेजयन्तजयन्तापराजितानि विमानानि ?, 'हंता अत्थी'त्यादि प्राग्वत् , नबरमत्र 'एवइयाई
Jain Education Inte
For Private Personal use only
R
ainelibrary.org
Page #281
--------------------------------------------------------------------------
________________
नव ओवासंतराई' इति वक्तव्यं शेषं तथैव, उक्तश्च-'जावइ उदेइ सूरो जावइ सो अस्थमेइ अवरेणं । तियपणसत्तनवगुणं काउं| पत्तेय पत्तेयं ॥ १॥ सीयालीस सहस्सा दो य सया जोयणाण तेवढा । इगवीस सट्ठिभागा कक्सङमाइंमि पेच्छ नरा ॥ २ ॥ एवं दुगुणं काउं गुणिजए तिपणसत्तमाईहिं । आगयफलं च जं तं कमपरिमाणं वियाणाहि ॥ ३ ॥ चत्तारिवि सकमेहिं चंडादिगईहिं जति छम्मासं । तहवि य न जंति पारं केसिंचि सुरा विमाणाणं ॥ ४॥” अस्यां तृतीयप्रतिपत्तौ तिर्यग्योन्यधिकारे प्रथमोद्देशकः ।। उक्तः प्रथमोद्देशकः, इदानी द्वितीयस्यावसरः, तत्रेदमादिसूत्रम्
कतिविहा णं भंते! संसारसमावण्णगा जीवा पण्णता?, गोयमा! छव्विहा पण्णत्ता, तंजहा-पुढविकाइया जाय तसकाइया। से किं तं पुढविकाइया?, पुढबिकाइया दुविहा पण्णत्ता, तंजहासुहमपुढविकाइया बादरपुढविकाइया य । से किं तं सुहमपुढविकाइया?, २ दुविहा पण्णत्ता, तंजहा-पज्जत्तगा य अपजत्तगा य, सेत्तं सुहमपुढविकाइया। से किं तं बादरपुढविक्काइया?, २ दुविहा पण्णत्ता, तंजहा-पजत्तगा य अपज्जत्तगा य, एवं जहा पण्णवणापदे, सहा सत्तविधा पण्णत्ता, खरा अणेगविहा पन्नत्ता, जाव असंखेजा, से तं बादर पुढविक्काइया । सेत्तं पुढविक्काइया । एवं चेव जहा पण्णवणापदे तहेव निरवसेसं भाणितव्वं जाव वणप्फतिकाइया, एवं जाव जत्थेको तत्थ सिता संखेजा सिय असंखेजा सिता अर्णता, सेत्तं बादरवणप्फतिकाइया, से तं वणस्सइकाइया । से किं तं तसकाइया?, २ चउब्विहा पण्णत्ता, तंजहा-इंदिया तेइंदिया च.
जी०५०२४
Jan Educat an inte
MINiainelibrary.org
Page #282
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि
यावृत्तिः
॥ १३९ ॥
Jain Education Inte
उरिंदिया पंचेंद्रिया । से किं तं बेइंदिया ?, २ अणेगविधा पण्णत्ता, एवं जं चैव पण्णवणापदे तं चैव निरवसेसं भाणितव्वं जाव सम्बद्धसिद्धगदेवा, सेतं अणुत्तरोववाइया से तं देवा से तं पंचेंदिया, से तं तसकाइया || (सू० १०० )
'कविहा णमित्यादि, कतिविधा भदन्त ! संसारसमापन्नका जीवाः प्रज्ञप्ता: ?, भगवानाह - गौतम! षड्विधाः प्रज्ञप्तास्तद्यथापृथिवीकायिका अपकायिका यावत्रसकायिकाः । अथ के ते पृथिवीकायिका: ?, इत्यादि प्रज्ञापनागतं प्रथमं प्रज्ञापनापदं निरवशेषं वक्तव्यं यावदन्तिमं ' से तं देवा' इति पदम् ॥ सम्प्रति विशेषाभिधानाय भूयोऽपि पृथिवीकायविषयं सूत्रमाह
कतिविधा णं भंते! पुढची पण्णत्ता ?, गोयमा ! छव्विहा पुढवी पण्णत्ता, तंजहा- सण्हापुढवी सुपुवी वाल्यापुढची मणोसिलापु० सक्करापु० खरपुवी ॥ सहापुढवीणं भंते! केवतियं कालं किती पण्णत्ता ?, गोधमा ! जह० अंतोमु० उक्कोसेणं एगं वाससहस्सं । सुद्धपुढ वीए पुच्छा, गोयमा ! जह० अंतोमु० उक्को० वारस वाससहस्साइं । वालुयापुढवीपुच्छा, गोयमा ! जह० अंतोमु० उक्को० चोद्दस वाससहस्साइं । मणोसिलापुढवीणं पुच्छा, गोयमा ! जह० अंतोमु० उक्को० सोलस वाससहस्साई । सक्करापुढवीए पुच्छा, गोयमा ! जह० अंतोमु० उक्को० अट्ठारस वाससहस्साइं । खरपुढविपुच्छा, गोयमा ! जह० अंतोमु० उक्को० बावीस वाससहस्मा || नेरइयाणं भंते! केवतियं कालं ठिती पण्णत्ता?, गोयमा ! जह० दस वास सहस्साई
३ प्रतिपत्तौ तिर्यगु देशः २
सू० १०१
॥ १३९ ॥
ainelibrary.org
Page #283
--------------------------------------------------------------------------
________________
Jain Education In
उ० तेत्तीस सागरोवमाई ठिती, एयं सव्वं भाणियव्वं जाव सव्वट्टसिद्धदेवन्ति ॥ जीवे णं भंते! जीवेत्ति कालतो केवचिरं होइ ?, गोयमा ! सव्व ं, पुढविकाइए णं भंते! पुढविकाइएत्ति कालतो केवचिरं होति ?, गोयमा ! सव्वर्द्ध, एवं जाव तसकाइए || ( सू० १०१ ) । पप्पन्नपुढविकाइया णं भंते! केवतिकालस्स पिल्लेवा सिता ?, गोयमा ! जहणपदे असंखेजाहिं उस्सप्पिणिओसप्पिणीहिं उक्कोसपए असंखेजाहिं उस्सप्पिणीओसप्पिणीहिं, जहन्नपदातो उक्कोसपए असंखेज्जगुणा, एवं जाव पडुप्पन्नवाउक्काइया ॥ पडुप्पन्नवणप्फइकाइयाणं भंते! केवतिकालस्सनलेवा सिता ?, गोयमा ! पप्पन्नवण० जहण्णपदे अपदा उक्कोसपदे अपदा, पडुप्पन्नवणप्फतिकाइ
णत्थि निल्लेवणा || पप्पन्नतसकाइयाणं पुच्छा, जहण्णपदे सागरोवमसतपुहुत्तस्स उक्कोस पदे सागरोवमसतपुहुत्तस्स, जहण्णपदा उक्कोसपदे विसेसाहिया || (सू० १०२ )
'कविहा ण' मित्यादि, कतिविधा णमिति पूर्ववत् भदन्त ! पृथिवी प्रज्ञप्ता ?, भगवानाह - गौतम ! पड़िधा प्रज्ञप्ता, तद्यथा- 'ऋक्षणपृथिवी' मृद्वी चूर्णितलोष्टकल्पा, 'शुद्धपृथिवी' पर्वतादिमध्ये, मनःशिला - लोकप्रतीता, वालुका - सिकतारूपा, शर्करा - मुरुण्डपृथिवी, 'खरापृथिवी' पाषाणादिरूपा ॥ अधुना एतासामेव स्थितिनिरूपणार्थमाह - 'सण्हपुढवीकाइयाण' मित्यादि, ऋक्ष्णपृथिवीकायि कानां भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता ?, भगवानाह - गौतम ! जघन्येनान्तर्मुहूर्त्तमुत्कर्षत एकं वर्षसहस्रं । एवमनेनाभिलापेन | शेषाणामपि पृथिवीनामनया गाथया उत्कृष्टमनुगन्तव्यं, तामेव गाथामाह - ' सण्हा य' इत्यादि, ( सण्हा य सुवालुअ मणोसिला
w.jainelibrary.org
Page #284
--------------------------------------------------------------------------
________________
श्रीजीवा- सकरा य खरपुढवी । इगबारचोइससोलढारवावीससमसहसा ॥ १ ॥) लक्ष्णपृथिव्या एकं वर्षसहस्रमुत्कर्षतः स्थिति:, शुद्धप- ३ प्रतिपत्तौ जीवाभिकथिव्या द्वादश वर्षसहस्राणि, बालुकापृथिव्याश्चतुर्दश सहस्राणि, मनःशिलापृथिव्याः पोडश वर्षसहस्राणि, शर्करापृथिव्या | तिर्यगुमलयगि- अष्टादश वर्षसहस्राणि, खरपृथिव्या द्वाविंशतिवर्षसहस्राणि, सर्वासामपि चामीपां पृथिवीनां जघन्येन स्थितिरन्तर्मुहूर्त वक्तव्या ॥ देशः२ रीयावृत्तिः सम्प्रति स्थितिनिरूपणाप्रस्तावान्नैरयिकादीनां चतुर्विंशतिदण्डकक्रमेण स्थितिं निरूपयितुकाम आह-'नेरइयाणं भंते!' इत्यादि, | सू० १०३
नैरयिकाणां भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता ?, इत्येवं प्रज्ञापनागतस्थितिपदानुसारेण चतुर्विशतिदण्डकक्रमेण तावद्वक्तव्यं यावत्सर्वार्थसिद्धविमानदेवानां स्थितिनिरूपणा, इह तु ग्रन्थगौरवभयान लिख्यते ॥ तदेवं भवस्थितिनिरूपणा कृता, सम्प्रति कायस्थितिनिरूपणार्थमाह-“जीवे णं भंते !' इत्यादि, अथ कायस्थितिरिति कः शब्दार्थः ?, उच्यते, कायो नाम जीवस्य विवक्षित: सामान्यरूपो विशेषरूपो वा पर्यायविशेषस्तस्मिन् स्थितिः कायस्थिति:, किमुक्तं भवति ?-यस्य वस्तुनो येन पर्यायेण-जीवत्वलक्षणेन पृ-181 | थिवीकायादित्वलक्षणेन वाऽऽदिश्यते व्यवच्छेदेन यद्भवनं सा काय स्थितिः, तत्र जीव इति "जीव प्राणधारणे" जीवति-प्राणान् धारयतीति जीवः, प्राणाश्च द्विधा-द्रव्यप्राणा भावप्राणाच, तत्र द्रव्यप्राणा आयुःप्रभृतयः, उक्तञ्च-"पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छासनिःश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरुक्तास्तेषां वियोजीकरणं तु हिंसा ॥ १॥" भावप्राणा ज्ञानादयः यैर्मुक्तोऽपि जीवतीति व्यपदिश्यते, उक्तश्च-"ज्ञानादयस्तु भावप्राणा मुक्तोऽपि जीवति स तैहीं"ति, इह च विशेषानुपादानादुभयेषामपि ग्रहणं णमिति वाक्यालङ्कारे भदन्त ! जीव इति-जीवनपर्यायविशिष्टः कालत:-कालमधिकृत्य कियञ्चिरं भवति ?, भगवानाह-सर्वाद्धां,
॥१४॥ संसार्यवस्थायां द्रव्यभावप्राणानधिकृत्य मुक्त्यवस्थायां भावप्राणानधिकृत्य सर्वत्रापि जीवनस्य विद्यमानत्वात् , अथवा जीव इति न एक:
ACANCHCARENCES
Jain Education in
For Private Personal use only
jainelibrary.org
Page #285
--------------------------------------------------------------------------
________________
Jain Education In
प्रतिनियतो जीवो विवक्ष्यते किन्तु जीवसामान्यं, ततः प्राणधारणलक्षणजीवनाभ्युपगमेऽपि न कश्चिदोष:, तथाहि - 'जीवे णं भंते!" इत्यादि, जीवो णमिति पूर्ववद् भदन्त ! जीव इति- जीवन्निति प्राणान् धारयन्नित्यर्थः कालतः क्रियच्चिरं भवति ?, भगवानाह - गौतम ! सर्वाद्धां, जीवसामान्य स्यानाद्यनन्तत्वात् न चैतद् व्याख्यानं स्वमनीषिकाविजृम्भितं यत उक्तं मूलटीकायां - "जीवे णं भंते इत्यादि, एषा ओघकाय स्थितिः सामान्यजीवापेक्षिणीति सर्वाद्धया निर्वचनम्" । एवं च पृथिवीकायादिष्वप्यदोषः, एतत्सामान्यस्य स - वैदैव भावादिति । एवं गतीन्द्रियकायादिद्वारैर्यथा प्रज्ञापनायामादशे कायस्थितिनामके पदे कायस्थितिरुक्ता तथाऽत्र सर्व निर वशेषं वक्तव्यं यथा उपरि तत्पद्गतं न किमपि तिष्ठति, गतीन्द्रियकायादिद्वार सङ्ग्राह के चेमे गाथे— “ गइ इंदिए य काए जोगे वेए कसाय लेसा य । सम्मत्तनाणदंसण संजय उवओगआहारे ॥ १ ॥ भासगपरित्तपज्जत्तसुहुम सण्णी भवत्थि चरिमे य । एएसिं तु पयाणं कायठिई होइ नायव्वा || २ ||" सूत्रपाठस्तु लेशतो दृश्यते--"नेरइया णं भंते! णेरइयत्ति कालतो केवच्चिरं होइ ?, गोयमा ! जहनेणं दस वाससहस्साई उक्कोसेणं तेत्तीसं सागरोवमाई । तिरिक्खजोगिए णं भंते! तिरिक्खजोणियत्ति कालतो केवचिरं होइ ?, गोयमा ! जहन्नेणं अंतोमुहुत्तमुक्कोसेणमणतं कालं अनंता उस्सप्पिणीओसपिणीओ कालतो खेत्ततो अनंता लोगा असंखेज्जा पुग्गलपरियट्टा आवलियाए असंखेज्जइभागो" इत्यादि ॥ सम्प्रति सामान्यपृथिवीकायादिगतकाय स्थितिनिरूपणार्थमाह – 'पुढ विकाइए णं भंते!" इत्यादि, पृथिवीकायिको भदन्त !, सामान्यरूपोऽत एवं जातावेकवचनं न व्यक्तयेकत्वे, पृथिवीकाय इति कालतः कियच्चिरं भवति ?, भगवानाह - गौतम ! सर्वाद्धां पृथिवीकायसामान्यस्य सर्वदैव भावात् । एवमप्तेजोवायुवनस्पतित्रस काय सूत्राण्यपि भावनी - यानि ॥ सम्प्रति विवक्षिते काले जघन्यपदे उत्कृष्टपदे वा कियन्तोऽभिनवा उत्पद्यमानाः पृथिवीकायिकादयः ? इत्येतन्निरूपणार्थमाह
jainelibrary.org
Page #286
--------------------------------------------------------------------------
________________
श्रीजीवा-| -पडप्पन्न पुढविक्काइया णं भंते ! केवइकालस्स निलेवा सिया' इत्यादि, प्रत्युत्पन्नपृथिवीकायिका:-तत्कालमुत्पद्यमानाः पृथि-12३ प्रतिपत्तो जीवाभि०वीकायिका भदन्त ! 'केवइकालस्स' त्ति तृतीयार्थे षष्ठी कियता कालेन निलेपाः स्युः १, प्रतिसमयमेकैकापहारेणापहियमाणाः कियतातिर्यगुमलयगि- कालेन सर्व एव निष्ठामुपयान्तीति भावः, भगवानाह-गौतम ! जघन्यपदे यदा सर्वस्तोका भवन्ति तदेत्यर्थः, असङ्ख्येयाभिरुत्सर्पिण्य-|| देशः२ रीयावृत्तिः | वसप्पिणीभिरुत्कृष्टपदेऽपि यदा सर्वबहवो भवन्ति तदाऽपीति भावः असोयाभिरुत्सर्पिण्यवसाप्पिणीभिर्नवरं जघन्यपदादुत्कृष्टपदि- सू० १०३
नोऽसङ्ख्येयगुणाः । एवमप्तेजोवायुसूत्राण्यपि भावनीयानि ॥ वनस्पतिसूत्रमाह-'पडुप्पण्णे'त्यादि, प्रत्युत्पन्नवनस्पतिकायिका भदन्त !! ॥१४१॥
कियता कालेन निर्लेपाः स्युः ?, भगवानाह-गौतम ! प्रत्युत्पन्नवनस्पतिकायिका जघन्यपदेऽपदा-इयता कालेनापहियन्ते इत्येतत्पदविरहिता अनन्तानन्तत्वात् , उत्कृष्ठपदेऽप्यपदा, अनन्तानन्ततया निलेपनाऽसम्भवात् , तथा चाह-'पडुप्पन्नवणस्सइकाइयाणं नत्थि निल्लेवणा' इति सुगमं, नवरमनन्तानन्तत्वादिति हेतुपदं स्वयमभ्यूह्यम् ॥ 'पडुप्पण्णतसकाइया णमित्यादि, प्रत्युत्पन्नत्रसकायिका | भदन्त ! कियता कालेन निलेपाः स्युः?, भगवानाह-गौतम! जघन्यपदे सागरोपमशतपृथक्त्वस्य-तृतीयार्थे षष्ठी प्राकृतत्वात् सागरोपमशतपृथक्त्वेन, उत्कृष्टपदेऽपि सागरोपमशतपृथक्त्वेन नवरं जघन्यपदादुत्कृष्टपदं विशेषाधिकमवसेयं । इदं च सर्वमुच्यमानं विशुद्धलेश्यसत्त्वमभि प्राप्तं यथाऽवस्थिततया सम्यगवभासते नान्यथेत्यविशुद्धविशुद्धलेश्यविषयं किञ्चिद्विवक्षुराह
अविसुद्धलेस्से णं भंते ! अणगारे असमोहतेणं अप्पाणेणं अविसुद्धलेस्सं देवं देविं अणगारं जाणइ पासइ?, गोयमा! नोइणढे समझे। अविसुद्धलेस्से णं भंते! अणगारे असमोहएणं अप्पाणएणं
॥१४१॥ विसुद्धलेस्सं देवं देविं अणगारं जाणइ पासही, गोयमा! नो इणढे समढे । अविसुद्धलेस्से अण
GARCCCCOCALCCAM
Jain Education
Varjainelibrary.org
Page #287
--------------------------------------------------------------------------
________________
AGAGROCARSAAMACROCROCE
गारे समोहएणं अप्पाणेणं अविसुद्धलेस्सं देवं देविं अणगारं जाणति पासति?. गोयमा! नो इण? समढे । अविसुद्धलेस्से अणगारे समोहतेणं अप्पाणणं विसुद्धलेस्सं देवं देविं अणगारं जाणति पासति ?, नो तिणढे समझे। अविसुद्धलेस्से णं भंते! अणगारे समोहयासमोहतेणं अप्पाणेणं अविसुद्धलेस्सं देवं देविं अणगारं जाणति पासति, नोतिणट्टे समझे। अविसुद्धलेस्से अणगारे समोहतासमोहतेणं अप्पाणेणं विसुद्धलेस्सं देवं देविं अणगारं जाणति पासति ?, नो तिणढे समझे। विसुद्धलेस्से णं भंते! अणगारे असमोहतेणं अप्पाणेणं अविसुद्धलेस्सं देवं देविं अणगारं जाणति पासति ?, हंता जाणति पासति जहा अविसुद्धलेस्सेणं आलावगा एवं विसुद्धलेस्सेणवि छ आलावगा भाणितब्वा, जाव विसुद्धलेस्से णं भंते! अणगारे समोहतासमोहतेणं
अप्पाणेणं विसुद्धलेस्सं देवं देविं अणगारं जाणति पासति?, हंता जाणति पासति ॥ (सू०१०३) 'अविसद्धलेस्से णमित्यादि, 'अविसुद्धलेश्यः' कृष्णादिलेश्यो भदन्त ! 'अनगारः' न विद्यते अगारं-गृहं यस्यासी अनगार:साधुः 'असमवहतः' वेदनादिसमुद्घातरहित: 'समवहतः' वेदनादिसमुद्घाते गतः । एवमिमे द्वे सूत्रे असमवहतसमवहताभ्यामामभ्यामविशुद्धलेश्यपरविषये प्रतिपादिते एवं समवहतासमवहताभ्यामालभ्यां विशुद्धलेश्यपरविषये द्वे सूत्रे भावयितव्ये । तथाऽन्ये | अविसुद्धलेश्यविशुद्धलेश्यपरविषये द्वे सूत्रे समवहतासमवहतेनालनेति पदेन, समवहतासमवहतो नाम वेदनादिसमुद्घातक्रियाविष्टो न तु परिपूर्ण समवहतो नाप्यसमवहतः सर्वथा । तदेवमविशुद्धलेश्ये ज्ञातरि साधौ पट सूत्राणि प्रवृत्तानि, एवमेव विशुद्धलेश्येऽपि
Jain Education
For Private
Personel Use Only
Vitainelibrary.org
Page #288
--------------------------------------------------------------------------
________________
श्रीजीवा
जीवाभि० मलयगिरीयावृत्तिः
॥ १४२ ॥
Jain Education Inte
साधौ ज्ञातरि षट् सूत्राणि भावनीयानि, नवरं सर्वत्र जानाति पश्यतीति वक्तव्यं, विशुद्धलेश्याकतया यथाऽवस्थितज्ञानदर्शनभावात्, आह च मूलटीकाकार:- " शोभनमशोभनं वा वस्तु यथावद्विशुद्धलेश्यो जानाती”ति, समुद्घातोऽपि च तस्याप्रतिबन्धक एव, न च तस्य समुद्घातोऽत्यन्ताशोभनो भवति, उक्तं च मूलटीकायाम् — “समुद्घातोऽपि तस्याप्रतिबन्धक एवे"त्यादीति ॥ तदेवं यतोऽविशुद्धलेश्यो न जानाति विशुद्धलेश्यो जानाति ततः सम्यग्मिथ्याक्रिययोरेकदा निषेधमभिधित्सुराह—
अण्णउत्थिया णं भंते! एवमाइक्खंति एवं भासेन्ति एवं पण्णवेंति एवं परुवेंति एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ पकरेति, तंजहा - सम्मत्तकिरियं च मिच्छन्तकिरियं च, जं समयं संमत्त किरियं पकरेति तं समयं मिच्छत्तकिरियं पकरेति, जं समयं मिच्छत्तकिरियं पकरेइ तं समयं संमत्तकिरियं पकरेइ, समन्तकिरियापकरणताएं मिच्छत्तकिरियं पकरेति मिच्छत्तकिरियापकरणताए संमत्तकिरियं पकरेति, एवं खलु एगे जीवे एगेणं समएणं दो किरितातो पकरेति, तंजहा - संमत्तकिरियं च मिच्छत्तकिरियं च से कहमेतं भंते! एवं?, गोयमा ! जन्नं ते अन्नउत्थिया एवमाइक्खंति एवं भासंति एवं पण्णवेंति एवं परूवेंति एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ पकरेंति, तहेव जाव सम्मत्तकिरियं च मिच्छत्तकिरियं च जे ते एवमाहंसु तं णं मिच्छा, अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि - एवं खलु एगे जीवे एगेणं समएर्ण एगं किरियं पकरेति, तंजहा - सम्मत्तकिरियं वा मिच्छत्तकिरियं वा, जं समयं संमत्तकिरियं
३ प्रतिपत्तों
तिर्यगु
देशः २
सू० १०४
॥ १४२ ॥
Jainelibrary.org
Page #289
--------------------------------------------------------------------------
________________
पकरेति णो तं समयं मिच्छत्तकिरियं पकरेति, तं चेव जं समयं मिच्छत्तकिरियं पकरेति नो तं . समयं संमत्तकिरियं पकरेति, संमत्तकिरियापकरणयाए नो मिच्छत्तकिरियं पकरेति मिच्छत्तकिरियापकरणयाए णो संमत्तकिरियं पकरेति, एवं खलु एगे जीवे एगेणं समएणं एगं किरियं पकरेति, तंजहा-सम्मत्तकिरियं वा मिच्छत्तकिरियं वा ॥ (सू०१०४)। से तं तिरिक्वजोणिय
उद्देसओ बीओ समत्तो॥
'अन्नउत्थिया णं भंते!' इत्यादि, 'अन्ययूथिकाः' अन्यतीर्थिका भदन्त ! चरकादय एवमाचक्षते सामान्येन 'एवं भाषन्ते' भवशिष्यान् श्रवणं प्रत्यभिमुखानवबुध्य विस्तरेण व्यक्तं कथयन्ति, एवं प्रज्ञापयन्ति' प्रकर्षेण ज्ञापयन्ति यथा स्वामनि व्यवस्थितं ज्ञानं
तथा परेष्वप्यापादयन्तीति, एवं 'प्ररूपयन्ति' तत्त्वचिन्तायामसंदिग्धमेतदिति निरूपयन्ति, इह खल्वेको जीव एकेन समयेन युगपट्टे क्रिये प्रकरोति, तद्यथा-'सम्यक्त्वक्रियां च' सुन्दराध्यवसायामिकां 'मिथ्यात्वक्रिया च' असुन्दराध्यवसायामिका, 'जं समयमिति प्राकृतत्वात्सप्तम्यर्थे द्वितीया यस्मिन् समये सम्यक्त्वक्रियां प्रकरोति 'तं समय'मिति तस्मिन् समये मिथ्यात्वक्रियां प्रकरोति, यस्मिन् समये मिथ्यात्वक्रियां प्रकरोति तस्मिन् समये सम्यक्त्वक्रियां प्रकरोति, अन्योऽन्यसंवलितोभयनियमप्रदर्शनार्थमाह-सम्यक्त्वक्रियाप्रकरणेन मिथ्यात्वक्रियां प्रकरोति मिथ्यात्वक्रियाप्रकरणेन सम्यक्त्वक्रिया प्रकरोति, तदुभयकरणखभावस्य तत्तत्क्रियाकरणा
सर्वात्मना प्रवृत्तेः, अन्यथा क्रियाऽयोगादिति, ‘एवं खल्वियादि निगमनं प्रतीतार्थ, 'से कहमेयं भंते !' इत्यादि, तत् कथमेतद् हाभदन्त ! एवम् ?, तदेवं गौतमेन प्रश्ने कृते सति भगवानाह-गौतम! यत् णमिति वाक्यालङ्कारे 'अन्ययूथिकाः' अन्यतीथिका एवमाचक्षते
ACANAKAMACOCACACA
Jain Education in
For Private Personal use only
Jainelibrary.org
Page #290
--------------------------------------------------------------------------
________________
श्रीजीवाइत्यादि प्राग्वत् यावत्तत् मिध्या ते एवमाख्यातवन्तः, अहं पुनर्गौतम! एवमाचक्षे एवं भाषे एवं प्रज्ञापयामि एवं प्ररूपयामि, इह खजीवाभि० | स्वेको जीव एकेन समयेनैकां क्रियां प्रकरोति, तद्यथा - सम्यक्त्वक्रियां वा मिध्यात्वक्रियां वा, अत एव यस्मिन् समये सम्यक्त्वक्रियां मलयगिप्रकरोति न तस्मिन् समये मिथ्यात्वक्रियां प्रकरोति यस्मिन् समये मिध्यात्वक्रियां प्रकरोति न तस्मिन् समये सम्यक्त्वक्रियां प्रकरोति, रीयावृत्तिः ४ परस्परवैवित्क्त्यनियमप्रदर्शनार्थमाह- सम्यक्त्वक्रियाप्रकरणेन न मिथ्यालक्रियां प्रकरोति मिथ्यात्वक्रियाप्रकरणेन न सम्यक्त्वक्रियां
॥ १४३ ॥
Jain Education Inter
प्रकरोति, सम्यक्त्वक्रियामिथ्यात्वक्रिययोः परस्परपरिहारावस्थानात्मकतया जीवस्य तदुभयकरणस्वभावत्वायोगात्, अन्यथा सर्वथा मोक्षाभावप्रसक्तेः कदाचिदपि मिध्यात्वानिवर्त्तनात् । अस्यां तृतीयप्रतिपत्तौ तिर्यग्योन्यधिकारे द्वितीयोदेशकः समाप्तः ॥
३ प्रतिपत्तौ
तिर्यगु
देशः २
सू० १०५१०६
व्याख्यातस्तिर्यग्योनिजाधिकारः, सम्प्रति मनुष्याधिकारव्याख्यावसरः, तत्रेदमादिसूत्रम् -
से किं तं मणुस्सा ?, मणुस्सा दुबिहा पण्णत्ता, तंजहा - संमुच्छिममणुस्सा य भवतियमसाय ॥ (० १०५) । से किं तं संमुच्छिममणुस्सा १, २ एगागारा पण्णत्ता | कहि णं भंते! संमुच्छिममणुस्सा संमुच्छंति ?, गोयमा ! अंतोमणुस्सग्वेत्ते जहा पण्णवणाए जाव सेत्तं संभुच्छिममणुस्सा | (सृ० १०६ )
'से किं त'मित्यादि, अथ के ते मनुष्याः ?, सूरिराह - मनुष्या द्विविधाः प्रज्ञप्तास्तद्यथा - संमूच्छिममनुष्याश्च गर्भव्युत्क्रान्तिकमनुव्याश्च चशब्दौ द्वयानामपि मनुष्यत्वजातितुल्यतासूचकौ ॥ 'से किं तमित्यादि, अथ के ते संमूच्छिममनुष्याः ?, सूरिराह-संमू- ॥ १४३ ॥ छिममनुष्याः 'एकाकाराः ' एकस्वरूपाः प्रज्ञप्ताः । अथ क तेषां सम्भवः ? इति जिज्ञासिषुर्गोतमः पृच्छति - 'कहि णं भंते!'
jainelibrary.org
Page #291
--------------------------------------------------------------------------
________________
५ इत्यादि, क भदन्त ! संमूछिममनुष्याः संमूर्च्छन्ति ?, भगवानाह-अन्तर्मनुष्यक्षेत्रे इत्यादि सूत्रं प्राग्वद्भावनीयं यावत् अंतोमुहुत्तद्धा-1 उया चेव कालं पकरेंति. उपसंहारमाह-'सेत्तं समुच्छिममणुस्सा' । सम्प्रति गर्भव्युत्क्रान्तिकमनुष्यप्रतिपादनार्थमाह
से किं तं गम्भवतियमणुस्सा?, २ तिविधा पण्णत्ता, तंजहा-कम्मभूमगा अकम्मभूमगा अंतरदीवगा ॥ (सू०१०७) से किं तं अंतरदीवगा?, २ अट्ठावीसतिविधा पण्णत्ता, तंजहा-एगुरूया आभासिता वेसाणिया णांगोली हयकण्णगा० आयंसमुहा० आसमुहा० आसकण्णा
उक्कामुहा० घणदंता जाव सुद्धदंता ॥ (सू० १०८) 'से किं त'मित्यादि, अथ के ते गर्भव्युत्क्रान्तिकमनुष्या:?, सूरिराह-गर्भव्युत्क्रान्तिकमनुष्यात्रिविधा: प्रज्ञप्तास्तद्यथा-कर्मभूमका अकर्मभूमका आन्तरद्वीपकाः, तत्र 'अस्त्यनानुपूळपीति न्यायप्रदर्शनार्थमान्तरद्वीपकप्रतिपादनार्थमाह-से किं त'मित्यादि,18 अथ के ते आन्तरद्वीपका: ?, लवणसमुद्रमध्ये अन्तरे अन्तरे द्वीपा अन्तरद्वीपा अन्तरद्वीपेषु भवा आन्तरद्वीपकाः, 'राष्ट्रेभ्यः' इति बुञ् , सूरिराह-आन्तरद्वीपका अष्टाविंशतिविधाः प्रज्ञप्ताः, तानेव तद्यथेत्यादिना नामग्राहमुपदर्शयति-एकोरुकाः १ आभाषिका: २ वैषाणिकाः ३ नाङ्गोलिकाः ४ हयकर्णाः ५ गजकर्णाः ६ गोकर्णाः ७ शष्कुलीकर्णाः ८ आदर्शमुखाः ९ मेण्ढमुखाः १० अयोमुखा: ११ गोमुखा: १२ अश्वमुखाः १३ हस्तिमुखाः १४ सिंहमुखाः १५ व्याघ्रमुखाः १६ अश्वकर्णाः १७ सिंहकर्णाः १८ अकर्णाः १९ कर्णप्रावरणा: २० उल्कामुखा: २१ मेघमुखाः २२ विद्युहन्ता: २३ विद्युजिह्वा: २४ घनदन्ताः २५ लष्टदन्ताः २६ गृढदन्ताः २७
Jain Education Inter
For Private & Personel Use Only
Mainelibrary.org
Page #292
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
॥१४४॥
शुद्धदन्ताः २८, इह एकोरुकादिनामानो द्वीपा: परं 'तात्स्थ्यात्तद्व्यपदेश' इति न्यायान्मनुष्या अप्येकोरुकादय उक्ता यथा पश्चाल-14 प्रतिपत्तो देशनिवासिन: पुरुषा: पञ्चाला इति ॥ तथा चैकोरुकमनुष्याणामेकोरुकद्वीपं पितृच्छिपुराह
मनुष्योकहि णं भंते ! दाहिणिल्लाणं एगोरूमणुस्साणं एगोरूदीवे णामं दीवे पण्णते?, गोयमा! जर्बुद्दीवे देशः १ २ मंदरस्स पव्वयस्स दाहिणेणं चुल्लहिमवंतस्स वासधरपब्वयस्स उत्तरपुरच्छिमिल्लाओ चरिम- |सू०१०९ ताओ लवणसमुदं तिनि जोयणसयाई ओगाहित्ता एत्थ णं दाहिणिल्लाणं एगोरुयमणुस्साणं ए. गुरुयदीवे णामं दीवे पण्णत्ते तिन्नि जोयणसयाई आयामविक्खंभेणं णव एकूणपण्णजोयणसए किंचि विसेसेण परिक्खेवेणं एगाए पउमवरवेदियाए एगेणं च वणसंडेणं सव्वओ समंता संपरिक्खित्ते । सा णं पउमवरवेदिया अट्ट जोयणाई उ8 उच्चत्तेणं पंच धणुसयाई विक्खंभेणं एगूरुयदीवं समंता परिक्वेवेणं पण्णत्ता।तीसेणं पउमवरवेदियाए अयमेयारूवे वण्णावासे पण्णत्ते,
तंजहा-वहरामया निम्मा एवं वेतियावण्णओ जहा रायपसेणईए तहा भाणियव्वो ॥(सू०१०१) 'कहि णं भंते!' इत्यादि, क भदन्त ! दाक्षिणात्यानां इह एकोरुकादयो मनुष्याः शिखरिण्यपि पर्वते विद्यन्ते ते च मेरोरुत्तरदिग्वर्तिन इति तद्व्यवच्छेदार्थ दाक्षिणात्यानामित्युक्तं, एकोरुकमनुष्याणामेकोरुकद्वीप: प्रज्ञप्तः ?, भगवानाह-गौतम! जम्बूद्वीपे द्वीपे | मन्दरपर्वतस्यान्यत्रासम्भवात् अस्मिन् जम्बूद्वीपे द्वीपे इति प्रतिपत्तव्यं, 'मन्दरपर्वतस्य' मेरोईक्षिणेन-दक्षिणस्यां दिशि शुल्लहिमव-15
॥१४४॥ द्वर्पधरपर्वतस्य, क्षुल्लग्रहणं महाहिमवद्वर्षधरपर्वतस्य व्यवच्छेदार्थ, पूर्वस्मात् पूर्वरूपाचरमान्ताद् उत्तरपूर्वेण-उत्तरपूर्वस्यां दिशि लवण-|
CRACCLOCACOCCALCONCCES
Jain Education in
For Private & Personel Use Only
ainelibrary.org
Page #293
--------------------------------------------------------------------------
________________
RAKARE5%95
समुद्रं त्रीणि योजनशतान्यवगाह्यात्रान्तरे क्षुल्लहिमवद्दष्ट्राया उपरि दाक्षिणात्यानामेकोरुकमनुष्याणामेकोरुकद्वीपो नाम द्वीप: प्रज्ञप्तः, स च त्रीणि योजनशतान्यायामविष्कम्भेण समाहारो द्वन्द्वः आयामेन विष्कम्भेन चेयर्थः, नव ‘एकोनपञ्चाशानि' एकोनपञ्चाशदधिकानि योजनशतानि ९४९ परिक्षेपेण, परिमाणगणितभावना--"विक्खंभवग्गदहगुणकरणी वट्टस्स परिरओ होइ” इति करणवशात्स्वयं कर्त्तव्या सुगमत्वात् ।।
सा णं पउमवरवेतिया एगेणं वणसंडेणं सचओ समंता संपरिक्खित्ता । से णं वणसंडे देसूणाई दो जोयणाई चकवालविक्खंभेणं वेतियासमेणं परिक्खेवेणं पण्णत्ते, से णं वणसंडे किण्हे किण्होभासे, एवं जहा रायपसेणइयवणसंडवण्णओ तहेव निरवसेसं भाणियव्वं, तणाण य वण्णगंधफासो सहो तणाणं वावीओ उप्पायपव्वया पुढविसिलापट्टगा य भाणितव्या जाव तत्थ णं बहवे वाणमंतरा देवा य देवीओ य आसयंति जाव विहरंति ॥ (सू० ११०)। 'से णमित्यादि, स एकोरुकनामा द्वीप एकया पद्मवरवेदिकया एकेन वनषण्डेन 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन परिक्षिप्तः, तत्र पद्मवरवेदिकावर्णको बनषण्डवर्णकश्च वक्ष्यमाणजम्बुद्वीपजगत्युपरिपद्मवरवेदिकावनपण्डवर्णकवद् भावनीयः, सच तावद् यावच्चरमं 'आसयंतीति पदम् ।।
एगोरुयदीवस्स णं दीवस्स अंतो बहसमरमणिजे भूमिभागे पण्णत्ते, से जहाणामए आलिंगपुक्वरेति वा, एवं सयणिजे भाणितत्वे जाव पुढविसिलापट्टगंसि तत्थ णं बवे पगुख्यदीवया
-96
जी०च०२५
64%95
Join Education Inter
rainelibrary.org
Page #294
--------------------------------------------------------------------------
________________
ACCOG
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
प्रतिपत्ती मनुष्याधि उद्देशः१
तू०१११
॥१४५॥
मणुस्सा य मणुस्सीओ य आसयंति जाब विहरंति, एगुरुयदीवे णं दीवे तत्य तत्थ देसे तहिं बहवे उद्दालका कोहालका कतमाला णयमाला णमाला सिंगमाला संखमाला दंतमाला सेलमालगा णाम दुमगणा पण्णत्ता समणाउसो! कुसविकुसविसुद्धभक्खमूला मूलमंतो कंदमंतो जाव बीयमंलो पत्तेहि य पुप्फेहि य अच्छपणपडिच्छण्णा सिरीए अतीव २ उवसोभेमाणा उवसोहेमाणा चिट्ठति, एकोन्यदीवेणं दीवे रुक्खा बहवे हेरुयालवणा भेरुयालवणा मेरुयालवणा सेझयालवणा सालवणा सरलवणा सत्तवण्णवणा पूतफलिवणा खजूरिवणा णालिएरिवणा कुसविकुसवि० जाव चिटुंति, एगुरुदीने णं तत्थ २ बहवे तिलया लबया नग्गोधा जाव रायरुक्खा णंदिस्यग्या कुसविकुसवि० जाव चिट्ठति, एगुरुयदीवेणं तत्थ यहओ पउमलयाओ जाव सामलयाओ निचं कुसुमिताओ एवं लयावण्णओ जहा उववाइए जाव पडिरूवाओ, एकोख्यदीवे णं तत्थ २ वहवे सेरियागुम्मा जाब महाजातिगुम्मा ते णं गुम्मा दसवणं कुसुमं कुसुमंति विधूयग्गसाहा जेण वायविधृयग्गसाला एगुरुयदीवस्स बहसमरमणिजभूमिभार्ग मुकपुष्फपुंजोवयारकलियं करेंति, एकोख्यदीवेणं तत्थ २ बहओ वणरातीओ पण्णत्ताओ, ताओ णं वणरातीतो किण्हातो किण्होभासाओ जाव रम्माओ महामेहणिगुरुवभूताओ जाव महतीं गंधद्धर्णि मुयंतीओ पासादीताओ ४ । एगुरुयदीवे तत्थ २ बहवे मत्तंगा णाम दुमगणा पण्णत्ता समणा
-ARCANAKRECORREACOCACANCIES
॥१४५॥
Jan Education
For Private Personel Use Only
jainelibrary.org
Page #295
--------------------------------------------------------------------------
________________
उसो! जहा से चंदप्पभमणिसिलागवरसीधुपवरवारुणिसुजातफलपत्तपुप्फचोयणिज्जा संसारबहुव्वजुत्तसंभारकालसंधयासवा महुमेरगरिहाभदुद्धजातीपसन्नमेल्लगसताउ खजूरमुद्दियासारकाविसायणसुपक्कखोयरसवरसुरावण्णरसगंधफरिसजुत्तबलवीरियपरिणामा मजविहित्थबहुप्पगारा तदेवं ते मत्तंगयावि दुमगणा अणेगबहुविविहवीससापरिणयाए मजविहीए उववेदा फलेहिं पुण्णा वीसंदंति कुसविकुसविसुद्धरुक्खमूला जाव चिट्ठति १। एकोरुए दीवे तत्थ २ बहवो भिंगंगया णाम दुमगणा पण्णत्ता समणाउसो!, जहा से बारगघडकरगकलसककरिपायंकंचणिउदंकवद्भणिसुपविट्टरपारीचसकभिंगारकरोडिसरगथरगपत्तीथालणत्थगववलियअवपदगवारकविचित्तवट्टकमणिवकसत्तिचारुपिणयाकंचणमणिरयणभत्तिविचित्ता भायणविधीए बहुप्पगारा तहेव ते भिंगंगयावि दुमगणा अणेगबहगविविहवीससाए परिणताए भाजणविधीए उववेया फलेहिं पुन्नाविव विसइंति कुसविकुस.जाव चिट्ठति २। एगोरुगदीवे णं दीवे तत्थ २ बहवे तुडियंगा णाम दुमगणा पण्णत्ता समणाउसो!, जहा से आलिंगमुयंगपणवपडहदद्दरगकरडिडिंडिमभंभाहोरंभकणियारखरमुहिमुगुंदसंखियपरिलीवव्वगपरिवाइणिवंसावेणुवीणासु. घोसविवंचिमहतिकच्छभिरगसगातलतालकंसतालसुसंपउत्ता आतोजविधीणिउणगंधव्वसमयकुसलेहिं फंदिया तिहाणसुद्धा तहेव ते तुडियंगयावि दुमगणा अणेगबहुविविधवीससापरि
MANGAONLODGROCEAS
Jain Education
For Private Personel Use Only
W
w.jainelibrary.org
Page #296
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि मलयगि-1 रीयावृत्तिः
३ प्रतिपत्ता मनुष्याधि० उद्देशः१ सू०१११
॥१४६॥
SOCCASSAGAR
णामाए ततविततघणसुसिराए चउबिहाए आतोजविहीए उववेया फलेहिं पुण्णा विसन्ति कुसविकुसविसुद्धरुक्खमूला जाव चिट्ठति ३। एगोरुयदी तत्थ २ बहवे दीवसिहा णाम दुमगणा पण्णत्ता समणाउसो!, जहा से संझाविरागसमए नवणिहिपतिणो दीविया चकवालविंदे पभूयवहिपलित्ताणेहिं धणिउजालियतिमिरमद्दए कणगणिगरकुसुमितपालियातयवणप्पगासो कंचणमणिरयणविमलमहरिहतवणिजुजलविचित्तदंडाहिं दीवियाहिं सहसा पन्जलिऊसवियणिद्धतेयदिप्पंतविमलगहगणसमप्पहाहिं वितिमिरकरसूरपसरिउल्लोयचिल्लियाहिं जावुजलपहसियाभिरामाहिं सोभेमाणा तहेव ते दीवसिहावि दुमगणा अणेगबहुविविहवीससापरिणामाए उज्जोयविधीए उववेदा फलेहिं पुण्णा विसति कुसविकुसवि० जाव चिट्ठति ।। एगुरुयदीवे तत्थ २ बहवे जोतिसिहा णाम दुमगणा पण्णत्ता समणाउसो!, जहा से अचिरुग्गयसरयसूरमंडलपडंत उक्कासहस्सदिप्पंतविजुजालहुयवहनिमजलियनिदंतधोयतत्ततवणिज्जकिंसुयासोयजावासुयणकुसुमविमउलियपुंजमणिरयणकिरणजचहिंगुलुयणिगररूवाइरेगरूवा तहेव ते जोतिसिहावि दुमगणा अणेगबहुविविहवीससापरिणयाए उज्जोयविहीए उववेदा सुहलेस्सा मंदलेस्सा मंदायवलेस्सा कूडाय इव ठाणठिया अन्नमन्नसमोगाढाहिं लेस्साहिं साए पभाए सपदेसे सव्वओ समंता ओभासंति उज्जोवेंति पभासेंति कुसविकुसवि० जाव चिट्ठति
Jain Education
M
ainelibrary.org
Page #297
--------------------------------------------------------------------------
________________
Jain Education Int
५ । एगुरुयदीवे तत्थ २ बहवे चित्तंगा णाम दुमगणा पण्णत्ता समणाउसो !, जहा से पेच्छाघरे विचित्ते रमे वरकुसुमदाममालुजले भसंतमुक्कपुप्फपुंजोवयारकलिए विरलि - विचित्तमसि रिदाममल्ल सिरिसमुदयपगमे गंधिमवेढिमपूरिमसंघाइमेण मल्लेण छेयसिप्पियं विभारतिएण सव्वतो चेव समणुबद्धे पविरललवंतविप्पट्ठेहिं पंचवण्णेहिं कुसुमदामेहिं सोभमाणेहिं सोममाणे वणमालतग्गए चैव दिप्पमाणे तदेव ते चित्तंगयावि दुमगणा अणेगबहुविविहवीससापरिणयाए मल्लविहीए उववेया कुसविकुसवि० जाव चिह्नंति ६ । एगुरुयदीवे तत्थ २ बहवे चित्तरसा णाम दुमगणा पण्णत्ता समणाउसो !, जहा सुगंधवरकलमसालिवि
ganges सारययगुडखंडममेलिए अतिरसे परमण्णे होज उत्तमवण्णगंधमंते रण्णो जहा वा चक्कवहिस्स होज णिउणेहिं सूतपुरिसेहिं सजिएहिं वाकप्पसेअसित्ते इव ओदणे कलमसालिणिज्जत्तिएवि एक्के सव्वप्फमिवसयसगसित्थे अणेगसालणगसंजुत्ते अहवा पsिyoryकखडेसु सक्कए वण्णगंधरसफरिसजुत्तबलविरियपरिणामे इंदियबलपुट्ठिवद्वणे खुपिवासमहणे पहाणे गुलकटियखंडमच्छंडियउवणीए पमोयगे सण्हसमिया भे हवेज परमइहंगसंजुत्ते तव ते चित्तरसावि दुमगणा अणेगबहुविविह्वीससापरिणयाए भोजणविहीए उववेदा कुसविकुसवि० जाव चिह्नंति ७ । एगुरूप दीवे णं तत्थ २ बहवे मणिगंगा नाम दुमगणा प
jainelibrary.org
Page #298
--------------------------------------------------------------------------
________________
प्रतिपत्ती मनुष्या
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
धि०
।
उद्दशः१ दिसू० १११
॥१४७॥
COMCHCOOCOCOCOCCA
पणत्ता समणाउसो!, जहा से हारहारवटणगमउडकुंडलवासुत्तगहेमजालमणिजालकणगजालगमुत्तगउचिइयकडगाखुडियएकावलिकंठसुत्तमंगरिमउरत्थगेवेजसोणिसुत्तगचूलामणिकणगतिलगफुल्लसिद्धत्थयकण्णवालिससिसूरउसभचक्कगतलभंगतुडियहत्थिमालगवलक्खदीणारमालिता चंदमूरमालिता हरिसयकेयूरवलयपालंबअंगुलेज्जगकंचीनेहलाकलावपयरगपायजालघंटियविखिणिरयणोरुजालस्थिगियवरणेउरचलणमालिया कणगणिगरमालिया कंचणमणिरयणभत्तिचित्ता भूसणविधी बहुप्पगारा तहेव ते मणियंगावि दुमगणा अणेगबहुविविहवीससापरिणताए भूखणविहीए उववेया कुसवि० जाव चिह्रति ८ । एमुख्यए दीवे तत्थ २ बहवे गेहागारा नाम दुमगणा पण्णत्ता समणाउसो!, जहा से पागारद्यालगचरियदारगोपुरपासायाकासतलमंडवएगसालबिसालगतिसालगचउरंसचउसालगभघरमोहणघरवलभिधरचित्तसालमालयभत्तिघरवतंसचतुरंसगंदियावत्तसंठियायतपंडुरतलमुंडमालहम्मियं अहव णं धवलहरअद्धमागहविभमसेलसेलसंठियकृडागारद्वसुविहिकोहगअणेगघरसरणलेणआवणविडंगजालचंदणिजूहअपवरकदोवालिचंदसालियरूवविभत्तिकलिता भवणविही बहुविकप्पा तहेव ते गेहागारावि दुमगणा अणेगबहुविविधवीससापरिणयाए सुहारुहणे सुहोत्ताराए सुहनिक्खमणप्पवेसाए दद्दरसोपाणपंतिकलिताए पहरिकाए सुहविहाराए मणोऽणुकूलाए भवणविहीए उववेया कुसवि० जाव
Co-OCOCCASCOCOCOCCC066
womaase
जहालद्धसेलसंव्यिक्डागारातलमुंडमालहम्मियं
॥१४७॥
Jain Education in
For Private Personel Use Only
jainelibrary.org
Page #299
--------------------------------------------------------------------------
________________
ACANCLOCALCU
चिट्ठति । एगोरुयदीवे तत्थ २ बहवे अणिगणा णामं दुमगणा पण्णत्ता समणाउसो! जहा से अणेगसो मंतणुतं कंबलदगुल्लकोसेजकालमिगपट्टचीणंसुयवरणातवारवणिगयतुआभरणचित्तसहिणगकल्लाणगभिंगिणीलकजलबहवण्णरत्तपीतसुकिलमक्खयमिगलोमहेमप्फरुण्णगअवसरत्तगसिंधुओसभदामिलवंगकलिंगनेलिणतंतुमयभत्तिचित्ता वत्थविही बहुप्पकारा हवेज वरपट्टणुग्गता वण्णरागकलिता तहेव ते अणियणावि दुमगणा अणेगबहुविविहवीससापरिणताए बत्थविधीए उववेया कुसविकसवि० जाच चिट्ठति १० । एगोरुयदीवे णं भंते ! दीवे मणुयाणं केरिसए आगारभावपडोयारे पण्णते?, गोयमा! ते णं मणुया अणुवमतरसोमचारुरूवा भोगुत्तमगयलक्खणा भोगसस्सिरीया सुजायसव्वंगसुंदरंगा सुपतिहियकुम्मचारुचलणा रत्तुप्पल पत्तमउयसुकुमालकोजलतला नगनगरसागरमगरचकंकवरंकलक्खणंकियचलणा अणुपुब्बसुसाहतंगुलीया उपणयतणुतंवणिद्धणखा संठियसुसिलिट्ठगूढगुप्फा एणीकुरुविंदावत्तवटाणुपुव्वजंघा समुग्गणिमग्गगूढजाणू गतससणसुजातसण्णिभोरू वरवारणमत्ततुल्लविकमविलासितगती सुजातवरतुरगगुज्झदेसा आइण्णहतोव णिरुवलेवा पमुइयवरतुरियसीहअतिरेगवहियकडी साहयसोणिंदमुसलदप्पणणिगरितवरकणगच्छक(रु)सरिसवरवइरपलितमज्झा उजुयसमसहितसुजातजचतणुकसिणणिद्धआदेजलडहसुकुमालमउयरमणीजरोमराती गंगावत्तपयाहिणावत्ततरंगभंगुरर
RNAMAAR
in Education
For Private Personel Use Only
T
wjainelibrary.org
Page #300
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
॥ १४८ ॥
Jain Education Inter
विकिरणतरुण बोधितअको सायं परमगंभीरवियडणाभी झसविहगसुजातपीणकुच्छी झसोदरा सुइकरणा पम्हवियडणाभा सण्णयपासा संगतपासा सुंदरपासा सुजातपासा मितमाइयपीणरतियपासा अकरुंड्डयकणगरुयगनिम्मलसुजायनिश्वयदेहधारी पसत्यबत्तीसलक्खणधरा कणगसिलातलुज्जलपसत्थसमयलोवचियविच्छिन्नपिहुलवच्छी सिरिवच्छंकियवच्छा पुरवरफ विभुिया भुयगीसरविपुल भोग आयाणफलिहउच्छूढीहबाहू जूयसन्निभपीणरतियपीवरपट्टसंठियसुसिलिट्ठविसिट्टघणथिर सुबद्ध सुनिगूढपव्वसंधी रत्तत लोवइतमज्यमंसलपसत्थलक्खसुजाय अच्छिद्दजालपाणी पीवरवट्टियसुजायकोमलवरंगुलीया तंबतलिणसुचिरुहरणिदणक्खा चंदपाणिलेहा सूरपाणिलेहा संखपाणिलेहा चक्कपाणिलेहा दिसासोअत्थियपाणिलेहा चंदसूर संचक्कदिसासोअत्थियपाणिलेहा अणेगवरलक्खणुत्तमपसत्यसुचिरतियपाणिलेहा वरमहिसवराहसीहसद्दल उस भणागवर पडि पुन्नविउलउन्नतमदखंधा चउरंगुल सुप्पमाणकंबुवर सरिसगीवा अबद्वितसुविभत्तसुजातचित्तमंसूमंसल संठियपसत्थसद्दूलविपुलहणुयाओ तवितसिलप्पवालबिंबफलसन्निभाहरोहा पंडुरससिसगलविमलनिम्मल संखगोखी र फेणद्गरयमुणालिया धवलदंतसेढी अखंडता अफुडियता अविरलता सुजातदंता एगदंत सेढिव्व अणेगदंता हुतवहनिद्धंतघोततत्ततवणिज्जरत्ततलतालुजीहा गरुलाययउज्जतुंगणासा अवदालियपोंडरीयणयणा कोकासितध
३ प्रतिपत्तौ
मनुष्याधि० उद्दशः १
सू० १११
॥ १४८ ॥
inelibrary.org
Page #301
--------------------------------------------------------------------------
________________
Jain Education
onal
वलपत्तलच्छा आणामियचावरुइ लकिण्हपूराइयसंठियसंगत आयत सुजाततणुक सिणनिद्धभुमया अल्लीणप्पमाणजुत्तसरणा सुस्वणा पीणमंसलकबोलदेस भागा अचिरुग्गयबालचंद संठियपसत्थविच्छिन्नसमणिडाला उडवतिपडिपुण्णसोमवदणा छत्तागारुत्तमंगदेसा घणणिचियसुबद्धलक्खगुण्णय कूडागारणिभपिंडियसिस्से दाडिमपुप्फपगासतवणिज सरिसनिम्मलसुजाय के संत केस भूमी सामलिवोंडघणणिचियछोडियमिउविसयपसत्थ सुहुमलक्ग्वणसुगंध सुंदर भुयमोयगभिंगिणीलकजलपट्टभमरगणणिणिकुरुंवनिचिय कुंचियचियपदाहिणात्तमुद्धसिरया लक्खणवंजणगुणोववेया सुजायसुविभत्तसुख्वगा पासाइया दरिसणिज्जा अभिरुवा पडिरूवा, ते णं मणुया हंसस्सरा कचरा नंदिघोसा सीहस्सरा सीहघोसा मंजुस्सरा मंजुघोसा सुस्सरा सुस्सरणिग्धोसा छायाउज्जोतियंगमंगा वज्जरिसभनारायसंघयणा समचउरंससंठाणसंठिया सिणिद्धछवी णिरायंका उत्तम सत्य अइसेसनिस्वगतणू जलमलकलंक सेयर दोसवज्जियसरीरा freeमलेवा अणुलोमवावेगा कंकरगणी कवोतपरिणामा सउणिव्व पोसपिहंत रोरुपरिणता विग्गहियन्नयकुच्छी पउमुप्पलसरिसगंधणिस्साससुरभिवदणा अट्टधणुसयं ऊसिया, तेसिं मणुयाणं चउसद्वि पिट्टिक रंडगा पण्णत्ता समणाउसो !, ते णं मणुया पगतिभहगा पगतिविणीतगा पगतिउवसंता पगतिपयको हमाणमाया लोभा मिउमद्दवसंपण्णा अल्लीणा भदगा विणीता अपिच्छा असंनिहिसं
Page #302
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि. मलयगिरीयावृत्तिः
प्रतिपत्ती
मनुष्याFT धि०
उद्देशः१ हासू०१११
-SCAUSACROCOCCASCARLOCALACE
चया अचंडाविडिमंतरपरिवसणा जहिच्छियकामगामिणो य ते मणुयगणा पण्णत्ता समणाउसो!। तेसिणं भंते! मणुयाणं केवतिकालस्स आहारट्टे समुप्पजति?, गोयमा चउत्थभत्तस्स आहारहे समुप्पजति, एगोरुयमणुईणं भंते! केरिसए आगारभावपडोयारे पण्णत्ते?, गोयमा! ताओणं मणुईओ सुजायसव्वंगसुंदरीओ पहाणमहिलागुणेहिं जुत्ता अचंतविसप्पमाणपउमसूमालकुम्मसंठितविसिहचलणाओ जुम्मिओ पीवरनिरंतरपुट्ठसाहितंगुलीता उण्णयरतियनलिणंव सुइणिद्धणखा रोमरहियवट्टलहसंठियअजहण्णपसत्थलवणअकोप्पजंघजुयला सुणिम्मियसुगूढजाणुमंडलसुबद्धसंधी कयलिक्खंभातिरेगसंठियणिव्वणसुकुमालमउयकोमलअविरलसमसहितसुजातवदृपीवरणिरंतरोरू अहावयवीचीपट्टसंठियपसत्थविच्छिन्नपिहलसोणी वदणायामप्पमाणदुगुणितविसालमंसलगुबद्धजहणवरधारणीतो बजविराइयपसत्थलक्खणणिरोदरा तिवलिवलीयतणुणमियमज्झितातो उजुयसमसहितजच्चतणुकसिणणिद्धआदेजलडहसुविभत्तसुजातकंतसोभतरुइलरमणिजरोमराई गंगावत्तपदाहिणावत्ततरंगभंगुररविकिरणतरुणबोधितअकोसायंतपउमवणगंभीरवियडणाभी अणुभडपसत्थपीणकुच्छी सण्णयपासा संगयपासा सुजायपासा मितमातियपीणरइथपासा अकरंडुयकणगरुयगनिम्मलसुजायणिरुवहयगातलट्ठी कंचणकलससमपमाणसमसहितसुजातलट्टचूचुयआमेलगजमलजुगलबहियअभुषणयरतियसंठियपयोधराओ भुयंगणु
है
॥१४९॥
in Eduentan
For Private Personel Use Only
gaw.jainelibrary.org
Page #303
--------------------------------------------------------------------------
________________
BCARECHES
पुब्बतणुयगोपुच्छवसमसहियणमियआएजललियवाहाओ तंवणहा मंसलग्गहत्था पीवरकोमलवरंगुलीओ णिपाणिलेहा रविससिसंखचक्कसोत्थियसुविभत्तसुविरतियपाणिलेहा पीणुप्रणयकक्ववत्थिदेसा पडिपुण्णगलकबोला चउरंगुलमुप्पमाणकंवुवरसरिसगीवा मंसलसंठियपसस्थहणुया दाडिमपुप्फप्पगासपीवरकुंचियवराधरा सुंदरोत्तरोहा दधिदगरयचंदकुंदवासंतिमउलअच्छि द्दविमलदसणा रत्तुप्पलपत्तमउयसुकुमालतालुजीहा कणय(व)रमुउलअकुडिलअन्भुग्गतउजुतुंगणासा सारदणवकमलकुमुदकुवलयविमुक्कदलणिगरसरिसलक्खणअंकियकंतणयणा पत्तलचवलायनतंबलोयणाओ आणामितचावरुइलकिण्हन्भराइसंठियसंगतआययसुजातकसिणणिभमुया अल्लीणपमाणजुत्तसवणा पीणमट्टरमणिजगंडलेहा चउरंसपसत्थसमणिडाला कोमुतिरयणिकरविमलपडिपुन्नसोमवयणा छत्तुन्नयउत्तिमंगा कुडिलसुसिणिद्धदीहसिरया छत्तज्झयजुगथूभदामिणिकमंडलुकलसवाविसोत्थियपडागजवमच्छकुम्मरहवरमगरसुकथालअंकुसअहावयवीइसुपइट्टकमयूरसिरिदामाभिसेयतोरणमेइणिउदधिवरभवणगिरिवरआयंसललियगतउसभसीहचमरउत्तमपसत्थवत्तीसलक्खणधरातो हंससरिसगतीतो कोतिलमधुरगिरसुस्सराओ कंता सव्वस्स अणुनतातो ववगतवलिपलिया चंगदुब्वण्णवाहीदोभग्गसोगमुक्काओ उच्चत्तेण य नराण थोवृणमूसियाओ सभावसिंगाराचारचारुवेसा संगतगतहसितभणियचेट्ठियविला
ACANCEBCAMERCANCARRC
65%
Jain Education inal
Mr.jainelibrary.org
Page #304
--------------------------------------------------------------------------
________________
प्रतिपत्ती मनुष्या
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥१५॥
उद्देशः १ सू०१११
ससंलावणिउणजुत्तोवयारकुसला सुंदरथणजहणवदणकरचलणणयणमाला वण्णलावण्णजोवणविलासकलिया नंदणवणविवरचारिणीउव्व अच्छराओ अच्छेरगपेच्छणिजा पासाईतातो दरिसणिज्जातो अभिरुवाओ पडिरुवाओ। तासि णं भंते! मणुईणं केवतिकालस्स आहारट्टे समुप्पजति ?, गोयमा! चउत्थभत्तस्स आहारट्टे समुप्पजति । ते णं भंते ! भणुया किमाहारमाहारेंति?, गोयमा! पुढविपुप्फफलाहारा ते मणुयगणा पण्णत्ता समणाउसो!। तीसे णं भंते ! पुढवीए केरिसए आसाए पण्णते?, गोयमा! से जहाणामए गुलेति वा ग्वंडेति वा सकराति वा मच्छंडियाति वा भिसकंदेति वा पप्पडमोयएति वा पुप्फउत्तराइ वा पउमुत्तराइ वा अकोसिताति वा विजताति वा महाविजयाइ वा आयंसोवसाति वा अणोक्साति वा चाउरके गोखीरे चउठाणपरिणए गुडखंडमच्छंडिउवणीए मंदाग्गिकडीए वण्णेणं उववेए जाव फासेणं, भवेतारूवे सिता?. नो इणढे समढे, तीसे णं पुढवीए एत्तो इट्टयराए चेव जाव मणामतराए चेव आसाए णं पण्णत्ते, तेसि णं भंते ! पुष्फफलाणं केरिसए आसाए पण्णत्ते?, गोयमा! से जहानामए चाउरंतचक्कवहिस्स कल्लाणे पवरभोयणे सतसहस्सनिप्फन्ने वण्णेणं उववेते गंधेणं उववेते रसेणं उववेते फासेणं उववेते आसाइणिजे वीसाइणिज्जे दीवणिज्जे बिहणिजे दप्पणिजे मयणिजे सदिबदियगातपल्हायणिजे, भवेतारूवे सिता?,णोतिणटे समझे, तेसिणं पुप्फफलागं एत्तोइट्टतराए चेव जाव आस्साए णं
For Private Personal use only
STEACOCAL
OMGARICROCHEMORROSCOCRACY
॥१५॥
Jain Education
W
ainelibrary.org
Page #305
--------------------------------------------------------------------------
________________
पण्णत्ते । ते णं भंते! मणुया तमाहारमाहारिता कहिं वसहिं उचंति?, गोयमा! मक्खंगहालता णं ते मणुयगणा पण्णत्ता समणाउसो! । तेणं भंते! अक्वा किंसंठिया पण्णत्ता?, गोयमा! कडागारसंठिता पेच्छाघरसंठिता सत्तागारसंठिया झयलंटिया थूभसंठिया तोरणसंठिया गोपुरचेतियपा(या)लगसंठिया अट्टालगसंठिया पासादसंठियाहम्मतलसंठिया गवक्खसंठिया वालग्गपोत्तियसंठिता बलभीसंठिता अण्ण तत्थ बहवे घरभवणसयणासणविसिट्ठसंठाणसंठिता सुहसीयलच्छाया णं ते भगणा पण्णत्ता समणा उमो.। अत्यि णं भंते ! एगोरुयहीवे दीवे गेहाणि या गेहावणाणि वा?, णो तिणढे समझे, मक्खगहालया ते मणुयगणा पण्णत्ता समणाउसो!। अस्थि णं भंते! एगूरूयदीवे २ गामाति वा णगराति का जाव सन्निवेसाति वा?, जो तिणडे समहे, जहिच्छितकामगामिणो ते मणुयगणा पण्णत्ता समणाउसो! । अस्थि णं भंते! एग्रुथदीवे असीति वा मसीइ वा कसीइ वा पणीति वा वणिजाति था?, नो तिणटे समझे, ववगयअसिमसिकिसिपणियवाणिज्जा णं ते मणुयगणा पण्णत्ता समणाउसो! । अस्थि णं भंते! एगूस्यहीये हिरपणेति वा सुवन्नेति था कंसेति वा दसेति वा मणीति वा मुत्तिएति वा विपुलधणकणगरयणमणिमोत्तियसंखसिलप्पवालसंतसारसावएजेति वा?, हंता अस्थि, णो चेव णं तेसिं मणुयाणं तिब्वे ममत्तभावे समुप्पजति । अस्थि णं भंते! एगोरुयदीवे रायाति वा जुवरायाति वा ईसरेति
-01-0- 50xx
-
जी०च०२६
56R
Jain Education Intern
For Private
Personal Use Only
ainelibrary.org
Page #306
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ १५१ ॥
Jain Education Int
वा तलवरेह वा माडंबियाति वा कोडुबियाति वा इन्भाति वा सेट्ठीति वा सेणावतीति वा सत्थवा हाति वा?, णो तिट्टे समट्ठे, ववगयइडीसक्कारा णं ते मणुयगणा पण्णत्ता समणाउसो ! । अत्थि णं भंते! एगूरूयदीवे २ दासाति वा पेसाइ वा सिस्साति वा भयगाति वा भाइलगाइ वा कम्मगरपुरिसाति वा?, नो तिणट्ठे समट्ठे, ववगतआभिओगिता णं ते मणुयगणा पण्णत्ता समणाउसो ! | अस्थि णं भंते! एगोरुयदीवे दीवे माताति वा पियाति वा भायाति वा भइणीति वा भज्जाति वा पुत्ताति वा धूयाइ वा सुमहाति वा?, हंता अस्थि, नो चेव णं तेसि णं मणुयाणं तिब्वे पेमबंधणे समुप्पज्जति, पयणुपेज्जबंधणा णं ते मणुयगणा पण्णत्ता समणाउसो ! । अस्थि णं भंते! एगुरुयदीवे अरीति वा वेरिति वा घातकाति वा वहकाति वा पडिणीताति वा पञ्चमित्ताति वा?, णोतिणट्टे समट्टे, ववगतवेराणुबंधा णं ते मणुयगणा पण्णत्ता समणाउसो ! । अत्थि णं भंते! एगोरुए दीवे मित्ताति वा वर्तसाति वा घडिताति वा सहीति वा सुहियाति वा महाभागाति वा संगतियाति वा?, णो तिट्टे समट्ठे, ववगतपेम्मा ते मणुयगणा पण्णत्ता समणाउसो !। अस्थि णं भंते! एगोरूदीवे आवाहाति वा वीवाहाति वा जण्णाति वा सदाति वा थालिपाकाति वा चेलोवणतणाति वा सीमंतुण्णयणा वा पिति (प्रत ) पिंड निवेदणाति वा?, णो तिणट्टे समट्ठे, ववगतआवाहविवा हजण्णभ हथालिपागचोलोवणतणसीमंतुण्णयणमतपिंडनिवेदणा णं ते मणुयगणा पण्णत्ता सम
३ प्रतिपत्तौ
मनुष्याधि०
उद्देशः १
सू० १११
।। १५१ ।।
jainelibrary.org
Page #307
--------------------------------------------------------------------------
________________
MORMACRECRUSACCOLOCALCOCC
णाउसो!। अस्थि णं भंते! एगोरुयदीवे २ इंदमहाति वा खंदमहाति वा रुद्दमहाति वा सिवमहाति वा वेसमणमहाइ वा मुगुंदमहाति वा णागमहाति वा जक्खमहाति वा भूतमहाति वा कूवमहाति वा तलायणदिमहाति वा दहमहाति वा पव्वयमहाति वा रुक्खरोवणमहाति वा चेइयमहाइ वा थूभमहाति वा?, णो तिणढे समझे, ववगतमहमहिमा णं ते मणुयगणा पण्णत्ता समणाउसो! । अस्थि णं भंते! एगोरुयदीवे दीवे णडपच्छाति वा णदृपेच्छाति वा मल्लपेच्छाति वा मुट्टियपेच्छाइ वा विडंबगपेच्छाइ वा कहगपेच्छाति वा पवगपेच्छाति वा अक्खायगपेच्छाति वा लासगपेच्छाति वा लंग्व० मंखपे० तृणइल्लपे० तुंबवीणपे० कावणपे० मागहपे० जल्लपे०?, णो तिणठे समझे, ववगतकोउहल्ला णं तेमणुयगणा पण्णत्ता समणाउसो!। अत्थिणं भंते ! एगुरुयदीवे सगडाति वा रहाति वा जाणाति वा जुग्गाति वा गिल्लीति वा थिल्लीति वा पिपिल्लीइ वा पवहणाणि वा सिवियाति वा संदमाणियाति वा?, णो तिणट्टे समझे, पादचारविहारिणो णं ते मणुस्सगणा पण्णत्ता समणाउसो! । अत्थि णं भंते! एगूरुयदीवे आसाति वा हत्थीति वा उहाति वा गोणाति वा महिसाति वा खराति वा घोडाति वा अजाति वा एलाति वा?, हंता अस्थि, नो चेवणं तेसिं मणुयाणं परिभोगत्ताए हव्वमागच्छति । अस्थि णं भंते! एगूरुयगदीवे दीवे सीहाति वा वग्घाति वा विगाति वा दीवियाइ वा अच्छाति वा परच्छाति वा परस्सराति वा
वियाति वाजात वा जुगाण्णत्ता समणार
Jain Education
a
l
For Private Personal Use Only
Jw.jainelibrary.org
Page #308
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
॥ १५२ ॥
Jain Education Inte
तरच्छाति वा विडालाइ वा सुणगाति वा कोलसुणगाति वा कोकंतियाति वा ससगाति वा चित्तलाति वा चिल्ललगाति वा?, हंता अस्थि, नो वेव णं ते अण्णमण्णस्स तेसिं वा मणुयाणं fife are a carहं वा उपायति वा छविच्छेदं वा करेंति, पगतिभद्दका णं ते सावयगणा पण्णत्ता समणासो ! । अस्थि णं भंते! एगुरूपदीचे दीवे सालीति वा वीहीति गोधूमाति वा जवाति वा तिलाति वक्त वा?, ता अस्थि, नो चेत्र णं तेसिं भणुयाणं परिभोगताए हवमागच्छंति । अस्थि णं भंते! एगूरुयदीवे दीवे गत्ताइ वा दरीति वा साति वा भिगृति वा उबाति वा विसमेति वा विजलेति वा धूलीति वा रेणूति वा पंकेइ वा चलणीति वा?, णो तिडे सम, एगुरुपदीचे णं दीवे बहुसमरमणिजे भूमिभागे पष्ण से समणाउसो ! । अस्थि णं भंते! एदीवे दीवे खाणूति वा कंटपति वा हीरपति वा सकराति वा तणकयवराति वा पत्तकथवराइ वा असुतीति वा प्रतियाति वा विभवाद वा अचोक्खाति वा?, णो तिणट्टे समट्ठे, बवगयखाणुकंटकही रसकरतणकथवरपत्तकयवर अलुतिपूतियदुभिगंधमचोक्वपरिवज्जिए णं एगुरुपदीवे पण्णत्ते समणाउसो ! । अस्थि णं अंते! एगुरुपदीचे दीवे दंसाति वा मलगाति वा पियाति वा जूताति वा लिक्खाति वा ढंकुणाति वा?, जो तिट्टे समट्टे, ववगतदसमसगपिसुतजूत लिक्खढंकुणपरिवज्जिए णं एगुरुपदीवे पण्णत्ते समणाउसो ! । अत्थि णं भंते! एगुरुवदीवे अहीर वा
३ प्रतिपत्तौ
मनुष्याधि०
उद्देशः १
सू० १११
।। १५२ ।।
jainelibrary.org
Page #309
--------------------------------------------------------------------------
________________
अयगराति वा महोरगाति वा?, हंता अस्थि, नो चेव णं ते अन्नमन्नस्स तेसिं वा मणुयाणं किंचि आवाहं वा पबाहं वा छविच्छेयं वा करेंति, पगइभद्दगा णं ते वालगगणा पण्णत्ता समणाउसो!। अस्थि णं भंते! एगुरुयदीवे गहदंडाति वा गहमुसलाति वा गहगजिताति वा गहजुद्धाति वा गहसंघाडगाति वा गहअवसव्वाति वा अन्भाति वा अन्भरुवाति वा संझाति वा गंधव्वनगराति वा गजिताति वा विजुताति वा उक्कापाताति वा दिसादाहाति वा णिग्घाताति वा पंसुविठ्ठीति वा जुवगाति वा जक्खालित्ताति वा धुमिताति वा महिताति वा रउग्घाताति वा चंदोवरागाति वा सूरोवरागाति वा चंदपरिवेसाइ वा सूरपरिवेसाति वा पडिचंदाति वा पडिसूराति वा इंदधणूति वा उद्गमच्छाति वा अमोहाइ वा कविहसियाइ वा पाईणवायाइ वा पडीणवायाइ वा जाव सुद्धवाताति वा गामदाहाति वा नगरदाहाति वा जाव सण्णिवेसदाहाति वा पाणक्खतजणक्खयकुलक्खयधणक्खयवसणभूतमणारिताति वा?, णो तिणढे समढे । अत्थि णं भंते! एगुरुयदीव दीव डिंबाति वा डमराति वा कलहाति वा बोलाति वा खाराति वा वेराति वा विरुद्धरजाति वा?, णो तिणढे समद्दे, ववगतडिंबडमरकलहबोलखारवेरविरुद्धरजविवजिता णं ते मणुयगणा पण्णत्ता समणाउसो!। अस्थि णं भंते ! एगुरुयदीवे दीवे महाजुहाति वा महासंगामाति वा महासत्यनिवयणाति वा महापरिसवाणाति वा महामधिरवाणाति वा नागवाणाति वा ग्वेण
Jain Education in
For Private & Personel Use Only
A
jainelibrary.org
Page #310
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
5३ प्रतिपत्ती मनुष्याधि० उद्देशः १ सू०१११
॥१५३॥
LoCOACHCOCALCCACOCALCANCLOG
वाणाइ वा तामसवाणा वा दुभूतियाइ वा कुलरोगाति वा गामरोगाति वा णगररोगाति वा मंडलरोगाति वा सिरोवेदणाति वा अच्छिवेदणाति वा कण्णवेदणाति वा णकवेदणाइ वा दंतवेदणाइ वा नखवेदणाइ वा कासाति वा सासाति वा जराति वा दाहाति वा कच्चति वा खसरातिवा कुद्धाति वा कुडाति वा दगराति वा अरिसाति वा अजीरगाति वा भगंदराइ वा इंदग्गहाति वा खंदग्गहाति वा कुमारग्गहाति वा णागग्गहाति वा जक्खग्गहाति वा भूतग्गहाति वा उब्वेयग्गहाति वा धणुग्गहाति वा एगाहियग्गहाति वा बेयाहियगहिताति वा तेयाहियगहियाइ वा चाउत्थगाहियाति वा हिययसूलाति वा मत्थगसूलाति वा पासमूलाइ वा कुच्छिमूलाइ वा जोणिमूलाइ वा गाममारीति वा जाव सन्निवेसमारीति वा पाणक्खय जाव वसणभूतमणारितातिवा?, णो तिणट्टे समढे, ववगतरोगायंका णं ते मणुयगणा पण्णत्ता समणाउसो!। अस्थि णं भंते ! एगुरूयदीवे दीवे अतिवासाति वा मंदवासाति वा सुट्टीइ वा मंदवट्टीति वा उद्दवाहाति वा पवाहाति वा दगुब्भेयाइ वा दगुप्पीलाइ वा गामवाहाति वा जाव सन्निवेसवाहाति वा पाणक्खय० जाव वसणभूतमणारिताति वा?, णो तिणढे समझे, ववगतदगोवद्दवा णं ते मणुयगणा पण्णत्ता समणाउसो! । अस्थि णं भंते! एगुरूयदीवे दीवे अयागराति वा तम्बागराइ वा सीसागराति वा सुवण्णागराति वा रतणागराति वा वइरागराइ वा वसुहाराति वा हिरण्णवासाति वा सुवण्ण
NOCOCALCOCOCCASCOCALOCAL
॥१५३॥
Jain Education int
.
For Private 3 Personal Use Only
S
ainelibrary.org
Page #311
--------------------------------------------------------------------------
________________
%250*5-455
अपघाति वा महणीति वा सुकाला
RANGALASACREGALAAG
पहीणसेउयाइ वासचयाइ वा निधी
वासाति वा रयणवासाति वा वइरवासाति वा आभरणवासाति वा पत्तवासाति वा पुष्फवासाति वा फलवासाति वा बीयवासा० मल्लवासा गंधवासा. वण्णवासा० चुण्णवासा० खीरवुट्ठीति वा रयणवुट्ठीति वा हिरण्णवुट्टीति वा सुवण्ण तहेव जाव चुण्णवुट्ठीति वा सुकालाति वा दुकालाति वा सुभिक्खाति वा दुभिक्खाति वा अप्पग्घाति वा महग्याति वा कयाइ वा महाविक्कयाइ वा सण्णिहीइ वा सचयाइ वा निधीइ वा निहाणाति वा चिरपोराणाति वा पहीणसामियाति वा पहीणसेउयाइ वा पहीणगोत्तागाराई वा जाई इमाई गामागरणगरखेडकब्बडमडंबदोणमुहपट्टणासमंसंवाहसन्निवेसेसु सिंघाडगतिगचउक्कचच्चरचउमुहमहापहपहेसु णगरणिडमणसुसाणगिरिकंदरसन्तिसेलोवट्ठाणभवणगिहेसु सन्निक्खित्ताई चिट्ठति, नो तिणढे समढे । एगुरुयदीवेणं भंते! दीवे मणुयाणं केवतियं कालं ठिती पण्णत्ता ?, गोयमा! जहन्नेणं पलिओवमस्स असंखेजइभागं असंखेजतिभागेण ऊणगं उक्कोसेण पलिओवमस्स असंखेजतिभागं । ते णं भंते! मणुया कालमासे कालं किच्चा कहिं गच्छंति कहिं उववजंति?, गोयमा! ते णं मणुया छम्मासावसेसाउया मिहुणताई पमवंति अउणासीई राइंदियाई मिहुणाई सारक्वंति संगोविंति य, सारक्वित्ता २ उस्ससित्ता निस्ससित्ता कासित्ता छीतित्ता अकिट्टा अव्वहिता अपरियाविया [पलिओवमस्स असंखिजइभागं परियाविय] सुहंसुहेणं कालभासे कालं किचा अन्नयरेसु देवलोएसु
जन
4
%EOCRep
Jain Education
For Private Personal use only
A
jainelibrary.org
Page #312
--------------------------------------------------------------------------
________________
%95
३ प्रतिपत्ती मनुष्या
श्रीजीवाजीवाभि० मलयगिगयावृत्तिः
। धि०
-6-4
उद्देशः१ सू०१११
॥१५४॥
NAGARIBACCALCCASE
देवत्ताए उववत्तारो भवन्ति, देवलोयपरिग्गहा णं ते मणुयगणा पण्णत्ता समणाउसो! ॥ कहिणं भंते! दाहिणिल्लाणं आभासियमगुस्साणं आभासियदीवे णामं दीवे पण्णत्ते?, गोयमा! जंबूद्दीवे दीवे चुल्लहिमवंतस्स वासघरपव्वतस्स दाहिणपुरच्छिमिल्लातो चरिमंतातो लवणसमुदं तिन्नि जोयण सेसं जहा एगुरूयाणं णिरवसेसं सव्वं ॥ कहि णं भंते !! दाहिणिल्लाणं णंगोलिमणुस्साणं पुच्छा, गोयमा! जंबूद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणणं चुल्लहिमवंतस्स वासधरपव्वयस्स उत्तरपुरच्छिमिल्लातो चरिमंतातो लवणसमुदं तिणि जोयणसताई सेसं जहा एगुरुयमणुस्साणं ॥ कहि णं भंते ! दाहिणिल्लाणं वेसाणियमणुस्साणं पुच्छा, गोयमा! जंबूहीवे दीवे मंदरस्स पव्वयस्स दाहिणणं चुल्लहिमवंतस्स वासधरपव्वयस्स दाहिणपञ्चस्थिमिल्लाओ चरिमंताओ लवणसमुई तिणि जोयण सेसं जहा एगुरुयाणं ॥ (सू०१११) 'एगोरुयदीवस्स णं भंते!' इत्यादि, एकोरुकद्वीपस्य णमिति पूर्ववत् भदन्त ! 'कीदृशः' क इव दृश्य: 'आकारभावप्रत्यवतार भूम्यादिस्वरूपसम्भवः प्रज्ञप्तः ?, भगवानाह-गौतम! एकोरुकद्वीपे 'बहुसमरमणीयः' प्रभूतसम: सन् रम्यो भूमिभाग: प्रज्ञप्तः । 'से जहानामए आलिंगपुक्खरेइ वा' इत्यादिरुत्तरकुरुगमस्तावदनुसतव्यो यावदनुसजनासूत्र, नवरमत्र नानात्वमिदं-मनुष्या अष्टौ | धनुःशतान्युच्छ्रिता वक्तव्याश्चतुःषष्टिः पृष्टकरण्डका:-पृष्ठवंशाः, बृहत्प्रमाणानां हि ते बहवो भवन्ति, एकोनाशीतिं च रात्रिन्दिवानि स्वापत्यान्यनुपालयन्ति, स्थितिस्तेषां जघन्येन देशोन: पल्योपमासवये यभागः, एतदेव व्याचष्टे-पल्योपमासयेयभागन्यूनः, उत्कर्षत:
56-05-56-05-1562
॥ १७४॥
JainEducation
p
al
For Private Personel Use Only
Airw.jainelibrary.org
Page #313
--------------------------------------------------------------------------
________________
KAMASCAMERA
8 परिपूर्ण: पल्योपमासङ्ख्येयभागः ॥ 'कहि णं भंते !' इत्यादि, क भदन्त ! दाक्षिणात्यानामाभाषिकमनुष्याणामाभाषिकद्वीपो नाम
द्वीपः प्रज्ञप्तः ?, भगवानाह-गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणेन-दक्षिणस्यां दिशि झुल्लहिमवतो वर्षधरपर्वतस्य पूर्व-16 स्माञ्चरमान्तात् 'दक्षिणपूर्वेण' दक्षिणपूर्वस्यां दिशि लवणसमुद्रं क्षुल्लहिमवईष्ट्राया उपरि त्रीणि योजनशतान्यवगाह्यात्रान्तरे दंष्ट्राया उपरि दाक्षिणात्यानामाभाषिकमनुष्याणामाभाषिकद्वीपो नाम द्वीपः प्रज्ञप्तः, शेषवक्तव्यता एकोरुकवद्वक्तव्या यावस्थितिसूत्रम् ।। 'कहि णं भंते!' इत्यादि, क भदन्त ! दाक्षिणात्यानां नाङ्गोलिकमनुष्याणां नाङ्गोलिकद्वीपो नाम द्वीपः प्रज्ञप्तः?, भगवानाह-गौतम ! जम्बूद्वीपे द्वीपे मंदरस्य पर्वतस्य 'दक्षिणेन' दक्षिणस्यां दिशि क्षुल्लहिमवतो वर्षधरपर्वतस्य पाश्चात्याञ्चरमान्ताद् 'दक्षिणपश्चिमेन' दक्षिणपश्चिमायां | |दिशि लवणसमुद्रं त्रीणि योजनशतान्यवगाह्यात्रान्तरे दंष्ट्राया उपरि दाक्षिणात्यानां नाङ्गोलिकमनुष्याणां नाङ्गोलिकद्वीपो नाम द्वीपः प्रज्ञप्तः, है शेष यथैकोरुकाणां तथा वक्तव्यं यावस्थितिसूत्रम् ॥ 'कहि णं भंते !' इत्यादि, क भदन्त ! वैशालिकमनुष्याणां वैशालिकद्वीपो नाम
द्वीपः प्रज्ञप्तः ?, भगवानाह-गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य 'दक्षिणेन' दक्षिणस्यां दिशि क्षुल्लहिमवतो वर्षधरपर्वतस्य पाश्चात्याच्चरमान्ताद् 'उत्तरपश्चिमेन' उत्तरपश्चिमायां दिशि लवणसमुद्रं त्रीणि योजनशतान्यवगायात्रान्तरे दंष्ट्राया उपरि वैशालिकमनुघ्याणां वैशालिकद्वीपो नाम द्वीपः प्रज्ञप्तः, शेषमेकोरुकवद् वक्तव्यं यावस्थितिसूत्रम् ।।
कहि णं भंते ! दाहिणिल्लाणं हयकपणमस्साणं हयकपणदीवे णाम दीवे पण्णत्ते?, गोयमा! एगुरूयदीवस्स उत्तरपुरच्छिमिल्लातो चरिमंतातो लवणसमुहं चत्तारि जोयणसयाई ओगाहित्ता एत्थ णं दाहिणिल्लाणं हयकण्णमणुस्साणं हयकण्णदीवे णामं दीवे पण्णत्ते, चत्तारि जोयणसयाई
BGABADCk
SHARMACSCR-60
Jan Education
For Private Personel Use Only
Sr.jainelibrary.org
Page #314
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभिः मलयगिरीयावृत्तिः
३ प्रतिपत्ती मनुष्या
धि०
उद्देशः१ सू०११२
॥१५५॥
आयामविक्खंभेणं वारस जोयणसया पन्नही किंचिविसेसूणा परिक्वेवेणं, से णं एगाए पउमवरवेतियाए अवसेसं जहा एगुरूयाणं । कहि णं भंते! दाहिणिल्लाणं गजकण्णमणुस्साणं पुच्छा, गोयमा! आभासियदीवस्स दाहिणपुरच्छिमिल्लातो चरिमंतातो लवणसमुई चत्तारि जोयणसताई सेसं जहा हयकण्णाणं । एवं गोकण्णमणुस्साणं पुच्छा। वेसाणितदीवस्स दाहिणपञ्चस्थिमिल्लातो चरिमंतातो लवणसमुदं चत्तारि जोयणसताई सेसं जहा हयकण्णाणं । सकुलिकण्णाणं पुच्छा, गोयमा! णंगोलियदीवस्स उत्तरपञ्चस्थिमिल्लातो चरिमंतातो लवणसमुदं चत्तारि जोयणसताई सेसं जहा हयकण्णाणं । आतंसमुहाणं पुच्छा, हतकण्णयदीवस्स उत्तरपुरच्छिमिल्लातो चरिमंतातो पंच जोयणसताई ओगाहित्ता एत्थ णं दाहिणिल्लाणं आयंसमुहमणुस्साणं आयंसमुहदीवे णामं दीवे पण्णत्ते, पंच जोयणसयाई आयामविक्खंभेणं, आसमुहाईणं छ सया, आसकन्नाईणं सत्त, उक्कामुहाईणं अट्ट, घणदंताइणं जाव नव जोयणसयाई.-एगूमयपरिक्वेवो नव चेव सयाई अउणपन्नाई। बारसपन्नट्ठाई हयकण्णाईणं परिक्खेवो ॥१॥ आयंसमुहाईणं पन्नरसेकासीए जोयणसते किंचिविसेसाधिए परिक्खेवेणं, एवं एतेणं कमेणं उवउञ्जिऊण तव्या चत्तारि चत्तारि एगपमाणा, णाणत्तं ओगाहे, विक्खंभे परिक्खेवे पढमबीतततियचउक्काणं उग्गहो विक्खंभो परिक्खेवो भणितो, चउत्थचउक्के छजोयणसयाई आयामविक्खंभेणं अट्टारसत्ताणउते जोयणसते विक्खंभेणं । पंचम
॥१५५॥
Jain Education inte
N
ainelibrary.org
Page #315
--------------------------------------------------------------------------
________________
चउक्के सत्त जोयणसताई आयामविक्खंभेणं बावीसं तेरसोत्तरे जोयणसए परिक्खेवेणं। छट्टचउक्के अट्ठजोयणसताई आयामविक्खंभेणं पणुवीसं गुणतीसजोयणसए परिक्खेवेणं । सत्तमचउक्के नवजोयणसताई आयामविक्खंभेणं दो जोयणसहस्साइं अट्ठ पणयाले जोयणसए परिक्खेवेणं । जस्स य जो विक्खंभो उग्गहो तस्स तत्तिओ चेव । पढमाइयाण परिरतो जाण सेसाण अहिओ उ ॥१॥ सेसा जहा एगुरूयदीवस्स जाव सुद्धदंतदीवे देवलोकपरिग्गहा णं ते मणुयगणा पण्णत्ता समणाउसो! ॥ कहि णं भंते! उत्तरिल्लाणं एगुरूयमणुस्साणं एगुरुयदीवे णामं दीवे पपणते?, गोयमा! जंबूहीवे दीवे मंदरस्स पब्वयस्स उत्तरेणं सिहरिस्स वासधरपव्ययस्त उत्तरपुरच्छिमिल्लाओ चरिमंताओ लवणसमुई तिणि जोयणसताई ओगाहित्ता एवं जहा दाहिणिल्लाण तहा उत्तरिल्लाण भाणितव्वं, णवरं सिहरिस्स वासहरपव्वयस्स विदिसासु, एवं जाव सुद्धदंतदीवेत्ति जाव सेत्तं अंतरदीवका ॥ (सू० ११२)। से किं तं अकम्मभूमगमणुस्सा?, २ तीसविधा पण्णत्ता, तंजहा-पंचहिं हेमवएहिं, एवं जहा पण्णवणापदे जाव पंचहिं उत्तरकुरूहिं, सेत्तं अकम्मभूमगा। से किं तं कम्मभूमगा?, २ पपणरसविधा पण्णत्ता, तंजहा-पंचहिं भरहेहिं पंचहिं एरवएहिं पंचहिं महाविदेहेहि, ते समासतो दुविहा पण्णत्ता, तंजहा-आयरिया मिलेच्छा, एवं जहा पण्णवणापदे जाव सेत्तं आयरिया, सेत्तंगम्भवतिया, सेत्तं मणुस्सा॥ (१० ११३)
Jain Education in
For Private Personal Use Only
w.jainelibrary.org
Page #316
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ १५६ ॥
Jain Education
४
'कहि णं भंते!' इत्यादि, क्क भदन्त ! ह्यकर्णमनुष्याणां ह्यकर्णद्वीपो नाम द्वीपः प्रज्ञप्तः ?, भगवानाह - गौतम ! एकोरुकद्वीपस्य पूर्वस्माच्चरमान्ताद् उत्तरपूर्वस्यां दिशि लवणसमुद्रं चत्वारि योजनशतान्यवगाह्यात्रान्तरे क्षुल्लहिमवदंष्ट्राया उपरि जम्बूद्वीपवेदिकान्तादपि चतुर्योजनशतान्तरे दाक्षिणात्यानां हयकर्णमनुष्याणां हयकर्णद्वीपो नाम द्वीपः प्रज्ञप्तः, स च चत्वारि योजनशतान्यायामविष्कम्भेन द्वादश पञ्चषष्ठानि योजनशतानि किञ्चिद्विशेपाधिकानि परिक्षेपेण, शेषं यथैकोरुकमनुष्याणां । एवमाभापिकद्वीपस्य पूर्वस्माच्चरमान्तादक्षिणपूर्वस्यां दिशि चत्वारि योजनशतानि लवणसमुद्रमवगाह्यात्रान्तरे हिमवदंष्ट्राया उपरि जम्बूद्वीपवेदिकान्ताच्चतुर्योजनशतान्तरे गजकर्ण मनुष्याणां गजकर्णो द्वीपो नाम द्वीपः प्रज्ञप्तः, आयामविष्कम्भपरिधिपरिमाणं हयकर्णद्वीपवत् । नाङ्गोलिकद्वीपस्य पश्चिमाञ्चरमान्ताद्दक्षिणपश्चिमेन चत्वारि योजनशतानि लवणसमुद्रमवगाह्यात्रान्तरे हिमवदंष्ट्राया उपरि जम्बूद्वीपवेदिकान्ताच्चतुर्योजनशतान्तरे गोकर्ण मनुष्याणां गोकर्णद्वीपो नाम द्वीपः प्रज्ञप्तः, आयामविष्कम्भपरिधिपरिमाणं हयकर्णद्वीपवत् । वैशालिकद्वीपस्य पश्चिमाचरमान्ताद् उत्तरपश्चिमायां दिशि लवणसमुद्रमवगाह्य चत्वारि योजनशतानि अत्रान्तरे हिमवदंष्ट्राया उपरि जम्बूद्वीपवेदिकान्ताच्चतुर्योजनशतान्तरे दाक्षिणात्यानां शष्कुलीकर्णमनुष्याणां शष्कुलीकर्णद्वीपो नाम द्वीपः प्रज्ञप्तः, आयामविष्कम्भपरिधिपरिमाणं ह्यकर्णद्वीपवत्, पद्मवरवेदिकावनपण्डमनुष्यादिखरूपं च समस्तमेकोरुकद्वीपवत् । एवमेतेनाभिलापेनामीपां हयकर्णादीनां चतुर्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु पथ्य योजनशतानि लवणसमुद्रमवगाह्य पञ्च योजनशतायामविष्कम्भा एकाशीत्यधिकपञ्चदशयोजनशतपरिक्षेपाः पद्मववेदिकावनपण्डमण्डितबाह्यप्रदेशा जम्बूद्वीपवेदिकान्तात्पश्वयोजनशतप्रमाणान्तरा आदर्शमुखमेण्डमुखायोमुखगोमुखनामानश्चत्वारो द्वीपा वक्तव्याः, तद्यथा-यकर्णस्य परत आदर्शमुख गजकर्णस्य परतो मेण्डमुखो गोकर्णस्य परतोऽयोमुखः शष्कुलीकर्णस्य परतो गोमुखः ।
३ प्रतिपत्तौ मनुष्याधि०
उद्देशः १
सू० ११३
॥ १५६ ॥
w.jainelibrary.org
Page #317
--------------------------------------------------------------------------
________________
एतेषामप्यादर्शमुखादीनां चतुर्णा द्वीपानां परतो भूयोऽपि यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं लवणसमुद्रं षट् षड् योजनशतान्यवगाह्य षड्योजनशतायामविष्कम्भाः सप्तनवत्यधिकाष्टादशयोजनशतपरिक्षेपाः पद्मवरवेदिकावनषण्डमण्डितपरिसरा जम्बूद्वीपवेदिकान्तात् पड्यो
जनशतप्रमाणान्तरा अश्वमुखहस्तिमुखसिंहमुखव्याघ्रमुखनामानश्चत्वारो द्वीपा वक्तव्याः, तद्यथा-आदर्शमुखस्य परतोऽश्वमुखः, मेण्डमु-18 सखस्य परतो हस्तिमुखः, अयोमुखस्य परतः सिंहमुखः, गोमुखस्य परतो व्याघ्रमुखः । एतेषामश्वमुखादीनां चतुर्णा द्वीपानां परतो य
थाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं सप्त सप्त योजनशतानि लवणसमुद्रमवगाह्य सप्तयोजनशतायामविष्कम्भास्त्रयोदशाधिकद्वाविंशतियोजनशतपरिरया: पद्मवरवेदिकावनषण्डसमवगूढाः जम्बूद्वीपवेदिकान्तात्सप्तयोजनशतप्रमाणान्तरा अश्वकर्णहरिकर्णाकर्णकर्णप्रावरणनामा-18 नश्चत्वारो द्वीपा बोध्या:, तद्यथा-अश्वमुखस्य परतोऽश्वकर्णः हस्तिमुखस्य परतो हरिकर्णः सिंहमुखस्य परतोऽकर्ण: व्याघ्रमुखस्य परतः कर्णप्रावरणः, तत एतेषामप्यश्वकर्णादीनां चतुर्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकमष्टौ अष्टौ योजनशतानि लवणसमुद्रमवगाह्याष्टयोजनशतायामविष्कम्भा एकोनत्रिंशदधिकपञ्चविंशतियोजनशतपरिक्षेपाः पद्मवरवेदिकावनखण्डमण्डितपरिसरा जम्बूद्वीपवेदिकान्तादृष्टयोजनशतप्रमाणान्तरा उल्कामुखमेघमुख विद्यन्मुख विद्युहन्ताभिधानाश्चत्वारो द्वीपा वक्तव्याः, तद्यथा-अश्वकर्णस्य परत उल्कामुखः हरिकर्णस्य परतो मेघमुखः अकर्णस्य परतो विद्युन्मुखः कर्णप्रावरणस्य परतो विद्युदन्तः, एतेषामप्युल्कामुखादीनां चतुणी द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं नव नव योजनशतानि लवणसमुद्रमवगाह्य नवनवयोजनशतायामविष्कम्भाः
पञ्चचत्वारिंशदधिकाष्टाविंशतियोजनशतपरिक्षेपाः पद्मवरवेदिकावनखण्डसमवगूढा जम्बूद्वीपवेदिकान्तात् नवयोजनशतप्रमाणान्तरा जी०च०२७
घनदन्तलष्टदन्तगूढदन्तशुद्धदन्तनामानश्चत्वारो द्वीपाः, तद्यथा-उल्कामुखस्य परतो धनदन्तः मेघमुखस्य परतो लष्टदन्तः विद्युन्मु
Jain Education Intel
For Private Personal Use Only
R
ainelibrary.org
Page #318
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
॥१५७॥
खस्य परता गूढदन्तः विद्युहन्तस्य परत: शुद्धदन्तः । एतेषामेव द्वीपानामवगाहायामविष्कम्भपरिरयपरिमाणसङ्ग्रहगाथाषटुमाह-"प-II प्रतिपत्तों ढमंमि तिन्नि उ सया सेसाण सउत्तरा नव उ जाव । ओगाहं विक्खंभं दीवाणं परिरयं वोच्छं ॥ १ ॥ पढमचउक्कपरिरया बीयच- मनुष्याउक्कस्स परिरओ अहिओ। सोलेहिं तिहि उ जोयणसएहिं एमेव सेसाणं ॥ २ ॥ एगोरुयपरिखेवो नव चेव सयाई अउणपण्णाई। धिकारः | बारस पण्णट्ठाई यकण्णाणं परिक्खेवो ॥ ३ ॥ पणरस एकासीया आयंसमुहाण परिरओ होइ । अट्ठार सत्तनउया आसमुहाणं उद्देशः१ | परिक्खेवो ॥४॥ बावीसं तेराई परिखेवो होइ आसकन्नाणं । पणुवीस अउणतीसा उक्कामुहपरिरओ होइ ।। ५॥ दो चेव सहस्साई अटेव सू०११३ सया हवंति पणयाला। घणदंतद्दीवाणं विसेसमहिओ परिक्खेवो ॥६॥” व्याख्या-प्रथमे द्वीपचतुष्के चिन्त्यमाने त्रीणि योजनशतान्यवगाहनां-लवणसमुद्रावगाहं विष्कम्भं च, विष्कम्भग्रहणादायामोऽपि गृह्यते तुल्यपरिमाणत्वात् , जानीहि इति क्रियाशेषः, शेषाणां द्वीपचतुष्कानां शतोत्तराणि त्रीणि त्रीणि शतानि अवगाहनाविष्कम्भं तावजानीयाद् यावन्नव शतानि, तद्यथा-द्वितीयचतुष्के चत्वारि
शतानि, तृतीये पश्च शतानि, चतुर्थे षट् शतानि, पञ्चमे सप्त शतानि, षष्ठेऽष्टौ शतानि, सप्तमे नव शतानि, अत ऊर्द्ध द्वीपानामेकोरुक-12 |प्रभृतीनां 'परिरयं' परिरयप्रमाणं वक्ष्ये । प्रतिज्ञातमेव निर्वाहयति-पढमचउक्के'त्यादि, 'प्रथमचतुष्के परिरयात्' प्रथमद्वीपच-18 तुष्के परिरयपरिमाणात् द्वितीयचतुष्कस्य-द्वितीयद्वीपचतुष्टयस्य परिरयः-परिरयपरिमाणमधिक: षोडशैः षोडशोत्तरैत्रिभिर्योजनशतैः, 'एवमेव' अनेनैव प्रकारेण शेषाणां'द्वीपानां' द्वीपचतुष्कानां परिरयपरिमाणमधिकं पूर्वपूर्वचतुष्कपरिरयपरिमाणादवसातव्यम् , एतदेव चैतेन दर्शयति-'एकोरुये'त्यादि 'एकोरुकपरिक्षेपे' एकोकोपलक्षितप्रथमद्वीपचतुष्कपरिक्षेपे नव शतानि एकोनपञ्चाशानि-एको-||॥१५॥ नपञ्चाशदधिकानि । ततत्रिपु योजनशतेषु पोडशोत्तरेषु प्रक्षिप्तेषु 'हयकण्णाण'मिति वचनात् हयकर्णप्रमुखाणां द्वितीयानां चतुणी |
Jain Education Intel
For Private & Personel Use Only
Mainelibrary.org
Page #319
--------------------------------------------------------------------------
________________
oilद्वीपानां परिक्षेपो भवति, स च द्वादश योजनशतानि पञ्चषष्टानि-पञ्चषष्ट्यधिकानि । तत्रापि त्रिषु योजनशतेषु षोडशोत्तरेषु
प्रक्षिप्तेषु 'आर्यसमुहाणं'ति आदर्शमुखप्रमुखाणां तृतीयानां चतुर्णा द्वीपानां परिरयपरिमाणं भवति, तच्च पञ्चदश योजनशतान्येकाशीयधिकानि । ततो भूयोऽपि त्रिषु योजनशतेषु पोडशोत्तरेषु प्रक्षिप्तेषु 'आसमुहाणं'ति अश्वमुखप्रभृतीनां चतुर्थानां चतुर्णी द्वीपानां परिक्षेपः, तद्यथा-अष्टादश योजनशतानि सप्तनवतानि-सप्तनवत्यधिकानि । तेष्वपि त्रिषु योजनशतेषु पोडशोत्तरेषु प्रक्षिप्तेषु 'आसकण्णाणं'ति अश्वकर्णप्रमुखाणां पञ्चानां चतुर्णा द्वीपानां परिक्षेपो भवति, तद्यथा-द्वाविंशतियोजनशतानि त्रयोदशानि-त्रयोदशाधिकानि । ततो भूयोऽपि त्रिषु योजनशतेषु पोडशोत्तरेषु प्रक्षिप्तेषु 'उल्कामुखपरिरयः' उल्कामुखषष्ठद्वीपचतुष्कपरिरयपरिमाणं भवति, तद्यथा-पञ्चविंशतियोजनशतानि एकोनत्रिंशानि-एकोनत्रिंशदधिकानि । तत: पुनरपि त्रिषु योजनशतेषु षोडशोत्तरेषु प्रक्षिप्लेषु 'घनदन्तद्वीपस्य' (पानां) घनदन्तप्रमुखसप्तमद्वीपचतुष्कस्य परिक्षेपः, तद्यथा-द्वे सहस्रे अष्टौ शतानि पञ्चचत्वारिंशानि-पञ्चचत्वारिंशदधिकानि 'विसेसमहिओं' इति किञ्चिद्विशेषाधिकः अधिकृत: परिक्षेपः, पञ्चचत्वारिंशानि किञ्चिद्विशेषाधिकानीति भावार्थः, इदं च पदमन्तेऽभिहितत्वात्सर्वत्राप्यभिसम्बन्धनीयं, तेन सर्वत्रापि किञ्चिद्विशेषाधिकमुक्तरूपं परिरयपरिमाणमवसातव्यं । तदेव|मेते हिमवति पर्वते चतसृषु विदिक्षु व्यवस्थिताः सर्वसङ्ख्ययाऽश्राविंशतिः, एवं हिमवत्तुल्यवर्णप्रमाणपद्मादप्रमाणायामविष्कम्भावगाहपुण्डरीकहदोपशोभिते शिखरिण्यपि पर्वते लवणोदार्णवजलसंस्पर्शादारभ्य यथोक्तप्रमाणान्तराश्चतसृषु विदिक्षु एकोरुकादिनामानोऽक्षणापान्तरालायामविष्कम्भा अष्टाविंशतिसङ्ख्या द्वीपा वेदितव्याः, तथा चाह-“कहि णं भंते ! उत्तरिल्लाणं एगोरुयमणुस्साणं एगोरुयदीवे णामं दीवे पण्णत्ते ?, गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं सिहरिपव्वयस्स पुरच्छिमिल्लाओ चरिमंताओ
Jan Education in
For Private
Personal Use Only
Mainelibrary.org
Page #320
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
।। १५८ ।।
Jain Education Inte
लवणसमुदं तिन्नि जोयणसयाई ओगाहित्ता तत्थ णं उत्तरिल्लाणं एगोरुयमणुस्साणं एगोरुयदीवे नामं दीवे पण्णत्ते" इत्यादि सबै तदेव, नवरमुत्तरेण विभाषा कर्त्तव्या, सर्वसङ्ख्यया पट्पञ्चाशदन्तरद्वीपाः, उपसंहारमाह - 'सेत्तमंतरदीवगा' ते एतेऽन्त रद्वीपकाः । अकर्मभूमकाः कर्मभूमकाश्च यथा प्रज्ञापनायां प्रथमे प्रज्ञापनाख्ये पदे तथैव वक्तव्या यावत् 'सेत्तं चरित्तारिया से मणुस्सा' इति पदम्, इह तु ग्रन्थगौरवभयान्न लिख्यत इति, उपसंहारमाह - 'सेत्तं मणुस्सा' त एते मनुष्याः ॥ तदेवमुक्ता मनुष्याः, सम्प्रति |देवानभिधित्सुराह—
से किं तं देवा ?, देवा चउब्विहा पण्णत्ता, तंजहा - भवणवासी वाणमंतरा जोइसिया वेमाणिया ( सू० ११४ ) से किं तं भवणवासी, २ दसविहा पण्णत्ता, तंजहा- असुरकुमारा जहा पण्णवणापदे देवा भेओ तहा भाणितव्वो जाव अणुत्तरोववाइया पंचविधा पण्णत्ता, तंजहा - विजयवेजयंत जाव सव्वट्टसिद्धगा, सेत्तं अणुत्तरोववातिया ॥ (सू० ११५) कहि णं भंते ! भवणवासिदेवाणं भवणा पन्नत्ता ?, कहि णं भंते! भवणवासी देवा परिवसंति ?, गोयमा ! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए, एवं जहा पण्णवणाए जाव भवणवासाइता, त(ए) त्थणं भवणवासीणं देवाणं सत्त भवणकोडीओ बावत्तरि भवणावाससयसहस्सा भवतित्तिमक्खाता, तत्थणं बहवे भवणवासी देवा परिवसंति-असुरा नाग सुवन्ना य जहा पण्णवणाए जाव विहरति ॥ (सू० ११६) कहि णं भंते! असुरकुमाराणं देवाणं भवणा प०१, पुच्छा, एवं जहा पण्णवणाठाणपदे
३ प्रतिपत्तौ देवाधि
कारः
उद्देशः १ सू० ११६
॥ १५८ ॥
jainelibrary.org
Page #321
--------------------------------------------------------------------------
________________
Jain Education
जाव विहरति ॥ कहि णं भंते! दाहिणिल्लाणं असुरकुमारदेवाणं भवणा पुच्छा, एवं जहा ठाणपढ़े जाव चमरे, तत्थ असुरकुमारिंदे असुरकुमारराया परिवसति जाव विहरति ॥ ( सू० ११७)
'से किं त' मित्यादि, अथ के ते देवा: ?, सूरिराह - देवाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा - भवनवासिनो वानमन्तरा ज्योतिष्का वैमानिकाः, अमीषां च शब्दानां व्युत्पत्तिर्यथा प्रज्ञापनाटीकायां तथा वेदितव्या ॥ 'से किं तमित्यादि, अथ के ते भवनवासिन: ?, सूरिराह - भवनवासिनो दशविधाः प्रज्ञप्ताः, एवं देवानां प्रज्ञापनागतप्रथमप्रज्ञापनाख्यपद इव तावद्भेदो वक्तव्यो यावत्सर्वार्थदेवा इति ॥ सम्प्रति भवनवासिनां देवानां भवनवसनप्रतिपादनार्थमाह- 'कहि णं भंते!' इत्यादि, क भदन्त ! भवनवासिनां देवानां भवनानि प्रज्ञप्तानि ?, क भदन्त ! भवनवासिनो देवाः परिवसन्ति ?, भगवानाह - गौतम ! 'इमीसे ण' मित्यादि, 'अस्याः ' प्रत्यक्षत उपलभ्यमानाया यत्र वयमास्महे रत्नप्रभायाः पृथिव्या: 'अशीत्युत्तरयोजनशतसहस्रवाहल्यायाः' अशीत्युत्तरम् - अशीतिसहस्राधिकं योजनशतसहस्रं बाहुल्यं - पिण्डभावो यस्याः सा तथा, तस्या उपर्युकं योजनसहस्रमवगाह्याधस्तादेकं योजनसहस्रं वर्जयित्वा मध्ये 'अष्टसप्तते' अष्टसप्ततिसहस्राधिके योजनशतसहस्रे, 'अत्र' एतस्मिन् स्थाने भवनवासिनां देवानां सप्त भवनकोटयो द्विसप्ततिर्भवनावासशतसहस्राणि भवन्तीति आख्यातानि मया शेषैश्च तीर्थकुद्भिः, तत्र सप्तकोट्यादिभावनैवं चतुःपष्टिः शतसहस्राणि भवनानामसुर कुमाराणां चतुरशीतिः शतसहस्राणि नागकुमाराणां द्विसप्ततिः शतसहस्राणि सुवर्णकुमाराणां पण्णवतिः शतसहस्राणि वायुकुमाराणां द्वीपकुमारादीनां पण्णां प्रत्येकं पट्सप्ततिः शतसहस्राणि भवनानां ततः सर्वसङ्ख्यया यथोक्तं भवनसङ्ख्यानं भवति । 'ते णं भवणा' इत्यादि, तानि, सूत्रे पुंस्त्वनिर्देश: प्राकृतत्वात्, णमिति वाक्यालङ्कारे भवनानि बहि: 'वृत्तानि' वृत्ताकाराणि अन्तः
ww.jainelibrary.org
Page #322
--------------------------------------------------------------------------
________________
श्रीजीवा- जीवाभि मलयगि-1 रीयावृत्तिः ॥१५९॥
SOCCASSEMA
समचतुरस्राणि अधस्तलभागेषु पुष्करकर्णिकासंस्थानसंस्थितानि, 'भवणवण्णओ भाणियब्बो जहा ठाणपदे जाव पडिरूवा' प्रतिपत्तौ इति, उक्तप्रकारेण भवनवर्णको भणितव्यो यथा प्रज्ञापनायां द्वितीये स्थानाख्ये पदे, स च तावद् यावत् 'पडिरूवा' इति पदं, स|| देवाधिचैवम्-"उक्किण्णंतरविउलगंभीरखायपरिखा पागारट्टालयकवाडतोरणपडिदुवारदेसभागा जंतसयग्घिमुसलमुसंढिपरिवारिया अजोज्झा कारः | सयाजया सयागुत्ता अडयालकोट्टरइया अडयालकयवणमाला खेमा सिवा किंकरअमरदंडोवरक्खिया लाउल्लोइयमहिया गोसीसस- | उद्देशः १ रसरत्तचंदणदद्दरदिण्णपंचंगुलितला उवचियचंदणकलसा चंदणघडसुकयतोरणपडिदुवारदेसभागा आसत्तोसत्तविउलवट्टवग्धारियम- सू०११७ लदामकलावा पंचवण्णसरसमुकपुष्फपुंजोवयारकलिया कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघेतगंधुदुयाभिरामा सुगन्धवरगंधगंधिया गंधवट्टिभूया अच्छरगणसंघसंविकिण्णा दिव्वतुडियसद्दसंपणदिया सव्वरयणामया अच्छा सण्हा लण्हा घट्टा मट्ठा नीरया निम्मला निप्पंका निकंकडच्छाया सप्पभा समिरीया सउज्जोया पासाईया दरसणिज्जा अभिरूवा पडिरूवा" इति, अस्य व्याख्या-उत्कीर्णमिव उत्कीर्ण अतीव व्यक्तमिति भावः, उत्कीर्णमन्तरं यासां खातपरिखानां ता उत्कीर्णान्तराः किमुक्तं भवति ?-खातानां परिखाणां च स्पष्टवैविक्त्योन्मीलनार्थमपान्तराले महती पाली समस्तीति, खातानि च परिखाश्च खातपरिखाः उत्कीर्णान्तरा विपुलाविस्तीर्णा गम्भीरा-अलब्धमध्यभागाः खातपरिखा येषां भवनानां परितस्तानि उत्कीर्णान्तरविपुलगम्भीरखातपरिखानि, खातपरिखाणां चायं प्रतिविशेष:-परिखा उपरि विशालाऽधः सङ्कुचिता, खातं तूभयत्रापि सममिति, 'पागारहालककवाडपडिदुवारदेसभागा' इति प्रतिभवनं प्राकारेषु अट्टालककपाटतोरणप्रतिद्वाराणि-अट्टालककपाटतोरणप्रतिद्वाररूपा देशभागा-देशविशेषा येषु तानि प्राका- ॥१५९॥ राहालककपाटतोरणप्रतिद्वारदेशभागानि, तत्राहालका:-प्राकारस्योपरि भृत्याश्रयविशेषाः कपाटानि-प्रतोलीद्वारसत्कानि, एतेन प्रतोल्यः
Jan Education
2
For Private Personal use only
Mainelibrary.org
Page #323
--------------------------------------------------------------------------
________________
Jain Education Intern
सर्वत्र सूचिता अन्यथा कपाटानामसम्भवात्, तोरणानि प्रतीतानि तानि च प्रतोलीद्वारेपु, प्रतिद्वाराणि - मूलद्वारापान्तरालवर्त्तीनि लघुद्वाराणि । तथा 'जंतसयग्घिमुसलमुसंढिपरिवारिया' इति यत्राणि - नानाप्रकाराणि शतन्यो- महायष्टयो महाशिला वा याः पातिताः सत्यः पुरुषाणां शतानि नन्ति मुशलानि - प्रतीतानि मुषण्ढय :- शस्त्रविशेषास्तैः परिवारितानि - समन्ततो वेष्टितानि अत एवायोध्यानि - परैर्योद्धुमशक्यानि अयोध्यत्वादेव 'सदाजयानि' सदा सर्वकालं जयो येषु तानि सदाजयानि सर्वकालं जयवन्तीति भाव:, तथा सदा सर्वकालं गुप्तानि प्रहरणैः पुरुषैश्च योद्धृभिः सर्वतः समन्ततो निरन्तरं परिवारिततया परेषामसहमानानां मना गपि प्रवेशासम्भवात् 'अडयालकोट्टरइया' इति अष्टाचत्वारिंशद्भेदभिन्नविच्छित्तिकलिताः कोष्ठका - अपवरका रचिताः स्वयमेव रचनां प्राप्ता येषु तान्यष्टाचत्वारिंशत्कोष्ठकरचितानि सुखादिदर्शनात्पाक्षिको निष्ठान्तस्य परनिपातः, तथाऽष्टाचत्वारिंशद्भेदभिन्नविच्छित्तयः कृता वनमाला येषु तानि अष्टचत्वारिंशत्कृतवनमालानि, अन्ये त्वभिदधति - अडयालशब्दो देशीवचनात् प्रशंसावाची, ततोऽयमर्थः - 'प्रशस्त कोष्ठकरचितानि प्रशस्तकृतवनमालानी'ति तथा 'क्षेमाणि' परकृतोपद्रवरहितानि, 'शिवानि' सदा मङ्गलोपेतानि, तथा किङ्कराः - किङ्करभूता येऽमरास्तैर्दण्डैः कृत्वा उपरक्षितानि - सर्वतः समन्ततो रक्षितानि किङ्करामरदण्डोपरक्षितानि, 'लाउलोइयमहिया' इति लाइयं नाम यद्भूमेर्गोमयादिना उपलेपनम् 'उल्लोइयं' कुड्यानां मालस्य सेटिकादिभिः संसृष्टीकरणं लाइयोल्लोइयाभ्यां महितानि - पूजितानि लाइयोल्लोइयमहितानि तथा गोशीर्षेण-गोशीर्षनामकेन चन्दनेन सरसरक्तचन्दनेन च दर्दरेण - बहलेन चपेटाप्रकारेण वा दत्ताः पञ्चाङ्गुलयस्तला - हस्तका येषु तानि गोशीर्षसरसरक्तचन्दन दर्दरदत्तपञ्चाङ्गुलितलानि, तथा उपचिता - निवेशिताः चन्दनकलशा - मङ्गल्यकलशा येषु तानि उपचितचन्दनकलशानि, 'चंदणघड सुकयतोरणपडिदुवारदेस भागा'
ainelibrary.org
Page #324
--------------------------------------------------------------------------
________________
श्रीजीवा- इति चन्दनघटै:-चन्दनकलशैः सुकृतानि शोभितानीति तात्पर्यार्थ: यानि तोरणानि तानि चन्दनघटसुकृतानि तोरणानि प्रतिद्वार-8 प्रतिप्रत्तौ जीवाभि० देशभाग-द्वारदेशभागे येषु तानि चन्दनघटसुकृततोरणप्रतिद्वारदेशभागानि, तथा 'आसत्तोसत्तविपुलवट्टवग्धारियमल्लदामक- देवाधिमलयगि- लावा' इति आ-अवाङ् अधोभूमौ सक्त-आसक्तो भूमौ लग्न इत्यर्थः ऊर्ध्व सक्त उत्सक्त: उल्लोचतले उपरि संबद्ध इत्यर्थः | कार: रीयावृत्तिः विपुलो-विस्तीर्णो वृत्तो-वर्तुलः 'वग्धारिय' इति प्रलम्बितो माल्यदामकलाप:-पुष्पमालासमूहो येषु तानि आसक्तोसक्तविपुलवृत्त- उद्दशः१
प्रलम्बितमाल्यदामकलापानि, तथा पञ्चवर्णेन सुरभिणा-सुरभिगन्धेन मुक्तेन-क्षिप्तेन पुष्पपुजलक्षणेनोपचारेण-पूजया कलितानि सू०११७ ॥१६॥
पञ्चवर्णसुरभिमुक्तपुष्पपुखोपचारकलितानि, तथा कालागुरु:-प्रसिद्धः प्रवर:-प्रधान: कुन्दुरुष्क:-चीडा तुरुष्क-सिल्हकं कालागुरुश्च प्रवरकुन्दुरुष्कतुरुष्के च कालागुरुप्रवरकुन्दुरुष्कतुरुष्काणि तेषां धूपस्य यो मघमघायमानो गन्ध उद्धृत-इतस्ततो विप्रसृतस्तेनाभिरामाणि-रमणीयानि कालागुरुप्रवरकुन्दुरुष्कतुरुष्कधूपमघमघायमानगन्धोद्धुताभिरामाणि, तथा शोभनो गन्धो येषां ते सुगन्धाः ते
च ते वरगन्धाश्व-वासा: सुगन्धवरगन्धास्तेषां गन्धः स एष्वस्तीति सुगन्धवरगन्धगन्धिकानि 'अतोऽनेकस्वरा'दितीकप्रत्ययः, अत 8| एव गन्धवतिभूतानि, सौरभ्यातिशयाद् गन्धद्रव्यगुटिकाकल्पानीति भावः, तथाऽप्सरोगणानां सङ्घः-समुदायस्तेन सम्यग-मणीय
तया विकीर्णानि-व्याप्तानि अप्सरोगणसङ्घविकीर्णानि, तथा दिव्यानामातोद्यानां-वेणुवीणामृदङ्गानां ये शब्दास्तैः संप्रणदितानि-सम्यकश्रोत्रमनोहारितया प्रकर्षेण सर्वकालं नदितानि-शब्दवन्ति दिव्यत्रुटितशब्दसंप्रणदितानि सर्वरत्नमयानि-सर्वात्मना सामस्त्येन रत्न
मयानि न त्वेकदेशेन सर्वरत्नमयानि-समस्तरत्नमयानि अच्छानि-आकाशस्फटिकवदतिस्वच्छानि श्लक्ष्णानि-श्लक्ष्णपुद्गलस्कन्धनिष्पतनानि श्लक्ष्णदलनिष्पन्नपटवत् लण्हानि-मसृणानि घुण्टितपटवत् 'घट्ठा' इति घृष्टानीव घृष्टानि खरशानया पाषाणप्रतिमावत् , 'महा'
॥१६
॥
Jain Education inte
ForPrivate sPersonal use Only
M
ainelibrary.org
Page #325
--------------------------------------------------------------------------
________________
ठा इति मृष्टानीव मृष्टानि सुकुमारशानया पाषाणप्रतिमावदेव, अत एव नीरजांसि स्वाभाविकरजोरहितत्वात् 'निर्मलानि' आगन्तुकम-SH लासम्भवात् 'निष्पङ्कानि' कलङ्कविकलानि कर्दमरहितानि वा 'निकंकडच्छाया' इति निष्कङ्कटा-निष्कवचा निरावरणा निरुपघातेति भावार्थः छाया-दीप्तिर्येषां तानि निष्कङ्कटच्छायानि 'सप्रभाणि' स्वरूपतः प्रभावन्ति 'समरीचीनि' बहिर्विनिर्गतकिरणजालानि 'सोद्योतानि' बहिर्व्यवस्थितवस्तुस्तोमप्रकाशकराणि 'प्रासादीयानि' प्रसादाय-मन:प्रसत्तये हितानि मनःप्रसत्तिका-18 रीणीति भावः, तथा 'दर्शनीयानि' दर्शनयोग्यानि यानि पश्यतश्चक्षुषी न श्रमं गच्छत इति भावः, 'अभिरूवा' इति अभि-सर्वेषां द्रष्टणां मनःप्रसादानुकूलतयाऽभिमुखं रूपं येषां तानि अभिरूपाणि-अत्यन्तकमनीयानीत्यर्थः अत एव 'पडिरूवा' इति प्रतिविशिष्टं रूपं येषां तानि प्रतिरूपाणि, अथवा प्रतिक्षणं नवं नवमिव रूपं येषां तानि प्रतिरूपाणि ॥ तदेवं भवनस्वरूपमुक्तमिदानीं यत्पृष्टं 'क्क भदन्त ! भवनवासिनो देवाः परिवसन्तीति तत्रोत्तरमाह-'तत्थ णं बहवे भवणवासी देवा परिवसंति असुरा नागा भेदो भाणियव्वो जाव विहरंति एवं जा ठाणपदे वत्तव्वया सा भाणियब्वा जाव चमरेणं असुरकुमारिंदे असुरकुमारराया परिवसई' इति, 'तत्र' तेष्वनन्तरोदितस्वरूपेषु भवनेषु बहवो भवनवासिनो देवा: परिवसन्ति, तानेव जातिभेदत आह–'असुरा नागा' इत्यादि यावत्करणादेवं परिपूर्णः पाठ:-"असुरा नाग सुवण्णा विज अग्गी य दीव उदही य दिसिपवणथणियनामा दसहा एए भवणवा|सी ॥ १ ॥ चूडामणिमउडरयणा १ भूसणनागफण २ गरुल ३ वइर ४ पुण्णकलसअंकउप्फेस ५ सीह ६ हयवर ७ गय ८ मगरंक९ वरवद्धमाण १० निजुत्तचित्तचिंधगया सुरूवा महिडीया महज्जुइया महायसा महाबला महाणुभागा महासोक्खा हारविराइयवच्छा कडगतुडियथंभियभुया अंगयकुंडलमट्टगंडतलकण्णा पीढधारी विचित्तहत्थाभरणा विचित्तमालामउली (मउडा) कल्लाणगपवरवत्थप
Jain Education Intel
For Private & Personel Use Only
Jainelibrary.org
Page #326
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥१६॥
POSTURADASOS
रिहिया कल्लाणगपवरमल्लाणुलेवणवरा भासुरबोंदी पलंबवणमालधरा दिब्वेणं वण्णेणं दिव्वेणं गंधेणं दिव्वेणं फासेणं दिव्वेणं संघय- ३ प्रतिपत्तौ णणं दिव्वाए इडीए दिव्वाए जुईए दिव्वाए पहाए दिव्वाए छायाए दिव्वाए अचीए दिव्वेणं तेएणं दिव्वाए लेस्साए दस दिसाओ | देवाधिउज्जोवेमाणा, ते णं तत्थ साणं २ भवणावाससयसहस्साणं साणं साणं सामाणियसाहस्सीणं साणं साणं तायत्तीसगाणं साणं साणं | कारः लोगपालाणं साणं २ अग्गम हिसीणं साणं २ अणीयाणं साणं साणं अणियाहिवईणं साणं २ आयरक्खदेवसाहस्सीणं अण्णेसिं च उद्देशः१ बहूणं भवणवासीणं देवाणं देवीण य आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं मयरगत्तं आणाईसरसेणावच्चं कारेमाणा पालेमाणा मया- सू०११७ |ऽऽहयनदृगीयवाइयतंतीतलतालघणमुइंगपडुप्पवाइयरवेणं दिव्वाइं भोगभोगाई भुंजमाणा विहरंति" अस्य व्याख्या-'असरा' अस. रकुमाराः, एवं नागकुमारा: सुवर्णकुमारा विद्युत्कुमारा अग्निकुमारा द्वीपकुमारा उदधिकुमारा दिकुमारा: पवनकुमाराः स्तनितकु-18 माराः, 'दशधा' दशप्रकारा: 'एते' अनन्तरोदिता असुरकुमारादयो भवनवासिनो यथाक्रमं चूडामणिमुकुटरत्नभूषणनियुक्तनागस्फटादिविचित्रचिह्नगताश्च, तथाहि-असुरकुमारा भवनवासिनश्चूडामणिमुकुटरत्नाः, चूडामणिर्नाम मुकुटे रत्नं चिह्नभूतं येषां ते तथा, नागकुमारा भूषणनियुक्तनागस्फटारूपचिह्नधराः, सुवर्णकुमाराः भूषणनियुक्तगरुडरूपचिह्नधराः, विद्युत्कुमारा: भूषणनियुक्तवत्ररूपचिह्रधराः, वनं नाम शक्रस्यायुधं, अग्निकुमारा भूषणनियुक्तपूर्णकलशरूपचिह्नधराः, द्वीपकुमारा भूषणनियुक्तसिंहरूपचिह्नधराः, उदधिकुमारा भूषणनियुक्तहयवररूपचिह्नधारिणः, दिक्कुमारा भूषणनियुक्तगजरूपचिह्नधारिणः, वायुकुमारा भूषणनियुक्तमकररूपचिह्नधराः, स्तनितकुमारा भूषणनियुक्तवर्द्धमानकरूपचिह्नधारिणः, भूषणमत्र मुकुटो द्रष्टव्योऽन्यत्र 'मउडवरवद्धमाणनिजुत्तचित्तचिंधगया' ॥१६१॥ इति पाठदर्शनाद्, वर्द्धमानक-शरावसंपुटं, पुनः सर्वे कथम्भूता: ? इत्याह-'सुरूपाः' शोभनं रूपं येषां ते तथा, अत्यन्तकमनीय
Jain Education Inte
For Private & Personel Use Only
NITainelibrary.org
Page #327
--------------------------------------------------------------------------
________________
रूपा इत्यर्थः, 'महिड्डिया महज्जुइया महायसा महाबला महाणुभागा महासोक्खा' इति प्राग्वत् , 'हारविराइयवच्छा' इति 8 हारैर्विराजितं वक्षो येषां ते हारविराजितवक्षस:, 'कडगतुडियथंभियभुया' इति कटकानि-कलाचिकाभरणानि त्रुटितानि-बाहुरक्षकास्तैः स्तम्भिताविव स्तम्भितौ भुजौ येषां ते कटकत्रुटितस्तम्भितभुजाः, तथाऽङ्गदानि-बाहुशीर्षाभरणविशेषरूपाणि कुण्डले-कर्णाभरणविशेषरूपे, तथा मृष्टौ-मृष्टीकृतौ गण्डौ-कपोलौ यस्तानि मृष्टगण्डानि कर्णपीठानि-आभरणविशेषरूपाणि धारयन्तीत्येवंशीला अङ्गदकुण्डलमृष्टगण्डकर्णपीठधारिणः, तथा विचित्राणि- नानारूपाणि हस्ताभरणानि येषां ते विचित्रहस्ताभरणाः, तथा 'विचित्तमालामउलिमउडा' इति, विचित्रा माला-कुसुमस्रम् मौलौ-मस्तके मुकुटं च येषां ते विचित्रमालामौलिमुकुटाः, तथा कल्याणक-कल्याणकारि प्रवरं वस्त्रं परिहितं यैस्ते कल्याणकवस्त्रपरिहिताः, सुखादिदर्शनान्निष्टान्तस्यात्र पाक्षिकः परनिपातः, तथा कल्याणक-कल्याणकारि यत् प्रवरं माल्यं-पुष्पदाम यश्चानुलेपनं तद्धरन्तीति कल्याणकप्रवरमाल्यानुलेपनधराः, तथा भास्वरा-देदीप्यमाना बोन्दिःशरीरं येषां ते भास्वरबोन्दयः, तथा प्रलम्बत इति प्रलम्बा या वनमाला तां धरन्तीति प्रलम्बवनमालाधराः, दिव्येन 'वर्णेन' कृष्णा
दिना 'दिव्येन गन्धेन' सुरभिणा 'दिव्येन स्पर्शेन' मृदुस्निग्धादिरूपेण दिव्येन शक्तिविशेषमपेक्ष्य संहननेनेव संहननेन न तु सा-18 लक्षात्संहननेन, देवानां संहननासम्भवात् , संहननं हि अस्थिरचनात्मकं, न च देवानामस्थीनि सन्ति, तथा चोक्तं प्रागेव-"देवा असं
घयणी तेसि नेव सिरा" इत्यादि, 'दिव्येन संस्थानेन' समचतुरस्ररूपेण भवधारणीयशरीरस्य, तेषामन्यसंस्थानासम्भवात् , 'दिव्यया ४ ऋद्ध्या' परिवारादिकया 'दिव्यया द्युत्या' इष्टार्थसंप्रयोगलक्षणया, 'धु अभिगमने' इतिवचनात् 'दिव्यया प्रभया' भवनावासगहै तया 'दिव्यया छायया' समुदायशोभया 'दिव्येनार्चिषा' स्वशरीरगतरत्नादितेजोज्वालया 'दिव्येन तेजसा' शरीरप्रभवेन 'दिव्यया
Jan Education in
For Private Personal use only
jainelibrary.org
Page #328
--------------------------------------------------------------------------
________________
CASSE5%
श्रीजीवा-तालेश्यया' देहवर्णसुन्दरतया दश दिश: 'उद्योतयन्तः' प्रकाशयन्त: 'पभासेमाणा' इति शोभयन्तस्ते भवनवासिनो देवा णमिति प्रतिपत्तौ जीवाभि० वाक्यालङ्कारे 'तत्र' स्वस्थाने 'साणं साणं ति स्वेषां खेषामात्मीयात्मीयानां भवनावासशतसहस्राणां स्वेषां स्वेषां सामानिकसहस्राणां स्वेषां देवाधिमलयगि- स्वेषां त्रायस्त्रिंशकानां स्वेषां स्वेषां लोकपालानां स्वासां स्वासाम् 'अग्रमहिषीणा' पट्टराज्ञीनां स्वेषां स्वेषामनीकानां स्वेषां स्वेषामनीकाधिप- कारः रीयावृत्तिः तीनां स्खेषां स्वेषामात्मरक्षदेवसहस्राणाम् , अन्येषां च वहूनां स्वस्वभवनावासनगरीवास्तव्यानां भवनवासिनां देवानां देवीनां च 'आहेबच्च'मित्यादि, अधिपतेः कर्म आधिपत्यं रक्षेत्यर्थः, सा च रक्षा सामान्येनापि (आ)रक्षकेणेव क्रियते तत आह-पुरस्य पतिः पुरप
सु०११७ ॥१६॥
तिस्तस्य कर्म पौरपत्यं, सर्वेषामा त्मीयानामग्रेसरत्वमिति भावः, तच्चानेसरत्वं नायकत्वमन्तरेणापि नायकनियुक्ततथाविधगृहचिन्तकसामान्यपुरुषस्येव भवति ततो नायकत्वप्रतिपत्त्यर्थमाह-'स्वामित्वं' स्वमस्यास्तीति स्वामी तद्भावो नायकलमित्यर्थः, तदपि च नायकत्वं कथञ्चित्पोषकत्वमन्तरेणापि भवति यथा हरिणयूथाधिपतेर्हरिणस्य, तत आह–'भर्तृत्वं' पोषकत्वमत एव महत्तरकत्वं, तदपि मह-IN त्तरकत्वं कस्यचिदाज्ञाविकलस्यापि संभवति यथा कस्यचिद्वणिज: स्वदासदासीवर्ग प्रति, तत आह-आणाईसरसेणावच्चं' आज्ञया ईश्वर आज्ञेश्वर: सेनायाः पतिः सेनापतिः आज्ञेश्वरश्चासौ सेनापतिश्च आज्ञेश्वरसेनापतिस्तस्य कर्म आज्ञेश्वरसेनापत्यं स्वस्वसैन्यं प्रत्यद्भुतमाज्ञाप्राधान्यमिति भावः कारयन्तोऽन्यैर्नियुक्तकैः पुरुषैः पालयन्तः स्वयमेव, महता रवेणेति योगः, 'आय' इति आख्यानकप्रतिबद्धानि यदिवा 'अहतानि' अव्याहतानि नित्यानुबन्धीनीति भावः ये नाट्यगीते नाट्य-नृत्यं गीत-गानं यानि च वादितानि तत्रीतलतालत्रुटितानि तत्री-वीणा तलौ-हस्ततलौ ताल:-कंसिका त्रुटितानि-वादित्राणि, तथा यश्च घनमृदङ्गः पटुना पुरुषेण प्रवा-ला
॥१६२॥ दितः, तत्र घनमृदङ्गो नाम घनसमानध्वनियों मृदङ्गः, तत एतेषां द्वन्द्वस्तेषां रवेण 'दिव्यान्' दिवि भवान् प्रधानानिति भावः, भो
AGARSONAMSAROO
Jain Education Inte
For Private & Personel Use Only
|M
ainelibrary.org
l त
Page #329
--------------------------------------------------------------------------
________________
गाही भोगा:-शब्दादयो भोगभोगास्तान भुञ्जमाना: 'विहरन्ति' आसते ।। 'कहि णं भंते ! असुरकुमाराणं देवाणं भवणा पन्नत्ता ?, । कहि णं भंते ! असुरकुमारा देवा परिवसंति?, एवं जा ठाणपए बत्तब्बया सा भाणियव्वा जाव चमरे एत्थ असुरकुमारिंदे असुरकु
मारराया परिवसति जाब विहरति” क भदन्त ! असुरकुमाराणां देवानां भवनानि प्रज्ञप्तानि?, तथा क भदन्त ! असुरकुमारा देवाः परिवसन्ति ?, 'एवम्' 'उक्तेन प्रकारेण या स्थानपदे वक्तव्यता सा भणितव्या यावच्चमरः असुरकुमारेन्द्रः असुरकुमारराजा परिव-17 सति यावद्विहरतीति, सा चैवम्-'गोयमा! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसहस्समोगाहेत्ता हिट्ठा चेगं जोयणसहस्सं वजेत्ता मञ्झे अट्ठहत्तरे जोयणसयसहस्से, एत्थ णं असुरकुमाराणं देवाणं चोसट्ठी भवणावाससयसहस्सा भवंतीति मक्खायं, ते णं भवणा बाहिं वट्टा अंतो चउरंसा अहे पुक्खरकण्णियासंठाणसंठिता उकिन्नंतरविउलगम्भीरखायपरिहा जाव पडिरुवा, एत्थ णं असुरकुमाराणं देवाणं भवणा पण्णत्ता, एत्थ णं बहवे असुरकुमारा देवा परिवसंति काला लोहियक्खबिंबोट्ठा धवलपुष्पदंता असियकेसा वामेयकुंडलधरा अद्दचंदणाणुलित्तगत्ता ईसिसिलिंधपुप्फपगासाई असंकिलिट्ठाई सुहुमाई वत्थाई पवरपरिहिया पढमं वयं च समइकता विइयं च असंपत्ता भद्दे जोवणे वट्टमाणा तलभंगयतुडियवरभूसणनिम्मलमणिरयणमंडियभुया दसमुद्दामंडियग्गहत्था चूडामणिचित्तचिंधगया सुरूवा महिड्डिया महजुइया महाजसा महब्बला महाणुभागा महासोक्खा
हारविराइयवच्छा कडगतुडियथंभियभुया जाब दस दिसाओ उजोवेमाणा पभासेमाणा, ते णं तस्थ साणं साणं भवणावाससयसहमस्साणं जाव दिब्वाई भोगभोगाई मुंजमाणा विहरंति, चमरवलिणो य एत्य दुवे असुरकुमारिंदा असुरकुमाररायाणो परिवसंति काला
महानीलसरिसा नीलगुलियगवलपगासा वियसियसयवत्तनिम्मलईसिसियरत्ततंवनयणा गरुलाययउजुतुंगनासा उवचियसिलप्पवालजी०च०२८
Jain Education
For Private Personal Use Only
Dr.jainelibrary.org
Page #330
--------------------------------------------------------------------------
________________
३ प्रतिपत्तौ
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
देवाधि
कार: उद्देशः१ सू० ११७
॥१६३॥
बिंबफलसन्निभाधरोट्ठा पंडुरससिसगलविमलनिम्मल (दहिघण) संखगोखीरकुंदधवलमुणालियादतसेढी हुयवहनिद्धतधोयतत्ततवणिज्जरत्ततलतालुजीहा अंजणघणमसिणरुयगरमणिजनिद्धकेसा वामेयकुंडलधरा जाव पभासेमाणा, ते णं तत्थ साणं साणं भवणावाससयसहस्साणं जाव मुंजमाणा विहरंति ॥ कहि णं भंते! दाहिणिलाणं असुरकुमाराणं देवाणं भवणा पण्णत्ता ?, कहि णं भंते! दाहिणिल्ला असुरकु|मारा देवा परिवसंति ?, गोयमा! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसहस्समोगाहेत्ता हेट्ठा चेगं जोयणसहस्सं वज्जेत्ता मज्झे अट्ठहत्तरे जोयणसयसहस्से, एत्थ णं दाहिणि- लाणं असुरकुमाराणं देवाणं चोत्तीसं भवणावाससयसहस्सा भवंतीति मक्खायं, ते णं भवणा बाहिं वट्टा तहेव जाव पडिरूवा, तत्थ णं बहवे दाहिणिल्ला असुरकुमारा देवा परिवसंति काला लोहियक्खा तहेव भुंजमाणा विहरंति, चमरे य एत्थ असुरकुमारिंदे असुरकुमारराया परिवसइ काले महानीलसरिसे जाव पभासेमाणे, से णं तत्थ चोत्तीसाए भवणावाससयसहस्साणं च उसट्ठीए सामाणियसा-1 (हस्सीणं तायत्तीसाए तायत्तीसगाणं चउण्डं लोगपालाणं पंचण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्डं
अणियाविईणं चउण्डं चउसट्ठीणं आदरक्खदेवसाहस्सीणं, अण्णेसिं च बहूणं दाहिणिल्लाणं देवाणं देवीण य आहेवचं पोरेवच्चं जाव | विहरइ" ।। इति, इदं प्रायः समस्तमपि सुगमं नवरं 'काला लोहियक्ख' इत्यादि, 'कालाः' कृष्णवर्णा: 'लोहियक्खाबबोहा' लोहिताक्षरत्नवद् बिम्बवञ्च-बिम्बीफलवद् ओष्ठौ येषां ते लोहिताक्षविवौष्ठाः आरक्तौष्ठा इति भावः, धवला: पुष्पवत् सामर्थ्यात्कुन्दकलिका इव दन्ता येषां ते धवलपुष्पदन्ताः, असिता:-कृष्णा: केशा येषां ते असितकेशाः, दन्ताः केशाश्चामीषां वैक्रिया द्रष्टव्या न |स्वाभाविकाः, वैक्रियशरीरत्वात् , 'वामेयकुण्डलधराः' एककर्णावसक्तकुण्डलधारिणः, तथाऽऽद्रेण-सरसेन चन्दनेनानुलिप्तं गात्रं यैस्ते
SARSUCKSEAXAX
Jain Education
a
l
For Private Personal Use Only
P
w
.jainelibrary.org
Page #331
--------------------------------------------------------------------------
________________
S
AMA
CRORSCIENCONOCOCCOL
आर्द्रचन्दनानुलिप्तगात्राः, तथा ईषत्-मनाक 'शिलिन्ध्रपुष्पप्रकाशानि' शिलिन्ध्रपुष्पसदृशवर्णानि 'असंक्लिष्टानि' अत्यन्तसुखजनकतया मनागपि सङ्केशानुत्पादकत्वात् 'सूक्ष्माणि' मृदुलघुस्पर्शानि अच्छानि चेति भावः वस्त्राणि प्रवरं सुशोभं यथा भवति एवं परिहिताः-परिहितवन्तः प्रवरवस्त्रपरिहिताः, तथा वय: प्रथम-कुमारत्वलक्षणमतिक्रान्तास्तत्पर्यन्तवर्तिन इत्यर्थः, यत आह-द्वितीयं च-मध्यलक्षणं वयोऽसंप्राप्ताः, एतदेव व्यक्तीकरोति-भद्रे' अतिप्रशस्ये यौवने वर्तमानाः 'तलभंगयतुडियवरभूसणनिम्मलम|णिरयणमंडियभुया' तलभङ्गका-बाह्वाभरणविशेषाः त्रुटितानि-वाहुरक्षका:, अन्यानि च यानि वराणि भूषणानि बाह्वाभरणानि तेषु ये निर्मला मणय:-चन्द्रकान्ताद्या यानि रत्नानि-इन्द्रनीलादीनि तैर्मण्डितौ भुजौ येषां ते तथा, तथा दशभिर्मुद्राभिर्मण्डितौ अग्रहस्तौ येषां ते (दशमुद्रा) मण्डिताग्रहस्ताः, 'चूडामणिचित्तचिंधगया' चूडामणि:-चूडामणिनामकं चित्रम्-अद्भुतं चिह्नं गतं-स्थितं येषां ते चूडामणिचित्रचिह्नगताः, चमरबलिसामान्यसूत्रे 'कालाः' कृष्णवर्णाः, एतदेवोपमानत: प्रतिपादयति-महानीलसरिसा' महानीलं यत्किमपि वस्तुजातं लोके प्रसिद्धं तेन सदृशाः, एतदेव व्याचष्टे-नीलगुटिका-नील्या गुटिका गवलं-माहिषं शृङ्गं तयोवि प्रकाशःप्रतिभा येषां ते नीलगुटिकागवलप्रकाशाः, तथा विकसितशतपत्रमिव निर्मले ईषद्देशविभागेन सिते रक्ते ताने च नयने येषां ते विकसितशतपत्रनिर्मलेषत्सितरक्तताम्रनयनाः, तथा गरुडस्येवायता-दीर्घा ऋज्वी-अकुटिला तुङ्गा-उन्नता नासा-नासिका येषां ते गरुडायतर्जुतुङ्गनासाः, तथा ओयवियं-तेजितं यत् शिलाप्रवाह-विद्रुमं रत्नं यच्च बिम्बफलं तत्सन्निभोऽधरः-ओष्ठो येषां ते तथा, तथा पाण्डुरं न तु सन्ध्याकालभावि आरक्तं शशिशकलं-चन्द्रखण्डं, तदपि च कथम्भूतमित्याह-विमलं-रजसा रहितं कलङ्कविकलं वा तथा निर्मलो यो दधिधनः शङ्खो गोक्षीरं यानि कुन्दानि-कुन्दकुसुमानि दकरजः-पानीयकणा मृणालिका च तद्वद् धवला दन्तश्रे
Jain Education
Mroww.jainelibrary.org
anal
Page #332
--------------------------------------------------------------------------
________________
श्रीजीवा
जीवाभि०
णिर्येषां ते तथा, विमलशब्दस्य विशेष्यात्परनिपातः प्राकृतत्वात्, तथा हुतवहेन - वैश्वानरेण निर्ध्यातं सन् यद् जायते धौतं निर्मलं तप्तम् उत्तप्तं तपनीयम् आरक्तं सुवर्ण तद्वद्रक्तानि तलानि - हस्तपादतलानि तालुजिह्वे च येषां ते हुतवहनिर्मातधौत तप्ततपनीयरक्तमलयगि- ५ तलतालुजिह्वाः, तथाऽञ्जनं - सौवीराञ्जनं घनः - प्रावृट्कालभावी मेघस्तद्वत् कृष्णाः रुचकवद् - रुचकरत्नवद् रमणीयाः स्निग्धाच रीयावृत्तिः | केशा येषां ते अञ्जनघनकृष्णरुचकरमणीय स्निग्धकेशाः, शेषं प्राग्वत् ॥ चमरसूत्रे 'तिन्हं परिसाणमित्युक्तं ततः पर्षद्विशेषपरिज्ञानाय सूत्रमाह
॥ १६४ ॥
Jain Education
चमरस्सणं भंते! असुरिंदस्स असुररन्नो कति परिसातो पं० १, गो० ! तओ परिसातो पं०, तं० - समिता चंडा जाता, अभितरिता समिता मज्झे चंडा वाहिं च जाया । चमरस्स णं भंते! असुरिंदरस असुररन्नो अग्भितरपरिसाए कति देवसाहस्सीतो पण्णत्ताओ ?, मज्झिमपरिसाए कति देवसाहस्सीओ पण्णत्ताओ ?, बाहिरियाएं परिसाए कति देवसाहस्सीओ पण्णत्ताओ ?, गोमा ! चमरस्स णं असुरिंदस्स २ अभितरपरिसाए चवीसं देवसाहस्सीतो पण्णत्ताओ, मझिमता परिसाए अट्ठावीसं देव०, बाहिरिताए परिसाए बत्तीसं देवसा० ॥ चमरस्स णं भंते! असुरिंदर असुररण्णो अभितरिताए कति देविसता पण्णत्ता ?, मज्झिमया परिसाए कति देविया पण्णत्ता?, बाहिरियाए परिसाए कति देविसता पण्णत्ता ?, गोयमा ! चमरस्सणं असुरिंदस्स असुररण्णो अभितरियाए परिसाए अछुट्ठा देविसता पं० मज्झिमियाए परिसाए तिन्नि
३ प्रतिपत्तौ देवाधि
कारः
उद्देशः १
सू० ११७
॥ १६४ ॥
w.jainelibrary.org
Page #333
--------------------------------------------------------------------------
________________
Jain Education Inte
देवि० बाहिरियाए अड्डाइजा देवि० । चमरस्स णं भंते! असुरिंदस्स असुररण्णो अभितरियाए परिसाए देवाणं केवलियं कालं ठिती पण्णत्ता ? मज्झिमियाए परिसाए० बाहिरियाए परिसाए देवाणं केवतियं कालं ठिती पण्णत्ता ? अग्भितरियाए परि० देवीणं केवतियं कालं ठिती पण्णत्ता? मज्झिमियाए परि० देवीणं केवतियं० बाहिरियाए परि० देवीणं के० ?, गोयमा ! चमरस्स णं असुरिंदस्स २ अभितरियाए परि० देवाणं अड्डाइजाइं पलिओ माई ठिई पं० मज्झिमाए परिसाए देवाणं दो पलिओ माई ठिई पण्णत्ता बाहिरियाए परिसाए देवाणं दिवङ्कं पलि० अग्भितरियाए परिसाए देवीणं दिवडुं पलिओवमं ठिती पण्णत्ता मज्झिमियाए परिसाए देवीणं पलिओवमं ठिती पण्णत्ता बाहिरियाए परि० देवीणं अद्वपलिओयमं ठिती पण्णत्ता ॥ से केणद्वेणं भंते! एवं बुच्चति ? – चमरस्स असुरिंदस्स तओ परिसातो पण्णत्ताओ, तंजहा -समिया चंडा जाया, अभितरिया समिया मज्झिमिया चंडा बाहिरिया जाया ?, गोयमा ! चमरस्स णं असुरिंदस्स असुररनो अभितरपरिसा देवा वाहिता हव्वमागच्छंति णो अब्वाहिता, मज्झिमपरिसाए देवा वाहिता हव्यमागच्छंति अव्वाहितावि, बाहिरपरिसा देवा अव्वाहिता हव्वमागच्छंति, अदुत्तरं चणं गोयमा ! चमरे असुरिंदे असुरराया अन्नयरेसु उच्चावएस कज्जको डुंबेसु समुप्पन्ने अभितरियाए परिसाए सद्धिं संमहसंपुच्छणावहुले विहरइ मज्झिमपरिसाए सद्धिं पयं एवं पर्वचेमाणे २
jainelibrary.org
Page #334
--------------------------------------------------------------------------
________________
1482
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
कार:
॥१६५॥
CAUSA
544422
विहरति बाहिरियाए परिसाए सद्धि पयंडेमाणे २ विहरति, से तेणटेणं गोयमा! एवं वुचइ
18 प्रतिपत्तौ चमरस्स णं असुरिंदस्स असुरकुमाररणो तओ परिसाओ पण्णत्ताओ समिया चंडा जाता,
देवाधिअभितरिया समिया मज्झिमिया चंडा बाहिरिया जाता (सू० ११८)॥ 'चमरस्स ण'मित्यादि, चमरस्य भदन्त ! असुरेन्द्रस्य असुरकुमारराजस्य 'कति' कियत्सङ्ख्याकाः पर्षदः प्रज्ञप्ताः ?, भगवानाह
उद्देशः १ गौतम ! तिस्रः पर्षदः प्रज्ञप्ताः, तद्यथा-समिता चण्डा जाता, तत्राभ्यन्तरिका पर्षत् 'समिता' समिताभिधाना, एवं मध्यमिका | सू० ११८ चण्डा बाह्या जाता ॥ 'चमरस्स णमित्यादि, चमरस्य भदन्त ! असुरेन्द्रस्यासुरकुमारराजस्याभ्यन्तरिकायां पर्षदि कति देवसहस्राणि प्रज्ञप्तानि ?, मध्यमिकायां पर्षदि कति देवसहस्राणि प्रज्ञप्तानि ?, बाह्यायां पर्षदि कति देवसहस्राणि प्रज्ञप्तानि !, भगवानाहगौतम! चमरस्यासुरेन्द्रस्यासुरकुमारराजस्याभ्यन्तरिकायां पर्षदि चतुर्विशतिर्देवसहस्राणि प्रज्ञप्तानि, मध्यमिकायामष्टाविंशतिर्देवसहस्राणि, बाह्यायां द्वात्रिंशद्देवसहस्राणि प्रज्ञप्तानि ॥ 'चमरस्स णं भंते'! इत्यादि, चमरस्य भदन्त ! असुरेन्द्रस्यासुरकुमारराजस्याभ्यन्तरिकायां पर्षदि कति देवीशतानि प्रज्ञप्तानि ? मध्यमिकायां पर्षदि कति देवीशतानि प्रज्ञप्रानि ? बाह्यायां पर्षदि कति देवीशतानि प्रज्ञतानि?, भगवानाह-गौतम! अभ्यन्तरिकायां पर्षदि अर्द्धतृतीयानि देवीशतानि प्रज्ञप्तामि, मध्यमिकायां पर्षदि त्रीणि देवीशतानि प्रज्ञप्तानि, बाह्यायां पर्षदि अर्द्धचतुर्थानि देवीशतानि प्रज्ञप्तानि ॥ 'चमरस्स णं भंते !' इत्यादि, चमरस्य भदन्त ! असुरेन्द्रस्यासुरकुमारराजस्याभ्यन्तरिकायां पर्षदि देवानां कियन्तं कालं स्थितिः प्रज्ञप्ता ? मध्यमिकायां पर्षदि देवानां कियन्तं कालं स्थिति: प्रज्ञप्ता ?,
X ॥१६५॥ | एवं बाह्यपर्षद्विषयमपि प्रश्नसूत्रं वक्तव्यं, तथाऽभ्यन्तरिकायां पर्षदि देवीनां कियन्तं कालं स्थितिः प्रज्ञप्ता ?, एवं मध्यमिकाबाह्यपर्ष
Jain Education
Painelibrary.org
Page #335
--------------------------------------------------------------------------
________________
Jain Education
द्विषये अपि प्रश्नसूत्रे वक्तव्ये, भगवानाह - गौतम! चमरस्यासुरेन्द्रस्यासुरकुमारराजस्याभ्यन्तरिकायां पर्षदि देवानामर्द्धतृतीयानि पल्योपमानि स्थितिः प्रज्ञप्ता, मध्यमिकायां पर्षदि देवानां द्वे पल्योपमे स्थितिः प्रज्ञप्ता, बाह्यायां पर्षदि देवानां द्व्यर्द्ध पल्योपमं स्थितिः प्रज्ञप्ता, तथाऽभ्यन्तरिकायां पर्षदि देवीनां द्व्यर्द्धपल्योपमं स्थितिः प्रज्ञप्ता, मध्यमिकायां पर्षदि देवीनां पल्योपमं स्थितिः, प्रज्ञप्ता, बाह्यायां पर्षदि देवीनामर्द्धपल्योपमं स्थितिः प्रज्ञप्ता, इह भूयान् वाचनाभेद् इति यथाऽवस्थितसूत्रे पाठनिर्णयार्थे सुगममपि सूत्रमक्षरसंस्कारमात्रेण वि - त्रियते । सम्प्रत्यभ्यन्तरिका दिव्यपदेशकारणं पिपृच्छिपुरिदमाह - 'से केणडेण' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते ? चमरस्य असुरकुमारराजस्य तिस्रः पर्षदः प्रज्ञप्ताः, तद्यथा समिता चण्डा जाता, अभ्यन्तरा समिता मध्यमिका चण्डा बाह्या जाता भगवानाह - गौतम ! चमरस्यासुरेन्द्रस्यासुरकुमारराजस्याभ्यन्तर पर्षत्का देवाः 'वाहिता' आहूता: 'हवं' शीघ्रमागच्छन्ति नो 'अव्वाहिता' अनाहूताः, अनेन गौरवमाह, मध्यमपर्षद्वा देवा आहूता अपि शीघ्रमागच्छन्ति अनाहूता अपि मध्यमप्रतिपत्तिविषयत्वात्, बाह्यपर्षद्वा देवा अनाहूताः शीघ्रमागच्छन्ति तेषामाकारणलक्षणगौरवानर्हत्वात्, 'अदुत्तरं च णमित्यादि, 'अथोत्तरम्' अथान्यद् अभ्यन्तरत्वादिविषये कारणं गौतम ! चमरोऽसुरेन्द्रोऽसुरकुमारराजोऽन्यतरेषु 'उच्चावचेषु' शोभनाशोभनेषु 'कज्जकोडुंबेसु' इति कौटुम्बिकेषु कार्येषु कुटुम्बे भवानि कौटुम्बानि स्वराष्ट्रविषयाणीत्यर्थः तेषु कार्येषु समुत्पन्नेषु अभ्यन्तरिकया पर्षदा सार्द्ध संगतिसंप्रनबहुलचापि विहरति, सन्मत्याउत्तमया मत्या यः संप्रश्नः - पर्यालोचनं तद्बहुलचापि 'विहरति ' आस्ते, स्वल्पमपि प्रयोजनं प्रथमतस्तया सह पर्यालोच्य विधातीति भाव:, मध्यमिकया पर्षदा सार्द्धं यद्भ्यन्तरिकया पर्षदा सह पर्यालोच्य कर्त्तव्यतया निश्चितं पदं 'तत्प्रपञ्श्चयन् विहरति' एवमिद्मस्माभिः पर्यालोचितमिदं कर्त्तव्यमन्यथा दोष इति विस्तारयन्नास्ते, बाह्यया पर्षदा सह यद्भ्यन्तरिकया पर्षदा सह पर्यालोचितं
jainelibrary.org
Page #336
--------------------------------------------------------------------------
________________
--
-
कार:
श्रीजीवा- मध्यमिकया सह गुणदोषप्रपञ्चकथनतो विस्तारितं पदं तत् 'प्रचण्डयन् प्रचण्डयन् विहरति' आज्ञाप्रधानः सन्नवश्यं कर्त्तव्यतया ३ प्रतिपत्ती जीवाभि० निरूपयन् तिष्ठति, यथेदं युष्माभिः कर्त्तव्यमिदं न कर्त्तव्यमिति, तदेवं या एकान्ते गौरवमेव केवलमर्हति यया च सहोत्तममतित्वा- देवाधिमलयगि- स्वल्पमपि कार्य प्रथमत: पर्यालोचयति सा गौरवविषये पर्यालोचनायां चात्यन्तमभ्यन्तरा वर्त्तते इत्यभ्यन्तरिका, या तु गौरवार्हा रीयावृत्तिः पर्यालोचितं चाभ्यन्तरिकया पर्षदा सह अवश्यकर्त्तव्यतया निश्चितं न तु प्रथमतः सा किल गौरवे पर्यालोचनायां च मध्यमे भागे उद्देशः१ वर्त्तत इति मध्यमिका, या तु गौरवं न जातुचिदप्यर्हति न च यया सह कार्य पर्यालोचयति केवलमादेश एव यस्मै दीयते सा गौर
सू०११८ ॥१६६॥
वानीं पर्यालोचनायाश्च बहिर्भावे वर्त्तत इति बाह्या । तदेवमभ्यन्तरिकादिव्यपदेशनिबन्धनमुक्त, सम्प्रत्येतदेवोपसंहरन्नाह-'से ए
एण(तेण)टेण'मित्यादि पाठसिद्धं, यानि तु समिया चंडा जाता इति नामानि तानि कारणान्तरनिवन्धनानि, कारणान्तरं च ग्रन्थान्त-13 हरादवसातव्यं, अत्र सङ्ग्रहणिगाथे-"चउवीस अट्ठवीसा बत्तीससहस्स देव चमरस्स । अद्भुट्ठा तिन्नि तहा अड्डाइज्जा य देविसया ॥१॥ अड्डाइज्जा य दोन्नि य दिवडपलियं कमेण देवठिई । पलियं दिवडमेगं अद्धो देवीण परिसासु ॥ २॥"
कहि णं भंते! उत्तरिल्लाणं असुरकुमाराणं भवणा पण्णत्ता ?, जहा ठाणपदे जाव बली, एत्थ वइरोयणिंदे वइरोयणराया परिवसति जाव विहरति ॥ बलिस्स णं भंते ! वयरोयर्णिदस्स बहरोयणरन्नो कति परिसाओ पण्णत्ताओ?, गोयमा! तिणि परिसा, तंजहा-समिया चंडा जाया, अभितरिया समिया मज्झिमिया चंडा बाहिरिया जाया । बलिस्स णं वइरोयणिंदस्स वइरो
5॥१६६ ॥ यणरन्नो अभितरियाए परिसाए कति देवसहस्सा? मज्झिमियाए परिसाए कति देवसहस्सा
Jain Education
For Private Personal Use Only
P
ainelibrary.org
Page #337
--------------------------------------------------------------------------
________________
Jain Educatio
जाव बाहिरियाए परिसाए कति देविसया पण्णत्ता ?, गोयमा ! बलिस्स णं वइरोयणिंदस्स २ अभितरियाए परिसाए वीसं देवसहस्सा पण्णत्ता, मज्झिमियाए परिसाए चउवीसं देवसहस्सा पण्णत्ता, बाहिरियाए परिसाए अट्ठावीसं देवसहस्सा पण्णत्ता, अभितरियाए परिसाए अद्धपंचमा देविसता, मज्झमियाए परिसाए चत्तारि देविसया पण्णत्ता, बाहिरियाए परिसाए अट्ठा देविसता पण्णत्ता, बलिस्स टितीए पुच्छा जाव बाहिरियाए परिसाए देवीणं केवतियं कालं ठिती पण्णत्ता ?, गोयमा ! बलिस्स णं वइरोयणिंदस्स २ अभितरियाए परिसाए देवाणं अट्ठपलिओमा टिती पण्णत्ता, मज्झिमियाए परिसाए तिन्नि पलिओ माई ठिती पण्णत्ता, बाहिरिया परिसाए देवाणं अड्डाइज्जाई पलिओ माई ठिई पन्नत्ता, अभिंतरियाए परिसाए देवीणं अडाइजाइं पलिओ माई ठिती पण्णत्ता, मज्झिमियाए परिसाए देवीणं दो पलिओ माई ठिती पण्णत्ता, बाहिरियाए परिसाए देवीणं दिवङ्कं पलिओवमं किती पण्णत्ता, सेसं जहा चमरस्स असुरिंदरस असुरकुमाररण्णो ॥ ( सू० ११९ )
'कहिणं भंते! उत्तरिल्लाणं असुरकुमाराणं देवाणं भवणा पण्णत्ता' इत्यादि के भदन्त ! उत्तराणाममुरकुमाराणां भवनानि प्रज्ञप्तानि ? इत्येवं यथा प्रज्ञापनायां द्वितीये स्थानाख्ये पदे तथा तावद्वक्तत्र्यं यावद्वलिः, अत्र वैरोचनेन्द्रो वैरोचनराजः परिवसति, तत ऊर्द्धमपि तावद्वक्तव्यं यावद्विहति, तच्चैवम् — "कहि णं भंते! उत्तरिल्ला असुरकुमारा देवा परिवसंति ?, गोयमा ! जंबु
tional
Page #338
--------------------------------------------------------------------------
________________
-96.
-96
F
३ प्रतिपत्ती देवाधि
कारः उद्देशः१ सू०११९
श्रीजीवा- दीवे दीवे मंदरस्स पब्वयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए असीउत्तरे जोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं जीवाभि ओगाहेत्ता हेट्ठा चेगं जोयणसहस्सं वजेत्ता मज्झे अट्ठहत्तरे जोयणसयसहस्से एत्थ उत्तरिल्लाणं असुरकुमाराणं देवाणं तीसं भवणवा- मलयगि- ससयसहस्सा भवंतीति मक्खायं, ते णं भवणा बाहिं वट्टा अंतो चउरसा सेसं जहा दाहिणिल्लाणं जाव विहरंति, बली य एत्य वइरीयावृत्तिः। रोयणिदे वइरोयणराया परिवसइ काले महानीलसरिसे जाव पभासेमाणे, से णं तत्थ तीसाए भवणवाससयसहस्साणं सट्ठीए सा-
माणियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं चउण्हं लोगपालाणं पंचण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तहमणि- ॥१६७॥
याणं सत्तण्हमणियाहिवईणं चउण्ह य सट्ठीणं आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं उत्तरिल्लाणं असुरकुमाराणं देवाणं देवीण य आहेवचं जाव विहरइ” समस्तमिदं प्राग्वत् ॥ सम्प्रति पर्षन्निरूपणार्थमाह-'बलिस्स णं भंते!' इत्यादि प्राग्वत् , नवरमिदमत्र देवदेवीसङ्ख्यास्थितिनानात्वम्-"वीस उ चउबीस अट्ठावीस सहस्साण (होति ) देवाणं । अद्धपणचउखुट्टा देविसय बलिस्स परिसासु ॥ १॥ अद्भुट्ठ तिण्णि अडाइजाई (होंति ) पलियदेवठिई । अडाइजा दोणि य दिवट्ट देवीण ठिइ कमसो॥२॥"
कहि णं भंते! नागकुमाराणं देवाणं भवणा पण्णत्ता?, जहा ठाणपदे जाव दाहिणिल्लावि पुच्छियव्वा जाव धरणे इत्थ नागकुमारिंदे नागकुमारराया परिवसति जाव विहरति॥धरणस्स णं भंते ! णागकुमारिंदस्स नागकुमाररणो कति परिसाओ? पं०, गोयमा! तिण्णि परिसाओ, ताओ चेव जहा चमरस्स।धरणस्स णं भंते ! णागकुमारिंदस्स णागकुमाररन्नो अभितरियाए परिसाए कति देवसहस्सा पन्नत्ता?, जाव बाहिरियाए परिसाए कति देवीसता पण्णत्त?, गोयमा ! धरणस्स णं
CARE
Jain Education in
Hainelibrary.org
Page #339
--------------------------------------------------------------------------
________________
णागकुमारिंदस्स नागकुमाररण्णो अभितरियाए परिसाए सर्हि देवसहस्साई मज्झिमियाए परिसाए सत्तरं देवसहस्साई बाहिरियाए असीतिदेवसहस्साइं अभितरपरिसाए पण्णत्तरं देविसतं पण्णत्तं मज्झिमियाए परिसाए पण्णासं देविसतं पण्णत्तं बाहिरियाए परिसाए पणवीसं देविसतं पण्णत्तं । धरणस्स णं रन्नो अभितरियाए परिसाए देवाणं केवतियं कालं ठिती पण्णत्ता? मज्झिमियाए परिसाए देवाणं केवतियं कालं ठिती पण्णता? बाहिरियाए परिसाए देवाणं केवतियं कालं ठिती पण्णत्ता? अम्भितरियाए परिसाए देवीणं केवतियं कालं ठिती पण्णत्ता? मज्झिमियाए परिसाए देवीणं केवइयं कालं ठिती पण्णत्ता? बाहिरियाए परिसाए देवीणं केवतियं कालं ठिती पण्णत्ता?, गोयमा! धरणस्स रण्णो अभितरियाए परिसाए देवाणं सातिरेगं अद्धपलिओवर्म ठिती पण्णत्ता, मज्झिमियाए परिसाए देवाणं अद्धपलिओवमं ठिती पण्णत्ता, बाहिरियाए परिसाए देवाणं देसूणं अद्धपलिओवमं ठिती पण्णत्ता, अभितरियाए परिसाए देवीणं देसूणं अद्धपलिओवमं ठिती पण्णत्ता, मज्झिमियाए परिसाए देवीणं सातिरेगं चउब्भागपलिओवमं ठिती पण्णत्ता, बाहिरियाए परिसाए देवाणं चउभागपलिओवमं ठिती पण्णत्ता, अट्टो जहा चमरस्स ॥ कहि णं भंते ! उत्तरिल्लाणं णागकुमाराणं जहा ठाणपदे जाव विहरति ॥ भूयाणंदस्स णं भंते! णागकुमारिंदस्स णागकुमाररणो अभितरियाए परिसाए कति देवसाहस्सीओ पण्ण
Jain Education in
a l
For Private & Personel Use Only
jainelibrary.org
Page #340
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
R
३ प्रतिपत्तौ देवाधि
कारः उद्देशः १ *सू० ११९
॥१६८॥
ताओ?, मज्झिमियाए परिसाए कति देवसाहस्सीओ पण्णताओ?, बाहिरियाए परिसाए कई देवसाहस्सीओ पण्णत्ताओ? अभितरियाए परिसाए कइ देविसया पण्णत्ता? मज्झिमियाए परिसाए कह देविसया पण्णता? बाहिरियाए परिसाए कह देविसया पण्णत्ता?, गोयमा! भूयाणंदस्स णं नागकुमारिंदस्स नागकुमाररन्नो अभितरियाए परिसाए पन्नासं देवसहस्सा पण्णत्ता, मज्झिमियाए परिसाए सहि देवसाहस्सीओ पण्णत्ताओ, बाहिरियाए परिसाए सत्तरि देवसाहस्सीओ पण्णत्ताओ, अभितरियाए परिसाए दो पणवीसं देविसयाणं पण्णत्ता, मज्झिमियाए परिसाए दो देवीसया पण्णत्ता, बाहिरियाए परिसाए पण्णत्तरं देविसयं पण्णत्तं । भूयाणंदस्स णं भंते! नागकुमारिंदस्स नागकुमाररण्णो अभितरियाए परिसाए देवाणं केवतियं कालं ठिती पण्णता? जाव बाहिरियाए परिसाए देवीणं केवइयं कालं ठिई पण्णत्ता?, गोयमा! भूताणंदस्स णं अभितरियाए परिसाए देवाणं देसूर्ण पलिओवमं ठिती पण्णत्ता, मज्झिमियाए परिसाए देवाणं साइरेगं अद्धपलिओवमं ठिती पण्णत्ता, बाहिरियाए परिसाए देवाणं अद्धपलिओवमं ठिती पण्णत्ता, अभितरियाए परिसाए अद्धपलिओवमं ठिती पण्णत्ता, मज्झिमियाए परिसाए देवीणं देसूर्ण अद्धपलिओवमं ठिती पण्णत्ता, बाहिरियाए परिसाए देवीणं साइरेगं चउभागपलिओवमं ठिती पण्णत्ता, अत्थो जहा चमरस्स, अवसेसाणं वेणु
OCESCRECROCOCCOCAL
॥१६८॥
Jain Education
a INoli
l
For Private Personal Use Only
Aunw.jainelibrary.org
Page #341
--------------------------------------------------------------------------
________________
जी० च० २९
Jain Education Inte
देवादीणं महाघोसपज्जवसाणाणं ठाणपदवत्तच्वया णिरवयवा भाणियन्वा, परिसातो जहा धरणभूताणंदाणं (सेसाणं भवणवईणं) दाहिणिल्लाणं जहा धरणस्स उत्तरिल्लाणं जहा भूतानंदस्स, परिमाणपिठितीवि ॥ ( सू० १२० )
'कहिणं भंते! नागकुमाराणं देवाणं भवणा पण्णत्ता ?' इत्यादि क भदन्त ! नागकुमाराणां देवानां भवनानि प्रज्ञतानि ?, एवं यथा प्रज्ञापनायां स्थानाख्ये द्वितीयपदे तथा वक्तव्यं यावद् दाक्षिणात्या अपि प्रष्टव्या यावद्धरणोऽत्र नागकुमारेन्द्रो नागकुमारराजः परिवसति यावद्विहरति, तञ्चैवम् - "कहि णं भंते! नागकुमारा देवा परिवसंति ?, गोयमा ! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयस हुस्सबाहल्लाए उवरिं एवं जोयणसहस्सं ओगाहित्ता हिट्ठावि एवं जोयणसहस्सं वज्जेत्ता मज्झे अट्ठहत्तरे जोयणसयसहस्से, एत्थ णं नागकुमाराणं देवानं चुलसी भवणावाससयसहस्सा भवतीति मक्खायं, ते णं भवणा बाहि वट्टा जाव पडिवा, एत्थ णं नागकुमाराणं देवानं भवणा पण्णत्ता, तत्थ णं बहवे नागकुमारा देवा परिवसंति महिडीया महज्जुतिया, सेसं जहा ओहि याणं जाव विहरंति, धरणभूयाणंदा एत्थ दुवे नागकुमारिंदा नागकुमाररायाणो परिवसंति महिड्डीया सेसं जहा ओहियाणं जाव विहरंति । कहि णं भंते! दाहिणिखाणं नागकुमाराणं देवाणं भवणा पण्णत्ता ? कहि णं भंते! दाहिणिल्ला नागकुमारा देवा परिवसंति ?, गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसय सहस्सवाहल्लाए उबरिं एवं जोयणसहस्तं ओगाहेत्ता हेट्ठा चेगं जोयणसहस्सं वज्जेत्ता मज्झे अत्तरे जोयणसय सहस्से, एत्थ णं दाहिणिहाणं नागकुमाराणं देवाणं चोयालीसं भवणावाससयसहस्सा भवतीति सक्खायं, ते णं भवणा वाहिं वट्टा जाव पडिरूवा, एत्थ णं दाहिणिल्लाणं नागकुमाराणं देवाणं
ainelibrary.org
Page #342
--------------------------------------------------------------------------
________________
श्रीजीवा- भवणा पन्नत्ता, एत्थ णं बहवे दाहिणिल्ला नागकुमारा परिवसंति महिडीया जाव विहरंति, धरणे एत्थ नागकुमारिंदे नागकुमारराया प्रतिपत्तौ जीवाभि. परिवसइ महिडीए जाव पभासेमाणे, से णं तत्थ चोयालीसाए भवणावाससयसहस्साणं छण्हं सामाणियसाहस्सीणं तायत्तीसाए ताय- देवाधिमलयगि-हत्तीसगाणं चउण्हं लोगपालाणं छह अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं चउवी- कार: रीयावृत्तिःसाए आयरक्खदेवसाहस्सीणं अण्णेसिं च बहूणं दाहिणिल्लाणं नागकुमाराणं देवाणं देवीण य आहेवचं जाव विहरंति" पाठसिद्धं ॥ उद्देशः१
सम्प्रति पर्षन्निरूपणार्थमाह-'धरणस्स णं भंते !' इत्यादि, प्राग्वत् , नवरमत्राभ्यन्तरपर्षदि पष्टिदेवसहस्राणि मध्यमिकायां सप्तति॥१६९॥
सू० १२० देवसहस्राणि बाह्यायामशीतिदेवसहस्राणि, तथाऽभ्यन्तरिकायां पर्षदि पञ्चसप्ततं देवीशतं, 'मज्झिमियाए परिसाए पण्णासं देविसतं पण्णत्तं' मध्यमिकायां पर्षदि पञ्चाशं देवीशतं वाह्यायां पञ्चविंशं देवीशतं, तथाऽभ्यन्तरिकायां पर्षदि देवानां स्थितिः सातिरेकमईपल्योपमं मध्यनिकायामर्द्धपल्योपमं बाह्यायां देशोनमर्द्धपल्योपमं, तथाऽभ्यन्तरिकायां पर्पदि देवीनां स्थितिर्देशोनमर्द्धपल्योपमं |
मध्यमिकायां सातिरेक चतुर्भागपल्योपमं बाह्यायां चतुर्भागपल्योपमं, शेषं प्राग्वत् ॥ 'कहि णं भंते! उत्तरिल्लाणं नागकुमाराणं है। भवणा पण्णत्ता जहा ठाणपदे जाव विहरईत्ति, क भदन्त ! उत्तराणां नागकुमाराणां भवनानि प्रज्ञप्तानि? इत्यादि यथा प्रज्ञा
पनायां स्थानाख्ये पदे तथा वक्तव्यं यावद्विहरतीति पदं, तचैवम्-'कहि णं भंते ! उत्तरिल्ला नागकुमारा परिवसन्ति ?, गोयमा! जं-1* +बुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं |
ओगाहित्ता हेढा चेगं जोयणसहस्सं वजेत्ता मञ्झे अट्ठहत्तरे जोयणसयसहस्से, एत्थ णं उत्तरिल्लाणं नागकुमाराणं चत्तालीसं भवणा-ICID१६९॥ वाससयसहस्सा हवंतीतिमक्खायं, ते णं भवणा बाहिं बट्टा सेसं जहा दाहिणिलाणं जाव विहरंति, भूयाणंदे एत्थ नागकुमारिंदे नाग
SEACOCOM
T
For Private Personal Use Only
w
Jain Education
.jainelibrary.org
Page #343
--------------------------------------------------------------------------
________________
|कुमारराया परिवसति महिडीए जाव पभासेमाणे, से णं चत्तालीसाए भवणावाससयसहस्साणं सेसं तं चेव जाव विहरई' इति निग-1 दादसिद्धं ॥ पर्षनिरूपणार्थमाह-'भूयाणंदस्स ण'मित्यादि प्राग्वत् नवरमत्राभ्यन्तरिकायां पर्पदि पञ्चाशद्देवसहस्राणि मध्यमिकायां |
पष्टिदेवसहस्राणि बाह्यायां सप्ततिर्देवसहस्राणि, तथाऽभ्यन्तरिकायां पर्पदि पञ्चविंशे द्वे देवीशते मध्यमिकायां परिपूर्णे द्वे देवीशते बाह्यायां पञ्चसप्ततं देवीशतं, तथाऽभ्यन्तरिकायां पर्षदि देवानां स्थितिर्देशोनं पल्योपमं मध्यमिकायां सातिरेकमर्द्धपल्योपमं बाह्यायामर्द्धपल्योपमं, तथाऽभ्यन्तरिकायां पर्षदि देवीनां स्थितिर पल्योपमं मध्यमिकायां देशोनमर्द्धपल्योपमं बाह्यायां सातिरेकं चतुर्भागपल्योपम, शेषं प्राग्वत् । 'अवसेसाणं वेणुदेवाईणं महाघोसपजवसाणाणं ठाणपयवत्तव्वया भाणियब्वा' इति, 'अवशेषाणां' नागकुमारराजव्यतिरिक्तानां वेणुदेवादीनां महाघोषपर्यवसानानां स्थानाख्यप्रज्ञापनागतद्वितीयपदबक्तव्यता भणितव्या, सा चैवम्-'कहि णं भंते ! सुवन्नकुमाराणं देवाणं भवणा पण्णत्ता ? कहि णं भंते ! सुवण्णकुमारा देवा परिवसंति ?, गोयमा ! इमीसे रयणप्पभाए पुढवीए-15 असीउत्तरजोयणसयसहस्सवाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहेत्ता हेटावि एगं जोयणसहस्सं वजेत्ता मज्झे अट्ठहत्तरे जोयणसयस
हस्से, एत्थ णं सुवण्णकुमाराणं देवाणं बावत्तरी भवणावाससयसहस्सा भवंतीतिमक्खायं, ते णं भवणा बाहिं वट्टा जाव पडिरूवा, Bाएत्थ णं सुवण्णकुमाराणं देवाणं भवणा पण्णत्ता, तत्थ णं बहवे सुवण्णकुमारा देवा परिवसंति महिडिया सेसं जहा ओहियाणं जाव |
विहरंति, वेणुदेवे वेणुदाली एत्थ दुवे सुवण्णकुमारिंदा सुवण्णकुमाररायाणो परिवसंति महिड़िया जाव विहरंति ! कहि णं भंते! दाहि४ णिल्लाणं सुवण्णकुमाराणं भवणा पण्णत्ता ? कहि णं भंते! दाहिणिल्ला सुवण्णकुमारा देवा परिवसंति ?, गोयमा! इमीसे रयणप्पभाए | पुढवीए असीउत्तरजोयणसयसहस्सवाहल्लाए. उवरि एगं जोयणसयसहस्सं ओगाहित्ता हेडा चेगं जोयणसहस्सं बजेत्ता मज्झे अट्ठहत्तरे |
Jain Education
D
ainelibrary.org
Page #344
--------------------------------------------------------------------------
________________
-
--
श्रीजीवा- जोयणसयसहस्से, एत्थ णं दाहिणिल्लाणं सुवण्णकुमाराणं अट्ठत्तीसं भवणावाससयसहस्सा भवंतीतिमक्खायं, ते णं भवणा बाहिं वट्टा प्रतिपत्ती जीवाभि जाव पडिरूवा, एत्थ णं दाहिणिल्लाणं सुवण्णकुमाराणं भवणा पण्णत्ता, एत्थ णं बहवे दाहिणिल्ला सुवण्णकुमारा परिवसंति, वेणुदेवे || देवाधिमलयगि- एस्थ सुवण्णकुमारिंदे सुवण्णकुमारराया परिवसति महिड्डिए जाव पभासेमाणे, से णं तत्थ अट्ठत्तीसाए भवणावाससयसहस्साणं जाब |
कारः रीयावृत्तिः विहरति ।" पर्पद्वक्तव्यताऽपि धरणवन्निरवशेषा वक्तव्या । 'कहि णं भंते! उत्तरिल्लाणं सुवण्णकुमाराणं भवणा पन्नत्ता? कहि णं भंते । उद्देशः१
उत्तरिल्ला सुवण्णकुमारा देवा परिवसंति?, गोयमा! इमीसे रयणप्पभाए पुढवीए जाव मज्झे अट्रहत्तरे जोयणसयसहस्से, एत्थ सू० १२० ॥१७॥
उत्तरिल्लाणं सुवण्णकुमाराणं देवाणं चोत्तीसं भवणावाससयसहस्सा भवंतीतिमक्खायं, ते णं भवणा बाहिं वट्टा जाव पडिरूवा, एत्थ णं बहवे उत्तरिल्ला सुवण्णकुमारा देवा परिवसंति महिड्डिया जाव विहरंति, वेणुदाली य एत्थ सुवण्णकुमारिंदे सुवण्णकुमारराया परिवसति महिडिए जाव पभासे०, (सेणं) तत्थ चोत्तीसाए भवणावाससयसहस्साणं सेसं जहा नागकुमाराणं।” पर्षद्वक्तव्यताऽपि भूतानन्दवनिरवशेषा वक्तव्या। यथा सुवर्णकुमाराणां वक्तव्यता भणिता तथा शेपाणामपि वक्तव्या, नवरं भवननानात्वमिन्द्रनानात्वं परिमाणनानात्वं चैताभिर्गाथाभिरनुगन्तव्यम्-"च उसट्ठी असुराणं चुलसीई चेव होइ नागाणं । वावत्तरि सुवणे वाउकुमाराण छन्नउई ॥१॥ दीवदिसाउदहीणं विजकुमारिंदरणियमम्गीणं । छण्डंपि जुयलयाणं वावत्तरिमो सयसहस्सा ॥ २॥ चोत्तीसा १ चोयाला २ अ. हत्तीसं ३ च सयसहस्साई। पण्णा ४ चत्तालीसा १० दाहिणतो होति भवणाई ॥ ३ ॥ तीसा १ चत्तालीसा २ चोत्तीसं ३ चेव | |सयसहस्साई । छायाला ४ छत्तीसा १० उत्तरतो होंति भवणाई ॥ ४ ॥ चमरे १ धरणे २ तह वेणुदेव ३ हरिकंत ४ अग्गिसीहे ५
॥१७॥ 18य । पुण्णे ६ जलकंते या अभिए ८ लंबे य ९ घोसे य १० ॥ ५ ॥ बलि १ भूयाणंदे २ वेणुदालि ३ हरिस्सह ४ अग्गिमाणव
MARसन्द
*
*-
Jain Education in
p
ainelibrary.org
Page #345
--------------------------------------------------------------------------
________________
५ विसिटे ६। जलप्पभ अमियवाहण ८ पभंजणे ९ चेव महघोसे १० ॥ ६ ॥ चउसट्ठी सट्ठी खलु छच्च सहस्सा उ असुरवजाणं । सामाणिया उ एए चउग्गुणा आयरक्खा उ ॥ ७॥" पर्षद्वक्तव्यताऽपि दाक्षिणात्यानां धरणवत् , उत्तराणां भूतानन्दवत् , तथा चाह"परिसाओ सेसाणं भवणवईणं दाहिणिल्लाणं जहा धरणस्स, उत्तरिल्लाणं जहा भूयाणंदस्से"ति ॥ तदेवं भवन(पति)वक्तव्यतोक्ता, सम्प्रति वानमन्तरवक्तव्यतामभिधित्सुराह
कहिणं भंते! वाणमंतराणं देवाणं भवणा (भोमेजा गरा) पण्णत्ता?, जहा ठाणपदे जाव विहरंति ॥ कहि णं भंते! पिसायाणं देवाणं भवणा पण्णत्ता?, जहा ठाणपदे जाव विहरंति कालमहाकाला य तत्थ दुवे पिसायकुमाररायाणो परिवसंति जाव विहरंति, कहि णं भंते! दाहिणिल्लाणं पिसायकुमाराणं जाव विहरंति काले य एत्थ पिसायकुमारिंदे पिसायकुमारराया परिवसति महडिए जाव विहरति ॥ कालस्स णं भंते! पिसायकुमारिंदस्स पिसायकुमाररण्णो कति परिसाओ पण्णत्ताओ?, गोयमा! तिषिण परिसाओ पण्णत्ताओ, तंजहा-ईसा तुडिया दढरहा, अभितरिया ईसा मज्झिमिया तुडिया बाहिरिया दढरहा । कालस्स गं भंते ! पिसायकुमारिंदस्स पिसायकमाररण्णो अभितरपरिसाए कति देवसाहस्सीओ पण्णत्ताओ? जाव बाहिरियाए परिसाए कइ देविसया पण्णत्ता?, गो० कालस्स णं पिसायकुमारिंदस्स पिसायकुमाररायस्स अभितरियपरिसाए अट्ट देवसाहस्सीओ पण्णत्ताओ मज्झिमपरि
Jain Education
Mainelibrary.org
Page #346
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥१७१॥
३ प्रतिपत्तौ | देवाधि
कारः | उद्देशः१ सू०१२१
SCSC-SAMACSC
साए दस देवसाहस्सीओ पण्णत्ताओ बाहिरियपरिसाए बारस देवसाहस्सीओ पण्णत्ताओ अभितरियाए परिसाए एगं देविसतं पण्णत्तं मज्झिमियाए परिसाए एगं देविसतं पण्णत्तं बाहिरियाए परिसाए एगं देविसतं पण्णत्तं । कालस्स णं भंते! पिसायकुमारिंदस्स पिसायकुमाररण्णो अभितरियाए परिसाए देवाणं केवतियं कालं ठिती पण्णत्ता? मज्झिमियाए परिसाए देवाणं केवतियं कालं ठिती पण्णत्ता? बाहिरियाए परिसाए देवाणं केवतियं कालं ठिती पण्णत्ता? जाव बाहिरियाए देवीणं केवतियं कालं ठिती पण्णत्ता?, गोयमा! कालस्स णं पिसायकुमारिंदस्स पिसायकुमाररण्णो अभितरपरिसाए देवाणं अपलिओवमं ठिती पण्णत्ता, मज्झिमियाए परि० देवाणं देसूर्ण अद्धपलिओवमंठिती पण्णत्ता, बाहिरियाए परि० देवाणं सातिरेगं चउम्भागपलिओवमं ठिती पण्णत्ता, अभंतरपरि० देवीणं सातिरेगं चउभागपलिओवमं ठिती पण्णत्ता, मज्झिमपरि० देवीणं चउभागपलिओवमं ठिती पण्णत्ता, बाहिरपरिसाए देवीणं देसूणं चउभागपलिओवमं ठिती पण्णत्ता, मज्झिमपरिसाए देवीणं चउभागपलिओवमं ठिती पण्णत्ता, बाहिरपरिसाए देवीणं देसूणं चउभागपलिओवमं ठिती पण्णत्ता, अहो जो चेव चमरस्स, एवं
उत्तरस्सवि, एवं णिरंतरं जाव गीयजसस्स ॥ (मू० १२१) 'कहि णं भंते ! वाणमंतराणं देवाणं भोमेज्जा नगरा पण्णत्ता?' क भदन्त ! वानमन्तराणां देवानां भौमेयानि नगराणि प्रज्ञ
मज्झिमपरिणता, अभंतरपरि याता, बाहिरियाए परि देवाण
।।१७१॥
Jain Education in
For Private & Personel Use Only
K
ainelibrary.org
Page #347
--------------------------------------------------------------------------
________________
तानि ?, 'जहा ठाणपदे जाव विहरंति' इति, यथा स्थानाख्ये प्रज्ञापनायां द्वितीये पदे तथा वक्तव्यं यावद्विहरन्तीति, तञ्चैवं-"गोकायमा! इमीसे रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्सबाहल्लस्स उवरिं एगं जोयणसयं ओगाहेत्ता हेट्ठावि एगं जोयदणसयं वजेत्ता मज्झे अट्ठसु जोयणसएसु, एत्थ णं वाणमन्तराणं तिरियमसंखेजा भोमेजा नगरावाससयसहस्सा भवंतीतिमक्खायं,
ते णं भोमेजा नगरा बाहिं वट्टा अंतो चउरंसा अहे पुक्खरकण्णियासंठाणसंठिया उक्किण्णंतरविउलगंभीरखायपरिहा पागारट्टालयकवाजाडतोरणपडिदुवारदेसभागा जंतसयग्धिमुसलमुसुंढिपरियरिया अयोज्झा सयाजया सयागुत्ता अडयालकोहरइया अडयालकयवणमाला
खेमा सिवा किंकरामरदंडोवरक्खिया लाउल्लोइयमहिया गोसीससरसरत्तचंदणदद्दरदिन्नपंचंगुलितला उवचियचंदणकलसा चंदणघडसुकयतोरणपडिदुवारदेसभागा आसत्तोसत्तविउलवट्टबग्घारियमल्लदामकलावा पंचवण्णसरससुरभिमुक्कपुष्फपुंजोवयारकलिया कालागुरुपवरकुन्दुरुक्कतुरुक्कधूवमघमघेतगंधुद्धयाभिरामा सव्वरयणामया अच्छा सण्हा लण्हा घट्ठा मट्ठा नीरया निम्मला निप्पंका निकंकड|च्छाया सप्पभा समिरीया सउजोया पासाईचा दरसणिज्जा अभिरूवा पडिरूवा, एत्थ णं वाणमंतराणं देवाणं भोमेजा नगरा प
णत्ता, तत्थ णं बवे वाणमंतरा देवा परिवसंति, तंजहा-पिसाया भूया जक्खा रक्खसा किंनरा किंपुरिसा भुयगपतिणो महाकाया
गंधब्बगणा य निउणगंधब्बगीयरमणा अणपन्नियपणपन्निय इसिवाइय भूयवाइय कंदिय महाकंदिया य कुहंडपयंगदेवा चंचलचवलचिदत्तकीलणव प्पिया गहिरहसियगीयणचणरई वणमालामेलमउडकुंडलसच्छंदविउव्वियाभरणचारुभूसणधरा सब्बोउयसुरहिकुसुमरइयपलं
बसोहंतकंतवियसंतचित्तवणमालरइयवच्छा कामकामा कामरूवदेहधारी नाणाविवण्णरागवरवत्थचिल्ललगनियंसणा विविहदेसनेवत्थगहियवेसा पमुइयकंदप्पकलहकेलिकोलाहलप्पिया हासवोलबहुला असिमोग्गरसत्तिहत्था अणेगमणिरयणविविह (निजुत्त) चित्तचिंधगया |
Jain Education
a
l
For Private Personel Use Only
jaineraryong
Page #348
--------------------------------------------------------------------------
________________
श्रीजीवा
IP सुरुवा महिडिया महायसा जाब महासोक्खा हारविराइयवच्छा जाव दस दिसाओ उज्जोवेमाणा पभासेमाणा, ते गं तत्थ साणं साणं ||३ प्रतिपत्तो जीवाभिभोमेजनगरावाससयसहस्साणं साणं साणं सामाणियसाहस्सीणं साणं साणं अग्गमहिसीणं साणं साणं परिसाणं साणं साणं अणीयाणं| देवाधिमलयगि-INसाणं २ अणीयाहिवईणं सासं साणं आयरक्खदेवसाहरूसीण, अन्नेसिं च बहूणं वाणमंतराणं देवाण य देवीण य आहेवचं जाव भुंज
कार: रीयावृत्तिःमाणा विहरंति" प्रायः सुगम, नवरं 'भुयगवणो महाकाया' इति, महाकाया-महोरगाः, किंविशिष्टा:? इत्याह-भुजगपतयः, 'गन्ध-18 उद्देशः१ वंगणाः' गन्धर्वसमुदायाः, किंविशिष्टाः? इत्याह-निपुणगन्धर्वगीतरतयः' निपुणा:-परमकौशलोपेता एवं गन्धर्वा-गन्धर्वजातीया
सू०१२१ ॥१७२ ॥
देवास्तेषां यद् गीतं तत्र रतिर्येषां ते तथा, एते व्यन्तराणामष्टौ मूलभेदाः, इमे चान्येऽवान्तरभेदा अष्टौ–'अणपन्निय'इत्यादि, कथम्भूता एते पोडशापीत्यत आह—'चंचलचवलचित्तकीलणदवप्पिया' चञ्चला-अनवस्थितचित्तास्तथा चलचपलम्-अतिशयेन चपलं यच्चित्रं-नानाप्रकारं क्रीडनं यश्च चित्रो-नानाप्रकारो द्रवः-परिहासस्तौ प्रियौ येषां ते चलचपलचित्रक्रीडनद्रवप्रियाः, ततश्चञ्चलशब्देन विशेषणसमासः, तथा 'गहिरहसियगीयनच्चणरई' इति गम्भीरेषु हसितगीतनर्त्तनेषु रतियेषां ते तथा, तथा 'वणमालामेडमउलकुंडलसच्छंदविउब्बियाभरणभूसणधरा' इति वनमाला-बनमालामयानि आमेलमुकुटकुण्डलानि, आमेल:-आपीडशब्दस्य प्राकृतलक्षणवशाद् आपीड:-शेखरकः, तथा स्वच्छन्दं विकुर्वितानि यानि आभरणानि तैर्यञ्चारु भूपणं-मण्डनं तद्धरन्तीति वनमालाऽऽपीडमु-1 कुटकुण्डलस्वच्छन्दविकुर्विताभरणचारुभूषणधराः, लिहादित्वादच्, तथा सर्व कै:-सर्वर्तुभाविभिः सुरभिकुसुमैः सुरचिता:-शोभनं निर्वर्तिताः तथा प्रलम्बत इति प्रलम्बा शोभत इति शोभमाना कान्ता-कमनीया विकसन्ती-अमुकुलिता अम्लानपुष्पमयी चित्रा-४॥ १७२॥ नानाप्रकारा वनमाला रचिता वक्षसि यैस्ते सर्व कसुरभिकुसुमरचितप्रलम्बशोभमानकान्तविकसच्चित्रवनमालारचितवक्षसः, तथा कामं
Jain Education
For Private Personal use only
C
a inelibrary.org
Page #349
--------------------------------------------------------------------------
________________
%
15%
-खेच्छया गमो येषां ते कामगमा:-स्वेच्छाचारिणः, कचित् 'कामकामाः' इति पाठः, कामेन-वेच्छया कामो-मैथुनसेवा येषां ते ४
कामकामा अनियतकामा इत्यर्थः, तथा काम-स्वेच्छया रूपं येषां ते कामरूपास्ते च ते देहाश्च कामरूपदेहास्तान् धरन्तीत्येवंशीलाः । से कामरूपदेहधारिणः, खेच्छाविकुर्वितनानारूपदेहधारिण इत्यर्थः, तथा नानाविधैर्वण रागो-रक्तता येषां तानि नानाविधवर्णरागाणि
वराणि-प्रधानानि चित्राणि-नानाविधानि अद्भुतानि वा (वस्त्राणि) चेल्ललकानि-देशीवचनाद् देदीप्यमानानि नियंसणं-परिधानं येषां ते नानाविधवर्णरागवरवत्रचेल्ललकनिवसनाः तथा विविधैर्देशनेपथ्यैर्गृहीतो वेषो यैस्ते विविधदेशनेपथ्यगृहीतवेषाः, 'पमुइयकंदप्पक
लहकेलिकोलाहलप्पिया' कन्दर्पः-कामोद्दीपनं वचनं चेष्टा च कलहो-राटि: केलि:-क्रीडा कोलाहलो-वोल: कन्दर्पकलहकेलिकोहालाहलाः प्रिया येषां ते कन्दर्पकलहकेलिकोलाहलप्रियाः, ततः प्रमुदितशब्देन सह विशेषणसमासः, 'हासबोलबहुला' इति हास-18 बोलौ बहुलौ-अतिप्रभूतौ येषां ते हासबोलबहुलाः, तथाऽसिमुद्रशक्तिकुन्ता हस्ते येषां ते असिमुद्गरशक्तिकुन्तहस्ताः, 'प्रहरणात् सप्तमी चेति सप्तम्यन्तस्य पाक्षिकः परनिपातः, 'अणेगमणिरयणविविहनिजुत्तचित्तचिंधगया' इति, मणयः-चन्द्रकान्ताद्या रत्नानि-2 कतनादीनि अनेकैर्मणिरत्नविविध-नानाप्रकारं नियुक्तानि विचित्राणि-नानाप्रकाराणि चिह्नानि गतानि-स्थितानि येषां ते तथा, शेष
प्राग्वत् ॥ 'कहि णं भंते! पिसायाणं देवाणं भोमेजा नगरा पण्णता?' क भदन्त ! पिशाचानां देवानां भौमेयानि नगराणि * प्रज्ञप्तानि ? इत्यादि, 'जहा ठाणपदे जाव विहरंति' यथा प्रज्ञापनायां स्थानाख्ये पदे तथा वक्तव्यं यावद्विहरन्तीति पदं, तञ्चैवं
"कहि णं भंते ! पिसाया देवा परिवसंति ? गोयमा ! इमीसे रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्सबाहल्लम्स उवरिं एगं जोयणसयं ओगाहेत्ता हेट्ठा चेगं जोयणसयं वजेत्ता मझे अद्वसु जोयणसएसु, एत्थ णं पिसायाणं देवाणं तिरियमसंखेजा भोमेजन
-
25
Jain Education in
For Private Personal Use Only
X
Page #350
--------------------------------------------------------------------------
________________
-
-
३ प्रतिपत्ती देवाधि
कारः उद्देशः१ सू०१२१
-
-
श्रीजीवा- गरावाससयसहस्सा भवंतीतिमक्खायं, ते णं भोमेजनगरा बाहिं वट्टा जो ओहिओ भोमेजनगरवण्णतो सो भाणियब्बो जाव पडि- जीवाभि रुवा, एत्थ णं पिसायाणं भोमेजनगरा पण्णत्ता, तत्थ णं बहवे पिसाया देवा परिवसंति महिडिया जहा ओहिया जाव विहरंति" सु- मलयगि- गमं, “कालमहाकाला य एत्थ दुवे पिसाइंदा पिसायरायाणो परिवसंति महिडिया जाव विहरंति, कहि णं भंते! दाहिणिल्लाणं पिसारीयावृत्तिःयाणं भोमेजा नगरा० बाहिं वट्टा जो ओहिओ भोमेजनगरवण्णतो सो भाणियब्वो जाव पडिरूवा, एत्थ णं पिसायाणं भोमेजनगरा
पण्णत्ता । कहि णं भंते ! दाहिणिल्ला पिसाया देवा परिवसंति ?, गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयण- ॥१७३॥
प्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्सबाहलस उवरिं एगं जोयणसयं ओगाहेत्ता हेट्ठावि एगं जोयणसयं वजेत्ता मज्झे * अट्ठसु जोयणसएसु एत्थ णं दाहिणिल्लाणं पिसायाणं देवाणं भोमेज्जा नगरा पण्णत्ता, तत्थ णं बहवे दाहिणिल्ला पिसाया देवा परिव
संति महिडिया जाव विहरंति, काले य तत्थ पिसाइंदे पिसायराया परिवसति महिडिए जाव पभासेमाणे, से णं तत्थ तिरियमसंखेजाणं भोमेजनगरावाससयसहस्साणं चउण्हं सामाणियसाहस्सीणं चउण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं दाहिणिलाणं वाणमन्तराणं देवाणं देवीण य आहेवचं जाव विहरति” पाठसिद्धं ॥ सम्प्रति पर्षनिरूपणार्थमाह-कालस्स णं भंते ! पिसायइंदस्स पिसायरन्नो कति परिसाओ पपणत्ताओ?, गोयमा ! तिण्णि परिसाओ पण्णत्ताओ, तंजहा-ईसा तुडिया दढरहा अभितरिया ईसा' इत्यादि सर्व प्राग्वत् , नवरमत्राभ्यन्तरिकायामष्टौ देवसहस्राणि मध्यमिकायां दश देवसहस्राणि बाह्यायां द्वादश देवसहस्राणि, तथाऽभ्यन्तरिकायां पर्षदि एकं देवीशतं मध्यमिकायामप्येकं देवीशतं बाह्यायामप्येकं देवीशतं, अभ्यन्तरिकायां पर्षदि देवानां स्थितिर पल्योपमं मध्यमिकायां देशोनमर्द्ध
!
-
॥१७३॥
Jain Education in
For Private Personal use only
WDainelibrary.org
Page #351
--------------------------------------------------------------------------
________________
Jain Education
पल्योपमं वाह्यायां सातिरेकचतुर्भागपल्योपमं तथाऽभ्यन्तरिकायां पर्षदि देवीनां सातिरेकं चतुर्भागपल्योपमं मध्यमिकायां चतुर्भागपल्योपमं बाह्यायां देशोनं चतुर्भागपल्योपमं शेषं प्राग्वत् । "कहि णं भंते! उत्तरिहाणं पिसायाणं भोमेज्जा नगरा पण्णत्ता ?, कहि णं भंते! उत्तरिल्ला पिसाया देवा परिवसंति ?, गोयमा ! जंबुद्दीवे दीवे जहेव दाहिणिल्लाणं वत्तब्वया तव उत्तरिल्लाणंपि, नवरं मन्दरस्स उत्तरेणं, महाकाले इत्थ पिसाइंदे पिसायराया परिवसति जाव विहरति" पाठसिद्धं, पर्षद्वक्तव्यताऽपि कालवत्, "एवं जहा पिसायाणं तहा भूयाणवि जाव गंधव्वाणं नवरं इंदेसु नाणत्तं भाणियव्वं, इमेण विहिणा-भूयाणं सुरूबपढिरुवा, जक्खाणं पुण्णभद्दमाणिभद्दा, रक्खसाणं भीममहाभीमा, किंनराणं किंनरकिंपुरिसा, किंपुरिसाणं सप्पुरिसमहापुरिसा, महोरगाणं अइकाय महाकाया, गंधव्वाणं गीयरईगीयजसा - 'काले य महाकाले सुरुवपडिवपुण्णभद्दे य । अमरवइमाणिभद्दे भीमे य तहा महाभीमे ॥ १ ॥ किंनरकिंतुरिसे खलु सम्पुरिसे खलु तहा महापुरिसे । अइकायमहाकाए गीयरई चेत्र गीयजसे || २ ||" सुगमम्, पर्षद्वक्तव्यताऽपि कालवन्निरउन्तरं वक्तव्या यावद्गीतयशसः ॥ तदेवमुक्ता वानमन्तरवक्तव्यता सम्प्रति ज्योतिष्काणामाह
कहि णं भंते! जोइसियाणं देवाणं विमाणा पण्णत्ता ? कहि णं भंते! जोतिसिया देवा परिवसंति ?, गोमा ! उप दीवसमुद्दाणं इमीसे रयणप्पभाए पुढवीए वहुसमरमणिजातो भूमिभागातो सत्तउए जोयणसते उ उप्पतित्ता दसुत्तरसया जोयणबाहल्लेणं, तत्थ णं जोइसियाणं देवाणं तिरियमसंखेजा जोतिसियविमाणावाससत सहस्सा भवतीतिमक्खायं, ते णं विमाणा अद्धकविकसं ठाणसंठिया एवं जहा ठाणपदे जाव चंदमसूरिया य तत्थ णं जोतिसिंदा जोतिसरायाणो
4444
w.jainelibrary.org
Page #352
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
॥१७४॥
परिवसंति महिड्डिया जाव विहरंति ॥ सूरस्सणं भंते! जोतिसिंदस्स जोतिसरणो कति प- ३ प्रतिपत्तौ रिसाओ पण्णसाओ?, गोयमा! तिणि परिसाओ पण्णत्ताओ, तंजहा-तुंबा तुडिया पेच्चा, | देवाधिअभितरया तुंबा मज्झिमिया तुडिया बाहिरिया पेचा, सेसं जहा कालस्स परिमाणं, ठितीवि ।
कारः अहो जहा चमरस्स । चंदस्सवि एवं चेव ॥ (सू० १२२)
उद्देशः१ 'कहिण भंते! जोइसियाण'मित्यादि, क भदन्त ! ज्योतिष्कानां देवानां विमानानि प्रज्ञप्तानि? क भदन्त ! ज्योतिष्का देवाः सू० १२२ परिवसन्ति ?, भगवानाह-गौतम! अस्या रत्नप्रभायाः पृथिव्या बहुसमरमणीयाद् भूमिभागाद् रुचकोपलक्षितात् 'सप्तनवतिशतानि' | सप्तनवत्यधिकानि योजनशतान्यूर्द्धमुत्प्लुय-बुद्ध्याऽतिक्रम्य दशोत्तरयोजनशतबाहल्ये तिर्यगसहयेयेऽसङ्ख्येययोजनकोटीकोटीप्रमाणे ज्यो-13 तिर्विषये 'अत्र' एतस्मिन् प्रदेशे ज्योतिष्काणां देवानां तिर्यगसङ्ख्ये यानि ज्योतिष्कविमानशतसहस्राणि भवन्तीत्याख्यातं मया शेपैश्च | तीर्थकृद्भिः, तानि च विमानान्यर्द्धकपित्थसंस्थानसंस्थितानि, अत्राक्षेपपरिहारौ चन्द्रप्रज्ञप्तिटीकाया सूर्यप्रज्ञप्तिटीकायां सङ्ग्रहणिटी-15 कायां चाभिहिताविति ततोऽवधायौँ, 'सव्वफालियामया' सर्वात्मना स्फटिकमयानि सर्वस्फटिकमयानि 'जहा ठाणपदे जाव चंदमसूरिया एत्थ दुवे जोइसिंदा जोइसरायाणो परिवसंति महिड़िया जाब विहरंति' यथा प्रज्ञापनायां स्थानाख्ये द्वितीये पदे तथा वक्तव्यं | यावच्चन्द्रसूर्यो, द्वावत्र ज्योतिष्केन्द्रौ ज्योतिष्कराजानौ परिवसतस्ततोऽप्यू? यावद्विहरन्तीति, एतच्चैव-"अब्भुग्गयमूसियपहसिया इव विविहमणिकणगरयणभत्तिचित्ता वाउछ्यविजयवेजयंतीपडागछत्तातिछत्तकलिया तुंगा गगणतलमभिलंघमाणसिहरा जालंतररयणा
॥१७४॥ पंजरुम्मिल्लियब्व मणिकणगथूभियागा वियसियसयवत्तपोंडरीया तिलगरयणद्धचंदचित्ता नाणामणिमयदामालंकिया अंतो वहिं च
Jain Educational
For Private Personal Use Only
A
Nr.jainelibrary.oro
Page #353
--------------------------------------------------------------------------
________________
सण्हा तवणिजरुइलवालुयापत्थडा सुहफासा सस्सिरीया सुरुवा पासाईया दरिसणिज्जा अभिरूवा पडिरूवा, एत्थ णं जोइसियाणं विमाणा पण्णत्ता, एत्थ णं जोइसिया देवा परिवसंति, तंजहा-बिहस्सती चंदसूरा सुक्कसणिच्छरा राहू धूमकेउबुहा अंगारका तत्ततवणिज्जकणगवण्णा जया तहा जोइसंमि चारं चरंति केऊ य गइरतीया अट्ठावीसइविहा य नक्खत्तदेवगणा नाणासंठाणसंठिया य पंचवण्णा य तारगाओ ठियलेसाचारिणो अविस्साममंडलगई पत्तेयनामंकपायडियचिंधमउडा महिडिया जाव पभासेमाणा, ते णं तत्थ साणं साणं |विमाणावाससयसहस्साणं साणं साणं सामाणियसाहस्सीणं साणं साणं अग्गमहिसीणं सपरिवाराणं साणं साणं परिसाणं साणं साणं अणियाणं साणं साणं अणियाविईणं साणं साणं आयरक्खदेवसाहस्सीणं, अन्नेसिं च बहूर्ण जोइसियाणं देवाणं देवीण य आहेवच्चं जाव विहरंति, चंदिमसूरिया य एत्थ दुवे जोइसिंदा जोइसियरायाणो परिवसंति महिडिया जाव पभासेमाणा, ते णं तत्थ साणं साणं जोइसियविमाणावाससयसहस्साणं चउण्डं च उण्हं सामाणियसाहस्सीणं चउण्हं चउण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं जोइसियाणं देवाणं देवीण य आहेवचं जाव विहरंति" इति, अभ्युद्गता-आभिमुख्येन सर्वतो गता उत्सृता-प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा-दीप्तिस्तया सितानिधवलानि अभ्युद्गतोत्सृतप्रभासितानि, तथा विविधानां मणिकनकरत्नानां या भक्तयो-विच्छित्तिविशेषास्ताभिश्चित्राणि-आश्चर्यभूतानि विविधमणिकनकभक्तिचित्राणि, 'वाउडुयविजयवेजयंतीपडागच्छत्तातिच्छत्तकलिया' वातोद्भूता-वायुकम्पिता विजय:-अभ्युदयस्तत्संसूचिका वैजयन्त्यभिधाना याः पताकाः, अथवा विजय इति वैजयन्तीनां पार्श्वकर्णिका उच्यन्ते तत्प्रधाना वैजयन्त्यो विजयवेजयन्त्यः-पताकास्ता एव विजयवर्जिता वैजयन्त्यः छत्रातिच्छत्राणि-उपर्युपरि स्थितानि छत्राणि तैः कलितानि वातोद्भूतविजयवैजयन्ती
जी०च०३०
in Educh an inte
W
inelibrary.org
Page #354
--------------------------------------------------------------------------
________________
PI कारः
श्रीजीवा- पताकाछत्रातिच्छत्रकलितानि 'तुङ्गानि' उच्चानि, तथा गगनतलम्-अम्बरतलमनुलिखन-अभिलयन शिखरं येषां तानि गगनतला-1 प्रतिपत्ती जीवाभि० नुलिखच्छिखराणि, तथा जालानि-जालकानि तानि च भवनभित्तिषु लोकप्रतीतानि, तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि यत्र तानि देवाधिमलयगि
जालान्तररत्नानि, तथा पजराद् उन्मीलितवद् यथा हि किल किमपि वस्तु पञ्जराद्-वंशादिमयप्रच्छादनविशेषाद् बहिष्कृतमत्यन्तरीयावृत्तिः |मनष्टच्छायत्वात् शोभते तथा तान्यपि विमानानीति भावः, तथा मणिकनकानां सम्बन्धिनी स्तूपिका-शिखरं येषां तानि मणिकन
| उद्देशः१ ॥१७५॥ कस्तूपिकानि, ततः पूर्वपदाभ्यां सह विशेषणसमासः, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादिषु प्रतिकृतित्वेन
सू०१२२ स्थितानि तिलकाश्च-भित्त्यादिषु पुण्ड्राणि रत्नमयाश्चार्द्धचन्द्रा द्वारादिषु तैश्चित्राणि विकसितशतपत्रपुण्डरीकतिलकरत्नार्द्धचन्द्रचित्राणि, तथा नानामणिमयीभिर्दाम भिरलकृतानि नानामणिमयदामालङ्कतानि, तथाऽन्तर्बहिश्च श्लक्ष्णानि-ममृणानि, तथा तपनीयं-सुवर्णविशेघस्तन्मय्या रुचिराया वालुकायाः-सिकतायाः प्रस्तटः-प्रतरो येषु तानि तपनीयरुचिरवालुकाप्रस्तटानि, तथा सुखस्पर्शानि शुभस्पपानि वा शेषं प्राग्वद् यावद् 'बहस्सइचंदा' इत्यादि, बृहस्पतिचन्द्रसूर्यशुक्रशनैश्चरराहुधूमकेतुबुधाङ्गारकाः तप्ततपनीयकनकवर्णाः
ईषत्कनकवर्णाः, तथा ये ग्रहा ज्योतिष्के-ज्योतिश्चक्रे चारं चरन्ति केतवः ये च बाह्यद्वीपसमुद्रेष्वगतिरतिका: ये चाष्टाविंशतिविधा नक्षत्रदेवगणास्ते सर्वेऽपि नानाविधसंस्थानसंस्थिताः चशब्दात्तप्ततपनीयकनकवर्णाश्च, तारकाः पञ्चवर्णाः, एते च सर्वेऽपि स्थितलेश्या -अवस्थिततेजोलेश्याकाः, तथा ये चारिणः-चाररतास्तेऽविश्राममण्डलगतिकाः, तथा सर्वेऽपि प्रत्येकं नामाङ्कन-वखनामाङ्कपातेन प्रकटितं चिह्न मुकुटो येषां ते प्रत्येकं स्वनामाङ्कप्रकटितमुकुटचिह्नाः, किमुक्तं भवति?-चन्द्रस्य स्वमुकुटे चण्द्रमण्डलं लाञ्छनं खना
xl॥१७५॥ VIमाङ्कप्रकटितं सूर्यस्य सूर्यमण्डलं ग्रहस्य प्रहमण्डलं नक्षत्रस्य नक्षत्रमण्डलं तारकस्य तारकाकारमिति, शेष प्राग्वत् ॥ पर्षन्निरूपणार्थमाह
Jan Education in
For Private Personel Use Only
HAHainelibrary.org
Page #355
--------------------------------------------------------------------------
________________
-'सूरस्स णं भंते ! जोइसिंदस्स जोइसरणो कइ परिसाओ पण्णत्ताओ?, गोयमा ! तिन्नि परिसाओ पन्नत्ताओ, तंजहा-तुंबा तुडिया पेञ्चा, अभितरिया तंबा मज्झिमिया तुडिया बाहिरिया पेच्चा, सेसं जहा कालस्स, अट्ठो जहा चमरस्स, चन्दस्सवि एवं चेव' पाठसिद्धं ज्योतिष्कास्तिर्यग्लोक इति तिर्यग्लोकप्रस्तावाहीपसमुद्रवक्तव्यतामाह
कहि णं भंते! दीवसमुद्दा? केवइया णं भंते! दीवसमुद्दा ? केमहालया णं भंते ! दीवसमुद्दा? किंसंठिया णं भंते ! दीवसमुद्दा? किमाकारभावपडोयारा णं भंते! दीवसमुद्दा णं पन्नत्ता?, गोयमा! जंबुद्दीवाइया दीवा लवणादीया समुद्दा संठाणतो एकविहविधाणा वित्थारतो अणेगविधविधाणा दुगुणादुगुणे पडुप्पाएमाणा २ पवित्थरमाणा २ ओभासमाणवीचीया बहुउप्पलपउमकुमुदणलिणसुभगसोगंधियपोंडरीयमहापोंडरीयसतपत्तसहस्सपत्तपप्फुल्लकेसरोवचिता पत्तेयं पतेयं पउमवरवेइयापरिक्खित्ता पत्तेयं पत्तेयं वणसंडपरिक्खित्ता अस्सि तिरितलोए असंखेज्जा
दीवसमुद्दा सयंभुरमणपजवसाणा पण्णत्ता समणाउसो! ॥ (सू० १२३) | 'कहि णं भंते! दीवसमुद्दा' इत्यादि, 'क' कस्मिन् णमिति वाक्यालङ्कारे 'भदन्त! परमकल्याणयोगिन् ! द्वीपसमुद्राः प्रज्ञप्ताः?, अनेन द्वीपसमुद्राणामवस्थानं पृष्टं, 'केवइया णं भंते! दीवसमुद्दा' इति 'कियन्तः' कियत्सख्याका णमिति वाक्यालङ्कारे भदन्त ! द्वीपसमुद्राः प्रज्ञप्ता:?, अनेन द्वीपसमुद्राणां सङ्ख्यानं पृष्टं, 'केमहालिया णं भंते! दीवसमुद्दा' इति किं महानालय-आश्रयो व्याप्यक्षेत्ररूपो येषां ते महालयाः किंप्रमाणमहालया णमिति प्राग्वद् द्वीपसमुद्राः प्रज्ञप्ता:?, किंप्रमाणं द्वीपसमुद्राणां महत्त्वमिति
----7-24-3040%
CALCUSAGACANCook06-0
REk%20%-
Jan Education
For Private Personal use only
Jainelibrary.org
Page #356
--------------------------------------------------------------------------
________________
श्रीजीवा- जीवाभि
प्रतिपत्तो | देवाधि
कारः उद्देशः१ सू०१२३
रीयावृत्तिः
॥१७६ ॥
भावः, एतेन द्वीपसमुद्राणामायामादिपरिमाणं पृष्टं, तथा 'किंसंठिया णं भंते! दीवसमुद्दा' इति किं संस्थितं-संस्थानं येषां ते किं- संस्थिता णमिति पूर्ववद् भदन्त ! द्वीपसमुद्राः प्रज्ञप्ता: ?, अनेन संस्थानं पप्रच्छ, 'किमागारभावपडोयारा णं भंते! दीवसमुद्दा पण्णत्ता' इति आकारभाव:-स्वरूपविशेष: कस्याकारभावस्य प्रत्यवतारो येषां ते किमाकारभावप्रत्यवतारा:, बहुलग्रहणाद्वैयधिकरण्येऽपि समासः, णमिति पूर्ववद्, द्वीपसमुद्राः प्रज्ञप्ता: ?, किं स्वरूपं द्वीपसमुद्राणामिति भावः, अनेन स्वरूपविशेषविषयः प्रश्नः कृतः, भगवानाह-'गोयमें'त्यादि, गौतम! जम्बूद्वीपादयो द्वीपा 'लवणादिकाः' लवणसमुद्रादिकाः समुद्राः, अनेन द्वीपानां समुद्राणां चादिरुक्तः, एतच्चापृष्टमपि भगवता कथितमुत्तरत्रोपयोगित्वात् गुणवते शिष्यायापृष्टमपि कथनीयमिति ख्यापनार्थ च, 'संठाणतो इत्यादि, 'संस्थानतः' संस्थानमाश्रित्य 'एगविहिविहाणा' इति एकविधि-एकप्रकारं विधानं येषां ते एकविधिविधानाः, एकस्वरूपा इति भावः, सर्वेषां वृत्तसंस्थानसंस्थितत्वाद् , 'विस्तारतः' विस्तारमधिकृत्य पुनरनेकविधिविधानाः अनेकविधानि-अनेकप्रकाराणि विधानानि येषां ते तथा, विस्तारमधिकृत्य नानास्वरूपा इत्यर्थः, तदेव नानास्वरूपत्वमुपदर्शयति-'दुगुणादुगुणे पडुप्पाएमाणा २ पवित्थरमाणा' इति, द्विगुणं द्विगुणं यथा भवति एवं प्रत्युत्पद्यमाना गुण्यमाना इत्यर्थः, 'प्रविस्तरन्तः' प्रकर्षेण विस्तारं गच्छन्तः, तथाहि-जम्बूद्वीप एक लक्षं लवणसमुद्रो द्वे लक्षे धातकीखण्डश्चत्वारि लक्षाणीत्यादि, 'ओभासमाणवीचीया' इति अवभासमाना वीचयः-कल्लोला येषां ते अवभासमानवीचयः, इदं विशेषणं समुद्राणां प्रतीतमेव, द्वीपानामपि च वेदितव्यं, तेष्वपि इदनदीतडागादिषु | कल्लोलसम्भवात् , तथा बहुभिरुत्पलपद्मकुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीकशतपत्रसहस्रपत्रैः 'पप्फुल्ल'त्ति प्रफुल्लैः-विकसितैः 'केसरे'ति केसरोपलक्षितरुपचिता:-उपचितशोभाका बहूत्पलपद्मकुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापौण्डरीकशतपत्रसह
KitKk6-5
का॥१७६॥
Jain Education Index
For Private & Personel Use Only
ainelibrary.org
Page #357
--------------------------------------------------------------------------
________________
सपत्रप्रफुल्लकेसरोपचिताः, तत्रोत्पलं-गर्दभकं पञ-सूर्यविकासि कुमुदं-चन्द्रविकासि नलिनम्-ईषद्रक्तं पद्मं सुभगं-पद्मविशेष: सौग|न्धिक-कल्हारं पौण्डरीक-सिताम्बुजं तदेव बृहत् महापौण्डरीकं शतपत्रसहस्रपत्रे-पद्मविशेषौ पत्रसङ्ख्याकृतभेदो, 'पत्तेयं २' इति प्रतिशब्दोऽत्राभिमुख्ये 'लक्षणेनाभिप्रती आभिमुख्ये' इति च समासस्ततो वीप्साविवक्षायां प्रत्येकशब्दस्य द्विवचनं पद्मवरवेदिकापरिक्षिप्ताः प्रत्येकं वनखण्डपरिक्षिप्ताश्च 'सयंभूरमणपज्जवसाणा' इति जम्बूद्वीपादयो द्वीपा: स्वयम्भूरमणद्वीपपर्यवसाना लवणसमुद्रादयः समुद्राः स्वयम्भूरमणसमुद्रपर्यवसाना अस्मिन् तिर्यग्लोके यत्र वयं स्थिता असङ्ख्येया द्वीपसमुद्राः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! इह 'अस्सिं तिरियलोए' इत्यनेन स्थानमुक्तम् , 'असंखेज्जा' इत्यनेन सङ्ख्यानं, 'दुगुणादुगुण'मित्यादिना महत्त्वं 'संठाणतो' इत्यादिना संस्थानम् ।। सम्प्रत्याकारभावप्रत्यवतारं विवक्षुरिदमाह
तत्थ णं अयं जंबुद्दीवे णामं दीवे दीवसमुद्दाणं अभितरिए सव्वखुड्डाए वढे तेल्लापूयसंठाणसंठिते वट्टे रहचकवालसंठाणसंठितेवढे पुक्खरकण्णियासंठाणसंठिते वट्टे पडिपुन्नचंदसंठाणसंठिते, एकं जोयणसयसहस्सं आयामविक्खंभेणं तिणि जोयणसयसहस्साई सोलस य सहस्साई दोणि य सत्तावीसे जोयणसते तिणि य कोसे अट्ठावीसं च धणुसयं तेरस अंगुलाई अद्वंगुलकं च किंचिविसेसाहियं परिक्खेवेणं पण्णत्ते॥से णं एकाए जगतीए सव्वतो समंता संपरिक्खित्ते॥ सा णं जगती अट्ठ जोयणाई उडे उच्चत्तेणं मूले बारस जोयणाई विक्खंभेणं मज्झे अट्ठ जोयणाई विक्खंभेणं उपि चत्तारि जोयणाई विक्खंभेणं मूले विच्छिण्णा मज्झे संखित्ता उपि तणुया
Jain Education Intl
For Private Personal Use Only
YMainelibrary.org
IRI
Page #358
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
३ प्रतिपत्तौ | देवाधि
कारः | उद्देशः १ सू०१२४
॥१७७॥
गोपुच्छसंठाणसंठिता सव्ववइरामई अच्छा सण्हा लण्हा घट्टा मट्ठा णीरया णिम्मला णिप्पकाणिकं. कडच्छाया सप्पभा समिरीया सउज्जोया पासादीया दरिसणिज्जा अभिरुवा पडिरूवा ॥ सा णं जगती एक्केणं जालकडएणं सव्वतो समंता संपरिक्खित्ता ॥ से णं जालकडए णं अद्धजोयणं उई उच्चत्तेणं पंचधणुसयाई विक्खंभेणं सव्वरयणामए अच्छे सण्हे लण्हे (जाव) [घढे मढे णीरए णिम्मले णिप्पंके णिकंकडच्छाए सप्पभे [सस्सिरीए] समरीए सउज्जोए पासादीए दरिसणिजे
अभिरूवे] पडिरूवे ॥ (सू० १२४) 'तत्थ णमित्यादि, 'तत्र' तेषु द्वीपसमुद्रेषु मध्ये 'अयं' यत्र वयं वसामो जम्बूद्वीपो नाम द्वीपः, कथम्भूतः ? इत्याह-सर्वद्वीपसमुद्राणां 'सर्वाभ्यन्तरकः' सर्वात्मना-सामस्त्येनाभ्यन्तरः सर्वाभ्यन्तर एव सर्वाभ्यन्तरकः, प्राकृतलक्षणात्स्वार्थे कप्रत्ययः, केषां सर्वात्मनाऽभ्यन्तरकः ?, उच्यते, सर्वद्वीपसमुद्राणां, तथाहि-सर्वेऽपि शेषा द्वीपसमुद्रा जम्बूद्वीपादारभ्यागमाभिहितेन क्रमेण द्विगुणद्विगुणविस्तारास्ततो भवति सर्वद्वीपसमुद्राणां सर्वाभ्यन्तरकः, अनेन जम्बूद्वीपस्यावस्थानमुक्तं, 'सव्वखुड्डाग' इति सर्वेभ्योऽपि शेषद्वीपसमुद्रेभ्यः क्षुल्लको-लघुः सर्वक्षुल्लकः, तथाहि-सर्वे लवणादयः समुद्राः सर्वे च धातकीखण्डादयो द्वीपा जम्बूद्वीपादारभ्य द्विगुणद्विगुणायामविष्कम्भपरिधयस्ततः शेषद्वीपसमुद्रापेक्षयाऽयं लघुरिति, एतेन सामान्यत: परिमाणमुक्तं, विशेषतस्त्वायामादिगतं परिमाणमग्रे वक्ष्यति, तथा वृत्तोऽयं जम्बूद्वीपो यतस्तैलापूपसंस्थानसंस्थितः, तैलेन पक्कोऽपूपस्तैलापूपः, तैलेन हि पकोऽपूपः प्रायः परिपूर्णवृत्तो भवति न घृतपक्क इति तैलविशेषणं, तस्येव यत्संस्थानं तेन संस्थितस्तैलापूपसंस्थानसंस्थितः, तथा वृत्तोऽयं जम्बूद्वीपो यतो 'रथचक्रवालसंस्थानसंस्थितः'
॥१७७॥
Jain Education Intel
For Private & Personal use only
Nainelibrary.org
Page #359
--------------------------------------------------------------------------
________________
रथस्य-रथाङ्गस्य चक्रस्यावयवे समुदायोपचाराच्चक्रवालं-मण्डलं तस्येव यत् संस्थानं तेन संस्थितो रथचक्रवालसंस्थानसंस्थितः, एवं वृत्त: पुष्करकर्णिकासंस्थानसंस्थित: पुष्करकर्णिका-पद्मबीजकोश: वृत्त: परिपूर्णचन्द्रसंस्थानसंस्थित: पदद्वयं भावनीयम् , एतेन जम्यू-1 द्वीपस्य संस्थानमुक्तम् ॥ सम्प्रत्यायामादिपरिमाणमाह-एक ण'मित्यादि, एकं योजनशतसहस्रमायामविष्कम्भेन, आयामश्च विष्कम्भश्च आयामविष्कम्भ, समाहारो द्वन्द्वः, तेन, आयामेन विष्कम्भेन चेत्यर्थः, त्रीणि योजनशतसहस्राणि षोडश सहस्राणि द्वे योजनशते सप्तविंशत्यधिके त्रयः क्रोशा अष्टाविंशम्-अष्टाविंशत्यधिकं धनुःशतं त्रयोदशाङ्गलानि अर्धाङ्गुलं च किञ्चिद्विशेषाधिकमित्येतावान् परिक्षेपेण प्रज्ञप्तः, इदं च परिक्षेपपरिमाणं 'विक्खंभवग्गदगुणकरणी वट्टस्स परिरओ होइ।' इति करणवशात्स्वयमानेतव्यं क्षेत्रसमासटीका वा परिभावनीया, तत्र गणितभावनायाः सविस्तरं कृतत्वात् ।। सम्प्रत्याकारभावप्रत्यवतारप्रतिपादनार्थमाह-'से ण'मित्यादि, 'सः' अनन्तरोक्तायामविष्कम्भपरिक्षेपपरिमाणो जम्बूद्वीपो णमिति वाक्यालङ्कारे एकया जगत्या सुनगरप्राकारकल्पया 'सपर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन 'संपरिक्षिप्तः' सम्यग्वेष्टितः ॥ 'सा णं जगई' इत्यादि, सा च जगती ऊर्द्धम्-उच्चस्त्वे
नाष्टौ योजनानि मूले द्वादश योजनानि विष्कम्भेन मध्येऽष्टौ उपरि चत्वारि, अत एव मूले विष्कम्भमधिकृत्य विस्तीर्णा, मध्ये सं|क्षिप्ता त्रिभागोनत्वात् , उपरि तनुका, मूलापेक्षया त्रिभागमात्रविस्तारभावात् , एतदेवोपमया प्रकटयति-'गोपुच्छसंठाणसंठिया' गोपुच्छस्येव संस्थानं गोपुच्छसंस्थानं तेन संस्थिता गोपुच्छसंस्थानसंस्थिता ऊकृतगोपुच्छाकारा इति भावः, 'सब्ववइरामई सवासना-सामस्त्येन वनमयी-वनरत्नामिका 'अच्छा' आकाशस्फटिकवदतिस्वच्छा ‘सण्हा लण्हा' श्लक्ष्णा-श्लक्ष्णपुद्गलस्कन्धनिष्पन्ना श्लक्ष्णदलनिष्पन्नपटवत् 'लण्हा' ममृणा घुण्टितपटवत् 'घट्ठा' घृष्टा इव घृष्टा खरशानया पाषाणप्रतिमावत् 'महा' मृष्टा इव मृष्टा सुकु
Jan Eduentan in
For Private Personal use only
K
hainelibrary.org
Page #360
--------------------------------------------------------------------------
________________
श्रीजीवा
जीवाभि० मलयगि
रीयावृत्तिः
॥ १७८ ॥
Jain Education Inte
-+-+
मारशानया पाषाणप्रतिमावत् 'नीरजा' स्वाभाविकरजोरहितत्वात् 'निर्मला' आगन्तुकमलाभावात् 'निष्पङ्का' कलङ्कविकला कर्दमरहिता वा 'निक्कंकडच्छाया' इति निष्कङ्कटा निष्कवचा निरावरणा निरुपघातेति भावार्थ: छाया - दीप्तिर्यस्याः सा निष्कङ्कटच्छाया 'सप्रभा' स्वरूपतः प्रभावती 'समरीचा' बहिर्विनिर्गत किरणजाला, अत एवं 'सोद्योता' बहिर्व्यवस्थित वस्तुस्तोमप्रकाशकरी 'प्रासादीया' प्रसादाय - मनः प्रसत्तये हिता तत्कारित्वात् प्रासादीया मनःप्रहत्तिकारिणीति भाव: 'दर्शनीया' दर्शनयोग्या यां पश्यतश्चक्षुषी श्रमं न गच्छत इति 'अभिरुवा' इति अभि- सर्वेषां द्रष्टृणां मनःप्रसादानुकूलतयाऽभिमुखं रूपं यस्याः सा अभिरूपा, अत्यन्तकमनीयेति भाव:, अत एव 'प्रतिरूपा' प्रतिविशिष्टम् - असाधारणं रूपं यस्याः सा प्रतिरूपा, अथवा प्रतिक्षणं नवं नवमिव रूपं यस्याः सा प्रतिरूपा ॥ 'सा णं जगती' इत्यादि, 'सा' अनन्तरोदितस्वरूपा णमिति वाक्यालङ्कारे जगती एकेन 'जालकटकेन' जालानि - जालकानि यानि भवनभित्तिषु लोकेऽपि प्रसिद्धानि तेषां कटक:- समूहो जालकटको जालकाकीर्णा रम्यसंस्थान प्रदेशविशेषपतिरिति भाव:, तेन जालकटकेन 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्ता || ' से णं जालकडए' इत्यादि, 'सः' जालकटक ऊर्द्धमुचैस्त्वेनार्द्धयोजनं - द्वे गव्यूते विष्कम्भेन पञ्च धनुःशतानि, किमुक्तं भवति ? - जगत्या प्रायो बहुमध्यभागे सर्वत्र जालकानि तानि च प्रत्येक मूर्द्धमुचैस्त्वेन द्वे गव्यूते विष्कम्भतः पञ्चधनुः शतानीति, स च जालकटक: 'सव्वरयणामए' इति सर्वालना रत्नमय: 'अच्छे सण्हे लहे जाव पडिरूवे' इति यावच्छन्दकरणात् 'घट्टे मट्ठे नीरए निम्मले निप्पंके निक्कंकडच्छाये सप्पने समरीए | सउज्जोए पासाइए दरिसणिजे अभिरू' इति परिग्रहः, एतेषां [प्रन्थाग्रम् ५००० ] पदानामर्थः प्राग्वत् ।।
तीसे णं जगतीए उपि बहुमज्झदेसभाए एत्थ णं एगा महई पउमवरवेदिया पं०, साणं परमवरवे
३ प्रतिपत्तौ देवाधि
कारः
उद्देशः १
सू० १२५
॥ १७८ ॥
ainelibrary.org
Page #361
--------------------------------------------------------------------------
________________
दिया अद्धजोयणं उर्दु उच्चत्तेणं पंच धणुसयाई विक्खंभेणं सव्वरयणामए जगतीसमिया परिक्खेवेणं सब्बरयणामई०॥ तीसे णं पउमवरवेइयाए अयमेयारूवे वण्णावासे पण्णत्ते, तंजहा-बहरामया नेमा रिहामया पइट्ठाणा वेरुलियामया खंभा सुवण्णरुप्पमया फलगा वइरामया संधी लोहितक्खमईओ सूईओ णाणामणिमया कलेवरा कलेवरसंघाडा णाणामणिमया रूवा नाणामणिमया रूवसंघाडा अंकामया पक्खा पक्खयाहाओजोतिरसामया वंसा वंसकवेल्ल्या य रययामईओ पहियाओ जातरूवमयीओ ओहाडणीओ वइरामयीओ उवरि पुञ्छणीओ सव्वसेए रययामते साणं छादणे॥ सा णं पउमवरवेइया एगमेगेणं हेमजालेणं (एगमेगेणं गवक्खजालेणं) एगमेगेणं खिंखिणिजालेणं जाव मणिजालेणं (कणयजालेणं रयणजालेणं) एगमेगेणं पउमवरजालेणं सव्वरयणामएणं सव्वतो समंता संपरिक्खित्ता ॥ ते णं जाला तवणिजलंसगा सुवण्णपयरगमंडिया णाणामणिरयणविविहहारद्धहारउवसोभितसमुदया ईसिं अण्णमण्णमसंपत्ता पुव्वावरदाहिणउत्तरागतेहिं वाएहिं मंदागं २ एजमाणा २ कंपिजमाणा २ लंबमाणा २ पझंझमाणा २ सद्दायमाणा २ तेणं ओरालेणं मणुण्णणं कण्णमणणेबुतिकरणं सद्देणं सव्वतो समंताआपूरेमाणा सिरीए अतीव उवखोभेमाणा उव० चिट्ठति ॥ तीसे णं पउमवरवेइयाए तत्थ तत्थ देसे तहिं तहिं बहवे हयसंघाडा गयसंघाडा नरसंघाडा किण्णरसंघाडा किंपुरिससंघाडा महोरगसंघाडा गंधब्वसंघाडा वसहसंघाडा सव्वर
Jain Education Inter
For Private Personal Use Only
MEnelibrary.org
Page #362
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
३ प्रतिपत्तौ | देवाधि
कार: उद्देशः१ सू०१२५
॥१७९॥
यणामया अच्छा सण्हा लण्हा घट्टा मट्ठा णीरया णिम्मला णिप्पंका णिकंकडच्छाया सप्पभा समिरिया सउज्जोया पासाईया दरसणिज्जा अभिरुवा पडिरूवा । तीसे णं पउमवरवेइयाए तत्थ तत्थ देसे तहिं तहिं बहवे हयपंतीओ तहेव जाव पडिरूवाओ । एवं हयवीहीओ जाव पडिरूवाओ। एवं हयमिहुणाई जाव पडिरूवाई। तीसे णं पउमवरवेड्याए तत्थ तत्थ देसे तहिं तहिं बहवे पउमलयाओ नागलताओ, एवं असोग चंपग० च्यवण वासंति० अतिमुत्तग० कुंद. सामलयाओ णिचं कुसुमियाओ जाव सुविहत्तपिंडमंजरिवडिंसकधरीओ सव्वरयणामईओ सण्हाओ लण्हाओ घटाओ महाओ णीरयाओ णिम्मलाओ णिप्पंकाओ णिकंकडच्छायाओ सप्पभाओ समिरीयाओ सउज्जोयाओ पासाईयाओ दरिसणिजाओ अभिरुवाओ पडिरूवाओ ॥[तीसे णं पउमवरवेइयाए तत्थ तत्थ देसे तहिं तहिं बहवे अक्खयसोत्थिया पण्णत्ता सव्वरयणामया अच्छा] ॥ से केणटेणं (भंते!) एवं वुच्चह-पउमवरवेइया पउमवरवेइया?, गोयमा! पउमवरवेइयाए तत्थ तत्थ देसे तहिं तहिं वेदियास वेतियाबाहासु वेदियासीसफलएम वेदियापुडंतरेसु खंभेसु खंभवाहासु खंभसीसेसु खंभपुडंतरेसु सूईसु सुईमुहेसु सूईफलएसु सूईपुडंतरेसु पक्खेसु पक्खबाहासु पक्खपेरंतरेसु बहूई उप्पलाई पउमाई जाव सतसहस्सपत्ताई सव्वरयणामयाई अच्छाई सण्हाई लण्हाइं घट्ठाई महाई णीरयाई णिम्मलाई निप्पंकाई निक्कंकड
॥१७९॥
Jain Education
Sww.iainelibrary.org
Page #363
--------------------------------------------------------------------------
________________
च्छायाई सप्पभाई समिरीयाई सउज्जोयाई पासादीयाई दरिसणिजाई अभिरुवाई पडिरूवाई महता २ वासिक्कच्छत्तसमयाइं पण्णत्ताई समणाउसो, से तेणटेणं गोयमा! एवं वुच्चइ पउमवरवेदिया २॥ पउमवरवेझ्या णं भंते ! किं सासया असासया ?, गोयमा! सिय सासया सिय असासया ॥ से केणटेणं भंते! एवं वुचह-सिय सासया सिय असासया?, गोयमा! दव्वट्ठयाए सासता वण्णपज्जवेहिं गंधपजवेहिं रसपजवेहिं फासपजवेहिं असासता, से तेणटेणं गोयमा! एवं वुच्चइ-सिय सासता सिय असासता ॥ पउमवरवेइया णं भंते! कालओ केवचिरं होति?, गोयमा! ण कयावि णासि ण कयावि णत्थि ण कयाविन भविस्सति॥ भुवि च भवति य भवि
स्सति य धुवा नियया सासता अक्खया अव्वया अवट्ठिया णिचा पउमवरवेदिया ॥ (सू०१२५) 'तीसे णं जगतीए' इत्यादि, 'तस्याः' यथोक्तरूपाया जगत्याः 'उपरि'उपरितने तले यो बहुमध्यदेशभागः, सूत्रे एकारान्तता मागधदेशभाषालक्षणानुरोधात् यथा 'कयरे आगच्छइ दित्तरूवे?' इत्यत्र, 'एत्थ णमिति 'अत्र' एतस्मिन् बहुमध्यदेशभागे णमिति || पूर्ववत् महती एका पद्मवरवेदिका प्रज्ञप्ता मया शेपैश्च तीर्थकृद्भिः, सा चोर्द्धमुच्चैस्त्वेनार्द्धयोजनं-द्वे गव्यूते पञ्च धनु:शतानि विष्कम्भेन 'जगतीसमिया' इति जगत्या: समा-समाना जगतीसमा सैव जगतीसमिका 'परिक्षेपेण' परिरयेण यावान जगत्या मध्यभागे परिरयस्तावान् तस्या अपि परिरय इति भावः, 'सर्वरत्नमयी' सामस्त्येन रत्नामिका 'अच्छा सण्हा' इत्यादि विशेषणकदम्बकं पाठतोऽर्थतश्च प्राग्वत् ॥ 'तीसे णमित्यादि, तस्या णमिति पूर्ववत् पद्मवरवेदिकाया: 'अयं' वक्ष्यमाणः 'एतद्रूपः' एवंस्वरूप: 'वर्णा
-
-
-
Jain Education Intel
For Private Personal Use Only
Alnelibrary.org
Page #364
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि मलयगिरीयावृत्तिः
॥१८
॥
वासः' वर्ण:-श्लाघा यथावस्थितस्वरूपकीर्तनं तस्यावासो-निवासो ग्रन्थपद्धतिरूपो वर्णावासो वर्णकनिवेश इत्यर्थः 'प्रज्ञप्तः' प्ररू- ३ प्रतिपत्तौ पित:, तद्यथेत्यादिना तदेव दर्शयति—'वइरामया नेमा' इति नेमा नाम पद्मवरवेदिकाया भूमिभागादूई निष्क्रामन्तः प्रदेशास्ते 4 देवाधिसर्वे 'वज्रमयाः' वनरत्नमयाः, वनशब्दस्य दीर्घवं प्राकृतत्वात् , एवमन्यत्रापि द्रष्टव्यं, रिष्ठमयानि प्रतिष्ठानानि-मूलपादाः 'वेरुलि-15 | कारः यमया खंभा' इति वैडूर्यरत्रमया: स्तम्भाः सुवर्णरूप्यमयानि फलकानि लोहिताक्षरत्नामिका: सूचय: फलकद्वयसम्बन्धविघटनाभाव- उद्देशः१ हेतुपादुकास्थानीयास्ते सर्वे 'वइरामया संधी' वज्रमयाः सन्धयः-सन्धिमेला: फलकानां, किमुक्तं भवति ?-वनरत्नापूरिता: फलकानां सू०१२६ |सन्धयः 'नाणामणिमया कलेवरा' इति नानामणिमयानि कलेवराणि-मनुष्यशरीराणि नानामणिमयाः कलेवरसङ्घाटा-मनुष्य
शरीरयुग्मानि नानामणिमयानि रूपाणि-रूपकाणि नानामणिमया रूपसङ्घाटा:-रूपयुग्मानि 'अङ्कामया पक्खा पक्खबाहातो य' | इति अङ्को-रत्नविशेषस्तन्मयाः पक्षास्तदेकदेशाः पक्षबाहवोऽपि तदेकदेशभूता एवाङ्कमयाः, आह च मूलटीकाकारः-"अङ्कमयाः प
क्षास्तदेकदेशभूताः, एवं पक्षबावोऽपि द्रष्टव्या" इति, 'जोईरसामया वंसा वंसकवेल्ल्या य' इति ज्योतीरसं नाम रत्नं तन्मया | वंशा:-महान्तः पृष्ठवंशाः 'वंशकवेल्लया य' इति महतां पृष्ठवंशानामुभयतस्तिर्यक् स्थाप्यमाना वंशाः कवेलुकानि-प्रतीतानि 'रययामईओ पट्टियाओ' इति रजतमय्यः पट्टिका वंशानामुपरि कम्बास्थानीया: 'जायरूवमईओ ओहाडणीओ' जातरूपं-सुवर्णविशेषस्तन्मय्य: 'ओहाडणीओ' अवघाटिन्य: आच्छादनहेतुकम्बोपरिस्थाप्यमानमहाप्रमाणकिलिञ्चस्थानीयाः, 'वइरामईओ उवरिं पुंछणीओ' इति 'वनमय्यो' वज्ररत्नामिका अवघाटनीनामुपरि पुछन्य:-निबिडतरच्छादनहेतुश्लक्ष्णतरतृणविशेषस्थानीयाः, उक्तं च
॥१८०॥ मूलटीकाकारेण-"ओहाडणी हीरग्गहणं महत् क्षुल्लकं तु पुञ्छनी इति, 'सबसेए रययामए साणं छाणे' इति, सर्वश्वेतं रजतमयं
Jain Education IT!
For Private & Personel Use Only
M
w
.jainelibrary.org
Page #365
--------------------------------------------------------------------------
________________
पुञ्छनीनामुपरि कवेल्लुकानामध आच्छादनम् ॥ 'सा णमित्यादि, 'सा' एवंस्वरूपा णमिति वाक्यालङ्कारे पद्मवरवेदिका तत्र तत्र प्रदेशे एकैकेन 'हेमजालेन' सर्वासना हेममयेन लम्बमानेन दामसमूहेन एकैकेन 'गवाक्षजालेन' गवाक्षाकृतिरत्नविशेषदामसमूहेन एकैकेन 'किङ्किणीजालेन' किङ्किण्यः-क्षुद्रघण्टिका: एकैकेन घण्टाजालेन, किङ्किण्यपेक्षया किञ्चिन्महत्यो घण्टा घण्टाः, तथा एकैकेन 'मुक्काजालेन' मुक्ताफलमयेन दामसमूहेन एकैकेन 'मणिजालेन' मणिमयेन दामसमूहेन एकैकेन 'कनकजालेन' कनकपीतरूपः सुवर्णविशेषस्तन्मयेन दामसमूहेन एकैकेन रत्नजालेन एकैकेन (वर) पद्मजालेन-सर्वरत्नमयपद्मासकेन दामसमूहेन 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सर्वासु विदिक्षु परिक्षिप्ता, एतानि च दामसमूहरूपाणि हेमजालादीनि जालानि लम्बमानानि वेदितव्यानि, तथा चाह–'ते णं जाला' इत्यादि, तानि, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात् , प्राकृते हि लिङ्गमनियतमिति, णमिति पूर्ववत् हेमजालादीनि कचित् दामा इति पाठः तत्र ता हेमजालादिरूपा दामान इति व्याख्येयं, 'तवणिज्जलंबूसगा' तपनीयम्-आरक्तं सुवर्ण तन्मयो लम्बूसगो-दाम्नामग्रिमभागे मण्डनविशेषो येषां तानि तपनीयलम्बूसकानि 'सुवण्णपयरगमंडिया' इति पार्श्वत: सामस्त्येन ४ सुवर्णप्रतरकेण-सुवर्णपत्रकेण मण्डितानि सुवर्णप्रतरकमण्डितानि, 'नाणामणिरयणविविहहारद्धहारउवसोभियसमुदया' इति नानारूपाणां मणीनां रत्नानां च ये विविधा-विचित्रवर्णा हारा-अष्टादशसरिका अर्द्धहारा-नवसरिकास्तैरुपशोभित: समुदायो येपां तानि, तथा 'ईसिमन्नमन्नमसंपत्ता' इति ईपत्-मनाग् अन्योऽन्य-परस्परमसंप्राप्तानि-असंलग्नानि पूर्वापरदक्षिणोत्तरागतैर्वातैः | मंदाय मंदाय' इति मन्दं मन्दम् एज्यमानानि-कम्प्यमानानि 'भृशाभीक्ष्ण्याविच्छेदे द्विः प्राक्तमबादेः' इत्यविच्छेदे द्विवचनं मैं यथा पचति पचतीत्यत्र, एवमुत्तरत्रापि, ईषत्कम्पनवशादेव च प्रकर्षत इतस्ततो मनाक् चलनेन लम्बमानानि प्रलम्बमानानि, ततः
जी०च०३१
Jain Education Inter
SC
For Private
Personal use only
Mainelibrary.org
Page #366
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ १८१ ॥
Jain Education In
परस्पर संपर्कवशतः 'पझंझमाणा पझंझमाणा' इति शब्दायमानानि शब्दायमानानि 'उदारेण' स्फारेण शब्देनेति योग:, स च ७ ३ प्रतिपत्तौ स्फारशब्दो मनः प्रतिकूलोऽपि भवति तत आह- 'मनोज्ञेन' मनोऽनुकूलेन, तच्च मनोऽनुकूलत्वं लेशतोऽपि स्यादत आह- 'मनोहरण' मनांसि श्रोतॄणां हरति - आत्मवशं नयतीति मनोहरः, 'लिहादे'राकृतिगणत्वादच्प्रत्ययः, तेन तदपि मनोहरत्वं कुत: ? इत्याहकर्णमनो निर्वृतिकरेण - 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन' मिति वचनाद् हेतौ तृतीया, ततोऽयमर्थः - यतः श्रोतृकर्णयोर्मनसश्च निर्वृतिकरः - सुखोत्पादकस्ततो मनोहरस्तेन, इत्थम्भूतेन शब्देन तान् प्रत्यासन्नान् प्रदेशान् 'सर्वतः' दिक्षु 'समन्ततः' विदिक्षु आपूरयन्ति शत्रन्तस्य शाविदं रूपं तत एव 'श्रिया' शोभयाऽतीव उपशोभमानानि उपशोभमानानि तिष्ठन्ति ॥ 'तीसे ण' मित्यादि, तस्याः पद्मवरवेदिकायास्तत्र तत्र देशे २ 'तहिं तहिं' इति तस्यैव देशस्य तत्र तत्रैकदेशे, एतावता किमुक्तं भवति ? - यत्र देशे एकस्तत्रान्येऽपि विद्यन्त इति, बहवे 'हयसंघाडा' हययुग्मानि सङ्घाटशब्दो युग्मवाची यथा साधुसङ्घाट इत्यत्र, एवं गजनरकिंनरकिंपुरुषमहोरगगन्धर्ववृषभसङ्घाटा अपि वाच्याः, एते च कथम्भूता: ? इत्याह- 'सव्वरयणामया' सर्वासना रत्नमया: 'अच्छा' आकाशस्फटिकवदतिस्वच्छाः 'जाव पडिरुवा' इति यावत्करणात् 'सण्हा लण्हा घट्टा मठ्ठा' इत्यादिविशेषणकदम्बकपरिग्रहस्तच्च प्राग्वत् । एते च सर्वेऽपि यसवाटादयः सङ्घाटाः पुष्पावकीर्णका उक्ताः सम्प्रत्येतेषामेव हयादीनां पङ्कयादिप्रतिपादनार्थमाह-- ' एवं पंतीओ वीहीओ एवं मिहुणगा' इति यथाऽमीषां हयादीनामष्टानां सङ्काटा उक्तास्तथा पङ्कयोऽपि वक्तव्या वीथयोऽपि मिथुनकानि च तानि चैवम्— 'तीसे णं पउमवरवेइयाए तत्थ तत्थ देसे देसे तहिं तहिं बहुयाओ हयपतीओ गयपतीओ' इत्यादि, नवरमेकस्यां दिशि या श्रेणिः सा पतिरभिधीयते, उभयोरपि पार्श्वयोरेकैक श्रेणिभावेन यच्छ्रेणिद्वयं सा वीथी, एते च वीथी
मनुष्या० पद्मवरवे
दिकाव०
| उद्देशः १
[सू० १२६
॥ १८१ ॥
jainelibrary.org
Page #367
--------------------------------------------------------------------------
________________
A
पतिसङ्घाटा हयादीनां पुरुषाणामुक्ताः, साम्प्रतमेतेषामेव हयादीनां स्त्रीपुरुषयुग्मप्रतिपादनाथै 'मिहुणाई' इत्युक्तम् , उक्तेनैव प्रकारेणार
ह्यादीनां मिथुनकानि स्त्रीपुरुषयुग्मरूपाणि वाच्यानि, यथा 'तत्थ तत्थ तहिं २ देसे देसे बहूई हयमिहुणाई गयमिहुणाई' इत्यादि । *'तीसे ण'मित्यादि, तस्यां णमिति पूर्ववत् पद्मवरवेदिकायां तत्र तत्र देशे २ 'तहिं २' इति तस्यैव देशस्य तत्र तत्रैकदेशे, अत्रापि
'तत्थ २ देसे २ तहिं २' इति वदता यत्रैका लता तत्रान्या अपि बढ्यो लताः सन्तीति प्रतिपादितं द्रष्टव्यं, 'बहुयाओ पउमलयाओ' इत्यादि, बह्वयः 'पद्मलताः' पद्मिन्यः 'नागलताः' नागा-द्रुमविशेषाः त एव लतास्तिर्यकशाखाप्रसराभावात् नागलताः, एवमशोकलताश्चम्पकलता वणलताः, बणा:-तरुविशेषाः, वासन्तिकलता अतिमुक्तकलताः कुन्दलता: श्यामलताः, कथम्भूता एता:?: इत्याह-नित्यं सर्वकालं षट्स्वपि ऋतुवित्यर्थः 'कुसुमिताः' कुसुमानि-पुष्पाणि संजातान्याखिति कुसुमिताः, तारकादिदर्शना|दितप्रत्ययः, एवं नित्यं मुकुलिताः, मुकुलानि नाम कुड्मलानि कलिका इत्यर्थः नित्यं 'लवइयाओ' इति पल्लविताः, नित्यं 'थवइयाओ' इति स्तबकिताः, नित्यं 'गुम्मियाओ' इति गुल्मिता:, स्तबकगुल्मौ गो(गु)च्छविशेषा, नित्यं गुच्छाः, नित्यं यमलं नाम समानजातीययोतयोर्युग्मं तत्संजातमास्विति यमलिताः, नियं 'युगलिताः' युगलं सजातीयविजातीययोर्लतयोर्द्वन्द्वं, तथा 'नित्यं सर्वकालं फल-IP भारेण नता-ईपन्नता नित्यं प्रणता-महता फलभारेण दूरं नताः, तथा नित्यं 'सुविभक्ते'त्यादि सुविभक्तिकः-सुविच्छित्तिकः प्रतिवि-18 शिष्टो मञ्जरीरूपो योऽवतंसकस्तद्धरा:-तद्धारिण्यः । एष सर्वोऽपि कुसुमितत्वादिको धर्म एकैकस्या एकैकस्या लताया उक्तः, साम्प्रतं
कासाञ्चिल्लतानां सकलकुसुमितत्वादिधर्मप्रतिपादनार्थमाह-निच्चं कुसुमियमउलियलवइयथवइयगुलइयगोच्छि यविणमियपहणमियसुविभत्तपडिमंजरिवडंसगधरीउ' एताश्च सर्वा अपि लता एवंरूपाः, किंरूपा: ? इत्याह-सव्वरयणामईओ' सर्वासना
CANCELCASCACANCECAUCROCOM
लभारेण दूर
पि कुसुमित
उलियलवर
Jhin Education
For Private
Personal Use Only
Lhowjainelibrary.org
Page #368
--------------------------------------------------------------------------
________________
CAC
श्रीजीवा- रत्रमय्यः, 'अच्छा सण्हा' इत्यादि विशेषणकदम्बकं प्राग्वत् ॥ अधुना पद्मवरवेदिकाशब्दप्रवृत्तिनिमित्तं जिज्ञासुः पृच्छति-से||३प्रतिपत्ती जीवाभि केणडेणं भंते !' इत्यादि, सेशब्दोऽथशब्दार्थः, अथ 'केनार्थेन' केन कारणेन भदन्त ! एवमुच्यते-पद्मवरवेदिका पद्मवरवेदिकेति?, मनुष्या० मलयगि-दाकिमुक्तं भवति ?-पद्मवरवेदिकेत्येवंरूपस्य शब्दस्य तत्र प्रवृत्ती किं निमित्तमिति ?, एवमुक्ते भगवानाह-गौतम! पद्मवरवेदिकायां तत्र पद्मवरवेरीयावृत्तिः तत्र प्रदेशे तस्यैव देशस्य तत्र तत्रैकदेशे 'वेदिकासु' उपवेशनयोग्यमत्तवारणरूपासु 'वेदिकाबाहासु' वेदिकापार्श्वेषु 'वेइयापुडंतरेसुर दिकाव०
इति द्वे वेदिके वेदिकापुटं तेषामन्तराणि-अपान्तरालानि वेदिकापुटान्तराणि तेषु, तथा स्तम्भेषु सामान्यतः तथा 'स्तम्भवाहासु उद्देशः१ ॥ १८२॥
स्तम्भपार्श्वेषु 'खंभसीसेसु' इति स्तम्भशीर्षेषु 'खंभपुडंतरेसु' इति द्वौ स्तम्भौ स्तम्भपुटं तेषामन्तराणि तेषु 'सूचीषु' फलकसम्ब- सू०१२६ न्धविघटनाभावहेतुपादुकास्थानीयासु तासामुपरीति तात्पर्यार्थः, 'सूइमुहेसु' इति यत्र प्रदेशे सूची फलकं भित्त्वा मध्ये प्रविशति | तत्प्रत्यासन्नो देशः सूचीमुखं तेषु, तथा सूचीफलकेपु-सूचीभिः संबन्धिता ये फलकप्रदेशास्तेऽप्युपचारात्सूचीफलकानि तेषु सूचीनामध उपरि च वर्त्तमानेषु, तथा 'सुईपुडंतरेसु' इति द्वे सूच्यौ सूचीपुटं तेषामन्तरेषु, पक्षा: पक्षवाहा-वेदिकैकदेशास्तेषु बहूनि 'उत्पलकानि' गर्दभकानि बहूनि 'पद्मानि' सूर्यविकासीनि बहूनि 'कुमुदानि' चन्द्रविकासीनि, एवं नलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीकशतपत्रसहस्रपत्राण्यपि वाच्यानि, एतेषां च विशेषः प्रागेवोपदर्शितः, एतानि कथम्भूतानि ? इत्याह-'सर्वरत्नमयानि' | सर्वासना रत्नमयानि, 'अच्छा' इत्यादि विशेषणकदम्बकं प्राग्वत् 'महयावासिक्कछत्तसमाणा' इति 'महान्ति' महाप्रमाणानि वा|र्षिकाणि-वर्षाकाले यानि पानीयरक्षणार्थ कृतानि तानि वार्षिकाणि तानि च तानि छत्राणि च तत्समानानि च प्रज्ञप्तानि हे श्रमण! हे आयुष्मन् !, 'से एएणण'मित्यादि, तदेतेनार्थेन गौतम! एवमुच्यते पद्मवरवेदिका पद्मवरवेदिकति तेषु तेषु यथोक्तरूपेषु |
CALC-C4ALANC06
Join Education
For Private 8 Personal Use Only
w.jainelibrary.org
Page #369
--------------------------------------------------------------------------
________________
प्रदेशेषु यथोक्तरूपाणि पद्मानि पद्मवरवेदिकाशब्दस्य प्रवृत्तिनिमित्तमितिभावः, व्युत्पत्तिश्चैवं-पद्मवरा पद्मप्रधाना वेदिका पद्मवरवे
दिका पद्मवरवेदिकेति ॥ 'पउमवरवेइया णं भंते ! किं सासया?' इत्यादि, पद्मवरवेदिका णमिति पूर्ववत् किं शाश्वती उताशाश्वती?,31 Fआवन्ततया सूत्रे निर्देश: प्राकृतत्वात् , किं नित्या उतानित्येति भावः, भगवानाह-गौतम! स्यात् शाश्वती स्यादशाश्वती-कथञ्चिन्नित्या
कथञ्चिदनित्येत्यर्थः, स्याच्छब्दो निपात: कथञ्चिदित्येतदर्थवाची ॥ 'से केणडेणं भंते! इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! 'द्रव्यार्थतया' द्रव्यास्तिकनयमतेन शाश्वती, द्रव्यास्तिकनयो हि द्रव्यमेव तात्त्विकमभिमन्यते न पर्यायान् , द्रव्यं चान्वयि परिणामित्वाद्, अन्यथा द्रव्यत्वायोगाद्, अन्वयित्वाच सकलकालभावीति भवति द्रव्यार्थतया शाश्वती, 'वर्णपर्यायैः' तदन्यसमुत्पद्यमानव
विशेषरूपैरेवं गन्धपर्यायै रसपर्यायैः स्पर्शपर्यायैः, उपलक्षणमेतत्तदन्यपुद्गल विचटनोचटनैश्वाशाश्वती, किमुक्तं भवति?-पर्याया|स्तिकनयमतेन पर्यायप्राधान्यविवक्षायामशाश्वती, पर्यायाणां प्रतिक्षणभावितया कियत्कालभावितया वा विनाशित्वात् , 'से एएणतुण'समित्यादि उपसंहारवाक्यं सुगम, इह द्रव्यास्तिकनयवादी स्वमतप्रतिस्थापनार्थमेवमाह-नात्यन्तासत उत्पादो नापि सतो बिनाशो,
'नासतो विद्यते भावो, नाभावो विद्यते सत' इति वचनात् , यौ तु दृश्येते प्रतिवस्तु उत्पादविनाशौ तदाविर्भावतिरोभावमात्रं यथा : सर्पस्योत्फणत्वविफणत्वे, तस्मात्सर्व वस्तु नित्यमिति ॥ एवं च तन्मतचिन्तायां संशयः-किं घटादिवद्रव्यार्थतया शाश्वती उत सकलकालमेवंरूपा? इति, तत: संशयापनोदार्थ भगवन्तं भूयः पृच्छति-पउमवरवेइया ण'मित्यादि, पद्मवरवेदिका णमिति ||
पूर्ववद् 'भदन्त!' परमकल्याणयोगिन् ! 'कियच्चिर' कियन्तं कालं यावद्भवति?, एवरूपा कियन्तं कालमवतिष्ठते? इति, भगवानाह18/गौतम! न कदाचिन्नासीत्, सर्वदेवासीदिति भावः, अनादित्वात् , तथा न कदाचिन्न भवति, सर्वदैव वर्तमानकालचिन्तायां भवतीति
Jain Education
For Private
Personal Use Only
ATANJainelibrary.org
Page #370
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि रीयावृत्तिः
॥ १८३ ॥
Jain Education
भावः, सदैव भावात्, तथा न कदाचिन्न भविष्यति, किन्तु भविष्यच्चिन्तायां सर्वदैव भविष्यतीति प्रतिपत्तव्यं, अपर्यवसितत्वात्, तदेवं कालत्रयचिन्तायां नास्तित्वप्रतिषेधं विधाय सम्प्रत्यस्तित्वं प्रतिपाद्यति — 'भुविं चे' त्यादि, अभूच्च भवति च भविष्यति चेति, एवं त्रिकालावस्थायित्वाद् 'धुवा' मेर्वादिवद् ध्रुवत्वादेव सदैव स्वस्वरूपे नियता, नियतत्वादेव चं 'शाश्वती' शश्वद्भवनस्वभावा, शाश्वतत्वादेव च सततगङ्गासिन्धुप्रवाहप्रवृत्तावपि पौण्डरीकहद इवानेकपुद्गलविचटनेऽपि तावन्मात्रान्यपुद्गलोचटनसम्भवाद् 'अक्षया' न विद्यते क्षयो - यथोक्तस्वरूपाकारपरिभ्रंशो यस्याः साऽक्षया, अक्षयत्वादेव 'अव्यया' अव्ययशब्दवाच्या, मनागपि स्वरूपचलनस्य जातुचिदप्यसम्भवात्, अव्ययत्वादेव स्वप्रमाणेऽवस्थिता मानुषोत्तरपर्वताद् बहिः समुद्रवत् एवं स्वस्वप्रमाणे सदाऽवस्थानेन | चिन्त्यमाना नित्या धर्मास्तिकायादिवत् ॥
तीसे णं जगतीए उपिं बाहिं पउमचरवेइयाए एत्थ णं एगे महं वणसंडे पण्णत्ते देणाहं दो जोयणाई चक्कवाल विक्खंभेणं जगतीसमए परिक्खेवेणं, किन्हे किन्होभासे जाव अणेगसगडरहजाणजुग्गपरिमोयणे सुरम्मे पासातीए सण्हे लहे घट्टे मट्ठे नीरए निष्पके निम्मले निकंकड च्छाए सप्पने समिरीए सज्जोए पासादीए दरिसणिजे अभिरूवे पडिरूवे || तस्स णं वणसंइस अंतो बहुसमरमणिजे भूमिभागे पण्णत्ते से जहानामए-आलिंगपुक्खरेति वा मुइंगपुक्खरेति वा सरतलेइ वा करतलेइ वा आयंसमंडलेति वा चंदमंडलेति वा सूरमंडलेति उरम्भचम्मेति वा उसभचम्मेति वा वराहचम्मेति वा सीहचम्मेति वा वग्घचम्मेति वा विगचम्मेति वादी
३ प्रतिपत्तौ मनुष्या० वनषण्डा
धि०
उद्देशः १
सू० १२६
॥ १८३ ॥
w.jainelibrary.org
Page #371
--------------------------------------------------------------------------
________________
वितचम्मेति वा अणेगसंकुकीलगसहस्सवितते आवडपच्चावडसेढीपसेढीसोत्थियसोवत्थियपूसमाणवद्धमाणमच्छडकमकरंडकजारमारफुल्लावलिपउमपत्तसागरतरंगवासंतिलयपउमलयभत्तिचित्तेहिं सच्छाएहिं समिरीएहिं सउज्जोएहिं नाणाविहपंचवण्णेहिं तणेहि य मणिहि य उवसोहिए तंजहा-किण्हेहिं जाव सुकिल्लेहिं ॥ तत्थ णं जे ते किण्हा तणा य मणी य तेसि गं अयमेतारूवे वण्णावासे पण्णत्ते, से जहानामए-जीमूतेति वा अंजणेति वा खंजणेति वा कजलेति वा मसीह वा गुलियाइ वा गवलेइ वा गवलगुलियाति वा भमरेति वा भमरावलियाति वा भमरपत्तगयसारेति वा जंबुफलेति वा अद्दारिटेति वा पुरिपुट्ठए (ति) वा गएति वागयकलभेति वा कण्हसप्पेइ वा कण्हकेसरेइ वा आगासथिग्गलेति वा कण्हासोएति वा किण्हकणवीरेइ वा कण्हवंधुजीवएति वा, भवे एयारूवे सिया?, गोयमा! णो तिणढे समझे, तेसि णं कण्हाणं तणाणं मणीण य इत्तो इट्टयराए चेव कंततराए चेव पिययराए चेव मणुण्णतराए चेव मणामतराए चेव वण्णेणं पण्णत्ते ॥ तत्थ णं जे ते णीलगा तणा य मणी य तेसि णं इमेतारूवे वण्णावासे पण्णत्ते, से जहानामए-भिंगेइ वा भिंगपत्तेति वा चासेति वा चासपिच्छेति वा सुएति वा सुयपिच्छेति वा णीलीति वा पीलीभेएति वा णीलीगुलियाति वा सामाएति वा उच्चंतएति वा वणराईइ वा हलहरवसणेइ वा मोरग्गीवाति वा पारेवयगीवाति वा अयसिकुसुमेति वा अंजणकेसिगा
AARNATAKA
Jain Education
For Private & Personel Use Only
R
ainelibrary.org
Page #372
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
३ प्रतिपत्ती मनुष्या० वनपण्डा
धिः
॥१८४॥
उद्देश:१ सू०१२६
कुसुमेति वा णीलुप्पलेति वा णीलासोएति वा णीलकणवीरेति वा णीलबंधुजीवएति वा. भवे एयारूवे सिता?, णो इणढे समढे, तेसि णं णीलगाणं तणाणं मणीण य एत्तो इतराए चेव कंततराए चेव जाव वण्णेणं पाते ॥ तत्थ जे ते लोहितगा तणा य मणी य तेसिणं अयमेयारूवे वण्णावासे पण्णत्ते, से जहाणामए-ससकरुहिरेति वा उरभरुहिरेति वा णररुहिरेति वा वराहरुहिरेति वा महिसरुहिरेति वा बालिंदगोवएति वा बालदिवागरेति वा संझम्भरागेति वा गुंजद्धराएति वा जातिहिंगुलुएति वा सिलप्पवालेति वा पवालंकुरेति वा लोहितक्खमणीति वा लक्खारसएति वा किमिरागेइ वा रत्तकंवलेइ वा चीणपिट्ठरासीइ वा जासुयणकुसुमेइ वा किंसुअकुसुमेइ वा पालियाइकुसुमेह वा रत्तुप्पलेति वा रत्तासोगेति वा रत्तकणयारेति वा रत्तबंधुजीवेह वा, भवे एयारूवे सिया?, नो तिणढे समढे, तेसि णं लोहियगाणं तणाण य मणीण य एत्तो इतराए चेव जाव वण्णेणं पण्णत्ते ॥ तत्थ णं जे ते हालिद्दगा तणा य मणी य तेसिणं अयमयारूवे वण्णावासे पण्णत्ते, से जहाणामए-चंपए वा चंपगच्छल्लीइ वा चंपयभेएइ वा हालिद्दाति वा हालिद्दभेएति वा हालिद्दगुलियाति वा हरियालेति वा हरियालभेएति वा हरियालगुलियाति वा चिउरेति वा चिउरंगरागेति वा वरकणएति वा वरकणगनिघसेति वा सुवण्णसिप्पिएति वा वरपुरिसवसणेति वा सल्लइकुसुमेति वा चंपककुसुमेह वा
॥१८४॥
Jain Education
a
l
Mw.jainelibrary.org
Page #373
--------------------------------------------------------------------------
________________
कुहुंडियाकुसुमेति वा (कोरंटकदामेइ वा) तडउडाकुसुमेति वा घोसाडियाकुसुमेति वा सुवण्णजूहियाकुसुमेति वा सुहरिन्नयाकुसुमेइ वा [कोरिंटवरमल्लदामेति वा] बीयगकुसुमेति वा पीयासोएति वा पीयकणवीरेति वा पीयबंधुजीएति वा, भवे एयारवे सिया?, नो इणद्वे समढे, ते णं हालिद्दा तणा य मणी य एत्तो इठ्ठयरा चेव जाव वण्णेणं पण्णत्ता ॥ तत्थ णं जे ते सुकिल्लगा तणा य मणी य तेसि णं अयमेयारूवे वण्णावासे पण्णत्ते, से जहानामएअंकेति वा संखेति वा चंदेति वा कुंदेति वा कुसुमे(मुए)ति वा दयरएति वा (दहिघणेइ वा खीरेइ वा खीर पूरेइ वा) हंसावलीति वा कोंचावलीति वा हारावलीति वा बलायावलीति वा चंदावलीति वा सारतियबलाहएति वा धंतधोयरुप्पपट्टेइ वा सालिपिट्ठरासीति वा कुंदपुप्फरासीति वा कुमुयरासीति वा सुकछिवाडीति वा पेहुणमिजाति वा बिसेति वा मिणालियाति वा गयदंतेति वा लवंगदलेति वा पोंडरीयदलेति वा सिंनुवारमल्लदामेति वा सेतासोएति वा सेयकणवीरेति वा सेयबंधुजीएइ वा, भवे एयारूवे सिया?, णो तिणढे समझे, तेसि णं सुकिल्लाणं तणाणं मणीण य एत्तो इतराए चेव जाव वण्णेणं पण्णत्ते ॥ तेसि णं भंते! तणाण य मणीण य केरिसए गंधे पण्णत्ते?, से जहाणामए-कोहपुडाण वा पत्तपुडाण वा चोयपुडाण वा तगरपुडाण वा एलापुडाण वा [किरिमेरिपुडाण वा] चंदणपुडाण वा कुंकुमपुडाण वा उ
OCOCCANCHCROCOMCHOCOCCA-ban
Jain Education Inter
alinelibrary.org
Page #374
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
प्रतिपत्ती मनुष्या० वनषण्डा
धि.. उद्देशः१
सू०१२६
सीरपुडाण वा चंपगपुडाण वा मरुयगपुडाण वा दमणगपुडाण वा जातिपुडाण वा जूहियापुडाण वा मल्लियपुडाण वा णोमालियपुडाण वा वासंतियपुडाण वा केयतिपुडाण वा कप्पूरपुडाण वा अणुवायंसि उभिजमाणाण य णिभिजमाणाण य कोटेजमाणाण वा रुविजमाणाण वा उकिरिजमाणाण वा विकिरिजमाणाण वा परिभुजमाणाण वा भंडाओ वा भंडं साहरिजमाणाणं ओराला मणुण्णा घाणमणणिव्युतिकरा सव्वतो समंता गंधा अभिणिस्सवंति, भवे एयारूवे सिया?, णो तिणढे समढे, तेसि णं तणाणं मणीण य एत्तो उ इतराए चेव जाव मणामतराए चेव गंधे पण्णत्ते ॥ तेसि णं भंते! तणाण य मणीण य केरिसए फासे पण्णत्ते?, से जहाणामए-आईणेति वा रूएति वा बूरेति वा णवणीतेति वा हंसगम्भतूलीति वा सिरीसकुसुमणिचतेति वा बालकुमुदपत्तरासीति वा, भवे एतारूवे सिया?, णो तिणटे समझे, तेसि णं तणाण य मणीण य एत्तो इतराए चेव जाव फासेणं पण्णत्ते॥तेसि णं भंते! तणाणं पुवावरदाहिणउत्तरागतेहिं वाएहिं मंदायं मंदायं एइयाणं वेइयाणं कंपियाणं खोभियाणं चालियाणं फंदियाणं घटियाणं उदीरियाणं केरिसए सद्दे पण्णत्ते?, से जहाणामए-सिवियाए वा संदमाणीयाए (वा) रहवरस्स वा सछत्तस्स सज्झयस्स सघंटयस्स सतोरणवरस्स सणंदिघोसस्स सखिखिणिहेमजालपेतपरिखित्तस्स हेमवयखेत्त (चित्तविचित्त) तिणिसकणगनिजत्तदारुयागस्स सुपिणिद्धारकम
AMASALARAMMAR
॥१८५॥
Jain Education
a
l
For Private & Personel Use Only
jainelibrary.org
Page #375
--------------------------------------------------------------------------
________________
Jain Education
डलधुरागस्स कालायससुकयणेमिजंतकम्मस्स आइण्णवरतुरगसुसंपउत्तस्स कुसलणरछेयसारहिसुसंपरिगहितस्स सरसतबत्तीसतोरण (परि) मंडितस्स सकंकडवर्डिसगस्स सचावसरपहरणावरणहरियस्स जोहजुद्धस्स रायंगणंसि वा अंतेपुरंसि वा रम्मंसि वा मणिकोहिमतसि अभिक्खणं २ अभिघविजमाणस्स वा नियद्दिजमाणस्स वा [ परूढवरतुरंगस्स चंडवेगाहट्ठस्स ] ओराला मणुort कण्णमणितिकरा सव्वतो समंता सदा अभिणिस्सर्वति भवे एतारूवे सिया ?, णो तिणट्टे समट्टे, से जहाणामए - वेयालियाए वीणाए उत्तरमंदामुच्छिताए अंके सुपइट्टियाए बंदसारका पडिपट्टियाए कुसलणरणारिसंपगहिताए पदोसपच्चूसकालसमयंसि मंद मंद एइयाए asure खोभियाए उदीरियाए ओराला मणुण्णा कण्णमणणिव्युतिकरा सव्वतो समता सद्दा अभिणिस्सर्वति, भवे एयाख्वे सिया ?, णो तिणट्ठे समट्ठे से जहाणामए - किण्णराण वा किंपुरिसाण वा महोरगाण वा गंधव्वाण वा भद्दसालवणगयाण वा नंदणवणगयाण वा सोमणसवणगाण वा पंडगवणगयाण वा हिमवंतमलयमंदरगिरिगुहसमण्णागयाण वा एगतो सहिताणं महागयाणं समुविद्वाणं संनिविद्वाणं पमुदियपक्कीलियाणं गीयरतिगंधव्वहरिसियमणाणं गेजं प कत्थं गेयं पयविद्धं पायविद्धं उक्त्तियं पवत्तयं मंदायं रोचियावसाणं सत्तसर समण्णागयं अट्ठरस संपत्तं छद्दोसविप्पमुक्कं एकारसगुणालंकारं अट्ठगुणोववेयं गुंजतवंसकुहरोवगूढं
v.jainelibrary.org
Page #376
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
धि०
रत्तं तित्थाणकरणसुद्धं मधुरं समं सुललियं सकुहरगुंजंतवंसतंतीसुसंपउत्तं तालसुसंपउत्तं ताल- ३ प्रतिपत्तौ समं (रयसुसंपउत्तं गहसुसंपउत्तं) मणोहरं मउयरिभियपयसंचारं सुरभि सुणति वरचारुरूवं मनुष्या०
दिव्वं नटं सज गेयं पगीयाणं, भवे एयारूवे सिया?, हंता गोयमा! एवंभूए सिया॥ (सू० १२६) वनपण्डा'तीसे णं जगतीए' इत्यादि, तस्या णमिति पूर्ववत् जगत्या उपरि पद्मवरवेदिकाया बहिर्वती प्रदेश: 'तत्र' तस्मिन् णमिति पूर्ववत् , महानेको वनपण्डः प्रज्ञप्तः, अनेकजातीयानामुत्तमानां महीरहाणां समूहो वनषण्डः, आह च मूलटीकाकारः-'एगजाई- उद्देशः १ सापहिं रुक्खेहिं वणं अणेगजाईएहिं उत्तमेहिं रुक्खेहि वणसंडे' इति, स चैकैको देशोने द्वे योजने विष्कम्भतो जगतीसमक: 'परिक्षेपण। सू०१२६
परिरयेण । कथम्भूतः? इत्याह-'किण्हे' इत्यादि, इह प्रायो वृक्षाणां मध्यमे वयसि वर्तमानानि पत्राणि नीला (कृष्णा)नि तद्योगाद् वनखण्डोऽपि कृष्णः, न चोपचारमात्रात्कृष्ण इति व्यपदेश: किन्तु तथाप्रतिभासनात् , तथा चाह–'कृष्णावभासः' यावति भागे कृष्णानि पत्राणि सन्ति तावति भागे स वनखण्डः कृष्णोऽवभासतेऽतः कृष्णोऽवभासो यस्यासौ कृष्णावभासः, तथा हरितत्वमति-18 क्रान्तानि कृष्णत्वमसंप्राप्तानि पत्राणि नीलानि तद्योगाद् वनखण्डोऽपि नीलः, न चैतदप्युपचारमात्रेणोच्यते किन्तु तथाऽवभासात् , तथा चाह-नीलावभासः, समास: प्राग्वत् , यौवने तान्येव पत्राणि किशलयत्वं रक्तत्वं चातिक्रान्तानि ईषद्धरितालाभानि पाण्डूनि सन्ति हरितानीत्युपदिश्यन्ते, ततस्तद्योगाद्वनपण्डोऽपि हरितः, न चैतदुपचारमात्रं, किन्तु तथाप्रतिभासोऽप्यस्ति तथा चाह-हरिता|वभासः, तथा बाल्यादतिक्रान्तानि वृक्षाणां पत्राणि शीतानि भवन्ति ततस्तद्योगाद् वनषण्डोऽपि शीतः, न चासौ न गुणत: किन्तु
॥ १८६॥ गुणत एव, तथा चाह–'शीतावभासः' अधोभागवत्तिनां व्यन्तराणां देवानां देवीनां च तद्योगे शीतवातसंस्पर्शः ततः स शीतो
Jain Education in
For Private & Personel Use Only
jainelibrary.org
Page #377
--------------------------------------------------------------------------
________________
विनषण्डोऽवभासते इति, तथा एते कृष्णनीलहरितवर्णा यथा (तः) स्वस्मिन् रूपेऽत्यर्थमुत्कटा: स्निग्धा भण्यन्ते तीवाश्च ततस्तद्योगाद्वनख-3 |ण्डोऽपि स्निग्धस्तीत्रश्चोक्तः, न चैतदुपचारमात्रं, किन्तु तथा प्रतिभासोऽपि तत उक्तं स्निग्धावभासस्तीत्रावभास इति, इहावभासो भ्रान्तोऽपि भवति यथा मरुमरीचिकासु जलावभासः ततो नावभासमात्रोपदर्शनेन यथाऽवस्थितं वस्तुस्वरूपमुक्तं वर्णितं भवति किन्तु यथास्वरूपप्रतिपादनेन ततः कृष्णलादीनां तथास्वरूपप्रतिपादनार्थमनुवादपुरस्सरं विशेषणान्तरमाह-'किण्हे किण्हच्छाये' इत्यादि,
कृष्णो वनखण्डः, कुत: ? इत्याह-कृष्णच्छायः, 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन मितिवचनाद्धेतौ प्रथमा, ततोऽकायमर्थ:-यस्मात् कृष्णा छाया-आकारः सर्वा विसंवादितया तस्य तस्मात्कृष्णः, एतदुक्तं भवति-सर्वाविसंवादितया तत्र कृष्ण आकार
उपलभ्यते, न च भ्रान्तावभाससंपादितसत्ताकः सर्वाविसंवादी भवति, ततस्तत्त्ववृत्त्या स कृष्णो न भ्रान्तावभासमात्रव्यवस्थापित इति, | एवं नीलो नीलच्छाय इत्याद्यपि भावनीयं, नवरं शीत: शीतच्छाय इत्यत्र छायाशब्द आतपप्रतिपक्षवस्तुवाची द्रष्टव्यः, 'घणकडियइच्छाए' इति इह शरीरस्य मध्यभागे कटिस्ततोऽन्यस्यापि मध्यभागः कटिरिव कटिरित्युच्यते, कटिस्तटमिव कटितटं घना-अन्यान्यशाखाप्रशाखानुप्रवेशतो निविडा कटितटे-मध्यभागे छाया यस्य स घनकटितटच्छाय:, मध्यभागे निविडतरच्छाय इत्यर्थः, कचिपाठः 'घनकडियकडच्छाए' इति, तत्रायमर्थ:-कटः सनातोऽस्येति कटितः कटान्तरेणोपरि आवृत इत्यर्थः कटितश्चासौ कटश्च कटितकट: घना-निविडा कटितकटस्येवाधोभूमौ छाया यस्य स घनकटितकटच्छाय: अत एव रम्यो-रमणीयः, तथा महान्-जल
भारावनतः प्रावृट्कालभावी मेघनिकुरम्बो-मेघसमूहस्तं भूतो-गुणैः प्राप्तो महामेघनिकुरम्बभूतः महामेघवृन्दोपम इत्यर्थः । 'ते णं जी०च०३०
पायवा' इत्यादि, 'ते' वनपण्डान्तर्गता: पादपा 'मुलवन्तः' मुलानि प्रभूतानि दूरावगाढानि च सन्त्येषामिति मूलवन्तः, कन्द एपा
तय
रम्वभूतः महामेघव
मूलानि प्रभूतानि
Jain Educh an inte
JAjainelibrary.org
Page #378
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ १८७ ॥
Jain Education Int
मस्तीति कन्दवन्तः, एवं स्कन्धवन्तस्त्वग्वन्तः शालावन्तः प्रवालवन्तः पत्रवन्तः पुष्पवन्तः फलवन्तो बीजवन्त इत्यपि भावनीयं, तत्र मूलानि - प्रसिद्धानि यानि कन्दस्याधः प्रसरन्ति कन्दास्तेषां मूलानामुपरिवर्त्तिनस्तेऽपि प्रतीताः स्कन्धः - स्थुडं यतो मूलशाखाः प्रभवन्ति, त्वक् छल्ली शाला- शाखा प्रवाल:- पल्लवाङ्कुरः पत्रपुष्पफलबीजानि सुप्रसिद्धानि, सर्वत्रातिशायने क्वचिद्भूम्नि वा मतुप्प्रत्ययः, 'अणुपुव्वसुजाइरुइलवट्टभाव परिणया' इति आनुपूर्व्या-मूलादिपरिपाट्या सुष्ठु जाता आनुपूर्वी सुजाता रुचिला :- स्निग्धतया देदीप्यमानच्छविमन्तः, तथा वृत्तभावेन परिणता वृत्तभावपरिणताः किमुक्तं भवति ?- एवं नाम सर्वासु दिक्षु विदिक्षु च शाखाभिः प्रशाखाभिश्च प्रसृता यथा वर्चुला : संजाता इति, आनुपूर्वी सुजाताश्च ते रुचिराश्च ते च ते वृत्तभावपरिणताच आनुपूर्वी सुजातरुचिरवृत्तभावपरिणताः, तथा ते पादपाः प्रत्येकमेकस्कन्धाः, ( समासान्तइन् ) प्राकृते वाऽस्य स्त्रीत्वमिति 'एगखंधी' इति पाठः, तथाऽनेकाभिः शाखाभिः प्रशाखाभिश्च मध्यभागे विटपो-विस्तारो येषां तेऽनेकशाखा प्रशाखाविटपा:, तथा तिर्यग्वाहुद्वयप्रसारण प्रमाणो व्यामः अनेकैर्नरव्यामैः - पुरुष - व्यामैः सुप्रसारितैरग्राह्यः - अप्रमेयो घनो - निविडो विपुलो - विस्तीर्णः स्कन्धो येषां ते अनेकनरव्यामसुप्रसारिताग्राह्यघनविपुलवृत्तस्कन्धाः, तथाऽच्छिद्राणि पत्राणि येषां ते अच्छिद्रपत्राः किमुक्तं भवति ? न तेषां पत्रेषु वातदोषतः कालदोषतो वा गडरिकादिरीतिरुपजायते, न तेषु पत्रेषु छिद्राणि भवन्तीत्यच्छिद्रपत्राः, अथवा एवं नामान्योऽन्यं शाखा प्रशाखानुप्रवेशात्पत्राणि पत्राणामुपरि जा* तानि येन मनागप्यपान्तरालरूपं छिद्रं नोपलक्ष्यत इति, तथा चाह - 'अविरलपत्ता' इति, अत्र हेतौ प्रथमा ततोऽयमर्थः- यतोऽवि - ४ रलपत्रा अतोऽच्छिद्रपन्नाः, अबिरलपत्रा अपि कुत: ? इत्याह- 'अवातीनपत्राः' वातीनानि वातोपहतानि वातेन पातितानीत्यर्थः न वातीनानि अवातीनानि पत्राणि येषां ते तथा, किमुक्तं भवति ? - न तत्र प्रबलो बात: खरपरुषो वाति येन पत्राणि त्रुटिला भूमौ
॥ १८७ ॥
३ प्रतिपत्तौ
मनुष्या० वनखण्डा
धि०
उद्देशः १
सू० १२६
jainelibrary.org
Page #379
--------------------------------------------------------------------------
________________
ACANCLOCA
SANSADRISASSORSARMEROSOC0
निपतन्ति, ततोऽवातीनपत्रत्वादविरलपत्रा इति, अन्छिद्रपत्रा इत्यत्र प्रथमव्याख्यानपक्षमधिकृत्य हेतुमाह-'अणईइपत्ता' न विद्यते ईतिः-गइरिकादिरूपा येषां तान्यनीतीनि अनीतीनि पत्राणि येषां ते अनीतिपत्राः, अनीतिपत्रत्वाचाच्छिद्रपत्राः, 'निडुयजरढपंडु|रपत्ता' इति नि तानि-अपनीतानि जरठानि पाण्डूनि पत्राणि येभ्यस्ते नि तजरठपाण्डुपत्राः, किमुक्तं भवति ?-यानि वृक्षस्थानि जरठानि पाण्डूनि पत्राणि तानि वातेन निर्दूय निर्दूय भूमौ पात्यन्ते भूमेरपि च प्रायो निर्द्धय निर्दूयान्यत्रापसार्यन्त इति, 'नवहरियभिसंतपत्तंधयारगंभीरदरसणिज्जा' इति नवेन-प्रत्यग्रेण हरितेन-नीलेन भासमानेन-स्निग्धत्वचा दीप्यमानेन पत्रभारेण-दल
सञ्चयेन यो जातोऽन्धकारस्तेन गम्भीरा-अलब्धमध्यभागाः सन्तो दर्शनीया नवहरितभासमानपत्रान्धकारगम्भीरदर्शनीयाः, तथा 18| उपविनिर्गतैः-निरन्तरविनिर्गतैर्नवतरुणपल्लवैः तथा कोमलै:-मनोजैरुज्वलैः-शुद्धैश्चलद्भिः-ईपत्कम्पमानैः किशलयैः-अवस्थाविशेषोपेतैः हा पल्लव विशेषैः तथा सुकुमारैः प्रवालैः-पल्लवाङ्करैः शोभितानि वराङ्कराणि-बराङ्करोपेतानि अग्रशिखराणि येषां ते उपविनिर्गतनवतरुणपत्र
पल्लवकोमलोज्वलचलकिशलयसुकुमारप्रवालशोभितवराङ्करामशिखराः, इहाङ्करप्रवालयोः कालकृतावस्थाविशेषाद्विशेषो भावनीयः, 'निच्चं 8|कुसुमिया निच्चं मउलिया निच्चं लवइया निच्चं थवइया निच्चं गोच्छिया निच्चं जमलिया निच्च जुयलिया निच्चं विणमिया |निच्चं पणमिया निच्चं कुसुमियमउलियलवइयथवइयगुलइयगोच्छियजमलियजुगलियविणमियपणमियसुविभत्तप(पि)डिमंज
रिवडंसगधरा' इति पूर्ववत्, तथा शुकबहिणमदनशलाकाकोकिलकोरकभिङ्गारककोंडलजीवंजीवकनन्दीमुखकपिलपिङ्गलाक्षकारण्ड81वचक्रवाककलहंससारसाख्यानामनेकेषां शकुनगणानां मिथुन:-स्त्रीपुंसयुग्मर्षिचरित-इतस्ततो गतं यच्च शब्दोन्नतिकम्-उन्नतशब्दक
मधुरवरं च नादितं-लपितं येषु ते तथा, अत एव सुरम्या:-सुष्टु रमणीयाः, अत्र शुका:-कीरा: बहिणो-मयूरा मदनशलाका
CANCCNM5S
Join Education
For Private
Personal Use Only
Page #380
--------------------------------------------------------------------------
________________
श्रीजीवा- शारिका कोकिलाऽपि चक्रवाककलहंससारसाः-प्रतीताः, शेपास्तु जीवविशेषा लोकतो वेदितव्याः, तथा संपिण्डिताः-एकत्र पिण्डी- प्रतिपत्ती जीवाभि भूता दृप्ता-मदोन्मत्ततया दर्पाध्माता भ्रमरमधुकरीणां पहकरा:-सङ्घाताः, 'पहकरओरोहसंघाया' इति देशीनाममालावचनात् , यत्र मनुष्या० मलयगि-IGIते संपिण्डितहप्तमधुकरभ्रमरमधुकरीपहकराः, तथा परिलीयमाना:-अन्यत आगत्यागत्य प्रयन्तो मत्ताः पट्पदा: कुसुमासवलोला:- वनखण्डारीयावृत्तिः किजल्कपानलम्पटा मधुरं गुमगुमायमानाः गुञ्जन्तश्च-शब्दविशेषं च विद्धाना देशभागेषु तस्मिन् तस्मिन् देशभागे येषां ते परि- धिः
लीयमानमत्तपट्पदकुसुमासवलोलमधुरगुमगुमायमानगुञ्जन्तदेशभागाः, गमकत्वादेवमपि समासः, ततो भूयः पूर्वपदेन सह विशेष-18| उद्देशः१ ॥१८८॥
णसमासः, तथाऽभ्यन्तराणि-अभ्यन्तरवर्तीनि पुष्पाणि फलानि च पुष्पफलानि येषां ते तथा, 'बाहिरपत्तच्छन्ना' इति बहिःपत्रै- सू०१२६ | श्छन्ना-व्याप्ता बहि:पत्रछन्नाः, तथा पत्रैश्च पुष्पैश्च 'अवच्छन्नपरिच्छन्ना' अत्यन्तमाच्छादिताः, तथा 'नीरोगाः' रोगवर्जिताः 'अकण्टकाः' कण्टकरहिताः, नैतेपु मध्ये वब्बूलकादिवृक्षाः सन्तीति भावः, तथा स्वादूनि फलानि येषां ते स्वादुफलाः, तथा स्त्रिग्धानि फलानि येषां ते स्निग्धफलाः, तथा प्रत्यासन्नैर्नानाविधैः-नानाप्रकारैर्गुच्छैः-वृन्ताकीप्रभृतिभिर्गुल्मैः-नवमालिकादिभिर्मण्डपैःद्राक्षामण्डपकैरुपशोभिता नानाविधगुच्छगुल्ममण्डपकशोभिताः, तथा विचित्रै:-नानाप्रकारैः शुभैः-मङ्गलभूतैः केतुभिः-ध्वजैर्बहुलाव्याप्ता विचित्रशुभकेतुबहुलाः, तथा 'वाविपुक्खरिणीदीहियासु य निवेसियरम्मजालघरगा' वाप्यः-चतुरस्राकारास्ता एव | वृत्ताः पुष्करिण्य: यदिवा पुष्कराणि विद्यन्ते यासु ताः पुष्करिण्य: दीर्घिका-जुसारिण्य: वापीपुष्करिणीषु दीर्घिकासु च सुष्टु नि
वेशितानि रम्याणि जालगृहकाणि येषु ते वापीपुष्करिणीदीर्घिकासुनिवेशितरम्यजालगृहकानि, तथा पिण्डिता सती निर्झरिमा-1 ४. दूरे विनिर्गच्छन्ती पिण्डिमनीहारिमा तां सुगन्धि-सद्गन्धिको शुभसुरभिभ्यो गन्धान्तरेभ्यः सकाशान्मनोहरा शुभसुरभिमनोहरा तां
॥१८८॥
Jain Education K al
IM
For Private Personal Use Only
P
ujainelibrary.org
Page #381
--------------------------------------------------------------------------
________________
च 'महया' इति प्राकृतत्वाहितीयार्थे तृतीया महतीमित्यर्थः, गन्धप्राणिं यावद्भिर्गन्धपुद्गलैर्गन्धविषये भ्राणिरुपजायते तावती गन्धपु-12
गलसंहतिरुपचाराद् गन्धप्राणिरित्युच्यते तां निरन्तरं मुञ्चन्तः, तथा 'सुहसेउकेउबहुला' इति शुभा:-प्रधानाः सेतवो-मार्गा आहलवालपाल्यो वा केतवो-ध्वजा बहुला-अनेकरूपा येषां ते तथा, 'अणेगरहजाणजुग्गसिवियसंदमाणिपडिमोयणा' इति, तथा
रथा द्विविधा:-क्रीडारथाः सङ्ग्रामरथाश्च, यानानि सामान्यतः, शेषाणि वाहनानि, युग्यानि-गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि जम्पानानि शिबिका:-कूटाकारणाच्छादिता जपानविशेषाः स्यन्दमानिका:-पुरुषप्रमाणा जम्पानविशेषाः, अनेकेषां रथादीनामधो विस्तीर्णत्वात् प्रतिमोचनं येपु ते तथा, 'पासाइया' इत्यादि पदचतुष्टयं प्राग्वत् ॥'तस्स णं वणसंडस्से'त्यादि, तस्य णमिति पूर्ववद् वनगण्डस्य 'अन्तः' मध्ये बहुसमः सन् रमणीयो बहुसमरमणीयो भूमिभागः प्रज्ञाः, किंविशिष्टः ? इत्याहसे जहा नामए' इत्यादि, 'तत्' सकललोकप्रसिद्धं यथेति दृष्टान्तोपदर्शने नामेति शिष्यामन्त्रणे 'ए' इति वाक्यालङ्कारे 'आलिंग-18 पुक्खरेइ वा' इति आलिङ्गो-मुरजो वाद्यविशेपस्तस्य पुष्करं-चर्मपुटकं तत् किलात्यन्तसममिति तेनोपमा क्रियते, इतिशब्दाः है। सर्वेऽपि स्वस्त्रोपमाभूतवस्तुपरिसमाप्तिद्योतकाः वाशब्दा: समुच्चये मृदङ्गो-लोकप्रतीतो मर्दलस्तस्य पुष्करं मृदङ्गपुष्करं परिपूर्ण-पानी
येन भृतं तडागं-सरस्तस्य तलं-उपरितनो भागः सरस्तलं 'करतलं' प्रतीतं, चन्द्रमण्डलं च यद्यपि तत्त्ववृत्त्या उत्तानीकृत कपित्याकार| पीठप्रासादापेक्षया वृत्तालेखमिति तद्गतो दृश्यमानो भागो न समतलस्तथाऽपि प्रतिभासते समतल इति तदुपादानम् , आदर्शमण्डलं सुप्रसिद्धम् , 'उरभचम्मेइ वे'त्यादि, अत्र सर्वत्रापि 'अणेगसंकुकीलगसहस्तवितते' इति विशेषणयोगः, उरभ्रः-ऊरण: वृपभवराहसिंहव्याघ्रङगलाः प्रतीताः द्वीपी-चित्रकः, एतेषां प्रत्येकं चर्म अनेकैः शङ्कप्रमाणैः कीलकसहस्रैः-महद्भिः कीलकैरताडितं प्रायो
Jain Education Inter
For Private & Personel Use Only
R
ainelibrary.org
Page #382
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
॥ १८९ ॥
Jain Education Int
मध्यक्षामं भवति न समतलं तथारूपतडाकासम्भवात् अतः शङ्कुग्रहणं, विततं विततीकृतं ताडितमिति भाव:, यथाऽत्यन्तं बहुसमं भवति तथा तस्यापि वनपण्डस्यान्तर्वहुसमो भूमिभागः, पुनः कथम्भूतः ? इत्याह- 'नाणा विहपंचवन्नेहिं मणीहिं तणेहि य उवसोभिए' इति योगः, नानाविधा - जातिभेदान्नानाप्रकारा ये पञ्चवर्णा मणयस्तृणानि च तैरुपशोभितः, कथम्भूतैर्मणिभिः ? इत्याह - 'आवडे' त्यादि, आवर्तादीनि मणीनां लक्षणानि, तत्रावर्त्त: प्रतीत एकस्यावर्त्तस्य प्रत्यभिमुख आवर्त्तः प्रत्यावर्त्तः श्रेणिः - तथाविधविन्दुजातादेः पङ्किः तस्याश्च श्रेणेर्या विनिर्गताऽन्या श्रेणिः सा प्रश्रेणिः स्वस्तिकः प्रतीतः सौवस्तिकपुष्पमाणवी - लक्षणविशेषौ लोकाप्रत्येतव्यौ वर्द्धमानकं - शरावसंपुढं मत्स्यकाण्डकमकराण्डके- प्रतीते 'जारमारेति लक्षणविशेषौ सम्यग्मणिलक्षणवेदिनो लोकाद्वेदितव्यौ, पुष्पावलिपद्मपत्रसागरतरङ्गवासन्तीलतापद्मलताः प्रतीतास्तासां भक्त्या - विच्छित्त्या चित्रम् - आलेखो येषु ते आवर्त्तप्रत्यावर्त्तश्रे णिप्रश्रेणिस्वस्तिक सौवस्तिकपुष्पमाणववर्धमानकमत्स्याण्डकमकराण्डकजारमारपुष्पावलिपद्मपत्र सागरतरङ्गवासन्तीपद्मलताभक्तिचित्रास्तै:, किमुक्तं भवति ? - आवर्त्तादिलक्षणोपेतैः, तथा सच्छायैः सती - शोभना प्रभा - कान्तिर्येषां ते सत्प्रभास्तै: 'समरीएहिं 'ति समरीचिकैः- वहिर्विनिर्गत किरणजालसहितैः 'सोद्योतैः' वहिर्व्यवस्थितप्रत्यासन्नवस्तु स्तोमप्रकाशकरोद्योतसहितैः एवंभूतैर्नानाजातीयैः पञ्चवर्णैर्मणिभिस्तृणैश्चोपशोभितः, तानेव पञ्च वर्णानाह - 'तंजहा कण्हे' इत्यादि ॥ ' तत्थ ण' मित्यादि, तत्र तेषां पञ्चवर्णानां मणीनां तृणानां च मध्ये णमिति वाक्यालङ्कारे ये ते कृष्णा मणयस्तृणानि च ये इत्येव सिद्धे ये ते इति वचनं भाषाक्रमार्थ, तेषां णमिति पूर्ववत् 'अयम्' अनन्तरमुद्दिश्यमानः 'एतद्रूपः' अनन्तरमेव वक्ष्यमाणस्वरूपः 'वर्णावासः' वर्णकनिवेश: प्रज्ञतः, तद्यथा - ' से जहा नाम ए' इत्यादि, स यथा नाम - 'जीमूत' इति 'जीमूतः' बलाहकः, स चेह प्रावृप्रारम्भसमये जलभृतो वेदितव्यः,
३ प्रतिपत्तौ
मनुष्या० वनखण्डाधि०
उद्देशः १
सू० १२६
॥ १८९ ॥
jainelibrary.org
Page #383
--------------------------------------------------------------------------
________________
तस्यैव प्रायोऽतिकालिमसम्भवात् , इतिशब्द उपमाभूतवस्तुनामपरिसमाप्तिद्योतकः, वाशब्द उपमानान्तरापेक्षया समुच्चये, एवं सर्वत्रेतिवाशब्दो द्रष्टव्यौ, 'अञ्जन' सौवीराजनं रत्नविशेषो वा 'खञ्जनं' दीपमल्लिकामल: 'कन्जलं' दीपशिखापतितं 'मषी' तदेव कजलं
ताम्रभाजनादिपु सामग्रीविशेषेण घोलितं मपीगुलिका-घोलितकज्जलगुटिका, कचित् 'मसी इति मसीगुलिया इति वेति न दृश्यते, है गवलं-माहिषं शृङ्गं तदपि चोपरितनत्वग्भागापसारणेन द्रष्टव्यं, तत्रैव विशिष्टस्य कालिम्नः सम्भवात् , तथा तस्यैव माहिषशृङ्गस्य
निबिडतरसारनिर्त्तिता गुडिका गवलगुडिका 'भ्रमरः' प्रतीत: 'भ्रमरावली' भ्रमरपतिः 'भ्रमरपतगासारः' भ्रमरपक्षान्तर्गतो विशिष्ट कालिमोपचितः प्रदेश: 'जम्बूफलं' प्रतीतम् 'आारिष्टः' कोमलकाकः 'परपुष्टः' कोकिलः गजो गजकलभश्च प्रतीत: 'कृ-| प्णसर्पः' कृष्णवर्णसर्पजातिविशेष: 'कृष्णकेसरः' कृष्णवकुलः 'आकाशथिग्गलं' शरदि मेघविनिर्मुक्तमाकाशखण्डं तद्वत्कृष्णमतीव | प्रतिभातीति तदुपादानं, कृष्णाशोककृष्णकणवीरकृष्णवन्धुजीवा: अशोककणवीरवन्धुजीववृक्षभेदाः, अशोकादयो हि पञ्चवर्णा भवन्ति | तत: शेषवर्णव्युदासाथ कृष्णग्रहणम् , एतावत्युक्ते गौतमो भगवन्तं पृच्छति-भवे एयारूवे' इति भवेन्मणीनां तृणानां च कृष्णो
वर्ण: 'एतद्रूपः' जीमूतादिरूप: ?, भगवानाह-गौतम! 'नायमर्थः समर्थः' नायमर्थ उपपन्नो यदुवंभूतः कृष्णो वर्णो मणीनां तृ-/ ताणानां च, किन्तु ते कृष्णा मणयस्तृणानि च 'इतः' जीमूतादेः 'इष्टतरका एव' कृष्णवर्णेनाभीप्सिततरका एव, तत्र किञ्चिदकान्तटूमपि केपाञ्चिदिष्टतरं भवति ततोऽकान्तताव्यवच्छित्त्यर्थमाह-कान्ततरका एव' अतिस्निग्धमनोहारिकालिमोपचिततया जीमूतादेः ।
कमनीयतरका एव, अत एव 'मनोज्ञतरकाः' मनसा ज्ञायन्ते-अनुकूलतया स्वप्रवृत्तिविषयीक्रियन्त इति मनोज्ञा-मनोऽनुकूलास्ततः। जाप्रकर्षविवक्षायां तर प्रत्ययः, तत्र मनोज्ञतरमपि किञ्चिन्मध्यमं भवति तत: सर्वोत्कर्षप्रतिपादनार्थमाह-'मनआपतरका एवं' द्र
रस्तुणानि च 'इतः
मपि
area अत एव ‘मनोज्ञतरकाः' मनसा ज्ञायत: सर्वोत्कर्षप्रतिपादनार्थमाह
कान्ततरका
विषयीक्रियन्त इति
Jain Education Intel
For Private & Personel Use Only
Mainelibrary.org
Page #384
--------------------------------------------------------------------------
________________
श्रीजीवा- पूणां मनांसि आप्नवन्ति-प्राप्नुवन्ति आसवशतां नयन्तीति मनापास्तत: प्रकर्षविवक्षायां तरपप्रत्ययः, प्राकृतत्वाच्च पकारस्य मकारे ४३ प्रतिपत्तो जीवाभि मणामतरा इति भवति । तथा 'तत्थ णमित्यादि, तत्र तेषां मणीनां तृणानां च मध्ये ये ते नीला मगयस्तृणानि च तेषामयमेत- | मनुष्या० मलयगि- दूप: 'वर्णावासः' वर्णकनिवेश: प्रज्ञप्तः, तद्यथा-'से जहा नाम ए' इत्यादि, स यथा नाम-भृङ्गः' कीटविशेष: पक्ष्मल: भृङ्ग- वनखण्डारीयावृत्तिःपत्रं-तस्यैव भृङ्गाभिधानस्य कीटविशेषस्य पक्ष्म 'शुकः' कीर: 'शुकपिच्छं' शुकस्य पत्रं 'चापः' पक्षिविशेष: 'चापपिच्छं' चापपक्षः|| धिक
हा'नीली' प्रतीता 'नीलीभेदः' नीलीच्छेदः 'नीलीगुलिया' नीलीगुटिका 'श्यामाकः' धान्यविशेषः 'उच्चंतगे वा' इति 'उच्च- उद्देशः१ ॥१९॥18
अन्तगः' दन्तरागः 'वनराजी' प्रतीता हलधरो-बलदेवस्तस्य बसनं हलधरवसनं तच्च किल नीलं भवति, सदैव तथास्वभावतया हल- सू०१२६
धरस्य नीलवस्त्रपरिधानात् , मयूरग्रीवापारापतग्रीवाऽतसीकुसुमबाणकुसुमानि प्रतीतानि, अत ऊर्द्ध कचित् 'इंदनीलेइ वा महानीलेइ वा मरगतेइ वा तत्र इन्द्रनीलमहानीलमरकता रत्नविशेषाः प्रतीता:, अञ्जन केशिका-बनस्पतिविशेपस्त त्याः कुसुमम जन केशिकाकुसुमं 'नीलोत्पलं' कुवलयं नीलाशोकनीलकणवीरनीलबन्धुजीवा अशोकादिवृक्षविशेषाः, 'भवे एयारूवे' इत्यादि प्राग्वद् व्याख्येयम् । तथा ? 'तत्थ णमित्यादि, तत्र तेषां मणीनां मध्ये ये ते लोहिता मणयस्तृणानि च तेषामयमेतद्रूपो वर्णावास: प्रज्ञप्तः, तद्यथा-'से जहा नाम ए' इत्यादि, स यथा नाम शशकरुधिरमुरभ्र-ऊरणस्तस्य रुधिरं वराह:-शूकरस्तस्य रुधिरं मनुष्यरुधिरं महिषरुधिरं च प्रतीतं, एतानि हि किल शेषरुधिरेभ्यो लोहितवर्णोत्कटानि भवन्ति तत एतेषामुपादानं, 'बालेन्द्रगोपकः' सद्योजात इन्द्रगोपकः, स हि प्रवृद्धः सन्नीपत्पाण्डुरक्तो भवति ततो वालग्रहणम् , इन्द्रगोपक:-प्रथमप्रावृट्कालभावी कीटविशेषः 'बालदिवाकरः प्रथममुद्गच्छन् ॥१९॥ सूर्य: 'सन्ध्याभरागः' वर्षासु सन्ध्यासमयभावी अभ्ररागः गुञ्जा-लोकप्रतीता तस्या अझैं रागो गुजार्द्धरागः, गुञ्जाया हि अर्द्ध
ACCHANG
Join Education
For Private Personal use only
A
jainelibrary.org
Page #385
--------------------------------------------------------------------------
________________
Jain Education Inter
मतिरक्तं भवति अर्द्धमतिकृष्णं ततो गुञ्जार्द्धग्रहणं, जपाकुसुमकिंशुककुसुमपारिजातकुसुमजा त्यहिङ्गुलका:- प्रतीताः 'शिलाप्रवाल' प्रवालनामा रत्नविशेष: प्रवालाङ्कुरः तस्यैव रत्नविशेषस्य मवालाभिधस्याङ्कुरः, स हि प्रथमोद्गतत्वेनात्यन्तरक्तो भवति ततस्तदुपादानं, लोहिताक्षमणिर्नाम रत्नविशेषः, लाक्षारसकृमिरागरक्तकम्बलचीन पिष्टराशि रक्तोत्पल रक्ताशोक रक्तकणवीररक्तबन्धुजीवाः प्रतीताः 'भवे एयारूवे' इत्यादि प्राग्वत् ॥ ' तत्थ ण'मित्यादि, तत्र तेषां मणीनां तृणानां च मध्ये ये हरिद्रा मणयस्तृणानि च तेषामयमेतद्रूपो 'वर्णावासः' वर्णकविशेषः प्रज्ञप्तः, तद्यथा - ' से जहा नाम ए' इत्यादि, स यथा नाम - चम्पकः सामान्यत: सुवर्णचम्पको वृक्ष: 'च|म्पकच्छली' सुवर्णचम्पकत्वक 'चम्पकभेदः' सुवर्णचम्पकच्छेदः 'हरिद्रा' प्रतीता 'हरिद्राभेदः' हरिद्राच्छेदः 'हरिद्रागुलिका' | हरिद्रासारनिर्वर्त्तिता गुलिका 'हरितालिका' पृथ्वीविकाररूपा प्रतीता 'हरितालिकाभेदः' हरितालिकाच्छेदः 'हरितालिका गुलिका' हरितालिकासारनिर्वर्त्तिता गुटिका 'चिकुरः' रागद्रव्यविशेष: 'चिकुराङ्गरागः' चिकुरसंयोगनिमित्तो वस्त्रादौ रागः, वरकनकस्यजायसुवर्णस्य य: कपपट्टके निघर्ष: स वरकनकनिघर्ष:, वरपुरुषो - वासुदेवस्तस्य वसनं वरपुरुपवसनं तद्धि किल पीतमेव भवतीति तदुपादानम्, अ ( स ) लकी कुसुमं लोकतोऽवसेयं 'चम्पककुसुम' सुवर्णचम्पककुसुमं 'कूष्माण्डीकुसुमं पुष्पफलीकुसुमं कोरण्टकःपुष्पजातिविशेषस्तस्य दाम कोरण्टकदाम तडवडा आउली तस्याः कुसुमं तडवडाकुसुमं घोपातकीकुसुमं सुवर्णयूथिकाकुसुमं च प्रतीतं | सुहरिण्यका - वनस्पतिविशेषस्तस्याः कुसुमं सुहरिण्यकाकुसुमं बीयको वृक्षः प्रतीतस्तस्य कुसुमं वीयककुसुमं पीताशोकपीतकणवीरपीतवन्धुजीवाः प्रतीताः 'भवे एयारूवे' इत्यादि प्राग्वत् ॥ ' तत्थ ण' मित्यादि, तत्र तेषां मणीनां तृणानां च मध्ये ये ते शुक्ला मणयस्तृणानि च तेपामयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा - ' से जहा नाम ए' इत्यादि, स यथा नाम - 'अङ्कः' रत्न
ainelibrary.org
Page #386
--------------------------------------------------------------------------
________________
श्रीजीवा- विशेषः शङ्खचन्द्रकुमुदोदकरजोदधिघनक्षीरक्षीरपूरक्रोच्चावलिहारावलिहंसावलिबलाकावलय: प्रतीता: 'चन्द्रावली' तडाकादिषु३ प्रतिपत्तौ जीवाभि जलमध्यप्रतिबिम्बितचन्द्रपतिः 'सारइयबलाहगेइ वा' इति शारदिक:-शरत्कालभात्री बलाहको-मेघः 'धंतधोयरुप्पपट्टेइ वे'ति, मनुष्या० मलयगि- ध्मात:-अग्निसंपर्केण निर्मलीकृतो धौतो-भूतिखरण्टितहस्तसन्मार्जनेनातिनिशितीकृतो यो रूप्यपट्टो-रजतपत्रं स ध्मातधौतरूप्यपट्टः, वनखण्डा. रीयावृत्तिः। अन्ये तु व्याचक्षते-ध्मातेन-अग्निसंयोगेन यो धौत:-शोधितो रूप्यपट्टः स ध्मातरूप्यपट्टः, शालिपिष्टराशि:-शालिक्षोदपुञ्जः धि०
कुन्दपुष्पराशि: कुमुदराशिश्च प्रतीतः, 'सुक्कछेवाडियाइ वा' इति छेवाडी नाम-वल्लादिफलिका, सा च कचिद्देशविशेषे शुष्का ॥१९१॥ " सती शुक्ला भवति ततस्तदुपादानं, 'पेहुणमिंजियाइ वा' इति पेहुणं-मयूरपिच्छं तन्मध्यवर्तिनी मिजा पेहुणमिञ्जिका सा चाति- सू०१२६
शुक्लेति तदुपन्यासः, बिसं-पद्मिनीकन्दः मृणालं-पद्मतन्तुः, गजदन्तलवङ्गदलपुण्डरीकदलश्वेतकणवीरश्वेतबन्धुजीवाः प्रतीताः, |'भवेयारूवे' इत्यादि प्राग्वत् । तदेवमुक्तं वर्णस्वरूपं, सम्प्रति गन्धस्वरूपप्रतिपादनार्थमाह-'तेसि णं मणीणं तणाण य' इत्यादि, तेषां मणीनां तृणानां च कीदृशो गन्धः प्रज्ञप्तः ?, भगवानाह–से जहा नाम ए' इत्यादि, प्राकृतत्वात् 'से' इति बहुवचनार्थः, ते यथा नाम गन्धा अभिनि:अवन्तीति सम्बन्धः, कोष्ठं-गन्धद्रव्यं तस्य पुटाः कोष्टपुटास्तेषां, वाशब्दाः सर्वत्रापि समुच्चये, इहैकस्य पुटस्य न तादृशो गन्ध आयाति द्रव्यस्याल्पत्वात् ततो बहुवचनं, तगरमपि गन्धद्रव्यम् , 'एलाः' प्रतीताः 'चोयगं' गन्धद्रव्यं चम्प
कदमनककुङ्कुमचन्दनोशीरमरुवकजातीयूथिकामल्लिकास्नानमल्लिकाकेतकीपाटलानवमालिकावासकर्पूराणि प्रतीतानि नवरमुशीरं-वीरहैणीमूलं स्नानमल्लिका-मानयोग्यो मल्लिकाविशेष: एतेषामनुवाते-आघ्रायकविवक्षितपुरुषाणामनुकूले वाते वाति सति 'उद्भिद्यमा-NI॥१९॥
नानाम्' उद्घाट्यमानानां, चशब्दः सर्वत्रापि समुच्चये, 'निर्भिद्यमानानां' नितरां-अतिशयेन भिद्यमानानां 'कोट्टिजमाणाण वा'
Jain Education in
IR
For Private 8 Personal Use Only
&N
ainelibrary.org
Page #387
--------------------------------------------------------------------------
________________
इति, इह पुटैः परिमितानि यानि कोष्टादिगन्धद्रव्याणि तान्यपि परिमेये परिमाणोपचारात्कोष्टपुटानीत्युच्यन्ते तेषां 'कुट्टयमानानाम्' उदूखले कुट्टयमानानां 'रुविजमाणाण वा' इति श्लक्ष्णखण्डीक्रियमाणानाम् , एतच विशेषणद्वयं कोष्ठादिद्रव्याणामवसेयं, तेषामेव प्रायः कुट्टनश्लक्ष्णखण्डीकरणसम्भवात् , न तु यूथिकादीनाम् , 'उक्किरिजमाणाण वा' इति क्षुरिकादिभिः कोष्ठादिपुटानां कोष्टादिद्रव्याणां वा उत्कीर्यमाणानां 'विक्खरिजमाणाण वा' इति 'विकीर्यमाणानाम्' इतस्ततो विप्रकीर्यमाणानां 'परिभुजमाणाण वा' परिभोगायोपभुज्यमानानां, कचित्पाठः 'परिभाएजमाणाण वा' इति, तत्र 'परिभाज्यमानानां' पार्श्ववतिभ्यो | मनाग २ दीयमानानां 'भंडाओ भंडं साहरिजमाणाण वा' इति 'भाण्डात्' स्थानादेकस्माद् अन्यद् भाण्डं-भाजनान्तरं संहियमाणानाम् 'उदाराः' स्फारा:, ते चामनोज्ञा अपि स्युरत आह-'मनोज्ञाः' मनोऽनुकूला:, तञ्च मनोज्ञत्वं कुतः ? इत्याह-'मनोहराः' मनो हरन्ति-आत्मवशं नयन्तीति मनोहराः, यतस्ततो मनोहरत्वं कुत: ? इत्याह-वाणमनोनितिकरा:, एवंभूताः 'सर्वतः'। सर्वासु दिक्षु 'समन्ततः' सामस्स्येन गन्धाः 'अभिनिःस्रवन्ति' जिघ्रतामभिमुखं निस्सरन्ति, एवमुक्ते शिष्यः पृच्छति-'भवे ए. यारूवे' इत्यादि प्राग्वत् ॥ तेषां मणीनां तृणानां च कीदृशः स्पर्शः प्रज्ञप्तः ?, भगवानाह-गौतम ! 'से जहा नाम ए' इत्यादि, तद्यथा-'अजिनक' चर्ममयं वस्त्रं रूतं च प्रतीतं 'वरः' वनस्पतिविशेषः 'नवनीत' म्रक्षणं हंसगर्भतूली शिरीषकुसुमनिचयश्च प्रतीतः 'बालकुमुदपत्तरासीइ वे'ति बालानि-अचिरकालजातानि यानि कुमुदपत्राणि तेषां राशिर्बालकुंमुदपत्रराशिः, कचित् |बालकुसुमपत्रराशिरिति पाठः, 'भवे एयारूवे' इत्यादि प्राग्वत् ॥ 'तेसि णं भंते !' इत्यादि, तेषां भदन्त ! तृणानां पूर्वापरदक्षिणोत्तरागतैर्वातैः 'मन्दायं मन्दाय'मिति मन्द मन्दम् 'एजितानां' कम्पिताना 'व्येजिताना' विशेषत: कम्पितानाम् , एत-|
For Private Personal Use Only
M.jainelibrary.org
Jain Education in
Page #388
--------------------------------------------------------------------------
________________
H
श्रीजीवा-हदेव पर्यायशब्देन व्याचष्टे-कम्पितानां तथा 'चालितानाम्' इतस्ततो विक्षिप्तानाम् , एतदेव पर्यायेण व्याचष्टे-स्पन्दितानां तथा प्रतिमत्तौ जीवाभि० 'संघट्टितानां' परस्परं धर्षयुक्तानां, कथं घट्टिता: ? इत्याह-'क्षोभितानां स्वस्थानाचालितानां, स्वस्थानाचालनमपि कुत: ? इत्याह- मनुष्या० मलयगि- 18'उदीरितानाम्' उत्प्राबल्येनेरिताना-प्रेरिताना, कीदृशः शब्दः प्रज्ञप्तः ?, भगवानाह-'गोयमें त्यादि, गौतम ! स यथानामक:-131
वनखण्डारीयावृत्तिः शिविकाया वा सन्दमानिकाया वा रथस्य वा, तत्र शिविका-जम्पानविशेषरूपा उपरिच्छादिता कोष्टाकारा, तथा दीर्घो-जम्पान- धि
विशेषः पुरुषस्य स्वप्रमाणावकाशदायी स्यन्दमानिका, अनयोश्च शब्दः पुरुषोत्पाटितयोः क्षुद्रहेमघण्टि कादिचलनवशतो वेदितव्यः, उद्देशः १ ॥१९२॥
शरथचेह सङ्ग्रामरथः प्रत्येयो, न क्रीडारथः, तस्याप्रेतनविशेषणानामसंभवात् , तस्य च फलकवेदिका यस्मिन् काले (यः) पुरुषस्तदपेक्षया|8| सू० १२६
कटिप्रमाणाऽवसेया, तस्य च रथस्य विशेषणान्यभिधत्ते-'सच्छत्तस्से'त्यादि, सच्छत्रस्य सध्वजस्य 'सघण्टाकस्य' उभयपा-ि वलम्बिमहाप्रमाणघण्टोपेतस्य सपताकस्य सह तोरणवर-प्रधानं तोरणं यस्य स सतोरणवरस्तस्य सह नन्दिघोपो-द्वादशतूर्यनिनादो यस्य स सनन्दिघोपस्तस्य, तथा सह किङ्किणीभि:-क्षुद्रघण्टाभिवन्त इति सकिङ्किणीकानि यानि हेमजालानि-हेममयदामसमूहास्तैः सर्वासु दिक्षु पर्यन्तेषु-बहिःप्रदेशेषु परिक्षिप्तो-व्याप्तः सकिङ्किणीकहेमजालपर्यन्तपरिक्षितस्तस्य, तथा हैमवतं-हिमवत्पर्वत|भावि चित्रविचित्रं-मनोहारिचित्रोपेतं तैनिशं-तिनिशदारुसम्बन्धि कनकनियुक्तं-कनकबिच्छुरितं दारु-काष्ठं यस्य स हैमवतचित्रवि
चित्रतैनिशकनकनियुक्तदारुस्तस्य, सूत्रे च द्वितीयककारः खार्थिकः पूर्वस्य च दीर्घ प्राकृतत्वात् , तथा सुष्ठ-अतिशयेन सम्यक् पिनदद्धमरकमण्डलं धूश्च यस्य स सुपिनद्धारकमण्डलधूष्कस्तस्य, तथा कालायसेन-लोहेन सुष्टु-अतिशयेन कृतं नेमेः-बाह्यपरिधेर्यबस्य ॥१९२ ।।
च-अरकोपरि फलकचक्रवालस्य कर्म यस्मिन् स कालायससुकृतनेमियन्त्रका तस्य, तथा आकीर्णा-गुणैाप्ता ये वरा:-प्रधा
AMACROS
Jain Education Inter
For Private
Personal Use Only
inbrary.org
Page #389
--------------------------------------------------------------------------
________________
नास्तुरगास्ते सुष्ठु-अतिशयेन सम्यक् प्रयुक्ता-योत्रिता यस्मिन् स आकीर्णवरतुरगसुसंप्रयुक्तः, प्राकृतत्वाद् बहुव्रीहावपि निष्ठान्तस्य परनिपातः, तथा सारथिकर्मणि ये कुशला नरास्तेषां मध्येऽतिशयेन छेको-दक्षः सारथिस्तेन सुटु सम्यक्परिगृहीतस्य, तथा 'सरसयबत्तीसतोणमंडियस्स' इति शराणां शतं प्रत्येक थेपु तानि शरशतानि तानि च तानि द्वात्रिंशत्तोणानि च-याणाश्रयाः शरशतद्वात्रिंशत्तोणानि तैर्मण्डितः शरशतद्वात्रिंशत्तोणमण्डितः, किमुक्तं भवति ?-एवं नाम तानि द्वात्रिंशच्छरशतधृतानि तूणानि रथस्य | सर्वतः पर्यन्तेष्ववलम्बितानि यथा तानि तस्य सङ्ग्रामायोपकल्पितस्यातीय मण्डनाय भवन्तीति, तथा कङ्कट-कवचं सह ककटं यस्य स सकङ्कटः सकङ्कटोऽवतंसः-शेखरो यस्य स सकङ्कटावतंसस्तस्य, तथा सह चापं येषां ते सचापा ये शरा यानि च कुन्तभल्लिमुष
डिप्रभृतीनि नानाप्रकाराणि यानि च कवचखेटकप्रमुखाणि आवरणानि तै तः-परिपूर्णः, तथा योधानां युद्धं तन्निमित्तं सद्यः प्रगुPणीभूतो यः स योधयुद्धसजः, ततः पूर्वपदेन सह विशेषणसमासः, तस्येत्थंभूतस्य राजाङ्गणे अन्तःपुरे वा रम्ये वा मणिकुट्टिमतले
मणिवद्धभूमितले अभीक्ष्णमभीक्ष्णं मणिको(कु)ट्टिमतलप्रदेशे राजाङ्गणप्रदेशे वा अभिघट्टि जमाणस्से'ति अभिघट्टयमानस्य वेगेन गच्छतो ये उदारा-मनोज्ञाः कर्णमनोनिवृतिकराः सर्वतः समन्तात् शब्दा अभिनिस्सरन्ति, 'भवे एयारूवे सिया' इति 'स्यात्' कथञ्चिद् भवेद् एतद्रूपस्तेषां मणीनां तृणानां च शब्दः ?, भगवानाह-नायमर्थः समर्थः, पुनरपि गौतमः प्राह्-स यथा नामक:-प्रात: सध्यायां देवतायाः पुरतो या वादनायोपस्थाप्यते सा किल मङ्गलपाठिका तालाभावे च वाद्यते इति विताले-तालाभावे भवतीति वैतालिकी तस्या वैतालिक्या-वीणाया 'उत्तरामन्दा मुच्छियाए' इति मूर्छनं मूर्छा सा संजाताऽस्या इति मूछिता उत्तरमन्दया-उत्त
रमन्दाभिधानया मूर्छनया-गान्धारस्वरान्तर्गतया सप्तम्या मूञ्छिता उत्तरमन्दामूञ्छिता, किमुक्तं भवति ?-गान्धारस्वरस्य सप्त मूजी० च० ३३/
Jain Education in
For Private
Personal Use Only
16
jainelibrary.org
Page #390
--------------------------------------------------------------------------
________________
श्रीजीवा- छेना भवन्ति, तद्यथा-"नंदी य खुट्टिमा पूरिमा य चोत्थी अ सुद्धगंधारा । उत्तरगन्धारावि य हवई सा पंचमी मुच्छा ॥१॥सुहु- प्रतिपत्ती जीवाभिमुत्तरआयामा छट्ठी सा नियमसो उ बोद्धव्वा । उत्तरमंदा य तहा हवई सा सत्तमी मुच्छा ॥ २॥” अथ किंस्वरूपा मूर्च्छना: १, मनुष्या० मलयगि-18| उच्यते, गान्धारादिस्वरूपामोचनेन गायतोऽतिमधुरा अन्यान्यस्वरविशेषा यान कुर्वन्नास्तां श्रोतन मूञ्छितान करोति किन्तु स्वयमपि|ीवनखण्डारीयावृत्तिः दामूञ्छित इव तान करोति, यदिवा स्वयमपि साक्षान्मूच्छी करोति, तथा चोक्तम्-"अन्नन्नसरविसेसे उप्पायंतस्स मुच्छणा भणिया । धि०
कत्तावि मुच्छितो इव कुणए मुच्छं व सोवेति ॥१॥" गान्धारस्वरान्तर्गतानां च मूर्च्छनानां मध्ये सप्तमी उत्तरमन्दाभिधाना मूर्च्छना | उद्देशः१ ॥१९३॥
किलातिप्रकर्षप्राप्ता ततस्तदुत्पादनया च मुख्यवृत्त्या वादयिता मूञ्छितो भवति, परमभेदोपचारात् वीणाऽपि मूञ्छितेत्युक्ता, साऽपि 18सू०१२६ यद्यके सुप्रतिष्ठिता न भवति ततो न मूर्छनाप्रकर्ष विदधाति तत आह-अङ्के-स्त्रिया: पुरुषस्य वा उत्सङ्गे सुप्रतिष्ठितायाः, तथा कुशलेनवादननिपुणेन नरेण पुरुषेण नार्या वा सुष्टु-अतिशयेन सम्यग् गृहीतायाः, तथा चन्दनस्य सारः चन्दनसारस्तेन निर्मापितो यः कोणोवादनदण्डस्तेन परिघट्टितायाः-संस्पृष्टायाः ‘पञ्चूसकालसमयंसि' इति 'प्रत्यूषकालसमये' प्रभातवेलायां, कचित् 'पुव्वरत्तावरत्त-| कालसमयंसि' इति पाठस्तत्र प्रदोषसमये प्रात:समये चेत्यर्थः, 'मन्दं मन्द' शनैः शनैः 'एजिताया' चन्दनसारकोणेन मनाक् | कम्पिताया: 'व्येजितायाः' विशेषतः कम्पितायाः, एतदेव पर्यायेण व्याचष्टे-चालितायास्तथा घट्टितायाः, ऊधिोगच्छता चन्दनसारकोणेन गाढतरं वीणादण्डेन सह तथ्या: स्पृष्टाया इत्यर्थः, तथा 'स्पन्दितायाः' नखाग्रेण स्वरविशेषोत्पादनार्थमीपञ्चालितायाः 'क्षो|भितायाः' मूछी प्रापिताया ये 'उदारा' मनोज्ञाः कर्णमनोनिवृतिकराः सर्वतः समन्ताच्छब्दा अभिनिस्सरन्ति, 'स्यात्' कथञ्चिद् | ॥१९३॥ भवेदेतद्रूपस्तेषां तृणानां मणीनां च शब्द: ?, भगवाना-नायमर्थः समर्थः, पुनरपि गौतमः प्राह-स यथा नामकः-किंनराणां वा
M
d
Jain Education in
.jainelibrary.org
?
Page #391
--------------------------------------------------------------------------
________________
RAMECONDSAUR
किंपुरुषाणां वा महोरगाणां वा गन्धर्वाणां वा, वाशब्दा: सर्वेऽपि विकल्पार्थाः, किंनरादयो व्यन्तरविशेषाः, तेषां कथम्भूतानाम् ? | इत्याह-'भद्रशालवनगतानां वा' इत्यादि, तत्र मेरो: समन्ततो भूमौ भद्रशालवनं प्रथममेखलायां नन्दनवनं शिरसि चूलिकायाः पाश्र्वेषु सर्वत: पण्डकवनं 'महाहिमवंतमलयमन्दरगिरिगुहासमन्नागयाण' इति महाहिमवान्-हैमवतक्षेत्रस्योत्तरतः सीमाकारी वर्षधरपर्वतः, उपलक्षणं शेषवर्षधरपर्वतानां, मलयपर्वतस्य मन्दरगिरेश्च-मेरुपर्वतस्य च गुहा समन्वागतानां, वाशब्दा विकल्पार्थाः, एतेषु हि स्थानेष प्रायः किंनरादयः प्रमुदिता भवन्ति तत एतेषामुपादानम् , 'एगतो सहियाणं'ति एकस्मिन् स्थाने सहिताना-समुदितानां 'समुहागयाण'ति परस्परसंमुखागताना-संमुखं स्थितानां, नैकोऽपि कस्यापि पृष्ठं दत्त्वा स्थित इत्यर्थः, पृष्ठदाने हर्षविधातोत्पत्तेः, तथा 'समुविहाणं' सम्यक् परस्परानाबाधया उपविष्टा: समुपविष्टास्तेषां समुपविष्टानां, तथा 'संनिविट्ठाण'मिति सम्यक् स्वशरीरानाबाधया न तु विषमसंस्थानेन निविष्टाः संनिविष्टास्तेषां, 'पमुइयपक्कीलियाणं'ति प्रमुदिताः-प्रहर्ष गताः प्रक्रीडिता:-क्रीडितुमारब्धवन्तस्ततो विशेषणसमासस्तेषां, तथा गीते रतियेषां ते गीतरतयो गन्धर्व-नाट्यादि तत्र हर्षितमनसो गन्धर्वहर्षितमनसस्तत: पूर्वपदेन | विशेषणसमासस्तेषां गद्यादिभेदादष्टविधं गेयं, तत्र गद्यं यत्र स्वरसञ्चारेण गद्यं गीयते, यत्र तु पद्यं वृत्तादि गीयते तत्पद्यं, यत्र | कथिकादि गीयते तत्कथ्य, पदबद्धं यदेकाक्षरादि यथा ते ते इत्यादि, पादबद्धं यद् वृत्तादिचतुर्भागमात्रे पदे बद्धम् , 'उक्खित्ताय'-| मिति उक्षिप्तकं प्रथमतः समारभ्यमाणं, दीर्घत्वं ककारात्पूर्व प्राकृतत्वात् , एवमुत्तरत्रापि द्रष्टव्यं, 'प्रवृत्तकं' प्रथमसमारम्भादूर्द्धमाक्षे. पपूर्वकप्रवर्त्तमानं 'मंदाय'मिति मन्दकं मध्यभागे सकलमूर्छनादिगुणोपेतं मन्दं मन्दं संचरन , तथा 'रोइयावसाणं ति रोचितंसम्यग्भावितमवसानं यस्य तद् रोचितावसानं, शनैः शनैः प्रक्षिप्यमाणस्वरं यस्य गेयस्यावसानं तद् रोचितावसानमिति भावः, तथा
Jain Education in
For Private & Personel Use Only
R
Mr.jainelibrary.org
Page #392
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि रीयावृत्तिः
॥ १९४ ॥
Jain Education,
'सप्तस्वरसमन्वागतं' सप्त स्वराः पड्जादयः, उक्तञ्च - "सज्जे रिसह गंधारे, मज्झिमे पंचमे सरे । वेवए चैव नेसाए, सरा सत्त वियाहिया ॥ १ ॥ " ते च सप्त स्वराः पुरुषस्य स्त्रिया वा नाभीतः समुद्भवन्ति 'सत्त सरा नाभीतो' इति पूर्वमहर्षिवचनात् तथाऽप्रभी रसैः शृङ्गारादिभिः सम्यक् प्रकर्षेण युक्तमष्टरससंप्रयुक्तं, तथा एकादश अलङ्काराः पूर्वान्तर्गते स्वरप्राभृते सम्यगभिहिताः, तानि पूर्वाणि सम्प्रति व्यवछिन्नानि ततः पूर्वेभ्यो लेशतो विनिर्गतानि यानि भरतविशाखिलप्रभृतीनि तेभ्यो वेदितव्याः, 'छदोस |विष्यमुक्कति पदिपैविप्रमुक्तं पदोपविप्रमुक्तं, ते च पडू दोपा अमी- 'भीयं दुयमुत्पिच्छं उत्तालं कागस्सरमणुणासं च' । उक्तश्च "भीयं दुयमुपिच्छत्थमुत्तालं च कमसो मुणेयब्वं । काकरसरमणुनासं छद्दोसा होंति रोयस्स || १ ||" तत्र 'भीतम् ' उन्नस्तं, किमुक्तं भवति ? - यदुत्रस्तेन मनसा गीयते तद्भीतपुरुपनिबन्धनधर्मानुवृत्तत्वाद्भीतमुच्यते, 'दुतं' यत्त्वरितं गीयते, 'उपिच्छे' नाम आकुलम्, उक्तञ्च - "आहित्यं उप्पिच्छे च आउलं ऐसभरियं च" अस्थायमर्थ:- आहित्यमुत्पिच्छं च प्रत्येकमाकुलं रोपभृतं वो च्यत इति, आकुलता च श्वासेन द्रष्टव्या तथा पूर्वसूरिभिर्व्याख्यानात् उक्तञ्च मूलटीकायाम् — “उप्पिच्छं श्वासयुक्त मिति, तथा उत्-प्राबल्येनातितालमस्थानतालं या उत्ताल, ऋणस्वरेण काकस्वरं, सानुनासिकमनुनासं, नासिकाविनिर्गत स्वरानुगतमिति भावः, तथा 'अगुणोववेयमिति अष्टभिर्गुणैरुपेतमष्टगुणोपेतं, ते चाष्टावमी गुणाः- पूर्ण रिक्तमलङ्कृतं व्यक्तमविपु (घुष्टं मधुरं समं सललितं च, तथा चोक्तम्- “पुण्णं रत्तं च अलंकियं च वत्तं तद्देव अविपु (धु) । महुरं समं सललियं अट्ठ गुणा होंति गेयस्स ॥ १ ॥” तत्र यत्स्वरकलाभिः पूर्ण गीयते तत्पूर्ण, गेयरागानुरक्तेन यद् गीयते तद्रक्तम्, अन्योऽन्यस्वरविशेषकरणेन यदलङ्कृतमेव गीयते तदलङ्कृतम्, अक्षरस्वरस्फुटकरणतो व्यक्तं, विवरं क्रोशतीव विपु (धु) टुं न विघुमविपु (धु) टं, मधुरखरेण गीयमानं मधुरं कोकिलास्त
onal
३ प्रतिपत्तौ
मनुष्या० वनखण्डा
धि
उद्देशः १
सू० १२६
॥ १९४ ॥
Page #393
--------------------------------------------------------------------------
________________
Jain Education Int
वत्, तालवंशस्वरादिसमनुगतं समं, तथा यत्स्वरघोलनाप्रकारण ललतीव तत् सह ललितेनेति सललितं यदिवा यच्छ्रोत्रेन्द्रियस्य शब्दस्पर्शनमतीव सूक्ष्ममुत्पादयति सुकुमारमिव च प्रतिभासते तत् सललितम् ॥ इदानीमेतेषामेवाष्टानां गुणानां मध्ये कियतो गुणान् अन्यच्च प्रतिपिपादयिपुराह - 'रत्तं तिट्ठाणकरणसुद्ध'मित्यादि, 'रक्तं' पूर्वोक्तस्वरूपं तथा च 'त्रिस्थान करणशुद्धं' त्रीणि स्थानानिउरःप्रभृतीनि तेषु करणेन - क्रियया शुद्धं त्रिस्थानकरणशुद्धं तथथा - उरः शुद्धं कण्ठशुद्धं शिरोविशुद्धं च तत्र यदि उरसि स्वर: स्वभूमिकानुसारेण विशालो भवति तत उरोविशुद्धं स एव यदि कण्ठे वर्त्तितो भवति अस्फुटितश्च ततः कण्ठविशुद्धं, यदि पुनः शिरः प्राप्तः सन् सानुनासिको भवति ततः शिरोविशुद्धं यदिवा यद् उरः कण्ठशिरोभिः श्लेष्मणाऽव्याकुलितैर्विशुद्धैर्गीयते तद् उरः कण्ठशिरोविशुद्धत्वा त्रिस्थान करणविशुद्धं, तथा सकुहरो गुञ्जन् यो वंशो यत्र तत्रीतलताललयमहसुसंप्रयुक्तं भवति सकुहरे वंशे गुञ्जति ४ तत्र्यां च वाद्यमानायां यत्तत्रीस्वरेणाविरुद्धं तत् सकुहरगुञ्जद्वंशतन्त्रीसुसंप्रयुक्तं, तथा परस्पराहत हस्ततालस्वरानुवर्त्ति यद् गीतं तत्ता
सुसंप्रयुक्तं यन् मुरजर्कसिकादीनामातोद्यानामाहतानां यो ध्वनिर्यश्च नृत्यन्त्या नर्त्तक्याः पादोत्क्षेपस्तेन समं तत्तालसुसंप्रयुक्तं, तथा शृङ्गमयो दारुमयो वंशमयो वाऽङ्गुलिकोशस्तेनाहतायास्तत्र्याः स्वरप्रकारो लयस्तमनुसरद् गेयं लयसुसंप्रयुक्तं, तथा यः प्रथमं त्रंशतत्र्यादिभिः स्वरो गृहीतस्तन्मार्गानुसारि ग्रहसुसंप्रयुक्तं, तथा 'महुर' मिति मधुरं प्राग्वत्, तथा 'सम' मिति तालवंशस्वरादिसमनुगतं ॐ समं सललितं प्राग्वद् अत एव मनोहरं पुनः कथम्भूतम् ? इत्याह- 'मउयरिभियपयसंचारं ' तत्र मृदु-मृदुना खरेण युक्तं न निष्ठुरेण तथा यत्र स्वरोऽक्षरेषु - घोटनास्वरविशेषेषु संचरन् रागेऽतीव प्रतिभासते स पदसञ्चारो रिभितमुच्यते मृदुरिभितपदेषु गेयनिवद्धेषु सवारो यत्र गेये तत् मृदुरिभितपदसारं, तथा 'सुरई' इति शोभना रतिर्यस्मिन् श्रोतॄणां तत्सुरति, तथा शोभना नतिः
jainelibrary.org
Page #394
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि रीयावृत्तिः
॥ १९५ ॥
Jain Education
रचनातोऽवसाने यस्मिन् तत्सुनति, तथा वरं प्रधानं चारु - विशिष्टचङ्गिमोपेतं रूपं स्वरूपं यस्य तद् वरचारुरूपं 'दिव्यं' प्रधानं नृत्यं गेयं प्रगीतानां - गानानुसारध्वनिव (म) तां यादृशः शब्दोऽतिमनोहरो भवति 'स्यात्' कथञ्चिद् भवेद् एतद्रूपस्तेषां तृणानां मणीनां च शब्द: ?, एवमुक्ते भगवानाह - गौतम ! स्यादेवंभूतः शब्द इति ॥
तस्स णं वणसंडस्स तत्थ तत्थ देसे २ तहिं तहिं बहवे खुड्डा खुड्डियाओ वावीओ पुक्खरिणीओ गुंजालियाओ दीहियाओ (सरसीओ) सरपंतियाओ सरसरपंतीओ बिलपंतीओ अच्छाओ सण्हाओ रयतामयकूलाओ वद्दरामयपासाणाओ तवणिज्जमयतलाओ वेरुलियमणिफालियपडलपञ्चोयडाओ णवणीतलाओ सुवण्णसुन्भ (ज्झ) रययमणिवालुयाओ सुहोयारासुउत्ताराओ णाणामणितित्थसुबद्धाओ चार (च) कोणाओ समतीराओ आणुपुव्व सुजाय वप्पगंभीर सीयलजलाओ संछण्णत्तभिसमुणालाओ बहुउप्पल कुमुयणलिणसुभगसोगंधित पोंडरीय सयपत्तसहस्स पन्त फुल्ल केसरोवइयाओ छप्पय परिभुज माणकमलाओ अच्छविमलसलिल पुण्णाओ परिहृत्थभमंतमच्छ कच्छ भअणेगउणमिण परिचरिताओ पत्तेयं पत्तेयं परमवरवेदिया परिक्खित्ताओ पत्तेयं पत्तेयं वणसंडपरिक्aित्ताओ अप्पेगतियाओ आसवोदाओ अप्पेगतियाओ वारुणोदाओ अप्पेगतियाओ खीरोदाओ अप्पेगतियाओ घओदाओ अप्पेगतियाओ [ इक्खु खो(दो) दाओ (अमयरस समरसोदाओ) अप्पेगतियाओ पगतीए उद्ग (अमय) रसेणं पण्णत्ताओ पासाइयाओ ४, तासि णं खुड्डि
३ प्रतिपत्तौ मनुष्या०
★ वनखण्डा
धि० उद्देशः १
सू० १२७
॥ १९५ ॥
w.jainelibrary.org
Page #395
--------------------------------------------------------------------------
________________
AAAAAAAMKAR
याणं वावीणं जाव बिलपंतियाणं तत्थरदेसे २ तहिं २जाव बहवे तिसोवाणपडिरूवगा पण्णत्ता। तेसि णं तिसोवाणपडिरूवाणं अयमेयारूवे वण्णावासे पण्णत्ते, तंजहा-वइरामया नेमा रिट्ठामया पतिढाणा वेरुलियामया खंभा सुवण्णरुप्पामया फलगा वइरामया संधी लोहितक्खमईओ सूईओ णाणामणिमया अवलंबणा अवलंबणबाहाओ॥ तेसि णं तिसोवाणपडिरूवगाणं पुरतो पत्तेयं २ तोरणा पं० ॥ ते णं तोरणा णाणामणिमयखंभेसु उपणिविट्ठसण्णिविट्ठा विविहमुत्तरोवइता विविहतारारूवोवचिता ईहामियउसमतुरगणरमगरविहगवालगकिणररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गयवइरवेदियापरिगताभिरामा विजाहरजमलजुयलजंतजुत्ताविव अचिसहस्समालणीया भिसमाणा भिभिसमाणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीयस्वा पासातिया ४॥ तेसि णं तोरणाणं उपि बहवे अट्टमंगलगा पण्णत्ता-सोत्थियसिरिवच्छणंदियावत्तवद्धमाणभद्दासणकलसमच्छदप्पणा सव्वरतणामया अच्छा सण्हा जाव पडिरूवा ॥ तेसि णं तोरणाणं उपि बहवे किण्हचामरज्झया नीलचामरज्झया लोहियचामरज्झया हारिद्दचामरज्झया सुकिल्लचामरज्झया अच्छा सण्हा रुप्पपट्टा वइरदंडा जलयामलगंधीया सुरूवा पासाइया ४॥तेसि णं तोरणाणं उप्पिं बहवे छत्ताइछत्ता पडागाइपडागा घंटाजुयला चामरजुयला उप्पल हत्थया जाव सयसहस्सवत्तहत्थगा सव्वरयणामया
Jain Education
a
l
For Private & Personel Use Only
R
w.jainelibrary.org
Page #396
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ १९६ ॥
Jain Education Inte
अच्छा जाव पडिख्या ॥ तासि गं खुड्डियाणं वादीणं जाव बिलपतियाणं तत्थ तत्थ देसे २ तहिं तवे वया विइपच्या जगतिपव्वया दारुपत्र्वयगा दगमंडवगा दगमंचका Terent पायगा ऊसडा खुल्ला खडडगा अंदोलगा पक्खंदोलगा सव्वरयणामया अच्छा जाव पडिवा || तेसु णं उप्पायपव्वतेसु जाव पक्खंदोलएसु बहवे हंसासणाई कोंचासनाई गलासणाई उण्णवासणाई पणवासणाई दीहातगाई महासणाई पक्वासणाई मगरासणाई उसभासगाई तीहारुणाई पडभासणाई दिसालोवत्थियासणाई सव्वरयणामयाई अच्छाई सहाई हाई हाई महाई गीरयाई णिम्नलाई निष्पकाई निकंकडच्छायाई सप्पभाई सम्मि याई सज्जयाई पासादीयाई दरिसणिजाई अनिवाई पडिवाई | तस्स णं वणसंडस्स तत्थ तत्थ देसे २ हि बहवे आलिधरा मालियरा कयलिघरा लयावरा अच्छणघरा पेच्छणघरा मरगा पसारा गन्मघरगा मोहणघरगा सालघरगा जालघरगा कुसमघरगा चित्तघरगा गंधव्यघरगा आयंसघरमा सव्वरयणामया अच्छा सण्हा लण्हा घट्टा मट्ठा णीरया णिमला frist निकडच्छाया सप्पभा सम्मिरीया सउज्जोया पासादीया दरिसणिज्जा अभिवा पडिवा | तेसु णं आलिघरएसु जाव आयंसघरएसु बहूई हंसासणाई जाव दिसासोबत्यासणाई सव्वरयणामयाई जाव पडिवाई | तस्स णं वणसंडस्स तत्थ तत्थ देसे २ तहिं
३ प्रतिपत्तौ
मनुष्या० वनखण्डा
धि०
उद्देशः १
सू० १२७
॥ १९६ ॥
jainelibrary.org
Page #397
--------------------------------------------------------------------------
________________
Jain Education Inter
तहि बहवे जाइमंडवा जूहिया मंडवगा मलियामंडवगा नवमालिया मंडवगा वासंतीमंडवगा दधिवासुपाडवा सूरिलिनंडवगा तंबोली मंडवगा सुद्दियामंडवगा णालयामंडवगा अतिमुतमंडवगा अप्फोता मंडवगा नालुवामंडवगा सामलयामंडवगा णिचं कुसुमिया णिचं जाव पडिल्वा || तेसु णं जातीमंडवसु बहवे पुढविसिलापट्ट्या पण्णत्ता, संजहा-हंसासणसंठिता कोंचा सणसंठिता erfor उष्णया सणसंठिता पणवासणसंठिता दीहा सणसंठिता भदासणसंठिता पक्वासणसंठिता मगरासणसंठिता उसमासणसंविता सीहासगसंठिता पउमाणसंठिता दिसासोत्थिया सणसंहिता पं०, तत्य बहवे वरसयणासणविसिद्धठाणसंठिया प ण्णत्ता समणाउसो ! आइण्णगरूयचूरणवणीत तुलफासा लउवा सम्बरयणामया अच्छा जाव पडवा । तत्थ णं बहवे वाणमंतरा देवा देवीओ य आसयति संयंति चिति णिसीदंति तुयहृति रति ललति कीलति मोहंति पुरापोराणाणं सुचिण्णाणं सुपरिकंताणं सुभाणं कल्लाणाणं का का काणं फलवित्तिविसेसं पञ्चगुग्भवमाण विहरति ॥ तीसे णं जगतीए उप तो परवेदियाए एत्थ णं एगे महं संडे पण देणाई दो जोयणाई विक्खंभेणं atureमणं परिकखेवेणं किण्हे किण्होमासे वणवण्ओ (मणि) तणसद्दविणो णेयच्बो, वाणमंतरा देवा देवीओ य आसति सति चिति णिसीयंति तुयइति रमंति
ainelibrary.org
Page #398
--------------------------------------------------------------------------
________________
प्रतिपत्ती | मनुष्या० वनखण्डा
धि
उद्देशः१
श्रीजीवा- ललंति कीडंति मोहंति पुरा पोराणाणं सुचिण्णाणं सुपरिवंताणं मुभाणं कंताणं कम्माणं जीवाभि० कल्लाणं फलवित्तिविसेसं पचणुभवमाणा विहरंति ॥ (मू०१२७) मलयगि- 'तस्स णं वणसंडस्से'यादि, तस्य णमिति वाक्यालङ्कारे वनखण्डस्य मध्ये तत्र तत्र देशे तस्यैव देशस्य तत्र तत्रैकदेशे 'बहुईओ' रीयावृत्तिः । इति बह्वयः 'खुड्डा खुड्डियाओ' इति क्षुल्लिकाः क्षुल्लिका लघवो लघव इत्यर्थः, 'वाप्यः' चतुरस्राकाराः 'पुष्करिण्यः' वृत्ताकाराः ॥ १९७॥
अथवा पुष्कराणि विद्यन्ते यासु ताः पुष्करिण्यः 'दीर्घिकाः' सारिण्यस्ता एव वक्रा गुञालिकाः, बहूनि केवलकेवलानि पुष्पावकीर्णकानि सरांसि, सूत्रे स्त्रीलं प्राकृतत्वात् , बहूनि सरांसि एकपलया व्यवस्थितानि सर:पतिस्ता बह्वयः सर:पतयः, तथा येषु सरस्सु पतथा व्यवस्थितेषु कूपोदकं प्रणालिकया संचरति सा सर:सर:पतिस्ता बह्वयः सर:सर:पतयः, तथा बिलानीव बिलानि-कूपास्तेषां पङ्कयो बिलपतयः, एताश्च सर्वा अपि कथम्भूताः ? इत्याह-'अच्छा' स्फटिकवदहिर्निर्मलप्रदेशा: 'श्लक्ष्णाः' श्लक्ष्णपुद्गलनिपादितबहिःप्रदेशाः, तथा रजतमयं-रूप्यमयं कूलं यासां ता रजतमयकूला:, तथा समं-अग"सद्भावतोऽविषमं तीरं तीरावर्तिजलापूरितं स्थानं यासां ता: समतीराः, तथा वनमया: पाषाणा यासां ता वज्रमयपाषाणा:, तथा तपनीयं-हेमविशेषस्तपनीयं-तपनी
यमयं तलं-भूमितलं यासां तास्तपनीयतलाः, तथा 'सुवण्णसुज्झरययवालुयाओ' इति सुवर्ण-पीतकान्तिहेम सुज्झं-रूप्यविशेषः । द्र रजतं-प्रतीतं तन्मय्यो वालुका यासु ताः सुवर्णसुज्झरजतवालुकाः, 'वेरुलियमणिफालिहपडलपच्चोयडाओ यत्ति वैडूर्यमणिममायानि स्फाटिकपटलमयानि प्रत्यवतटानि तटसमीपवर्तिनोऽत्युन्नतप्रदेशा यासां ता वैदूर्यमणिस्फटिकपटलप्रत्यवतटाः 'सुहायारासु-।
उत्तारा' इति सुखेनावतारो-जलमध्ये प्रवेशनं यासु ताः स्ववतारा: तथा सु-सुखेन उत्तारो-जलमध्यादहिर्विनिर्गमनं यासु ताः
CACCIENCO900CCCC
॥१९७॥
Jain Education in
For Private Personel Use Only
jainelibrary.org
Page #399
--------------------------------------------------------------------------
________________
सुखोत्तारा: ततः पूर्वपदेन विशेषणसमासः 'नाणामणितित्थसुत्रद्धाओं' इति नानामणिभिः-नानाप्रकारैर्मणिभिस्तीर्थानि सुबद्धानि 8 यासां ता नानामणितीर्थसुबद्धाः, अत्र बहुब्रीहावपि क्तान्तस्य परनिपातो भार्यादिदर्शनात्प्राकृतशैलीवशाद्वा, 'चउक्कोणाओ' इति है। चत्वारः कोणा यस्यां सा चतुष्कोणाः एतच्च विशेषणं वापी: कूपांश्च प्रति द्रष्टव्यं, तेषामेव चतुष्कोणत्वसम्भवात् न शेषाणां, तथा आनुपूर्वेण-क्रमेण नीचैनीचस्तरभावरूपेण सुष्ठ-अतिशयेन यो जातो वप्रः-केदारो जलस्थानं तत्र गम्भीर-अलब्धस्थानं शीतलं जलं यासु ता आनुपूर्यसुजातवप्रगम्भीरशीतलजला: 'संछण्णपत्तभिसमुणालाओ' संछन्नानि-जलेनान्तरितानि पत्रबिसमृणालानि यासु ताः संछन्नपत्रबिसमृणाला:, इह बिसमृणालसाहचर्यात्पत्राणि-पद्मिनीपत्राणि द्रष्टव्यानि, बिसानि-कन्दा मृणालानि-पद्मनालाः, तथा बहुभिरुत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकशतपत्रसहस्रपत्रकेसरफुल्लोपचिताः, तथा षट्पदै:-भ्रमरैः परिभुज्यमानानि कमलानि उपलक्षणमेतत् कुमुदादीनि च यासु ता: पट्पदपरिभुज्यमानकमला:, तथाऽच्छेन-स्वरूपतः स्फटिकवच्छुद्धेन विमलेन-आगन्तुकमलरहितेन सलिलेन पूर्णा अच्छविमलसलिलपूर्णाः, तथा 'पडिहत्था' अतिरेकिता: अतिप्रभूता इत्यर्थः “पडिहत्थमुद्धमायं अहिरेइयं च जाण आउण्णं" इति वचनात् , उदाहरणं चात्र-"घणपडिहत्थं गयणं सराई नवसलिलसुट्ठ(उद्ध)मायाई । अहिरेइयं महं उण चिंताएँ मणं तुहं विरहे ॥१॥” इति, भ्रमन्तो मत्स्यकच्छपा यत्र ताः पडिहत्थभ्रमन्मत्स्यकच्छपाः, तथाऽनेकैः-शकुनमिथुनकैः प्रविचरिता-इतस्ततो गमनेन सर्वतो व्याप्ता अनेकशकुनमिथुनकप्रविचरिताः, ततः पूर्वपदेन विशेषणसमासः, एता वाप्यादयः सरस्सर:पतिपर्यवसाना: प्रत्येकं प्रत्येकमिति, एकमेकं प्रति प्रत्येकम् , अत्राभिमुख्य प्रतिशब्दो न वीप्साविवक्षायां, पश्चात्प्रत्येकशब्दस्य [द्विवचनमिति, पद्मवरवेदिकया परिक्षिप्ता: प्रत्येकं वनषण्डपरिक्षिप्ताश्च, 'अप्पेगतियाओ' इत्यादि, अपि ढाथै बाढमेकका:-काश्चन
CCCCCCCCMORERAL
Jain Education in
For Private & Personel Use Only
w.jainelibrary.org
Page #400
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
॥ १९८ ॥
Jain Education In
वाप्यादय आसवमिव चन्द्रहासादिपरमासनमिव उदासता आवोका, अव्येकका वारुगस्य वारुणसमुद्रस्येव उदकं यासा ता वारुणोदका अकका श्रीरमिवोदके यालां ताः क्षीरोदकाः, अध्येकका घृतमिवोदकं यासां ता घृतोदकाः, अत्येककाः क्षोद इव - इक्षुरस इत्र उदकं यासां ताः क्षोदोकाः अव्येकका अमृतरससमरसमुद्कं यासां ता अमृतरससमरसोदकाः, अध्येकका अमृतरसेन स्वाभाविकेन प्रज्ञताः, 'पासाईया (ओ)' इत्यादि विशेषणचतुष्टयं प्राग्वत्, तासां क्षुल्लिकानां यावद्विलपङ्कीनां प्रत्येकं २ चतुर्दिशि चत्वारि, एकैकस्यां दिशि एकैकमावान्, 'त्रिसोपानप्रतिरूपकाणि प्रतिविशिष्टं रूपं येषां तानि प्रतिरूपकाणि त्रयाणां सोपानानां समाहारबिसोपानं त्रिलोपानानि च तानि प्रतिरूपकाणि चेति विशेषसमासः, विशेषणस्य परनिपात: प्राकृतत्वात्, तानि प्रज्ञतानि, तेषां च त्रिसोपानप्रतिरूपकाणाम् 'अर्थ' वक्ष्यमाणः 'एतद्रूपः' अनन्तरं वक्ष्यमाणखरूपः 'वर्णावासः' वर्गकनिवेशः प्रज्ञतः, तद्यथा 'वज्रमयाः' वरत्नमया 'नेमा:' भूमेरु निष्क्रामन्तः प्रदेशाः 'रिष्ठमयाः' रिष्ठरत्नमया: 'प्रतिष्ठानाः ' त्रिसोपानमूलपादा वैडूर्यमयाः स्तम्भाः सुवर्णरूप्यमयानि फलकानि-विसोपानाङ्गभूतानि वज्रमयानि वज्ररत्नापूरिताः सन्धयः- फलकद्वयापान्तरालप्रदेशाः लोहिताक्षमय्यः सूच्य:-फलकद्वय सम्बन्धविघटनाभाव हेतु पादुका स्थानीयाः नानामणिमया अवलम्व्यन्ते इति अवलम्बना-अवतरतामुत्तरतां चालम्बने हेतुभूता अवलम्बन वा तो विनिर्गताः केचिदवयवाः 'अवलंवणवाहाओ' इति अवलम्बनबाहा अपि नानामणिमयाः, ॐ अवलम्बनाहा नाम उभयो: उभयोः पार्श्वयोरवलम्बनाश्रयभूता भित्तयः, 'पासाईयाओ' इत्यादि पदचतुष्टयं प्राग्वत् ॥ 'तेसि ण'मित्यादि, तेषां त्रिसोपानप्रतिरूपकाणां प्रत्येकं प्रत्येकं तोरणानि प्रज्ञतानि तेषां च तोरणानामयमेतद्रूपो 'वर्णावासः' वर्णक निवेशः प्रज्ञतः, तद्यथा—'ते णं तोरणा नाणामणिमया' इत्यादि, तानि तोरणानि नानामणिमयानि, मणयः - चन्द्रकान्तादयः, विविधम
३ प्रतिपत्ती
★ मनुष्या० वनखण्डा
धि०
उद्देशः १
सू० १२७
॥ १९८ ॥
jainelibrary.org
Page #401
--------------------------------------------------------------------------
________________
नणिमयानि, नानामणिमयेषु स्तम्भेषु 'उपविष्टानि' सामीप्येन स्थितानि, तानि च कदाचिञ्चलानि अथवाऽपदपतितानि वाऽऽशङ्कयेरन् |
तत आह-सम्यग-निश्चलतयाऽपदपरिहारेण च निविष्टानि ततो विशेषणसमास: उपविष्टसन्निविष्टानि 'विविहमुत्तरोचिया' इति विविधा-विविधविच्छित्तिकलिता मुक्ता-मुक्ताफलानि 'अंतरे'ति अन्तराशब्दोऽगृहीतवीप्सोऽपि सामर्थ्याद्वीप्सां गमयति, अन्तरा २ 'ओचिया' आरोपिता यत्र तानि तथा, 'विविहतारारूवोवचिया' इति विविधैस्तारारूपैः-तारिकारूपैरुपचितानि, तोरणेषु हि शोभाथै तारका निबध्यन्ते इति लोकेऽपि प्रतीतं इति विविधतारारूपोपचितानि, 'ईहामिगउसभतुरगनरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता' इति ईहामृगा-वृका व्याला:-श्वापद जगाः, ईहामृगऋषभतुरगनरमकरविहगव्यालकिनररुरुसरभकुञ्जरवनलतापद्मलतानां भक्त्या-विच्छित्त्या विचित्रं-आलेखो येषु तानि तथा, स्तम्भोद्गताभि:-स्तम्भोपरिवतिनीभिर्वज्ररत्नमयीभिर्वेदिकाभिः परिगतानि सन्ति यानि अभिरमणीयानि तानि स्तम्भोगतवनवेदिकापरिगताभिरामाणि, तथा 'वि-14 जाहरजंतजुत्ताविव अच्चीसहस्समालिणीया' इति विद्याधरयोर्यद् यमल-समश्रेणीकं युगलं-द्वन्द्वं विद्याधरयमलयुगलं तेषां यन्त्राणि-प्रपञ्चास्तैर्युक्तानीव, अर्चिषां सहस्रैर्मालनीयानि-परिवारणीयानि अचिं:सहस्रमालनीयानि, किमुक्तं भवति ?-एवं नाम प्रभासमुदायोपेतानि येनैवं संभावनोपजायते यथा नूनमेतानि न स्वाभाविकप्रभासमुदयोपेतानि किन्तु विशिष्टविद्याशक्तिमत्पुरुषविशेषप्रपञ्चयुक्तानीति, 'रूवगसहस्सकलिया' इति रूपकाणां सहस्राणि रूपकसहस्राणि तै: कलितानि रूपकसहस्रकलितानि 'भिसमाणा'इति दीप्यमानानि 'भिब्भिसमाणा' इति अतिशयेन दीप्यमानानि 'चक्खल्लोयणलेसा' इति चक्षुः कर्तृ लोकने-अवलोकने लिसतीव-दर्शनीयत्वाति
|शयत: श्लिष्यतीव यत्र तानि चक्षुर्लोकनलेसानि 'सहफासा' इति शुभस्पर्शानि सशोभाकानि रूपाणि यत्र तानि सश्रीकरूपाणि, जी०च०३४
Jan Education inte
For Private
Personal Use Only
ainelibrary.org
Page #402
--------------------------------------------------------------------------
________________
Sc
श्रीजीवा- पासाइया' इत्यादि विशेषणचतुष्टयं प्राग्वत् ॥ 'तेसिं तोरणाणं उवरि अट्ठट्ठमंगले'त्यादि सुगम, नवरं 'जाव पडिरूवा' इति यावत्क- प्रतिपत्तः जीवाभिरणात् 'घट्टा मट्ठा नीरया' इत्यादिपरिग्रहः॥ तेसि णमित्यादि, तेषां तोरणानामुपरि बहवः 'कृष्णचामरध्वजाः' कृष्णचामरयुक्ता ध्वजाः मनुष्या० मलयगि- कृष्णचामरध्वजाः एवं बहवो नीलचामरध्वजा लोहितचामरध्वजा हारिद्रचामरध्वजाः शुक्लचामरध्वजाः, कथम्भूता इत्याह एते सर्वे- 51 विजयद्वारीयावृत्तिःलऽपि ? इति, अत आह-'अच्छा' आकाशस्फटिकवदतिनिर्मला: 'कृष्णाः' कृष्णपुद्गलस्कन्धनिर्मापिता 'रूप्यपट्टा' इति रूप्यो-16 राधि०
रूप्यमयो वनमयस्य दण्डस्योपरि पट्टो येषां ते रूप्यपट्टाः 'वइरदंडा' इति वनो-वज्ररत्नमयो दण्डो रूप्यपट्टमध्यवर्ती येषां ते वज्र- उद्देशः१ ॥१९९॥ दण्डाः, तथा जलजानामिव-जलजकुसुमानां पद्मादीनामिवामलो-निर्मलो न तु कुद्रव्यगंधसम्मिश्रो यो गन्धः स विद्यते येषां ते ज
सू०१२७ लजामलगन्धिका 'अत: अनेकखरा दितीकप्रत्ययः, अत एव सुरम्या:, 'पासादीया' इत्यादि विशेषणचतुष्टयं प्राग्वत् ॥ 'तेसि ण'मित्यादि, तेषां तोरणानामुपरि बहूनि 'छत्रातिच्छत्राणि' छत्रात्-लोकप्रसिद्धादेकसङ्ख्याकादतिशायीनि द्विसङ्ख्यानि त्रिसङ्ख्यानि वा छत्रातिच्छत्राणि, बह्वयः पताकाभ्यो-लोकप्रसिद्धाभ्योऽतिशायिन्यो दीर्घत्वेन विस्तारेण च पताकाः पताकातिपताकाः, बहूनि घण्टायुगलानि बहूनि चामरयुगलानि बहवः 'उत्पलहस्तकाः' उत्पलाख्यजलजकुसुमसमूहविशेषाः, एवं पद्महस्तका बहवो नलिनहस्तका बहवः सुभगहस्तका बहवः | सौगन्धिकहस्तका बहवः पुण्डरीकहस्तका बहवः शतपत्रहस्तका: बहवः सहस्रपत्रहस्तकाः, उत्पलादीनि प्रागेव व्याख्यातानि, एते च छत्रा| तिच्छत्रादयः सर्वेऽपि सर्वरत्नमया: 'जाव पडिरूवा' इति यावत्करणात् 'अच्छा सहा लण्हा' इत्यादि विशेषणकदम्बकपरिग्रहः ॥ |'तासि णमित्यादि, तासां क्षुल्लिकानां वापीनां यावद्विलपङ्कीनाम् , अत्र यावच्छब्दात् पुष्करिण्यादिपरिग्रहः, अपान्तरालेषु तत्र तत्र देशे | ॥१९९। तस्यैव देशस्य तत्र तत्रैकदेशे बहव उत्पातपर्वता-यत्रागत्य बहवो व्यन्तरदेवा देव्यश्च विचित्रक्रीडानिमित्तं वैक्रियशरीरमारचयन्ति
RECALCACKMALA
Jain Education in
For Private & Personel Use Only
jainelibrary.org
Page #403
--------------------------------------------------------------------------
________________
'नियइपब्वया' इति नियत्या-नैयत्येन पर्वता नियतिपर्वताः, कचित् 'निययपव्वया' इति पाठस्तत्र नियताः-सदा भोग्यत्वेनावस्थिताः पर्वता नियतपर्वताः, यत्र वानमन्तरा देवा देव्यश्च भवधारणीयेन वैक्रियशरीरेण प्रायः सदा रममाणा अवतिष्ठन्ते इति भावः, 'जगतीपर्वतकाः' पर्वतविशेषाः 'दारुपर्वतकाः' दारुनिर्मापिता इव पर्वतकाः 'दगमंडवगा' इति 'दकमण्डपकाः' स्फटिकमण्ड
पकाः, उक्तं च मूलटीकायां-दकमण्डपका: स्फाटिकमण्डपका” इति, एवं दक मञ्चका दकमालका दकप्रासादाः, एते च दकमतण्डपादयः केचित् 'उसडा' इति उत्सृता उच्चा इत्यर्थः, केचित् 'खुड्डा' इति क्षुल्ला लघवः कचित् 'खडख(ह)डगा' इति लघव आ| यताच, तथा अन्दोलकाः पक्ष्यन्दोलकाच, तत्र यत्रागत्य मनुष्या आसानमन्दोलयन्ति ते अन्दोलका इति लोके प्रसिद्धाः, यत्र तु पक्षिण आगत्यासानमन्दोलयन्ति ते पक्ष्यन्दोलकाः, ते चान्दोलका: पक्ष्यन्दोलकाश्च तस्मिन् वनपण्डे तत्र तत्र प्रदेशे वानमन्तरदेवदेवीक्रीडायोग्या बह्वः सन्ति, ते चोत्पातपर्वतादयः कथम्भूता: ? इत्याह-'सर्वरत्नमयाः' सर्वात्मना रत्नमयाः, 'अच्छा सण्हा' इ. त्यादि विशेषणजातं पूर्ववत् ॥ 'तेसु ण'मित्यादि, तेषु उत्पातपर्वतेषु यावत्पक्ष्यन्दोलकेपु, यावत्करणान्नियतिपर्वतकादिपरिग्रहः, बहूनि हंसासनानि तत्र येपामासनानामधोभागे हंसा व्यवस्थिता यथा सिंहासने सिंहा: तानि हंसासनानि, एवं क्रौञ्चासनानि गरुडा
सनानि च भावनीयानि, उन्नतासनानि नाम यानि उच्चासनानि प्रणतासनानि-निन्नासनानि दीर्घासनानि-शय्यारूपाणि भद्रासनानि बायेपामधोभागे पीठिकावन्धः पक्ष्यासनानि येपामधोभागे नानास्वरूपाः पक्षिणः, एवं मकरासनानि सिंहासनानि च भावनीयानि,
पद्मासनानि-पद्माकाराणि आसनानि 'दिसासोवत्थियासणाणि' येषामधोभागे दिक्सौवस्तिका आलिखिताः सन्ति, अत्र यथाक्रदाममासनानां सङ्घाहिका सङ्ग्रहणिगाथा-"हंसे १ कोंचे २ गरुडे ३ उण्णय ४ पणए य ५ दीह ६ भद्दे य ७ । पक्खे ८ मयरे ९
CAL
Jain Education
For Private Personal Use Only
Mr.jainelibrary.org
Page #404
--------------------------------------------------------------------------
________________
श्रीजीवाउसहे १० सीह ११ दिसासो[व]स्थि १२ बारसमे ॥१॥” एतानि सर्वाण्यपि कथम्भूतानि ? इत्यत आह-'सब्बरयणामया' इत्यादि प्रतिपत्ती जीवाभिप्राग्वत् ।। 'तस्स णं वणसंडस्से'त्यादि, प्राग्वत् तस्य वनखण्डस्य मध्ये तत्र तत्र प्रदेशे तस्यैव देशस्थ तत्र तत्रैकदेशे बहूनि 'आलि-15मनुष्या० मलयगि- गृहकाणि' आलि:-वनस्पतिविशेषस्तन्मयानि गृहकाणि मालिरपि-बनस्पतिविशेषस्तन्मयानि गृहकाणि मालिगृहकाणि कदलीगृहकाणि विजयद्वारीयावृत्तिःलतागृहकाणि प्रतीतानि 'अच्छणघरका' इति अवस्थानगृह काणि येपु यदा तदा वाऽऽगत्य बहवः सुखासिकयाऽवतिष्ठन्ते, प्रेक्षणक- राधि०
| गृहाणि यत्रागत्य प्रेक्षणकानि विद्धति निरीक्षन्ते च, मजनकगृहकाणि यत्रागत्य खेच्छया मज्जनं कुर्वन्ति प्रसाधनगृहकाणि यत्रागत्य 31 उद्देशः१
खं परं च मण्डयन्ति गर्भगृहकागि-गर्भगृहाकाराणि, 'मोहणघरगा' इति मोहणं-मैथुनसेवा “रमियमोहणरयाई" इति नाममाला- | सू० १२७ |वचनात् , तत्प्रधानानि गृहकाणि मोहनगृहकाणि वासभवनानीति भावः, 'शालागृहकाणि' पट्टशालाप्रधानानि गृहकाणि 'जालगHहकाणि' जालकयुक्तानि गृहकाणि 'कुसुमगृहकाणि' कुसुभप्रकरोपचितानि गृहकाणि 'चित्रगृहकाणि' चित्रप्रधानानि गृहकाणि 8
गन्धर्वगृहकाणि' गीतनृत्याभ्यासयोग्यानि गृहकाणि 'आदर्शगृहकाणि' आदर्शमयानीव (आदर्श) गृहकाणि, एतानि च कथम्भूतानि । इत्यत आह–'सव्वरयणामया' इत्यादिविशेषणकदम्बकं प्राग्वत् ॥ 'तेसु णमित्यादतेषु आलिगृहकेषु, यावच्छब्दान्मालिगृहकादिपरिग्रहः, बहूनि हंसासनानि इत्यादि प्राग्वत् ।। 'तस्स णमित्यादि, तस्य वनखण्डस्य मध्ये तत्र देशे तस्यैव देशस्य तत्र तत्रैकदेशे
बहवो जातिमण्डपका यूथिकामण्डपका मल्लिकामण्डपका नवमालिकामण्डपका वासन्तीमण्डपका दधिवासुका नाम वनस्पतिविशेभाषस्तन्मया मण्डपका दधिवासुकमण्डपकाः, सूरिलिरपि वनस्पतिविशेषस्तन्मया मण्डपका: सूरिल्लिमण्डपकाः, ताम्बूली-नागवल्ली |
तन्मया मण्डपकास्ताम्बूलीमण्डपकाः, नागो-द्रुमविशेष: स एव लता नागलता, इह यस्य तिर्यक् तथाविधा शाखा प्रशाखा न अमृता ॥२० ॥
Jain Education in
a l
For Private & Personel Use Only
Now.jainelibrary.org
Page #405
--------------------------------------------------------------------------
________________
Jain Education Inte
सा लतेत्यभिधीयते, नागलतामयमण्डपकाः, अतिमुक्तकमण्डपकाः, 'अप्फोया' इति वनस्पतिविशेषस्तन्मया मण्डपका अप्फोयामण्डपकाः, मालुका - एकास्थिकफला वृक्षविशेषास्तद्युक्ता मण्डपका मालुकामण्डपकाः, एते च कथम्भूता: ? इत्याह- 'सव्वरयणामया' इत्यादि प्राग्वत् ॥ 'तेसु ण' मित्यादि तेषु जातीयमण्डपेषु यावन्मालुकामण्डपेषु यावत्करणाद् यूथिकामण्डपकादिपरिग्रहः, बहव: शिलापट्टकाः प्रज्ञप्तास्तद्यथा - अप्येकका हंसासनवत्संस्थिता हंसासनसंस्थिताः यावदप्येकका दिक्सौवस्तिकासनसंस्थिताः, यावत्करणात् 'अप्पेगइया कोंचा सणसंठिया अप्पेगइया गरुडासणसंठिया अप्पेगइया उन्नयासणसंठिया अप्पेगइया पणयासणसंठिया अप्पेगइया भद्दासणसंठिया अप्पेगइया पक्खासणसंठिया अप्पेगइया मयरासणसंठिया अप्पेगइया उसभासणसंठिया अप्पेगइया सीहा सणसंठिया अप्पेगइया पउमासणसंठिया अप्पेगइया दीहासणसंठिया' इति परिग्रहः अन्ये च बहवः शिलापट्टका यानि विशिष्ट चिह्नानि विशिष्टनामानि च वराणि - प्रधानानि शयनानि आसनानि च तद्वत्संस्थिता वरशयनासनविशिष्ट संस्थानसंस्थिताः, कचित् 'मांसल सुघुडविसिद्धसंठाणसंठिया' इति पाठस्तत्रान्ये च बहवः शिलापट्ट का मांसला इव मांसला: अकठिना इत्यर्थः सुघुष्टा इव सुघुष्टा अतिशयेन मसृणा इति भावः विशिष्टसंस्थानसंस्थिताच 'आईणगरूयवूरनवणीयतूलफासा मज्या सव्वरयणामया अच्छा' इत्यादि प्राग्वत्, तत्रैतेषु उत्पातपर्वतादिगतहंसासनादिषु यावन्नानारूपसंस्थान संस्थित पृथिवी शिलापट्टकेषु णमिति पूर्ववद् वहवो वानमन्तरा देवा देव्यश्च यथासुखमासते 'शेरते' दीर्घकाय प्रसारणेन वर्त्तन्ते, न तु निद्रां कुर्वन्ति तेषु देवयोनिकतया निद्राया अभावात्, 'तिष्ठन्ति' ऊर्द्धस्थानेन वर्त्तन्ते 'निषीदन्ति' उपविशन्ति 'तुयति' इति त्वग्वर्त्तनं कुर्वन्ति वामपार्श्वतः परावृत्त्य दक्षि णपार्श्वनावतिष्ठन्ति दक्षिणपार्श्वतो वा परावृत्त्य वामपार्श्वनावतिष्ठन्ति 'रमन्ते' रतिमावन्नन्ति 'ललन्ति' मनईप्सितं यथा भवति
ainelibrary.org
Page #406
--------------------------------------------------------------------------
________________
श्रीजीवा-15 तथा वर्तन्त इति भावः 'क्रीडन्ति' यथासुखमितस्ततो गमनविनोदेन गीतनृत्यादिविनोदेन वा तिष्ठन्ति 'मोहन्ति' मैथुनसेवां कुर्वन्ति,131 ३ प्रतिपत्तो जीवाभि० इत्येवं 'पुरा पोराणाण'मित्यादि, 'पुरा' पूर्व प्राग्भवे इति भावः कृतानां कर्मणामिति योगः, अत एव पौराणानां सुचीर्णानां-सुच
मनुष्या० मलयगि-INरितानामितिभावः, इह सुचरितजनितं कापि कार्य कारणोपचारात्सुचरितमिति विवक्षितं, ततोऽयं भावार्थ:-विशिष्टतथाविधधर्मानु
विजयद्वारीयावृत्तिः151टानविषयाप्रमादकरणक्षान्त्यादिसुचरितानामिति, तथा सुपराक्रान्तानाम् , अत्रापि कारणे कार्योपचारान् सुपराक्रान्तजनितानि कर्माण्येव
राधि० दिसुपराक्रान्तानि इत्युक्तं भवति, सकलसत्त्वमैत्रीसत्यभाषणपरद्रव्यानपहारसुशीलादिरूपसुपराक्रमजनितानामिति, अत एव शुभानां- उद्देशः १ ॥२०१॥
शुभफलानाम् , इह किञ्चिदशुभफलमपीन्द्रियमतिविपर्यासात् शुभफलमाभाति ततस्तात्त्विकशुभत्वप्रतिपत्त्यर्थमस्यैव पर्यायशब्दमाह- | सू० १२७ 'कल्याणानां' तत्त्ववृत्त्या तथाविधविशिष्टफलदायिनाम् , अथवा कल्याणानाम्-अनर्थोपशमकारिणां, कल्याणं-कल्याणरूपं फलविपाकं 'पञ्चणुभवमाणा' प्रत्येकमनुभवन्त:-'विहरन्ति' आसते ॥ तदेवं पद्मवरवेदिकाया बहियों वनखण्डस्तद्वक्तव्यतोक्ता, सम्प्रति तस्या एव पद्मवरवेदिकाया अर्वाग् जगत्या उपरि यो वनखण्डस्तद्वक्तव्यतामभिधित्सुराह-तीसे णं जगतीए' इत्यादि, तस्या जगत्या उपरि पद्मवरवेदिकाया 'अन्तः' मध्यभागे अत्र महानेको वनषण्डः प्रज्ञतः 'देसोणाइं दो जोयणाई विक्खंभेण मित्यादि सर्व बहिर्वनखण्डबदविशेषेण वक्तव्यं, नवरमत्र मणीनां तृणानां च शब्दो न वक्तव्यः, पद्मवरवेदिकान्तरिततया तथाविधवाताभावतो मगणीनां तृणानां च चलनाभावत: परस्परसंघर्षाभावात् , तथा चाह-“वणसंडवण्णतो सहवज्जो जाव विहरति" इति ॥ सम्प्रति जम्बूद्वीपस्य द्वारसङ्ख्याप्रतिपादनार्थमाह
२०१॥ जंबुद्दीवस्स णं भंते. दीवस्स कति दारा पण्णत्ता? गोयमा! चत्तारि दारा पण्णत्ता, तंजहा
JainEducation inter
For Private Personel Use Only
valinelibrary.org
Page #407
--------------------------------------------------------------------------
________________
ACCORNER
विजये वेजयंते जयंते अपराजिए ॥(सू०१२८) कहि णं भंते! जंबुद्दीवस्स दीवस्स विजये नाम दारे पण्णत्ते?, गोयमा! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमेणं पणयालीसं जोयणसहस्साई अबाधाए जंबुद्दीवे दीवे पुरच्छिमपेरंते लवणसमुद्दपुरच्छिमद्धस्स पचत्थिमेणं सीताए महाणदीए उप्पि एत्थ णं जंबुद्दीवस्स दीवस्ल विजये णामं दारे पण्णत्ते अट्ठ जोयणाई उ8 उच्चत्तेणं चत्तारि जोयणाई विक्खंभेणं तावतियं चेव पवेसेणं सेए वरकणगथूभियागे ईहाभियउसमतुरगनरमगरविहगवालगकिण्णररुरुसरभचमरकुंजरवणलतपउमलयभत्तिचित्ते खंभुग्गतवहरवेदियापरिगताभिरामे विजाहरजमलजुयलजंतजुत्ते इव अचीसहस्समालिणीए रूवगसहस्सकलिते भिसिमाणे भिब्भिसमाणे चक्खुल्लोयणलेसे सुहफासे सस्सिरीयस्वे वण्णो दारस्स (तस्सिमो होइ) तं०-वइरामया णिम्मा रिहामया पतिट्ठाणा वेरुलियामया खंभा जायरूवोवचियपवरपंचवण्णमणिरयणकोहिमतले हंसगम्भमए एलुए गोमेजमते इंदक्खीले लोहितक्खमईओ दारचिडाओ जोतिरसामते उत्तरंगे बेरुलियामया कवाडा वइरामया संधी लोहितक्खमईओ सूईओ णाणामणिमया सनुग्गगा वईरामई अग्गलाओ अग्गलपासाया वइरामई आवत्तणपेढिया अंकुत्तरपासते णिरंतरितघणकवाडे भित्तीसु चेव भित्तीगुलिया छप्पण्णा तिणि होति गोमाणसी तत्तिथा णाणामणिरयणवालरूवगलीलहियसालिभंजिया वइरामए कूडे रययामए उ
Jain Education in
For Private Personel Use Only
A
Mjainelibrary.org
Page #408
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
प्रतिपचौ | मनुष्या० विजयद्वाराधिक उद्देशः१ सू०१२८
॥२०२॥
स्सेहे सव्वतवणिजमए उल्लोए णाणामणिरयणजालपंजरमणिवंसगलोहितक्खपडिवंसगरयतभोम्मे अंकामया पक्खवाहाओ जोतिरसामया वंसा बंसकवेल्लुगा य रयतामयी पहिताओ जायरूवमती ओहाडणी वइरामयी उवरि पुच्छणी सव्वसेतरययमए च्छायणे अंकमतकणगडतवणिजभियाए सेते संखतलविमलणिम्मलदधिघणगोखीरफेगरययणिगरप्पगासे तिलगरयणद्धचंदचिने जाणामणिमयदामालंकिए अंतो य बहिं च सण्हे तवणिजरुइलवालयापत्थडे सहप्फासे सस्सिरीयस्वे पासातीए ४॥ विजयस्स णं दारस्स उभयो पासिं दुहतो णिसीहियाते दो दो चंदणकलसपरिवाडीओ पण्णत्ताओ, ते णं चंदणकलसा वरकमलपइहाणा सुरभिवरवारिपडिपुण्णा चंदणकयचच्चागा आबद्धकंठेगुणा पउमुप्पलपिहाणा सव्वरयणामया अच्छा सण्हा जाव पडिरूवा महता महता महिंदकुंभसमाणा पण्णत्ता समणाउसो!॥ विजयस्स णं दारस्स उभओ पासिं दुहतो णिसीहिआए दो दो णागदंतपरिवाडीओ, ते णं णागदंतगा मुत्ताजालंतरूसितहेमजालगवक्खजालखिखिणीघंटाजालपरिक्खित्ता अन्भुग्गता अभिणिसिहा तिरियं सुसंपगहिता अहेपण्णगद्धरूवा पण्णगद्धसंठाणसंठिता सव्वरयणामया अच्छा जाव पडिरूवा महता महया गयदंतसमाणा प० समणाउसो! ॥ तेसु णं णागदंतएसु बहवे किण्हसुत्तबद्धवग्घारितमल्लदामकलावा जाव सुकिल्लमुत्तबद्धवग्धारियमल्लदामकलावा ॥ ते णं दामा तवणिजलंबूसगा
॥२०२॥
Jain Education
For Private
Personal Use Only
W
w.jainelibrary.org
Page #409
--------------------------------------------------------------------------
________________
Jain Education Inter
सुवणपतरगमंडिता णाणामणिरयणविविधहारद्धहार ( उवसोभितसमुदया) जाव सिरीए अतीव अतीव उवसोभेमाणा उवसोभेमाणा चिट्ठति । तेसि णं णागदंतकाणं उवरिं अण्णाओ दो दो नागदंतपरिवाडीओ पण्णत्ताओ, तेसि णं णागदंतगाणं मुत्ताजालतरूसिया तहेव जाव समणाउसो ! | तेसु णं णागदंतएस बहवे रयतामया सिक्कया पण्णत्ता, तेसु णं रयणामएस सिक्स बहवे वेरुलियामतीओ धूवघडीओ पण्णत्ताओ, तंजहा - ताओ णं धूवघडीओ कालागुरुपवरकुंदरुकतुरुक्क धूवमघमघंतगंधुद्धयाभिरामाओ सुगंधवरगंधगंधियाओ गंध
भूयाओ ओरालेणं मणुण्णेण घाणमणणिव्वुइकरेणं गंधेणं तप्पएसे सव्वतो समता आपूरेमाणीओ आपूरेमाणीओ अतीव अतीव सिरीए जाव चिह्नंति | विजयस्स णं दारस्स उभ यतो पासिं दुहतो णिसीधियाए दो दो सालिभंजिया परिवाडीओ पण्णत्ताओ, ताओ णं सालभंजियाओ लीलट्ठिताओ सुपयट्टियाओ सुअलंकिताओ णाणागारवसणाओ णाणामलपट्टि (द्धि)ओ मुट्ठीगेज्झमज्झाओ आमेलगजमलजुयलवट्टि अब्भुण्णयपीणरचियसंठियपओहराओ रत्तावंगाओ असियकेसीओ मिदुविसयपसत्थलक्खणसंवेलितग्गसिरयाओ ईसिं असोगवरपादयसमुट्ठिताओ वामहत्थगहितग्गसालाओ ईसिं अडच्छिकडक्खविद्धिएहिं लूसेमाणीतो व चक्खुल्लोयणले साहिं अण्णमण्णं विजमाणीओ इव पुढविपरिणामाओ सासयभावमुव
२
ainelibrary.org
Page #410
--------------------------------------------------------------------------
________________
%
%
%
श्रीजीवाजीवाभिः मलयगिरीयावृत्तिः
--%
प्रतिपत्ती मनुष्या० विजयद्वाराधिक उद्देशः१ सू०१२९
॥२०३॥
--
गताओ चंदाणणाओ चंदविलासिणीओ चंदद्धसमनिडालाओ चंदाहियसोमदंसणाओ उक्का इव उज्जोएमाणीओ विजुघणमरीचिसूरदिपंततेयअहिययरसंनिकासाओ सिंगारागारचारुवेसाओ पासाइयाओ४ तेयसा अतीव अतीव सोभेमाणीओ सोभेमाणीओ चिट्ठति ॥ विजयस्स णं दारस्स उभयतो पासिं दुहतो णिसीहियाए दो दो जालकडगा पण्णत्ता, ते णं जालकडगा सब्बरयणामया अच्छा जाव पडिरूवा ।। विजयस्स णं दारस्स उभओपासिं दुहओ णिसीधियाए दो दो घंटापरिवाडिओ पण्णत्ताओ, तासि णं घंटाणं अयमेयारूवे वण्णावासे पण्णत्ते, तंजहा-जंबूणतमतीओ घंटाओ वइरामतीओ लालाओ णाणामणिमया घंटापासगा तबणिजमतीओ संकलाओ रयतामतीओ रजूओ ॥ ताओ णं घंटाओ ओहस्सराओ मेहस्सराओ हंसस्सराओ कोंचस्सराओ णंदिस्सराओ जंदिघोसाओ सीहस्सराओ सीघोसाओ मंजुस्सराओ मंजुघोसाओ सुस्सराओ सुस्सरणिग्घोसाओ ते पदेसे ओरालेणं मणुण्णणं कण्णमणनिव्वुइकरेण सद्देण जाव चिट्ठति ॥ विजयस्सणं दारस्स उभओपासिं दुहतो णिसीधिताए दो दो वणमालापरिवाडीओ पण्णत्ताओ, ताओ णं वणमालाओ णाणादुमलताकिसलयपल्लवसमाउलाओ छप्पयपरिभुजमाणकमलसोभंतसस्सिरीयाओ पासाईयाओ ते पएसे उरालेणं जाव गंधणं आपूरेमाणीओ जाव चिट्ठति (सू०१२९)॥
-----
CANCACANCIENCA-MANCook
॥२०३॥
Jan Eduent an in
For Private Personal Use Only
WRjainelibrary.org
Page #411
--------------------------------------------------------------------------
________________
| 'जंबुद्दीवस्स णं भंते!' इत्यादि, जम्बूद्वीपस्य णमिति प्राग्वत् भदन्त! द्वीपस्य कति द्वाराणि प्रज्ञप्तानि ?, भगवानाह-गौतम!
चत्वारि द्वाराणि प्रज्ञप्तानि, तद्यथा-विजयं वैजयन्तं जयन्तमपराजितं च ॥ 'कहि णं भंते!' इत्यादि, क भदन्त ! जम्बूद्वीपस्य द्वीपस्य विजयं नाम द्वारं प्रज्ञप्तं ?, भगवानाह-गौतम! जम्बूद्वीपे मन्दरस्य पर्वतस्य 'पुरच्छिमेणं'ति पूर्वस्यां दिशि पञ्चचत्वारिंशद्|योजनसहस्रप्रमाणया 'अबाधया' अपान्तरालेन यो जम्बूद्वीपस्य 'पुरच्छिमे पेरंते' इति पूर्वः पर्यन्तो लवणसमुद्रपूर्वार्द्धस्य 'पञ्चत्थिमेणं ति पश्चिमे भागे शीताया महानद्या उपरि 'अत्र' एतस्मिन् प्रदेशे जम्बूद्वीपस्य द्वीपस्य विजयं नाम द्वारं प्रज्ञतम् , अष्टौ योज
नानि उच्चस्त्वेन चत्वारि योजनानि विष्कम्भेन, 'तावइयं चेव पवेसेणं'ति तावन्त्येव चत्वारीत्यर्थः योजनानि प्रवेशेन, कथम्भूत४/मित्यर्थः, 'सेए' इत्यादि, 'श्वेतं' श्वेतवर्णोपेतं बाहल्येनाङ्करत्रमयत्वात् 'वरकणगथूभियाए' इति वरकनका-वरकनकमयी स्तू-18
पिका-शिखरं यस्य तद् वरकनकस्तूपिकाकम् , 'ईहामियउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ते खंभुग्गयवरवेइयापरिगयाभिरामे विजाहरजमलजुगलजंतजुत्ते इव अञ्चीसहस्समालणीए रूवगसहस्सकलिए भिसमाणे भि-2 भिसमाणे चक्खुल्लोयणलेसे सुहफासे सस्सिरीयरूवे' इति विशेषणजातं प्राग्वत् । 'वण्णो दारस्स तस्तिमो होई' इति 'वर्णः' वर्णकनिवेशो द्वारस्य 'तस्य' विजयाभिधानस्य 'अयं' वक्ष्यमाणो भवति, तमेवाह-'तंजहे'त्यादि, तद्यथा-वज्रमया नेमा-भूमिभागादूर्द्ध निष्कामन्त: प्रदेशा रिष्टमयानि प्रतिष्ठानानि-मूलपादाः 'वेरुलियरुइलखंभे' इति वैडूर्या-वैडूर्यरत्नमया रुचिरा: स्तम्भा यस्य तद् वैडूर्यरुचिरस्तम्भं 'जायरूवोवचियपवरपंचवण्णमणिरयणकुट्टिमतले' इति जातरूपेण-सुवर्णेनोपचितैः-युक्तैः प्रवरैः -प्रधानैः पञ्चवर्णैर्मणिभिः-चन्द्रकान्तादिभिः रत्नैः-कर्केतनादिभिः कुट्टिमतलं-बद्धभूमितलं यस्य तत्तथा 'हंसगन्भमए एलुगे'
SABKESARKARINCREATERSARAN
Jan Education
For Private
Personal Use Only
ainelibrary.org
Page #412
--------------------------------------------------------------------------
________________
40-96495
श्रीजीवा- इति हंसगों-रत्नविशेषस्तन्मय एलुको-देहली 'गोमेजमयइंदकीले' इति गोमेयकरत्नमय इन्द्रकीलो लोहिताक्षरत्नमय्यौ द्वार-1 प्रतिपत्तौ जीवाभि पिण्डौ(चेट्यौ)-द्वारशाखे 'जोइरसामए उत्तरंगे' इति ज्योतीरसमयमुत्तरङ्ग-द्वारस्योपरि तिर्यगव्यवस्थितं काष्ठं वैडूर्यमयौ कपाटौ मनुष्या० मलयगि-18|लोहिताक्षमय्यो-लोहिताक्षरत्नामिकाः सूचयः-फलकद्वयसम्बन्धविघटनाभावहेतुपादुकास्थानीया: 'वइरामया संधी' वनमया: 'स- | विजयद्वारीयावृत्तिःन्धयः' सन्धिमेला: फलकानां, किमुक्तं भवति ?-वनरत्नापूरिता: फलकानां सन्धयः, 'नानामणिमया समुग्गया' इति समुद्गका राधि०
इव समुद्गकाः-सूतिकागृहाणि तानि नानामणिमयानि 'वइरामया अग्गला अग्गलपासाया' अर्गला:-प्रतीता: अर्गलाप्रासादा उद्देशः १ ॥२०४॥ यत्रार्गला नियम्यन्ते, आह च मूलटीकाकार:-"अर्गलाप्रासादा यत्रार्गला नियम्यन्ते” इति, एतौ द्वावपि बत्ररत्नमयौ, 'रययामयी सू० १२९
आवत्तणपेढिया' इति आवर्तनपीठिका यत्रेन्द्रकीलिका, उक्तं च मूलटीकायाम्-"आवर्तनपीठिका यत्रेन्द्रकीलको भवति" 'अंकुत्तरपासाए' इति अङ्का अङ्करत्नमया उत्तरपा यस्य तद् अङ्कोत्तरपार्श्व 'निरंतरियघणकवाडे' इति निर्गता अन्तरिका-लध्वन्तररूपा ययोस्तौ निरन्तरिकौ अत एव घनौ कपाटौ यस्य तन्निरन्तरघनकपाटं 'भित्तिसु चेव भित्तिगुलिया छप्पण्णा तिन्नि होति' इति तस्य द्वारस्योभयोः पार्श्वयोर्भित्तिषु-भित्तिगता भित्तिगुलिका:-पीठकसंस्थानीयास्तिस्रः षट्पञ्चाशत:-षट्पञ्चाशत्रिकप्रमाणा भवन्ति, 'गोमाणसिया तत्तिया' इति गोमानस्य:-शय्या: 'तत्तिया' इति तावन्मात्राः षट्पञ्चाशत्रिकसङ्ख्याका इत्यर्थः, 'नानामणिरयणवालरूवगलीलट्ठियसालभंजियाए' इति इदं द्वारविशेषणं, नानामणिरत्नानि-नानामणिरत्नमयानि व्यालरूपकाणि
लीलास्थितशालभजिकाच-लीलास्थितपुत्रिकाश्च यस्य तत्तथा 'वइरामए कूडे' वनमयो-वनरत्नमयः कूटो-माडभागः रजतमय उ- | ॥२०४॥ कत्सेधः-शिखरम् , आह च मूलटीकाकार:-"कूडो-माडभाग उच्छ्रय:-शिखर"मिति, केवलं शिखरमत्र तस्यैव माडभागस्य सं
Jain Education inmal
For Private Personal use only
www.ainelibrary.org
Page #413
--------------------------------------------------------------------------
________________
बन्धि द्रष्टव्यं न द्वारस्य, तस्य प्रागेवोक्तत्वात् , 'सव्वतवणिजमए उल्लोए' सर्वासना तपनीयमय उल्लोकः-उपरिभागः 'नानामणिरयणजालपंजरमणिवंसगलोहियक्खपडिवंसगरययभोमे' इति, मणयो-मणिमया वंशा येषां तानि मणिमयवंशकानि लोहिताक्षा | -लोहिताक्षमयाः प्रतिवंशा येषां तानि लोहिताक्षप्रतिवंशकानि रजता-रजतमयी भूमिर्येषां तानि रजतभूमानि, प्राकृत त्वात्समासान्तो |मकारस्य च द्वित्वं, मणिवंशकानि लोहिताक्षप्रतिवंशकानि रजतभूमानि नानामणिरत्नानि-नानामणिरत्नमयानि जालपञ्जराणि-गवाक्षापरपर्यायाणि यस्मिन् द्वारे तत्तथा, पदानामन्यथोपनिपात: प्राकृतत्वात् , 'अंकमया पक्खा पक्खबाहाओ जोईरसामया वसा वसकवेल्लुगा य रययामईओ पट्टियाओ जायरूवमईओ ओहाडणीओ वइरामईओ उवरिपुंछणीओ सब्बसेयरययामए छा(य)णे' इति पद्मवरवेदिकावद्भावनीयम् , 'अंकमयकणगकूडतवणिज्जथूभियागे' इति अङ्कमयं-बाहुल्येनाङ्करत्नमयं पक्षबाह्वादीनामङ्करत्नात्मकत्वात् कनक-कनकमयं कूट-शिखरं यस्य तत् कनककूटं तपनीया-तपनीयमयी स्तूपिका-लघुशिखररूपा यस्य तत्तपनीयस्तूपिकाकं, ततः पदत्रयस्य पदद्वयमीलनेन कर्मधारयः, एतेन यत् प्राक् सामान्यत उत्क्षिप्तं 'सेए वरकणगथूभियागे' इति तदेव प्रपञ्चतो भावितमिति । सम्प्रति तदेव श्वेतत्वमुपसंहारव्याजेन भूय उपदर्शयति--'सेए' श्वेतं, श्वेतत्वमेवोपमया द्रढयति-'संखतलविमलनिम्मलदधिषणगोखीरफेणरययनिगरप्पगासे' इति विमलं-विगतमलं यत् शङ्खतलं शशस्योपरितनो भागो यश्च निर्मलो दधिधनोघनीभूतं दधिगोक्षीरफेनो रजतनिकरश्च तद्वत्प्रकाश:-प्रतिमता यस्य तत्तथा, 'तिलगरयणद्धचंदचित्ते' इति तिलकरत्नानि-पुण्डूविशेषास्तैरर्द्धचन्द्रश्च चित्राणि-नानारूपाणि तिलकार्द्धचन्द्रचित्राणि, कचित् 'संखतलविमलनिम्मलदधियणगोखीरफेणरययनियरप्पगासद्धचंदचित्ता' इति पाठस्तत्र पूर्ववत् पृथक् पृथग व्युत्पत्तिं कृत्वा पश्चात्पदद्वयस्य २ कर्मधारयः, 'नाणामणिदामालंकिए' नाना
जी० च०३५
Jain Education I
Krvw.jainelibrary.org
Page #414
--------------------------------------------------------------------------
________________
ANSAR
श्रीजीवा-1 मणयो-नानामणिमयानि दामानि-मालास्तैरलतं नानामणिदामालङ्कृतम् अन्तर्बहिश्च 'श्लक्ष्णं' श्लक्ष्णपुद्गलस्कन्धनिर्मापितं 'तवणि- ३ प्रतिपत्ती जीवाभि० जवालुयापत्थडे' इति तपनीया:-तपनीयमय्यो या वालुका:-सिकतास्तासां प्रस्तट:-प्रस्तारो यस्मिन् तत्तथा, 'सुहफासे सस्सिरीय
| मनुष्या० मलयगि- रूवे पासाईए जाव पडिरूवें' इति प्राग्वत् ॥ 'विजयस्स णं दारस्से' सादि, विजयस्य णमिति प्राग्वत् द्वारस्य उभयोः पार्श्वयोरेकैक- 11 विजयद्वारीयावृत्तिः नषेधिकीभावेन 'दहतो' इति द्विधातो द्विप्रकारायां नैषेधिक्यां, नैषेधिकी-निषीदनस्थानम् , उक्तं च मूलटीकाकारेण-नषेधिकी नि- | रवर्णनं ॥२०५॥ षीदनस्थान"मिति प्रत्येकं द्वौ द्वौ यन्दनकलशौ प्रज्ञप्तौ, ते च चन्दनकलशा: 'वरकमलपइट्ठाणा'इति वरं-प्रधानं यत्कमलं तत्प्रतिष्ठानं
| उद्देशः१ 5 आधारो येषां ते वरकमलप्रतिष्ठानाः, तथा सुरभिवरवारिप्रतिपूर्णाश्चन्दनकृतचर्चाका:-चन्दनकृतोपरागाः 'आविद्धकंठेगुणा' इति 8
सू०१२९ है आविद्ध:-आरोपितः कण्ठे गुणो-रक्तसूत्ररूपो येषु ते आविद्धकण्ठेगुणाः, कण्ठेकालवत्सप्तम्या अलुक्, 'पउमुप्पलपिहाणा' इति ।
पद्ममुत्पलं च यथायोगं पिधानं येषां ते पद्मोत्पलपिधाना: 'सवरयणामया अच्छा जाव पडिरूवा' इति प्राग्वत् 'महयामहया' इति अतिशयेन महान्तो महेन्द्रकुम्भसमानाः, कुम्भानामिन्द्र इन्द्रकुम्भो, राजदन्तादिदर्शनादिन्द्रशब्दस्य पूर्वनिपातः, महांश्चासौ इन्द्रकुम्भश्च तस्य समाना महेन्द्रकुम्भसमाना-महाकलशप्रमाणा: प्रज्ञप्ता: हे श्रमण! हे आयुष्मन् ! ॥ 'विजयस्स णमित्यादि, विजयस्य द्वारस्य उभयोः पार्श्वयोरेकैकनैषेधिकीभावेन द्विधातो नैषेधिक्यां द्वौ द्वौ 'नागदन्तकौ'नर्कुटको अङ्कुटकावित्यर्थः प्रज्ञप्तौ, ते च नागदन्तका 'मुत्ताजालंतरूसियहेमजालगवक्खजालखिखिणीजालपरिक्खित्ता' इति मुक्ताजालानामन्तरेषु यानि उत्सृतानि-लम्बमानानि हेमजालानि-हेममयदामसमूहाः यानि च गवाक्षजालानि-गवाक्षाकृतिरत्नविशेषदामसमूहाः यानि च किङ्किणी-क्षुद्रघण्टा किङ्किणी- ला॥२०५॥ जालानि-क्षुद्रघण्टा(सङ्घाता)स्तैः परिक्षिप्ता:-सर्वतो व्याप्ता: 'अन्भुग्गया' इति अभिमुखमुद्गता अभ्युद्गता अग्रिमभागे मनाग उन्नता
2
%
-
Jain Education Inter
For Private & Personel Use Only
jainelibrary.org
Page #415
--------------------------------------------------------------------------
________________
4%
AA%9A%E+
8| इति भावः 'अभिनिसिहा' इति अभिमुखं-बहिर्भागाभिमुखं निसृष्टाः अभिनिसृष्टाः 'तिरियं सुसंपग्गहिया' इति तिर्यग-भित्तिप्र
देशे सुष्टु अतिशयेन सम्यग्-मनागप्यचलनेन परिगृहीताः सुसंपरिगृहीता: 'अहेपन्नगद्धरूवा' इति अध:-अधस्तनं यत्पन्नगस्य-सर्प| स्यार्द्ध तस्येव रूप-आकारो येषां ते तथा अधःपन्नगार्द्धवदतिसरला दीर्घाश्चेति भावः, एतदेव व्याचष्टे-'पन्नगार्द्धसंस्थानसंस्थिताः' अधःपन्नगार्द्धसंस्थानसंस्थिताः 'सव्ववइरामया' सर्वासना वनमयाः ‘अच्छा सण्हा जाव पडिरूवा' इति प्राग्वत् , 'महयामहया' इति अतिशयेन 'गजदन्तसमानाः' गजदन्ताकारा: प्रज्ञता हे श्रमण ! हे आयुष्मन् ! ॥'तेसु णं नागदंतएसु' इत्यादि, तेषु च नागदन्तकेषु बह्वः कृष्णसूत्रे बद्धाः 'वग्धारिया' इति अवलम्बिता: 'माल्यदामकलापाः' पुष्पमालासमूहा बहवो नीलसूत्रबद्धा माल्यदामकलापाः, एवं लोहितहारिद्रशुक्लसूत्रबद्धा अपि वाच्याः ॥ 'ते णं दामा' इत्यादि, तानि दामानि 'तवनिजलंबूसगा' इति तपनीय:-तपनीयमयो लम्बूसगो-दाम्नामग्रिमभागे प्राङ्गणे लम्बमानो मण्डनविशेषो गोलकाकृतिर्येषां तानि तपनीयलम्बूसकानि 'सुवगणपयरगमंडिया'इति पार्श्वत: सामस्त्येन सुवर्णप्रतरेण-सुवर्णपत्रकेण मण्डितानि सुवर्णप्रतरकमण्डितानि 'नानामणिरयणविविह
हारद्धहारउवसोभियसमुदया' इति नानारूपाणां मणीनां रत्नानां च ये विविधा-विचित्रवर्णा हारा-अष्टादशसरिका अर्द्धहारा-नवसतरिकास्तैरुपशोभित: समुदायो येषां तानि तथा 'जाव सिरीए अतीव उवसोभेमाणा चिट्ठति' अत्र यावत्करणादेवं परिपूर्णः पाठो
द्रष्टव्यः-'ईसिमण्णमण्णमसंपत्ता पुब्वावरदाहिणुत्तरागएहिं वाएहिं मंदायं मंदायमेइजमाणा पलंबमाणा पलंबमाणा परंभ(झंझ)माणा परंभ(झंझ)माणा ओरालेणं मणुन्नेणं मणहरेणं कण्णमणनिव्वुइकरेणं सद्देणं ते पएसे सब्वतो समंता आपूरेमाणा आपूरेमाणा सिरीए उवसोभेमाणा उवसोभेमाणा चिट्ठति । एतच्च प्रागेव पद्मवरवेदिकावर्णने व्याख्यातमिति भूयो न व्याख्यायते ॥ 'तेसि णं नागदं
प्रमाणा चिटुंति अपलबमाणा परंभासरीए
For Private 8 Personal Use Only
Inin Education
Mjainelibrary.org
Page #416
--------------------------------------------------------------------------
________________
+
-
+
श्रीजीवा- ताण'मित्यादि, तेषां नागदन्तानामुपरि अन्यौ द्वी नागदन्तको प्रज्ञप्ती, ते च नागदन्तकाः 'मत्ताजालंतरूसियहेमजालगवक्खजाल'
प्रतिपत्ती जीवाभि इत्यादि प्रागुक्तं सवै द्रष्टव्यं यावद् गजदन्तसमानाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! ॥ 'तेस णं णागतएस' इत्यादि. तेष नागद-13
| मनुष्या० मलयगि-1||न्तकेषु बहूनि रजतमयानि सिककानि प्रज्ञप्तानि, तेषु च रजतमयेषु सिक्ककेषु बहवो 'वैडूर्यरत्नमय्यो वैडूर्यरत्नात्मिकाः पिघट्योगा।
विजयद्वारीयावत्तिःधूपघटिकाः प्रज्ञप्ताः, ताश्च धूपघटिका: 'कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमतगंधुद्धयाभिरामा' कालागुरुः प्रसिद्धः प्रवर:-|| रवर्णनं
प्रधानः कुन्दुरुष्क:--चीडा तुरुष्क-सिल्हकं कालागुरुश्च प्रवरकुन्दुरुष्कतुरुष्के च कालागुरुप्रवरकुन्दुरुष्कतुरुष्काणि तेषां धूपस्य यो उद्देशः१ | मघमघायमानो गन्ध उद्धृत-इतस्ततो विप्रसृतस्तेनाभिरामा: कालागुरुप्रवरकुन्दुरुष्कतुरुष्कधूममघमघायमानगन्धोद्धताभिरामाः, तथा|
सू०१२९ शोभनो गन्धो येषां ते सुगन्धास्ते च ते वरगन्धास्तेषां गन्धः स आस्वस्तीति सुगन्धवरगन्धिकाः 'अतोऽनेकस्वरादि'तीकप्रत्ययः, अत बाएव गन्धवर्तिभूताः-सौरभ्यवत्तिभूताः सौरभ्यातिशयाद् गन्धद्रव्यगुटिकाकल्पा: 'उदारेण' स्फारेण 'मनोज्ञेन' मनोऽनुकूलेन, कथं
मनोऽनुकूलत्वम् ? अत आह-प्राणमनोनिवृतिकरण हेतौ तृतीया यतो घ्राणमनोनिवृतिकरस्ततो मनोज्ञस्तेन गन्धेन तान् प्रत्यासन्नान प्रदेशान् आपूरयन्त्य आपूरयन्त्यः अत एव श्रियाऽतीव शोभमानास्तिष्ठन्ति ॥ 'विजयस्स णं दारस्से'त्यादि, विजयस्य द्वारस्योभयोः पार्श्वयोरेकैकनेषेधिकीभावेन द्विधातो-द्विप्रकारायां नैषेधिक्या द्वे द्वे शालभञ्जिके प्रज्ञप्ते, ताश्च शालभञ्जिका लीलया ललिताङ्गनिवेशरूपया स्थिता लीलास्थिता: 'सुपइट्ठियाओ' इति सुष्टु-मनोज्ञतया प्रतिष्ठिता: सुप्रतिष्ठिता: 'सुअलंकियाओ' इति सुष्ठ-अतिशयेन रमणीयतयाऽलङ्कृताः खलङ्कृताः 'नाणाविहरागवसणाओं' इति नानाविधो-नानाप्रकारो रागो येषां तानि नानाविधरागाणि तानि वसनानि
॥२०६॥ 3||-वस्त्राणि संवृततया यासां ता नानाविधरागवसना: 'रत्तावंगाओ' इति रक्तोऽपाङ्गो-नयनोपान्तं यासां ता रक्तापाङ्गाः 'असिय
Jain Education
IX
For Private Personel Use Only
R
ainelibrary.org
Page #417
--------------------------------------------------------------------------
________________
CLASSACROCOCIENCIESCOOC
केसीओ' इति असिता:-कृष्णा: केशा यासां ता असितकेश्य: 'मिउविसयपसत्थलक्खणसंवेल्लियग्गसिरयाओ' मृदव:-कोमला विशदा-निर्मला: प्रशस्तानि-शोभनानि अस्फुटितत्वप्रभृतीनि लक्षणानि येषां ते प्रशस्तलक्षणाः संवेल्लित-संवृतमनं येषां शेखरककरणात् ते संवेल्लितायाः शिरोजा:-केशा यासां ता मृदुविशदप्रशस्तलक्षणसंवेल्लिताप्रशिरोजा: 'नाणामल्लपिणद्धाओ' इति नानारूपाणि माल्यानि-पुष्पाणि पिनद्धानि-आविद्धानि यासां ता नानामाल्यपिनद्धाः, निष्ठान्तस्य परनिपातो भार्यादिदर्शनात् , 'मुहिगेज्झसु
मज्झा' इति मुष्टिग्राह्यं सुष्ठ-शोभनं मध्यं-मध्यभागो यासां ता मुणिग्राह्यसुमध्या: 'आमेलगजमलजुगलवट्टियअब्भुण्णयपीताणरइयसंठियपओहराओ' पीनं-पीवरं रचितं संस्थितं-संस्थानं यकाभ्यां तौ पीनरचितसंस्थितौ आमेलक-आपीडः शेखरक इत्यर्थः | तस्य यमलं-समश्रेणीकं युगलं तद्वत् वर्तिती-बद्धस्वभावावुपचितकठिनभावाविति भावः अभ्युन्नती पीनरचितसंस्थितौ च पयोधरौ यासा तास्तथा, 'ईसि असोगवरपायवसमुडियाओ' इति ईपत्-मनाक् अशोकवरपादपे समवस्थिता-आनिता ईषदशोकवरपादपसमवस्थिताः, तथा वामहस्तेन गृहीतमग्रं शालायाः-शाखाया अर्थादशोकपादपस्य यकाभिस्ता वामहस्तगृहीताप्रशाला:, 'ईसिं अडुऽच्छिकडक्खचिदिएहिं लूसेमाणीओ विवे'ति ईपत्-मनाग 'अड्डे'तिर्यग्वलितम् अनि येषु कटाक्षरूपेषु चेष्टितेषु तैर्मुष्णन्त्य | इव सुरजनानां मनांसि 'चक्खुल्लोयणलेसेहि य अण्णमण्णं विज्झेमाणीओ इव' अन्नमन्नं-परस्परं चक्षुषां लोकनेन-अवलोकनेन लेशा:-संश्लेषास्तैविध्यमाना इव, किमुक्तं भवति ?-एवं नाम तात्तिर्यग्वलिताक्षिकटाक्षैः परस्परमवलोकमाना अवतिष्ठन्ते यथा नूनं परस्परसौभाग्यासहनत स्तिर्यग्वलिताक्षिकटाक्षः परस्परं खिद्यन्त इवेति 'पुढविपरिणामाओं' इति पृथिवीपरिणामरूपाः शाश्वतभावमुपागता विजयद्वारवत् 'चंदाणणाओ' इति चन्द्रवद् आनन-मुखं यासां ताश्चन्द्रानना: 'चंदविलासिणीओ' इति चन्द्रवन्मनोहरं
CASS
Jain Education
For Private Personal use only
Shainelibrary.org
Page #418
--------------------------------------------------------------------------
________________
श्रीजीवा- विलसन्तीत्येवंशीलाश्चन्द्रविलासिन्यः 'चंदद्धसमनिडालाओ' इति चन्द्रार्द्धन-अष्टमीचन्द्रेण सम-समानं ललाटं यासां ताश्चन्द्रार्द्ध- ३ प्रतिपत्तौ जीवाभिक समललाटाः 'चंदाहियसोमदसणाओ' इति चन्द्रादप्यधिकं सोम-सुभगं कान्तिमद्दर्शनं-आकारो यासां तास्तथा, उल्का इव द्योत- मनुष्या० मलयगि- माना: 'विज्जुघणमरीचिसूरदिपंततेयअहिययरसन्निकासाओ' इति विद्युतो ये घना-बहुलतरा मरीचयस्तेभ्यो यच्च सूर्यस्य | विजयद्वाः रीयावृत्तिः दीप्यमानमनावृतं तेजस्तस्मादप्यधिकतरः सन्निकाश:-प्रकाशो यासां तास्तथा 'सिंगारागारचारुवेसाओ' इति शृङ्गारो-मण्डनभूष-15रवर्णनं
णाटोपस्तत्प्रधान आकार-आकृतिर्यासा ता: शृङ्गाराकाराः चारु वेषो-नेपथ्यं यासां ताश्चारुवेषास्ततः कर्मधारये शृङ्गाराका- | उद्देशः १ ॥२०७॥
रचारवेषाः 'पासाईयाओ' इत्यादि विशेषणचतुष्टयं प्राग्वत् ॥ 'विजयस्स णं दारस्से'त्यादि, विजयस्य द्वारस्य उभयोः सू०१२९ पार्श्वयोरेकैकनैषेधिकीभावेन 'द्विधातो' द्विप्रकारायां नैषेधिक्यां द्वौ द्वौ जालकटको प्रज्ञप्तौ, 'ते णं जालकडगा'इत्यादि, ते च जालकटकाकीर्णा रम्यसंस्थाना: प्रदेशविशेषाः 'सव्वरयणामया अच्छा सहा जाव पडिरूवा' इति प्राग्वत् ॥ विजयस्से'त्यादि, विजयस्य द्वारस्योभयोः पार्श्वयोर्विधातो नैषेधिक्यां द्वे द्वे घण्टे प्रज्ञप्ने, तासां च घण्टानामयमेतद्रूपः 'वर्णावासः' वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-जाम्बूनदमय्यो घण्टाः वज्रमय्यो लाला: नानामणिमया घण्टापााः तपनीयमय्यः शृ
बला यासु ता अवलम्बितास्तिष्ठन्ति रजतमय्यो रजवः ।। 'ताओ णं घंटाओ' इत्यादि, ताश्च घण्टा: 'ओघस्वराः' ओघेन-प्रवासाहेण स्वरो यासां ता ओघस्वराः, मेघस्येवातिदीर्घः स्वरो यासा ता मेघखराः, हंसस्येव मधुरः खरो यासां ता हंसस्वराः, एवं क्रोच्च४ खराः, सिंहस्येव प्रभूतदेशव्यापी खरो यासां ता: सिंहस्वराः, एवं दुन्दुभिखरा नन्दिखराः, द्वादशतूर्यसङ्घातो नन्दिः, नन्दिवद् घोषो
|| २०७॥ दा-निनादो यासां ता नन्दिघोषाः, मजु:-प्रियः स्वरो यासा ता मजुस्वराः, एवं मसुघोषाः, किंबहुना, सुखरा: सुखरघोषाः,
Jain Education
For Private Personal Use Only
Vijainelibrary.org
Page #419
--------------------------------------------------------------------------
________________
Jain Education Int
'ओरालेण' मित्यादि प्राग्वत् ॥ 'विजयस्स ण'मित्यादि, विजयस्य द्वारस्योभयोः पाश्वयोर्द्विधातो नैपेधिक्यां द्वे द्वे वनमाले प्रज्ञप्ते, ताश्च वनमाला नानाद्रुमाणां नानालतानां च ये किशलयरूपा अतिकोमला इत्यर्थः पल्ल्वास्तैः समाकुलाः- सम्मिश्रा : 'छप्पयपरिभुजमाणसोभंतसस्सिरीया' इति पट्पदैः परिभुज्यमाना सती शोभमाना पट्पदपरिभुज्यमानशोभमाना अत एव सश्रीका ततः पूर्वपदेन विशेषणसमासः, 'पासाईया' इत्यादि पदचतुष्टयं प्राग्वत् ॥
विजयस्स णं दारस्स उभओ पासिं दुहतो णिसीहियाए दो दो पगंठगा पण्णत्ता, ते णं पगंठगा चत्तारि जोयणाई आयामविवखंभेणं दो जोयणाई बाहल्लेणं सव्ववइरामता अच्छा जाव पडिरूवा ॥ तेसि णं पयंठगाणं उवरिं पत्तेयं पत्तेयं पासायवडेंसगा पण्णत्ता, ते णं पासायवडिंसगा चत्तारि जोयणाई उहूं उच्चतेणं दो जोयणाई आयामविक्खंभेणं अम्भुग्गयमूसित पहसिताविव विविहमणिरयणभत्तिचित्ता वाउयविजयवेजयंती पडा गच्छत्तातिछत्तकलिया तुंगा गगणतलमभिलंघमाण (गुलिहंत) सिहरा जालंतररयणपंजरुम्मिलितव्व मणिकणगधूभियागा वियसिययवत्तपोंडरीयतिलकरयणदचित्ता णाणामणिमयदामालंकिया अंतो य बाहिं च सण्हा तवणिज्जरुइलवालुयापत्थङगा सुद्ध (ह) फासा सस्सिरीयरूवा पासातीया ४ ॥ तेसि णं पासायवडेंसगाणं उल्लोया पउमलता जाव सामलयाभत्तिचित्ता सव्वतवणिजमता अच्छा जाव पडिरूवा ॥ सिणं पासावडिंगाणं पत्तेयं पत्तेयं अंतो बहुसमरमणिजे भूमिभागे पण्णत्ते से जहा
Jainelibrary.org
Page #420
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
३ प्रतिपत्ती | मनुष्या० | विजयद्वारवणेनं उद्देशः१ सू०१३०
॥२०८॥
णामए आलिंगपुक्खरेति वा जाव मणीहिं उवसोभिए, मणीण गंधो वण्णो फासो य नेयव्यो॥ तेसि णं बहसमरमणिजाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं मणिपेढियाओ पण्णत्ताओ, ताओ णं मणिपेढियाओ जोयणं आयामविक्खंभेणं अट्ठजोयणं बाहल्लेणं सब्बरयणामईओ जाव पडिरूवाओ, तासि णं मणिपेढियाणं उवरि पत्तेयं २ सीहासणे पण्णत्ते, तेसि णं सीहासणाणं अयमेयारूवे वण्णावासे पण्णत्ते, तंजहा-तवणिजमया चक्कवाला रयतामया सीहा सोवपिणया पादा णाणामणिमयाई पायवीढगाई जंबूणयमताई गत्ताई वतिरामया संधी नाणामणिमए वेचे, ते णं सीहासणा ईहामिय उसभ जाव पउमलयभत्तिचित्ता ससारसारोवइयविविहमणिरयणपायपीढा अच्छरगमिउमसूरगनवतयकुसंतलिचसीहकेसरपञ्चुत्थताभिरामा उयचियखोमदुगुलयपडिच्छयणा सुविरचितरयत्ताणा रत्तंसुयसंवुया सुरम्मा आईणगरुयबूरणवनीततूलमउयफासा मउया पासाईया ४॥ तेसि णं सीहासणाणं उप्पिं पत्तेयं पत्तेयं विजयदसं पण्णत्ते, ते णं विजयदूसा सेता संखकुंददगरयअमतमहियफेणपुंजसन्निकासा सव्वरयणामया अच्छा जाव पडिरूवा॥ तेसि णं विजयदूसाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं वइरामया अंकुसा पण्णत्ता, तेसु णं वइरामएसु अंकुसेसु पत्तेयं २ कुंभिक्का मुत्तादामा पण्णत्ता, ते णं कुंभिक्का मुत्तादामा अन्नहिं चरहिं चउहिं तदद्धच्चप्पमाणमेत्तेहिं अद्धकुंभिक्केहिं मुत्तादामेहिं सव्वतो समंता संपरिक्खित्ता,
D२०८॥
Jain Education in
For Private Personal Use Only
M
ainelibrary.org
Page #421
--------------------------------------------------------------------------
________________
ते णं दामा तवणिजलंबूसका सुवण्णपयरगमंडिता जाव चिट्ठति, तेसि णं पासायवडिंसगाणं
उप्पि बहवे अट्ठमंगलगा पण्णत्ता सोत्थिय तधेव जाव छत्ता ॥ (सू० १३०) 'विजयस्स णमित्यादि, विजयस्य द्वारस्योभयोः पार्श्वयोर्द्विधातो नैषेधिक्यां द्वौ द्वौ प्रकण्ठको प्रज्ञप्तौ, प्रकण्ठको नाम पीठविशेषः, आह च मूलटीकाकार:-"प्रकण्ठौ पीठविशेषौ,” चूर्णिकारस्त्वेवमाह-'आदर्शवृत्तौ पर्यन्तावनतप्रदेशौ पीठौ प्रकण्ठावि"ति, ते च प्रकण्ठकाः प्रत्येकं चत्वारि योजनानि 'आयामविष्कम्भेन' आयामविष्कम्भाभ्यां द्वे योजने बाहल्येन 'सव्ववइरामया' इति सर्वासना ते प्रकण्ठका वज्रमया: 'अच्छा सण्हा य' इत्यादि विशेषणकदम्बकं प्राग्वत् ॥ 'तेसि णं पकंठयाणमित्यादि, तेषां च प्रकण्ठकानामुपरि प्रत्येक प्रासादावतंसकः प्रज्ञप्तः, प्रासादावतंसको नाम प्रासादविशेषः, उक्तं च मूलटीकायां-"प्रासादावतंसक: प्रासादविशेष" इति, व्युत्पत्तिश्चैवम्-प्रासादानामवतंसक इव-शेखरक इव प्रासादावतंसकः, ते च प्रासादावतसंकाः प्रत्येकं चत्वारि योजनान्यूर्द्ध मुश्चैस्त्वेन द्वे योजने आयामविष्कम्भाभ्याम् , 'अभुग्गयमूसियपहसियाविवे'ति अभ्युद्गता-आभिमुख्येन सर्वतो विनिगता उत्सृता-प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा तया सिता इव-बद्धा इव तिष्ठन्तीति गम्यते, अन्यथा कथमिव तेऽत्युच्चा | निरालम्बास्तिष्ठन्तीति भावः, अथवा प्रबलश्वेतप्रभापटलया प्रहसिताविव प्रकर्षेण हसिताविव, तथा 'विविहमणिरयणभत्तिचित्ता' विविधा अनेकप्रकारा ये मणयः-चन्द्रकान्ताद्या यानि च रत्नानि-कर्केतनादीनि तेषां भक्तिभिः-विच्छित्तिमिश्चित्रा-नानारूपा आश्चयवन्तो वा नानाविधमणिरत्नभक्तिविचित्राः 'वाउद्धयविजयवेजयंतीपडागछत्तातिछत्तकलिया' वातोबूता-वायुकम्पिता विजयः -अभ्युदयस्तसंसूचिका वैजयन्तीनामानो (नाम्यो) याः पताकाः, अथवा विजया इति वैजयन्तीनां पार्श्वकर्णिका उच्यन्ते तत्प्रधाना वैजयन्यो
Jain Education in
For Private & Personel Use Only
Anjainelibrary.org
Page #422
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ २०९ ॥
Jain Education Int
| विजयवैजयन्त्यः पताकास्ता एव विजयवर्जिता वैजयन्त्यः छत्रातिछत्राणि - उपर्युपरिस्थितान्यातपत्राणि तैः कलिता वातोद्धूतविजयवैजयन्तीपताकाछत्रातिच्छत्रकलिताः 'तुङ्गाः' उच्चा उच्चैस्त्वेन चतुर्योजनप्रमाणत्वात्, अत एव 'गगणतलमणुलिहन्त सिहरा' इति, | गगनतलम् - अम्बरम् अनुलिखन्ति - अभिलङ्घयन्ति शिखराणि येषां ते गगनतलानुलिखच्छिखराः, तथा जालानि - जालकानि यानि भवनभित्तिषु लोके प्रतीतानि तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि येषु ते जालान्तररत्नाः, सूत्रे चात्र विभक्तिलोपः प्राकृतत्वात्, तथा पञ्जराद् उन्मीलिता इव - बहिष्कृता इव यथा हि किल किमपि वस्तु वंशादिमयप्रच्छादनविशेषाद् बहिष्कृत मत्यन्तमविनष्टच्छायं भवति एवं तेऽपि प्रासादावतंसका इति भाव:, तथा मणिकनकानि - मणिकनकमय्यः स्तूपिका:-शिखराणि येषां ते मणिकनकस्तूपिकाः, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादौ प्रतिकृतित्वेन स्थितानि तिलकरत्नानि भिन्यादिषु पुण्डूवि - शेषा अर्द्धचन्द्राश्च द्वारादिपु तैश्चित्रा - नानारूपा आश्चर्यभूता विकसितशतपत्रपुण्डरीकतिलकार्द्धचन्द्र चित्राः अन्तर्बहिश्च ( नाना -अनेकप्रकारा ये चन्द्रकान्ताद्या मणयस्तन्मयानि - तत्प्रधानानि यानि दामानि - पुष्पमालास्तैरलङ्कृताः ) ' श्लक्ष्णाः ' मसृणा:, तथा तपनीयं सुवर्णविशेषस्तन्मय्या वालुकायाः प्रस्तदं प्रतरो येषु ते तपनीयवालुकाप्रस्तटाः 'सुहफासा सस्सिरीयरूवा पासाईया' इत्यादि । प्राग्वत् ॥ 'तेसि ण' मित्यादि, तेषां च प्रासादावतंसकानाम् 'उल्लोकाः' उपरितनभागाः पद्मलताभक्तिचित्रा अशोकलताभक्तिचित्राश्च|म्पकलताभक्तिचित्राश्चूतलताभक्तिचित्रा वनलताभक्तिचित्रा वासन्तिकलताभक्तिचित्राः सर्वात्मना तपनीयमया: 'अच्छा सण्हा जाव | पडिवा' इति विशेषणकदम्बकं प्राग्वत् ॥ ' तेसि ण' मित्यादि, तेषां प्रासादावतंसकानामन्तर्बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, 'से है जहा नामए आलिंगपुक्खरे इ वा' इत्यादि समस्तं भूमिवर्णनं मणीनां वर्णपञ्चकसुरभिगन्धशुभस्पर्शवर्णनं प्राग्वत् ॥ 'तेसि ण' मित्यादि,
॥ २०९ ॥
३ प्रतिपत्तौ मनुष्या० विजयद्वा
वर्णनं
उद्देशः १
सू० १३०
jainelibrary.org
Page #423
--------------------------------------------------------------------------
________________
तेषां प्रासादावतंसकानामन्तर्बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं प्रत्येकं (मणिपीठिका: प्रज्ञप्ताः, ताश्च मणिपीठिका योजनमायामविष्कम्भेन अष्ट योजनानि बाहल्येन सर्वरत्नमय्यो यावत्प्रतिरूपाः तासां मणिपीठिकानामुपरि) सिंहासनं प्रज्ञप्तं, तेषां च सिंहासनानामयमेतद्रूपो 'वर्णावासो' वर्णकनिवेश: प्रज्ञप्तः, तद्यथा-रजतमयाः सिंहा तैरुपशोभितानि सिंहासनानि 'सौवर्णिका' सुवर्णमयाः पादाः तपनीयमयानि चक्कलानि-पादानामधःप्रदेशाः भवन्ति [मुक्तानानामणिमयानि पादानामधःप्रदेशा:] प्रयुक्ता, ना-18 नामणिमयानि 'पादशीर्षकाणि' पादानामुपरितना अवयवविशेषा जाम्बूनदमयानि गात्राणि ईपदच्छाः 'वज्रमया' वज्ररत्नापूरिताः 'सन्धयः' गात्राणां सन्धिमेला नानामणिमयं 'वेच्चं' व्यूतं वानमित्यर्थः, आह च चूर्णिकृत्-“वेच्चे वाणक्कतेण"मित्यादि, तानि च सिंहासनानि ईहामृगऋपभतुरगनरमकरव्यालकिन्नररुरुसरभचमरकुञ्जरवनलतापद्मलताभक्तिचित्राणि 'ससारसारोवचियविविहम-18 णिरयणपादपीढा' इति, सारसारैः-प्रधानप्रधानैर्विविधैर्मणिरत्नैरुपचितैः पादपीठैः सह यानि तानि तथा, प्राकृतत्वाच्च उपचितशब्दस्यान्तरुपन्यासः, 'अच्छरमउयमसूरगनवतयकुसन्तलित्तकेसरपच्चत्थुयाभिरामा' इति, आस्तरक-आच्छादनं मृदु येषां मसूर-19 काणां तानि आस्तरकमृदूनि, विशेषणस्य परनिपात: प्राकृतत्वात् , नवा त्वम् येषां ते नवत्वच: कुशान्ता-दर्भपर्यन्ताः, नवत्वचश्च ते कुशान्ताश्च नवत्वक्कुशान्ताः प्रत्यग्रत्वग्दर्भपर्यन्तरूपाणि वतिकोमलानि लित्तानि-नम्र(मन)शीलानि च केसराणि, क्वचित् सिंहकेसरेति पाठस्तत्र सिंहकेसराणीव केसराणि मध्ये मसूरकाणां तानि नवत्वक्कुशान्तचिल्ल(लित्त)केसराणि, सिंहकेसरेति पाठपक्षे एकस्य केसर-1 शब्दस्य शाकपार्थिवादिदर्शनाल्लोपः, आस्तरकमृदुभिर्मसूरकैनवत्वकुशान्तलिच्च(त)केसरैः प्रत्यवस्तृतानि-आच्छादितानि सन्ति यानि अभिरामाणि तानि तथा, विशेषणपूर्वापरनिपातो यादृच्छिकः प्राकृतत्वात् , 'आईणगरुयबूरनवणीयतूलफासा' इति आजिनक
ACCORAKASHASA
Jain Education
a
l
For Private Personal Use Only
IMIT
Nw.jainelibrary.org
Page #424
--------------------------------------------------------------------------
________________
-
R
श्रीजीवा- चर्ममयं वस्त्रं तच्च स्वभावादतिकोमलं भवति रूतं-कर्पासपक्ष्म बूरो-वनस्पतिविशेष: नवनीतं-म्रक्षणं तूल-अर्कतूलं तेषामिव स्पशों प्रतिपत्तौ जीवाभि येषां तानि तथा, तथा सुविरचितं रजत्राणं प्रत्येकमुपरि येषां तानि सुविरचितरजस्त्राणानि 'उवचिय(खोम)दुगुल्लपट्टपडिच्छायणे मनुष्या० मलयगि-1 इति उपचितं-परिकम्मितं यत्क्षौमं दुकूल-कासिकं वस्त्रं तत्प्रतिच्छादन-रजस्त्राणस्योपरि द्वितीयमाच्छादनं प्रत्येक येषां तानि तथा, विजयद्वारीयावृत्तिः तत उपरि 'रत्तंसुयसंवुया' इति रक्तांशुकेन-अतिरमणीयेन रक्तेन वस्त्रेण संवृतानि-आच्छादितानि रक्तांशुकसंवृतानि अत एव सुर-18
रवर्णनं म्याणि 'पासाइया' इत्यादि पदचतुष्टयं प्राग्वत् ॥ 'तेसि णमित्यादि, तेषां च सिंहासनानामुपरि प्रत्येकं प्रत्येकं विजयदुष्यं-वस्त्रवि
उद्देशः१ ॥२१॥ शेष: प्रज्ञप्तः, आह च मूलटीकाकार:-"विजयदूष्यं वस्त्रविशेष" इति । ते ण'मित्यादि, तानि च विजयदूष्याणि 'शकुन्द-10
सू०१३० दकरजोऽमृतमथितफेनपुञ्जसन्निकाशानि' शङ्खः प्रतीत: कुन्देति-कुन्दकुसुमं दकरज:-उदककणा: अमृतस्य-क्षीरोदधिजलस्य मथितस्य य: फेनपुखो-डिण्डीरोल्करस्तत्सन्निकाशानि-तत्समप्रभाणि, पुनः कथम्भूतानि ? इत्यत आह–'सबरयणामया' सर्वात्मना | रत्नमयानि 'अच्छा सण्हा जाव पडिरूवा' इति विशेषणकदम्बकं प्राग्वत् ।। 'तेसि ण'मित्यादि, तेषां-सिंहासनोपरिस्थितानां विजय-|| |दूष्याणां प्रत्येकं प्रत्येकं बहुमध्यदेशभागे वञमयाः वज्ररत्नासका: 'अङ्कशाः' अङ्कशाकारा मुक्तादामावलम्बनाश्रयभूताः प्रज्ञप्ताः, तेषु च |
वनमयेष्वङ्कुशेषु प्रत्येकं प्रत्येकं 'कुम्भाग्रं' मगधदेशप्रसिद्धं कुम्भप्रमाणमुक्तामयं मुक्तादाम प्रज्ञप्तं, तानि च कुम्भाप्राणि मुक्तादामानि | || प्रत्येकं प्रत्येकमन्यैश्चतुर्भिः कुम्भाप्रैर्मुक्तादामभिस्तदर्बोच्चप्रमाणमात्रैः 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्तानि, 'ते ॥२१ ॥ Tणं दामा तवणिजलंबूसगा नाणामणिरयणविविहहारद्धहारउवसोभियसमुदाया ईसिमन्नमन्नमसंपत्ता पुन्वावरदाहिणुत्तरागएहिं वाएहिं|
Jain Education
a
l
For Private Personel Use Only
Diw.jainelibrary.org
Page #425
--------------------------------------------------------------------------
________________
| मंदायं मंदायं एइजमाणा २ वेइजमाणा २ पकंपमाणा पकंपमाणा पझंझमाणा पझंझमाणा ओरालेणं मणुण्णेणं मणहरेणं कण्णमणनि व्वुइकरेणं ते पएसे सव्वतो समंता आपूरेमाणा सिरीए उवसोभमोणा चिटुंति” ॥
विजयस्स णं दारस्स उभओ पासिं दुहओ णिसीहियाए दो दो तोरणा पण्णत्ता, ते णं तोरणा णाणामणिमया तहेव जाव अट्ठमंगलका य छत्तातिछत्ता ॥ तेसि णं तोरणाणं पुरतो दो दो सालभंजिताओ पण्णत्ताओ, जहेव णं हेट्टा तहेव ॥ तेसि गं तोरणाणं पुरतो दो दो णागदंतगा पण्णत्ता, तेणं णागदंतगा मुत्ताजालंतरूसिया तहेव, तेसु णं णागदंतएसु बहवे किण्हे सुत्तवटवग्घारितमल्लदामकलावा जाव चिट्ठति ॥ तेसि णं तोरणाणं पुरतो दो दो हयसंघाडगा पण्णत्ता सव्वरयणामया अच्छा जाव पडिरूवा, एवं पंतीओ वीहीओ मिहुणगा, दो दो पउमलयाओ जाव पडिरूवाओ तेसि णं तोरणाणं पुरनो (अक्खाअसोवत्थिया सव्वरयणामया अच्छा जाव पडिरूवा) तेसि णं तोरणाणं पुरतो दो दो चंदणकलसा पण्णत्ता, ते णं चंदणकलसा वरकमलपइट्टाणा तहेव सव्वरयणामया जाव पडिरूवा समणाउसो! ॥ तेसि णं तोरणाणं पुरओ दो दो भिंगारगा पण्णत्ता वरकमलपइट्ठाणा जाव सव्वरयणामया अच्छा जाव पडिरूवा महतामहतामत्तगयमुहागितिसमाणा पण्णत्ता समणाउसो ! ॥ तेसि णं तोरणाणं पुरतो दो दो आतंसगा पण्णत्ता, तेसि णं आतंसगाणं अयमेयारूवे वण्णावासे पण्णत्ते, तंजहा-तवणिजमया पयंठगा वेरु
Anary
जी० च० ३६|
Jain Education in
ता
For Private
Personal Use Only
R
ainelibrary.org
Page #426
--------------------------------------------------------------------------
________________
'भीजीवाजीवाभि०
मलयगि
३ प्रतिपत्ती मनुष्या० विजयद्वारवर्णनं उद्देशः१ सू०१३१
रीयावृत्तिः
॥२११॥
लियमया छरुहा (थंभया) वइरामया वरंगा णाणामणिमया वलक्खा अंकमया मंडला अणोघसियनिम्मलासाए छायाए सब्बतो चेव समणुबद्धा चंदमंडलपडिणिकासा महतामहता अद्धकायसमाणा पण्णत्ता समणाउसो!॥ तेसि णं तोरणाणं पुरतो दो दो वइरणाभे थाले पण्णत्ते, ते णं थाला अच्छतिच्छडियसालितंदुलनहसंदट्ठबहुपडिपुण्णा चेव चिट्ठति सव्वजंबूणतामता अच्छा जाव पडिरूवा महतामहता रहचक्कसमाणा समणाउसो! ॥ तेसि णं तोरणाणं पुरतो दो दो पातीओ पण्णत्ताओ, ताओ णं पातीओ अच्छोदयपडिहत्थाओ णाणाविधपंचवण्णस्स फलहरितगस्स बहुपडिपुण्णाओ विव चिट्ठति सव्वरयणामतीओ जाव पडिरूवाओ महयामहया गोकलिंजगचक्कसमाणाओ पण्णत्ताओ समणाउसो! ॥ तेसि णं तोरणाणं पुरतो दो दो सुपतिट्ठगा पण्णना, ते णं सुपतिहगा णाणाविध(पंचवण्ण)पसाहणगभंडविरचिया सवोसधिपडिपुण्णा सव्वरयणामया अच्छा जाव पडिरूवा। तेसि णं तोरणाणं पुरतो दो दो मणोगुलियाओ पण्णत्ताओ ।। तासु णं मणोगुलियासु बहवे सुवण्णरुप्पामया फलगा पण्णत्ता, तेसु णं सुवण्णरुप्पामएसु फलएसु बहवे बहरामया णागदंतगा मुत्ताजालंतरुसिता हेम जाव गयंदगसमाणा पण्णत्ता, तेसु णं वइरामएसु णागदंतएसु बहवे रययामया सिक्कया पण्णत्ता, तेसु णं रययामएसु सिक्कएसु बहवे वायकरगा पण्णत्ता ॥ ते णं वायकरगा किण्हसुत्तसिक्कगवत्थिया जाव सुक्किलसुत्तसिकगवत्थिया सब्वे
॥२११॥
Jain Education in
For Private Personel Use Only
A
njainelibrary.org
Page #427
--------------------------------------------------------------------------
________________
Jain Education Int
वेरुलियामया अच्छा जाव पडिरूवा ॥ तेसि णं तोरणाणं पुरओ दो दो चित्ता रयणकरंडगा पण्णत्ता, से जहाणामए- रण्णो चाउरंतचक्कवहिस्स चित्ते रयणकरंडे वेरुलियमणिफालियपडलपचोयडे साए पभाए ते पदेसे सव्वतो समंता ओभासइ उज्जोवेति तावेह पभासेति, एवामेव ते चित्तरयणकरंडगा पण्णत्ता वेरुलिपपडलपचोयडा साए पभाए ते पदे से सव्वतो समंता ओभासेति ॥ तेसि णं तोरणाणं पुरतो दो दो हवकंठगा जाव दो दो उसकंठगा पण्णत्ता सच्चरयणामया अच्छा जाव पडिरूवा || तेसु णं हयकंठएसु जाव उसभकंठए दो दो पुष्पचंगेरीओ, एवं मलगंधचुण्णवत्थाभरणचंगेरीओ सिद्धत्यचंगेरीओ लोमहत्थचंगेरीओ सव्वरयणामतीओ अच्छाओ जाव पडिरूवाओ । तेसि णं तोरणाणं पुरतो दो दो पुप्फपडलाई जाव लोमहत्थपडलाई सव्वरयणामयाई जाव पडिवाई | तेसि णं तोरणाणं पुरतो दो दो सीहासणाई पण्णत्ताई, तेसि णं सीहासणाणं अयमेयारूवे वण्णावासे पण्णत्ते तहेव जाव पासा - तीया ४ ॥ तेसि णं तोरणाणं पुरतो दो दो रुप्पछदाछत्ता पण्णत्ता, ते णं छत्ता वेरुलियभिसंतविमलदंडा जंबूणयकन्निकावइसंधी मुत्ताजालपरिगता अट्ठसहस्सवरकंचण सलागा दद्दरमलयसुगंधी सव्वा असुरभिसीयलच्छाया मंगलभत्तिचित्ता चंदागारोवमा वहा ॥ तेसि णं तोरणाणं पुरतो दो दो चामराओ पण्णत्ताओ, ताओ णं चामराओ ( चन्दप्पभवइरवेरुलियनानामणि
Jainelibrary.org
Page #428
--------------------------------------------------------------------------
________________
INIT
श्रीजीवाजीवाभि मलयगिरीयावृत्तिः
प्रतिपत्ती मनुष्या० विजयद्वारवर्णनं उद्देशः१ पू० १२१
॥२१२॥
सचिडा) जाणामणिकणगरयणविमलमहरिहतवणिजुजलविचित्तदंडाओ चिल्लिआओ संखंककंददगरयअमयमहियफेणपुंजसपिणकासाओ सुहमरयतदीहवालाओ सव्वरयणामताओ अच्छाओ जाव पडिरूवाओ॥ तेसि णं तोरणाणं पुरतो दो दो तिल्लसमुग्गा कोट्टसमुग्गा पत्तसमुग्गा चोयसमुग्गा तयरसमुग्गा एलासमुग्गा हरियालसमुग्गा हिंगुलयसमुग्गा मणोसि.
लासमुग्गा अंजणसमुग्गा सव्वरयणामया अच्छा जाव पडिरूवा ।। (मू०१३१) 'विजयस्स णमित्यादि, विजयस्य द्वारस्योभयो: पाश्वेयोर्द्विधातो नेषेधिक्यां द्वे द्वे तोरणे प्रज्ञप्ते, तानि च तोरणानि नानामणि- मयानीत्यादि तोरणवर्णनं निरवशेष प्राग्वत् ॥ 'तेसि ण'मित्यादि, तेषां तोरणानां पुरतो द्वे द्वे शालभञ्जिके प्रज्ञने, शालभञ्जिकाव
नं प्राग्वत् ॥'तेसि ण'मित्यादि, तेषां तोरणानां द्वा द्वौ नागदन्तको प्रज्ञतो, तेषां च नागदन्तकानां वर्णनं यथाऽधस्तादनन्तरमुक्तं तथा वक्तव्यं, नवरमत्रोपरि नागदन्तका न वक्तव्या अभावात् ।। 'तेसि णमित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ हयसंघाटको द्वौ | द्वौ गजसङ्घाटको द्वौ द्वौ नरसङ्घाटको द्वौ द्वौ किन्नरसङ्घाटको द्वौ द्वौ किंपुरुषसङ्घाटको द्वौ द्वौ महोरगसङ्घाटको द्वौ द्वौ गन्धर्वसङ्घाटको द्वौ द्वौ वृषभसङ्घाटको, एते च कथम्भूता: ? इत्याह-सव्वरयणामया अच्छा सहा' इत्यादि प्राग्वत् , एवं पङ्किवीथीमिथुनकान्यपि प्रत्येकं वाच्यानि ॥ 'तेसिं तोरणाण'मित्यादि, तेषां तोरणानां पुरतो द्वे द्वे पद्मलते यावत्करणाद् द्वे द्वे नागलते द्वे द्वे अशोकलते द्वे द्वे चम्पकलते द्वे द्वे चूतलते द्वे द्वे वासन्तीलते द्वे द्वे कुन्दलते द्वे द्वे अतिमुक्तकलते इति परिग्रहः, द्वे द्वे श्यामलते, एताश्च कथम्भूताः? इत्याह-'निच्चं सुकुमियाओ' इत्यादि यावत्करणात् 'निश्चं मउलिया निच्चं लवइयाओ निच्चं थइयाओ निश्चं गोच्छियाओ निश्चं जमलियाओ निच्च
॥२१२॥
Jain Education
a
l
For Private & Personel Use Only
Maw.jainelibrary.org
Page #429
--------------------------------------------------------------------------
________________
विणमियाओ (निश्चं पणमियाओ) निच्चं सुविभत्तपडिमंजरिवडंसगधरीओ निच्चं कुसुमियमउलियलवइयथवइयनिञ्चंगोच्छियविणमियपणमियसुविभत्तपडिमंजरिवडंसगधरीओ' इति परिगृह्यते, अस्य व्याख्यानं प्राग्वत् । पुनः कथम्भूताः? इत्याह-'सव्वरयणामया जाव ४ पडिरूवा' इति, अत्रापि यावत्करणात् 'अच्छा सण्हा' इत्यादि विशेषणकदम्बकपरिग्रहः स च प्राग्वद्भावनीयः ॥ 'तेसि णमित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ चन्दनकलशौ प्रज्ञप्ती, वर्णकश्च चन्दनकलशानां 'वरकमलपइट्ठाणा' इत्यादिरूपः सर्वः प्राक्तनो वक्तव्यः । तेसि ण'मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ भृङ्गारको प्रज्ञप्तौ, तेषामपि चन्दनकलशानामिव वर्णको वक्तव्यः, नवरं पर्यन्ते 'मत्तगयमहामुहागिइसमाणा पण्णत्ता समणाउसो!' इति वक्तव्यं 'मत्तगयमहामुहागिइसमाणा' इति मत्तो यो गजस्तस्य महद्-अतिवि|शालं यन्मुखं तस्याकृति:-आकारस्तत्समाना:-तत्सदृशाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! ।। 'तेसि णमित्यादि, तेषां तोरणानां पुरतो द्वौ द्वावादर्शको प्रज्ञप्तौ, तेषां चादर्शकानामयमेतद्रूप: 'वर्णावासः' वर्णकनिवेश: प्रज्ञप्तः, तद्यथा-तपनीयमया: 'प्रकण्ठकाः' पीठकविशेषाः 'वैडूर्यमयाथंभया' आदर्शकगण्डप्रतिबन्धप्रदेशाः, आदर्शकगण्डानां मुष्टिग्रहणयोग्याः प्रदेशा इति भावः, वज्ररत्नमया वराङ्गा गण्डा इत्यर्थः, 'नानामणिमया वलक्षाः' वलक्षो नाम शृङ्खलादिरूपमवलम्बनम् , अङ्कमयानि-अङ्करत्नमयानि मण्डलानि | यत्र प्रतिबिम्बसंभूतिः 'अणोहसियणिम्मलाए छायाए' इति, अवघर्षणमवघर्षितं, भावे क्तप्रत्ययः, भूत्यादिना निमजनमित्यर्थः, अवघर्षितस्याभावोऽनवघर्षितं तेन निर्मला अनवघर्षितनिर्मला तया छायया समनुबद्धाः 'चंदमंडलपडिनिकासा' इति चन्द्रमण्डलसदृशा: 'महयामहया' अतिशयेन महान्त: 'अर्द्धकायसमानाः' द्रषुः शरीरार्द्धप्रमाणा: प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! ॥ 'तेसि ण'मित्यादि, तेषां तोरणानां पुरतो द्वे द्वे वज्रनाभे स्थाले प्रज्ञप्ते, वानि च स्थालानि [तिष्ठन्ति] 'अच्छतिच्छडियसालितंदुलनहसं
Join Education in
IPL
Mjainelibrary.org
Page #430
--------------------------------------------------------------------------
________________
श्रीजीवा- जीवाभि मलयगिरीयावृत्तिः
प्रतिपत्ती मनुष्या०
विजयद्वा
वर्णनं उद्देशः १ सू०१३१
॥२१३॥
दहपडिपुण्णा इव चिट्ठति' अच्छा-निर्मला: शुद्धस्फटिकवत्रिच्छटिता अत एव नखसंदष्टा:-नखा: संदष्टा मुसलादिभिश्चुम्बिता येषां ते तथा, भार्यादिदर्शनात्परनिपातो निष्ठान्तस्य, अच्छे स्त्रिच्छटितैः शालितन्दुलै खसंदष्टैः परिपूर्णानीव अच्छत्रिच्छटितशालितन्दुलनखसंदष्टपरिपूर्णानीव पृथिवीपरिमाणरूपाणि तानि तथा स्थितानि केवलमेवमाकाराणीत्युपमा, तथा चाह–'सव्वजंबूनदमया' सर्वासना जम्बूनदमयानि 'अच्छा सहा' इत्यादि प्राग्वत् 'महयामहया' इति अतिशयेन महान्ति रथचक्रसमानानि प्रज्ञप्तानि हे श्रमण ! हे आयुष्मन् ! ॥ 'तेसि ण'मित्यादि, तेषां तोरणानां पुरतो द्वे द्वे 'पाईओ' इति पायौ प्रज्ञप्ते, ताश्च पात्र्यः 'अच्छोदकपडिहत्थाओ' इति स्वच्छपानीयपरिपूर्णाः 'नाणाविहस्स फलहरियस्स बहुपडिपुण्णाओ विवे'ति अत्र षष्ठी तृतीयार्थे बहुवचने चैकवचनं प्राकृतत्वात् , नानाविधैः ‘फलहरितैः' हरितफलैर्बहु-प्रभूतं प्रतिपूर्णा इव तिष्ठन्ति, न खलु तानि फलानि जलं वा किन्तु तथारूपा: शाश्वतभावमुपगताः पृथिवीपरिणामास्तत उपमानमिति, 'सव्वरयणामईओ' इत्यादि प्राग्वत् , 'महयामहया' इति अतिशयेन महत्यो गोकलिख (र) चक्रसमानाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् !॥ 'तेसि ण'मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ सप्रतिष्ठको आधारविशेषौ प्रज्ञप्तौ, ते च सुप्रतिष्ठकाः [सु]सौषधिप्रतिपूर्णा नानाविधैः पञ्चवर्णैः प्रसाधनभाण्डैश्च बहुपरिपूर्णा इव तिष्ठन्ति, अत्रापि तृतीयार्थे षष्ठी बहुवचने चैकवचनं प्राकृतत्वात् , उपमानभावना प्राग्वत् , 'सवरयणामया' इत्यादि तथैव ॥ 'तेसि ण'मित्यादि, तेषां तोरणानां पुरतो द्वे द्वे मनोगुलिके प्रज्ञप्ते, मनोगुलिका नाम पीठिका, उक्तं च मूलटीकायां-"मनोगुलिका पीठिके"ति, ताश्च मनोगुलिकाः सर्वात्मना 'वैडूर्यमय्यो' वैडूर्यरत्नामिका: 'अच्छा' इत्यादि प्राग्वत् ॥ 'तासु णं मणोगुलियासु बहवे' इत्यादि, तासु मनोगुलिकासु बहूनि सुवर्णमयानि रूप्यमयानि च फलकानि प्रज्ञप्तानि, तेषु सुवर्णरूप्यमयेषु फलकेषु बहवो वज्रमयाः
6
॥२१३॥
For Private
K
Jain Education in
Personal Use Only
ainelibrary.org
Page #431
--------------------------------------------------------------------------
________________
'नागदन्तकाः' अङ्कटका: प्रज्ञप्ताः, तेषु नागदन्तकेषु बहूनि 'रजतमयानि' रूप्यपयानि सिककानि प्रज्ञप्तानि, तेषु च रजतमयेषु सिक्केषु बहवो 'वातकरकाः' जलशून्या: करका इत्यर्थः प्रज्ञप्ताः ॥ 'ते णमित्यादि ते वातकरका: 'कृष्णसूत्रसिक्कगवस्थिताः' इति, आच्छादनं गवस्था:(ताः) संजाता एध्विति गवस्थिताः कृष्णसूत्रै:-कृष्णसूत्रमयैर्गवस्थैरिति गम्यते,, सिककेषु गवस्थिताः कृष्णसूत्रसिक्कगवस्थिताः, एवं नीलसूत्रसिक्ककगवस्थिता इत्याद्यपि भावनीयं, ते च वातकरकाः सर्वात्मना वैडूर्यमया अच्छा इत्यादि प्राग्वत् ॥'तेसि णमित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ 'चित्रौ' चित्रवर्णोपेतावाश्चर्यभूतौ वा रत्नकरण्डको प्रज्ञप्ती, 'से जहा नामए' इत्यादि, स यथा नाम-राज्ञश्चतुरन्त चक्रवर्तिनः, चतुर्यु-पूर्वापरदक्षिणोत्तररूपेषु पृथ्वीपर्यन्तेषु चक्रेण वर्तितुं शीलं यस्य तस्य 'चित्र' आश्चर्यभूतो नानामणिमयत्वेन नानावर्णो वा 'वेरुलियमणिफालियपडलपच्चोयडे' इति बाहुल्येन वैडूर्यमणिमयः, तथा 'स्फाटिकपटलप्रत्यवतटः स्फाटिकपटलमयाच्छादन: 'साय पभाए' इति स्वकीयया प्रभया 'तान्' प्रत्यासन्नान् प्रदेशान् 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येनावभासयति, एतदेव पर्यायत्रयेण व्याचष्टे-उद्योतयति तापयति प्रभासति, 'एवमेवे'त्यादि सुगमम् ॥ 'तेसिणं तोरणाण'मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ 'हयकण्ठी' हय कण्ठप्रमाणौ रत्नविशेषौ प्रज्ञप्ती, एवं गजकिनरकिंपुरुषमहोरगगन्धर्ववृषभकण्ठा अपि वाच्याः, उक्तं च मूलटीकायां-"हयकण्ठौ हयकण्ठप्रमाणौ रत्नविशेषौ,” एवं सर्वेऽपि कण्ठा वाच्या इति, तथा चाह -सव्वरयणामया' सर्वे 'रत्नमयाः' रत्नविशेषरूपा 'अच्छा' इत्यादि प्राग्वत् ॥'तेसि णमित्यादि, तेषां तोरणानां पुरतो द्वे द्वे पुष्पचङ्गेयौं प्रज्ञप्तौ, एवं माल्यचूर्णगन्धवस्त्राभरणसिद्धार्थकलोमहस्तकचङ्गेयोऽपि वक्तव्याः, एताश्च सर्वा अपि सर्वात्मना रत्नमय्यः, 'अच्छा' इत्यादि प्राग्वत् ॥ एवं पुष्पादीनामष्टानां पटलकान्यपि द्विद्विसङ्ख्याकानि वाच्यानि ॥ 'तेसि णमित्यादि, तेषां तोरणानां पुरतो द्वे द्वे
Jain Education
For Private
Personel Use Only
r
ainelibrary.org
Page #432
--------------------------------------------------------------------------
________________
॥ २१४ ॥
सिंहासने प्रज्ञप्ते, तेषां च सिंहासनानां वर्णकः प्रागुक्तो निरवशेषो वक्तव्यो यावद्दामवर्णनम् ॥ 'तेसि णमित्यादि, तेषां तोरणानां पुरतो द्वे द्वे 'रूप्यच्छदे' रुप्याच्छादने छत्रे प्रज्ञप्ते, तानि च छत्राणि वैडूर्यरत्नमयविमलदण्डानि जाम्बूनदकर्णिकानि 'वज्रसन्धीनि ' मलयगि* वज्ररत्नापूरितदण्डशलाकासन्धीनि मुक्ताजालपरिगतानि अष्टौ सहस्राणि - अष्टसहस्रसङ्ख्याका वरकाञ्चनशलाका - वरकाञ्चनमय्यः श रीयावृत्तिः २ाका येषु तानि अष्टसहस्रवरकञ्चनशलाकानि 'दद्दरमलयसुगन्धिसन्योज्यसुरहिसीयलच्छाया' इति दर्दर:- चीवरावनद्धं कुण्डिकादिभाजनमुखं तेन गालितास्तत्र पक्का वा ये मलय इति-मलयोद्भवं श्रीखण्डं तत्सम्बन्धिनः सुगन्धयो गन्धवासास्तद्वत्सर्वेषु + | ऋतुषु सुरभि: शीतला च छाया येषां तानि, तथा 'मंगलभत्तिचित्ता' तेपां अष्टानां मङ्गलानां भक्त्या विच्छित्त्या चित्रं - आलेखो | येषां तानि मङ्गलभक्तिचित्राणि, तथा 'चंदागारोवमा' इति चन्द्राकारः - चन्द्राकृतिः स उपमा येषां तानि तथा चन्द्रमण्डलवद्वृत्तानीति भावः ॥ 'तेसि ण'मित्यादि, तेषां तोरणानां पुरतो द्वे द्वे चामरे प्रज्ञप्ते, तानि च चामराणि 'चंदप्पभवइवे रुलियनाणामणिरयणखचियदंडा' इति चन्द्रप्रभ:- चन्द्रकान्तो वज्रं वैडूर्ये च प्रतीतं चन्द्रप्रभवत्रवैडूर्याणि शेषाणि च नानामणिरत्नानि खचितानि येषु दण्डेषु तथा, एवंरूपावित्रा - नानाकारा दण्डा येषां चामराणां तानि तथा, सूत्रे स्त्रीत्वं प्राकृतत्वात् तथा 'सुहुमरययदीहवालाओ' इति सूक्ष्मा रजतमया दीर्घा वाला येषां तानि तथा, 'संखंक कुंददगरय अमय महियफेणपुंजसंनिकासाओ' इति शङ्खः - प्रती तोऽङ्को - रत्नविशेषः कुन्देति - कुन्दपुष्पं दकरज:- उदककणा: अमृतमथितफेनपुञ्जः - क्षीरोदजलमथनसमुत्थफेनपुस्तेषामिव संनिकाश:प्रभा येषां तानि तथा, अच्छा इत्यादि प्राग्वत् ॥ 'तेसि ण' मित्यादि तेषां तोरणानां पुरतो द्वौ द्वौ 'तैलसमुद्रकौ' सुगन्धितैलाधारविशेषौ उक्तं च जीवाभिगम मूलटीकायां – “तैलसमुद्रको सुगन्धितैलाधारौ” एवं कोष्ठादिसमुद्रका अपि वाच्या:, अत्र
ते
श्रीजीवाजीवाभि०
Jain Education
३ प्रतिपत्तौ मनुष्या०
| विजयद्वावर्णनं
उद्देशः १
सू० १३१
॥ २१४ ॥
jainelibrary.org
Page #433
--------------------------------------------------------------------------
________________
सङ्ग्रहणिगाथा-"तेल्लो कोट्ठसमुग्गा पत्ते चोए य तगर एला य । हरियाले हिंगुलए मणोसिला अंजणसमुग्गो ॥१॥” 'सव्वल रयणामया' इति एते सर्वेऽपि सर्वात्मना रत्नमयाः 'अच्छा सहा' इत्यादि प्राग्वत् ॥
विजये णं दारे अहसतचकद्धयाणं अट्ठसयं मिगडयाणं अट्ठसयं गरुडज्झयाणं अट्ठसयं विगद्धयाणं (अट्ठसयं रुरुयज्झयाणं) असतं छत्तज्झयाणं अट्ठसयं पिच्छज्झयाणं अट्ठसयं सउणिज्झयाणं असतं सीहज्झयाणं अट्ठसतं उसभज्झयाणं अट्ठसतं सेयाणं चउविसाणाणं णागवरकेतृणं एवामेव सपुवावरेणं विजयदारे य आसीयं केउसहस्सं भवतित्ति मक्खायं ॥ विजये णं दारे णव भोमा पण्णत्ता, तेसि णं भोमाणं अंतो बहुसमरमणिज्जा भूमिभागा पण्णत्ता जाव मणीणं फासो, तेसि णं भोमाणं उप्पिं उल्लोया पउमलया जाव सामलताभत्तिचित्ता जाव सव्वतवणिजमता अच्छा जाव पडिरूवा, तेसि णं भोमाणं बहुमज्झदेसभाए जे से पंचमे भोम्मे तस्स णं भोमस्स बहुमज्झदेसभाए एत्थ णं एगे महं सीहासणे पण्णत्ते, सीहासणवण्णतो विजयदसे जाव अंकुसे जाव दामा चिट्ठति, तस्स णं सीहासणस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरस्थिमेणं एत्थ णं विजयस्स देवस्स चउण्हं सामाणियसहस्साणं चत्तारि भद्दासणसाहस्सीओ पण्णत्ताओ, तस्स णं सीहासणस्स पुरच्छिमेणं एत्थ णं विजयस्स देवस्स चउण्हं अग्गमहिसीणं सपरिवाराणं चत्तारि भद्दासणा पण्णत्ता, तस्स णं सीहासणस्स दाहिणपुरस्थिमेणं एत्थ णं विजयस्स देवस्स
Jain Education in
For Private
Personal use only
D
ainelibrary.org
Page #434
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि. मलयगिरीयावृत्तिः
प्रतिपत्ती मनुष्या० विजयद्वारवर्णनं | उद्देशः१ सू०१३२
॥२१५॥
अभितरियाए परिसाए अट्ठण्हं देवसाहस्सीणं अट्टण्हं भद्दासणसाहस्सीओ पण्णत्ताओ, तस्स णं सीहासणस्स दाहिणणं विजयस्स देवस्स मज्झिमियाए परिसाए दसहं देवसाहस्सीणं दस भद्दासणसाहस्सीओ पण्णत्ताओ, तस्स णं सीहासणस्स दाहिणपञ्चत्थिमेणं एत्थ णं विजयस्स देवस्स बाहिरियाए परिसाए बारसण्हं देवसाहस्सीणं बारस भद्दासणसाहस्सीओ पण्णत्ताओ। तस्स णं सीहासणस्स पचत्थिमेणं एत्थ णं विजयस्स देवस्स सत्तण्हं अणियाहिवतीणं सत्त भद्दासणा पण्णत्ता, तस्स णं सीहासणस्स पुरत्थिमेणं दाहिणेणं पञ्चत्थिमेणं उत्तरेणं एत्थ णं विजयस्स देवस्स सोलस आयरक्खदेवसाहस्सीणं सोलस भद्दासणसाहस्सीओ पण्णत्ताओ, तंजहा-पुरथिमेणं चत्तारि साहस्सीओ, एवं चउसुवि जाव उत्तरेणं चत्तारि साहस्सीओ,
अवसेसेसु भोमेसु पत्तेयं पत्तेयं भद्दासणा पण्णत्ता ॥ (सू० १३२) 'विजयेणं दारे' इत्यादि, तस्मिन् विजये द्वारे 'अष्टशतम्' अष्टाधिकं शतं 'चक्रध्वजानां' चक्रालेखरूपचिह्नोपेतानां ध्वजानाम् , एवं मृगगरुडरुरुकच्छत्रपिच्छशकुनिसिंहवृषभचतुर्दन्तहस्तिध्वजानामपि प्रत्येकमष्टशतमष्टशतं वक्तव्यम् , 'एवामेव सपुवावरेणं' एवमेव' अनेन प्रकारेण सपूर्वापरेण सह पूर्वैरपरैश्च वर्त्तत इति सपूर्वापरं सङ्ख्यानं तेन विजयद्वारे “अशीतम्' अशीत्यधिकं केतुसहस्रं भवतीत्याख्यातं मयाऽन्यैश्च तीर्थकृद्भिः ।। 'विजयस्स ण'मित्यादि, विजयस्य द्वारस्य पुरतो नव 'भौमानि' विशिष्टानि स्थानानि प्रज्ञतानि, तेषां च भौमानां भूमिभागा उल्लोकाश्च पूर्ववद्वक्तव्याः, तेषां च भौमानां बहुमध्यदेशभागे यत्पश्चमं भौमं तस्य बहुमध्यदेशभागे विजय
॥२१५॥
Jain Education in
For Private
Personal Use Only
jainelibrary.org
1Y
Page #435
--------------------------------------------------------------------------
________________
द्वाराधिपतिविजयदेवयोग्यं सिंहासनं प्रज्ञप्तं, तस्य च सिंहासनस्य वर्णनं विजयदुष्यं कुम्भारमुक्तादामवर्णनं प्राग्वत् , तस्य च सिंहासनस्य 'अपरोत्तरस्यां' वायव्यकोणे उत्तरस्यामुत्तरपूर्वस्यां च विजयदवस्य संबन्धिनां चतुणी सामानिकसहस्राणां चत्वारि भद्रासनसहस्राणि प्रज्ञप्तानि, तस्य सिंहासनस्य पूर्वस्यामत्र विजयस्थ देवस्य चतसृणामग्रमहिषीणां चत्वारि भद्रासनसहस्राणि प्रज्ञप्तानि, तस्य सिंहासनस्य दक्षिणपूर्वस्यामाग्नेयकोण इत्यर्थः, अत्र विजयदेवस्य 'अभ्यन्तरपर्षदाम्' अभ्यन्तरपर्षद्रूपाणामष्टानां देवसहस्राणां योग्यानि अष्टौ भद्रासनसहस्राणि प्रज्ञप्रानि, तस्य सिंहासनस्य दक्षिणस्यां दिशि अत्र विजयदेवस्य मध्यपर्षदो दशानां देवसहस्राणां योग्यानि दश भद्रासनसहस्राणि प्रज्ञप्तानि, तस्य सिंहासनस्य दक्षिणापरस्यां दिशि नैर्ऋतकोण इत्यर्थः अत्र विजयदेवस्य बाह्यपर्षदो द्वादशानां देवसहस्राणां योग्यानि द्वादश भद्रासनसहस्राणि प्रज्ञप्तानि ॥ 'तस्स णं सीहासणस्से'त्यादि, तस्य सिंहासनस्य पश्चिमायां दिशि अत्र विजयस्य देवस्य सम्बन्धिनां सप्तानामनीकाधिपतीनां योग्यानि सप्त भद्रासनानि प्रज्ञप्तानि, तस्य सिंहासनस्य 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन अत्र विजयस्य देवस्य संबन्धिनां पोडशानामात्मरक्षदेवसहस्राणां योग्यानि षोडश भद्रासनसहस्राणि प्रज्ञप्तानि, अवशेषेषु प्रत्येकं प्रत्येकं सिंहासनमपरिवारं सामानिकादिदेवयोग्यभद्रासनरूपपरिवाररहितं प्रज्ञप्तम् ।।
विजयस्स णं दारस्स उवरिमागारा सोलसविहेहिं रतणेहिं उवसोभिता, तंजहा-रयणेहिं वयरेहिं वेरुलिएहिं जाव रिटेहिं ॥ विजयस्स णं दारस्स उप्पि बहवे अट्ठमंगलगा पण्णत्ता, तंजहा-सोत्थितसिरिवच्छ जाव दप्पणा सब्बरयणामया अच्छा जाव पडिरूवा । विजयस्स णं
Jain Education
For Private Personal use only
Ww.jainelibrary.org
Page #436
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
॥ २१६ ॥
Jain Education Inte
दारस्स उपि बहवे कण्हचामरज्झया जाव सव्वरयणामया अच्छा जाव पडिरूवा । विजयस्स णं दारस्स उपि बहवे छत्तातिच्छत्ता तहेव ॥ ( सू० १३३ )
'विजयस्स ण' मित्यादि, विजयस्य द्वारस्य 'उवरिमाकारा' इति उपरितन आकार :- उत्तरङ्गादिरूपः षोडशविधै रत्रैरुपशोभितः, तद्यथा-रत्नैः सामान्यतः कर्केतनादिभिः १ वस्त्रैः २ वैडूर्यै: ३ लोहिताक्षैः ४ मसारगलैः ५ हंसगर्भः ६ पुलकैः ७ सौगन्धिकैः ८ ज्योतीरसै: ९ अङ्क: १० अञ्जनैः ११ रजतैः १२ जातरूपैः १३ अखनपुलकैः १४ स्फटिकैः १५ रिष्ठैः १६ ॥ 'विजयस्स ण' मित्यादि, विजयस्य द्वारस्य उपरि अष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि प्र०, तद्यथेत्यादिना तान्येवोपदर्शयति- 'सव्वरयणामया' इत्यादि प्राग्वत् ॥
सेकेणट्टेणं भंते! एवं बुचति ? – विजए णं दारे २, गोयमा विजए णं दारे विजए णाम देवे महिडीए महजुतीए जाव महाणुभावे पलिओ मट्टितीए परिवसति, से णं तत्थ चउन्हं सामाणियसाहस्सीणं चउण्डं अग्गमहिसीणं सपरिवाराणं तिन्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं विजयस्स णं दारस्स विजयाए रायहाणीए अण्णेसिं च बहूणं विजयाए रायहाणीए वत्थव्वगाणं देवाणं देवीण य आहेवचं जाव दिव्वाई भोग भोगाई भुंजमाणे विहरह, से तेणट्टेणं गोयमा ! एवं बुच्चति - विजये दारे विजये दारे, [ अदुत्तरं च णं गोधमा ! विजयस्स णं दारस्स सासए णामधे जे पण्णत्ते जण्ण कयाइ णत्थि ण कयाइ ण भविस्सति जाव अवट्टिए णिचे विजए दारे ] || (सू० १३४ )
४
३ प्रतिपत्तौ मनुष्या० विजयद्वा
वर्णनं
उद्देशः १
सू० १३४
॥ २१६ ॥
jainelibrary.org
Page #437
--------------------------------------------------------------------------
________________
जी० च० ३७
Jain Education Inte
'सेकेणणं भंते! एवं वुच्चइ' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - 'गोयमे' त्यादि, गौतम ! विजये द्वारे विजयो नाम, प्राकृतत्वाद् अव्ययत्वाच्च नामशब्दात्परस्य टावचनस्य लोपस्ततोऽयमर्थः - प्रवाहतोऽनादिकालसन्ततिपतितेन विजय इति नाम्ना देव: 'महर्द्धिकः ' महती ऋद्धिः - भवनपरिवारादिका यस्यासौ महर्द्धिक: 'महाद्युतिकः' महती द्युतिः शरीरगता आभरणगता च यस्यासौ महायुतिक:, तथा महद् बलं - शारीरः प्राणो यस्य स महाबलः, तथा महदू यशः - ख्यातिर्यस्यासौ महायशाः, महेश इत्याख्या - प्रसिद्धिर्यस्य स महेशाख्यः, अथवा ईशनमीशो भावे घञ्प्रत्ययः ऐश्वर्यमित्यर्थः 'ईश ऐश्वर्ये' इति वचनात् तत ईशनमैश्वर्य आत्मनः ख्याति अन्तभूतव्यर्थतया ख्यापयति-प्रथयति यः स ईशाख्यः महांश्चासावीशाख्यश्च महेशाख्यः, कचित् 'महासोक्खे' इति पाठस्तत्र महत् सौख्यं प्रभूतसद्वेद्योदयवशाद् यस्य स महासौख्यः पल्योपमस्थितिकः परिवसति, स च तत्र चतुर्णी सामानिकसहस्राणां चतसृणामप्रमहिषीणां | सपरिवाराणां प्रत्येकमेकैक सहस्रसय परिवार सहितानां तिसृणां अभ्यन्तरमध्य मबाह्यरूपाणां यथाक्रममष्टदश द्वादशदेव सहस्र सङ्ख्याकानां पर्षदां सप्तानामनीकानां - हयानीकगजानीकरथानीकपदात्यनीकमहिपानीकगन्धर्वानी कनाट्यानीक रूपाणां सप्तानामनीकाधिपतीनां षोडशानामात्मरक्षसहस्राणां विजयस्य द्वारस्य विजयाया राजधान्या अन्येषां च बहूनां विजयराजधानीवास्तव्यानां देवानां देवीनां च ' आहेवच्चं 'ति आधिपत्यम् अधिपतेः कर्म आधिपत्यं रक्षा इत्यर्थः, सा च रक्षा सामान्येनाप्यारक्षकेणेव क्रियते तत आह-पुरस्य पतिः | पुरपतिस्तस्य कर्म्म पौरपत्यं सर्वेषामप्रेसरत्वमिति भावः, तच्चाप्रेसरत्वं नायकत्वमन्तरेणापि स्वनायकनियुक्ततथाविधगृहचिन्तक सामान्यपुरुषस्येव (स्यात्) ततो नायकत्वप्रतिपत्त्यर्थमाह-'स्वामित्वं' स्वमस्यास्तीति स्वामी तद्भावः स्वामित्वं नायकत्वमित्यर्थः, तदपि च नायकत्वं कदाचित्पोषकत्वमन्तरेणापि भवति यथा हरिणयूथाधिपतेर्हरिणस्य तत आह भर्तृत्वं - पोषकत्वं 'डुभृञ धारणपोषणयो:'
w.jainelibrary.org
Page #438
--------------------------------------------------------------------------
________________
इति वचनात्, अत एव महत्तरकत्वं तदपि चेह महत्तरकत्वं कस्यचिदाज्ञाविकलस्यापि भवति यथा कस्यचिद्वणिजः स्वदासदासीवर्ग प्रति तत आह- ' आणाईसरसेणावच्चं' आज्ञया ईश्वर आज्ञेश्वरः सेनायाः पतिः सेनापतिः आज्ञेश्वरश्वासौ सेनापतिश्च आज्ञेश्वरसेनापतिस्तस्य कर्म्म आज्ञेश्वरसेनापत्यं स्वसैन्यं प्रत्यद्भुतमाज्ञाप्राधान्यमिति भाव: ' कारयन्' अन्यैर्नियुक्तैः पुरुषैः पालयन् स्वयमेव, महता वेणेति योग: 'अहय'त्ति आख्यानक प्रतिबद्धानि यदिवा 'अहतानि' अव्याहतानि नित्यानि नित्यानुबन्धीनीति भावः ये नाट्यगीते * नाट्यं नृत्यं गीतं गानं यानि च वादितानि 'तन्त्रीतलतालत्रुटितानि' तत्री - वीणा तलौ-हस्ततलौ ताल:- कंसिका त्रुटितानि वा ४ दित्राणि, तथा यश्च धनमृदङ्गः पटुना पुरुषेण प्रवादितः, तत्र घनमृदङ्गो नाम घनसमानध्वनियों मृदङ्गस्तत एतेषां द्वन्द्वस्तेषां रवेण 'दिव्यान्' प्रधानान् भोगार्हा भोगाः - शब्दादयो भोगभोगास्तान् भुञ्जानः 'विहरति ' आस्ते 'से एएणडेण' मित्यादि, तत एतेन 'अर्थेन' कारणेन गौतम! एवमुच्यते - विजयद्वारं विजयद्वारमिति, विजयाभिधानदेवस्वामिकत्वाद् विजयमिति भावः ||
॥ २१७ ॥
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
Jain Education Int
कहि णं भंते! विजयस्स देवस्स विजया णाम रायहाणी पण्णत्ता ?, गोयमा ! विजयस्स णं दा रस्स पुरत्थिमेणं तिरियमसंखेजे दीवसमुद्दे वीतिवतित्ता अण्णंम जंबुद्दीवे दीवे बारस जोयणसहस्साई ओगाहित्ता एत्थ णं विजयस्स देवस्स विजया णाम रायहाणी प० वारस जोयणसहसाई आयामविखंभेणं सत्ततीसजोयणसहस्साइं नव य अडयाले जोयणसए किंचिविसेसाहिए परिक्वेवेणं पण्णत्ते || साणं एगेणं पागारेणं सव्वतो समता संपरिक्खित्ता ॥ से णं पागारे सत्ततीसं जोयणाई अद्धजोयणं च उहुं उच्चत्तेणं मूले अडतेरस जोयणाई विक्खंभेणं मज्झेत्थ
३ प्रतिपत्तौ मनुष्या० विजयाराजधानी
उद्देशः २
सू० १३५
॥ २१७ ॥
jainelibrary.org
Page #439
--------------------------------------------------------------------------
________________
सक्कोसाई छजोयणाई विक्खंभेणं उपि तिणि सद्धकोसाइं जोयणाइं विक्खंभेणं मूले विच्छिण्णे मज्झे संखित्ते उपि तणुए बाहिं बढे अंतो चउरंसे गोपुच्छसंठाणसंठिते सव्वकणगामए अच्छे जाव पडिरूवे ॥से णं पागारे णाणाविहपंचवण्णहिं कविसीसएहिं उवसोभिए, तंजहा-किण्हहिं जाव सुकिल्लेहिं ॥ ते णं कविसीसका अद्धकोसं आयामेणं पंचधणुसताई विक्खंभेणं देसोणमद्धकोसं उ8 उच्चत्तेणं सव्वमणिमया अच्छा जाव पडिरूवा ॥ विजयाए णं रायहाणीए एगमेगाए बाहाए पणुवीसं पणुवीसं दारसतं भवतीति मक्खायं ॥ ते णं दारा बावडिं जोयणाई अद्धजोयणं च उडे उच्चत्तेणं एकतीसं जोयणाई कोसं च विक्खंभेणं तावतियं चेव पवेसेणं सेता वरकणगथूभियागा ईहामिय० तहेव जधा विजए दारे जाव तवणिजवालुगपत्थडा सुहफासा सस्सि(म)रीए सरूवा पासातीया४। तेसि णं दाराणं उभयपासिं दुहतो णिसीहियाए दो वंदणकलसपरिवाडीओ पण्णत्ताओ तहेव भाणियव्वं जाव वणमालाओ ॥ तेसि णं दाराणं उभओ पासिं दुहतो णिसीहियाए दो दो पगंठगा पण्णत्ता, ते णं पगंठगा एकतीसं जोयणाई कोसं च आयामविक्खंभेणं पन्नरस जोयणाई अड्डाइजे कोसे बाहल्लेणं पण्णत्ता सबवइरामया अच्छा जाव पडिरूवा ॥ तेसि णं पगंठगाणं उप्पिं पत्तेयं २ पासायवडिंसगा पण्णत्ता ॥ ते णं पासायवडिंसगा एक्कतीसं जोयणाई कोसं च उडे उच्चत्तेणं पन्नरस जोयणाई अड्डाइज्जे य कोसे आयामवि
JainEducation
For Private Personal Use Only
K
w.jainelibrary.org
Page #440
--------------------------------------------------------------------------
________________
३ प्रतिपत्तौ मनुष्या० विजयाराजधानी उद्देशः२ सू०१३५
श्रीजीवा- क्खंभेणं सेसं तं चेव जाव समुग्गया णवरं बहुवयणं भाणितव्वं । विजयाए णं रायवाणीए एजीवाभि० गमेगे दारे अट्ठसयं चक्कज्झयाणं जाव अट्ठसतं सेयाणं चउविसाणाणं णागवरकेऊणं, एवामेव मलयगि- स पुवावरेणं विजयाए रायहाणीए एगमेगे दारे आसीतं २ केउसहस्सं भवतीति मक्खायं ॥ विरीयावृत्तिः जयाए णं रायहाणीए एगमेगे दारे (तेसि णं दाराणं पुरओ) सत्तरस भोमा पण्णत्ता, तेसिणं
भोमाणं (भूमिभागा) उल्लोया (य) पउमलया भत्तिचित्ता ॥ तेसि णं भोमाणं बहुमज्झदेस॥२१८॥
भाए जे ते नवमनवमा भोमा तेसि णं भोमाणं बहुमज्झदेसभाए पत्तेयं २ सीहासणा पण्णत्ता, सीहासणवण्णओ जाव दामा जहा हेट्ठा, एत्थ णं अवसेसेसु भोमेसु पत्तेयं पत्तेयं भद्दासणा पण्णत्ता । तेसि णं दाराणं उत्तिमं ( उवरिमा) गारा सोलसविधेहिं रयणेहिं उवसोभिया तं चेव जाव छत्ताइछत्ता, एवामेव पुवावरेण विजयाए रायहाणीए पंच दारसता भवंतीति मक्खाया
॥ (सू० १३५) 'कहि णं भंते ! विजयस्से'यादि, क भदन्त ! विजयस्य देवस्य विजया नाम राजधानी प्रज्ञप्ता ?, भगवानाह-गौतम ! विजयस्य द्वारस्य पूर्वस्यां दिशि तिर्यग् असख्येयान् द्वीपसमुद्रान् 'व्यतित्रज्य' अतिक्रम्य अत्रान्तरे योऽन्यः जम्बूद्वीप: अधिकृतद्वीपतुल्याभि
१ वृत्तिकारा अतिदिशन्ति 'तोरणे'त्यादिगाथात्रयं सूत्रादर्शगतं परं न क्काप्यादर्शेऽत्र दृश्यत इदं, अनेकेषु च स्थानेष्वेवं वृत्तिकारप्राप्तानामादर्शानामिदानी-1 xन्तनप्राप्यादर्शानां च परस्परं भिन्नतमत्वात् सूत्रवृत्त्योपैचित्र्यं न च तादृश उपलभ्यते आदर्श इति निरुपाया वयं सर्वत्र द्वयोरेकत्रीकरणे.
॥२१८॥
Jain Education
For Private Personal Use Only
Jirainelibrary.org
Page #441
--------------------------------------------------------------------------
________________
धानः, अनेन जम्बूद्वीपानामप्यसङ्ख्येयत्वं सूचयति, तस्मिन् द्वादश योजनसहस्राणि अवगाह्य अत्रान्तरे विजयस्य देवस्य योग्या विजया | नाम राजधानी प्रज्ञप्ता मया शेषैश्च तीर्थकृद्भिः, सा च द्वादश योजनसहस्राणि 'आयामविष्कम्भेन' आयामविष्कम्भाभ्यां, सप्तत्रिंशद् योजनसहस्राणि नव शतानि 'अष्टाचत्वारिंशानि' अष्टचत्वारिंशदधिकानि किञ्चिद्विशेषाधिकानि परिक्षेपेण, इदं च परिक्षेपपरिमाणं 'विक्खंभवग्गदहगुणकरणी वट्टस्स परिरओ होई' इति करणवशात्स्वयमानेतव्यम् ॥ 'सा ण'मित्यादि, 'सा' विजयाभिधाना राजधानी णमिति वाक्यालङ्कारे एकेन महता प्राकारेण 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन परिक्षिप्ता ॥ 'से ण'मित्यादि, स प्राकार: सप्तत्रिंशतं योजनानामर्द्धयोजनमूर्द्धमुच्चैस्त्वेन मूलेऽर्द्धत्रयोदश योजनानि विष्कम्भेन मध्ये पड़ योजनानि सक्रोशानि-एकेन क्रोशेनाधिकानि विष्कम्भेन उपरि त्रीणि योजनानि सार्द्धकोशानि [योजनानि] सार्द्धानि द्वादश अर्द्धकोशाधिकानि (द्वादश) विष्कम्भेन,
मूले विस्तीर्णो मध्ये संक्षिप्तो, मूलविष्कम्भतोऽर्द्धस्य त्रुटितत्वात् , उपरि तनुको, मध्यविष्कम्भादप्यर्द्धस्य त्रुटितत्वात् , बहिर्वृत्तोऽन्तश्चतुरस्रो दिगोपुच्छसंस्थानसंस्थितः' ऊर्कीकृतगोपुच्छसंस्थानसंस्थित: 'सबकणगमए' सर्वासना कनकमयः 'अच्छे' इत्यादि विशेषणजातं
प्राग्वत् ॥ से 'मित्यादि, स प्राकारो नानाविधानि च तानि पञ्चवर्णानि च नानाविधपञ्चवर्णानि तैः, नानाविधवं च पञ्चवर्णापेक्षया
कृष्णादिवर्णतारतम्यापेक्षया वा द्रष्टव्यं, पञ्चवर्णत्वमेवोपदर्शयति-'किण्हेहिं' इत्यादि ॥'ते णं कविसीसगा' इत्यादि, तानि कपिशीहर्षकाणि प्रत्येकमर्द्धक्रोशं-धनु:सहस्रप्रमाणमायामेन-दैर्येण पञ्च धनु:शतानि 'विष्कम्भेन' विस्तारेण, देशोनमर्द्धक्रोशमूर्द्ध मुच्चैस्त्वेन
'सवमणिमया' इत्यादि सर्वासना मणिमया 'अच्छा' इत्यादि विशेषणकदम्बकं प्राग्वत् ॥ 'विजयाए णं रायहाणीए' इत्यादि, ४ विजयाया राजधान्या एकैकस्यां बाहायां पञ्चविंश-पञ्चविंशत्यधिकं द्वारशतं २ प्रज्ञतं, सर्वसङ्ख्यया पञ्च द्वारशतानि ॥ 'ते णं दारा
Jan Education
IM
For Private
Personal use only
jainelibrary.org
Page #442
--------------------------------------------------------------------------
________________
श्रीजीवा- जीवाभि० मलयगि- रीयावृत्तिः
प्रतिपत्ती मनुष्या० विजयाराजधानी उद्देशः २ सू०१३५
॥२१९॥
इत्यादि, तानि द्वाराणि प्रत्येकं द्वाषष्टियोजनानि अर्द्धयोजनं चोर्द्धमुच्चैस्त्वेन, एकत्रिंशतं योजनानि क्रोशं च विष्कम्भतः, 'तावइयं चेव पवेसेणं' एतावदेव-एकत्रिंशद् योजनानि क्रोशं चेत्यर्थः प्रवेशेन, 'सेया वरकणगथूभियागा' इत्यादि द्वारवर्णनं निरवशेष तावद्वक्तव्यं यावद्वनमालावर्णनम् ।। 'तेसि णं दाराण'मित्यादि, तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनैपेधिकीभावेन 'द्विधातो' द्विप्रकारायां नैपेधिक्यां द्वौ द्वौ 'प्रकण्ठको पीठविशेषौ प्रज्ञप्तौ, ते च प्रकण्ठका: प्रत्येकमेकत्रिंशतं योजनानि क्रोशमेकं च आयामविष्कम्भाभ्यां, पञ्चदश योजनानि अर्द्धतृतीयांश्च क्रोशान बाहल्येन 'सव्ववइरामया' इति सर्वात्मना ते प्रकण्ठका वज्ररत्नमयाः 'अच्छा सण्हा' इत्यादि विशेषणजातं प्राग्वत्।। तेसिं पगंठगाण'मित्यादि, तेषां प्रकण्ठकानामुपरि प्रत्येकं 'प्रासादावतंसकः' प्रासादविशेष: प्रज्ञप्तः ॥ ते णं पासायवडेंसगा' इत्यादि, ते प्रासादावतंसका एकत्रिंशतं योजनानि क्रोशं चैकमूर्द्धमुच्चैस्त्वेन, पञ्चदश योजनानि अर्द्धतृतीयांश्च क्रोशान आयामविष्कम्भाभ्यां, तेषां च प्रासादानाम् 'अब्भुग्गयमूसियपहसियाविव' इत्यादि सामान्यत: स्वरूपवर्णनम् उल्लोकवर्णन मध्यभूमिभागवर्णनं सिंहासनवर्णनं विजयदृष्यवर्णनं मुक्तादामोपवर्णनं च विजयद्वारवत् , शेषमपि तोरणादिकं विजयद्वारवदिमाभिर्वक्ष्यमाणाभिर्गाथाभिरनुगन्तव्यं, ता एव गाथा आह-'तोरणे'त्यादि गाथात्रयं, द्वारेषु प्रत्येकमेकैकस्यां नैपेधिक्या द्वे द्वे तोरणे वक्तव्ये, तेपांच तोरणानामुपरि प्रत्येकमष्टावष्टौ मङ्गलकानि, तेषां तोरणानामुपरि कृष्णचामरध्वजादयो ध्वजाः, तदनन्तरं तोरणानां पुरतः शालभजिकाः तदनन्तरं नागदन्तकास्तेषु च नागदन्तकेषु दामानि ततो हयसङ्घाटादयः सङ्घाटा वक्तव्याः ततो हयपतधादयः पतयस्तदनन्तरं हयवीथ्यायो वीथयस्ततो हयमिथुनकादीनि मिथुनानि ततः पद्मलतादयो लता: ततः 'सोत्थिया' चतुर्दिक्सौवस्तिका वक्तव्यास्ततो वन्दनकलशास्तदनन्तरं भृङ्गारकास्तत आदर्शकास्तत: स्थालानि तत: पाध्यस्तदनन्तरं सुप्रतिष्ठानि ततो मनोगुलिकास्तासु
||२१९॥
Jain Education Insi
For Private & Personel Use Only
X
njainelibrary.org
Page #443
--------------------------------------------------------------------------
________________
Jain Education Int
'वातकरका: ' वातभृताः करका वातकरका जलशून्या इत्यर्थः, तदनन्तरं चित्रा रत्नकरण्डकास्ततो हयकण्ठा गजकण्ठा नरकण्ठाः, उपलक्षणमेतत् किंनरकिंपुरुषमहोरगगन्धर्ववृषभकण्ठकाः क्रमेण वक्तव्याः, तदनन्तरं पुष्पादिचङ्गेर्यो वक्तव्यास्ततः पुष्पादिपटलकानि ततः सिंहासनानि तदनन्तरं छत्राणि ततश्चामराणि ततस्तैलादिसमुद्रका वक्तव्यास्ततो ध्वजाः तेषां च ध्वजानामिदं चरमसूत्रम् - 'एवामेव सपुव्वावरेणं विजयाए रायहाणीए एगमेगंसि दारंसि असीयं असीयं के उस हस्तं भवतीति मक्खायें' तदनन्तरं भौमानि वक्तव्यानि, तत्सूत्रं साक्षादुपदर्शयति- 'तेसि णं दाराण' मित्यादि, तेषां द्वाराणां पुरतः सप्तदश सप्तदश भौमानि प्रज्ञप्तानि तेषां च भौमानां भूमिभागा उल्लोकाच प्राग्वद्वक्तव्याः ॥ 'तेसि णं भोमाणमित्यादि, तेषां च भौमानां बहुमध्यदेशभागे यानि नवमनवमानि भौमानि तेषां बहुमध्यदेश भागेषु प्रत्येकं विजयदेवयोग्यं ( सिंहासनं यथा ) विजयद्वारपश्चमभौमे किन्तु सपरिवारं सिंहासनं वक्तव्यम्, अवशेषेषु च भौमेषु प्रत्येकं सपरिवारं सिंहासनं प्रज्ञप्तं, 'तेसि णं दाराणं उवरिमागारा सोलसविहेहिं रयणेहिं उबसोभिता' इत्यादि प्राग्वत् ॥
विजयाए णं राहाणीए चउद्दिसिं पंचजोयणसताई अबाहाए, एत्थ णं चत्तारि वणसंडा पण्णत्ता, तंजा - असोगवणे सत्तवण्णवणे चंपगवणे चूतवणे, पुरत्थिमेणं असोगवणे दाहिणेणं सत्तवण्णवणे पञ्चत्थिमेणं चंपगवणे उत्तरेणं चूतवणे । ते णं वणसंडा साइरेगाई दुवालस जोयसहस्साई आयामेणं पंच जोयणसयाई विक्खंभेणं पण्णत्ता पत्तेयं पत्तेयं पागारपरिक्खित्ता किन्हा किन्होभासा वणसंडवण्णओ भाणियव्वो जात्र बहवे वाणमंतरा देवा य देवीओ य
jainelibrary.org
Page #444
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ २२० ॥
Jain Education in
आसयंति सति चिति णिसीदंति तुयहंति रमंति ललंति की लंति मोहंति पुरापोराणाणं सुचिणाणं सुपरिक्ताणं सुभाणं कस्माणं कडाणं कल्लाणं फलवित्तिविसेसं पचणुभवमाणा विहरंति ॥ तेसि णं वणसंडाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं पासायवडिंसगा पण्णत्ता, ते णं पा सायडिंगा बावट्ठि जोयणाई अद्धजोयणं च उहुं उच्चत्तेणं एकतीसं जोयणाई कोसं च आयामविक्खंभेणं अवभुग्गतमूसिया तहेव जाव अंतो बहुसमरमणिज्जा भूमिभागा पण्णत्ता उल्लोया परमभत्तिचित्ता भाणियव्वा, तेसि णं पासायवडेंसगाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं सीहासणा पण्णत्ता वण्णावासो सपरिवारा, तेसि णं पासायवर्डिसगाणं उष्पिं बहवे अट्ठट्ठमंगलगा झया छत्तातिछता ॥ तत्थ णं चत्तारि देवा महिड्डीया जाव पलिओवमद्वितीया परिवसंति, तंजहा - असोए सत्तवण्णे चंपए चूते ॥ तत्थ णं ते साणं साणं वणसंडाणं साणं साणं पासायवडेंसयाणं साणं साणं सामाणियाणं साणं साणं अग्गमहिसीणं साणं साणं परिसाणं साणं साणं आयरक्खदेवाणं आहेवचं जाव विहरति । विजयाए णं रायहाणीए अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते जाव पंचवण्णेहिं मणीहिं उवसोभिए तणसद्दविणे जाव देवा य देवीओ य आसयति जाव विहरति । तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं एगे महं ओवरियालेणे पण्णत्ते बारस जोयणसयाई आयामक्क्खिंभेणं तिन्नि जोयणसहस्साइं
३ प्रतिपत्तौ
मनुष्या० वनपण्डा
धि०
उद्देशः २
सू० १३६
॥ २२० ॥
w.jainelibrary.org
Page #445
--------------------------------------------------------------------------
________________
सत्त य पंचाणउते जोयणसते किंचिविसेसाहिए परिक्खेवेणं अद्धकोसं बाहल्लेणं सव्वजंत्रूणतामतेणं अच्छे जाव पडिरूवे ॥ से णं एगाए पउमवरवेइयाए एगेणं वणसंडेणं सव्वतो समंता संपरिक्खित्ते पउमवरवेतियाए वण्णओ वणसंडवण्णओ जाव विहरंति, से णं वणसंडे देसूणाई दो जोयणाई चक्कवालविक्खंभेणं ओवारियालयणसमपरिक्वेवेणं ॥ तस्स णं ओवारियालयणस्स चउद्दिसिं चत्तारितिसोवाणपडिरूवगा पण्णत्ता, वण्णओ, तेसि णं तिसोवाणपडिरूवगाणं पुरतो पत्तेयं पत्तेयं तोरणा पण्णत्ता छत्तातिछत्ता ॥ तस्स णं उवारियालयणस्स उप्पिं बहुसमरमणिज्जे भूमिभागे पण्णत्ते जाव मणीहिं उवसोभिते मणिवण्णओ, गंधरसफासो, तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं एगे महं मूलपासायवडिंसए पण्णत्ते, से णं पासायवडिंसए यावडिं जोयणाई अद्धजोयणं च उडू उच्चत्तेणं एकतीसं जोयणाई कोसं च आयामविक्खंभेणं अन्भुग्गयमूसियप्पहसिते तहेव तस्स णं पासायवडिंसगस्स अंतो बहुसमरमणिजे भूमिभागे पण्णत्ते जाव मणिफासे उल्लोए ॥ तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभागे एत्थ णं एगा महं मणिपेढिया पन्नत्ता, सा च एगं जोयणमायामविक्खंभेणं अद्धजोयणं बाहल्लेणं सव्वमणिमई अच्छा सण्हा ॥ तीसे णं मणिपेढियाए उवरि एगे महं सीहासणे पन्नत्ते, एवं सीहासणवणओ सपरिवारो, तस्स णं पासायवडिंसगस्स उप्पिं बहवे अट्ठमंग
Join Education
For Private
Personal Use Only
Page #446
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
३ प्रतिपत्ती मनुष्या० वनपण्डा
धि
॥२२१॥
उद्देशः२ सू०१३६
ॐॐॐॐ-27
लगा झया छत्तातिछत्ता ॥ से णं पासायवडिंसए अण्णेहिं चरहिं तदद्धचत्तप्पमाणमेत्तेहिं पासायवडिसएहिं सव्वतो समंता संपरिक्खित्ते, ते णं पासायवडिंसगा एकतीसं जोयणाई कोसं च उडूं उच्चत्तेणं अद्धसोलसजोयणाई अद्धकोसं च आयामविक्खंभेणं अब्भुग्गत तहेव, तेमि गं पासायवडिंसयाणं अंतो बहुसमरमणिजा भूमिभागा उल्लोया ॥तेसि णं बहुसमरमणिजाणं भमिभागाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं सीहासणं पण्णत्तं, वण्णओ, तेसिं परिवारभूता भासणा पण्णत्ता, तेसि णं अट्ठमंगलगा झया छत्तातिछत्ता ॥ ते णं पासायवडिंसका अण्णेहिं चाहिं चरहिं तदछुच्चत्तप्पमाणमेत्तेहिं पासायवडेंसएहिं सव्वतो समंता संपरिक्खित्ता ॥ ते णं पासायवडेंसका अद्वसोलसजोयणाई अद्धकोसं च उट्टे उच्चत्तेणं देसूणाई अढ जोयणाई आयामविक्खंभेणं अब्भुग्गय तहेव, तेसि णं पासायवडेंसगाणं अंतो बहुसमरमणिज्जा भूमिभागा उल्लोया, तेसि णं बहुसमरमणिज्जाणं भूमिभागाणं बहमज्झदेसभाए पत्तेयं पत्तेयं पउमासणा पनत्ता, तेसि णं पासायाणं अट्ठमंगलगा झया छत्तातिछत्ता ॥ ते णं पासायवडेंसगा अण्णेहिं चउहिं तदद्धच्चत्तप्पमाणमेत्तेहिं पासायव.सएहिं सव्वतो समंता संपरिक्खित्ता ॥ ते णं पासायवडेंसका देसूणाई अट्ट जोयणाई उडू उच्चत्तेणं देसूणाई चत्तारि जोयणाई आयामविक्खंभेणं अभुग्गत भूमिभागा उल्लोया भदासणाई उवरि मंगलगा झया छत्तातिछत्ता, ते णं पासायव
॥२२१॥
For Private Personal Use Only
Jan Education in
Jainelibrary.org
Page #447
--------------------------------------------------------------------------
________________
डिंसगा अण्णेहिं चउहिं तद चत्तप्पमाणमेत्तेहिं पासायवडिसएहिं सव्वतो समंता संपरिक्खित्ता । तेणं पासायवडिंसगा देमूणाई चत्तारि जोयणाई उडू उच्चत्तेणं देसूणाई दो जोयणाई आयामविक्खंभेण अन्भुग्गयमूसिय० भूमिभागा उल्लोया पउमासणाई उवरिं मंगलगा झया
छत्ताइच्छत्ता ॥ (सू०१३६) 'विजयाए णं रायहाणीए' इत्यादि, विजयाया राजधान्या: 'चउदिसिमिति चतस्रो दिश: समाहृताश्चतुर्दिक तस्मिन् चतुदिशि-चतसृषु दिक्षु पञ्च पञ्च योजनशतानि 'अबाहाए' इति बाधनं बाधा-आक्रमणं तस्यामबाधायां कृत्वेति गम्यते, अपान्त|रालेषु मुक्त्वेति भावः, चत्वारो वनखण्डाः प्रज्ञप्ताः, 'तद्यथे'त्यादि, तानेव वनपण्डान नामतो दिग्भेदतश्च दर्शयति, अशोकवृक्षप्रधान वनमशोकवनम् , एवं सप्तपर्णवनं चम्पकवनं चूतवनमपि भावनीयं, 'पुट्वेण असोगवण'मित्यादिरूपा गाथा पाठसिद्धा (अत्र तु न)॥'ते णं वणसंडा' इत्यादि, ते वनखण्डा: सातिरेकाणि द्वादश योजनसहस्राण्यायामेन पञ्च योजनशतानि विष्कम्भेन प्रत्येकं प्रज्ञप्ता: प्रत्येक प्राकारपरिक्षिप्ताः, पुनः कथम्भूतास्ते वनषण्डा: ? इत्यादि पद्मवरवेदिकाबहिर्वनपण्डवत्तावविशेषेण वक्तव्यं यावत् 'तत्य णं बहवे वाणमंतरा देवा य देवीओ य आसयंति जाव विहरंति' । 'तेसि णमित्यादि, तेषां वनषण्डानां बहुमध्यदेशभागे प्रत्येक प्रासादावतंसकाः प्रज्ञप्ताः, ते च प्रासादावतंसका द्वाषष्टियोजनान्यद्धयोजनं चोर्द्धमुच्चैस्त्वेन एकत्रिंशतं योजनानि क्रोशं च विष्कम्भेन 'अब्भुर गयमूसियपहसियाविव' इत्यादि प्रासादावतंसकानां वर्णनं निरवशेष तावद्वक्तव्यं यावत्तत्र प्रत्येक सिंहासनं सपरिवार । 'तत्थ ण'
मित्यादि, तेषु वनषण्डेषु प्रत्येकमेकैकदेवभावेन चत्वारो देवा महद्धिका यावत् 'महज्जुइया महाबला महायसा महासोक्खा महाणु
Jain Education
For Private Personal Use Only
Www.jainelibrary.org
Page #448
--------------------------------------------------------------------------
________________
३ प्रतिपत्ती | मनुष्या० | वनपण्डा .
| धि०
उद्देशः २ सू० १३६
श्रीजीवा
भावा' इतिपरिग्रहः पल्योपमस्थितिका: परिवसन्ति, तद्यथा-'असोए' इत्यादि, अशोकवनेऽशोकः सप्तपर्णवने सप्तपर्णः चम्पकवने | जीवाभि० चम्पक: चूतवने चूतः ॥ 'तेसि ण'मि(तत्थ णं ते इ) त्यादि, ते अशोकादयो देवास्तस्य बनखण्डस्य स्वस्य प्रासादावतंसकस्य, सूत्रे मलयगि
बहुवचनं प्राकृतत्वात् , प्राकृते हि वचनव्यत्ययो भवतीति, स्वेषां तेषां सामानिकसहस्राणां स्वासां स्वासामग्रमहिपीणां सपरिवाराणां स्वासां रीयावृत्तिः
स्वासां पर्षदां स्वेषां स्वेषामनीकानां (अनीकाधिपतीनां) स्वेषां स्वेषामामरक्षकाणाम् 'आहेवच्चं पोरेवञ्चमित्यादि प्राग्वत् ॥ 'विजयाए ण'
मित्यादि, विजयाया राजधान्या अन्तर्बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तस्य से जहानामए आलिंगपुक्खरेइ वा' इत्यादि वर्णनं प्राग्वत् ॥२२२॥ ४ निरवशेषं तावद्वक्तव्यं यावन्मणीनां स्पर्शः, तस्य च बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे, अत्र महद् एकमुपकारिका
लयनं प्रज्ञप्त, राजधानीस्वामिसत्कप्रासादावतंसकादीन उपकरोति-उपष्टभ्नातीत्युपकारिका-राजधानीस्वामिसत्कप्रासादावतंसकादीनां | पीठिका, अन्यत्र त्वियमुपकार्योपकारकेति प्रसिद्धा, उक्तञ्च-“गृहस्थानं स्मृतं राज्ञामुपकार्योपकारका” इति, उपकारिकालयनमिव उपकारिकालयनं तद् द्वादश योजनशतानि 'आयामविष्कम्भेन' आयामविष्कम्भाभ्यां, त्रीणि योजनसहस्राणि सप्त योजनशतानि पञ्चनवतानि-पञ्चनवत्यधिकानि किञ्चिद्विशेषाधिकानि परिक्षेपेण प्रज्ञप्तानि, परिक्षेपपरिमाणं चेदं प्रागुक्तकरणवशात्स्वयमानेतव्यम् , अर्द्धकोश-धनुःसहस्रपरिमाणं बाहल्येन 'सव्वजंबूणयामए' इति सर्वात्मना जाम्बूनदमयम् , 'अच्छे' इत्यादि विशेषणजातं प्राग्वत् ॥ 'से ण'मित्यादि, 'तद्' उपकारिकालयनम् एकया पद्मवरवेदिकया तत्पृष्ठभाविन्या एकेन च वनपण्डेन 'सर्वतः' सर्वासु दिनु |'समन्ततः' सामस्त्येन संपरिक्षिप्तं, पद्मवरवेदिकावर्णको वनषण्डवर्णकः प्राग्वन्निरवशेषो वक्तव्यो यावत् 'तत्थ बहवे वाणमंतरा देवा | य देवीओ य आसयंति सयंति जाव विहरंति' इति ॥ 'तस्स ण'मित्यादि, तस्य उपकारिकालयनस्य 'चउदिसिंति चतुर्दिशि चतसृषु
॥ २२२॥
Jain Education in
For Private
Personal Use Only
L
iainelibrary.org
Page #449
--------------------------------------------------------------------------
________________
CA-10
दिक्षु एकैकस्यां दिशि एकैकभावेन चत्वारि त्रिसोपानप्रतिरूपकाणि-प्रतिविशिष्टरूपाणि त्रिसोपानानि प्रज्ञप्तानि, त्रिसोपानवर्णकः पूर्ववद्वक्तव्यः, तेषां च त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येक प्रत्येकं तोरणं प्रज्ञप्तं, तेषां च तोरणानां वर्णनं प्राग्वद्वक्तव्यम् ।। 'तस्स णमित्यादि, 'तस्य' उपकारिकालयनस्य उपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, 'से जहानामए' इत्यादि भूमिभागवर्णनं प्राग्वतावद्वाच्यं यावन्मणीनां स्पर्शः, तस्य च बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेऽत्र महानेको मूलप्रासादावतंसकः प्रज्ञप्तः, स च द्वापष्टियोजनानि अर्द्ध च योजनमूर्द्धमुच्चैस्त्वेन, एकत्रिंशतं योजनानि क्रोशं चायामविष्कम्भाभ्याम् , 'अब्भुग्गयमूसियपहसियाविवेत्यादि, तस्य वर्णनं मध्येभूमिभागवर्णनं सिंहासनवर्णनं शेषाणि च भद्रासनानि तत्परिवारभूतानि विजयद्वारबहिःस्थितप्रासाद-13 |वद्भावनीयानि ।। 'तस्स ण'मित्यादि, तस्य मूलप्रासादावतंसकस्य बहुमध्यदेशभागेऽत्र महती एका मणिपीठिका प्रज्ञप्ता, सा चैक योजनमायामविष्कम्भाभ्यामर्द्धयोजन बाहल्येन 'सव्यमणिमयी' इति सर्वात्मना मणिमयी 'अच्छा सण्हा' इत्यादि विशेषणकदम्बकं प्राग्वत् ॥ 'तीसे ण'मित्यादि, तम्या मणिपीठिकाया उपरि अत्र महदेकं सिंहासनं प्रज्ञप्तं, तस्य च सिंहासनस्य परिवारभूतानि | शेषाणि भद्रासनानि प्राग्वद्वक्तव्यानि ॥ 'से ण'मित्यादि, स च मूलप्रासादावतंसकोऽन्यैश्चतुर्भिर्मूलप्रासादावतंसकैस्तदोञ्चत्वप्रमाण
मात्रै:-मूलप्रासादावतंसकार्बोच्चत्वप्रमाणैः सर्वतः समन्तात्संपरिक्षितः, तदोश्चत्वप्रमाणमेव दर्शयति-एकत्रिंशतं योजनानि क्रोशं चैकXमूर्द्धमुच्चैस्त्वेन, पञ्चदश योजनानि अर्द्धतृतीयांश्च क्रोशान आयामविष्कम्भाभ्यां, तेषामपि 'अब्भुग्गयमूसियपहसियाविवे'त्यादि स्वरू
कापवर्णनं मध्येभूमिभागवर्णनमुल्लोकवर्णनं च प्राग्वत् ।। 'तेसि णमित्यादि, तेषां प्रासादावतंसकानां बहुमध्यदेशभागे प्रत्येक प्रत्येक पी०च०३८
मासिंहासनं प्रज्ञप्तं, तेषां च सिंहासनानां वर्णनं प्राग्वन , नवरमन सिंहासनानां शेपाणि परिवारभूतानि न वक्तव्यानि ।। 'ते णं पासा
en Education in
For Private
Personal Use Only
Ulainelibrary.org
CU
Page #450
--------------------------------------------------------------------------
________________
श्रीजीवा- यवडेंसया' इत्यादि, ते प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैस्तदोच्चत्वप्रमाणमात्रै:-मूलप्रासादावतंसकपरिवारभूतप्रासादाव-६३ प्रतिपत्ती जीवाभि० * तंसकार्दोच्चत्वप्रमाणमात्रैर्मूलप्रासादापेक्षया चतुर्भागमात्रप्रमाणैरित्यर्थः सर्वतः समन्तात्संपरिक्षिप्ताः, तदोच्चत्वप्रमाणमेव दर्शयति मनुष्या० मलयगि- 61-'ते ण'मित्यादि, ते प्रासादावतंसका: पञ्चदश योजनानि अर्द्धतृतीयांश्च क्रोशान ऊर्द्ध मुच्चस्त्वेन देशोनानि अष्टौ योजनानि आया- सभावर्णनं रीयावृत्तिः दामविष्कम्भाभ्यां, सूत्रे च 'आयामविक्खंभेणंति एकवचनं समाहारविवक्षणात , एवमन्यत्रापि भावनीयम् , एतेषामपि 'अब्भुग्गयमू- उद्देशः२
सिये'त्यादि स्वरूपवर्णनं मध्येभूमिभागवर्णनमुल्लोकवर्णनं सिंहासनवर्णनं च प्राग्वत् केवलमत्रापि सिंहासनमपरिवारं वक्तव्यम् ॥ सू० १३६ ॥२२३॥
हाते ण'मित्यादि, तेऽपि प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादांवतंसकैतोचप्रमाणमात्रै:-अनन्तरोक्तप्रासादावतंसका॰चत्वप्रमाणेदार्मूलप्रासादापेक्षयाऽष्टभागमात्रप्रमाणैरित्यर्थः सर्वतः समन्तात्संपरिक्षिप्ताः, तदेव तदोच्चत्वप्रमाणमात्रमुपदर्शयति-ते ण'मित्यादि,
ते प्रासादावतंसका देशोनानि अष्टौ योजनानि ऊर्द्धमुच्चस्त्वेन देशोनानि चत्वारि योजनान्यायामविष्कम्भाभ्यां तेपामपि 'अन्भग्गयमसियपहसियाविवेत्यादि स्वरूपादिवर्णनमनन्तरप्रासादावतंसकवत् ।। (एतयोः सूत्रयोर्मूलपाठो न दृश्यते) ते ण'मित्यादि, तेऽपि च प्रासादादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैतदोच्चत्वप्रमाणमात्रै:-अनन्तरोक्तप्रासादावतंसकार्दोच्चत्वप्रमाणमात्रैर्मूलप्रासादावतंसकापेक्षया
पापोडशभागप्रमाणमात्रै रित्यर्थः सर्वतः समन्तत: संपरिक्षिताः, तदोच्चत्वप्रमाणमेव दर्शयति-ते ण'मित्यादि, ते प्रासादावतंसका 18 देशोनानि चत्वारि योजनान्यूद्धमुच्चस्त्वेन देशोने द्वे योजने आयामविष्कम्भाभ्यां, तेपामपि स्वरूपवर्णनं मध्येभूमिभागवर्णनमुल्लोक
वर्णनं सिंहासनवर्णनं च परिवारवर्जितं प्राग्वत् , तदेवं चतस्रः प्रासादावतंसकपरिपाट्यो भवन्ति, कचित्तिन एव दृश्यन्ते न ॥२२३॥ चतुर्थी ।
Jain Education in
For Private Personal Use Only
d.jainelibrary.org
Page #451
--------------------------------------------------------------------------
________________
-
--
-
-
-new
R-LR-C
-
तस्स णं मूलपासायवडेंसगस्स उत्तरपुरथिमे णं एत्थ णं विजयस्स देवस्स सभा सुधम्मा पण्णत्ता अद्धत्तेरसजोयणाई आयामेणं छ सक्कोसाई जोयणाई विक्खंभेणं णव जोयणाई उई उच्चतेणं, अणेगखंभसतसंनिविद्या अब्भुग्गयसुकयवइरवेदिया तोरणवररतियसालभंजिया सुसिलिट्टविसिट्ठलट्ठसंठियपसत्यवेलियविमलखंभा णाणामणिकणगरयणखइयउजलबहुसमसुविभत्तचित्त(णिचिय)रमणिकुहिमतला ईहामियउसभतुरगणरमगरविहगवालगकिण्णररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता थंभुग्गयवइरवेइयापरिगयाभिरामा विजाहरजमलजुयलजंतजुत्ताविव अचिसहस्तमालणीया रूवगसहस्सकलिया भिसमाणी भिभिसमाणी चक्खुलोयणलेसा सुहफासा सस्सिरीयरूवा कंचणमणिरयणथूभियागा नाणाबिहपंचवण्णघंटापडागपडिमंडितग्गसिहरा धवला मिरीइकवचं विणिम्भुयंती लाउल्लोइयमहिया गोसीससरसरत्तचंदणदद्दरदिन्नपंचंगुलितला उवचियचंदणकलसा चंदणघडसुकयतोरणपडिदुवारदेसभागा आसत्तोसत्तविउलवद्वग्घारियमल्लदामकलावा पंचवण्णसरससुरभि कपुप्फपुंजोवयारकलिता कालागुरुपवरकुंदुरुक्कतुरुकधूवमघमतगंधुद्धयाभिरामा सुगंधवरगंधिया गंधवद्विभूया अच्छरगणसंघसंविकिना दिव्वतुडियमधुरसहसंपणाइया सुरम्मा सव्वरयणामती अच्छा जाव पडिरूवा ॥ तीसे णं सोहम्माए सभाए तिदिसिं तओ दारा पण्णत्ता ॥ ते णं दारा पत्तेयं पत्तेयं
SC-
--
--
-
-
%
Join Education in
mainelibrary.org
Page #452
--------------------------------------------------------------------------
________________
-
श्रीजीवाजीवाभि मलयगिरीयावृत्तिः
mere
३ प्रतिपत्तो | मनुष्या० सभावर्णनं उद्देशः २ सू० १३७
naane
॥२२४॥
दो दो जोयणाई उखु उच्चत्तणं एग जोयगं विक्खंभेणं तावइयं चेव पवेसेणं सेया वरकणगथूभियागा जाव वणभालादारवाओ ॥ तेसिणं दाराणं पुरओ मुहमंडया पण्णता, ते णं मुहमंडवा
अद्धतेरसजोयणाई आयामेणं छजोषणाई सक्कोसाइं विक्खं भेणं साइरेगाई दो जोयणाई उड्डे . उच्चत्तेणं मुहमंडवा अणेगखभसयसंनिविद्या जाव उल्लोया भूमिभागवण्णओ॥ तेसि णं मुहर्मडवाणं उवरि पत्तेयं पत्तेयं अलंगला पण्णत्ता सोत्थिय जाच मच्छ०॥ तेसि णं मुहमंडवाणं पुरओ पत्तेयं पत्तेयं पेच्छाघरमंडवा पण्णता, ते णं पेच्छाघरमंडवा अद्धतेरसजोयणाई आयामेणं जाव दो जोयणाई उई उच्चत्तेणं जाव मणिकालो॥तेसिणं बहुमज्झदेसभाए पतेयं पत्तेयं वइरामयअक्वाडगा पण्णत्ता, तेसि णं पहरामयाणं अक्वाडगाणं बहुमज्झदेसभाए पत्तेयं २ मणिपीढिया पण्णत्ता, ताओ णं मणिपीडियाओ जोयणमेगं आयामविखंभेणं अद्वजोयणं बाहल्लेणं सब्वमणिमईओ अच्छाओ जाव पडिरूवाओ॥ तासि मणिपीढियाणं उम्पि पत्तेयं पत्तेयं सीहासणा पण्णत्ता, सीहासणवणओ जाव दामा परिवारो।तेसिणं पेच्छाघरमंडवाणं उपि अट्ठमंगलगा झया छत्तातिछत्ता॥तेसिणं पेच्छाघरमंडवाणं पुरतो तिदिसि तओ मणिपेढियाओ पं० ताओ णं मणिपेढियाओदो जोयणाई आयामविक्खंभेणं जोयणं बाहल्लेणं सबमणिमतीओ अच्छाओजाव पडिरूवाओ॥ तासि णं मणिपेढियाणं उप्पि पत्तेयं पत्तेयं चेइयथूभा पण्णत्ता, ते णं चेइयथूभा
॥२२४॥
Jain Education Inte
For Private & Personel Use Only
ainelibrary.org
Page #453
--------------------------------------------------------------------------
________________
दो जोयणाई आयामविक्खंभेणं सातिरेगाई दो जोयणाई उडे उच्चत्तेणं सेया संखंककुंददगरयामयमहितफेणपुंजसण्णिकासा सव्वरयणामया अच्छा जाव पडिरूवा ॥ तेसि णं चेइयथूभाणं उप्पि अट्ठ मंगलगा बहुकिण्हचामरझया पण्णत्ता छत्तातिछत्ता ॥ तेसि णं चेतियथूभाणं चउद्दिसिं पत्तेयं पत्तेयं चत्तारि मणिपेढियाओ प०, ताओ णं मणिपेढियाओ जोयणं आयामविक्खंभेणं अद्धजोयणं बाहल्लेणं सब्वमणिमईओ ॥ तासि णं मणिपीढियाणं उपि पत्तेयं पत्तेयं चत्तारि जिणपडिमाओ जिणुस्सेहपमाणमेत्ताओ पलियंकणिसण्णाओ थूभाभिमुहीओ सन्निविट्ठाओ चिट्ठति, तंजहा-उसभा वद्धमाणा चंदाणणा वारिसेणा ॥ तेसि णं चेतियथूभाणं पुरतो तिदिसिं पत्तेयं पत्तेयं मणिपेढियाओ पन्नत्ताओ, ताओ णं मणिपेढियाओ दो दो जोयणाई आयामविक्खंभेणं जोयणं बाहल्लेणं सव्वमणिमईओ अच्छाओ लण्हाओ सहाओ घट्टाओ महाओ णिप्पंकाओणीरयाओ जाव पडिरूवाओ । तासि णं मणिपेढियाणं उप्पिं पत्तेयं पत्तेयं चेइयरुक्खा पण्णत्ता, ते णं चेतियरुक्खा अट्ठजोयणाई उडे उच्चत्तेणं अद्धजोयणं उव्वेहेणं दो जोयणाई खंधी अद्जोयणं विक्खंभेणं छजोयणाई विडिमा बहुमज्झदेसभाए अट्ठजोयणाई आयामविक्खंभेणं साइरेगाइं अट्ठजोयणाई सव्वग्गेणं पण्णत्ताई। तेसि णं चेइयरुक्खाणं अयमेतारूवे वण्णावासे पण्णत्ते, तंजहा-बहरामया मूला रययमुपतिहिता विडिमा रिहामयविपुल
in Educatan in
For Private Personal use only
ainelibrary.org
Page #454
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
।। २२५ ।।
Jain Education Inte
कंद वेरुलिरुतिलखंधा सुजातरूवपढमगंविसालसाली नाणामणिरयणविविधसाहप्पसाहवे रुलियत्ततवणिजपत्तवेदा जंबूणयरत्तमउयसुकुमाल पवालपल्लव सोमंत वरंकुरग्गसिहरा विचित्तमणिरयणसुरभिकुसुमफलभरणमियसाला सच्छाया सप्पभा समिरीया सउज्जोया अमयरससमरसफला अधियं णयणमणणिव्युतिकरा पासातीया दरिसणिज्जा अभिरुवा पडिरूवा ॥ ते i arrear अन्नेहिं बहहिं तिलयलवयछत्तोवगसिरीस सत्तयन्नदद्दिवन्नलोद्धधवचंदणनीवकुडयकयंबपणसतालतमालपियालपियंगुपारावयरायरुस्व नंदिर खेहिं सव्वओ समता संपरिकित्ता || ते णं तिलया जाव नंदिरुक्खा मूलवंतो कन्दमंतो जाव सुरम्मा || ते णं तिलया जाव नंदिरुक्खा अन्नेहिं बहिं पउमलयाहिं जाव सामलयाहिं सव्वतो समंता संपरिक्खित्ता, ताओ णं मलयाओ जाव सामलयाओ निच्चं कुसुमियाओ जाव पडिवाओ ॥ तेसि णं चेfararaणं उप बहवे अट्टमंगलगा झया छत्तातिछत्ता ॥ तेसि णं चेइयरुक्खाणं पुरतो तिदिसिं तओ मणिपेढियाओ पण्णत्ताओ, ताओ णं मणिपेढियाओ जोयणं आयामविक्खंभेणं अद्धजोयण बाहल्लेणं सव्वमणिमतीओ अच्छा जाव पडिरूवाओ ॥ तासि णं मणिपेढियाणं उपि पत्तेयं पत्तेयं माहिंदझया अद्धट्टमाहं जोयणाई उ उच्चत्तेणं अद्धको उच्णं अद्धकोसं विriभेणं वइरामयबद्दल संठिय सुसिलिट्ठपरिघट्टमहसुपतिट्ठिता विसिहा अणेगवरपंचच
३ प्रतिपत्तौ
मनुष्या० सभावर्णनं उद्देशः २
सू० १३७
।। २२५ ।।
jainelibrary.org
Page #455
--------------------------------------------------------------------------
________________
पणकुडभीसहस्सपरिमंडियाभिरामा वाउद्धयविजयवेजयंतीपडागा छत्तातिछत्तकलिया तुंगा गगणतलमभिलंघमाणसिहरा पासादीया जाव पडिरूवा ॥ तेसि णं महिंदज्झयाणं उपिं अट्ठदृमंगलगा झया छत्तातिछत्ता ॥ तेसि णं महिं दज्झयाणं पुरतो तिदिसिं तओ णंदाओ पुक्खरिणीओ पं० ताओ णं पुक्खरिणीओ अद्धतेरसजोयणाई आयामेणं सकोसाइं छ जोयणाई विक्खंभेणं दसजोयणाई उव्वेहेणं अच्छाओ सहाओ पुक्खरिणीवण्णओ पत्तेयं पत्तेयं पउमवरवेइयापरिक्खित्ताओ पत्तेयं पत्तेयं वणसंडपरिक्खित्ताओ वण्णओ जाव पडिरूवाओ ॥ तेसि णं पुक्खरिणीणं पत्तेयं २ तिदिसिं तिसोवाणपडिरूवगा पं०, तेसि णं तिसोवाणपडिरूवगाणं वण्ण
ओ, तोरणा भाणियब्वा, जाव छत्तातिच्छत्ता सभाए णं सुहम्माए छ मणोगुलिसाहस्सीओ पपणत्ताओ, तंजहा-पुरस्थिमे णं दो साहस्सीओ पचत्थिमेणं दो साहस्सीओ दाहिणेणं एगसाहस्सी उत्तरेणं एगा साहस्सी, तासु णं मणोगुलियासु बहवे सुवण्णरुप्पामया फलगा पण्णत्ता, तेसु णं सुवण्णरुप्पामएसु फलगेसु वहवे वइरामया णागदंतगा पण्णत्ता, तेसु णं वइरामएसु नागदंतएसु बहवे किण्हसुत्तवद्द्वग्घारितमल्लदामकलावा जाव सुक्किलवावग्धारितमल्लदामकलावा, ते णं दामा तवणिजलंबूसगा जाव चिट्ठति ॥ सभाए णं मुहम्माए छगोमाणसीसाहस्सीओ पण्णत्ताओ तंजहा-पुरत्थिमेणं दो साहस्सीओ, एवं पचत्थिमेणवि दाहिणेणं सहस्सं एवं
-
Jain Education indin
For Private Personal Use Only
jainelibrary.org
Page #456
--------------------------------------------------------------------------
________________
श्रीजीवा
जीवाभि मलयगिरीयावृत्तिः
॥२२६॥
उत्तरेणवि, तासु णं गोमाणसीसु बहवे सुवण्णरुप्पमया फलगा पं० जाव तेसु णं वइरामएसु
प्रतिपत्तो नागदंतएमु बहवे रयतामया सिक्कता पण्णत्ता, तेसु णं रयतामएसु सिक्कएसु बहवे वेरुलि
| मनुष्या० यामईओ धूवघडिताओ पण्णत्ताओ, ताओ णं धूवघडियाओ कालागुरुपवरकुंदरुकतुक जाव
सभावणेन घाणमणणिव्वुइकरेणं गंधणं सव्वतो समंता आपूरेमाणीओ चिट्ठति। सभाए णं सुधम्माए अंतो उद्देशः२ बहुसमरमणिजे भूमिभागे पण्णत्ते जाव मणीणं फासो उल्लोया पउमलयभत्तिचित्ता जाव सव्व
सू०१३७ तवणिजमए अच्छे जाव पडिरूवे ॥ (सू० १३७) 'तस्स ण'मित्यादि, तस्य मूलप्रासादावतंसकस्य 'उत्तरपूर्वस्याम्' ईशानकोण इत्यर्थः, अत्र' एतस्मिन भागे विजयस्य देवस्य योग्या सभा सुधर्मा नाम विशिष्टच्छन्दकोपेता साऽर्द्धत्रयोदशयोजनान्यायामेन पट् सक्रोशानि योजनानि विष्कम्भेन नव योजनानि ऊर्दू मुच्चेस्त्वेन 'अणेगे'त्यादि अनेकेषु स्तम्भशतेषु सन्निविष्ठा अनेकस्तंभशतसन्निविष्टा 'अब्भुग्गयसुकयवरवेइया तोरणवररइयसालभंजिया सुसिलिडविसिडलहसंठियपसत्थवेरुलियविमलखंभा' अभ्युद्गता-अतिरमणीयतया द्रष्टणां प्रत्यभिमुखमुत्-प्राबल्येन स्थिता सुकृतेव | सुकृता निपुणशिल्पिरचितेवेति भावः, अभ्युद्गता चासौ सुकृता च अभ्युद्गतसुकृता वनवेदिका-द्वारमुण्डकोपरि वरत्नमयी वेदिका तोरणं
चाभ्युद्गतसुकृतं यत्र सा तथा, तथा वराभिः-प्रधानाभिः रचिताभि:-विरचिताभिः रतिदाभिर्वा सालभलिकाभिः सुश्लिष्टा--संबद्धा | विशिष्ट-प्रधानं लष्टं-मनोज्ञं संस्थितं-संस्थानं येषां ते विशिष्टलष्टसंस्थिताः प्रशस्ता:-प्रशंसास्पदीभूता वैडूर्यस्तम्भाः-वैडूर्यरत्नमयाः ix॥२२६॥ स्तम्भा नस्यां सा वररचितशालभजिकासुश्लिष्टविशिष्टलष्टसंस्थितप्रशस्तवैडूर्यस्तम्भा, ततः पूर्वपदेन कर्मधारयः, तथा नानामणिकन
Jain Education ido
For Private
Personel Use Only
M
ainelibrary.org
Page #457
--------------------------------------------------------------------------
________________
% ACOCOCCACANCCCC
४ करत्नानि खचितानि यत्र स नानामणिकनकरत्नखचितः, निष्ठान्तस्य परनिपातो भार्यादिदर्शनात् , नानामणिकनकरत्नखचितः उ--
ज्वलो-निर्मलो बहुसम:-अत्यन्तसमः सुविभक्तो निचितो-निबिडो रमणीयश्च भूमिभागो यस्यां सा नानामणिकनकरत्नखचितोज्ज्वबलबहुसमसुविभक्त (निचितरमणीय) भूमिभागा ईहामिगउसहतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुञ्जरवणलयपउमलयभत्ति
चित्ता' इति तथा स्तम्भोद्गतया-स्तम्भोपरिवर्त्तिन्या वज्रवेदिकया-वत्ररत्नमय्या वेदिकया परिगता सती याऽभिरामा स्तम्भोद्गतवनवेदिकापरिगताभिरामा 'विजाहरजमलजुगलजंतजुत्ताविव अच्चिसहस्समालणीया रूवगसहस्सकलिया भिसमाणा भिभिसमाणा
चक्खुल्लोयणलेसा सुहफासा सस्सिरीयरूवा' इति प्राग्वत् 'कंचणमणिरयणथूभियागा' इति काञ्चनमणिरत्नानां स्तूपिका-शिखरं यस्याः ४ सा काञ्चनमणिरत्नस्तूपिकाका 'नाणाविहपंचवण्णघंटापडागपरिमंडियग्गसिहरा' नानाविधाभि:-नानाप्रकाराभिः पञ्चवर्णाभिर्घण्टाभिः |
पताकाभिश्च परि-सामस्त्येन मण्डितमनशिखरं यस्याः सा नानाविधपञ्चवर्णघण्टापताकापरिमण्डिताग्रशिखरा 'धवला' श्वेता मरीचिकवचं-किरणजालपरिक्षेपं विनिर्मुञ्चन्ती 'लाउल्लोइयमहिया' इति लाइयं नाम यद् भूमेोमयादिना उपलेपनम् उल्लोइयं-कुड्यानां मालस्य च सेटिकादिभिः संमृष्टीकरणं लाउल्लोइयं ताभ्यामिव महिता-पूजिता लाउल्लोइयम हिता, तथा गोशीर्षेण-गोशीर्षनामचन्दनेन सरसरक्तचन्दनेन दईरेण-बलेन चपेटाकारेण वा दत्ताः पञ्चाङ्गुलयस्तला-हस्तका यत्र सा गोशीर्षकसरसरक्तचन्दनददरदत्तपञ्चाङ्गुलितला, तथा उपचिता-निवेशिता बन्दनकलशा-मङ्गलकलशा यस्यां सा उपचितवन्दनकलशा 'चंदणघडसुकयतो रणपडिदुवारदेसभागा' इति चन्दनघटै:-चन्दनकलशैः सुकृतानि-सुष्टु कृतानि शोभनानीति तात्पर्यार्थः यानि तोरणानि तानि चन्दनघटसुकृतानि तोरणानि प्रतिद्वारदेशभागे यस्यां सा चन्दनघटसुकृततोरणप्रतिद्वारदेशभागा, तथा 'आसत्तोसत्तववग्धारिय
Join Education
For Private Personal Use Only
Jainelibrary.org
H
Page #458
--------------------------------------------------------------------------
________________
श्रीजीवा- मल्लदामकलावा' इति आ-अवाङ् अधोभूमौ सक्त आसक्तो भूमौ लग्न इत्यर्थः ऊद्धी सक्त उत्सक्त:-उल्लोचतले उपरिसंबद्ध इत्यर्थः, ||३ प्रतिपत्ती जीवाभि०
विपुलो-विस्तीर्णः वृत्तो-वर्तुल: 'वग्धारिय' इति प्रलम्बितो माल्यदामकलाप:-पुष्पमालासमूहो यस्यां सा आसक्तोत्सतविपुलवृत्तव- मनुष्या० मलयगि
| ग्घारितमाल्यदामकलापा, तथा पञ्चवर्णेन सरसेन-सच्छायेन सुरभिणा मुक्तेन-क्षिप्तेन पुष्पपुजलक्षणेनोपचारेण-पूजया कलिता प-13 |सभावणेनं रीयावृत्तिः
पञ्चवर्णसरससुरभिमुक्तपुष्पपुञ्जोपचारकलिता 'कालागुरुपवरकुन्दुरुक्कतुरुक्कधूवमघमतगंधुद्धयाभिरामा सुगंधवरगंधगंधिया गंधवट्टि- उद्देशः २
भूया' इति प्राग्वत् , 'अच्छरगणसंघसंविकिण्णा' इति अप्सरोगणानां सङ्घः-समुदायस्तेन सम्यग्-रमणीयतया विकीर्णा-व्याप्ता ॥२२७॥
सू० १३७ |'दिव्वतुडियसद्दसंपणादिया' इति दिव्यानां त्रुटितानां-आतोद्यानां वेणुवीणामृदङ्गादीनां ये शब्दास्तैः सम्यक-श्रोत्रमनोहारितया प्रकर्षेण नादिता-शब्दवती दिव्यत्रुटितसंप्रणादिता 'अच्छा सण्हा जाव पडिरूवा' इति प्राग्वत् ।। 'तीसे णं सभाए णमित्यादि, स|भायाः सुधर्माया: 'त्रिदिशि' तिसृषु दिक्षु एकैकस्यां दिशि एकैकद्वारभावेन त्रीणि द्वाराणि प्रज्ञप्तानि, तद्यथा-एक पूर्वस्यामेकं दक्षिणस्यामेकमुत्तरस्याम् ॥ 'ते णं दारा' इत्यादि, तानि द्वाराणि प्रत्येकं प्रत्येकं द्वे द्वे योजने ऊर्द्ध मुञ्चैस्त्वेन योजनमेकं विष्कम्भेन 'तावइयं चेवेति योजनमेकं प्रवेशेन 'सेया वरकणगथूभियागा' इत्यादि प्रागुक्तं द्वारवर्णनं तदेतावद्वक्तव्यं यावद्वनमाला इति ॥ 'तेसि ण'मित्यादि, तेषां द्वाराणां पुरतः प्रत्येकं प्रत्येकं मुखमण्डपः प्रज्ञप्तः, ते च मुखमण्डपा अर्द्धत्रयोदश योजनानि आयामेन, पड़ योजनानि सक्रोशानि विष्कम्भेन, सातिरेके द्वे योजने ऊर्द्ध मुच्चस्त्वेन, एतेषामपि 'अणेगखंभसयसन्निविट्ठा' इत्यादि वर्णनं सुधर्माया: सभाया इव निरवशेषं द्रष्टव्यं, तेषां मुखमण्डपानामुल्लोकवर्णनं बहुसमरमणीयभूमिभागवर्णनं च यावन्मणीनां स्पर्शः प्राग्वत् ॥ 'तेसि
॥२२७॥ हाण'मित्यादि, तेषां मुखमण्डपानामुपरि अष्टावष्टौ मङ्गल कानि-वस्तिकादीनि प्रज्ञप्तानि, तान्येवाह-'तंजहे'त्यादि, एतच्च विशेषणं |
Jain Education in
For Private & Personel Use Only
A
jainelibrary.org
Page #459
--------------------------------------------------------------------------
________________
Jain Education
सुधर्मासभाया अपि द्रष्टव्यम् ॥ 'तेसि ण' मित्यादि तेषां मुखमण्डपानां पुरतः प्रत्येकं २ प्रेक्षागृहमण्डपः प्रज्ञप्तः, तेऽपि च प्रेक्षागृहमण्डपा अर्द्धत्रयोदश योजनान्यायामेन, सक्रोशानि षड् योजनानि विष्कम्भेन, सातिरेके द्वे योजने ऊर्द्धमुच्चैस्त्वेन, प्रेक्षागृह मण्डपानां च भूमिभागवर्णनं पूर्ववत्तावद्वाच्यं यावन्मणीनां स्पर्शः ॥ 'तेसि ण' मित्यादि, तेषां च बहुसमरमणीयानां भूमिभागानां बहुमध्यदेश भागे प्रत्येकं प्रत्येकं वज्रमयः 'अक्षपादक : ' चतुरस्राकारः प्रज्ञप्तः तेषां चाक्षपाटकानां बहुमध्यदेशभागे प्रत्येकं प्रत्येकं मणिपीठिका: प्रचताः, ताश्च मणिपीठिका योजनमेकमायामविष्कम्भाभ्यामर्द्धयोजनं बाहुल्येन 'सव्त्रमणिमईओ' इति सर्वात्मना मणिमय्य: 'अच्छा' इत्यादि विशेषणकदम्बकं प्राग्वत् ॥ 'तासि ण'मित्यादि, तासां मणिपीठिकानामुपरि प्रत्येकं प्रत्येकं सिंहासनं प्रज्ञप्तं तेषां च सिंहासनानां वर्णनं परिवारश्च प्रायद्वक्तव्यः, तेषां च प्रेक्षागृह मण्डपानामुपरि अष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि प्रज्ञतानि, कृष्णचामरध्वजादि च प्राग्वद्वक्तव्यम् || 'तेसि ण'मित्यादि, तेषां प्रेक्षागृह मण्डपानां पुरतः प्रत्येकं प्रत्येकं मणिपीठिका: प्रज्ञताः, ताश्च मणिपीठिका: प्र त्येकं द्वे द्वे योजने आयामविष्कम्भाभ्यां योजनमेकं बाहल्येन सर्वात्मना मणिमय्य: अच्छा इत्यादि प्राग्वत् ॥ 'तासि णमित्यादि, तासां मणिपीठिकानामुपरि प्रत्येकं प्रत्येकं चैत्यस्तूपाः प्रज्ञप्ताः ते च चैत्यस्तूपाः सातिरेके द्वे योजने ऊर्द्धमुच्चैस्त्वेन द्वे योजने आया* मविष्कम्भाभ्यां शङ्खाङ्क कुन्दद करजोऽमृतमथितफेनपुञ्जसंनिकाशाः सर्वात्मना रत्नमया अच्छा ऋक्षणा इत्यादि प्राग्वत् ॥ 'तेसि ण'मित्यादि, तेषां चैत्यस्तूपानामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि प्राग्वत् ॥ 'तेसि ण' मित्यादि तेषां चैत्य* स्तूपानां प्रत्येकं प्रत्येकं 'चतुर्दिशि' चतसृषु दिक्षु एकैकस्यां दिशि एकैकमणिपीठिकाभावेन चतस्रो मणिपीठिका: प्रज्ञप्ताः, ताश्च मणिपीठिका योजनमायामविष्कम्भाभ्यामर्द्ध योजनं बाहुल्येन सर्वाना मणिमय्यः अच्छा इत्यादि प्राग्वत् ॥ 'तासि णमित्यादि,
Page #460
--------------------------------------------------------------------------
________________
श्रीजीवाजीवानि मलयगिरीयावृत्तिः
॥२२८॥
तासां मणिपीठिकानामुपरि एकैकस्या मणिपीठिकाया उपरि एकैकप्रतिमाभावेन चतस्रो जिनप्रतिमा जिनोत्सेध:-उत्कर्षत: पञ्च धनु:-15 प्रतिपत्ती शतानि जघन्यत: सप्त हस्ताः, इह तु पञ्च धनुःशतानि संभाव्यन्ते, 'पलियंकनिसन्नाओ' इति पर्यङ्कासननिषण्णाः स्तूपाभिमुख्य- मनुष्या० [स्तिष्ठन्ति, तद्यथा-ऋषभा वर्द्धमाना चन्द्रानना वारिपेणा ॥ 'तेसि णमित्यादि, तेषां चेत्यस्तूपानां पुरत: प्रत्येकं प्रत्येक मणिपीठिका:16सभावर्णन प्रज्ञप्ताः, ताश्च मणिपीठिका द्वे द्वे योजने आयामविष्कम्भाभ्यां योजनमेकं वाहल्येन सर्वात्मना मणिमय्यः अच्छा इत्यादि प्राग्वत् । उद्देशः२ तासां च मणिपीठिकानामुपरि प्रत्येक प्रत्येक चैत्यवृक्षाः प्रज्ञताः । ते चैत्यवृक्षा अष्टौ योजनान्यूर्द्धमुच्चस्त्वेन अर्द्धयोजनमुत्सेधेन उण्डत्वेन
सू०१३७ द्वे योजने उच्चस्त्वेन स्कन्धः स एवार्द्ध योजनं विष्कम्भेन यावद्वहुमध्यदेशभागे ऊर्द्ध विनिर्गता शाखा सा विडिमा सा पड़ योजनान्यूर्द्धमुच्चस्त्वेन, साऽपि चार्द्ध योजनं विष्कम्भेन, सर्वांग्रेण सातिरेकाण्यष्टौ योजनानि प्रज्ञप्तः । तेषां च चैत्यवृक्षाणामयमेतद्रपो वर्णावास: प्रज्ञप्तः, तद्यथा-'वइरामया मूला रययसुपइडिया विडिमा' वाणि-वचरत्नमयानि मूलानि येषां ते वनमूलाः, तथा रजतारजतमयी सुप्रतिष्ठिता बिडिमा-बहुमध्यदेशभागे ऊर्द्ध विनिर्गता शाखा येषां ते रजतसुप्रतिष्ठितविडिमा, तत: पूर्वपदेन कर्मधारयसमासः, 'रिडमयकंदवेरुलियरुचिरखंधी' रिष्ठमयो-रिष्ठरत्नमय: कन्दो येषां ते रिष्ठरत्नमयकन्दाः, तथा वैडूर्यो-वैडूर्यरत्नमयो रुचिरः स्कन्धो येषां ते तथा, ततः पूर्वपदेन कर्मधारयसमासः, 'सुजायवरजायरूवपढमगविसालसाला' सुजातं-मूलद्रव्यशुद्ध वरं-प्रधानं
यज्जातरूपं तदात्मका प्रथमका-मूलभूता विशाला शाला-शाखा येषां ते सुजातवरजातरूपप्रथमकविशालशाला: 'नानामणिरयणविविहै हसाहप्पसाहवेरुलियपत्ततवणिजपत्तवेंटा' नानामणिरत्नानां नानामणिरत्नामिका विविधाः शाखा: प्रशाखाश्च येषां ते तथा, वैडूर्याणि- G ॥२२८॥ वैडूर्यमयानि पत्राणि येषां ते तथा, तथा तपनीयानि-तपनीयमयानि पत्रवृन्तानि येषां ते तथा, ततः पूर्ववत्पवयपदद्वयमीलनेन कर्म
For Private Personal Use Only
CORG
Jain Education Inte l
Leldjainelibrary.org
Page #461
--------------------------------------------------------------------------
________________
जी०च० ३९
Jain Education Infa
धारयः, जाम्बूनदा-जाम्बूनदनामक सुवर्णविशेषमया रक्ता-रक्तवर्ण मृदवो - मनोज्ञाः सुकुमाराः - सुकुमारस्पर्शा ये प्रवाला - ईषदुन्मीलितपत्रभावाः पल्लवाः संजात परिपूर्णप्रथमपत्र भावरूपा वराङ्कुराः - प्रथममुद्भिद्यमाना अङ्कुरास्तान् धरन्तीति जाम्बूनदरक्तमृदुसुकुमारप्रवालपल्लवाङ्कुरधराः कचित्पाठ: 'जंबूणयरत्तमउयसुकुमालकोमलपवालपल्लवङ्कुरग्गसिहरा' तत्र जाम्बूनदानि रक्तानि मृदूनि-अकठिनानि सुकुमाराणि - अकर्कशस्पर्शानि कोमलानि - मनोज्ञानि प्रवालपल्लवाङ्कुराः - यथोदितस्वरूपा अग्रशिखराणि च येषां ते तथा, 'विचित्तमणिरयण सुरभि कुसुमफलभरेण नमियसाला' विचित्रमणिरत्नानि विचित्रमणिरत्नमयानि यानि सुरभीणि कुसुमानि फलानि च तेषां भरेण नमिता- नामं ग्राहिताः शाला:-शाखा येषां ते तथा, सती-शोभना छाया येषां ते सच्छायाः, तथा सतीशोभना प्रभा - कान्तिर्येषां ते सत्प्रभाः, सह उद्योतेन वर्त्तन्ते मणिरत्नानामुद्योतभावात् सोद्यताः, अधिकं - अतिशयेन नयनम| नोनिर्वृतिकराः, अमृतरससमरसानि फलानि येषां ते अमृतरससमकलाः 'पासाईया' इत्यादि विशेषणचतुष्टयं प्राग्वत् || 'ते णं चेइयरुक्खा' इत्यादि, ते चैत्यवृक्षा अन्यैर्बहुभिस्तिलकलवङ्गछत्रोपगशिरीप सप्तपर्णद्धिपणे लोधवचन्दननीपकुटज कदम्बपनसतालतमा लप्रियालप्रियङ्गुपारापतराजवृक्षनन्दिवृक्षैः सर्वतः समन्तात्सं परिक्षिप्ताः ॥ 'ते णं तिलगा' इत्यादि, ते तिलका यावन्नन्दिवृक्षा मूलवन्तः कन्दवन्त इत्यादि वृक्षवर्णनं प्राग्वत्तावद्वक्तव्यं यावदनेकशकटरथयानशिविकास्यन्दमानिकाप्रतिमोचनासुरम् इति । ' तिलगा' इत्यादि, ते तिलका यावन्नन्दिवृक्षा अन्याभिर्बहुभिः पद्मलताभिर्नागलताभिरशोकलताभिश्चम्पकलताभिधूतलताभिर्वनलताभिर्वासन्तिकालताभिरतिमुक्तकलताभिः कुन्दलताभिः श्यामलताभिः सर्वतः समन्तात्संपरिक्षिप्ताः, 'ताओ णं पउमलयाओ जाव सामलयाओ निचं कुसुमियाओ' इत्यादिलतावर्णनं तावद्वक्तव्यं यावत् 'पडिरूवाओं' इति, व्याख्या चास्य पूर्ववत् ॥ 'तेसि ण' मित्यादि,
jainelibrary.org
Page #462
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
॥ २२९ ॥
Jain Education Int
तेषां चैत्यवृक्षाणामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि पूर्ववत्तावद्वक्तव्यं यावद्वहवः सहस्रपत्र हस्तकाः सर्वरत्नमया यावत्प्रतिरूपका इति ॥ 'तेसि ण' मित्यादि, तेषां चैत्यवृक्षाणां पुरतः प्रत्येकं प्रत्येकं मणिपीठिका: प्रज्ञप्ताः, ताश्च मणिपीठिका योजनमायामविष्कम्भाभ्यामर्द्धयोजनं बाहल्येन सर्वात्मना मणिमय्यः, अच्छा इत्यादि प्राग्वत् ॥ 'तासि ण'मित्यादि, तासां मणिपीठिकानामुपरि प्रत्येकं प्रत्येकं महेन्द्रध्वजः प्रज्ञप्तः, ते च महेन्द्रध्वजा 'अर्द्धाष्टमानि' सार्द्धानि सप्त योजनान्यूर्द्धमुच्चैस्त्वेन, अर्द्धक्रोशं - धनुः सहस्रप्रमाणमुद्वेधेन, अर्द्धक्रोशं - धनुः सहस्रप्रमाणं 'विष्कम्भेन' विस्तारेण, 'वइरामयबद्दल संठिया सुसि लिट्ठपरिघट्टमट्ठसुपइडिया' इति वज्रमया-वज्ररत्नमयाः तथा वृत्तं वर्त्तुलं लष्टं - मनोज्ञं संस्थितं - संस्थानं येषां ते वृत्तलष्टसंस्थिताः, तथा सुलिष्टा यथा भवन्ति एवं परिघृष्टा इव खरशानया पाषाणप्रतिमेव सुलिएपरिघृष्टाः मृष्टाः सुकुमारशानया पाषाणप्रतिमेव सुप्रतिष्ठिता मनागप्यचलनात् 'अणेगवर पंचवण्णकुडभी सहस्सपरिमंडियाभिरामा' अनेकैर्वरैः - प्रधानैः पञ्चवर्णैः कुडभीसहस्रैः - लघुपताकासहस्रैः परिमण्डिताः स न्तोऽभिरामा अनेकवरपञ्चवर्णकुडभीसहस्रपरिमण्डिताभिरामा: 'वाउयविजयवेजयंतीपडागा छत्ताइछत्तकलिया तुंगा गगणतलमणुलिहंत सिहरा पासाईया जाव पडिरुवा' इति प्राग्वत् ॥ ' तेसि ण' मित्यादि तेषां महेन्द्रध्वजानामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि पूर्ववत् सर्व वक्तव्यं यावद्वहवः सहस्रपत्रकहस्तका इति ॥ ' तेसि ण' मित्यादि, तेषां महेन्द्रध्वजानां पुरतः प्रत्येकं प्रत्येकं 'नन्दा' नन्दाभिधाना पुष्करिणी प्रज्ञता, 'अर्द्धत्रयोदश' सार्द्धानि द्वादश योजनानि आयामेन, षड् योजनानि सक्रोशानि विष्कम्भेन, दश योजनान्युद्वेधेन -उण्डलेन, 'अच्छाओ सण्हाओ रययमयकूडाओ' इत्यादि वर्णनं जगत्युपरि पुष्करिणीवन्निरवशेषं वक्तव्यं यावत् 'पासाईयाओ उद्गरसेणं पन्नत्ताओ' ताश्च नन्दापुष्करिण्यः प्रत्येकं २ पद्मवश्वेदिकया प्रत्येकं २
३ प्रतिपत्तौ
मनुष्या०
सुधर्मा
सभाव०
उद्देशः २
सू० १३७
॥ २२९ ॥
jainelibrary.org
Page #463
--------------------------------------------------------------------------
________________
Jain Education
वनपण्डेन च परिक्षिताः, तासां च नन्दापुष्करिणीनां त्रिदिशि त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि तेषां च वर्णनं तोरणवर्णनं च प्राग्वत् ॥ ' सभाए णं सुहम्माए' इत्यादि, सभायां सुधर्म्मायां पड् (मनो ) गुलिकासहस्राणि प्रज्ञप्तानि तद्यथा - द्वे सहस्रे पूर्वस्यां दिशि द्वे पश्चिमायामेकं सहस्रं दक्षिणस्यामेकमुत्तरस्यामिति, एतासु च फलकनागदन्तकमाल्यदामवर्णनं प्राग्वत् ॥ ' सभाए णं सुहम्माए' इत्यादि, सभायां सुधर्मायां षड् गोमानसिकाः - शय्यारूपाः स्थानविशेषास्तासां सहस्राणि प्रज्ञप्तानि तद्यथा द्वे सहस्रे पूर्वस्यां दिशि द्वे पश्चिमायामेकं दक्षिणस्यामेकमुत्तरस्यामिति, तावपि फलकवर्णनं नागदन्तवर्णनं धूपघटिकावर्णनं च विजयद्वारवत् । 'सभाए णं सुहम्माए' इत्यादि उल्लोकवर्णनं 'सभाए णं सुहम्माए' इत्यादि भूमिभागवर्णनं च प्राग्वत् ॥
तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं एगा महं मणिपीढिया पण्णत्ता, साणं मणिपीढिया दो जोयणाई आयामविक्खंभेणं जोयणं बाहल्लेणं सव्वमणिमता ॥ तीसे णं मणिपीढियाए उपिं एत्थ णं माणवए णाम चेइयखंभे पण्णत्ते अट्टमाई जोयणाई उहुं उच्चतेणं अडकोसं उब्वेहेणं अद्धकोसं विक्खंभेणं छकोडीए छलंसे छविग्गहिते वइरामयबद्दलसंठिते, एवं जहा महिंदज्झयस्स वण्णओ जाव पासातीए ॥ तस्स णं माणवकस्स चेतियखंare उवरिं छक्कोसे ओगाहित्ता हावि छक्कोसे वज्जेत्ता मज्झे अद्धपंचमेसु जोयणेसु एत्थ णं बहवे सुवण्णरुपमया फलगा पं०, तेसु णं सुवण्णरूपमएस फलएसु बहवे वइरामया नागदंता पण्णत्ता, तेसु णं वइरामएस नागदंतएस बहवे रययामता सिक्कगा पण्णत्ता ॥ तेसु णं रययाम
w.jainelibrary.org
Page #464
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि मलयगिरीयावृत्तिः
॥ २३० ॥
Jain Education Inte
afer बहवे वइरामया गोलवहसमुग्गका पण्णत्ता, तेसु णं वइरामएस गोलवहसमुग्गए बहवे जिणसकहाओ संनिक्खित्ताओ चिति, जाओ णं विजयस्स देवस्स अण्णसिं च बहूणं वाणमंतराणं देवाय देवीण य अचणिजाओ बंदणिजाओ पूर्याणिजाओ सकारणिजाओ सम्माणणिजाओ कलाणं मंगलं देवयं चेतियं पज्जुवासणिज्जाओ । माणवस्स णं चेतियखंभस्स
रिं अट्ठमंगलगा झया छत्तातिछत्ता || तस्स णं माणवकस्स चेतियखंभस्स पुरच्छिमेणं एत्थ णं एगा महामणिपेढिया पं०, साणं मणिपेढिया दो जोयणाई आयामविक्खंभेणं जोयणं बाहल्लेणं सव्वमणिमई जाव पडिवा ॥ तीसे णं भणिपेढियाए उपिं एत्थ णं एगे महं सीहासणे पण्णत्ते, सीहासणवण्णओ ॥ तस्स णं माणवगस्स चेतियखंभस्स पचत्थिमेणं एत्थ णं एगा महं मणिपेढिया पं० जोयणं आयामविक्खंभेणं अद्धजोपणं बाहल्लेणं सव्वमणिमती अच्छा ॥ तीसे गं मणिपेढियाए उपि एत्थ णं एगे महं देवस्यणिज्जे पण्णत्ते, तस्स णं देवसयणिजस्स अयमेयावे वण्णावासे पण्णत्ते, तंजहा - नाणामणिमया पडिपादा सोवणिया पादा नाणाममिया पायसीसा जंबूणयमयाई गत्ताई वइरामया संधी णाणामणिमते चिचे रइयामता तुली लोहियक्खमया विव्वोयणा तवणिजमती गंडोवहाणिया, से णं देवसयणिजे उभओ बिब्बोयणे दुहओ उण्ण मज्झेणयगंभीरे सालिंगणवहीए गंगापुलिनवालुउद्दालसालिसए ओतवितक्खो
३ प्रतिपत्तौ
मनुष्या० माणवक
स्तम्भदेव
शयनीयव.
उद्देशः २
सू० १३८
॥ २३० ॥
ainelibrary.org
Page #465
--------------------------------------------------------------------------
________________
Jain Education Inte
मल्लपपडिच्छायणे सुविरचितरत्ताणे रत्तंसुसंवृते सुरम्मे आईगरूतचूरणवणीयतूलफासम ए पासाईए ॥ तस्स णं देवसयणिज्ञस्स उत्तरपुरस्थिमेगं एत्थ णं महई एगा मणिपीठिका पण्णत्ता जोयणमेगं आयामविक्रमेणं अद्धजोयणं बाणं सव्यमणिमई जाव अच्छा ॥ तीसे णं मणिपीढियाए उपिं एवं महं खुड्डए महिंदज्झए पण्णत्ते अट्टमाई जोयणाई उहं उच्चत्तेनं raati sodi अद्धको विक्रमेणं वेरुलियामयवहलहसंठिते तहेव जाव मंगला झया छत्तातिछता ॥ तस्स णं खुडुमहिंदज्झयस्स पचत्थिमेणं एत्थ णं विजयस्स देवस्स चुप्पालए नाम पहरणकोसे पण्णत्ते ॥ तत्थ णं विजयस्स देवस्स फलिहरयणपामोक्खा बहवे पहरणरयणा संनिक्खित्ता चिठ्ठति, उज्जलसुणिसियसूतिक्खधारा पासाईया || तीसे णं सभाए सुहम्माए उपि बहवे अट्टमंगलगा झया छत्तातिछत्ता ॥ ( सू० १३८ )
'तस्स णं बहुसमरमणीयस्स भूमिभागस्ते'त्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे, अत्र महती एका मणिपीठिका प्रज्ञप्ता, द्वे योजने आयामविष्कम्भाभ्यामेकं योजनं बाहल्येन सर्वात्मना मणिमयी 'अच्छा' इत्यादि प्राग्वत् ॥ 'तीसे णमित्यादि, तस्या मणिपीठिकाया उपरि महानेको माणवकनामा चैत्यस्तम्भः प्रज्ञप्तः, अष्टमानि-सार्द्धनि सप्त योजनान्यूर्द्धमुचैस्त्वेन अर्द्धक्रोशं - धनुःसहस्रमानमुद्वेधेन, अर्द्धक्रोशं विष्कम्भेन पस्रिक :- पट्कोटीकः पडिप्रहिक 'वइरामयवट्टलसंठिए' इत्यादि महेन्द्रध्वजवद् वर्णनमशेषमस्यापि तावद्वक्तव्यं यावद् 'बहवो सहस्सपत्तहत्यगा सव्वरयणानया अच्छा जाव पडिरुवा' इति ॥ 'तस्स ण'मि
$
ainelibrary.org
Page #466
--------------------------------------------------------------------------
________________
**
श्रीजीवा- त्यादि, तस्य माणवकस्य चैत्यस्तम्भस्योपरि षट् कोशान अवगाह्य उपरितनभागात् षट् क्रोशान वर्जयित्वेति भावः, अधस्तादपि षट् ३ प्रतिपत्ती जीवाभि क्रोशान वर्जयित्वा मध्येऽर्द्धपञ्चमेषु योजनेषु बहवे 'सुवण्णरूप्पमया फलगा' इत्यादिफलकवर्णनं नागदन्तवर्णनं सिकगवर्णनं च प्रा- मनुष्या० मलयगि- ग्वत् ॥ 'तेसु णमित्यादि, तेषु रजतमयेषु सिक्केषु बहवो वन्नमया गोलवृत्ताः समुद्गकाः, तेषु च वनमयेषु समुद्केषु बहूनि जिनस- | माणवकरीयावृत्तिः क्थीनि संनिक्षिप्तानि तिष्ठन्ति यानि विजयस्य देवस्यान्येषां च बहूनां वानमन्तराणां देवानां देवीनां चार्चनीयानि चन्दनतः वन्दनीयानि
स्तम्भदेवस्तुत्यादिना पूजनीयानि पुष्पादिना माननीयानि बहुमानकरणतः सत्कारणीयानि वस्त्रादिना कल्याणं मङ्गलं दैवतं चैत्यमितिबुद्ध्या शयनीयव. ॥२३१॥
पर्युपासनीयानि ॥ 'तस्स ण'मित्यादि, तस्य माणवकस्य चैत्यस्तम्भस्य पूर्वस्यां दिशि अत्र महत्येका मणिपीठिका प्रज्ञप्ता, योजनमेक- उद्देशः २ मायामविष्कम्भाभ्यामर्द्धयोजनं बाहल्येन सर्वात्मना मणिमयी 'अच्छा' इत्यादि प्राग्वत् ।। 'तीसे ण'मित्यादि, तस्या मणिपीठिकाया उपरि अत्र महदेकं सिंहासनं प्रज्ञप्तं तद्वर्णनं शेषाणि च भद्रासनानि तत्परिवारभूतानि प्राग्वत् ॥ 'तस्स णमित्यादि, तस्य माणवकनाम्नश्चैत्यस्तम्भस्य पश्चिमायां दिशि अत्र महत्येका मणिपीठिका प्रज्ञप्ता, एक योजनमायामविष्कम्भाभ्यामर्द्धयोजनं बाहल्येन 'सव्वमणिमयी' इत्यादि प्राग्वत् ॥ 'तीसे णमित्यादि, तस्या मणिपीठिकाया उपरि अत्र महदेकं (देव) शयनीयं प्रज्ञप्नं, तस्य च देवशयनीयस्यायमेतद्रूप: 'वर्णावासः' वर्णकनिवेश: प्रज्ञतः, तद्यथा-नानामणिमयाः प्रतिपादा:-मूलपादानां प्रतिविशिष्टोपष्टम्भकरणाय पादाः ।
प्रतिपादाः 'सौवर्णिकाः' सुवर्णमया: 'पादाः' मूलपादाः, जाम्बूनदमयानि गात्राणि-ईपादीनि वन्नमया वन्त्ररत्नपूरिता: सन्धयः, हनानामणिमये चिच्चे' इति चिच्चं नाम च्युतं बानमित्यर्थः, नानामणिमयं च्युत-विशिष्टवानं रजतमयी तूली लोहिताक्षमयानि 'बिब्बोमायणा' इति उपधानकानि, आह च मूलटीकाकार:-"विव्वोयणा-उपधानकानि उच्यन्त" इति, तपनीयमय्यो गण्डोपधानकाः ।।
२३१॥
jainelibrary.org
Jain Education.
dha
Page #467
--------------------------------------------------------------------------
________________
d
से णं देवसयणिज्जे' इत्यादि, तद् देवशयनीयं 'सालिङ्गनवर्तिकं' सह आलिङ्गनवा -शरीरप्रमाणेनोपधानेन यद् तत्तथा 'उ-। भओविव्वोयणे' इति उभयतः-उभौ-शिरोऽन्तपादान्तावाश्रित्य विनोयणे-उपधाने यत्र तद् उभयतोबिव्वोयणं 'दुहतो उन्नते' इति | उभयत उन्नतं 'मज्झेणयगंभीरे' इति, मध्ये च नतं निम्नत्वाद् गम्भीरं च महत्त्वात् नतगम्भीरं गङ्गापुलिनवालुकाया अबदालो-विदलनं पादादिन्यासेऽधोगमन मिति भावः तेन 'सालिसए' इति सहशकं गङ्गापुलिनवालुकावदालसदृशं, तथा 'ओयविय' इति विशिष्टं परिकर्मितं क्षौम-कार्पासिकं दुकूलं-वस्त्रं तदेव पट्ट ओयवियोमदुकूलपट्टः स प्रतिच्छादनं-आस्वादनं यस्य तत्तथा, 'आईणगरू-11 यवरनवणीयतूल फासे' इति प्राग्वत् , 'रत्तंसुयसंवुए' इति रक्तांशु केन संवृतं रक्तांशुकसंवृतम् , अत एव सुरम्यं 'पासाइए' इत्यादि। पदचतुष्टयं प्राग्वत् ॥ 'तस्स ण'मित्यादि, तस्य देवशयनीयस्य उत्तरपूर्वस्यां दिशि अत्र महत्येका मणिपीठिका प्रज्ञप्ता, योजनमेकमायामविष्कम्भाभ्यामर्द्धयोजनं बाहल्येन 'सवमणिमयी अच्छा' इत्यादि प्राम्बत् ॥ 'तीसे णमित्यादि. तस्या मणिपीठिकाया उपरि | अत्र क्षुल्लको महेन्द्रध्वजः प्रज्ञप्तः, तस्य प्रमाणं च वर्णकश्च महेन्द्रध्वजवद्वक्तव्यः ॥ 'तस्स णमित्यादि, तस्य क्षुल्लकस्य महेन्द्रध्वजस्य | पश्चिमायां दिशि अत्र विजयस्य देवस्य सम्बन्धी महान एकश्चोप्पालो नाम 'प्रहरणकोशः' प्रहरणस्थानं प्रज्ञप्तं, किंविशिष्टमित्याह
'सव्ववइरामए अच्छे जाव पडिरूवे' इति प्राग्वत् ॥ 'तत्थ णमित्यादि, तत्र चोप्पालकाभिधाने प्रहरणकोशे बहूनि परिघरत्नप्रमु-15 साखाणि प्रहरणरत्नानि संक्षिप्रानि तिष्ठन्ति, कथम्भूतानी यत आह-उज्वलानि-निर्मलानि सुनिशितानि-अतितेजितानि अत एव | तीक्ष्णधाराणि प्रासादीयानीत्यादि प्राग्वत् ॥ 'तीसे णं सभाए' इत्यादि. तस्या: सुधर्मायाः सभाया उपरि बहून्यष्टावष्टौ मङ्गलकानि, इत्यादि सर्व प्राग्वत्तावक्तव्यं यावद्वः सहस्रपत्रहस्तका: सर्वरत्नमया अच्छा यावत्प्रतिरूपाः ॥
-htrkarxnxx
Jain Education Inter
For Private & Personel Use Only
ainelibrary.org
-
Page #468
--------------------------------------------------------------------------
________________
24
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
10-%%%
४३ प्रतिपत्तो
मनुष्या० सिद्धायत
नाधि० उद्देशः२ सू०१३९
" धूवयवहिवाओ पुक्खाका तहेवदार
सभाए णं सुधम्माए उत्तरपुरस्थिमेणं एत्थ णं एगे महं सिद्धायतणे पण्णत्ते अद्धतेरस जोयणाई आयामेणं छजोयणाई सकोसाइं विक्खंभेणं नव जोयणाई उहुं उच्चत्तेणं जाव गोमाणसिया वत्तव्यया जा चेव सहाए मुहम्माए वत्तव्वया सा चेव निरवसेसा भाणियब्वा तहेव दारा मुहमंडवा पेच्छाघरमंडवा झया थूभा चेइयरक्खा महिंदज्झया गंदाओ पुक्खरिणीओ, तंओय सुधम्माए जहा पमाणं मणगुलियाणं गोमाणसीया धूवयघडिओ तहेव भूमिमागे उल्लोए य जाव मणिफासे॥ तस्स णं सिद्धायतणस्स बहुमज्झदेसभाए एत्थ णं एगा महं मणिपेढिया पण्णत्ता दो जोयणाई आयामविक्खंभेणं जोयणं बाहल्लेणं सब्वमणिमयी अच्छा०, तीसे णं मणिपेढियाए उपि एत्थ गं एगे महं देवच्छंदए पण्णत्ते दो जोवणाई आयामविक्खंभेणं साइरेगाइं दो जोयणाई उहूं उच्चत्तेणं सव्वरयणामए अच्छे ॥ तत्थ णं देवच्छंदए अट्ठसतं जिणपडिमाणं जिणुस्सेहप्पमाणमेत्ताणं संणिखित्तं चिट्ठह ॥ तासि णं जिणपडिमाणं अयमेयारूवे वण्णावासे पण्णत्ते, तंजहातवणिजमता हत्थतला अंकामयाईणक्खाई अंतोलोहियक्खपरिसेयाई कणगमया पादाकणगामया गोप्फा कणगामतीओ जंघाओ कणगामया जाणू कणगामया ऊरू कणगामयाओ गायलट्टीओ तवणिजमतीओ णाभीओ रिट्ठामतीओ रोमरातीओ तवणिजमया चुचुया तवणिजमता सिरिवच्छा कणगमयाओ बाहाओ कणगमईओ पासाओ कणगमतीओ गीवाओ रिहामते मंसु
*-*-
| ॥२३२॥
-
Jain Education inte
Hernelibrary.org
Page #469
--------------------------------------------------------------------------
________________
सिलप्पवालमया उट्ठा फलिहामया दंता तवणिजमतीओ जीहाओ तवणिजमया तालया कणगमतीओ णासाओ अंतोलोहितक्खपरिसेयाओ अंकामयाइं अच्छीणि अंतोलोहितक्खपरिसेताई पुलगमतीओ दिट्ठीओ रिहामतीओ तारगाओ रिट्ठामयाई अच्छिपत्ताई रिट्टामतीओ भमुहाओ कणगामया कवोला कणगामया सवणा कणगामया णिडाला वहा बहरामतीओ सीसघडीओ तवणिजमतीओ केसंतकेसभूमीओ रिट्टामया उवरिमुद्धजा। तासिणं जिणपडिमा पितो पत्तयं पत्तेयं छत्तधारपडिमाओ पण्णत्ताओ, ताओ णं छत्तधारपडिमाओ हिमरततकंदेंदसप्पकासाई सकोरेंटमल्लदामधवलाई आतपत्तातिं सलीलं ओहारमाणीओ चिट्ठति ॥ तासि णं जिणपडिमाणं उभओ पासिं पत्तेयं पत्तेयं चामरधारपडिमाओ पन्नत्ताओ. ताओ णं चामरधारपडिमाओ चंदप्पहवइरवेरुलियनाणामणिकणगरयणविमलमहरिहतवणिज्जुजलविचित्तदंडाओ चिल्लियाओ संखंककुंददगरयअमतमथितफेणपुंजसण्णिकासाओ सुहमरयतदीहवालाओ धवलाओ चामराओ सलीलं ओहारेमाणीओ चिट्ठति ॥ तासि णं जिणपडिमाणं पुरतो दो दो नागपडिमाओ दो २ जक्खपडिमाओ दो २ भूतपडिमाओ दो २ कुंडधारपडिमाओ विणओणयाओ पायवडियाओ पंजलिउडाओ संणिक्खित्ताओ चिट्ठति सव्वरयणामतीओ अच्छाओ सहाओ लण्हाओ घट्ठाओ मट्ठाओ णीरयाओ णिप्पंकाओ जाव पडिरूवाओ॥ तासि णं
-COCKR-KARM
A
Jain Education in
For Private & Personel Use Only
Mainelibrary.org
Page #470
--------------------------------------------------------------------------
________________
३ प्रतिपत्तौ | मनुष्या० | सिद्धायत
नाधि० उद्देशः२
| सू०१३९
श्रीजीवा
जिणपडिमाणं पुरतो असतं घंटाणं असतं चंदणकलसाणं एवं असतं भिंगारगाणं एवं जीवाभि.
आयंसगाणं थालाणं पातीणं सुपतिट्ठकाणं मणगुलियाणं वातकरगाणं चित्ताणं रयणकरंडगाणं मलयगि
हयकंठगाणं जाव उसमकंठगाणं पुप्फचंगेरीणं जाव लोमहत्थचंगेरीणं पुप्फपडलगाणं अट्ठसयं रीयावृत्तिः
तेल्लसमुग्गाणं जाव धूवगडच्छुयाणं संणिखित्तं चिट्ठति ॥ तस्स णं सिद्वायतणस्स णं उप्पि ॥२३३॥
बहवे अट्ठमंगलगा झया छत्तातिछत्ता उत्तिमागारा सोलसविहेहिं रयणेहिं उवसोभिया
तंजहा–रयणहिं जाव रिटेहिं ।। (मू०१३९) 'सभाए 'मित्यादि, सभायाः सुधर्माया उत्तरपूर्वस्यां दिशि अत्र महदेकं सिद्धायतनं प्रज्ञप्तम् , अर्द्धत्रयोदश योजनान्यायामेन पट् सक्रोशानि योजनानि विष्कम्भतो नव योजनान्यूई मुच्चैस्त्वेनेत्यादि सर्व सुधर्मावद्वक्तव्यं यावद् गोमानसीवक्तव्यता, तथा चाहहाजा चेव सभाए सुधम्माए वत्तव्वया सा चेव निरवसेसा भाणियब्वा जाव गोमाणसियाओ' इति, किमुक्तं भवति ?-यथा सुध
आया: सभायाः पूर्वदक्षिणोत्तरवर्तीनि त्रीणि द्वाराणि, तेषां च द्वाराणां पुरतो मुखमण्डपाः, तेषां च मुखमण्डपानां पुरतः प्रेक्षागृहमण्डपाः, तेषां च प्रेक्षागृहमण्डपानां पुरतश्चैत्यस्तूपाः सप्रतिमाः, तेषां च चैत्यस्तूपानां पुरतश्चैत्यवृक्षाः, तेषां च चैत्यवृक्षाणां पुरतो महेन्द्रध्वजाः, तेषां च महेन्द्रध्वजानां पुरतो नन्दापुष्करिण्य उक्ताः, तदनन्तरं च सभायां सुधर्मायां षड् गुलिकासहस्राणि षड् गोमानसीसहस्राण्यप्युक्तानि तथाऽत्रापि सर्वमनेनैव क्रमेण निरवशेष बक्तव्यम् , उल्लोकवर्णनं बहुसमरमणीयभूमिभागवर्णनमपि तथैव ॥ तस्स ण'मित्यादि, तस्य (सिद्धायतनस्य ) बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र महत्येका मणिपीठिका प्रज्ञप्ता द्वे |
-
॥२३३ ॥
Jain Education in
For Private & Personel Use Only
NMainelibrary.org
Page #471
--------------------------------------------------------------------------
________________
योजने आयामविष्कम्भाभ्यां योजनमेकं बाहल्येन सर्वमणिमयी अच्छा इत्यादि प्राग्वत् । तस्याश्च मणिपीठिकाया उपरि अत्र महानेको देवच्छन्दकः प्रज्ञप्तः सातिरेके द्वे योजने ऊर्द्धमुच्चैस्त्वेन द्वे योजने आयामविष्कम्भाभ्यां सर्वात्मना रत्नमया अच्छा इत्यादि प्राग्वत् ॥ 'तत्थ ण'मित्यादि, तत्र देवच्छन्दके 'अष्टशतम्' अष्टाधिकं शतं जिनप्रतिमानां जिनोत्सेधप्रमाणमात्राणां पञ्चधनु:शतप्रमाणानामिति भावः सन्निक्षिप्तं तिष्ठति ॥ 'तासि णं जिणपडिमाण'मित्यादि, तासां जिनप्रतिमानामयमेतद्रूपो 'वर्णावासः' वर्णकनिवेश: प्रज्ञप्तः, तपनीयमयानि हस्ततलपादतलानि 'अङ्कमयाः' अङ्करत्नमया अन्त:-मध्ये लोहिताक्षरत्रप्रतिषेका नखा:, कनकमय्यो जङ्घाः, कनकमयानि जानूनि, कनकमया ऊरवः, कनकमय्यो गात्रयष्टयः, तपनीयमया नाभयः, रिष्ठरत्रमय्यो रोमराजयः, तपनीयमया: 'चुचुकाः' स्तनाग्रभागाः, तपनीयमयाः श्रीवृक्षाः ( वत्साः) 'शिलाप्रवालमयाः' विद्रुममया ओष्ठाः, स्फटिकमया दन्ताः, मनीयमय्यो जिह्वाः, तपनीयमयानि तालुकानि, कनकमय्यो नासिकाः अन्तर्लोहिताक्षरत्नप्रतिसेका:, अङ्कमयानि अक्षीणि अन्तर्लोहिताक्षप्रतिसेकानि, रिष्ठरत्नमय्योऽक्षिमध्यगतास्तारिकाः, रिष्ठरत्नमयानि अक्षिपत्राणि, रिष्ठरत्नमय्यो भ्रवः, कनकमयाः कपोला:, है कनकमया: श्रवणा:, कनकमय्यो ललाटपट्टिकाः, वन्नमय्यः शीर्षदिका:, तपनीयमय्य: केशान्तकेशभूमयः, केशानामन्तभूमय: केशभूमयश्चेति भावः, रिष्ठमया उपरि मूर्द्धजा:-केशाः, तासां जिनप्रतिमानां पृष्ठत एकैका छत्रधरप्रतिमा हेमरजतकुन्देन्दु (समान) प्रकाश सकोरिटमाल्यदामधवलमातपत्रं गृहीत्वा सलीलं धरन्ती तिष्ठति ॥ 'तासि णं जिणपडिमाण'मित्यादि, तासां जिनप्रतिमानां प्रत्येकमुभयोः पार्श्वयोढ़े द्वे चमरधारप्रतिमे प्रज्ञप्ते, 'चंदप्पभवइरवेरुलियनाणामणिरयणखचितदंडाओ' इति चन्द्रप्रभः-चन्द्रकान्तो वनं वैडूर्य च प्रतीतं चन्द्रप्रभवज्रवैडूर्याणि शेषाणि च नानामणिरत्नानि खचितानि येषु दण्डेषु ते तथा, एवंरूपाश्चित्राः-नानाप्र
Jain Education Intel
For Private & Personel Use Only
hinelibrary.org
Page #472
--------------------------------------------------------------------------
________________
प्रतिपत्तौ मनुष्या० सिद्धायतनवर्णनं उद्देशः२ सू०१३९
श्रीजीवा- कारा दण्डा येषां तानि तथा, सूत्रे स्त्रीत्वं प्राकृतत्वात् , 'सुहुमरययदीहवालाओ' इति सूक्ष्माः-लक्ष्णा रजतस्य-रजतमया वाला जीवाभि० येषां तानि तथा, 'संखककुंददगरयअमयमहियफेणपुंजसन्निकासाओ धवलाओ चामराओ' इति प्रतीतं चामराणि गृहीत्वा सलील मलयगि-18वीजयन्त्यस्तिष्ठन्ति ॥ तासि णमित्यादि, तासां जिनप्रतिमानां पुरतो द्वे द्वे नागप्रतिमे द्वे द्वे यक्षप्रतिमे द्वे द्वे भूतप्रतिमे द्वे द्वे रीयावृत्तिःलाकुण्डधारप्रतिमे संनिक्षिप्ते तिष्ठतः, ताश्व 'सव्वरयणामईओ अच्छाओं' इत्यादि प्राग्वत् ॥ 'तत्थ ण'मित्यादि, तस्मिन्' देवच्छन्दके |
जिनप्रतिमानां पुरतोऽष्टशतं घण्टानामष्टशतं चन्दनकलशानामष्टशतं भृङ्गाराणामष्टशतमादर्शानामष्टशतं स्थालानामष्टशतं पात्रीणामष्ट- ॥२३४॥
शतं सुप्रतिष्ठानामष्टशतं मनोगुलिकाना-पीठिकाविशेषरूपाणामष्टशतं वातकरकाणामष्टशतं चित्राणां रत्नकरण्डकाणामष्टशतं यक-I आण्ठानामष्टशतं गजकण्ठानामष्टशतं नरकण्ठानामष्टशतं किंनरकण्ठानामष्टशतं किंपुरुषकण्ठानामष्टशतं महोरगकण्ठानामष्टशतं गन्धर्वकण्ठानामष्टशतं वृषभकण्ठानामष्टशतं पुष्पचङ्गेरीणामष्टशतं माल्यचङ्गेरीणामष्टशतं चूर्गचङ्गेरीगामष्टशतं गन्धचङ्गेरीणामष्ठशतं वस्त्रचङ्गेरीणामष्टशतमाभरणचङ्गेरीणामष्टशतं लोमहस्तचङ्गेरीणां लोमहस्तका-मयूरपिच्छपुजनिकाः अष्टशतं पुष्पपटल कानामष्टशतं माल्यपटलकानां मुत्कलानि पुष्पाणि ग्रथितानि माल्यानि अष्टशतं चूर्णपटलकानाम् , एवं गन्धवस्त्राभरणसिद्धार्थलोमहस्तकपटलकानामपि प्रत्येक प्रत्येकमष्टशतं वक्तव्यम् , अष्टशतं सिंहासनानामष्टशतं छत्राणामष्टशतं चामराणामष्टशतं तैलसमुद्रकानामष्टशतं कोष्ठसमुद्रकानामष्टशतं चोयकसमुद्ग कानामष्टशतं तगरसमुद्कानामष्टशतमेलासमुद्रकानामष्टशतं हरिताल समुद्गकानामष्टशतं हिङ्गुलकसमुद्कानामष्टशतं मनःशिलासमुद्कानामष्टशतं अंजनसमुद्गकानां, सर्वाण्यप्येतानि तैलादीनि परमसुरभिगन्धोपेतानि द्रष्टव्यानि, अष्टशतं ध्वजानाम् , अत्र सङ्ग्रहणिगाथे-'वंदणकलसा भिंगारगा य आयंसगा य थाला य।पाईओ सुपइट्टा मणगुलिया वायकरगा य ॥१॥
M
॥२३४॥
Jain Education
For Private & Personel Use Only
OMjainelibrary.org
Page #473
--------------------------------------------------------------------------
________________
चित्ता रयणकरंडा हयगयनरकंठगा य चंगेरी । पडला सिंहासणछत्तचामरा समुग्गयक (जु)या य ॥२॥" अष्टशतं धूपकडुच्छुकानां | संनिक्षिप्तं तिष्ठति ॥ तस्स ण'मित्यादि, तस्य सिद्धायतनस्य उपरि अष्टावष्टौ मङ्गलकानि, धजच्छत्रातिछत्रादीनि तु प्राग्वत् ॥
तस्स णं सिद्धाययणस्स णं उत्तरपुरथिमेणं एत्थ णं एगा महं उववायसभा पण्णत्ता जहा सुधम्मा तहेव जाव गोमाणसीओ उववायसभाएवि दारा मुहमंडवा सव्वं भूमिभागे तहेव जाव मणिफासो (सुहम्मासभावत्तव्यया भाणियब्वा जाव भूमीए फासो)॥ तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं एगा महं मणिपेढिया पण्णत्ता जोयणं आयामविक्खंभेणं अडजोयणं बाहल्लेणं सव्वमणिमती अच्छा, तीसे णं मणिपेढियाए उप्पि एत्थ णं एगे महं देवसयणिजे पण्णत्ते. तस्स णं देवसयणिजस्स वणओ. उववायसभाए णं उपि अदृहमंगलगा झया छत्तातिछत्ता जाव उत्तिमागारा, तीसे णं उववायसभाए उत्तरपुरच्छिमेणं एत्थ णं एगे महं हरए पण्णत्ते, से णं हरए अद्धतेरसजोयणाई आयामेणं छकोसातिं जोयणाई विक्खंभेणं दस जोयणाई उब्वेहेणं अच्छे सण्हे वणओ जहेब णंदाणं पुस्खरिणीणं जाव तोरणवण्णओ, तस्स णं हरतस्स उत्तरपुरथिमेणं एत्थ णं एगा महं अभिसेयसभा पण्णत्ता जहा सभासुधम्मा तं चेव निरवसेसं जाव गोमाणसीओ भूमिभाए उल्लोए तहेव ॥ तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एस्थ णं एगा महं मणिपेढिया पण्णत्ता जोयणं आयामविक्खंभेणं
जीच०४०
Jain Education in
For Private & Personel Use Only
jainelibrary.org
Page #474
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ २३५ ॥
Jain Education In
अद्धजोयणं बाहल्लेणं सव्वमणिमया अच्छा ॥ तीसे णं मणिपेढियाए उपि एत्थ णं महं एगे सीहासणे पण्णत्ते, सीहासणवण्णओ अपरिवारो ॥ तत्थ णं विजयस्स देवस्स सुबहु अभिसेके भंडे संणिक्खित्ते चिट्ठति, अभिसेयसभाए उपि अट्ठट्ठमंगलए जाव उत्तिमागारा सोलसविधेहिं अलंकारियसभावत्तव्वया रयणेहिं, तीसे णं अभिसेयसभाए उत्तरपुरत्थिमेणं एत्थ णं एगा भाणियव्वा जाव गोमाणसीओ मणिपेढियाओ जहा अभिसेयसभाए उप्पिं सीहासणं स (अ)परिवारं ॥ तत्थ णं विजयस्स देवस्स सुबहु अलंकारिए भंडे संनिक्खित्ते चिट्ठति, उत्तिमागारा अलंकारियo उपिं मंगलगा झया जाव (छत्ताइ छत्ता) । तीसे णं आलंकारियसहाए उत्तरपुरस्थि मेणं एत्थ णं एगा महं ववसातसभा पण्णत्ता, अभिसेयसभावत्तब्वया जाव सीहासणं अपरिवारं ॥ त (ए) स्थणं विजयस्स देवस्स एगे महं पोत्थयरयणे संनिक्खित्ते चिट्ठति, तस्थ णं पोत्थयरयणस्स अयमेवे वण्णावासे पन्नत्ते, तंजहा -- रिट्ठामतीओ कंबियाओ [रयतामतातिं पत्तकाई रिट्ठामयातं अक्खराई] तवणिजमए दोरे णाणामणिमए गंठी (अंकमयाई पत्ताइं ) वेरुलियमए लिप्पासणे तवणिजमती संकला रिहमए छादने रिट्ठामया मसी वइरामयी लेहणी रिट्ठामयाई अक्खराई धम्मिए सत्थे ववसायसभाए णं उपि अट्टमंगलगा झया छत्तातिछत्ता उत्तिमागारेति । तीसे णं
३ प्रतिपत्तौ तिर्यगधि
कारे सि.
द्धायतन
वर्णनं
उद्देशः २
सू० १४०
॥ २३५ ॥
ainelibrary.org
Page #475
--------------------------------------------------------------------------
________________
Jain Education Inter
ववसा (उववा)यसभाए उत्तरपुरच्छिमेणं एगे महं बेलिपेढे पण्णत्ते दो जोयणाई आयामविक्खंभेणं जोयण बाहल्लेणं सव्वरयतामए अच्छे जाव पडिरूवे ॥ एत्थ णं तस्स णं बलिपेढस्स उत्तरपुरतिथमेणं एगा महं णंदापुक्खरिणी पण्णत्ता जं चेव माणं हरयस्स तं चैव सव्वं ॥ ( सू० १४० ) 'तस्स ण' मित्यादि, तस्य सिद्धायतनस्य उत्तरपूर्वस्यामत्र महत्येका उपपातसभा प्रज्ञप्ता, तस्याश्च सुधर्म्मासभाया इव प्रमाणं त्रीणि द्वाराणि तेषां च द्वाराणां पुरतो मुखमण्डपा इत्यादि सर्वे तावद्वक्तव्यं यावद् गोमानसीवर्णनं, तदनन्तरमुलोकवर्णनं ततो भूमिभागवर्णनं तावद् यावन्मणीनां स्पर्शः, तथा चाह- 'सुहम्मसभावत्तव्वया भाणियव्वा जाव भूमीए फासो' इति । 'तस्स ण'मित्यादि, तस्य च बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेऽत्र महत्येका मणिपीठिका प्रज्ञप्ता, योजनमेकमायामविष्कम्भाभ्यामर्द्धयोजनं वाहल्येन सर्वात्मना मणिमयी अच्छा इत्यादि विशेषणजातं प्राग्वत्, तस्याश्च मणिपीठिकाया उपरि अत्र महदेकं देवशयनीयं प्रज्ञप्तं, तस्य स्वरूपवर्णनं यथा सुधर्मायां सभायां देवशयनीयस्य तस्य तथा द्रष्टव्यं तस्या अपि उपपातसभाया उपरि अष्टावष्टौ मङ्गलकानीत्यादि प्राग्वत् ॥ 'तीसे ण' मित्यादि, तस्या उपपातसभाया उत्तरपूर्वस्यां दिशि अत्र महानेको हृदः प्रज्ञप्तः, अर्द्धत्रयोदश योजनान्यायामेन पड् योजनानि सक्रोशानि विष्कम्भेन दश योजनान्युद्वेधेन 'अच्छे सण्हे रययाकूले' इत्यादि नन्दापुष्करिणीवत्सर्वनिरवशेषं वाच्यं तथा चाह - 'आयामुत्र्वेहेणं विक्खंभेणं वन्नओ जो चेव नंदापुक्खरिणीण' मिति || ' तीसे ण' मित्यादि, स इद
१ अत्र प्रथमं जीर्ण पुस्तके नंदापुष्करिणीविवेचनं वर्त्तते पश्चात् वलिपीठस्य परं च टीकायां प्रथमं वलिपीठस्य पश्चात् नंदायाः, एतदनुसारेण मयाऽप्यत्रैवं लिखितं २ अस्या वक्ष्यमाणव्याख्याया मूलपाठो न दृश्यते पुस्तकेषु.
Jainelibrary.org
Page #476
--------------------------------------------------------------------------
________________
श्रीजीवा- एकया पद्मवरवेदिकया एकेन च वनखण्डेन सर्वतः समन्तात्संपरिक्षिप्तः, पद्मवरवेदिकाया वर्णनं वनपण्डवर्णनं च तावद् यावत् | १३ प्रतिपत्ती जीवाभिलातत्थ णं वहवे वाणमंतरा देवा य देवीओ य आसयंति जाव विहरंती'ति, तस्य हदस्य 'त्रिदिशि' तिसृषु दिक्षु त्रिसोपानप्रतिरूपकाणि |
तिर्यगधिमलयगिप्रज्ञप्तानि, तेषां च त्रिसोपानप्रतिरूपकाणां तोरणानां च (वर्णनं पूर्ववत् ) 'तस्स ण'मित्यादि, तस्य हृदस्य उत्तरपूर्वस्यां दिशि अत्र |
कारे सिरीयावृत्तिः |महत्येकाऽभिषेकसभा प्रज्ञप्ता, साऽपि प्रमाणस्वरूपद्वारमुखमण्डपप्रेक्षागृहमण्डपचैत्यस्तूपवर्णनादिप्रकारेण सुधर्मासभावत्तावद्वक्तव्या या-1*
द्धायतन|वद् गोमानसीवक्तव्यता, तदनन्तरं तथैवोल्लोकवर्णनं भूमिभागवर्णनं च तावद् यावन्मणीनां स्पर्शः ॥ 'तस्स णमित्यादि, तस्य बहु-18 वर्णन ॥२३६॥ समरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र महत्येका मणिपीठिका प्रज्ञप्ता योजनमेकमायामविष्कम्भाभ्यामर्द्धयोजनं बाहल्येन
उद्देशः२ सर्वात्मना मणिमयी 'अच्छा सहा' इत्यादि विशेषणकदम्बकं प्राग्वत् ॥ 'तीसे णमित्यादि, तस्या मणिपीठिकाया उपरि अत्र महदेकं
सू०१४० सिंहासनं प्रज्ञप्तं, सिंहासनवर्णकः प्राग्वत् , नवरमत्र परिवारभूतानि भद्रासनानि न वक्तव्यानि ॥ 'तत्थ णमित्यादि, तस्मिन् सिंहासने विजयस्य देवस्य योग्यं सुबहु 'अभिषेकभाण्डम्' अभिषेकोपस्करः संनिक्षिप्तः तिष्ठति, तस्याश्चाभिषेकसभाया उत्तरपूर्वस्यां दिशि अत्र महत्येकाऽलङ्कारसभा प्रज्ञप्ता, सा च प्रमाणस्वरूपद्वारत्रयमुखमण्डपप्रेक्षागृहमण्डपादिवर्णनप्रकारेणाभिषेकसभावत्तावद्वक्तव्या यावंदपरिवारं सिंहासनम् ॥ 'तत्थ ण'मित्यादि, 'तत्र' सिंहासने विजयदेवस्य योग्यं सुबहु 'आलङ्कारिकम् अलङ्कारयोग्यं भाण्ड | संनिक्षिप्तं तिष्ठति ॥ 'तीसे ण'मित्यादि, तस्या अलङ्कारसभाया उत्तरपूर्वस्यां दिशि अत्र महत्येका व्यवसायसभा प्रज्ञप्ता, सा चाभिषेकसभावत्प्रमाणस्वरूपद्वारत्रयमुखमण्डपादिवर्णकप्रकारेण तावद्वक्तव्या यावदपरिवारं सिंहासनम् ॥ एत्थ ण'मित्यादि, 'अत्र' सिंहा
॥२३६॥ १ अत्र संबंधखुटितो दृश्यते.
SACREACHESEASO
-ACCAAAAAACHCOO
For Private Personal Use Only
inelibrary.org
Jan Education inte
Page #477
--------------------------------------------------------------------------
________________
Jain Education In
सने महदेकं पुस्तकरनं संनिक्षितं तिष्ठति, तस्य च पुस्तकरत्नस्यायमेतद्रूपः 'वर्णावासः' वर्णक निवेशः प्रज्ञप्तः -- 'रिष्ठ मय्यौ' रिष्ठरत्नामिके कम्बिके पुष्टके इति भाव:, रजतमयो ( तपनीयमयो ) दवरको यत्र पत्राणि प्रोतानि सन्ति, नानामणिमयो ग्रन्थिर्दवरकस्यादौ येन पत्राणि न निर्गच्छन्ति 'अङ्कमयानि' अङ्करत्नमयानि पत्राणि नानामणि (वैडूर्य) मयं लिप्पासनं -मपीभाजनमित्यर्थः, तपनीयमयी शृङ्खला मषीभाजनसत्का रिष्ठरत्नमयमुपरितनं तस्य छादनं 'रिष्ठमयी' रिपरत्नमयी मषी वश्रमयी लेखिनी रिष्टमयान्यक्षराणि धार्मिकं लेख्यं, तस्याश्च | उपपातसभाया उत्तरपूर्वस्यां दिशि महदेकं वलिपीठं प्रज्ञतं द्वे योजने आयामविष्कम्भाभ्यां योजनमेकं बाहल्येन 'अच्छे सण्हे' इत्यादि विशेषणजातं प्राग्वत् || 'तस्स ण' मित्यादि, तस्य बलिपीठस्य उत्तरपूर्वस्यां दिशि अत्र महत्येका नन्दापुष्करिणी प्रज्ञप्ता, सा च हृदप्रमाणा, हदस्येव च तस्या अपि त्रिसोपानवर्णनं तोरणवर्णनं च प्राग्वत् ॥ तदेवं यत्र यादृग्भूता च राजधानी विजयस्य देवस्य तदेतद् उपवर्णितं सम्प्रति विजयो देवस्तत्रोत्पन्नस्तदा यदकरोद् यथा च तस्याभिपेकोऽभवत्तदुपदर्शयति —
ते काणं तेणं समएणं विजए देवे विजयाए रायहाणीए उववातसभाए देवसयणिजंसि देवदूसंतरिते अंगुलस्स असंखेजति भागमेत्तीए बोंदीए विजयदेवत्ताए उववण्णे । तए णं से विजये देवे अणोववण्णमेत्तए चेव समाणे पंचविहाए पज्जत्तीए पज्जत्तीभावं गच्छति, तंजहा - आहारपज्जतीए सरीरपज्जत्तीए इंदियपज्जन्तीए आणापाणुपजत्तीए भासामणपज्जत्तीए ॥ तए णं तस्स विजयस्स देवरस पंचविहाए पजत्तीए पज्जन्तीभावं गयस्स इमे एयारूवे अज्झतिथए चिंतिए पत्थिते मणोगए कप्पे समुप्पजित्था - किं मे पुच्वं सेयं किं मे पच्छा सेयं किं मे पुविकर
jainelibrary.org
Page #478
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
॥ २३७ ॥
Jain Education In
णिज्जं किं मे पच्छा करणिजं किं मे पुव्वि वा पच्छा वा हिताए सुहाए खेमाए णीस्सेसयाते अणुगामियत्ताए भविस्सतीतिक एवं संपेहेति । तते णं तस्स विजयस्स देवस्स सामाणियपरिसोववण्णगा देवा विजयस्स देवस्स इमं एतारूवं अज्झत्थितं चिंतियं पत्थियं मणोगयं संकप समुपणं जाणित्ता जेणामेव से विजए देवे तेणामेव उवागच्छति तेणामेव उवागच्छित्ता विजयं देवं करतलपरिग्गहियं सिरसावत्तं मत्थए अंजलि क जएणं विजएणं बद्धावेंति जएणं विजएणं वद्वावेत्ता एवं वयासी - एवं खलु देवाणुप्पियाणं विजयाए रायहाणीए सिद्धायतसि असतं जिणपडिमाणं जिगुस्सेहपमाणमेत्ताणं संनिक्खित्तं चिट्ठति सभाए य सुधम्माए माणव चेतियखं वइरामएस गोलवहसमुग्गतेसु बहूओ जिणसकहाओ सन्निक्खिताओ चिति जाओ णं देवाणुप्पियाणं अन्नेसिं च बहूणं विजयरायहाणिवत्थव्वाणं देवाणं देवीण य अचणिजाओ बंदणिजाओ पूयणिजाओ सक्कारणिजाओ सम्माणणिजाओ कल्लाणं मंगलं देवयं चेतियं पज्जुवासणिजाओ एतण्णं देवाणुप्पियाणं पुव्विपि सेयं एतण्णं देवाणुप्पियाणं पच्छावि सेयं एतणं देवा० पुच्चि करणिजं पच्छा करणिज्जं एतण्णं देवा० पुठिंब वा पच्छा वा जाव आणुगामित्ताने भविस्सतीतिकट्टु महता महता जय (जय) सद्दं परंजंति । तए णं से विजए देवे तेसिं सामाणियपरिसोववण्णगाणं देवाणं अंतिए एयमहं सोचा णिसम्म हट्ट तुट्ट जाव हियते देवसयणिज्जा
३ प्रतिपत्तौ तिर्यगधि
कारे विजयदेवाभि
पेकः
उद्देशः २
सू० १४१
॥ २३७ ॥
jainelibrary.org
Page #479
--------------------------------------------------------------------------
________________
Jain Education Int
ओ अभुट्टे २ ता दिव्वं देवदूसजुयलं परिहेइ २ त्ता देवसयणिजाओ पचोरुहद्द २ हिस्सा उपपातसभाओ पुरत्थिमेणं वारेण णिग्गच्छद्द २ न्ता जेणेव हरते तेणेव उवागच्छति उवागच्छित्ता हरयं अणुपदाहिणं करेमाणे करेमाणे पुरत्थिमेणं तोरणेणं अणुष्पविसति २ ता पुरथिमिल्लेणं तिसोवाणपडिरूवएणं पञ्चोरुहति २ हरयं ओगाहति २ ता जलावगाहणं करेति २ ता जलमजणं करेति २ ता जलकिडे करेति २त्ता आयंते चोक्खे परमसूतिभूते हरतातो पच्चत्तरति २त्ता जेणामेव अभिसेयसभा तेणामेव उवागच्छति २त्ता अभिसेयसभं पदाहिणं करेमाणे पुरत्थिमिल्लेणं बारेणं अणुपविसति २त्ता जेणेव सए सीहासणे तेणेव उवागच्छति २ सा सीहासणवरगते पुरच्छाभिमुहे सपिण सपणे ॥ तते णं तस्स विजयस्स देवस्स सामाणियपरिसोववण्णगा देवा अभिओगिते देवे सहावेंति २त्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! विजयस्स देवस्स महत्थं महग्धं महरिहं विपुलं इंदाभिसेयं वट्टवेह ॥ तते णं ते आभिओगिता देवा सामाणियपरिसोववण्णेहिं एवं वृत्ता समाणा हट्ट जाव हितया करतलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु एवं देवा तहत्ति आणाए विणएणं वयणं पडिसुति २ ता उत्तरपुरत्थिमं दिसीभागं अवक्कमति २ सा asooreमुग्धारणं समोहति २त्ता संखेज्जाई जोयणाई दंडं णिसरंति तं० - रयणाणं जाव रिट्ठा, अहाबारे पोग्गले परिसाति २ ता अहामुहमे पोग्गले परियार्यति २ ता दोचंपि घेउ
jainelibrary.org
Page #480
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
।। २३८ ॥
Jain Education In
व्वियसमुग्धाएणं समोहति २ त्ता अट्टसहस्सं सोवणियाणं कलसाणं अट्टसहस्सं रुप्पामयाणं कलसाणं अट्ठसहस्सं मणिमयाणं अहसहस्सं सुवण्णरुप्पामयाणं अहसहस्सं सुवण्णमणिमयाणं अस्सं रुप्पामणिमयाणं अट्टसहस्सं सुवण्णरुप्पामताणं अट्टसहस्सं भोमेजाणं अट्टसहस्सं भिंगार गाणं एवं आयंसगाणं घालाणं पातीणं सुपतिकाणं चित्ताणं रयणकरंडगाणं पुष्कचंगेरीणं जाव लोमहत्थचंगेरीणं पुष्कपडलगाणं जाव लोमहत्थग पडलगाणं असतं सीहासणाणं छत्ताणं चामराणं अवपडगाणं बहकाणं तवसिष्याणं खोरकाणं पीणकाणं तेल्लसमुग्गकाणं अट्ठ सतं धूकच्छुाणं विउव्वंति ते साभाविए विउच्चिए य कलसे य जाव धूवकडुच्छुए य गेहूंति गेण्हित्ता विजयातो रायहाणीतो पडिनिक्खमंति २त्ता ताए उक्किद्वाए जाव उद्धृताए दिव्वाए देवगतीए तिरियमसंखे जाणं दीवसमुद्दाणं मज्झं मज्झेणं वीयीवयमाणा २ जेणेव खीरोदे समुद्दे तेणेव उवागच्छंति तेणेव उवागच्छित्ता खीरोदगं गिरिहन्ता जातिं तत्थ उप्पलाई जाव सतसहस्सपत्तातिं तातिं गिति २ त्ता जेणेव पुक्खरोदे समुद्दे तेणेव उवागच्छति २ ता पुक्खरोदगं गेहति पुक्खरोदगं गिण्हित्ता जातिं तत्थ उप्पलाई जाव सतसहस्सपत्ताई ताई गिण्हति २ ता जेणेव समयखेत्ते जेणेव भरहेरवयातिं वासाई जेणेव मागधवरदामपभासाई तित्थाई तेणेव उवागच्छति तेणेव उवागच्छित्ता तित्थोदगं गिण्हति २त्ता तित्थमट्टियं गेण्हंति २त्ता जेणेव गंगासिं
३ प्रतिपचौ तिर्यगधि
कारे विज
यदेवाभि
पेकः
उद्देशः २
सू० १४१
॥ २३८ ॥
jainelibrary.org
Page #481
--------------------------------------------------------------------------
________________
धुरत्तारत्तवतीसलिला तेणेव उवागच्छंति २त्ता सरितोदगं गेहंति २त्ता उभओ तडमट्टियं गेपहंति गेण्हित्ता जेणेव चुल्लहिमवंतसिहरिवासधरपव्वता तेणेव उवागच्छंति, तेणेव उवागच्छित्ता सव्वतूवरे य सव्वपुप्फे य सव्वगंधे य सव्वमल्ले य सव्वोसहिसिद्धत्थए गिण्हंति सब्योसहिसिद्धत्थए गिण्हित्ता जेणेव पउमद्दहपुंडरीयदहा तेणेव उवागच्छंति तेणेव २ दहोदगं गेपहंति जाति तत्थ उप्पलाई जाव सतसहस्सपत्ताई ताइं गेण्हंति ताई गिण्हित्ता जेणेव हेमवयहेरण्णवयाई वासाई जेणेव रोहियरोहितंससुवण्णकूलरुप्पकूलाओ तेणेव उवागच्छंति २त्ता सलिलोदगं गेहंति २ त्ता उभओ तडमट्टियं गिण्हंति गेण्हित्ता जेणेव सद्दावातिमालवंतपरियागा ववेतडपब्वता तेणेव उवागच्छंति तेणेव उवागच्छित्ता सव्वतुवरे य जाव सव्वोसहिसिद्धत्थए य गेण्हंति, सिद्धत्थए य गेण्हित्ता जेणेव महाहिमवंतरुप्पिवासधरपव्वता तेणेव उवागच्छंति तेणेव उवागच्छित्ता सवपुप्फे तं चेव जेणेव महापउमद्दहमहापुंडरीयद्दहा तेणेव उवागच्छंति तेणेव उवागच्छित्ता जाई तत्थ उप्पलाइं तं चेव जेणेव हरिवासे रम्मावासेति जेणेव हरकान्तहरिकंतणरकंतनारिकताओ सलिलाओ तेणेव उवागच्छंति तेणेव उवागच्छित्ता सलिलोदगं गेहंति सलिलोदगं गेण्हित्ता जेणेव वियडावइगंधावतिववेयड्डपब्वया तेणेव उवागच्छंति सव्वपुप्फे य तं चेव जेणेव णिसहनीलवंतवासहरपव्वता तेणेव उवागच्छंति तेणेव उवा
En El
For Private Personel Use Only
Mr.jainelibrary.org
Page #482
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
३ प्रतिपत्तौ | तिर्यगधि
सकारे विज
॥२३९॥
यदेवाभिषेकः उद्देशः२ सू०१४१
गच्छित्ता सव्वतूवरे य तहेव जेणेव तिगिच्छिदहकेसरिदहा तेणेव उवागच्छंति २त्सा जाई तत्थ उप्पलाइं तं चेव जेणेव पुव्वविदेहावरविदेहवासाई जेणेव सीयासीओयाओ महाणईओ जहा णईओ जेणेव सव्वचक्कवदिविजया जेणेव सव्वमागहवरदामपभासाई तित्थाई तहेव जहेव जेणेव सव्ववक्खारपव्वता सव्वतुवरे य जेणेव सव्वंतरणदीओ सलिलोदगं गेहंति २तं चेव जेणेव मंदरे पव्वते जेणेव भद्दसालवणे तेणेव उवागच्छंति सव्वतुवरे य जाव सब्बोसहिसिद्धत्थए गिण्हंति २त्ता जेणेव णंदणवणे तेणेव उवागच्छइ २त्ता सव्वतुवरे जाव सव्वोसहिसिद्धत्थे य सरसं च गोसीसचंदणं गिण्हंति २ त्ता जेणेव सोमणसवणे तेणेव उवागच्छंति तेणेव उवागच्छित्ता सव्वतुवरे य जाव सब्वोसहिसिद्धत्थए य सरसगोसीसचंदणं दिव्वं च सुमणदामं गेण्हति गेण्हित्ता जेणेव पंडगवणे तेणामेव समुवागच्छंति तेणेव समुवा०२त्ता सव्वतूवरे जाव सव्वोसहिसिद्धत्थए सरसं च गोसीसचंदणं दिव्वं च सुमणोदामं ददरयमलयसुगंधिए य गंधे गेण्हंति २ त्ता एगतो मिलंति २त्ता जंबूद्दीवस्स पुरथिमिल्लेणं दारेणं णिग्गच्छंति पुरथिमिल्लेणं निग्गच्छित्ता ताए उकिटाए जाव दिवाए देवगतीए तिरियमसंखेजाणं दीवसमुदाणं मझमझेणं वीयीवयमाणा २ जेणेव विजया रायहाणी तेणेव उवागच्छंति २त्ता विजयं रायहाणिं अणुप्पयाहिणं करेमाणा २ जेणेव अभिसेयसभा जेणेव विजए देवे तेणेव उवागच्छंति २त्ता करतलपरि
॥२३९॥
Jan Education
For Private Personal use only
K
w.jainelibrary.org
Page #483
--------------------------------------------------------------------------
________________
24-SCIRC
ग्गहितं सिरसावत्तं मत्थए अंजलिं कट जएणं विजएणं वदावेति विजयस्स देवस्स तं महत्थं महाचं महरिहं विपुलं अभिसेयं उवट्ठति ॥ तते णं तं विजयदेवं चत्तारि य सामाणियसाहस्सीओ चत्तारि अग्गमहिसीओ सपरिवाराओ तिणि परिसाओ सत्त अणिया सत्त अणियाहिवई सोलस आयरक्खदेवसाहस्सीओ अन्ने य बहवे विजयरायधाणिवत्थव्वगा वाणमंतरा देवाय देवीओ य तेहिं साभावितेहि उत्तरवेउवितेहिं य वरकमलपतिहाणेहिं सुरभिवरवारिपडिपुण्णेहिं चंदणकयचचातेहिं आविद्धकंठेगुणेहिं पउमुप्पलपिधाणेहिं करतल सुकुमालकोमलपरिग्गहिएहिं अट्टसहस्साणं सोवणियाणं कलसाणं रूप्पमयाणं ताव अट्टसहस्साणं भोमेयाणं कलसाणं सव्वोदएहिं सव्वमटियाहिं सव्वतुवरेहिं सव्वपुप्फेहिं जाव सम्वोसहिसिद्धत्थएहिं सविडीए सव्वजुत्तीए सव्ववलेणं सबसमुदएणं सव्वायरेणं सव्वविभूतिए सव्वविभूसाए सव्यसंभमेणं सव्वोरोहेणं सव्वणाडएहिं सव्वपुप्फगंधमल्लालंकारविभूसाए सव्वदिव्वतुडियणिणाएणं महया इड्डीए महया जुत्तीए महया बलेणं महता समुदएणं महता तुरियजमगसमगपडप्पवादितरवेणं संखपणवपडहभरिझल्लरिवरमुहिमुरवमुयंगदुंदुहिहुडुक्कणिग्योससंनिनादितरवेणं महता महता इंदाभिसेगेणं अभिसिंचंति ॥ तए णं तस्स विजयस्स देवस्स महता महता इंदाभिसेगंसि वहमाणंसि अप्पेगतिया देवा णचोदगं णातिमद्वियं पविरलफुसियं दिव्वं सुरभिं रयरेणुविणासणं गंधोद्गवासं
-
Jain Eduent an in
For Private & Personel Use Only
T
Hjainelibrary.org
-
Page #484
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
३ प्रतिपत्तौ | तियंगधिकारे विज| यदेवाभि
षेक
॥२४॥
उद्देशः२ सू०१४१
वासंति, अप्पेगतिया देवा णिहतरयं णहरयं भट्टरयं पसंतरयं उवसंतरयं करेंति, अप्पेगतिया देवा विजयं रायहाणिं सम्भितरबाहिरियं आसितसम्मजितोवलितं सित्तसुइसम्मट्ठरत्यंतरावणवीहियं करेंति, अप्पेगतिया देवा विजयं रायहाणि मंचातिमंचकलितं करेंति, अप्पेगतिया देवा विजयं रायहाणिं णाणाविहरागरंजियऊसियजयविजयवेजयन्तीपडागातिपडागमंडितं करेंति, अप्पेगतिया देवा विजयं रायहाणिं लाउल्लोइयमहियं करेंति, अप्पेगतिया देवा विजयं गोसीससरसरत्तचंदणदद्दरदिण्णपंचंगुलितलं करेंति, अप्पेगतिया देवा विजयं उवचियचंदणकलसं चंदणघडसुकयतोरणपडिदुवारदेसभागं करेंति, अप्पेगतिया देवा विजयं आसत्तोसत्तविपुलववग्धारितमल्लदामकलावं करेंति, अप्पेगइया देवा विजयं रायहाणिं पंचवण्णसरससुरभिमुक्कपुप्फपुंजोवयारकलितं करेंति, अप्पेगइया देवा विजयं कालागुरुपवरकुंदुरुक्कतुरुक्कधूवडज्झंतमघमघेतगंधुद्धयाभिरामं सुगंधवरगंधियं गंधवधिभूयं करंति, अप्पेगइया देवा हिरण्णवासं वासंति, अप्पेगइया देवा सुवण्णवासं वासंति, अप्पेगइया देवा एवं रयणवासं वहरवासं पुप्फवासं मल्लवासं गंधवासं चुण्णवासं वत्थवासं आहरणवासं, अप्पेगइया देवा हिरण्णविधि भाइंति, एवं सुवण्णविधि रयणविधिं वतिरविधिं पुष्फविधि मल्लविधि चुण्णविधि गंधविधि वत्थविधि भाइंति आभरणविधिं ॥ अप्पेगतिया देवा दुयं णविधिं उवदंसेंति अप्पेगतिया
॥२४०॥
Jain Education in
Drainelibrary.org
Page #485
--------------------------------------------------------------------------
________________
विलंबितं णविहिं उवदंसेंति अप्पेगइया देवा इतविलंबितंणाम णविधि उवदंति अप्पेगतिया देवा अंचियं णविधि उवदंसेंति अप्पेगतिया देवा रिभितं णविधि उवदंसेंति अ० अंचितरिभितं णाम दिव्वं णविधि उवदंसेंति अप्पेगतिया देवा आरभडं णविधि उवदंति अप्पेगतिया देवा असोलं णविधि उचईसनि अप्पेगनिया देवा आरभडभसोलं णाम दिव्वं णविधि उवदंति अप्पेशतिया देवा उप्पायणिवायपधुसं संकुचियपसारियं रियारियं भंतसंभंतं णाम दिवं णविधिं उवदंसेंति अप्पेगनिया देवा चरविधं वातियं बादंति, तंजहाततं विततं घणं सुसिर, अप्पेगतिया देवा च उत्रिनं गेयं गातंति, तंजहा-उक्खिसयं पवत्तयं मंदायं रोइदावसाणं, अप्पेगतिया देश च उविध अभिणयं अभिणयंति, जहा-दिढतियं पाडंतियं सामन्तोवणिवातियं लोगमज्झावसाणियं, अपपेगतिया देवा पीगंति अप्पेगतिया देवा बुकारेंति अप्पेगतिया देश तंडवेंति अप्पे० लासंनि अप्पेगतिया देवा पीणंति वुकारेति तंडवेंनि लासंति अप्पेगतिया देवा वुक्कारति अप्पेगतिया देवा अपफोडंति अपेगतिया देवा वग्गंनि अप्पेगतिया देवा तिवतिं छिदंति अप्पेगतिया देवा अप्फोडेंति वगंति तिवति छिदेति अप्पेगतिथा देवा हतहेसियं करेंति अप्पेगतिया देवा हथिगुलगुलाइयं करेंति अप्पेगतिया देवा रहघणघणातिरं करति अप्पेगतिया देवा हयहेमियं करंति इत्थिगुलगुलाइयं करेंति रघणघणाइयं करेंति
-
जी०स०४२
Jain Education
For Private
Personel Use Only
jainelibrary.org
Page #486
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि
यावृत्तिः
॥ २४१ ॥
Jain Education Int
अप्पेगतिया देवा उच्छोलेति अप्पेगतिया देवा पच्छोलेति [अप्पेगतिया देवा उक्विट्ठि करेंति ] अप्पेगनिया देवाकडीओ करेंति अप्पेगतिया देवा उच्छोलेति पच्छोलिंति उक्किडिओ करेंति अप्पेगतिया देवासीहणादं करेति अप्पेगतिया देवा पाददद्दरयं करेंति अप्पेगतिया देवा भूमिचवेडं दलयंति अप्पेगतिया देवा सीहनादं पाददद्दरयं भूमिचवेडं दलयंति अप्पेगतिया देवा हकारेति अप्पेगतिया देवा बुकारंति अप्पेगतिया देवा धक्कारेति अप्पे० पुकारेति अप्पेगतिया देवानामा सात अप्पेगतिया देवा हक्कारेति बुक्कारेति थक्कारेति पुकारेति णामाई सार्वति अप्पेगनिया देवा उपपतंति अप्पेगतिया देवा णिवयंति अप्पेगतिया देवा परिवर्यति अप्पेगतिया देवा उपयंति णिवयंति परिवयंति अप्पेगतिया देवा जलेति अप्पेगतिया देवा तवंति अप्पेगतिया देवा पतति अप्पेगतिया देवा जलंति तवंति पतवंति अप्पेगइया देवा गजेंति अप्पेगझ्या देवा विजुयायंति अप्पेगइया देवा वासंति अध्येगइया देवा गजंति विजुयायंति वासंति अप्पेगतिया देवा देव सन्निवार्य करेंति अप्पेगतिया देवा देवकलियं करेंति अप्पेगइया देवा देवकहकहं करेंतिअगतिया देवा करेंति अप्पेगतिया देवा देवसन्निवार्य देवकलियं देवकहकहं देवदुदुह करेंति अप्पेगलिया देवा देवज्जोय करेंति अप्पेगतिया देवा विजयारं करेति अप्पेगनिया देवा चेgarai करेंति अप्पेगतिया देवा देवुजोयं विजुनारं चेलुक्वेवं करेति अप्पेगतिया देवा उपप
प्रतिपत्तौ बिजयदे
वाभिषेक
उद्देशः २
तु० १४१
★ ॥ ॥ २४१ ।।
jainelibrary.org
Page #487
--------------------------------------------------------------------------
________________
-M.
COM.
लहत्थगता जाव सहस्सपत्त० घंटाहत्थगता कलसहत्थगता जाव धूवकटुच्छहत्थगता हट्ट तुट्टा जाव हरिसवसविसप्पमाणहियया विजयाए रायहाणीए सब्बतो समंता आधावेंति परिधावति ॥ तए णं तं विजयं देवं चत्तारि सामाणियसाहस्सीओ चत्तारि अग्गमहिसीओ सपरिवाराओ जाव सोलसआयरक्खदेवसाहस्सीओ अण्णे य बहवे विजयरायहाणीवत्थव्वा वाणमंतरा देवा य देवीओ य तेहिं वरकमलपतिहाणेहिं जाव असतेणं सोवणियाणं कलसाणं तं चेव जाव अट्ठसएणं भोमेजाणं कलसाणं सम्बोदगेहिं सव्वमट्टियाहिं सव्वतुर्वरेहिं सवपुप्फेहिं जाव सब्योसहिसिद्धत्थएहिं सब्बिड्डीए जाव निग्घोसनाइयरवेणं महया २ इंदाभिसेएणं अभिसिंचंति २ पत्तेयं २ सिरसावत्तं अंजलिं कह एवं वयासि-जय जय नंदा! जय जय भद्दा! जय जय नंद भई ते अजियं जिणेहि जियं पालयाहि अजितं जिणेहि सत्तुपक्खं जितं पालेहि मित्तपक्खं जियमज्झे वसाहि तं देव! निरुवसरगं इंदो इव देवाणं चंदो इव ताराणं चमरो इव असुराणं धरणो इव नागाणं भरहो इव मणुयाणं बहणि पलिओवमाइं बहणि सागरोवमाणि च उण्हं सामाणियसाहस्सीणं जाव आयरक्खदेवसाहस्सीणं विजयस्स देवस्स विजयाए रायहाणीए अण्णेसिं च बहणं विजयरायहाणिवत्थव्वाणं वाणमंतराणं देवाणं देवीण य आहेवचं जाव आणाईसरसेणावच्चं कारेमाणे पालेमाणे विहराहित्तिकद्द महता २ सद्देणं जयजयसई पउंति ॥ (सू०१४१)॥
SCRROCK
Jain Education in
For Private
Personel Use Only
jainelibrary.org
Page #488
--------------------------------------------------------------------------
________________
श्रीजीवा
जीवाभिः मलयगिरीयावृत्तिः
।। २४२ ।।
Jain Education In
‘तेणं कालेणं तेणं समएणं’ इत्यादि, तस्मिन् काले तस्मिन् समये विजयो देव उपपातसभायां देवशयनीये देवदूयान्तरिते प्रथमतोऽङ्गुलायेय भागमात्रयाऽवगाहनया समुत्पन्नः ॥ 'तर ण'मित्यादि, सुगमं नवरमिह भाषामनः पर्याप्त्योः समाप्तिकालान्तरस्य । प्रायः शेषपर्याप्तिकालान्तरापेक्षया स्तोकत्वादेकत्वेन विवक्षणमिति पंचविहाए पत्तीए पंजत्तिभावं गच्छइ' इत्युक्तम् ॥ 'तए णमित्यादि, ततस्तस्य विजयस्य देवस्य पञ्चविधया पर्याया पर्याप्तभावं गतस्य सतोऽयम्-एतद्रूपः संकल्पः समुदपयत, कथम्भूतः ? इत्याह- 'मनोगतः' मनसि गतो - व्यवस्थितो नाद्यापि वचसा प्रकाशित स्वरूप इति भावः पुनः कथम्भूतः ? इत्याह- 'आध्यात्मिकः आसन्यधि अध्यात्मं तत्र भव आध्यात्मिक आत्मविषय इति भाव:, सङ्कल्पश्च द्विधा भवति-कचिदध्यात्मिकोऽपर चिन्तामकः, तत्रायं चिन्तात्मक इति प्रतिपादनार्थमाह-- 'चिन्तित ः ' चिन्ता संजाताऽस्मिन्निति चिन्तितश्चिन्तात्मक इति भावः, सोऽपि कश्चिदभिलापालको भवति कश्चिदन्यथा, तत्रायमभिलापात्मकस्तथा चाह - प्रार्थनं प्रार्थी णिजन्तादच् प्रार्थः संजातोऽस्मिन्निति प्रार्थितोऽभिलापासक इति भाव:, किस्वरूपः ? इत्याह- किं मे' इत्यादि, किं 'मे' मम पूर्व करणीयं किं मे पश्चात्करणीयं, तथा किं मे पूर्व कर्त्तुं श्रेयः किं मे पश्चात्कर्त्तुं श्रेयः, तथा किं मे पूर्वमपि च पश्चादपि च हिताय भावप्रधानोऽयं निर्देशो हितत्वाय - परिणामसुन्दरतायै सुखाय - शर्मणे क्षेमायेति अयमपि भावप्रधानो निर्देश: संगतत्वाय निःश्रेयसाय निश्चित कल्याणाय अनुगामिकतायै - परम्प रया शुभानुबन्धसुखाय भविष्यतीति । 'तए ण' मित्यादि, 'ततः' एतचिन्तासमनन्तरमेव दिव्यानुभावतो विजयस्य देवस्य 'सामाणिय परिसोववन्नगा देवा' इति सामानिका: पर्पदुपपन्नकाश्च - अभ्यन्तरादिपर्षदुपगता: 'इमम्' अनन्तरोक्तम् 'एतद्रूपम्' अनन्तरोदितस्वरूपमाध्यात्मिकं चिन्तितं प्रार्थितं मनोगतं सङ्कल्पं समभिज्ञाय 'जेणेवे 'ति यत्रैव विजयो देवस्तत्रैवोपागच्छन्ति, उपागम्य च
प्रतिपत्ता विजय दे
वाभिषेकः
उद्देशः २
सू० १४१
।। २४२ ।।
jainelibrary.org
Page #489
--------------------------------------------------------------------------
________________
Jain Education
'करयल परिग्गहिय 'मित्यादि द्वयोर्हस्तयोरन्योऽन्यान्तरिताङ्गुलिकयोः संपुटरूपतया यदेकत्र मीलनं सा अञ्जलिस्तां करतलाभ्यां परिगृहीता- निष्पादिता करतलपरिगृहीता ताम्, आवर्त्तनमावर्त्तः शिरस्यावर्त्तो यस्याः सा शिरस्यावर्त्ता, कण्ठेकाल उरसिलोमेत्यादिवदलुक्समासः, तामत एव मस्तके कृत्वा जयेन विजयेन वर्द्धापयन्ति जय त्वं देव! विजय त्वं देव! इत्येवं वर्द्धापयन्तीत्यर्थः, तत्र जय :- परैरनभिभूयमानता प्रतापवृद्धिश्च विजयस्तु - परेषामसहमानानामभिभवोत्पादः, जयेन विजयेन च वर्द्धापयित्वा एवमवादिपुः - ' एवं खलु देवाणुपियाण' मित्यादि पाठसिद्धम् । 'तए 'मित्यादि, 'ततः' एतद्वचनानन्तरं विजयो देवस्तेषां सामानिकप दुपपन्नकानां - सामानिकानां पर्षदुपपन्नकानां च देवानामन्तिके एनमर्थ 'श्रुत्वा' आकर्ण्य 'निशम्य' हृदये परिणमय्य 'essचित्तमाणंदिए' इति दृष्टतुष्टोऽतीव तुष्ट इति भावः अथवा हृष्टो नाम विस्मयमापन्नो यथा शोभनमहो ! एतैरुपदिष्टमिति, 'तुष्टः ' तोपं कृतवान् यथा भव्यमभूद् यदेतैरित्यमुपदिष्टमिति, तोपवशादेव चित्तमानन्दितं स्फीतीभूतं दुदु समृद्धौ' इति वचनात् यस्य स चित्तानन्दितः भार्यादिदर्शनात्पानिको निष्ठान्तस्य परनिपातः मकार: प्राकृतत्वादलाक्षणिकस्ततः पत्रयस्थ पदद्वय २ मीलनेन कर्मधारय:, 'पीइमणे' इति प्रीतिर्मनसि यस्यासौ प्रीतिमना जिनप्रतिमाऽर्चनविषयवहुमानपरायणमना इति भाव:, ततः क्रमेण बहुमानोत्कर्षवशान 'परमसोमणस्सिए' इति शोभनं मनो यस्यासौ सुमनास्तस्य भावः सौमनस्यं परमं च तत् सौमनस्यं च परम सौमनस्यं तत्संजातमस्मिन्निति परमसौमनस्थितः, एतदेव व्यक्तीकुर्वन्नाह - 'हरिसवसविप्पमाणहियए' हर्षवशेन विसम्पद् विस्तारयायि हृदयं यस्य स हृवशविद्धृदयः देवशयनीयादभ्युत्तिष्ठति, अभ्युत्थाय च देवदृष्यं परिधत्ते परिधाय च उपपातसभातः पूर्वद्वारेण निर्गच्छति, निर्गत्य च यत्रैव प्रदेशे हृदस्तत्रोपगच्छति, उपागत्य दक्षिणीकृत्य पूर्वेग तोरणेन हृदमनुप्रविशति प्रविश्य च
GAMM
w.jainelibrary.org
Page #490
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ २४३ ॥
Jain Education Inte
हदे प्रत्यवरोहति मध्ये प्रविशतीति भावः प्रत्यवरुह्य च हृदमवगाहते, अवगाह्य जलमज्जनं करोति, कृत्वा च क्षणमात्रं जलक्रीडां करोति, ततः 'आयंते' इति नवानामपि श्रोतसां शुद्धोदकप्रक्षालनेनाऽऽचान्तो-गृहीताचमनचोक्षः - स्वल्पस्यापि शङ्कितमलस्यापनयनातू, अत एव परमशुचिभूतो हृदात् प्रत्युत्तरति प्रत्युत्तीर्य यत्रैव प्रदेशेऽभिषेकसभा तत्रैत्रोपागच्छति, उपागत्याभिषेक सभामनुप्रदक्षिणीकुर्वन पूर्वद्वारेणानुप्रविशति, अनुप्रविश्य यत्रैव मणिपीठिका यन्त्रैव च मणिपीठिकाया उपरि सिंहासनं तत्रोपागच्छति, उपागत्य सिंहासनवरगतः पूर्वाभिमुखः सन्निषण्णः ॥ 'तए ण' मित्यादि, ततस्तस्य विजयस्य देवस्य सामानिकाः पर्षदुपपन्नकाञ्च देवा: 'आभियोगिकान्' अभियोजनमभियोग:, प्रेष्यकर्म्मणि व्यापार्यमाणत्वमिति भावः, अभियोगे नियुक्ता आभियोगिकास्तान् देवान् 'शब्दायन्ते' आकारयन्ति, शब्दायित्वा च तानेवमवादिपुः - 'क्षिप्रमेव ' शीघ्रमेव भो देवानां प्रियाः ! विजयस्य देवस्य 'महार्थ' महान अर्थो मणिकनकरत्नादिक उपयुज्यमानो यस्मिन् स महार्थस्तं महार्थ, तथा महान् अर्ध: - पूजा यत्र स महार्घस्तं, महं- उत्सवमर्हतीति महार्हस्तं 'विपुल' विस्तीर्ण शक्राभिषेकवद् इन्द्राभिषेकमुपस्थापयत । 'तए णं ते' इत्यादि, ततस्ते अभियोगिका देवाः सामानि - कपर्पदुपपन्नकैर्देवैरेवमुक्ताः हतुचित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसबसविसप्पमाणहियया करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कट्ट' इति पूर्ववत्, विनयेन वचनं 'प्रतिशृण्वन्ति' अभ्युपगच्छन्ति, कथम्भूतेन विनयेन ? इत्याह- ' एवं देवा तहत्ति आणाए' इति हे देवा ! एवं यथैव यूयमादिशत तथैवाज्ञया - युष्मदादेशेन कुर्म्म इत्येवंरूपेण प्रतिश्रुत्य वचनमुत्तरपूर्व दि भागमीशानकोणमित्यर्थः तस्यात्यन्तप्रशस्तत्वात् 'अपक्रामन्ति' गच्छन्ति अपक्रम्य च वैक्रियसमुद्घातेन - वैक्रियकरणाय प्रयत्नविशेपेण 'समोहणंति' समवहन्यन्ते समवहता भवन्तीत्यर्थः, समवहताञ्चात्मप्रदेशान् दूरतो विक्षिपन्ति तथा चाह - 'संखेज्जाणि जो
प्रतिपन्त विजयदे वाभिषेकः
उद्देशः २
सु० १४१
॥ २४३ ॥
jainelibrary.org
Page #491
--------------------------------------------------------------------------
________________
Jain Education Int
यणाणि दंड निसरंति' दण्ड इव दण्ड ऊर्द्धाधआयतः शरीरबाहुल्यो जीवप्रदेशसमूहस्तं शरीरस्य बहिः सयेयानि योजनानि यावत् 'निसृजन्ति' निष्काशयन्ति, निसृज्य च तथाविधान पुद्गलानाददते, एतदेव दर्शयति - तद्यथा - 'रत्नानां' कर्केतनादीनां १ वाणां २ वैडूर्याणां ३ लोहिताक्षाणां ४ मसारगल्लानां ५ हंसगर्भाणां ६ पुलकानां ७ सौगन्धिकानां ८ ज्योतीरसानाम् ९ अञ्जनानाम् १० अञ्जनपुलकानां ११ रजतानां १२ जातरूपाणाम् १३ अङ्कानां १४ स्फटिकानां १५ रिष्ठानां १६, यथावादान् - असारान् पुद्गलान् | परिशातयन्ति यथासूक्ष्मान - सारान् पुद्गलान् पर्याददते, पर्यादाय च चिकीर्षितरूपनिर्माणार्थं द्वितीयमपि वारं वैक्रियसमुद्घातेन समवहन्यन्ते समवहत्य यथोक्तानां रत्नादीनां योग्यान् यथावादरान पुद्गलान् परिशातयन्ति यथासूक्ष्मानाददते आदाय च 'अष्टसहस्रम् ' अष्टाधिकं सहस्रं सौवर्णिकानां कलशानां विकुर्वन्ति १ अष्टसहस्रं रूप्यमयानाम् २ अष्टसहस्रं मणिमयानाम् ३ अष्टसहस्रं सुवर्णरूप्य| मयानाम् ४ अष्टसहस्रं सुवर्णमणिमयानाम् ५ अष्टसहस्रं रूप्यमणिमयानाम् ६ अष्टसहस्रं सुवर्णरूप्यमणिमयानाम् ७ अप्रसहस्रं भौ | मेयानाम् ८ अष्टसहस्रं भृङ्गाराणाम् ९, एवमादर्शस्थालपात्रीसुप्रतिष्ठमनोगुलिकावातकरक चित्ररत्नकरण्डक पुष्पचङ्गेरीयावल्लो महस्त चङ्गेपुष्पपटलकयावलोम हस्तक पटलक सिंहासनच्छत्रचामरसमुद्ग कध्वजधूप कडुच्छुकानां प्रत्येकं प्रत्येकमष्टसहस्रं विकुर्वन्ति, विकुर्वित्वा 'ताए उक्किट्ठाए' इत्यादि पूर्व व्याख्यातार्थं यत्रैव क्षीरोदसमुद्रस्तत्रागच्छन्ति, आगत्य च क्षीरोदकं गृह्णन्ति, यानि च तत्र उत्पलानि पद्मानि कुमुदानि नलिनानि सुभगानि सौगन्धिकानि पुण्डरीकाणि महापुण्डरीकाणि शतपत्राणि सहस्रपत्राणि शतसहस्रपत्राणि च तानि गृहन्ति, गृहीत्वा पुष्करोदे समुद्रे समागत्य तत्रोदकमुत्पलादीनि च गृह्णन्ति, तदनन्तरं यत्रैव समयक्षेत्रं यत्रैव भरतैरावतानि क्षेत्राणि यत्रैव च तेषु भरतैरावतेषु वर्षेषु मागधवरदामप्रभासाख्यानि तीर्थानि तत्रैवोपागत्य तीर्थोदकं तीर्थमृत्तिकां च गृह्णन्ति, ततो गङ्गा
jainelibrary.org
Page #492
--------------------------------------------------------------------------
________________
श्रीजीवा- जीवाभि० मलयगि- रीयावृत्तिः
॥२४४॥
सिन्धुरक्तारक्तवतीपु महानदीपु नादकमुभयतटमृत्तिकां च गृहन्ति, ततः क्षुल्ल हिमवच्छिखरिपु समागत्य सर्वतुबरान-कषायान सर्वाणि प्रतिपत्तो जातिभेदेन पुष्पाणि सर्वान 'गन्धान्' गन्धवासादीन सर्वाणि माल्यानि-प्रथितादिभेदभिन्नानि सर्वोपधीः सिद्धार्थकांश्च गृह्णन्ति. गृहीत्वा तदनन्तरं पद्मदपुण्डरीक हदे पृपागत्य तदुदकमुत्पलादीनि च गृह्णन्ति, ततो हैमवतैरण्यवतेषु वर्षेषु रोहितारोहितांशासुवर्ण- वाभिषेक कूलारूप्यकूलासु महानदीपु नादकमुभयतटमृत्तिकां तदनन्तरं शब्दापातिविकटापातिवृत्तवैतात्येषु सर्वतुबरादीन ततो महाहिम-18
उद्देशः २ वद्रूपिवर्षधरपर्वतेषु सर्वतुबरादीन ततो महापद्ममहापौण्डरीक हदेपु हदोदकमुत्पलादीनि च तदनन्तरं हरिवपरम्य कवर्षेपु हरकान्ता
सू०१४१ हरिकान्तानरकान्तानारीकान्तासु महानदीषु सलिलोदकम् उभयतटमृत्तिका च ततो गन्धापातिमाल्यवत्पर्यायवृत्तवैतायेषु सर्वतुबरादीन ततो निषधनीलवर्षधरपर्वतेषु सर्वतुबरादीन तदनन्तरं तद्गतेषु तिगिच्छिकेसरिमहादेषु हदोदक मुत्पलादीनि च तत: पूर्व विदेहापर| विदेहेषु शीताशीतोदामहानदीपु नादकम् उभयतटमृत्तिकां च तदनन्तरं सर्वेषु चक्रवत्तिविजेतव्येषु मागधवरदामप्रभासाख्यतीर्थेषु तीर्थोदकानि तीर्थमृत्तिकाश्च तत: सर्वेषु वक्षस्कारपर्वतेषु सर्वतुबरादीन् तदनन्तरं सर्वास्वन्तरनदीपु नादकमुभयतटमृत्तिकाश्च ततो | मन्दरपर्वते भद्रशालवने सर्वतुबरादीन ततो नन्दनवने सर्वतुबरादीन् सरसं च गोशीर्षचन्दनं ततः सौमनसवने सर्वतुबरादीन सरसं च गोशीर्षचन्दनं दिव्यं च सुमनोदाम गृहन्ति, ततः पण्डकवने सर्वतुबरपुष्पगन्धमाल्यसरसगोशीर्ष चन्दनदिव्यसुमनोदामानि 'दहरमलए सुगंधिए य गिण्हंति' इति दर्दर:-चीवरावनद्धकुण्डिकादिभाजनमुखं तेन गालितं तत्र पक्कं वा यन्मलयोद्भवतया प्रसिद्धत्वान्मलयं-श्रीखण्डं येषु तान् 'सुगन्धान्' परमगन्धोपेतान् गन्धान गृह्णन्ति, गृहीत्वा एकत्र मिलन्ति, मिलित्वा तया उत्कृष्टया दिव्यया देवगत्या यत्रैव
ID॥२४४॥ | विजया राजधानी यत्रैव विजयो देवस्तत्रैवोपागच्छन्ति, उपागत्य च करतलपरिगृहीतां शिरस्यावर्तिकां मस्तकेऽञ्जलिं कृत्वा विजयं देवं जयेन
RAKAR
Jain Education
For Private Personel Use Only
(
jainelibrary.org
Page #493
--------------------------------------------------------------------------
________________
विजयेन वापयन्ति, वर्धापयित्वा महाथै महाध महाई विपुलमिन्द्राभिपेकयोग्य क्षीरोदकादि 'उपनयन्ति' समर्पयन्ति ।। 'तए ण'-18 मित्यादि, ततो गमिति वाक्यालङ्कारे तं विजयं देवं चत्वारि देवसामानिकसहस्राणि चतस्रोऽयमहिन्यः सपरिवारास्तिस्रः पर्पदो यथाक्रममष्टदशद्वादशदेवसहस्रपरिमाणाः समानीकानि सप्तानीकाधिपतयः पोडश आत्मरक्षदेवसहस्राणि, अन्ये च बहवो विजयराजधानीवा-IN स्तव्या वानमन्तरा देवा देव्यश्च तैः-तद्गतदेवजनप्रसिद्धैः स्वाभाविकै कुर्विकैश्च वरकमलप्नतिस्थानै: सुरभिवरवारिप्रतिपूर्णेश्चन्दनकृतचर्चाकै: 'आविद्धकण्ठेगुणैः' आरोपितकण्ठे रक्तसूत्रतन्तुभिः पद्मोत्पलपिधानैः सुकुमार करतलपरिगृहीतैरनेकसहस्रसङ्ग्यैः कलशैरिति ।
गम्यते, तानेव विभागतो दर्शयति-अष्टसहस्रेण सौवर्णिकानां कलशानाम् , अष्टसहस्रंग रूप्यमयानान् , अष्टसहस्रेण मणिमयानाम् , 13 अष्टसहस्रेण सुवर्णरूप्यमयानाम् , अष्टसहस्रग सुवर्णमणिमयानाम् , अष्टसहन्लेग रूप्यमणिमयानाम् , अष्टसहस्रेण सुवर्णरूप्यमणिमया-13
नाम् , अष्टसहस्रेण भौमेयाना, सर्वसत्ययाऽष्टभिः सहनैश्चतुःषष्ट्यधिकैः, तथा 'सर्वोदकः' सर्वतीर्थनन्यायदकैः सर्वतुबरैः सर्वपुष्पैः ।
सर्वगन्धैः सर्वमाल्यैः सर्वोपधिसिद्धार्थकैश्च 'सर्वद्ध्यो' परिवारादिकया 'सर्वद्युत्या' यथाशक्ति विस्फारितेन शरीरतेजसा 'सर्वबलेन' 15 सामस्येन स्वस्वहन्यादिसैन्येन 'सर्वसमुदयेन' स्वग्वाभियोग्यादिसमस्त परिवारण 'सर्वादरेण' समस्तयावच्छक्तितोलनेन 'सर्ववि-16
भूत्या' स्वस्वाभ्यन्तरवैक्रियकरणादिबाह्यरत्नादिसम्पदा, तथा 'सर्वविभूषया' यावच्छक्तिस्फारोदारशृङ्गारकरणेन 'सव्वसंभमेणं'ति,
सर्वोत्कृष्टेन संभ्रमेण, सर्वोत्कृष्टसंभ्रमो नाम इह स्वनायकविषयवहुमानख्यापनार्थपरा स्वनायककार्यसम्पादनाय यावच्छक्ति त्वरितत्व-18 18 रिता प्रवृत्तिः, सर्वपुष्पवरगन्धमाल्यालङ्कारेण, अत्र गन्धा-वासा माल्यानि-पुष्पदामानः अलङ्कारा-आभरणानि ततः समाहारोह
द्वन्द्वः, ततः सर्वदिव्यत्रुटितानि तेषां शब्दाः सर्वदिव्यत्रुटितशब्दास्तैः सह सर्वशब्देन विशेषणसमासः, 'सव्यदिव्वतुडियसद्दनि-1
Jain Education in
For Private & Personel Use Only
S
r.jainelibrary.org
Page #494
--------------------------------------------------------------------------
________________
उद्देशः२
श्रीजीवा- नाएण'मिति सर्वाणि च तानि दिव्यत्रुटितानि च-दिव्यतूर्याणि च, एषामेकत्र मीलनेन य: संगतो नितरां नादो-महान घोषः सर्व- ३ प्रतिपत्तो जीवाभि० दिव्यत्रुटितशब्दसंनिनादस्तेन, इह तुल्येष्वपि सर्वशब्दो दृष्टो यथाऽनेन सर्व पीतं घृतमिति, तत आह–'महया इड्डीए' इत्यादि, विजयदेमलयगि- महत्या यावच्छक्तितुलितया 'ऋद्ध्या' परिवारादिकया 'महया जुईए' इत्याद्यपि भावनीयं, तथा महता-स्फूतिमता वराणां-प्रधा- दावाभिषेकः रीयावृत्तिः नानां त्रुटिताना-आतोद्यानां यमकसमक-एककालं पटुभिः पुरुपैः प्रवादितानां यो रवस्तेन, एतदेव विशेषेणाचष्टे-'संखपणवपड-INI
सहभेरिझल्लरिखरमुहिहुडुक्कमुरवमुइंगदुंदुहिनिग्योससंनिनादितरवेणं' शङ्कः प्रतीतः पणवो-भाण्डानां पटहः-प्रतीत: भेरी-ढका सू०१४१ ॥२४५॥
झल्लरी-चर्मावनद्धा विस्तीर्णा वलयरूपा खरमुही-काहला हुदुका--महाप्रमाणो मर्दलो मुरजः स एव लघुर्मृदङ्गो दुन्दुभि:-भेर्याकारा
सङ्कटमुखी, तासां द्वन्दः, तासां निर्घोषो-महान ध्वानो नादितं च घण्टायामिव वादनोत्तरकालभावी सततध्वनितल्लक्षणो यो रवमस्तेन महता महता इन्द्राभिषेकेणाभिषिञ्चति ।। 'तए ण'मित्यादि, ततो णमिति पूर्ववन् तम्य विजयस्य देवस्य 'महया' इति अति
शयेन महति इन्द्राभिषेके वर्तमानेऽप्येकका देवा विजयां राजधानी, सप्तम्यर्थे द्वितीया प्राकृतत्वात्ततोऽयमर्थ:-विजयायां राजधान्यां नात्युदके प्रभूतजलसंग्रहभावतो वैरस्योपपत्ते: नानिमृत्तिके अतिमृत्तिकाया अपि कदमरूपतायां उत्साहवृद्धिजनकत्वाभावात् 'पविरलफसियमिति प्रविरलानि-धनभावे कर्दमसम्भवात् प्रकर्षेण यावता रेणवः स्थगिता भवन्ति तावन्मात्रेगोत्कर्षण स्पृष्टानि-स्पर्शनानि यत्र वर्षे तत् प्रविरलस्पृष्टं 'रयरेणुविणासणं ति श्लक्ष्णतरा रेणुपुद्गला रजस्त एव स्थूला रेणव: रजांसि च रेणवश्व रजोरेणवस्तेषां विनाशनं रजोरेणुविनाशनं 'दिव्यं प्रधानं सुरभिगन्धोदकवप वर्षन्ति, अग्येकका विजयां राजधानी समन्तामपि 'निहतरजसं निहतं रजो यस्यां सा निहतरजास्तां, तत्र निहतत्वं रजसः क्षणमात्रमुत्थानाभावेनापि संभवति तत आह-'नटरजसं' नष्टं-सर्वथाऽदृश्यी-1
Jain Education in
For Private & Personel Use Only
Krjainelibrary.org
Page #495
--------------------------------------------------------------------------
________________
M
भूतं रजो यत्र [पन्थायं ७०००] सा नपरजास्तां, तथा भ्रष्टुं-बातोद्भूततया राजधान्या दूरतः पलायितं रजो यस्याः सा भ्रष्टर-1 जास्ताम् , एतदेवैकार्थिकद्वयेन प्रकटयति-प्रशान्तर जसं उपशान्तरजसं कुर्वन्ति, अप्येकका देवा विजयां राजधानीम् 'आसियसमजियोवलितं सित्तं सुइसम्महारय]रत्यंतरावणवी हियं करेंति' इति आसिक्तमुदकच्छटेन संमार्जितं कचवरशोधनेन उपलिप्तमिव 2
गोमयादिनोपलियं, तथा सिक्तानि जलेनात एव शुचीनि-पवित्राणि संमृष्ठानि-कचवरापन यनेन रथ्यान्तराणि आपणवीथय इव-हट्ट-1 से मार्गा इव आपणवीथयो रथ्याविशेषाश्च यस्यां सा तथा तां कुर्वन्ति, अप्येकका देवा मञ्चातिमश्चकलितां कुर्वन्ति, अप्येकका देवा मनानाविधा विशिष्टा रागा येषु ते नानाविरागा नानाविरागैरुच्छलैः-‘कृतैर्ध्वजैः पताकातिपताकाभिश्च मण्डितां कुर्वन्ति, अप्येशकका देवा लाउल्लोइयमहितां गोशीर्षसरसरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितलां कुर्वन्ति, अप्येकका देवा विजयां राजधानीमुपचितचबन्दनकलशां कुर्वन्ति अध्येकका देवा चन्दनघटसुकृततोरणप्रतिद्वारदेशभागां कुर्वन्ति, अध्येकका देवा विजयां राजधानीमासिक्तोसक्त
विपुलवृत्तवग्धारितमाल्यदामकलापां कुर्वन्ति, अध्येकका देवा बिजयां राजधानी पञ्चवर्ण सुरभिमुक्तपुष्पपुञ्जोपचारकलितां कुर्वन्ति, अप्येकका देवा विजयां राजधानी कालागुरुप्रबरकुन्दुरुष्कतुरुकधूममघमघायमानां गन्धोद्धुताभिरामा सुगन्धवरगन्धगन्धिको गन्धव. तिभूतां कुर्वन्ति, एतेषां च पदानां व्याख्यानं पूर्ववत् , अप्येकका देवा हिरण्यव वर्षन्ति, अप्येककाः सुवर्णवर्षमप्येकका आभरणवर्ष (रत्नवर्षमप्येकका वनवर्षमप्येककाः ) पुष्पवर्ष मध्येकका माल्यवर्षमप्येककाचवर्षे वस्त्रवर्षे (आभरणवर्ष ) वर्षन्ति, अप्येकका देवा हिरण्यविधि-हिरण्यरूपं मङ्गलप्रकारं 'भाजयन्ति' विश्राणयन्ति शेषदेवेभ्यो ददतीति भावः, एवं सुवर्णरत्नाभरणपुष्पमाल्यगन्धचूर्णवस्रविधिभाजनमपि भावनीयम् ॥ 'अप्पेगइया देवा दुयं नट्टविहिं उवदंसेंति' इत्यादि, इह द्वात्रिंशन्नाट्यविधयः, ते च येन क्रमेण |
AHARACCANCERSACCES
Jain Education
For Private & Personel Use Only
ALNw.jainelibrary.org
Page #496
--------------------------------------------------------------------------
________________
--
-
--
श्रीजीवा- भगवतो वर्द्धमानस्वामिनः पुरतः सूर्याभदेवेन भाविता राजप्रश्नीयोपाङ्गे दर्शितास्तेन क्रमेण विनेयजनानुग्रहार्थमुपदयन्ते, नत्र ३ प्रतिपत्तौ जीवाभास्तिकश्रीवत्सनन्दावर्त्तवर्द्धमानकभद्रासनकलशमत्स्यदर्पणरूपाष्टमङ्गलाकाराभिनयात्मकः प्रथमो नाट्यविधिः १, द्वितीय आवतप्रत्यावाविजयदेमलयगि- णिप्रतिश्रेणिस्वस्तिकपुष्पमाणवकवर्द्धमानकमत्स्याण्डकमकराण्डकजारभारपुष्पावलिपद्मपत्रसागरतरङ्गवासन्तीलतापद्मलताभक्तिचित्राम- वाभिषेक रीयावृत्तिः नयात्मक: २, तृतीय ईहामृगऋषभतुरगनरमकरविहगव्यालकिन्नररुरुसरभचमरकुखरवनलतापद्मलताभक्तिचित्रात्मकः ३, चतुर्थ एकतो- | उद्देशः २
च(तश्च)कद्विधातोच (तश्च)कएकतश्चक्रवालद्विधातश्चक्रवालचक्रार्द्धचक्रवालाभिनयात्मकः ४, पञ्चमश्चन्द्रावलिप्रविभक्तिसूर्याबलिप्रविभक्तिवलयावलिप्रविभक्तिहंसावलीप्रविभक्तितारावलिप्रविभक्तिमुक्तावलिप्रविभक्तिरनाबलिप्रविभक्तिपुष्पावलिप्रविभक्तिनामा ५, पष्ठश्चन्द्रोगमप्रविभक्तिसूर्योद्मप्रविभक्त्यभिनयात्मक उद्गमनोद्गमनपविभक्तिनामा ६, सप्तमश्चन्द्रागमनसूर्यागमनप्रविभक्त्यभिनयामक आगमनागमनप्र-1 विभक्तिनामा ७, अष्टमश्चन्द्रावरणप्रविभक्तिसूर्यावरणप्रविभक्त्यभिनयामक आवरणावरणप्रविभक्तिनामा ८, नवमश्चन्द्रास्तमयनप्रविभ|क्तिसूर्यास्तमयनप्रविभक्त्यभिनयात्मकोऽस्तमयनास्तमयनप्रविभक्तिनामा ५, दशमञ्चन्द्रमण्डलपविभक्तिसूर्यमण्डलप्रविभक्तिनागभण्डलप्रविभक्तियक्षमण्डलप्रविभक्तिभूतमण्डलप्रविभक्त्यभिनयात्मको मण्डलप्रविभक्तिनामा १०, एकादश ऋपभमण्डलप्रविभक्तिसिंहमण्डलप्रविभक्तिहयविलम्बितगजविलम्बित्तय विलसितगजविलसितमत्तह्यविलसितमत्तगजविलसितमत्तयविलम्बितमत्तगजविलम्बिताभिनयो । द्रुतविलम्बितनामा ११, द्वादश: सागरप्रविभक्तिनागप्रविभक्त्यभिनयामक: सागरनागप्रविभक्तिनामा १२, त्रयोदशो नन्दाप्रविभ-15 क्तिचम्पाप्रविभक्त्यभिनयात्मको नन्दाचम्पाप्रविभक्त्यात्मक: १३, चतुर्दशो मत्स्याण्डकप्रविभक्तिमकराण्डकप्रविभक्तिजारप्रविभक्तिमारप्र- ॥२४६ ॥ विभक्त्यभिनयात्मको मत्स्याण्डकमकराण्डकजारमारप्रविभक्तिनामा १४, पञ्चदश: क इति ककारप्रविभक्तिः ख इति खकारप्रविभ
-
Jain Education
NEional
For Private & Personel Use Only
divwwjainelibrary.org
Page #497
--------------------------------------------------------------------------
________________
[क्तिर्ग इति गकारप्रविभक्तिर्घ इति धकारप्रविभक्तिः इति कारप्रविभक्तिरित्येवं क्रमभाविककारादिप्रविभक्त्यभिनयामकः ककारखकारगकारघकारङकारप्रविभक्तिनामा १५, एवं पोडशश्चकारछकारजकारझकारत्रकारप्रविभक्तिनामा १६, सप्तदशः टकारठकारडकारढकारणकारप्रविभक्तिनामा १७, अष्टादशस्तकारथकारदकारधकारनकारप्रविभक्तिनामा १८, एकोनविंशतितमः पकारफकारबकारभकारमकारप्रविभक्तिनामा १९, विशतितमोऽशोकपल्लवप्रविभक्त्याम्रपल्लवप्रविभक्तिजम्बूपल्लवप्रविभक्तिकोशाम्बपल्लवप्रविभक्त्यभिनयासकः पल्लव २ प्रविभक्तिनामा २०, एकविंशतितमः पद्मलताप्रविभक्त्यशोकलताप्रविभक्तिचम्पकलताप्रविभक्तिचूतलताप्रविभक्तिवनलताप्रविभक्तिवासन्तीलताप्रविभक्त्यतिमुक्तलताप्रविभक्तिश्यामलताप्रविभक्त्यभिनयात्मको लताप्रविभक्तिनामा २१, द्वाविंशतितमो द्रुतनामा |२२, त्रयोविंशतितमो विलम्बितनामा २३, चतुर्विशतितमो द्रुतविलम्बितनामा २४, पञ्चविंशतितमः अश्चितनामा २५, पडिंश|तितमो रिभितनामा २६, सप्तविंशतितमोऽश्चितरिभितनामा २७, अष्टाविंशतितम आरभटनामा २८, एकोनत्रिंशत्तमो भसोलनामा २९, त्रिंशत्तम आरभटभसोलनामा ३०, एकत्रिंश उत्पातनिपातप्रसक्तसंकुचितप्रसारितरेकरचितभ्रान्तसंभ्रान्तनामा ३१ द्वात्रिंशत्तमस्तु चरमचरमनामानिबद्धनामा, स च सूर्याभदेवेन भगवतो वर्द्धमानस्वामिनः पुरतो भगवतश्वरमपूर्वमनुष्यभवचरमदेवलोकभवचरमच्यवनचरमगर्भसंहरणचरमभरतक्षेत्रावसप्पिणीतीर्थकरजन्माभिषेकचरमबालभावचरमयौवनचरमकामभोगचरमनिष्कमणचरमतपश्चरणचरमज्ञानोत्पादचरमतीर्थप्रवर्तनचरमपरिनिर्वाणाभिनयात्मको भावित: ३२ । तत्रैतेषां द्वात्रिंशतो नाट्यविधीनां मध्ये कांश्चन नाट्यविधीनुपन्यस्यति-अप्येकका देवाः द्वतं-दुतनामक द्वाविंशतितम नाट्यविधिमुपदर्शयन्ति, एवमप्येकका विलम्बितं नाट्यविधिमुपदर्शयन्ति, अप्येकका द्रुतविलम्बितं नाट्यविधि, अप्येकका अञ्चितं नाट्यविधि, अप्येकका रिभितं नाट्यविधि, अप्येकका अ
-2284%%%%%%
जी०च०४२
CA
-
Jain Education in
Rajainelibrary.org
Page #498
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि
यावृत्तिः
॥ २४७ ॥
Jain Education
श्चितरिभितं नाट्यविधि, अप्येकका आरभटं नाट्यविधि, अप्येकका भसोलं नाट्यविधि, अप्येकका आरभटभसोलं नाट्यविधिमुपदर्शयन्ति, अप्येकका देवा उत्पातनिपातम् उत्पातपूर्वो निपातो यस्मिन् स उत्पातनिपातस्तं एवं निपातोत्पातं सङ्कुचितप्रसारितं 'रियारिय' मिति गमनागमनं भ्रान्तसम्भ्रान्तं नाम, नाट्यविधि - सामान्यतो नर्त्तनविधि द्वात्रिंशद्विध्युत्तीर्णमुपदर्शयन्ति । अप्येकका | देवाश्चतुर्विधं वायं वादयन्ति तद्यथा - 'ततं' मृदङ्गपटहादि ' विततं' वीणादिकं 'घनं' कंसिकादि 'शुषिरं' काहलादि, अप्येकका देवाश्चतुर्विधं गेयं गायन्ति तद्यथा - ' उत्क्षिप्तं ' प्रथमतः समारभ्यमाणं 'प्रवृत्तम्' उत्क्षेपावस्थातो विक्रान्तं मनाग्भरेण प्रवर्त्तमानं मन्दायमिति - मध्यभागे मूर्छनादिगुणोपेततया मन्दं मन्दं घोलनात्मकं 'रोचितावसान' मिति रोचितं - यथोचितलक्षणोपेततया भावितं सत्यापितमितियावद् अवसानं यस्य तद् रोचितावसानं । अप्येककाश्चतुर्विधमभिनयमभिनयन्ति, तद्यथा - दाष्टन्तिकं प्रतिश्रुतिकं सामान्यतोविनिपातिकं लोकमध्यावसानिकमिति, एतेऽभिनयविधयो नाट्यकुशलेभ्यो वेदितव्याः, अप्येकका देवाः 'पीनयन्ति ' पीनमात्मानं कुर्वन्ति स्थूला भवन्तीति भावः, अप्येकका देवा: 'ताण्डवयन्ति' ताण्डवरूपं नृत्यं कुर्वन्ति, अप्येकका देवा: 'लास्ययन्ति' लास्यरूपं नृत्यं कुर्वन्ति, अप्येकका देवाः 'छुकारेंति' छुत्कारं कुर्वन्ति, अप्येकका देवा एतानि पीनत्वादीनि चत्वार्यपि कुर्वन्ति, अप्येकका देवा उच्छलन्ति अप्येकका देवाः प्रोच्छलन्ति अप्येकका देवास्त्रिपदिकां छिन्दन्ति अप्येककास्त्रीण्यप्येतानि कुर्वन्ति, अप्येकका देवा हयहेषितानि कुर्वन्ति अप्येकका देवा हस्तिगडगडायितं कुर्वन्ति अप्येकका रथघणघणायितं कुर्वन्ति अप्येकका देवास्त्रीण्यप्येतानि कुर्वन्ति, अध्येकका देवा आस्फोटयन्ति, भूम्यादिकमिति गम्यते, अप्येकका देवा वल्गन्ति, अप्येकका देवाः सिंहनादं नदन्ति अत्येकका देवाः पाददर्दरकं कुर्वन्ति अप्येकका देवा भूमिचपेटां ददति-भूमिं चपेटयाssस्फाल
2
३ प्रतिपत्ती विजयदेवाभिषेकः
उद्देशः २
सू० १४१
॥ २४७ ॥
Page #499
--------------------------------------------------------------------------
________________
SACSCASSASSAAMANASACSC
जयन्तीति भावः, अप्येकका देवा महता महता शब्देन 'रवन्ते' शब्दं कुर्वन्ति अप्येकका देवाश्चत्वार्यपि सिंहनादादीनि कुर्वन्ति,
अप्येकका देवा 'हक्कारेंति' हक्कारं कुर्वन्ति अप्येकका देवाः 'वुक्कारेंति' मुखेन वुक्कारशब्दं कुर्वन्ति अप्येकका देवा: 'थक्कारेंति' थक्क इत्येवं महता शब्देन कुर्वन्ति अप्येककास्त्रीण्यप्येतानि कुर्वन्ति, अप्येकका देवा अवपतन्ति अप्येकका देवा उत्पतन्ति अप्येकका देवा: परिपतन्ति-तिर्यग्निपतन्तीत्यर्थः अप्येकका देवास्त्रीण्यप्येतानि कुर्वन्ति, अप्येककाः 'ज्वलन्ति' ज्वालामालाकुला भवन्ति अप्येकका देवा: 'तपन्ति' तप्ता भवन्ति अप्येकका: प्रतपन्ति अप्येकका देवास्त्रीण्यपि कुर्वन्ति, अप्येकका देवा गर्जयन्ति अप्येककाः 'विजुयारंति' विद्युतं कुर्वन्ति अप्येकका देवा वर्ष वर्षन्ति अप्येककास्त्रीण्यप्येतानि कुर्वन्ति, अप्येकका देवा देवोत्कलिका कुर्वन्ति-देवानां वातस्येवोत्कलिका देवोत्कलिका तां कुर्वन्ति, अप्येकका देवा देवकहकहं कुर्वन्ति-प्रभूतानां देवानां प्रमोदभरवशतः | | खेच्छावचनैर्बोलः कोलाहलो देवकहकहस्तं कुर्वन्ति, अप्येकका देवा देवदुहुदुहुकं कुर्वन्ति-दुहुदुहुकमित्यनुकरणवचनमेतत् , अप्येककास्त्रीण्यप्येतानि कुर्वन्ति, अप्येकका देवाश्चेलोत्क्षेपं कुर्वन्ति, अप्येकका देवा वन्दनकलशहस्तगता:-वन्दनकलशा हस्ते गता येषां ते वन्दनकलशहस्तगताः, अप्येकका देवाः भृङ्गारकलशहस्तगताः, एवमादर्शस्थालपात्रीसुप्रतिष्ठकवातकरकचित्ररत्नकरण्डकपुष्पचङ्गेरीयावलोमहस्तचङ्गेरीपुष्पपटलकयावल्लोमहस्तपटलकसिंहासनचामरतैलसमुद्कयावदञ्जनसमुद्गकधूपकडुच्छुकहस्तगता: प्रत्येकमभिलाप्याः, 'हड्तुहे'त्यादि यावत्करणात् 'हट्ठतुट्टचित्तमाणंदिया पीतिमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया' इति परिग्रहः, सर्वतः समन्ताद् आधावन्ति प्रधावन्ति ।। 'तए णं तं विजयं देवं चत्तारि सामाणियसाहस्सीओ' इत्याद्यभिषेकनिगमनसूत्रमाशीर्वादसूत्रं च पाठसिद्धम् ॥
Jain Education
For Private Personel Use Only
Jainelibrary.org
Page #500
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०॥ मलयगिरीयावृत्तिः
प्रतिपत्ती विजयदेवकृता जिनपूजा उद्देशः२ सू०१४२
P
॥२४८॥
तए णं से विजए देवे महया २ इंदाभिसेएणं अभिसित्ते समाणे सीहासणाओ अम्भुटेड सीहासणाओ अन्भुटेत्ता अभिसेयसभातो पुरथिमेणं दारेणं पडिनिक्खमति २त्ता जेणामेव अलंकारियसभा तेणेव उवागच्छति २त्ता आलंकारियसभं अणुप्पयाहिणीकरमाणे २ पुरथिमेणं दारेणं अणुपविसति पुरथिमेणं दारणं अणुपविसित्ता जेणेव सीहासणे तेणेव उवागच्छति २त्ता सीहासणवरगते पुरस्थाभिमुहे सण्णिसपणे, तए णं तस्स विजयस्स देवस्स सामाणियपरिसोववष्णगा देवा आभिओगिए देवे सदावेंति २ एवं वयासी-खिप्पामेव भो देवाणुप्पिया! विजयस्स देवस्स आलंकारियं भंडं उवणेह, तेणेव ते आलंकारियं भंडं जाव उवट्ठति ॥ तए णं से विजए देवे तपढभयाए पम्हलसूमालाए दिव्याए सुरभीए गंधकासाईए गाताई लूहेति गाताई गुहेत्ता सरसेणं गोसीसचंदणेणं गाताई अणुलिंपति सरसेणं गोसीसचंदणेणं गाताई अणुलिंपेत्ता ततोऽणंतरं च णं नासाणीसासवायवज्झं चक्खुहरं वण्णफरिसजुत्तं हतलालापेलवातिरेगं धवलं कणगखइयंतकम्मं आगासफलिहसरिसप्पमं अहतं दिव्वं देवदूसजुयलं णियंसेइ णियंसेत्ता हारं पिणिद्वेइ हारं पिणिवेत्ता एवं एकावलिं पिणिधति एकावलिं पिणिधेत्ता एवं एतेणं अभिलावेणं मुत्तावलिं कणगावलिं रयणावलिं कडगाइं तुडियाई अंगयाइं केयूराइं दसमुदिताणंतकं कडिसुत्तकं तेअस्थिसुत्तगं मुरविं कंठमुरविं पालंबंसि
UNICIN
रा॥२४८॥
Jain Education in
For Private Personel Use Only
D
ainelibrary.org
Page #501
--------------------------------------------------------------------------
________________
कुंडलाइं चूडामणिं चित्तरयणुक्कडं मउडं पिणिधेइ पिणिधित्ता गंठिमवेढिमपूरिमसंघाइमेणं चउब्विहेणं मल्लेणं कप्परक्खयंपिव अप्पाणं अलंकियविभूसितं करेति, कप्परुक्खयंपिव अप्पाणं अलंकियविभूसियं करेत्ता दईरमलयसुगंधगंधितेहिं गंधेहिं गाताई सुक्किडति २ त्ता दिव्वं च सुमणदाम पिणिद्धति ॥ तए णं से विजए देवे केसालंकारेणं वत्थालंकारेणं मल्लालंकारेणं आभरणालंकारणं चउविहेणं अलंकारेणं अलंकिते विभूसिए समाणे पंडिपुण्णालंकारे सीहासणाओ अब्भुढेइ २त्ता आलंकारियसभाओ पुरच्छिमिल्लेणं दारेणं पडिनिक्खमति २ त्ता जेणेव ववसायसभा तेणेव उवागच्छति २त्ता ववसायसभं अणुप्पदाहिणं करेमाणे २ पुरत्थिमिल्लेणं दारेणं अणुपविसति २त्ता जेणेव सीहासणे नेणेव उवागच्छति २त्ता सीहासणवरगते पुरत्याभिमुहे सपिणसपणे । तते णं तस्स विजयस्स देवस्स आहिओगिया देवा पोत्थयरयणं उवणेति ॥तए णं से विजए देवे पोत्थयरयणं गेण्हतिरत्ता पोत्थयरयणं मुयति पोत्थयरणं मुएत्ता पोत्थयरयणं विहाडेति पोत्थयरयणं विहाडेत्ता पोत्थयरयण वाएति पोत्ययरयणं वाएत्ता धम्मियं
१ 'गठिमेल्यादितो यावत् 'करेत्ता' इत्वयं पाठोऽप्रलिखितसूत्रस्यादावेव दृश्यते व्याख्यानुसारेण, २ अस्य ब्याख्या न दृश्यते. ३ 'गंठिमे'त्यादि यावत् । | करेना' इत्ययं पाठः व्याख्या न दृश्यते, 'केसालंकारेण' इत्यादि यावत् 'विभूसिए ममाणे' इत्येतस्य व्याख्याऽपि न दृश्यते । गठिमे' त्यादि यावत् 'करेत्ता' इत्येतस्य पडिपुग्णालंकारे' इत्येतेन सह संबंधो दृश्यते व्याख्यानुसारेण, ४ अर्य पुस्तकद्वयेऽप्यत्रैव दृश्यतेऽतोऽहं व्याख्यानुसारेण मूलपाठे कत्तुं न शक्तोऽभूवम् .
32-24X AMSALA
Jain Educati
o
nal
ww.jainelibrary.org
Page #502
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
३ प्रतिपत्तौ विजयदे| वकृता जिनपूजा उद्देशः २ सू०१४२
॥२४९॥
ववसायं पगेण्हति धम्मियं ववसायं पगेण्हित्ता पोत्थयरयणं पडिणिक्खिवेह २त्ता सीहासणाओ अब्भुट्टेति २त्ता ववसायसभाओ पुरथिमिल्लेणं दारेणं पडिणिक्खमइ २त्ता जेणेव णंदापुक्खरिणी तेणेव उवागच्छति २त्ता णंदं पुक्खरिणं अणुप्पयाहिणीकरेमाणे पुरथिमिल्लेणं दारेणं अणुपविसति २त्ता पुरथिमिल्लेणं तिसोपाणपडिरूवगएणं पच्चोरुहति २त्ता हत्थं पादं पक्खालेति २त्ता एगं महं सेतं रयतामयं विमलसलिलपुण्णं मत्तगयमहामुहाकितिसमाणं भिंगारं पगिण्हति भिंगारं पगेण्हित्ता जाई तत्थ उप्पलाइं पउमाई जाव सतसहस्सपत्ताई ताई गिण्हति २त्ता गंदातो पुक्खरिणीतो पचुत्तरेइ २त्ता जेणेव सिद्धायतणे तेणेव पहारेत्थ गमणाए ॥ तए णं तस्स विजयस्स देवस्स चत्तारि सामाणियसाहस्सीओ जाव अण्णे य बहवे वाणमंतरा देवा य देवीओ य अप्पेगइया उप्पलहत्थगया जाव हत्थगया विजयं देवं पिट्टतो पिट्ठतो अणुगच्छंति ॥ तए णं तस्स विजयस्स देवस्स बहवे आभिओगिया देवा देवीओ य कलसहत्थगता जाव धूवकडुच्छयहत्थगता विजयं देवं पिट्टतो २ अणुगच्छति । तते णं से विजए देवे चरहिं सामाणियसाहस्सीहिं जाव अण्णेहि य बहहिं वाणमंतरेहिं देवेहि य देवीहि य सद्धिं संपरिबुडे सव्विड्डीए सव्वजुत्तीए जाव णिग्घोसणाइयरवेणं जेणेव सिद्धाययणे तेणेव उवागच्छति २त्ता सिद्धायतणं अणुप्पयाहिणीकरेमाणे २ पुरथिमिल्लेणं दारेणं अणुपविसति अणु
GAOSAMACHAKRAMRORSCR
॥२४९॥
Jan Education Inter
For Private Personal use only
N
inelibrary.org
Page #503
--------------------------------------------------------------------------
________________
पविसित्ता जेणेव देवच्छंदए तेणेव उवागच्छति २त्ता आलोए जिणपडिमाणं पणामं करेति २त्ता लोमहत्थगं गेहति लोमहत्थगं गेण्हित्ता जिणपडिमाओ लोमहत्थएणं पमजति २त्ता सुरभिणा गंधोदएणं पहाणेति २ त्ता दिब्बाए सुरभिगंधकासाइए गाताई लूहेति २त्ता सरसेणं गोसीसचंदणेणं गाताणि अणुलिंपइ अणुलिंपेत्ता जिणपडिमाणं अहयाई सेताई दिवाई देवदूसजुयलाई णियंसेइ नियंसेत्ता अग्गेहिं वरेहि य गंधेहि य मल्लेहि य अच्चेति २त्ता पुप्फारुहणं गंधारुहणं मल्लारुहणं वण्णारहणं चुण्णारहणं आभरणारहणं करेति करेत्ता आसत्तोसत्तविउलववग्घारितमलदाम करेति २त्ता अच्छेहिं सण्हेहिं [ सेएहिं ] रययामएहिं अच्छरसातंदुलेहिं जिणपडिमाणं पुरतो अट्ठमंगलए आलिहति सोत्थियसिरिवच्छ जाव दप्पण अट्टमंगलगे आलिहति आलिहित्ता कयग्गाहग्गहितकरतलपभट्ठविप्पमुक्केण दसद्धवन्नेणं कुसुमेणं मुक्कपुप्फपुंजोवयारकलितं करेति २त्ता चंदप्पभवइरवेरुलियविमलदंडं कंचणमणिरयणभत्तिचित्तं कालागुरुपवरकुंदुरुकतुरुकधूवगंधुत्तमाणुविद्धं धूमवहिं विणिम्मुयंतं वेरुलियामयं कडुच्छुयं पग्गहित्तु पयत्तेण धूवं दाऊण जिणवराणं अट्ठसयविसुद्धगंथजुत्तेहिं महावित्तेहिं अत्थजुत्तेहिं अपुणरुत्तेहिं संथुणइ २त्ता सत्तट्ट पयाइं ओसरति सत्तकृपयाई ओसरित्ता वामं जाणुं अंचेइ २ त्ता दाहिणं जाणुं धरणितलंसि णिवाडेइ तिक्खुत्तो मुद्धाणं धरणि
Jain Education Inte
For Private & Personel Use Only
M
ainelibrary.org
Page #504
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
३ प्रतिपत्तो विजयदेवकृता
जिनपूजा
॥२५
॥
उद्देशः२ सू०१४२
यलंसि णमेइ नमित्ता इसिं पञ्चण्णमति २त्ता कडयतुडियर्थभियाओ भुयाओ पडिसाहरति २त्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कह एवं वयासी-णमोऽत्थु णं अरिहंताणं भगवंताणं जाव सिद्धिगइणामधेयं ठाणं संपत्ताणं तिकटु वंदति णमंसति वंदित्ता णमंसित्ता जेणेव सिद्धायतणस्स बहुमज्झदेसभाए तेणेव उवागच्छति २त्ता दिव्वाए उदगधाराए अन्भुक्खति २ त्ता सरसेणं गोसीसचंदणेणं पंचंगुलितलेणं मंडलं आलिहति २त्ता वच्चए दलयति वच्चए दलयित्ता कयग्गाहग्गहियकरतलपन्भट्टविमुक्केणं दसवण्णणं कुसुमेणं मुक्कपुप्फपुंजोवयारकलियं करेति २त्ता धूवं दलयति २ जेणेव सिद्धायतणस्स दाहिणिल्ले दारे तेणेव उवागच्छति २त्ता लोमहत्थयं गेण्हा २ दारचेडीओ य सालिभंजियाओ य वालरूवए य लोमहत्थएणं पमजति २ बहुमज्झदेसभाए सरसेणं गोसीसचंदणेणं पंचंगुलितलेणं अणुलिंपति २ चच्चए दलयति २ पुप्फारुहणं जाव आहरणारहणं करेति २ आसत्तोसत्तविपुल जाव मल्लदामकलावं करेति २ कयग्गाहग्गहित जाव पुंजोवयारकलितं करेति २ धूवं दलयति २ जेणेव मुहमंडवस्स बहुमज्झदेसभाए तेणेव उवागच्छति २त्ता बहुमज्झदेसभाए लोमहत्थेणं पमजति २ दिव्वाए उद्गधाराए अन्भुक्खेति २ सरसेणं गोसीसचंदणेणं पंचंगुलितलेणं मंडलगं आलिहति २ चच्चए दलयति २ कयग्गाह जाव धूवं दलयति २ जेणेव मुहमंडवगस्स पचत्थिमिल्ले दारे तेणेव
॥२५०॥
Jan Education
For Private Personal Use Only
Chillainelibrary.org
Page #505
--------------------------------------------------------------------------
________________
CAKACAAAAA%
उवा० लोमहत्थगं गेण्हति २ दारचेडीओ य सालिभंजियाओ य वालरूवए य लोमहत्थगेण पमजति २ दिव्वाए उद्गधाराए अन्भुक्खेति २ सरसेणं गोसीसचंदणणं जाव चच्चए दलयति २ आसत्तोसत्त० कयग्गाह० धूवं दलयति २ जेणेव मुहमंडवगस्स उत्तरिल्ला णं खंभपंती तेणेव उवागच्छद २ लोमहत्वगं परा० सालभंजियाओ दिव्वाए उदगधाराए सरसेणं गोसीसचंदणेणं पुप्फारहणं जाव आसत्तोसत्त० कयग्गाह धूवं दलयति जेणेव मुहमंडवस्स पुरत्थिमिल्ले दारे तं चेव सव्वं भाणियव्वं जाव दारस्स अचणिया जेणेव दाहिणिल्ले दारे तं चेव जेणेव पेच्छाघरमंडवस्स बहुमज्झदेसभाए जेणेव बहरामए अक्खाडए जेणेव मणिपेढिया जेणेव सीहासणे तेणेव उवागच्छति २ लोमहत्वगं गिण्हति लोमहत्थगं गिणिहत्ता अक्खाडगं च सीहासणं च लोमहत्थगेण पमज्जति २त्ता दिव्वाए उद्गधाराए अन्भु० पुप्फारुहणं जाव धूवं दलयति जेणेव पेच्छाघरमंडवपञ्चस्थिमिल्ले दारे दारचणिया उत्तरिल्ला खंभपंती तहेव पुरत्थिमिल्ले दारे तहेव जेणेव दाहिणिल्ले दारे तहेव जेणेव चेतियथूभे तेणेव उवागच्छति २त्ता लोमहत्वगं गेहति २त्ता चेतियथभं लोमहत्थएणं पमजति २ दिव्वाए दग० सरसेण० पुप्फारहणं आसत्तोसत्त जाव ध्रुवं दलयति २ जेणेव पञ्चस्थिमिल्ला मणिपेढिया जेणेव जिणपडिमा तेणेव उवागच्छति जिणपडिमाए आलोए पणामं करेइ २त्ता लोमहत्वगं गेण्हति २त्ता तं
JainEducation
For Private
Personal use only
ALIw.jainelibrary.org
Page #506
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
३ प्रतिपत्ती | विजयदे
वकृता | जिनपूजा उद्देशः२ | सू०१४२
॥२५१॥
CACACANCACANC4AACACANCAR
चेव सव्वं जं जिणपडिमाणं जाव सिद्धिगइनामधेनं ठाणं संपत्ताणं वंदति णमंसति. एवं उत्तरिल्लाएवि, एवं पुरथिमिल्लाएवि, एवं दाहिणिल्लाएवि, जेणेव चेइयरुक्खा दारविही य मणिपेढिया जेणेव महिंदज्झए दारविही, जेणेव दाहिणिल्ला नंदापुक्खरणी तेणेव उवा० लोमहत्वगं गेण्हति चेतियाओ य तिसोपाणपडिरूवए य तोरणे य सालभंजियाओ य वालरूवए य लोमहत्थएण पमजति २त्ता दिव्वाए उदगधाराए सिंचति सरसेणं गोसीसचंदणेणं अणुलिंपति २ पुप्फारुणं जाव धृवं दलयति २ सिद्धायतणं अणुप्पयाहिणं करेमाणे जेणेव उत्तरिल्ला णंदापुक्खरिणी तेणेव उवागच्छति २त्ता तहेव महिंदज्झया चेतियाक्खो चेतियथूभे पचत्थिमिल्ला मणिपेढिया जिणपडिमा उत्तरिल्ला पुरथिमिल्ला दक्खिणिल्ला पेच्छाघरमंडवस्सवि तहेव जहा दक्खिणिल्लस्स पञ्चथिमिल्ले दारे जाव दक्खिणिल्ला णं खंभपंती मुहमंडवस्सवि तिण्हं दाराणं अचणिया भणिऊणं दक्खिणिल्ला णं खंभपंती उत्तरे दारे पुरच्छिमे दारे सेसं तेणेव कमेण जाव पुरथिमिल्ला णंदापुक्खरिणी जेणेव सभा सुधम्मा तेणेव पहारेत्य गमणाए । तते णं तस्स विजयस्स चत्तारि सामाणियसाहस्सीओ एयप्पभितिं जाव सव्विड्डीए जाव णाइयरवणं जेणेव सभा सुहम्मा तेणेव उवागच्छंति २त्ता तं गं सभं सुधम्म अणुप्पयाहिणीकरेमाणे २ पुरथिमिल्लेणं अणुपविसति २ आलोए जिणसकहाणं पणामं करेति २ जेणेव मणिपेडिया
॥२५१॥
Jain Educatio
n
al
For Private Personal use only
Page #507
--------------------------------------------------------------------------
________________
RMA
A
जेणेव माणवचेतियक्खंभे जेणेव बहरामया गोलवट्टसमुग्गका तेणेव उवागच्छति २ लोमहत्थयं गेण्हति २त्ता बइरामए गोलवद्दसमुग्गए लोमहत्थएण पमज्जइ २त्ता वइरामए गोलवहसमुग्गए विहाडेति २त्ता जिणसकहाओ लोमहत्थएणं पमन्जति २ ता सुरभिणा गंधोदएणं तिसत्तखत्तो जिणसकहाओ पक्खालेति २ सरसेणं गोसीसचंदणेणं अणुलिंपइ २त्ता अग्गेहिं वरेहिं गंधेहिं मल्लेहि य अच्चिणति २त्ता धूवं दलयति २त्ता वइरामएसु गोलवसमुग्गएस पडिणिक्विवति २त्ता माणवकं चेतियखंभं लोमहत्थएणं पमजति २ दिवाए उदगधाराए अन्भुक्खेइ २ ता सरसेणं गोसीसचंदणेणं चच्चए दलयति २ पुप्फारुहणं जाव आसत्तोसत्त० कयग्गाह० धूवं दलयति २ जेणेव सभाए सुधम्माए बहुमज्झदेसभाए तं चेव जेणेव सीहासणे तेणेव जहा दारचणिता जेणेव देवसयणिजे तं चेव जेणेव खुडागे महिंदज्झए तं चेव जेणेव पहरणकोसे चोप्पाले तेणेव उवागच्छति २ पत्तेयं २ पहरणाई लोमहत्थरणं पमजति पमजित्ता सरसेणं गोसीसचंदणेणं तहेब सव्वं सेसंपि दक्खिणदारं आदिकाउं तहेवणेयव्वं जाव पुरच्छिमिल्ला णंदापुक्खरिणी सव्वाणं सभाणं जहा सुधम्माए सभाए तहा अचणिया उववायसभाए णवरि देवसयणिजस्स अचणिया सेसासु सीहासणाण अचणिया हरयस्त जहा गंदाए पुक्खरिणीए अञ्चणिया, ववसायसभाए पोत्थयरयणं लोम० दिव्याए उदगधाराए सरसेणं गोसीसचंदणेणं
WOMALERTENCOME
%
%%%
Jan Education
For Private Personal Use Only
w
.jainelibrary.org
Page #508
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
३ प्रतिपत्तौ विजयदेवकृता जिनपूजा उद्देशः २ सू०१४२
॥२५२॥
अणलिंपति अग्गोहिं वरोहिं गंधेहि य मल्लेहि य अच्चिणति २त्ता [मल्लेहि सीहासणे लोमहत्यएणं पमज्जति जाव धूवं दलयति सेसं तं चेव णंदाए जहा हरयस्स तहा जेणेव बलिपी व उवागच्छति २त्ता अभिओगे देवे सहावेति २त्ता एवं वयासी-खिप्पामेव भो देवाणुपिया! विजयाए रायहाणीए सिंघाडगेसु य तिएमु य चउक्केसु य चचरेसु य चतुमुहेसु य महापहपहेसु य पासागसु य पागारेसु य अदालएसु य चरियासु य दारेस य गोपुरेसु य तोरणेसु च बावीसु य पुक्वरिणीमु य जाव बिलपंतिगासु य आरामेसु य उजाणेस य काणणेसु य बणेमु य वणसंडेलु य वणराईसु य अचणियं करेह करेत्ता ममेयमाणत्तिय खिप्पामेव पञ्चप्पिणह । तए ण ते आभिओगिया देवा विजएणं देवेणं एवं वृत्ता समाणा जाव हतुहा विणएणं पडिसुणंति २त्ता विजयाए रायहाणीए सिंघाडगेसु य जाव अचणियं करता जेणेव विजए देवे तेणेव उवागच्छन्ति २त्ता एयमाणत्तियं पचप्पिणंति ॥ तए णं से विजए देवे तेसिणं आभिओगियाणं देवाणं अंतिए एयमढे सोचा णिसम्म हहतचित्तमाणंदिय जाव हयहियए जेणेव गंदापुक्खरिणी तेणेव उवागच्छति २त्ता पुरथिमिल्लेणं तोरणेणं जाव हत्थपायं पक्खालेति २त्ता आयंते चोक्खे परमसुइभूए गंदापुक्खरिणीओ पञ्चत्तरति २त्ता जेणेव सभा सुधम्मा तेणेव पहारेत्य गमणाए । तए णं से विजए देवे चउहिं सामाणियसाह
-
| ॥२५२॥
Jain Education
a
l
For Private Personal Use Only
M
ainelibrary.org
Page #509
--------------------------------------------------------------------------
________________
स्सीहिं जाव सोलसहिं आयरक्खदेवसाहस्सीहिं सव्विड्डीए जाव निग्घोसनाइयरवेणं जेणेव सभा सुधम्मा तेणेव उवागच्छति २त्ता सभं सुधम्मं पुरथिमिल्लेणं दारेणं अणुपविसति २त्ता जेणेव मणिपेढिया तेणेव उवागच्छति २त्ता सीहासणवरगते पुरच्छाभिमुहे सण्णि
सपणे ॥ (सू०१४२) 'तए ण'मित्यादि, ततः स विजयो देवो वानमन्तरैः 'महया २' इति अतिशयेन महता इन्द्राभिषेकेणाभिषिक्तः सन् सिंहासनादभ्युत्तिष्ठति, अभ्युत्थायाभिषेकसभात: पूर्वद्वारेण विनिर्गत्य यत्रैवालङ्कारसभा तत्रैवोपागच्छति, उपागत्यालङ्कारिकसभामनुप्रदक्षिणीकुर्वन पूर्वद्वारेणानुप्रविशति, अनुप्रविश्य च यत्रैव मणिपीठिका यत्रैव च सिंहासनं तत्रोपागच्छति, उपागत्य सिंहासनवरगत: पूर्वाभिमुख: संनिषण्णः, ततस्तस्य विजयस्य देवस्याभियोग्या देवा सुबहु 'आलङ्कारिकम्' अलङ्कारयोग्यं भाण्डमुपनयन्ति ।। 'तए ण'मित्यादि, ततः स विजयो देवस्तत्प्रथमतया तस्यामलङ्कारसभायां प्रथमतया पक्ष्मला च सा सुकुमारा च पक्ष्मलसुकुमारा तया 'सुरभिगन्धकापायिक्या' सुरभिगन्धकषायद्रव्यपरिकम्मितया लघुशाटिकयेति गम्यते गात्राणि रूक्ष्यति रूक्षयित्वा सरसेन गोशीर्षचन्दनेन गात्राण्यनुलिम्पति अनुलिप्य देवदूष्ययुगलं निधत्त इति योगः, कथम्भूतः ? इत्याह-'नासानीसासवायवझं नासिकानिःश्वासवातवाह्यं, एतेन श्क्ष्णतामाह्, 'चक्षुहर' चक्षुहरति-आत्मवशं नयति विशिष्टरूपातिशयकलितत्वाञ्चक्षुहरं 'वर्णस्पर्शयुक्तम्' अतिशायिना वर्णेनातिशायिना स्पर्शेन युक्तं 'हयलालापेलवाइरेग'मिति हयलाला-अश्वलाला तस्या अपि पेलवमतिरेकेण हयलालापेलवातिरेकं 'नाम नाम्नकार्ये समासो बहुल'मिति समासः, अतिविशिष्टमृदुत्वलघुत्वगुणोपेतमिति भावः,
जीच०४३
Jain Education Intel
For Private Personal use only
Page #510
--------------------------------------------------------------------------
________________
३ प्रतिपत्ती
विजयदेका वकृता जिनपूजा
सू० १४२
श्रीजीवा- धवलं-श्वेतं कनकखचितानि-विच्छुरितानि अन्तकर्माणि-अञ्चलयोनिलक्षणानि यस्य तत् कनकखचितान्तकर्म आकाश- जीवाभि० स्फटिक नाम-अतिस्वच्छस्फटिकविशेषस्तत्समप्रभं दिव्यं 'देवदूष्ययुगलं' देववस्त्रयुग्मं निवस्ते' परिधत्ते, परिधाय हारादीन्या- मलयगि- भरणानि पिनाति, तत्र हारः-अष्टादशसरिक: अर्द्धहारो-नवसरिक; एकावली-विचित्रमणिका मुक्तावली-मुक्ताफलमयी रीयावृत्तिः कनकावली-कनकमणिमयी प्रालम्बः-तपनीयमयो विचित्रमणिरत्नभक्तिचित्र आत्मन: प्रमाणेन स्वप्रमाण आभरणविशेष: कट-
कानि-कलाचिकाभरणानि त्रुटितानि-बाहुरक्षकाः अङ्गदानि-बाहाभरणविशेषा 'दशमुद्रिकाऽनन्तक' हस्ताङ्गुलिसम्बन्धि ॥२५३॥
मुद्रिकादशकं 'कुण्डले' कर्णाभरणे चूडामणिमिति-चूडामणि म सकलपार्थिवरत्नसर्वसारो देबेन्द्रमनुष्येन्द्रमूर्द्धकृतनिवासो निःशेषापमङ्गलाशान्तिरोगप्रमुखदोषापहारकारी प्रवरलक्षणोपेतः परममङ्गलभूत आभरणविशेषः 'चित्तरयणसंकडं मउड मिति चित्राणि-नानाप्रकाराणि यानि रत्नानि तैः सङ्कटः चित्ररत्नसङ्कटः प्रभूतरत्ननिचयोपेत इति भावः । 'तं दिव्यं सुमणदामंति 'दिव्यां' प्रधानां पुष्पमालाम् ॥ 'तए णं से विजए' इत्यादि, ग्रन्थिम-ग्रंथनं ग्रन्थस्तेन निर्वृत्तं प्रन्थिमं 'भावादिमः प्रत्ययः' यत् सूत्रादिना प्रध्यते तद् ग्रन्थिममिति भावः, भरिमं यद् प्रन्थितं सद् वेष्ट्यते यथा पुष्पलम्बूसको गण्डूक इत्यर्थः, पूरिमं येन
वंशशलाकादिमयपञ्जरी पूर्यते, सङ्घातिमं यत्परस्परतो नालसङ्घातेन सङ्घात्यते, एवंविधेन चतुर्विधेन माल्येन कल्पवृक्षमिवात्मानमहालङ्कृतविभूषितं करोति कृत्वा परिपूर्णालङ्कारः सिंहासनादभ्युत्तिष्ठति, अभ्युत्थायालङ्कारसभात: पूर्वेण द्वारेण निर्गत्य यत्रैव व्यवसाय
सभा तत्रैवोपागच्छति, उपागत्य सिंहासनवरगत: पूर्वाभिमुखः सन्निषण्ण: । 'तए ण'मित्यादि, ततस्तस्य विजयस्य देवस्याभियोग्याः पुस्तकरत्नमुपनयन्ति ।। 'तए णमित्यादि, ततः स विजयो देवः पुस्तकरनं गृहाति गृहीत्वा पुस्तकरनमुत्सङ्गादाविति गम्यते मुञ्चति
॥२५३।।
Jain Education Inter
For Private Personel Use Only
Mainelibrary.org
Page #511
--------------------------------------------------------------------------
________________
Jain Education Int
| मुक्त्वा विघाटयति विधाट्यानुप्रवाचयति अनु- परिपाट्या प्रकर्षेण - विशिष्टार्थावगमरूपेण वाचयति वाचयित्वा 'धार्मिक' धर्मानु गतं व्यवसायं व्यवस्यति, कर्तुमभिलपतीति भाव:, व्यवसायसभायाः शुभाव्यवसायनिबन्धनत्वान्, क्षेत्रादेरपि कर्मक्षयोपशमादिहेतुत्वात् उक्तच्च — “उदयक्खयखओवसमोवसमा जं च कम्मुणो भणिया । दव्वं खेत्तं कालं भवं च भावं च संपप्प ॥ १ ॥” इति, धार्मिकं च व्यवसायं व्यवसाय पुस्तकरनं प्रतिनिक्षिपति प्रतिनिक्षिप्य सिंहासनादभ्युत्तिष्ठति, अभ्युत्थाय व्यवसायसभातः पूर्वद्वारेण विनिर्गच्छति विनिर्गत्य यत्रैव व्यवसायसभाया एव पूर्वा नन्दापुष्करिणी तत्रैवोपागच्छति उपागत्य नन्दां पुष्करिणीमनुप्रदक्षिणीकुर्वन् पूर्वतोरणेनानुप्रविशति प्रविश्य पूर्वेण त्रिसोपानप्रतिरूपकेण प्रत्यवरोहति मध्ये प्रविशतीति भावः प्रत्यवरुह्य हस्तपादौ प्रक्षालयति प्रक्षाल्यैकं महान्तं श्वेतं रजतमयं विमलसलिलपूर्ण मत्त करिमहामुखाकृतिसमानं भृङ्गारं गृह्णाति गृहीत्वा यानि तत्रोत्पलानि पद्मानि कुमुदानि नलिनानि यावत् शतसहस्रपत्राणि तानि गृह्णाति गृहीत्वा नन्दातः पुष्करिणीतः प्रत्युत्तरति * प्रत्युत्तीर्य यत्रैव सिद्धायतनं तत्रैव प्रधावितवान् गमनाय || 'तए ण' मित्यादि, ततस्तस्य विजयस्य देवस्य चत्वारि सामानिकदेवसहस्राणि चतस्रः सपरिवारा अग्रमहिष्यः तिस्रः पर्षदः सप्तानीकानि सप्तानीकाधिपतयः पोडशात्मरक्षदेवसहस्राणि अन्ये च बहवो विजयराजधानीवास्तव्या बानमन्तरा देवाश्च देव्यश्च अप्येकका उत्पलहस्तगता अध्येककाः पद्महस्तगता अध्येककाः कुमुदहस्तगताः एवं नलिनसुभगसौगन्धिकपुण्डरीक महापुण्डरीकशतपत्र सहस्रपत्र शतसहस्रपत्र हस्तगताः क्रमेण प्रत्येकं वाच्या, विजयं देवं पृष्ठतः पृष्ठतः परिपाठ्येति भावः अनुगच्छन्ति । 'तए ण'मित्यादि, ततस्तस्य विजयस्य देवस्य बहुव आभियोग्या देवा देव्यश्च अप्येकका वन्दनकलशहस्तगता: अध्येकका भृङ्गारहस्तगताः अप्येकका आदर्शहस्तगताः एवं स्थालपात्रीसुप्रतिष्ठवातकरक चित्ररत्नकरण्डक
w.jainelibrary.org
Page #512
--------------------------------------------------------------------------
________________
IR
३ प्रतिपत्ती विजयदेवकृता जिनपूजा उद्देशः२ सू० १४२
श्रीजीवा- पुष्पचङ्गेरीयावलोमहस्तचङ्गेरीपुष्पपटलकयावल्लोमहस्तपटलकसिंहासनच्छत्रचामरतैलसमुद्कयावद जनसमुद्गकधूपकडुच्छुकहस्तगता: क्रजीवाभि० मेण प्रत्येकमालाप्याः, विजयं देवं पृष्ठतः पृष्ठतोऽनुगच्छन्ति । ततः स विजयो देवश्चतुर्भिः सामानिकसहश्चतसृभिः सपरिवाराभिरमलयगि- महिषीभितिमभिः पर्षद्धिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभि: पोडशभिरामरक्षदेवसहस्रैरन्यैश्च बहुभिर्विजयराजधानीवास्तव्यैवारीयावृत्तिः |नमन्तरैर्देवैर्देवीभिश्च सार्द्ध संपरिवृतः सर्वा 'जाव निग्घोसनादितरवेण'मिति यावत्करणादेवं परिपूर्णः पाठो द्रष्टव्यः-'सब-
जुईए सब्बबलेणं सब्वसमुदएणं सव्वविभूईए सब्वसंभमेणं सव्वपुप्फगंधमल्लालंकारेणं सव्वतुडियसद्दनिनाएणं महया इडीए मया ॥२५४॥
|जुईए महया बलेणं महया समुदएणं महया वरतुडियजमगसमगपडुप्पवाइयरवेणं संखपणवपडहभेरिझल्लरिखरमुहिहुडुक्कदुंदुभिनिग्घोसनादितरवेणं' अस्य व्याख्या प्राग्वत् । यत्रैव सिद्धायतनं तत्रैवोपागच्छति, उपागत्य सिद्धायतनमनुप्रदक्षिणीकुर्वन् पूर्वद्वारेण प्रविशति, प्रविश्यालोक्य जिनप्रतिमानां प्रणाम करोति, कृत्वा यत्रैव मणिपीठिका यत्रैव देवच्छन्दको यत्रैव जिनप्रतिमास्तत्रोपागच्छति, उपागत्य लोमहस्तकं परामृशति परामृश्य च जिनप्रतिमाः प्रमार्जयति प्रमार्य दिव्ययोदकधारया नपयति स्नप
यित्वा सरसेनाइँण गोशीर्षचन्दनेन गात्राण्यनुलिम्पति, अनुलिप्य 'अहतानि' अपरिमलितानि दिव्यानि देवदूष्ययुगलानि 'नियं४ासह'त्ति परिधापयति परिधाप्य 'अप्रैः' अपरिभुक्तैः 'वरैः' प्रधानैर्गन्धर्माल्यैश्वार्चयति । एतदेव सविस्तरमुपदर्शयति-पुष्पारोपणं
माल्यारोपणं वर्णकारोपणं चूर्णारोपणं गन्धारोपणम् आभरणारोपणं (च) करोति, कृत्वा तासां जिनप्रतिमानां पुरत: 'अच्छैः' स्वच्छैः । 'श्लक्ष्णैः' ममृणै रजतमयैः, अच्छो रसो येषां तेऽच्छरसाः, प्रत्यासन्नवस्तुप्रतिविम्बाधारभूता इवातिनिर्मला इति भावः, ते च ते | | तन्दुलाश्वाच्छरसतन्दुलाः, पूर्वपदस्य दीर्घान्तता प्राकृतत्वात् , यथा 'वइरामया नेमा' इत्यादौ, तैरष्टावष्टौ स्वस्तिकादीनि मङ्गल
CEROSC-0-567
॥२५४॥
Jain Education inte
For Private Personal Use Only
K
ainelibrary.org
Page #513
--------------------------------------------------------------------------
________________
Jain Education Int
कान्यालिखति, आलिख्य 'कयग्गाहगहिय' मित्यादि मैथुन प्रथमसंरम्भे मुखचुम्बनाद्यर्थे युवत्याः पञ्चाङ्गुलिभिः केशेषु ग्रहणं कचग्राहस्तेन कचप्राहेण गृहीतं करतलाद्विमुक्तं सत् प्रभ्रष्टं करतलप्रभ्रष्टविमुक्तं, प्राकृतत्वादेवं पदव्यत्ययः तेन ' दशार्द्धवर्णेन ' पश्चवर्णेन 'कुसुमेन' कुसुमसमूहेन 'पुष्पपुञ्जोपचारकलितं' पुष्पपुञ्ज एवोपचारः - पूजा पुष्पपुञ्जोपचारस्तेन कलितं - युक्तं करोति, कृत्वा च 'चंदप्पभवइरवेरुलिय विमलदंड' चन्द्रप्रभवज्रवैडूर्यमयो विमलो दण्डो यस्य स तथा तं काञ्चनमणिरत्नभक्तिचित्रं कालागुरुप्रवरकुन्दुरुष्कतुरुष्कधूपेन गन्धोत्तमेनानुविद्धा कालागुरुप्रवर कुन्दुरुष्कतुरुष्कधूपगन्धोत्तमानुविद्धा, प्राकृतत्वात्पदन्यत्ययः, तां धूपवत्तिं विनिर्मुश्वन्तं वैडूर्यमयं धूपकडुच्छुकं प्रगृह्य प्रयतो धूपं दत्त्वा जिनवरेभ्यः, सूत्रे षष्ठी प्राकृतत्वात्, सप्ताष्टानि पदानि पञ्चाद|पसृत्य दशाङ्गुलिमञ्जलिं मस्तके कृत्वा प्रयतः 'अहसयविसुद्धगंठजुत्तेहिं' इति विशुद्धो-निर्मलो लक्षणदोषरहित इति भाव: यो प्रन्थः - शब्दसंदर्भस्तेन युक्तानि विशुद्धप्रन्थयुक्तानि अष्टशतं च तानि विशुद्धप्रन्थयुक्तानि च तैः 'अर्थयुक्तैः' अर्थसारैः अपुनरुक्तैः | महावृत्तै:, तथाविधदेवलच्धेः प्रभाव एषः, संस्तौति संस्तुत्य वामं जानुं 'अञ्चति' उत्पाटयति दक्षिणं जानुं धरणितले 'निवाडेइ' इति निपातयति लगयतीत्यर्थः ' त्रिकृत्वः' त्रीन् वारान् मूर्द्धानं धरणितले 'नमेइ'त्ति नमयति नमयित्वा चेषत्प्रत्युन्नमयति, ईषत्प्रत्युन्नम्य कटकत्रुटितस्तम्भितौ भुजौ 'संहरति' सङ्कोचयति, संहृत्य करतलपरिगृहीतं शिरस्यावर्त्त मस्तकेऽञ्जलिं कृत्वैवमवादीत् — 'नमोऽत्यु णमित्यादि, नमोऽस्तु णमिति वाक्यालङ्कारे देवादिभ्यो ऽतिशयपूजामर्द्दन्तीत्यन्तस्तेभ्यः सूत्रे षष्ठी “छट्ठिविभत्तीऍ भन्नइ चउत्थी" इति प्राकृतलक्षणात्, ते चार्हन्तो नामादिरूपा अपि सन्ति ततो भावात्प्रतिपत्त्यर्थमाह – 'भगवद्भ्यः' भगः -समत्रैश्वर्यादि| लक्षण: स एषामस्तीति भगवन्तस्तेभ्यः, आदिः - धर्म्मस्य प्रथमा प्रवृत्तिस्तत्करणशीला आदिकरास्तेभ्यः, तीर्थते संसारसमुद्रोऽनेनेति
ininelibrary.org
Page #514
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
३ प्रतिपत्ती | विजयदे
वकृता जिनपूजा उद्देशः २ | सू०१४२
॥२५५॥
CAR SACSCGO
तीर्थ तत्करणशीलास्तीर्थकरास्तेभ्यः, स्वयं-अपरोपदेशेन सम्यग्वरबोधिप्राप्त्या बुद्धा मिथ्यात्वनिद्रापगमसम्बोधेन स्वयंसंबुद्धास्तेभ्यः, तथा पुरुषाणामुत्तमाः पुरुषोत्तमाः, भगवन्तो हि संसारमप्यावसन्तः सदा परार्थव्यसनिन उपसर्जनीकृतस्वार्था उचितक्रियावन्तोऽदीनभावाः कृतज्ञतापतयोऽनुपहतचित्ता देवगुरुबहुमानिन इति भवन्ति पुरुषोत्तमास्तेभ्यः, तथा पुरुषाः सिंहा इव कर्मगजान प्रति पुरुषसिंहास्तेभ्यः, तथा पुरुषा वरपुण्डरीकाणीव संसारजलासङ्गादिना धर्मकलापेनेति पुरुषवरपुण्डरीकाणि तेभ्यः, तथा पुरुषा वरगन्धहस्तिन इव परचक्रदुर्भिक्षमारिप्रभृतिक्षुद्रगजनिराकरणेनेति पुरुषवरगन्धहस्तिनस्तेभ्यः, तथा लोको-भव्यसत्त्वलोकस्तस्य सकलकल्याणैकनिवन्धनतया भव्यत्वभावेनोत्तमा लोकोत्तमास्तेभ्य: तथा लोकस्य-भव्यलोकस्य नाथा-योगक्षेमकृतो लोकनाथास्तेभ्यः, तत्र योगो-बीजाधानोद्भेदपोषणकरणं क्षेम-तदुपद्रवाद्यभावापादनं, तथा लोकस्य-प्राणिलोकस्य पञ्चास्तिकायात्मकस्य वा हितोपदेशेन सम्यक्प्ररूपणया वा हिता लोकहितास्तेभ्यः, तथा लोकस्य-देशनायोग्यस्य विशिष्टस्य प्रदीपा-देशनांशुभिर्यथाऽवस्थितवस्तुप्रकाशका लोकप्रदीपास्तेभ्यः, तथा लोकस्य-उत्कृष्टमते व्यसत्त्वलोकस्य प्रद्योतनं प्रद्योतः प्रद्योतकत्वं-विशिष्टज्ञानशक्तिस्तत्करणशीला लोकप्रद्यो|तकराः, तथा च भवन्ति भगवत्प्रसादात् तत्क्षणमेव भगवन्तो गणभृतो विशिष्टज्ञानसम्पत्समन्विता यद्वशाद् द्वादशाङ्गमारचयन्तीति | तेभ्यः, तथाऽभयं-विशिष्टमासनः स्वास्थ्यं नि:श्रेयसधर्मभूमिकानिबन्धनभूता परमा धृतिरिति भावः, तद् अभयं ददतीत्यभयदास्तेभ्यः, सूत्रे च कप्रत्ययः स्वार्थिकः प्राकृतलक्षणवशात् , एवमन्यत्रापि, तथा चक्षुरिव चक्षु:-विशिष्ट आत्मधर्मस्तत्त्वावबोधनिबन्धनं श्रद्धास्वभावः, श्रद्धाविहीनस्याचक्षुष्मत इव तत्त्वदर्शनायोगात् , तद्ददातीति चक्षुर्दास्तेभ्यः, तथा मागों-विशिष्टगुणस्थानावाप्तिप्रगुणः स्वरसवाही क्षयोपशमविशेषस्तं ददतीति मार्गदास्तेभ्यः, तथा शरणं-संसारकान्तारगतानामतिप्रबलरागादिपीडितानां समाश्वसनस्थान
॥२५५॥
Jain Education Inter
For Private
Personal Use Only
XMainelibrary.org
Page #515
--------------------------------------------------------------------------
________________
कल्पं तत्त्वचिन्तारूपमध्यवसानं तद्ददतीति शरणदास्तेभ्यः, तथा बोधिः-जिनप्रणीतधर्मप्राप्तिस्तां तत्त्वार्थश्रद्धानलक्षणसम्यग्दर्शनरूपा ददतीति बोधिदास्तेभ्यः, तथा धर्म-चारित्ररूपं ददतीति धर्मदास्तेभ्यः कथं धर्मदाः? इत्याह-धर्म दिशन्तीति धर्मदेशकास्तेभ्यः. तथा धर्मस्य नायका:-स्वामिनस्तद्वशीकरणात्तत्फलपरिभोगाच्च धर्मनायकास्तेभ्यः, धर्मस्य सारथय इव सम्यकप्रवर्तनयोगेन धर्मसारथयस्तेभ्यः, तथा धर्म एव वरं-प्रधानं चतुरन्तहेतुत्वात् चतुरन्तं २ चक्रमिव चतुरन्तचक्रं तेन वर्तितुं शीलं येषां ते धर्मवरचतुरन्तचक्रवर्तिनस्तेभ्यः, तथाऽप्रतिहते-अप्रतिस्खलिते क्षायिकत्वाद् वरे-प्रधाने ज्ञानदर्शने धरन्तीति अप्रतिहतवरज्ञानदर्शनधरास्तेभ्यः, तथा छादयति-आवरयतीति छद्म-घातिकर्मचतुष्टयं व्यावृत्तं-अपगतं छद्म येभ्यस्ते व्यावृत्तछद्मानस्तेभ्यः, तथा रागदेप. कषायेन्द्रियपरीपहोपसर्गघातिकर्मशन जितवन्तो जिनाः अन्यान् जापयन्तीति जापकास्तेभ्यो जिनेभ्यो जापकेभ्यः, तथा भवार्णवं स्वयं तीर्णा अन्यांश्च तारयन्तीति तीर्णास्तारकास्तेभ्यः, तथा केवलवेदसा अवगततत्त्वा बुद्धा अन्यांश्च बोधयन्तीति बोधकास्तेभ्यः, मुक्ता:-कृतकृत्या निष्टितार्थी इति भावः, अन्यांश्च मोचयन्तीति मोचकास्तेभ्यः, सर्वेशेभ्यः सर्वदर्शिभ्यः, शिवं-सर्वोपदवरहितत्वात 'अचलं' स्वाभाविकप्रायोगिकचलनक्रियाव्यपोहात् 'अरुज' शरीरमनसोरभावेनाऽऽधिव्याध्यसम्भवात् अनन्तं केवलासनाऽनन्तत्वात् 'अक्षयं' विनाशकारणाभावात् 'अव्याबाधं केनापि विबाधयितुमशक्यत्वात् न पुनरावृत्तिर्यस्मात्तद्पुनरावृत्ति, सिध्यन्तिनिष्ठितार्था भवन्त्यस्यामिति सिद्धिः-लोकान्तक्षेत्रलक्षणा सैव गम्यमानत्वाद् गतिः सिद्धिगति: २ रिति नामधेयं यस्य तत्सिद्धिगतिनामधेयं, तिष्ठत्यस्मिन्निति स्थानं-व्यवहारत: सिद्धक्षेत्रं निश्चयतो यथाऽवस्थितं खं स्वरूपं, स्थानस्थानिनोरभेदोपचारात्तु सिद्धिगतिनामधेयं तत्संप्राप्तेभ्यः । एवं प्रणिपातदण्डकं पठित्वा 'वंदइ नमसई' इति वन्दते-ताः प्रतिमाश्चैत्यवन्दनविधिना प्रसिद्धेन, नमस्करोति
Jain Education
jainelibrary.org
Page #516
--------------------------------------------------------------------------
________________
| वकृता
उद्देशः२
श्रीजीवा- पश्चात्प्रणिधानादियोगेनेयेके, अन्ये त्वभिदधति-विरतिमतामेव प्रसिद्धश्चैत्यवन्दनविधिरन्येषां तथाऽभ्युपगमे कायोत्सर्गासिद्धेरिति व-1४३ प्रतिपदा जीवाभि० न्दते सामान्येन, नमस्करोत्याशयवृद्धेरुत्थाननमस्कारेणेति, तत्त्वमत्र भगवन्तः परमर्षयः केवलिनो विदन्ति, ततो वन्दित्वा नमस्थित्वा विजयदेमलयगि- यत्रैव सिद्धायतनस्य बहुमध्यदेशभागस्तत्रैवोपागच्छति उपागत्य बहुमध्यदेशभागं दिव्ययोदकधारया 'अभ्युक्षति' अभिमुखं सिञ्चति, रीयावृत्तिः अभ्युक्ष्य सरसेन गोशीर्षचन्दनेन पञ्चाङ्गुलितलं ददाति, दत्त्वा कचग्राहगृहीतेन करतलप्रभ्रष्टविमुक्तेन दशार्द्धवर्णेन 'कुसुमेन' कुसुम- जिनपूजा
जातेन पुष्पपुजोपचारकलितं करोति कृत्वा धूपं ददाति, दत्त्वा च यत्रैव दाक्षिणात्यं द्वारं तत्रैवोपागच्छति, उपागत्य लोमहस्तकं गृहाति, ॥२५६॥ गृहीत्वा तेन द्वारशाखाशालभञ्जिकाव्यालरूपकाणि च प्रमार्जयति, प्रमृज्य दिव्ययोदकधारयाऽभ्युक्षणं गोशीर्षचन्दनचर्चा पुष्पाद्या
सू०१४२ रोपणं धूपदानं करोति, ततो दक्षिणद्वारेण निर्गत्य यत्रैव दाक्षिणात्यस्य मुखमण्डपस्य बहुमध्यदेशभागस्तत्रोपागच्छति, उपागत्य लोमहस्तकं परामृशति, परामृश्य च बहुमध्यदेशभागं लोमहस्तकेन प्रमार्जयति, प्रमृज्य दिव्ययोदकधारयाऽभ्युक्षणं सरसेन गोशीर्षचन्दनेन पश्चाङ्गुलितलं मण्डलमालिखति, कचनाहगृहीतेन करतलप्रभ्रष्टविमुक्तेन दशार्द्धवर्णेन कुसुमेन पुष्पपुजोपचारकलितं करोति, कृत्वा
धूपं ददाति, दत्त्वा च यत्रैव दाक्षिणात्यस्य मुखमण्डपस्य पश्चिमं द्वारं तत्रोपागच्छति, उपागत्य लोमहस्तपरामर्शनं, तेन च लोमहस्तदान द्वारशाखाशालभञ्जिकाव्यालरूपकप्रमार्जनं, उदकधारयाऽभ्युक्षणं गोशीर्षचन्दनचर्चा पुष्पाद्यारोपणं धूपदानं करोति, कृत्वा यत्रैव
दाक्षिणात्यस्य मुखमण्डपस्योत्तरद्वारं तत्रोपागच्छति, उपागत्य पूर्ववद् द्वारार्च निकां करोति, कृत्वा च यत्रैव दाक्षिणात्यस्य मुखमण्डपस्य 18 पूर्वद्वारं तत्रोपागच्छति, उपागत्य पूर्ववत्तत्राप्यर्च निकां करोति, कृत्वा च दाक्षिणात्यस्य मुखमण्डपस्य यत्रैव दाक्षिणात्यं द्वारं तत्रोपाग
च्छति, उपागत्य पूर्ववत्तत्र पूजां विधाय तेन द्वारेण विनिर्गस्य यत्रैव दाक्षिणात्यः प्रेक्षागृहमण्डपो यत्रैव दाक्षिणात्यस्य प्रेक्षागृहमण्डपस्य
५६॥
Jain Education
a
nal
For Private Personel Use Only
A
Mw.jainelibrary.org
Page #517
--------------------------------------------------------------------------
________________
SACCESCCCCCCCCCCCCES
बहुमध्यदेशभागो यत्रैव वनमयोऽझपाटको यत्रैव च मणिपीठिका यत्रैव च सिंहासनं तत्रैवोपागच्छति, उपागत्य लोमहस्तकं परामृ-13 शति, परामृश्याक्षपाटकं मणिपीठिका सिंहासनं च प्रमार्जयति, प्रमार्योदकधारयाऽभ्युक्ष्य चन्दनचर्चा पुष्पपूजां धूपदानं च करोति, कृत्वा च यत्रैव दाक्षिणात्यस्य प्रेक्षागृहमण्डपस्योत्तरद्वारं तत्रैवोपागच्छति, उपागत्य पूर्ववहारार्च निकां करोति, कृत्वा यत्रैव दाक्षिणात्यस्य प्रेक्षागृहमण्डपस्य पूर्वद्वारं तत्रोपागच्छति, उपागत्य पूर्वद्वारार्च निकां करोति, कृत्वा यत्रैव तस्य दाक्षिणात्यस्य प्रेक्षागृहमण्डपस्य दाक्षिणात्यं द्वारं तत्रोपागच्छति, उपागत्य तत्रार्च निकां कृत्वा यत्रैव दाक्षिणात्यश्चैत्यस्तम्भस्तत्रोपागच्छति, उपागत्य स्तूपं मणिपीठिका च लोमहस्तकेन प्रमृज्य दिव्ययोदकधारयाऽभ्युक्षति सरसगोशीर्षचन्दनचर्चा पुष्पाचारोहणधूपदानादि करोति, कृत्वा च यत्रैव पाश्चात्या मणिपीठिका यत्रैव च पाश्चात्या जिनप्रतिमा तत्रोपागच्छति, उपागत्य जिनप्रतिमाया आलोके प्रणामं करोतीत्यादि पूर्ववद् यावन्नमस्थित्वा यत्रैवोत्तरा जिनप्रतिमा तत्रोपागच्छति, उपागत्य तत्रापि यावन्नमस्थित्वा यत्रैव पूर्वा जिनप्रतिमा तत्रोपागच्छति उपागत्य पूर्ववद् यावन्नमस्थित्वा यत्रैव दाक्षिणात्या जिनप्रतिमा पूर्ववत् सर्व तदेव यावन्नमस्थित्वा यत्रैव दाक्षिणात्यश्चैत्यवृक्षस्तत्रोपागच्छति, उपागत्य पूर्ववदर्च निकां करोति, कृत्वा च यत्रैव महेन्द्रध्वजस्तत्रोपागच्छति, उपागत्य पूर्ववदर्चनिकां विधाय यत्रैव दाक्षिणात्या नन्दा-18 पुष्करिणी तत्रैवोपागच्छति, उपागत्य लोमहस्तकं परामृशति, परामृश्य तोरणानि त्रिसोपानप्रतिरूपकाणि शालभजिकाव्यालरूपकाणि, |च प्रमार्जयति, प्रमार्य दिव्ययोदकधारया सिञ्चति, सिक्त्वा सरसगोशीर्षचन्दनपञ्चाङ्गुलितलप्रदानपुष्पाद्यारोहणधूपदानादि करोति,
कृत्वा च सिद्धायतनमनुप्रदक्षिणीकृत्य यत्रैवोत्तरा नन्दापुष्करिणी स तत्रोपागच्छति, उपागत्य पूर्ववत्सर्वं करोति, कृत्वा चौत्तराहे मापाहेन्द्रध्वजे तदनन्तरमौत्तराहे चैत्यवृक्षे तत औत्तराहे चैत्यस्तूपे, तत: पश्चिमोत्तरपूर्वदक्षिणजिनप्रतिमासु पूर्ववत्सर्वा वक्तव्यता वक्तव्या,
Jain Education in
IA
For Private Personal Use Only
jainelibrary.org
Page #518
--------------------------------------------------------------------------
________________
-
-
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
जिनपूजा
॥२५७॥
तदनन्तरमौत्तराहे प्रेक्षागृहमण्डपे समागच्छति, तत्र दाक्षिणात्ये प्रेक्षागृहमण्डपे पूर्ववत्सर्व वक्तव्यं, तत उत्तरद्वारेण विनिर्गत्यौत्तराहे ३ प्रतिपत्त मुखमण्डपे समागच्छति, तत्रापि दाक्षिणात्यमुखमण्डपवत्सर्वं कृत्वोत्तरद्वारेण विनिर्गय सिद्धायतनस्य पूर्वद्वारे समागच्छति, तत्रार्च-15 विजयदेनिकां पूर्ववत्कृत्वा पूर्वस्य मुखमण्डपस्य दक्षिणोत्तरपूर्वद्वारेषु क्रमेणोक्तरूपां पूजां विधाय पूर्वद्वारेण विनिर्गत्य पूर्वप्रेक्षामण्डपे समागत्य || वकृता पूर्ववदर्च निकां करोति, ततः पूर्वप्रकारेणैव क्रमेण चैत्यस्तूपजिनप्रतिमाचैत्यवृक्षमाहेन्द्रध्वजनन्दापुष्करिणीनां तत: सभायां सुधर्मायां पूर्वद्वारेण प्रविशति, प्रविश्य यत्रैव मणिपीठिका तत्रैवोपागच्छति, उपागत्यालोके जिनसक्नां प्रणामं करोति, कृत्वा च यत्र माणवक- उद्देशः२ श्चैत्यस्तम्भो यत्र वनमया गोलवृत्ताः समुद्कास्तत्रागत्य समुद्कान् गृहाति, गृहीत्वा च विघाटयति, विघाट्य लोमहस्तकेन प्रमार्जयति, सू०१४२ प्रमार्योदकधारयाऽभ्युक्षति, अभ्युक्ष्य गोशीर्षचन्दनेनानुलिम्पति, ततः प्रधानैर्गन्धमाल्यैरर्चयति, अर्चयित्वा धूपं दहति, तदनन्तरं भूयोऽपि वनमयेषु गोलवृत्तसमुद्केषु प्रक्षिपति, प्रक्षिप्य तान् वज्रमयान् गोलवृत्तसमुद्कान स्वस्थाने प्रतिनिक्षिपति, प्रतिनिक्षिप्य तेषु पुष्पगन्धमाल्यवस्त्राभरणान्यारोपयति, ततो लोमहस्तकेन माणवकचैत्यस्तम्भं प्रमार्योदकधारयाऽभ्युक्ष्य चन्दनचर्चा पुष्पाद्यारोपणं धूपदानं च करोति, कृत्वा सिंहासनप्रदेशे समागत्य सिंहासनस्य लोमहस्तकेन प्रमार्जनादिरूपां पूर्ववदर्चनिकां करोति, कृत्वा यत्र मणिपीठिका यत्र च देवशयनीयं तत्रोपागत्य मणिपीठिकाया देवशयनीयस्य च प्राग्वदर्च निकां करोति, तत उक्तप्रकारेणैव क्षुल्लकेन्द्रध्वजपूजां करोति, कृत्वा च यत्र चोप्पालको नाम प्रहरणकोशस्तत्र समागत्य लोमहस्तेन परिघरत्रप्रमुखाणि प्रहरणरत्नानि प्रमार्जयति, प्रमार्योदकधारयाऽभ्युक्षणं चन्दनचर्चा पुष्पाद्यारोपणं धूपदानं करोति, कृत्वा सभायाः सुधर्माया बहुमध्यदेशभागेऽर्च निकां पूर्ववत्करोति, कृत्वा सभायाः सुधर्माया दक्षिणद्वारे समागत्यार्च निकां पूर्ववत्करोति, ततो दक्षिणद्वारे विनिर्गच्छति, इत ऊर्द्ध यथैव सिद्धायत-|
॥ २५७
Jain Education in
For Private Personel Use Only
h
jainelibrary.org
Page #519
--------------------------------------------------------------------------
________________
RSCORG
ॐॐRSCORE
नान्निष्कामतो दक्षिणद्वारादिका दक्षिणनन्दापुष्करिणीपर्यवसाना पुनरपि प्रविशत उत्तरनन्दापुष्करिणीप्रभृतिका उत्तरान्ता ततो द्वितीयं| वारं निष्कामत: पूर्वद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानार्चनिका वक्तव्या तथैव सुधर्माया: सभाया अप्यन्यूनातिरिक्ता द्रष्टव्या, ततः पूर्वनन्दापुष्करिण्या अर्चनिकां कृत्वोपपातसभा पूर्वद्वारेण प्रविशति, प्रविश्य च मणिपीठिकाया देवशयनीयस्य तदनन्तरं बहुमध्यदे
शभागे प्राग्वदर्चनिका बिद्धाति, ततो दक्षिणद्वारेण समागत्य तस्यानिकां कुरुते, अत ऊर्द्धमत्रापि सिद्धायतनबद्दक्षिणद्वारादिका ले पूर्वनन्दापुष्करिणीपर्यवसानाऽर्चनिका वक्तव्या । तत: पूर्वनन्दापुष्करिणीतोऽपक्रम्य इदे समागत्य पूर्ववत्तोरणार्चनिकां करोति, कृत्वा ।
पूर्वद्वारेणाभिषेकसभायां प्रविशति, प्रविश्य मणिपीठिकायाः सिंहासनस्याभिषेकभाण्डस्य बहुमध्यदेशभागस्य च पूर्ववदर्चनिका क्रमेण | करोति, तदनन्तरमत्रापि सिद्धायतनवदक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानाऽर्चनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीत: पूर्व-18 द्वारेण व्यवसायसभां प्रविशति प्रविश्य पुस्तकरत्नं लोमहस्तकेन प्रमृज्योदकधारयाऽभ्युक्ष्य चन्दनेन चर्चयित्वा वरगन्धमाल्यैरर्चयित्वा पुष्पाद्यारोपणं धूपदानं च करोति, तदनन्तरं मणिपीठिकाया: सिंहासनस्य वहुमध्यदेशभागस्य च क्रमेणार्च निकां करोति, तदनन्तरमत्रापि सिद्धायतनवदक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानाऽर्चनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीतो बलिपीठे समागत्य तस्य बहुमध्यदेशभागे पूर्ववदर्च निकां करोति, कृत्वा चोत्तरपूर्वस्यां नन्दापुष्करिण्यां समागत्य तस्यास्तोरणेषु पूर्ववदर्चनिकां कृत्वाऽऽभियोगिकान् देवान् शब्दयति, शब्दयित्वा एवमवादीत्-'खिप्पामेवे'त्यादि सुगमं यावत् 'एयमाणत्तियं पञ्चप्पिणंति' नवरं शृङ्गाटकत्रिकोणं स्थानं त्रिक-यत्र रथ्यात्रयं मिलति चतुष्क-चतुष्पथयुक्तं चत्वरं-बहुरथ्यापातस्थानं चतुर्मुखं-यस्माञ्चतसृष्वपि दिक्षु पन्थानो | निस्सरन्ति महापथो-राजपथः शेष: सामान्यः पन्थाः प्राकार:-प्रतीत: अट्टालका:-प्राकारस्योपरि भृत्याश्रयविशेषाः चरिका-अष्टह
ANGANACOCOCCANCE
in Eduatan
421
For Private & Personel Use Only
Mw.jainelibrary.org
Page #520
--------------------------------------------------------------------------
________________
-54
8-59
वकृता
श्रीजीवा- स्तप्रमाणो नगरप्राकारान्तरालमार्गः द्वाराणि- प्रासादादीनां गोपुराणि-प्राकारद्वाराणि तोरणानि-द्वारादिसम्बन्धीनि आगत्य रमन्तेऽत्र ३ प्रतिपत्तौ जीवाभि माधवीलतागृहादिषु दम्पत्य इति स आरामः पुष्पादिसवृक्षसङ्कलमुत्सवादी बहुजनोपभोग्यमुद्यानं सामान्यवृक्षवृन्द नगरासन्नं काननं विजयदेमलयगि-15/नगरविप्रकृष्टं वनं एकानेक जातीयोत्तमवृक्षसमूहो वनषण्डः एकजातीयोत्तमवृक्षसमूहो वनराजी॥'तए णमित्यादि, ततः स विजयो151 रीयावत्तिःटादेवो बलिपीठे बलिविसर्जनं करोति, कृत्वा च यौवोत्तरनन्दापुष्करिणी तत्रोपागच्छति, उपागत्योत्तरपूर्वी नन्दा पुष्करिणी प्रदक्षिणीकु- जिनपूजा
पावन पूर्वतोरणेनानुप्रविशति, अनुप्रविश्य पूर्वत्रिसोपानप्रतिरूपकेण प्रत्यवरोहति, प्रत्यवरुह्य हस्तपादौ प्रक्षालयति, प्रक्षाल्य नन्दापुष्क- उद्देशः२ ॥२५८॥
|रिणीतः प्रत्युत्तरति, प्रत्युत्तीर्य चतुर्भिः सामानिकसहस्रेश्चतसृभिरप्रमहिषीभिः सपरिवाराभिस्तिसृभिः पर्पद्भिः सप्तभिरनीकैः सप्तभि-15 सू० १४२ सारनीकाधिपतिभिः षोडशभिरामरक्षदेवसहस्रैरन्यैश्च बहुभिर्विजयराजधानीवास्तव्यैर्वानमन्तरैर्देवैर्देवीभिश्च सार्द्ध संपरिवृतः सर्वद्धर्था या-1
वद् दुन्दुभिनिर्घोषनादितरवेण विजयाया राजधान्या मध्यंमध्येन यत्रैव सभा सुधर्मा तत्रोपागच्छति, उपागत्य सभा सुधर्मा xपूर्वद्वारेणानुप्रविशति, अनुप्रविश्य यत्रैव मणिपीठिका यत्रेव सिंहासनं तत्रैवोपागच्छति, उपागत्य सिंहासनवरगतः पूर्वाभिमुख: सन्निषण्णः॥
तए णं तस्स विजयस्स देवस्स चत्तारि सामाणियसाहस्सीओ अवरुत्तरेणं उत्तरेणं उत्तरपुरछिमेणं पत्तेयं २ पुब्बणत्थेसु भद्दासणेसु णिसीयंति । तए णं तस्स विजयस्स देवस्स चत्तारि अग्गमहिसीओ पुरथिमणं पत्तेयं २ पुवणत्थेसु भद्दासणेसु णिसीयंति। तए णं तस्स विजयस्स
॥२५८ ।। देवस्स दाहिणपुरत्थिमेणं अभितरियाए परिसाए अट्ट देवसाहस्सीओ पत्तेयं २ जाव णिसी
Jain Education in
For Private & Personal use only
DR.jainelibrary.org
Page #521
--------------------------------------------------------------------------
________________
यंति । एवं दक्खिणेणं मज्झिमियाए परिसाए दस देवसाहस्सीओ जाव णिसीदति । दाहिणपञ्चत्थिमेणं बाहिरियाए परिसाए बारस देवसाहस्सीओ पत्तेयं रजाव णिसीदति ।तए णं तस्स विजयस्स देवस्स पचत्थिमेणं सत्त अणियाहिवती पत्तेयं २ जाव णिसीयंति । तए णं तस्स विजयस्स देवस्स पुरथिमेणं दाहिणेणं पचत्थिमेणं उत्तरेणं सोलस आयरक्खदेवसाहस्सीओ पत्तेयं २ पुव्वणत्थेसु भद्दासणेसु णिसीदंति, तंजहा-पुरस्थिमेणं चत्तारि साहस्सीओ जाव उत्तरेणं ४॥ ते णं आयरक्खा सन्नद्धवद्धवम्मियकवया उप्पीलियसरासणपटिया पिणद्धगेवेजविमलवरचिंधपदा गहियाउहपहरणा तिणयाई तिसंधीणि वइरामया कोडीणि धणूई अहिगिज्झ परियाइयकंडकलावा णीलपाणिणो पीयपाणिणो रत्तपाणिणो चावपाणिणो चारूपाणिणो चम्मपाणिणो खग्गपाणिणो दंडपाणिणो पासपाणिणो णीलपीयरत्तचावचारुचम्भखग्गदंडपासवरधरा आयरक्खा रक्खोवगा गुत्ता गुत्तपालिता जुत्ता जुत्तपालिता पत्तेयं २ समयतो विणयतो किंकरभूताविव चिट्ठति ॥ विजयस्स णं भंते! देवस्स केवतियं कालं ठिती पण्णत्ता?, गो०! एगं पलिओवमं ठिती पण्णत्ता, विजयस्स णं भंते! देवस्स सामाणियाणं देवाणं केवतियं कालं ठिती पण्णता?, एगं पलिओवमं ठिती पण्णत्ता, एवंमहिड्डीए एवंमहजुतीए एवंमहब्बले एवंमहायसे एवंमहामुक्खे एवंमहाणुभागे विजए देवे २॥ (सू०१४३)
जी०च०४४
Jain Education in
For Private
Personal Use Only
(
jainelibrary.org
Page #522
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ २५९ ॥
Jain Education Inte
ततस्तस्य विजयस्य देवस्यापरोत्तरेण-अपरोत्तरस्यां दिशि एवमुत्तरस्यामुत्तरपूर्वस्यां दिशि च चत्वारि २ सामानिकदेवसहस्राणि चतुर्षु भद्रासनसहस्रेषु निषीदन्ति । ततस्तस्य विजयस्य देवस्य पूर्वस्यां दिशि चतस्रोऽप्रमहिष्यश्चतुर्षु भद्रासनेषु निषीदन्ति, ततस्तस्य विजयस्य | देवस्य दक्षिणपूर्वस्यामभ्यन्तरिकायाः पर्षदोऽष्टौ देवसहस्राणि अष्टासु भद्रासनसहस्रेषु निषीदन्ति । ततस्तस्य विजयस्य देवस्य दक्षिणस्यां दिशि मध्यमिकायाः पर्षदो दश देवसहस्राणि दशसु भद्रासनसहस्रेषु निषीदन्ति । ततस्तस्य विजयस्य देवस्य पश्चिमायां दिशि बा ह्याया: पर्षदो द्वादश देवसहस्राणि द्वादशसु भद्रासनसहस्रेषु निषीदन्ति । ततस्तस्य विजयस्य देवस्य पश्चिमायां दिशि सप्तानीकाधिपतयः सप्तसु भद्रासनेषु निषीदन्ति । ततस्तस्य विजयस्य देवस्य सर्वतः समन्तान् सर्वासु दिक्षु सामस्त्येन पोडश आत्मरक्षकदेव सहस्राणि षोडशसु भद्रासनसहस्रेषु निषीदन्ति तद्यथा चत्वारि सहस्राणि चतुर्षु भद्रासनसहस्रेषु पूर्वस्यां दिशि एवं दक्षिणस्यां दिशि एवं प्रत्येकं पश्चिमोत्तरयोरपि ।। ते चात्मरक्षाः सन्नद्धबद्धवर्मितकवचाः, कवचं - तनुत्राणं वर्म - लोहमयकुतूलिकादिरूपं संजातमस्मिन्निति व र्मितं सन्नद्धं शरीरे आरोपणात् बद्धं गाढतरबन्धनेन बन्धनान् वर्मितं कवचं यैस्ते सन्नद्धवद्भवर्मितकवचाः, 'उष्पीलियस रासणपट्टिया' इति उत्पीडिता - गाडीकृता शरा अस्यन्ते - क्षिप्यन्ते ऽस्मिन्निति शरासनः - इधिस्तस्य पट्टिका यैरुत्पीडितशरासनपट्टिकाः 'पिणद्धगेवेज्जविमलवर चिंधपट्टा' इति पिनद्धं मैवेयं-प्रीवाभरणं विमलवरचिह्नपट्टश्च यैस्ते पिनद्धवरमैत्रेयविमलवरचिह्नपट्टा : 'गहियाउहपहरणा' इति आयुध्यतेऽनेनेत्यायुधं - खेटकादि प्रहरणं - असिकुन्तादि, गृहीतानि आयुधानि प्रहरणानि च यैस्ते गृहीतायुध - १ प्रहरणा: 'त्रिनतानि' आदिमध्यावसानेषु नमनभावात् 'त्रिसन्धीनि' आदिमध्यावसानेषु सन्धिभावात् वज्रमयकोटीनि धनूंषि अभिगृ ' परियाइयकंडकलावा' इति पर्यात्तकाण्डकलापा विचित्रकाण्डकलापयोगान् केचित् 'नीलपाणय' इति नीलः काण्डकलाप
॥ २५९ ॥
३ प्रतिपत्तौ विजयदे
वपरिवारस्थित्यादिः
उद्देशः २
सू० १४३
jainelibrary.org
Page #523
--------------------------------------------------------------------------
________________
इति गम्यते पाणी येषां ते नीलपाणयः, एवं पीतपाणयः रक्तपाणय:, चापं पाणी येषां ते चापपाणयः, चारु:-प्रहरणविशेषः पाणौ
येषां ते चारुपाणयः, चर्म-अङ्गुष्ठाङ्गुल्योराच्छादनरूपं पाणी येषां ते चर्मपाणयः, एवं दण्डपाणयः खड्गपाणय: पाशपाणयः, एतदेव काव्याचष्टे-यथायोगं नीलपीतरक्तचापचारुचर्मदण्डपाशधरा आमरक्षाः, रक्षामुपगच्छन्ति-तदेकचित्ततया तत्परायणा वर्त्तन्त इति रक्षो
पगा: 'गुप्ताः' न स्वामिभेदकारिणः तथा गुप्ता-पराप्रवेश्या पालि:-सेतुर्येषां ते गुप्तपालिकाः, तथा 'युक्ताः' सेवकगुणोपेततयोचिताः, तथा युक्ता-परस्परं बद्धा न तु बृहदन्तराला पालियेषां ते युक्तपालिकाः, प्रत्येकं प्रत्येकं समयत:-आचारत आचारेणेत्यर्थः विनयतश्च किङ्करभूता इव तिष्ठन्ति, न खलु ते किङ्कराः, किन्तु तेऽपि मान्याः, तेषामपि पृथगासननिपातनात् , केवलं ते तदानीं निजाचारपरिपालनतो विनीतत्वेन च तथाभूता इव तिष्ठन्ति तदुक्तं किङ्करभूता इवेति ॥ 'तए णं से विजए' इत्यादि सुप्रतीतं यावद्विजयदेववक्तव्यतापरिसमाप्तिः । तदेवमुक्ता विजयद्वारवक्तव्यता, सम्प्रति वैजयन्तद्वारवक्तव्यतामभिधित्सुराह
कहिणं भंते ! जंबुद्दीवस्स वेजयंते णामं दारे पण्णत्ते?, गोयमा! जंबुद्दीवे २ मंदरस्स पव्वयस्स दक्षिणेणं पणयालीसं जोयणसहस्साई अबाधाए जंबुद्दीवदीवदाहिणपरंते लवणसमुद्ददाहिणद्धस्स उत्तरेणं एत्थ णं जंबुद्दीवस्स २ वेजयंते णामं दारे पण्णत्ते अट्ट जोयणाई उई उच्चत्तेणं सच्चेव सव्वा वत्तब्वता जाव णिचे । कहि णं भंते! रायहाणी?, दाहिणे णं जाव वेजयंते देवे २॥ कहिणं भंते ! जंबुद्दीवस्स २ जयंते णाम दारे पण्णत्ते?, गोयमा! जंबुद्दीवे २ मंदरस्स पव्वयस्स पञ्चत्थिमेणं पणयालीसं जोयणसहस्साई जंबुद्दीवपञ्चत्थिमपेरंते लवणसमुद्दपचत्थिमद्धस्स पुर
Jain Education Inter
For Private Personel Use Only
Mainelibrary.org
Page #524
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
॥२६॥
३ प्रतिपत्तौ च्छिमेणं सीओदाए महाणदीए उपि एत्थ णं जंबुद्दीवस्स जयंते णाम दारे पण्णत्ते. तं चेव से
वैजयन्तापमाणं जयंते देवे पचत्थिमेणं से रायहाणी जाव महिड्डीए ॥ कहि णं भंते ! जंबुद्दीवस्स अपरा
दीनि द्वाइए णामं दारे पण्णत्ते?, गोयमा! मंदरस्स उत्तरेणं पणयालीसं जोयणसहस्साई अबाहाए जव
राणि द्दीवे २ उत्तरपेरंते लवणसमुदस्स उत्तरद्धस्स दाहिणेणं एत्थ णं जंबुद्दीवे २ अपराइए णामं दारे
सू०१४४ पण्णत्ते तं चेव पमाणं, रायहाणी उत्तरेणं जाव अपराइए देवे, चउण्हवि अण्णमि जंबुद्दीवे ॥ (मू०१४४) जंबुद्दीवस्त णं भंते! दीवस्स दारस्स य दारस्स य एस णं केवतियं अबाधाए अंतरे
द्वारान्तरं पण्णत्ते?, गोयमा! अउणासीति जोयणसहस्साई बावण्णं च जोयणाई देसूणं च अद्धजोयणं
उद्देशः २
सू०१४५ दारस्स य २ अबाधाए अंतरे पण्णत्ते ॥ (सू०१४५) 'कहि णं भंते' इत्यादि सबै पूर्ववत् , नवरमत्र वैजयन्तस्य द्वारस्य दक्षिणतस्तिर्यगसङ्ख्ये यान् द्वीपसमुद्रान् व्यतिक्रम्येति वक्तव्यं,। शेष प्राग्वत् ॥ एवं जयन्तापराजितद्वारवक्तव्यताऽपि वाच्या, नवरं जयन्तद्वारस्य पश्चिमायां दिशि, अपराजितद्वारस्योत्तरतस्तिर्यगसङ्ख्येयान द्वीपसमुद्रान् व्यतित्रज्येति वाच्यम् ॥ सम्प्रति विजयादिद्वाराणां परस्परमन्तरं प्रतिपिपादयिषुरिदमाह-'जंबुद्दीवस्स ण'मित्यादि, जम्बूद्वीपस्य णमिति प्राग्वत् भदन्त ! द्वीपस्य सम्बन्धिनो द्वारस्य च द्वारस्य चैतत् कियत्प्रमाणाबाधया-अन्तरित्वा प्रतिघातेनान्तरं प्रज्ञप्तम् ?, भगवानाह-गौतम! एकोनाशीतियोंजनसहस्राणि द्विपञ्चाशद् योजनानि देशोनं चाईयोजनं द्वारस्य च द्वारस्य |
॥२६ ॥ चाबाधयाऽन्तरं प्रज्ञप्तं, तथाहि-चतुर्णामपि द्वाराणां प्रत्येकमेकैकस्य कुड्यस्य द्वारशाखापरपर्यायस्य बाहल्यं गव्यूतं द्वाराणां च वि
428
Jain Educatio
al
n KI
For Private Personal Use Only
Fiww.jainelibrary.org
Page #525
--------------------------------------------------------------------------
________________
Jain Education Inte
स्तारः प्रत्येकं २ चत्वारि २ योजनानि ततश्चतुर्ष्वपि द्वारेषु सर्वसझया कुड्य द्वार प्रमाणमष्टादश योजनानि, जम्बूद्वीपस्य च परिधि - स्तिस्रो लक्षाः पोडश सहस्राणि द्वे शते सप्तविंशत्यधिके ३१६२२७ क्रोशत्रयं ३ अष्टाविंशं धनुः शतं १२८ त्रयोदशाङ्गुलानि एकमर्धाङ्गुल १३ || मिति, अस्माच्च जम्बूद्वीपपरिधेः सकाशात्तानि कुयद्वारपरिमाणभूतान्यष्टादश योजनानि शोध्यन्ते, शोधितेषु च तेषु परिधिसत्को योजनराशिरेवंरूपो जातः तिस्रो लक्षाः षोडश सहस्राणि द्वे शते नवोत्तरे ३१६२०९, शेषं तथैव ततो योजनराशेचतुर्भिर्भागो हियते, लब्धानि योजनानामेकोनाशीतिः सहस्राणि द्विपञ्चाशदधिकानि गत्र्यूतं चैकं ७९०५२ क्रो० १, यानि च परिधिसत्कानि त्रीणि गव्यूतानि तानि धनुस्त्वेन क्रियन्ते लब्धानि धनुषां पट् सहस्राणि यदपि च परिधिसत्कमष्टाविंशं धनुःशतं तदप्येतेषु धनुःषु मध्ये प्रक्षिप्यते, ततो जातो धनूरा शिरेकषष्टिः शतान्यष्टाविंशत्यधिकानि ६१२८, एषां चतुर्भिर्भागो हियते, लब्धानि धनुषां पञ्चदश शतानि द्वात्रिंशदधिकानि १५३२, यान्यपि च त्रयोदशाङ्गुलानि तेषामपि चतुर्भिर्भागो हियते, लब्धानि त्रीणि अडलानि, एतदपि सर्व देशोनमेकं गव्यूतमिति लब्धं देशोनमर्द्धयोजनं, उक्तं च "कुडदुवारपमाणं अट्ठारस जोयणाई परिहीए । सो हिय चउहि विभत्तं इणमो दारंतरं होई || १ || अउणासीइ सहस्सा बावण्णा अद्धजोयणं नूणं । दाररस य दारस्स य अंतरमेयं विणिहिं ॥ २ ॥ "
जंबुद्दीवस णं भंते! दीवस्स पएसा लवणं समुदं पुट्ठा ?, हंता पुट्ठा ॥ ते णं भंते! किं जंबुद्दीवे २
१ क्रुज्यद्वारप्रमाणमष्टादश योजनानि परिधेः । शोधयित्वा चतुर्भिर्विभक्ते इदं द्वारान्तरं भवति ॥ १ ॥ एकोनाशीतिः सहस्राणि द्विपञ्चाशत् अर्धयोजनमूनं द्वारस्य द्वारस्य चान्तरमेतत् विनिद्दिष्टं ॥ २ ॥
jainelibrary.org
Page #526
--------------------------------------------------------------------------
________________
३ प्रतिपत्ती स्पशोत्पा| तपृच्छा उद्देशः२ सू०१४६
श्रीजीवा- लवणसमुद्दे?, गोयमा! जवुद्दीवे दीवे नो खलु ते लवणसमुद्दे ।। लवणस्स णं भंते! समुदस्स पदेसा जीवाभि० जंबूद्दीवं दीवं पुट्ठा?, हंता पुट्ठा । ते णं भंते ! किं लवणसमुद्दे जंबहीवे दीवे?, गोयमा! लवणे णं मलयगि- ते समुद्दे नो खलु ते जंबुद्दीवे दीने ॥ जंबुद्दीवे णं भंते! दीवे जीवा उद्दाइत्ता २ लवणसमुद्दे रीयावृत्तिः पञ्चायंति?, गोयमा! अत्थेगतिया पचायंति अत्थेगतिया नो पञ्चायति ॥ लवणे णं भंते! समुद्दे
जीवा उद्दाइत्ता २ जंबुद्दीवे २ पञ्चायंति?, गोयमा! अत्धेगतिया पञ्चायति अत्थेगतिया नो प॥२६॥
चायंति ॥ (सू०१४६) KI 'जंबूद्दीवस्स णं भंते !' इत्यादि, जम्बूद्वीपस्य णमिति पूर्ववत् भदन्त ! द्वीपस्य 'प्रदेशाः' स्वसीमागतचरमरूपा लवणं समुद्र तास्पृष्टाः?' कर्तरि क्तप्रत्ययः, स्पृष्टवन्तः, काका पाठ इति प्रश्नार्थत्वावगतिः, पृच्छतश्चायमभिप्राय:-यदि स्पुष्टास्तर्हि वक्ष्यमाणं पृच्छयते
नो चेत्तर्हि नेति भावः, भगवानाह-हंतेत्यादि, 'हन्त' इति प्रत्यवधारणे स्पृष्टाः । एवमुक्ते भूयः पृच्छति-'ते ण'मित्यादि, ते भदन्त ! स्वसीमागतचरमरूपा: प्रदेशाः किं जम्बूद्वीपः ? किं वा लवणसमुद्रः ?, इह यद् येन संस्पृष्टं तत्किञ्चित्तव्यपदेशमनुवानमुपलब्धं यथा सुराष्ट्रेभ्यः संक्रान्तो मगधदेशं मागध इति, किञ्चित्पुनर्न तव्यपदेशभाग् यथा तर्जन्या संस्पृष्टा ज्येष्ठाऽङ्गुलिज्येष्ठैवेति, इहापि च जम्बूद्वीपचरमप्रदेशा लवणसमुद्रं स्पृथ्वन्तस्ततो व्यपदेशचिन्तायां संशय इति प्रश्रः, भगवानाह-गौतम! जम्बूद्वीप एव णमिति | निपातस्यावधारणार्थत्वात् ते चरमप्रदेशा द्वीपो, जम्बूद्वीपसीमावर्तित्वात् , न खलु ते जम्बूद्वीपचरमप्रदेशा लवणसमुद्रः, (न ते) जम्बूद्वीपसीमानमतिक्रम्य लवणसमुद्रसीमानमुपगता: किन्तु स्वसीमागता एवं लवणसमुद्र स्पृष्टवन्तस्तेन तटस्थतया संस्पर्शभावान् तर्जन्या
RACCOCCASSOCKS
॥ २६१॥
Jain Education inte
For Private
Personal Use Only
hinelibrary.org
Page #527
--------------------------------------------------------------------------
________________
| संस्पृष्टा ज्येष्ठाङ्गलिरिव ते स्वव्यपदेशं भजन्ते न व्यपदेशान्तरं, तथा चाह-नो खलु ते जम्बूद्वीपचरमप्रदेशा लवणसमुद्रः । एवं | 'लवणस्स णं भंते ! समुदस्स पदेसा' इत्यादि लवणविषयमपि सूत्रं भावनीयम् ।। 'जंबुद्दीवे णं भंते!' इत्यादि, जम्बूद्वीपे भदन्त ! द्वीपे। |ये जीवास्ते 'उद्दाइत्ता' इति 'अवद्राय २' मृत्वा २ लवणसमुद्रे 'प्रत्यायान्ति' आगच्छन्ति ?, भगवानाह-गौतम! अस्तीति निपातोऽत्र। बहुर्थः, सन्त्येकका जीवा ये 'अवदायावद्राय' मृत्वा २ लवणसमुद्रे प्रत्यायान्ति, सन्त्येकका ये न प्रत्यायान्ति, जीवानां तथा तथा स्वस्खकर्मवशतया गतिवैचित्र्यसम्भवात् ।। एवं लवणसूत्रमपि भावनीयं ॥ सम्प्रति जम्बूद्वीप इति नानो निबन्धन जिज्ञासिपुः | प्रभं करोति
से केणटेणं भंते! एवं बुच्चति जंबूद्दीवे २?, गोयमा! जंबुद्दीवे २ मंदरस्स पव्वयस्स उत्तरेणं णीलवंतस्स दाहिणणं मालवंतस्स वखारपव्वयस्स पचत्थिमेणं गंधमायणस्स वक्खारपब्वयस्स पुरथिमेणं एत्थ णं उत्तरकुरा णाम कुरा पण्णत्ता, पाईणपडीणायता उदीणदाहिणविच्छिण्णा अद्धचंदसंठाणसंठिता एक्कारस जोयणसहस्साई अट्ट बायाले जोयणसते दोणि य एकोणवीसतिभागे जोयणस्स विक्खंभेणं ॥ तीसे जीवा पाईणपडीणायता दुहओ वक्खारपव्वयं पुट्ठा, पुरथिमिल्लाए कोडीए पुरथिमिल्लं वक्खारपव्वतं पुट्ठा पचत्थिमिल्लाए कोडीए पञ्चस्थिमिल्लं वक्खारपव्वयं पुट्टा, तेवणं जोयणसहस्साई आयामेणं, तीसे धणुपट्टे दाहिणणं सढि जोयणसह
COACROSOCIEX66R
Inn Education in
For Private
Personal Use Only
Finelibrary.org
Page #528
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि. मलयगिरीयावृत्तिः
वर्णनं
रमाई चत्तारिय अहारसुत्तरे जोयणसते दुवालस य एकूणवीसतिभाए जोयणस्स परिक्खेवेणं ३ प्रतिपत्तौ पण्णत्ते ॥ उत्तरकुराए णं भंते! कुराए केरिसए आगारभावपडोयारे पण्णते?, गोयमा। बह- उत्तरकुरुसमरमणिजे भूमिभागे पण्णत्ते, से जहा णाम ए आलिंगपुक्खरेति वा जाव एवं एकोमयदीववत्तव्वया जाव देवलोगपरिग्गहा गं ते मणुयगणा पण्णत्ता समणाउसो!, णवरि इमं णाणतं
उद्देशः २ छधणुसहस्समूसिता दोछप्पन्ना पिट्ठकरंडसता अट्ठमभत्तस्स आहारट्टे समुप्पजति तिणि प- दसू०१४७ लिओवमाई देसूणाई पलिओवमस्सासंखिजइभागेण ऊणगाई जहन्नेणं तिन्नि पलिओवमाई उक्कोसेणं एकूणपण्णराइंदियाई अणुपालणा, सेसं जहा एगूरुयाणं ॥ उत्तरकुराए णं कुराए छविहा मणुस्सा अणुसज्जंति, तंजहा-पम्हगंधा १ मियगंधा २ अम्ममा ३ सहा ४ तेयालीसे ५
सणिचारी ६ (सू० १४७) 'से केणदेणं भंते !' इत्यादि, अथ केन 'अर्थेन' केन कारणेन भदन्त ! एवमुच्यते जम्बूद्वीपो द्वीप: ? इति, भगवानाह
१ यद्यपि सूत्रकारैः जहा एगोरुयवत्तव्वयेति वाक्येनातिदिदयते उत्तरकुरुखरूपमशेष तथापि व्याख्यातमत्राशेषं तत् , न चैकोरुकद्वीपस्वरूपावसरे तशोऽपि व्याख्यातो वर्णनस्य, व्याख्यायकसूरिभिश्चान्यत्रातिदिश्यते कल्पद्रुमादिवर्णने यथोत्तरकुरुष्विति नात्र धृतं मूलसूत्रं न च परावर्तिता व्याख्या, परमेतदनुमीयते बहुत टीकाकृद्भिः प्राप्ता आदर्शा अत्रैव कल्पवृक्षादिवर्णनयुक्ताः प्रथमोपस्थितकोरुकवर्णनस्थाने च तद्रहिता अतिदिष्टाः स्युः,चिन्त्यमेतावदेवात्र यन्न सूत्रकारशैल्याऽने वर्णनीयपदार्थातिदेशस्तत्रैव सूत्रे, तत्र सामान्येन वर्णनं स्वादत्र विशेषेणेति युक्तं विवेचनमत्र तत्रभवदीयादर्शानुसारेण वा, अत एवात्र प्रतिसूत्रं प्रतीकतिमलयगिरिपादानाम्.
४
॥२६२॥
For Private Personal Use Only
W
w
in Education
.jainelibrary.org
Page #529
--------------------------------------------------------------------------
________________
जम्बूद्वीपे णमिति वाक्यालङ्कारे द्वीपे मन्दरपर्वतस्य 'उत्तरेण' उत्तरत: नीलवतो वर्षधरपर्वतस्य 'दक्षिणेन' दक्षिणतो गन्धमादनस्य वक्षस्कारपर्वतस्य 'पुरथिमेणं'ति पूर्वस्यां दिशि माल्यवतो वक्षस्कारपर्वतस्य पश्चिमायाम् अत्र' एतस्मिन् प्रदेश उत्तरकुरवो नाम कुरव: प्रज्ञप्ताः, सूत्र एकवचननिर्देशोऽकारान्ततानिर्देशश्च प्राकृतत्वात् , ताश्च कथम्भूता: ? इत्याह-पाईणे'त्यादि, प्राचीनापाचीनायता उदग्दक्षिणविस्तीर्णा अर्द्धचन्द्रसंस्थानसंस्थिता एकादश योजनसहस्राण्यष्टौ योजनशतानि 'द्विचत्वारिंशानि' द्विचत्वारिंशदधिकानि द्वौ चैकोनविंशतिभागौ योजनस्य 'विष्कम्भेन' दक्षिणोत्तरतया विस्तारेण, तथाहि-महाविदेहे मेरोरुत्तरत उत्तरकुरवो दक्षिणतो दक्षिणकुरवः, ततो यो महाविदेहक्षेत्रस्य विष्कम्भस्तस्मान्मन्दरविष्कम्भे शोधिते यदवशिष्यते तस्याद्ध यावत्परिमाणमेतावत्प्रत्येकं दक्षिणकुरूणामुत्तरकुरूणां च विष्कम्भः, उक्तं च-“वइदेहा विक्खंभा मंदरविक्खंभसोहियद्धं जं । कुरुविक्खंभं जाणसु” इति, स च यथोक्तप्रमाण एव, तथाहि-महाविदेहे विष्कम्भत्रयस्त्रिंशद् योजनसहस्राणि षट् शतानि चतुरशीत्यधिकानि योजनानां चतस्रः कला: ३३६८४ क. ४, एतस्मान्मेरुविष्कम्भो दश योजनसहस्राणि शोध्यन्ते १०००० स्थितानि पश्चात्रयोविंशतिः सहस्राणि पट् शतानि चतुरशीत्यधिकानि योजनानां चतस्रः कला: २३६८४ क. ४, एतेषामद्धे लब्धान्येकादश सहस्राणि अष्टौ शतानि द्विचत्वारिंशदधिकानि योजनानां द्वे च कले ११८४२ क. २ ॥ 'तीसे' इत्यादि, तासामुत्तरकुरूणां जीवा उत्तरतो नीलवर्षधरसमीपे प्राचीनापाचीनायता उभयतः पूर्वपश्चिमभागाभ्यां वक्षस्कारपर्वतं यथाक्रमं माल्यवन्तं गन्धमादनं च 'स्पृष्टा' स्पृष्टवती, एतदेव भावयति-पुरथिमिल्लाए' इत्यादि, पूर्वया 'कोट्या' अग्रभागेन पूर्व वक्षस्कारपर्वतं माल्यवदभिधानं 'स्पृष्टा' स्पृष्टवती 'पश्चिमया' पश्चिमदिगवलम्विन्या कोट्या पश्चिमवक्षस्कारपर्वतं गन्धमादनाख्यं स्पृष्टा, सा च जीवा
Jain Education inte
For Private & Personel Use Only
M
ainelibrary.org
Page #530
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
॥ २६३ ॥
Jain Education Inte
आयामेन त्रिपञ्चाशद् योजनसहस्राणि कथमिति चेदुच्यते-इह मेरोः पूर्वस्यामपरस्यां च दिशि भद्रशालवनस्य यदायामेन परिमाणं यज्ञ मेरोर्विकम्भस्य तदेकत्र मीलितं गन्धमादनमाल्यवद्वक्षस्कारपर्वतमूलपृथुत्वपरिमाणरहितं यावत्प्रमाणं भवति तावदुत्तरकुरूणां जीवायाः परिमाणम् उक्तं च- "मंदरपुब्वैणायय बावीस सहस्स भदसालवणं । दुगुणं मंदरसहियं दुसेलरहियं च कुरुजीवा ॥ १ ॥” तच्च यथोक्तप्रमाणमेव, तथाहि - मेरो: पूर्वस्यामपरस्यां च दिशि प्रत्येकं भद्रशालवनस्य दैर्घ्यपरिमाणं द्वाविंशतिर्योजन सहस्राणि ततो द्वाविंशतिः सहस्राणि द्वाभ्यां गुण्यन्ते, जातानि चतुश्चत्वारिंशत् सहस्राणि ४४०००, मेरोश्च पृथुत्वपरिमाणं दश योजनसहस्राणि १००००, तानि पूर्वराशौ प्रक्षिष्यन्ते, जातानि चतुःपञ्चाशत्सहस्राणि ५४०००, गन्धमादनस्य माल्यवतश्च वक्षस्कारपर्वतस्य प्रत्येकं मूले पृथुत्वं पञ्च योजनशतानि ततः पञ्च शतानि द्वाभ्यां गुण्यन्ते, जातं योजनसहस्रं तन् पूर्वराशेरपनीयते, जातानि त्रिपञ्चाशद् योजनसहस्राणि ५३००० | 'तीसे धणुपट्ट' मित्यादि, तासामुत्तरकुरूणां धनुः पृष्टं 'दक्षिणेन' दक्षिणतः, तच पष्टिर्योजन सहस्राणि चत्वारि योजनशतानि अष्टादशोत्तराणि द्वादश एकोनविंशतिभागा योजनस्य परिक्षेपेण, द्वयोरपि हि गन्धमादन माल्यवद्वक्षस्कार पर्वतयोरायामपरिमाणमेकत्र मीलितमुत्तरकुरूणां धनुः पृष्ठपरिमाणं, “आयामो सेलाणं दोन्ह व मिलिओ कुरूण धणुपट्टे" इति वचनात् गन्धमादनस्य माल्यवतश्च वक्षस्कारपर्वतस्य प्रत्येकमायामपरिमाणं त्रिंशद् योजनसहस्राणि द्वे शते नवोत्तरे षट् च कलाः ३०२०९क० ६, उभयोध मिलित आयामो यथोक्तपरिमाणो भवति ६०४१८ क० १२ । 'उत्तरकुराएणं भंते!' इत्यादि, उत्तरकुरूणां भदन्त ! कुरूणां सूत्रे एकवचनं प्राकृतत्वात् कीदृश आकारभावस्वरूपस्य प्रत्यवतारः - सम्भवः प्रज्ञप्तः १, भगवानाह - गौतम ! बहुसमरमणीयो भूमिभाग उत्तरकुरूणां प्रज्ञप्तः, 'से जहानामए - आलिंगपुक्खरेइ वा इत्यादि जगत्युपरि वनष
३ प्रतिपत्तौ उत्तरकुरुवर्णनं
उद्देशः २
सू० १४७
॥ २३३ ॥
ainelibrary.org
Page #531
--------------------------------------------------------------------------
________________
6459-
ACCREC%
ण्डवर्णकवत्तावद्वक्तव्यं यावत्तणानां च मणीनां च वर्णो गन्धः स्पर्श: शब्दश्च सवर्णकः परिपूर्ण उक्तो भवति, पर्यन्तसूत्रं चेदम् - दिव्वं नटुं सज गेयं पगीयाणं भवे एयारूवे ?, हंता सिया' इति । 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु तत्र तत्र देशे तस्य देशस्य हे
तत्र तत्र प्रदेशे बहवे 'खुड्डा खुड्डियाओ वावीओ' इत्यादि, तथा त्रिसोपानप्रतिरूपकाणि तोरणानि पर्वतकाः पर्वतकेष्वासनानि ४ गृहकाणि गृहेष्वासनानि मण्डपका मण्डपेषु पृथिवीशिलापट्टका: पूर्ववद् वक्तव्याः, तदनन्तरं चेदं वक्तव्यम्-'तत्थ णं बहवे उत्तर
कुरा मणुस्सा मणुस्सीओ य आसयंति सयंति जाव कल्लाणं फलवित्तिविसेसं पञ्चणुभवमाणा विहरन्ति' एतद्व्याख्याऽपि प्राग्वत् । 'उत्तरकुराए णं भंते ! कुराए' इत्यादि, उत्तरकुरुपु णमिति पूर्ववत् कुरुषु तत्र तत्र देशे 'तहिं तहिं' इति तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवः सरिकागुल्मा: नवमालिकागुल्मा: कोरण्डगुल्मा: बन्धुजीवकगुल्मा: मनोवद्यगुल्माः बीयकगुल्मा: बाणगुल्माः (कणवीरगुल्माः) कुब्जकगुल्माः सिन्दुवारगुल्माः जातिगुल्माः मुद्रगुल्मा यूथिकागुल्मा: मल्लिकागुल्मा: वासन्तिकगुल्माः वस्तुलगुल्माः कस्तूलगुल्माः सेवालगुल्मा: अगस्त्यगुल्माः मगदन्तिगुल्मा: चम्पकगुल्माः जातिगुल्माः नवनातिकागुल्माः कुन्दगुल्मा: महाकुन्दगुल्माः, सरिकादयो लोकत: प्रत्येतव्याः, गुल्मा नाम इस्वस्कन्धबहुकाण्डपत्रपुष्पफलोपेताः, ततः सर्वत्र विशेषणसमासः, सरिकादीनां चेमास्तिस्रः। सङ्ग्रहणिगाथा:-"सेरियए नोमालियकोरंटयबन्धुजीवगमणोजा । बीययबाणयकणवीरकुज तह सिंदुवारे य ॥ १॥ जाईमोग्गर तह जूहिया य तह मल्लिया य वासंती । वत्थुलकत्थुलसेवालगत्थिमगदंतिया चेव ॥ २ ॥ चंपकजाईनवनाइया य कुंदे तहा महाकुंदे ।। एवमणेगागारा हवंति गुम्मा मुणेयब्वा ॥ ३ ॥" 'ते णं गुम्मा' इत्यादि, 'ते' अनन्तरोदिता णमिति वाक्यालङ्कारे गुल्मा: 'दशा| वर्ण' पञ्चवर्ण 'कुसुमं जातावेकवचनं कुसुमसमूह 'कुसुमयन्ति' उत्पादयन्तीति भावः, येन कुसुमोत्पादनेन कुरूणां बहुसमरम
CHOCACACCOCCASSACAN
Jain Education Inteda
For Private
Personal use only
COPanelibrary.org
Page #532
--------------------------------------------------------------------------
________________
श्रीजीवा- णीयो भूमिभागो 'वायविहुयग्गसालेहितिवातेन विधुता:-कम्पिता वातविधुतास्ताश्च ता अग्रशाखाश्च वातविधुताग्रशाखास्ताभिः, सूत्रे प्रतिपत्तौ जीवाभि. पुंस्त्वनिर्देश: प्राकृतत्वात् , मुक्तो यः पुष्पपुञ्जः स एवोपचार:-पूजा मुक्तपुष्पपुश्चोपचारस्तेन कलितः श्रियाऽतीव उपशोभमानस्तिष्ठति ॥ उत्तरकुरुमलयगि-18 उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु तत्र तत्र देशे तस्य २ देशस्य तत्र तत्र प्रदेशे बहूनि, सूत्रे पुंस्त्वनिर्देश: प्राकृतत्वात् , हरुतालवनानि 8| वर्णन रीयावृत्तिः | भेरुतालवनानि मेरुतालवनानि शालवनानि सरलवनानि सप्तपर्णवनानि पूगीफलीवनानि खजूरीवनानि नालिकेरीवनानि कुशविकुशवि- उद्देशः २ शुद्धवृक्षमूलानि, ते च वृक्षाः मूलमंतो कंदमंतो इत्यादि विशेषणजातं जगत्युपरिवनषण्डकवर्णकवत्तावत्परिभावनीयं यावद् 'अणेगसग
सू०१४७ ॥ २६४॥
डरहजाणजोग्गगिल्लिथिल्सिीयसंदमाणपडिमोयणेसु रम्मा पासाईया दरसणिज्जा अभिरूवा पडिरूवा' इति, भेरुतालादयो वृक्षजातिविशेपाः शालादयः प्रतीताः ॥ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुपु कुरुपु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बह्व उद्दाला: कोदाला मोद्दालाः कृतमाला तृत्तमाला वृत्तमाला दन्तमालाः शृङ्गमाला: शङ्खमाला: श्वेतमाला नाम 'दुमगणाः' द्रुमजातिविशेषसमूहा: प्रज्ञप्ताः तीर्थकरगणधरैः हे श्रमण! हे आयुष्मन् !, ते च कथम्भूता: ? इत्याह-कुशविकुशविशुद्धवृक्षमूला इत्यादि प्राग्वद् यावत् 'पडिमोयणा सुरम्मा' इति ।। 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुपु तत्र तत्र देशे तस्य तस्य देशस्थ तत्र तत्र प्रदेशे बह्वस्तिलका लवका: छत्रोपगाः शिरीषा: सप्तपर्णा: लुब्धाः धवाः चन्दना: अर्जुना: नीपा: कुटजाः कदम्बाः पनसाः शाला: तमाला: प्रियाला: प्रियङ्गवः पारापता राजवृक्षा नन्दिवृक्षाः, तिलकादयो लोकप्रतीताः, एते कथम्भूताः? इत्याह-कुशविकुशविशुद्धवृक्षमूला इत्यादि सर्व प्राग्वद् यावत् 'पडिमोयणा सुरम्मा' इति ॥ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुपु ॥२६४॥ तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे वह्वयः पद्मलता नागलता अशोकलताश्चम्पकलताश्चतलता वनलता वासन्तिकलता-10
Jain Education
For Private & Personel Use Only
R
w.jainelibrary.org
Page #533
--------------------------------------------------------------------------
________________
|अतिमुक्तकलताः कुन्दलताः श्यामलताः, एताः सुप्रतीताः, 'निचं कुसुमियाओं' इत्यादि विशेषणजातं प्राग्वत् ‘जाव पडिरूवाओ' इति।। 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बह्वयो वनराजयः प्रज्ञताः, इहैकानेकजातीयानां वृक्षाणां पतयो वनराजयस्तत: पूर्वोक्तसूत्रेभ्योऽस्य भिन्नार्थतेति न पौनरुक्त्यं, ताश्च वनराजयः प्रज्ञप्ताः कृष्णाः कृष्णावभासा इत्यादि विशेषणजातं प्राग्वत् तावद्वक्तव्यं यावत् अणेगरहजाणजुग्गगिल्लिथिल्सिीयसंदमाणियपडिमोयणाओ सुरम्माओ जाव पडिरूवाओं' इति ।। 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवो मत्ताङ्गका नाम द्रुमगणाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् !, किंविशिष्टास्ते ? इत्याह-यथा ‘से चंदप्पभमणिसलाग' इत्यादि, यथा चन्द्रप्रभादयो 61 मद्यविधयो बहुप्रकारास्तत्र चन्द्रस्येव प्रभा-आकारो यस्याः सा चन्द्रप्रभा, मणिशलाकेव मणिशलाका, वरं च तत् सीधु च वरसीधु, वरा च सा वारुणी च वरवारुणी 'सुजायपुन्नपुप्फफलचोयनिजाससारबहुदव्वजुत्तिसंभारकालसंधियआसव' इति इहासव:-पत्रादिवासकद्रव्यभेदादनेकप्रकारः, तथा चोक्तं प्रज्ञापनायां लेश्यापदे रसचिन्तावसरे-पत्तासवेइ वा पुप्फासवेइ वा फलासवेइ वा चोयासवेइ वा' ततोऽत्र निर्याससारशब्दः पत्रादिभिः सह प्रत्येकमभिसम्बन्धनीयः, पत्रनिर्याससार: पुष्पनिर्याससारः फलनिर्याससारश्चोयनिर्याससारः, तत्र पत्रनिर्यासो-धातकीपत्ररसस्तत्प्रधान आसव: पत्रनिर्याससार:, एवं पुष्पनिर्याससारः फलनियोससारश्च परिभावनीयः, चोयो-गन्धद्रव्यं तन्निर्याससारश्वोयनिर्याससारः, सुजाता:-सुपरिपाकागता:, 'बहुद्रव्ययुक्तिसंभारा' इति बहूनांक द्रव्याणामुपबृंहकाणां युक्तयो-मीलनानि तासां संभार:-प्राभूत्यं येषु ते बहुद्रव्ययुक्तिसंभारा:, पुनः कथम्भूताः ? इत्याह-कालसं-| धिय' इति कालसन्धिताः सन्धानं सन्धा काले-स्वस्वोचिते सन्धा कालसन्धा सा संजातैषामिति कालसन्धिता, तारकादिदर्शनादि
जी०च०४५
Jain Education
For Private
Personal Use Only
jainelibrary.org
Page #534
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
॥ २६५ ॥
Jain Education Inter
तप्रत्ययस्ततः पदद्वयपदद्वयमीलनेन विशेषणसमासः, सुजातपत्रपुष्पफलचोयनिर्याससार बहुद्रव्ययुक्तिसम्भारकालसन्धितासवाः, मधुमेरको - मद्यविशेषौ, 'रिष्ठरत्नवर्णाभा रिष्ठा या शास्त्रान्तरे जम्बूफलकलिकेति प्रसिद्धा, दुग्धजाति: - आस्वादतः क्षीरसदृशी, प्रसन्नासुराविशेषः, नेल्लकोऽपि सुराविशेषः, शतायुर्नाम या शतवारान् शोधिताऽपि स्वस्वरूपं न जहाति, 'खज्जूरमुद्दियासार' इति अत्रापि सारशब्दः प्रत्येकमभिसंबध्यते, खर्जूरसारो मृद्वीकासारः, तत्र ण (मू) लदुलखर्जूरसारनिष्पन्न आसव विशेषः खर्जूरसारः, मृद्वीका - द्राक्षा तत्सारनिष्पन्न आसवविशेषो मृद्वीकासारः, कापिशायितं - मद्यविशेषः, सुपक:- सुपरिपाकागतो यः क्षोदरस- इक्षुरसस्त निष्पन्ना वरसुरा सुपकक्षोदरसवरसुरा, कथम्भूता एते मद्यविशेषाः ? इत्याह- 'वन्नगंधर सफासजुत्तबलविरियपरिणामां' वर्णेन सामर्थ्यादतिशायिना एवं गन्धेन रसेन स्पर्शेन च युक्ताः सहिता बलवीर्यपरिणामा - बलहेतवो वीर्यपरिणामा येषां ते तथा, किमुक्तं भवति ? - परमातिशयसंपन्नैर्वर्णगन्धरसस्पर्शैर्बलहेतुभिर्वीर्य परिणामैश्चोपेता इति पुनः किंविशिष्टाः ? इत्याह- 'बहुप्रकारा:' बहवः प्रकारा येषां जातिभेदेन ते बहुप्रकारा:, तथैव मत्ताङ्गका अपि द्रुमगणा मद्यविधिनोपपेता इति योग:, किंविशिष्टेन मद्यविधिना ? इत्यत आह'अणेगबहुविविहवीससापरिणयाए' इति न एक: अनेक:, तत्रानेकः अनेकजातीयोऽपि व्यक्तिभेदाद्भवति तत आह-बहु-प्रभूतं विविधो- जातिभेदान्नानाप्रकारो बहुविविधः प्रभूतजातिभेदतो नानाविध इति भावः, स च केनापि निष्पादितोऽपि संभाव्यते तत आह - विश्रसया - स्वभावेन तथाविधक्षेत्रादिसामग्रीविशेषजनितेन परिणतो न पुनरीश्वरादिना निष्पादितो विश्रसापरिणतः, ततः पदत्रयस्य पदद्वयपदद्वयमीलनेन कर्म्मधारयः, सूत्रे च स्त्रीत्वनिर्देश: प्राकृतत्वात् ते च मद्यविधिनोपपेता न ताडादिवृक्षा इवाङ्कुरादिषु किन्तु फलेषु तथा चाह - 'फलेहिं पुण्णा वीसंदंति' अत्र सप्तम्यर्थे तृतीया 'व्यत्ययोऽप्यासा' मिति वचनात् फलेषु मद्यविधिभिरिति गम्यते 'पूर्णा : '
३ प्रतिपत्तौ
उत्तरकुरुवर्णनं
उद्देशः २
सू० १४७
॥ २६५ ॥
ainelibrary.org
Page #535
--------------------------------------------------------------------------
________________
संभृताः 'विष्यन्दन्ति' स्रवन्ति, सामर्थ्यात्तानेवानन्तरोदितान् मद्यविधीन , क्वचित् 'विसद्देति' इति पाठस्तत्र विकसन्तीति व्याख्येयं, किमुक्तं भवति ? तेषां फलानि परिपाकागतमद्यविधिभिः पूर्णानि स्फुटित्वा तान् मद्यविधीन मुञ्चन्तीति, कुशविकुशविशुद्धवृक्षमूला:, । 'मूलवन्त' इत्यादि प्राग्वद् यावत्प्रतिरूपका इति १ । 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवो भृङ्गाङ्गका नाम द्रुमगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! 'जहा से' इत्यादि, यथा ते करकपटकक-|| लशकर्करीपादकाचनिकाउदङ्कवा नीसुप्रतिष्ठकविष्ठरपारीचषकभृङ्गारककरोटिकासरकपरकपात्रीस्थालमल्लकचपलितदकवारकविचित्रपट्टकशुक्तिचारुपीनका भाजनविधयः, - एते प्रायः प्रतीताः, नवरं पादकाञ्चनिका-पादधावनयोग्या काञ्चनमयी पात्री उदको-येनोदकमुदच्यते वा नी-गलन्तिका सरको-वंशमयच्छिक्काः शिकाकृति: अप्रतीता लोकतो विशिष्टसंप्रदायाद्वाऽवसातव्याः, कथम्भूताः? इत्याह -काञ्चनमणिरत्नभक्तिचित्राः, पुनः कथम्भूताः ? इत्याह-बहुप्रकारा:, एकैकस्मिन् विधाववान्तरानेकभेदभावात् , तथैव ते भृङ्गाङ्गका अपि द्रुमगणा: 'अणेगबहुविविहविस्ससापरिणयाए' इत्यस्य व्याख्या पूर्ववत् भाजनविधिनोपपेताः, कुशविकुशविशुद्धवृक्षमूला मूल-IN वन्त इत्यादि प्राग्वद् यावत्प्रतिरूपाः २ ॥ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवस्तुटिताङ्गका नाम द्रुमगणा: प्रज्ञप्ता हे श्रमण! हे आयुष्मन् !, 'जहा से' इत्यादि, यथा ते आलिमय(मुरव)मृ-| दङ्गपणवपटहदर्दरककरटिडिण्डिमभम्भाहोरम्भाकणिताखरमुखीमकुन्दशङ्घिकापिरलीवञ्चकपरिवादिनीवंशवेणुवीणासुघोषाविपञ्चीमहती
कच्छभीरिगसिका, तत्रालिङ्गय वाद्यत इति आलिङ्गयः मुरवः-वाद्यविशेषः, एष यकारान्तशब्दः, मृदङ्गो-लघुमर्दलः, पणवो-भाण्डद पटहो लघुपटहो वा पटहः-प्रतीतः, दर्दरकोऽपि तथैव, करटी-सुप्रसिद्धा, डिण्डिम:-प्रथमप्रस्तावनासूचकः पणवविशेषः, भम्भा
Jain Education Intel
For Private & Personel Use Only
Vijainelibrary.org
Page #536
--------------------------------------------------------------------------
________________
श्रीजीवा
जीवाभि०
मलयगि
रीयावृत्तिः
॥ २६६ ॥
Jain Education Int
ढक्का, होरम्भा - महाढक्का, क्वणिता- काचिद् वीणा, खरमुखी - काहला, मकुन्दो - मरुजवाद्यविशेषो योऽभिलीनं प्रायो वाद्यते, श ङ्खिका - लघुशङ्खरूपा तस्या: खरो मनाक् तीक्ष्णो भवति नतु शङ्खस्येवातिगम्भीरः, पिरलीवञ्चको तृणरूपवाद्यविशेषौ परिवादिनी| सप्ततन्रीवीणा वंशः -प्रतीतो वेणुः - वंशविशेषः सुघोषा - वीणाविशेषः, विपश्वी-तत्री वीणा महती - शततन्त्रिका, कच्छभी रिगसिका च लोकतः प्रत्येतव्या, एताः कथम्भूता: ? इत्याह- 'तलताल कंसतालसुसंपउत्ता' तलं हस्तपुढं तालाः - प्रतीताः कांस्यताला : - कंसालिया एतैः 'सुसंप्रयुक्ताः' सुष्ठु - अतिशयेन सम्यग्यथोक्तनीत्या प्रयुक्ताः - संबद्धा आतोद्यविधयः - आतोद्यभेदाः, पुनः कथम्भूता: ? | इत्याह- 'निउणगंधव्व समय कुसलेहिं फंदिया' इति निपुणं यथा भवति एवं गन्धर्वसमये - नाट्यसमये कुशलास्तैः स्पन्दिता - व्यापारिता इति भावः पुनः किंविशिष्टाः ? इत्याह- 'त्रिस्थान करणशुद्धाः ' आदिमध्यावसानरूपेषु त्रिषु स्थानेषु करणेन - क्रियया यथोक्तवादनक्रियया शुद्धा अवदाता न पुनरवस्थानव्यापारणरूपदोषलेशेनापि कलङ्किताः, तथैव ते तुटिताङ्गका अपि द्रुमगणा अनेकबहुविविधविस्रसापरिणतेन, अस्य व्याख्यानं प्राग्वत्, 'ततविततघनशुपिरेण' ततं - वीणादिकं विततं - पटहादिकं घनं - कांस्यतालादि शुषिरं - वंशादि एतद्रूपेण चतुर्विधेनातोद्य विधिनोपपेताः, कुशविकुशविशुद्धवृक्षमूला: मूलवन्त इत्यादि प्राग्वद् यावत्प्रतिरूपकाः ३ । 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवो दीपशिखा नाम द्रुमगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! यथा तत् 'सन्ध्याविरागसमये' सन्ध्यारूपो विरुद्धस्तिमिररूपत्वाद्रागः सन्ध्याविरागस्तत्समये - तदवसरे नवनिधिपते:- चक्रवर्त्तिन इव दीपिकाचक्रवालवृन्दं - इखो दीपो दीपिका तासां चक्रवालं - सर्वे परिमण्डलरूपं वृन्दं दीपिकाचक्रवालवृन्दं, कथम्भूतमित्याह - 'प्रभूतवर्त्ति' प्रभूता - बहुसङ्ख्याकाः स्थूरा वा वर्त्तयो यत्र तत्तथा, तथा 'पलित्तने 'ति पर्याप्तः - प्रतिपूर्णः स्नेहः
X
३ प्रतिपत्तौ
उत्तरकुरुवर्णनं
उद्देशः २ सू० १४७
॥ २६६ ॥
jainelibrary.org
Page #537
--------------------------------------------------------------------------
________________
Jain Education Inte
तैलादिरूपो यस्य तत् पर्याप्तस्नेह, 'धणिउज्जालिए' इति धणियं - अत्यर्थमुज्वालितम् अत एव तिमिरमर्दकं - तिमिरनाशकं, पुनः | किंविशिष्टमित्याह - ' कणगनिगरण कुसुमियपारियातगवणप्पगासे' कनकस्य निगरणं कनकनिगरणं गालितं कनकमिति भाव: कुसुमितं च तत्पारिजातकवनं च कुसुमितपारिजातकवनं ततो द्वन्द्वसमासस्तद्वत्प्रकाशः - प्रभा आकारो यस्य तत्कनकनिगरणपारिजातकुसुमवनप्रकाशम्, एतावता समुदायविशेषणमुक्तम्, इदानीं समुदाय समुदायिनोः कथञ्चिद्भे (दभे) द इति ख्यापयन् समुदायविशेषणमेव विवक्षुः समुदायिविशेषणान्याह – ' कंचणमणिरयणे 'त्यादि, दीपिकाभिः शोभमानमिति सम्बन्धः कथम्भूताभिर्दीपिकाभिः ? अत आह-काञ्चनमणिरत्नानां काञ्चनमणिरत्नमया विमला:- स्वाभाविकागन्तुकमलरहिता महार्हा-महोत्सवार्हाः विचित्रा - विचित्रवर्णोपेता दण्डा यासां ताः काञ्चनमणिरत्नविमल महार्हविचित्रदण्डास्ताभि:, तथा सहसा - एककालं ज्वालिताश्च ता उत्सर्पिताञ्च वयुत्सर्पणेन सहसा प्रज्वालितोत्सर्पिताः, स्निग्धं मनोहरं तेजो यासां ताः स्निग्धतेजसः, तथा दीप्यमानो- रजन्यां भास्वान् विमलोऽत्र धूल्याद्यपगमेन प्रहगणो- ग्रहसमूहस्तेन समा प्रभा यासां ता दीप्यमानविमलग्रहगणसमप्रभाः, ततः पदद्वयपद्द्द्वयमीलनेन कर्म्मधारय समासः, | सहसा प्रज्वालितोत्सर्पितस्निग्धतेजोदीप्यमानविमलग्रहग णसमप्रभास्ताभि:, तथा वितिमिरा: करा यस्यासौ वितिमिरकरः स चासौ सूरश्च वितिमिरकरसूर स्तस्येव यः प्रसरति उद्योतः - प्रभासमूहस्तेन 'चिल्लियाहिं' ति देशीपद्मेतद् दीप्यमानाभिरित्यर्थः, ज्वाला एव यदुज्वलं प्रहसितमिव प्रहसितं तेनाभिरामा - अभिरमणीया ज्वालोज्ज्वलप्रहसिताभिरामास्ताभि:, अत एव शोभमानाभि: शोभमानाः, तथैव दीपशिखा अपि द्रुमगणा अनेकबहुविविधविश्र सापरिणतोद्योतविधिनोपेताः, कुशविकुशविशुद्धवृक्षमूला मूलबन्त इत्यादि प्राग्वद् यावत् प्रतिरूपा इति ४ । 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे
ainelibrary.org
Page #538
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥२६७॥
३ प्रतिपत्तौ उत्तरकुरु| वर्णनं | उद्देश:२ सू०१४७
बहवो ज्योतिषिका नाम द्रुमगणा: प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! यथा तद् अचिरोद्गतं शरदि सूर्यमण्डलं यदिवा यथैतद् उल्कासहस्रं यथा वा दीप्यमाना विद्युत् अथवा यथा निर्धूमज्वलित उज्ज्वल:-उद्गता ज्वाला यस्य स तथा हुतवहः, सूत्रे च पदोपन्यासव्यत्ययः प्राकृतत्वात् , तत: सर्वेषामेषां द्वन्द्वः समासः, कथम्भूता एते ? इत्याह-'निद्धंतधोये'त्यादि, निर्मातेन-नितरामग्निसंयोगेन यद् धौत-शोधितं तप्तं च तपनीयं ये च किंशुकाशोकजपाकुसुमानां विमुकुलितानां-विकसितानां पुजाः ये च मणिरत्नकिरणाः यश्च जात्यहिङ्गुलकनिकरस्तद्रूपेभ्योऽप्यतिरेकेण-अतिशयेन यथायोग वर्णत: प्रभया च रूप-स्वरूपं येषां ते निर्मातधौततप्ततपनीयकिंशुकाशोकजपाकुसुमविमुकुलितपुञ्जमणिरत्नकिरणजात्यहिङ्गलकनिकररूपातिरेकरूपाः, ततः पूर्वपदेन विशेषणसमासः, तथैव ते ज्योति|षिका अपि दुमगणा अनेकबहुविविधविश्रसापरिणतेनोद्योतविधिनोपेताः, कुशविकुशविशुद्धवृक्षमूला मूलवन्त इत्यादि प्राग्वद् यावत्प्रतिरूपा: ५॥ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवश्चित्राङ्गका नाम द्रुमगणाः प्रज्ञमा हे श्रमण! हे आयुष्मन् ! यथा तत् प्रेक्षागृह विचित्रं-नानाविधचित्रोपेतम् , अत एव रम्यं-रमयति मनांसि द्रष्टणामिति रम्यं, बाहुलकात् कर्तरि यप्रत्ययः, वराश्च ताः कसमदाममालाश्व-प्रथितकुसुममाला वरकुसुमदाममालास्ताभिरुज्वलं देदीप्यमानत्वाद् वरकुसुमदाममालोज्ज्वलं, तथा भावान-विकसिततया मनोहरतया च देदीप्यमानो मुक्तो यः पुष्पपुखोपचारस्तेन क|लितं भावन्मुक्तपुष्पपुजोपचारकलितं, तत: पूर्वपदेन विशेषणसमासः, तथा विरल्लितानि-विरलीकृतानि विचित्राणि यानि माल्यानि प्रथितपुष्पमालास्तेषां यः श्रीसमुदयस्तेन प्रगल्भं-अतीव परिपुष्टं विरल्लितविचित्रमाल्यश्रीसमुदयप्रगल्भं, तथा प्रन्थिम-यत् सूत्रेण प्रथितं वेष्टिमं-यत्पुष्पमुकुट इव उपर्युपरि शिखराकृत्या मालास्थापनं पूरिमं-यल्लघुच्छिद्रेषु पुष्पनिवेशेन पूर्यते सङ्घातिम-यत्पुष्पं पुष्पेण
॥२६७॥
Jain Education Internal
For Private & Personel Use Only
Diginelibrary.org
Page #539
--------------------------------------------------------------------------
________________
परस्परं नालप्रवेशेन संयोज्यते, प्रन्थिमं च वेष्टिमं च पूरिमं च सङ्घातिमं चेति समाहारो द्वन्द्वस्तेन माल्येन छेकशिल्पिना-परमदक्षण शिल्पिना विभागरहितेन यद् यत्र योग्यं ग्रन्थिमं वेष्टिमं पूरिमं सङ्घातिमं च तत्र तेन सर्वत:-सर्वासु दिक्षु समनुबद्धं, तथा प्रविरलैः -लम्बमानैः, तत्र विरलत्वं मनागप्यसंहतत्वमात्रेण भवति ततो विप्रकृष्टत्वप्रतिपादनार्थमाह-विप्रकृष्टैः-बृह्दन्तरालैः पञ्चवर्णैः कुसुमदामभिः शोभमानं 'वणमालाकयग्गए चेवेति वनमाला-चन्दनमाला कृताऽग्रे यस्य तद् वनमालाकृताग्रं तथाभूतं सद् दीप्यमानं, तथैव चित्राङ्गका अपि नाम छमगणा अनेकबहुविविधविस्रसापरिणतेन ग्रन्थिमवेष्टिमपूरिमसङ्घातिमेन चतुर्विधेन माल्यविधिनोपपेताः,
कुशविकुशविशुद्धवृक्षमूला मूलवन्त इत्यादि यावत्प्रतिरूपका: ६ ॥ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे ॥ तस्य तस्य देशस्य तत्र तत्र प्रदेशे चित्ररसा नाम द्रुमगणा: प्रज्ञप्ता हे श्रमण! हे आयुष्मन् !, यथा तत्परमानं-पायसं भवेदिति स
म्बन्धः, किंविशिष्टमित्याह-ये सुगन्धा:-प्रवरगन्धोपेता:, समासान्तविधेरनित्यत्वादत्रैतद्रूपस्य समासान्तस्याभावो यथा सुरभिगन्धेन वारिणा इत्यत्र. वरा:-प्रधाना दोषरहितक्षेत्रकालादिसामग्रीसंपादितात्मलाभा इति भावः, कमलशालितन्दुलाः, यच्च विशिष्टं-विशि-16 ष्टगवादिसम्बन्धि निरुपहतमिति-पाकादिभिरविनाशितं दुग्धं तै राद्धं-पक्कं परमकलमशालिभिः परमदुग्धेन च यथोचितमात्रापाकेन, निष्पादितमित्यर्थः, तथा शारदं घृतं गुडः खण्डं मधु वा शर्करापरपर्यायं मेलितं यत्र तत् शारदघृतगुडखण्डमधुमेलितं, निष्ठान्तस्य परनिपातः प्राकृतत्वात् सुखादिदर्शनाद्वा, अत एवातिरसमुत्तमवर्णगन्धवत् , यथा वा राज्ञश्चक्रवर्तिनो भवेत् कुशलैः सूपपुरुषैः-सूपकारैः पुरुषैः सज्जितो-निष्पादितः चतुष्कल्पसेकसिक्त इवौदनः, चत्वारश्च कल्पा: सेकविषया रसवतीशास्त्राभिज्ञेभ्यो भावनीयाः, स चौदनः किंविशिष्टः ? इत्याह-कलमशालिनिवर्तित:-कलमशालिमयो विपक्को-विशिष्टपरिपाकमागतः, 'सबाप्फमिउविसयसक
AAMACROSAGAR
Jain Education Inter
For Private & Personel Use Only
M
ainelibrary.org
Page #540
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
।। २६८ ।।
Jain Education,
+
| लसित्थे' इति सवाष्पानि - बाष्पं मुञ्चन्ति मृदूनि - कोमलानि चतुष्कल्पसेकादिना परिकर्मितत्वात् विशदानि सर्वथा तुषादिमलापगमात् सकलानि - परिपूर्णानि सित्थूनि यत्र स सबाष्पमृदुविशदसकलसित्थुः, अनेकानि यानि शालनकानि - पुष्पफलप्रभृतीनि तै: | संयुक्तः - समुपेतोऽनेकशालनक संयुक्तः, तथा चामोदक इति सम्बन्धः किंविशिष्ट : ? इत्याह- परिपूर्णानि - समस्तानि द्रव्याणि - एला प्रभृतीनि उपस्कृतानि - नियुक्तानि यत्र स परिपूर्णद्रव्योपस्कृतः, निष्ठान्तस्य परनिपातः सुखादिदर्शनात्, सुसंस्कृतो - यथोक्तमात्राग्नि- १ | परितापादिना परमसंस्कारमुपनीतः, वर्णगन्धरसस्पर्शयुक्तबलवीर्यपरिणाम इति वर्णगन्धरसस्पर्शैः सामर्थ्यादतिशायिभिर्युक्ताः सहिता बलवीर्यहेतवः परिणामा यस्य स तथा, अतिशायिभिर्वर्णादिभिर्बलवीर्यहेतुपरिणामैश्चोपता इति भावः, तत्र बलं - शारीरं वीर्य - आन्त रोत्साहः, 'इंदियवलपुट्ठिवद्धणे' इति, इन्द्रियाणां चक्षुरादीनां बलं - स्वस्वविषयग्रहणपाटवमिन्द्रियबलं तस्य पुष्टि:- अतिशायी पोप इन्द्रियबलपुष्टिस्तां वर्द्धयति, नन्द्यादित्वादन:, इन्द्रियबलपुष्टिवर्द्धनः, तथा क्षुत्र पिपासा च क्षुत्पिपासे तयोर्मथनः क्षुत्पिपासामथनः, तथा प्रधान:- कथितो यो गुडो यद्वा कथितं प्रधानं खण्डं यदिवा कथिता प्रधाना मत्स्यण्डी - खण्डशर्करा यच प्रधानं घृतं तानि | उपनीतानि - योजितानि यस्मिन् स प्रधानकथितगुडखण्डमत्स्यण्डीघृतोपनीतः, निष्ठान्तस्य परनिपातोऽत्रापि सुखादिदर्शनात्, स इव मोदक : लक्ष्णसमितिगर्भः - अतिश्लक्ष्णकणिक्का मूलदल: प्रज्ञप्तः, तथैव चित्ररसा अपि दुमगणा अनेक बहुविविधविस्रसापरिणतेन भोजनविधिनोपपेताः, कुशविकुशविशुद्धवृक्षमूला मूलबन्तो यावत्प्रतिरूपाः ७ ॥ ' उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवो मण्यङ्गका नाम द्रुमगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् !, यथा ते हारोऽर्द्धहारो वेष्टनं मुकुटः कुण्डलं वामोत्तको हेमजालं मणिजालं कनकजालं सूत्रकमुचीकटकं खुडकाम (डका ए) कावलिः कण्ठसूत्रं मकरिका उरस्क
३ प्रतिपत्तौ उत्तरकुरु
वर्णनं
उद्देशः २
सू० १४७
॥ २६८ ॥
Page #541
--------------------------------------------------------------------------
________________
न्धवेयकं श्रोणीसूत्रकं चूडामणिः कनकतिलकं फुल्लकं सिद्धार्थकं कर्णपाली शशी सूर्यो वृषभश्चक्रकं तलभङ्गक तुडितं हस्तमालक ह-15 र्षकं केयूरं वलयं प्रालम्बमङ्गुलीयकं वलक्षं दीनारमालिका काञ्ची मेखला कलापः प्रतरं प्रातिहार्यकं पादोज्वलं घण्टिका किङ्किणी रत्नोरुजालं वरनूपुरं चरणमालिका कनकनिगरमालिकेति भूषणविधयो बहुप्रकाराः, एते च लोकत: प्रत्येतव्याः, कथम्भूता:? इत्याहकाञ्चनमशिरत्नभक्तिचित्राः, तथैव ते मण्यङ्गका अपि द्रुमगणा अनेकबहुविविधविश्रसापरिणतेन भूषणविधिनोपपेताः, कुशविकुशविशुद्धवृक्षमूला यावत्प्रतिरूपा इति ८ ॥'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुयु कुरुपु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र
प्रदेशे बहवो गेहाकारा नाम द्रुमगणा: प्रज्ञप्ता हे श्रमण ! हे आयुष्मन ! यथा ते प्राकाराट्टालकचरिकाद्वारगोपुरप्रासादाकाशतलमठण्डपैकशालकद्विशालकत्रिशालकचतुःशालकगर्भगृहमोहनगृहवलभीगृहचित्रशालमालिकभक्तिगृहवृत्तव्यस्रचतुरस्रनन्द्यावर्त्तसंस्थितानि पापाण्डुरतलहम्य मुण्डमालहय, अथवा धवलगृहाणि अर्धमागधविभ्रमाणि शैलसुस्थितानि अर्द्धशैलसुस्थितानि कूटाकाराद्यानि सुविधि
कोष्ठकानि, तथाऽनेकानि गृहाणि शरणानि लयनानि 'अप्पेगें' इति भवनविकल्पा अत्र बहुविकल्पाः, एतेषां च परस्परं विशेषो वास्तुविद्यातोऽवसातव्यः, कथम्भूता एते? इत्याह-'विडंगे'त्यादि, विटङ्क:-कपोतपाली जालवृन्द-गवाक्षसमूहः नि!हो-गृहकदेशविशेषः अपवरकः-प्रतीत: चन्द्रशालिका-शिरोगृहं, एवरूपाभिर्विभक्तिभिः कलिताः, तथैव गृहाकारा अपि दुमगणा अनेकबहुविविधविश्रसापरिणतेन भवनविधिनेति सम्बन्धः, किंविशिष्टेन ? इत्याह-'सुहारहणसुहोत्ताराए' इति सुखेनारोहणं-ऊर्द्ध गमनं सुखेनोत्तार:-अधस्तादवतरणं यस्य दर्दरसोपानपतयादिभिः स सुखारोहसुखोत्तारस्तेन, तथा सुखेन निष्क्रमणं प्रवेशश्च यत्र स सुखनिष्क्रमणप्रवेशस्तेन, कथं सुखारोहसुखोत्तार: ? इत्याह-दर्दरसोपानपङ्गिकलितेन, हेतौ तृतीया, ततोऽयमर्थ:-यतो दर्दरसोपानपतिक
ॐकर
Join Education Intel
For Private & Personal use only
S
ainelibrary.org
Page #542
--------------------------------------------------------------------------
________________
श्रीजीवा- जीवाभि० मलयगिरीयावृत्तिः ॥२६९॥
ह
वर्णनं
लितस्ततः सुखारोहसुखोत्तारः, 'पतिरिक्कसुहविहाराए' प्रतिरिक्ते-एकान्ते सुखविहार:-अवस्थानशयनादिरूपो यत्र प्रतिरिक्तसुखवि- ३ प्रतिपत्तो साहारस्तेनोपपता, सर्वत्र स्त्रीत्वनिर्देशः प्राकृतत्वात् , कुशविकुशविशुद्धवृक्षमूला मूलवन्त इत्यादि प्राग्वद् यावत्प्रतिरूपकाः ९॥ 'उत्तरक-II उत्तरकुरु
राए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुपु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवोऽनग्नका नाम द्रुमगणाः प्रज्ञप्ता है। श्रमण ! हे आयुष्मन् !, 'जहा से' इत्यादि, आजिनकं नाम-चर्ममयं वस्त्रं क्षोम-कर्पासिकं कम्बल:-प्रतीतः दुकूलं-वस्त्रजातिविशेष उद्देशः२ | कौसेयं-त्रसरितन्तुनिष्पन्नं कालमृगपट्टः-कालमृगचर्म अंशुकचीनांशुकानि-दुकूलविशेषरूपाणि पट्टानि-प्रतीतानि आभरणचित्राणि-131 सू०१४७
आभरणैश्चित्राणि-विचित्राणि आभरणचित्राणि 'सण्ह' इति नक्ष्णानि कल्याणकानि-परमवस्त्रलक्षणोपेतानि गम्भीराणि-निपुणशि|ल्पिनिष्पादिततयाऽलब्धस्वरूपमध्यानि 'नेहल'त्ति स्नेहलानि-स्निग्धानि 'गया(ज)लानि'उद्वेल्यमानानि परिधीयमानानि वा गर्जयन्ति,
शेष सम्प्रदायादवसातव्यं, तदन्तरेण सम्यक पाठशुद्धेरपि कर्तुमशक्तत्वात् , वस्त्रबिधयो बहुप्रकारा भवेयुर्वरपट्टनोद्गताः-प्रसिद्भुतत्तत्पत्तनवि[निर्गता 'विविधवर्णरागकलिता' विविधैर्वविविधै रागैः-मञ्जिष्ठारागादिभिः कलिताः, तथैवाननका अपि दुमगणा अनेकबहुविविधविमसापरिणतेन वस्त्रविधिनोपपेताः, कुशविकुशविशुद्धवृक्षमूला मूलवन्त इत्यादि प्राग्वद् यावत्प्रतिरूपाः १० । 'उत्तरकुराए णं भंते ! कुराए मणुयाणमित्यादि, उत्तरकुरुपु कुरुषु भदन्त ! 'मनुजानां मनुष्याणां कीदृशः कीदृश आकारभाव:, प्रत्यवतारस्वरूपसम्भव इति भावः, प्रज्ञप्तः ?, भगवानाह-गौतम ! 'ते ण'मिति पूर्ववत् मनुष्या 'अतीव' अतिशयेन सोम-दृष्टिसुभगं चारु रूपं येषां तेऽतीवसो मचारुरूपा: 'भोगुत्तमगयलक्खणा' इति उत्तमशब्दस्य विशेषणस्यापि परनिपात: प्राकृतत्वात् , उत्तमाश्च ते भोगाश्च उत्तमभोगा- ॥२६९ ॥ स्तद्गतानि-तत्संसूचकानि लक्षणानि येषां ते उत्तमभोगगतलक्षणाः, तथा भोगैः सश्रीका:-सशोभाका भोगसश्रीकाः, तथा सुजातानि
ॐॐ
CACACANCAKACOC
Jain Education Intel
For Private Personel Use Only
nelibrary.org
Page #543
--------------------------------------------------------------------------
________________
Bouque
Aquarius 10
यथोक्तप्रमाणोपपन्नत्वेन शोभनजन्मानि यानि सर्वाणि उरः शिरः प्रभृतीन्यङ्गानि तैः सुन्दरम - समयं वपुर्येषां ते सुजातसर्वाङ्गसुन्दराङ्गाः, 'सुपइडियकुम्मचारुचरणा' इति सुष्ठु - शोभनं यथा भवति एवं प्रतिष्ठिताः कूर्म्मवदुन्नतत्वेन चारवश्चरणा:- पादा येषां ते सुप्रतिष्ठितकूर्मचारुचरणा:, 'रत्तुप्पलपत्तमज्यसुकुमालकोमलतला' इति रक्तं - लोहितमुत्पलपत्रवत् मृदु-मार्दवोपेतमकर्कश मिति भावः तच्चासुकुमारमपि संभवति यथा घृष्टमृष्टपाषाणप्रतिमा तत आह-सुकुमारं - शिरीषकुसुमवदकठिनं कोमलं - मनोज्ञं चरणतलं येषां ते रक्तोत्पलपत्रमृदुसुकुमारकोमलतला:, तथा 'नगनगरमगरसागरचक्कं कहरं कलक्खणंकियचलणा' नगः- पर्वतः नगरमकरसागरचक्राणि - प्रतीतानि अङ्कधरः- चन्द्रमा अङ्कः- तस्यैव लाञ्छनं मृगः एवंरूपाणि यानि लक्षणानि तैरङ्कितौ चरणौ येषां ते नगनगरमकर सागरचक्राङ्कधराङ्क लक्षणाङ्कितचरणा:, 'अणुपुव्वसुसाहयंगुलीया' इति पूर्वस्याः पूर्वस्या अनु लघव इति गम्यते अनुपूर्वा:, किमुक्तं भवति ? - पूर्वस्याः पूर्वस्था उत्तरोत्तरा नखं नखेन हीनाः “नहं नहेण हीणाओ" इति सामुद्रिकशास्त्रवचनात् सुसंहताः-सु लिटा अङ्गुलयो येषां ते अनुपूर्व सुसंहताङ्गुलीकाः, 'उन्नयतणुतंत्रनिद्धनखा' उन्नता - ऊर्द्ध नतास्तनवस्ताम्रा: 'स्निग्धाः स्निग्धच्छाया नखाः पादगता इति सामर्थ्यलभ्यं तद्वर्णनाधिकाराद् येषां ते उन्नततनुताम्रस्निग्धनखाः, 'संठिया सुसिलिङगूढगुल्फा' सम्यक्स्वरूपप्रमाणतया स्थितौ संस्थितौ सुलिष्टौ - मांसल गुल्फौ - गुलुकों येषां ते संस्थितसुलिष्टगूढगुल्फा:, 'एणी कुरुविंदवत्तवट्टाणुपुव्वजंघा' इति एण्या इव-हरिण्या इव कुरुविन्दस्येव वर्त्त-सूत्रवलनकं तस्येव वृत्ते - वर्त्तुले आनुपूर्येण - क्रमेण ऊर्द्ध स्थूरे स्थूरतरे इति गम्यं जङ्घे येषां ते एणीकुरुविन्दवर्त्तवृत्तानुपूर्वजङ्घाः 'समुग्गनिमग्गगूढजाणू' समुद्रकस्येव-समुद्रकपक्षिण इव निमग्ने - अन्तः प्रविष्टे गूढेमांसलत्वादनुद्धते जानुनी - अष्ठीवन्तौ येषां ते समुद्ग निमन्नगूढजानवः, 'गयससणसुजायसन्निभोरू' गजो - हस्ती श्वसिति - प्राणित्यनेनेति
Page #544
--------------------------------------------------------------------------
________________
LY
-
-
श्रीजीवा- श्वसन:-शुण्डादण्डः गजस्य श्वसनो गजश्वसनस्तस्य सुजातस्य-सुनिष्पन्नस्य सन्निभौ ऊरू येषां ते गजश्वसनसुजातसन्निभोरवः, सुजा- ३ प्रतिपत्तो जीवाभितशब्दस्य विशेषणस्यापि सत: परनिपात: प्राकृतत्वात् , 'वरवारणमत्ततुल्लविक्कमविलासियगई' अत्रापि मत्तशब्दस्य विशेष्यात्पर-1 उत्तरकुरुमलयगि-15निपातः प्राकृतत्वात् , मत्तो-मदोन्मत्तो यो वर:-प्रधानो भद्रजातीयो वारणो-हस्ती तस्य तुल्यः-सदृशो विक्रमः-पराक्रमो विलासिता रीयावृत्तिः -बिलास: संजातोऽस्या विलासिता तारकादिदर्शनादितप्रत्यय: विलासवती गति:-गमनं येषां ते वरवारणमत्ततुल्यविक्रमविलासित- उद्देशः २
गतयः, 'पमुइयवरतुरगसीहवरवट्टियकडी' प्रमुदितो-रोगशोकाद्युपद्रवाभावात् , कचित्पुनरेवं पाठः ‘पमुइयवरतुरगसिंहअइरेगव- सू०१४७ ॥ २७॥
ट्टियकडी' तत्र प्रमुदितयो-रोगशोकायुपद्रवरहितत्वेनातिपुष्टयोर्वरयोस्तुरगसिंहयो: कट्याः सकाशादतिशयेन वर्तिता-वृत्तिः (ता)
कटियंपां ते प्रमुदितवरतुरगसिंहातिरेकवत्तितकटयः, 'वरतुरयसुजायगुज्झदेसा' वरतुरगस्येव सुजात:-संगुप्तत्वेन सुनिप्पन्नो गुह्यदेशो है येषां ते वरतुरगसुजातगुह्य देशाः, पाठान्तरं 'पसत्थवरतुरगगुज्झदेसा' व्यक्तं, 'आइण्णहयव्य निरुवलेवा' आकीर्णो-गुणैया॑तः ।
स चासौ हयश्च आकीर्णहयस्तद्वन्निरुपलेपा-लेपरहितशरीरमला:, यथा जात्याश्वो मूत्रपुरीपाद्यनुपलिप्तगात्रो भवति तथा तेऽपीति भावः, 'साहयसोणंदमुसलदप्पणनिगरियवरकणगछरुसरिसवरवइरवलियमझा' संहृतसौनन्दं नाम ऊर्तीकृतमुदूपलाकृति काष्टं |तच मध्ये तनु उभयोः पार्श्वयोवृहत् , मुसलं-प्रतीतं, दर्पणशब्देनेहावयवे समुदायोपचारादर्पणगण्डो गृह्यते, तथा यन्निगरितं-सारीकृतं वरकनकं तस्य-तन्मयं त्सरु:-खड्गादिमुष्टिर्निगरितवरकनकत्सरुस्तै: सदृशः तेषामिवेत्यर्थः, तथा वरवज्रस्येव क्षामो वलितो-वलयः । संजाता अस्य वलित:-वलित्रयोपेतो मध्यो-मध्यभागो येषां ते संहृतसोनन्दमुसलदर्पणनिगरितवरकनकत्सरुसदृशवरवज्रवलितमध्या: ॥२७० ।। 'झसविहगसुजायपीणकुच्छी' झपो-मत्स्यः पक्षी-प्रतीतस्तयोरिव सुजाती-सुनिष्पन्नौ जन्मदोषरहिताविति भावः पीनौ-उपचितौ ।
-----
-
in Educatan intimata
For Private & Personel Use Only
jainelibrary.org
Page #545
--------------------------------------------------------------------------
________________
कुक्षी येषां ते मत्स्यपक्षिसुजातपीनकुक्षयः, 'झपोदरा' झपस्येवोदरं येषां ते झपोदराः, 'सुइकरणा' इति शुचीनि-पवित्राणि निरुपलेपानीति भावः करणानि-चक्षुरादीनीन्द्रियाणि येषां ते शुचिकरणा:, कचिदेव 'पम्हवियडनाभा' इति पाठस्तत्र पद्मवद् विकटा-बिस्तीर्णा नाभिर्येषां ते पद्मविकटनाभाः, अत एव निर्देशादनान्यपि समासान्तः, एवमुत्तरपदेऽपि, 'गंगावत्तयपयाहिणावत्ततरंगभंगु
रविकिरणतरुणवोहियअ(आ)कोसायंतपउमगंभीरवियडनाभा' गङ्गावर्तक इव दक्षिणावर्त्ता तरङ्गैरिव तरङ्गैस्तिमृभिर्वलिभिर्भङ्गरा | तरङ्गभङ्गुरा रविकिरणैः-सूर्यकरैस्तरुणं-नवं तत्प्रथमं तत्कालमित्यर्थः यद्बोधितं-उन्निद्रीकृतमत एव 'आकोसायंत' इत्याकोशायमानं विकचीभवदित्यर्थः पद्मं तद्वद् गम्भीरा च विकटा च नाभिर्येषां ते गङ्गावर्त्तकप्रदक्षिणावर्त्ततरङ्गभङ्गुररविकिरणतरुणबोधिताकोशाय-12 मानपद्मगम्भीरविकटनाभाः, 'उजुयसमसहियसुजायजच्चतणुकसिणनिद्ध आइज्जलडहसुकुमालमिउरमणिजरोमराई' ऋजुका-न वका समा-न काप्युदन्तुरा सहिता-सन्तता न त्वपान्तरालव्यवच्छिन्ना सुजाता-सुजन्मा न तु कालादिवैगुण्याद्दुर्जन्मा अत एव जात्या[प्रधाना तन्वी न तु स्थूरा कृष्णा न तु मर्कटवर्णा, कृष्णमपि किञ्चिन्निर्दीतिकं भवति तत आह-निग्धा आदेया-दर्शनपथमुपगता | सती उपादेया सुभगा इति भावः, एतदेव विशेषणद्वारेण समर्थयते-लडहा' सलवणिमा अत एव आदेया, तथा सुकुमारा-अकठिना, तत्राकठिनमपि किञ्चित्कर्कशस्पर्श भवति तत आह-मृद्वी अत एव रमणीया-रम्या रोमराजि:-तनूरुहपतिर्येषां ते जुकसमसहितसुजातजात्यतनुकृष्ण स्निग्धादेवलटहसुकुमारमृदुरमणीयरोमराजयः, 'सन्नयपासा' सम्यग-अघोऽध:क्रमेण नतौ पाचौं येषां ते सन्नतपार्थाः अधोऽध:क्रमावनतपार्था इत्यर्थः, तथा 'संगयपासा' इति संगतौ-देहप्रमाणोचितौ पाश्वौं येषां ते सङ्गतपार्था अत एव सुन्दरपार्थाः | 'सुजायपासा' इति सुनिष्पन्नपार्था: 'मियमाइयपीणरइयपासा' मितं-परिमितं यथा भवति देहानुसारेणेत्यर्थः आयतौ-दीधौं पीनी-|
जी०च०४६
Jan Education International
Page #546
--------------------------------------------------------------------------
________________
श्रीजीवा- उपचितौ मांसलाविति भावः रचितौ-स्वस्वनामकमोंदयनिर्वतितो रतिदौ वा-रम्यौ पाश्वौं येषां ते तथा, 'अकरंडयकणगरुयगनिम्म- ३ प्रतिपत्तौ जीवाभि० लसुजायनिरुवहयदेहधारी' अविद्यमानं-मांसलतयाऽनुपलक्ष्यमाणं करण्डक-पृष्ठवंशास्तिकं यस्य देहस्य सोऽकरण्डकस्तं कनकस्येव देवकुर्वमलयगि-हारुचको-रुचिर्यस्य स कनकरुचिस्तं निर्मलं-स्वाभावाविकागन्तुकमलरहितं सुजातं-वीजाधानादारभ्य जन्मदोषरहितं निरुपहतं-ज्व- माधिकारः रीयावृत्तिः दिरादिदंशाद्युपद्रवरहितं देहं धारयन्तीत्येवंशीला अकरण्डककनकरुचकनिर्मलसुजातनिरुपहतदेहधारिणः 'कणगसिलायलुजलपसत्थ | उद्देशः२
समतलोवचियविच्छिन्नपिहलवच्छा' कनकशिलातलवदुजवलं च-निर्मलं प्रशस्तं च-अतिप्रशस्यं समतलं-न विषमोन्नतं उपचितं॥२७१॥
सू०१४७ बामांसलं विस्तीर्णम्-धिोऽपेक्षया पृथुलं दक्षिणोत्तरतो वक्षो येषां ते कनकशिलातलोजबलप्रशस्तसमतलोपचितविस्तीर्णपृथुलवक्षस:
सिरिवच्छंकियवच्छा' इति श्रीवृक्षणाङ्कितं-लाञ्छितं वक्षो येषां ते श्रीवृक्षलाञ्छितवक्षसः 'जुगसन्निभपीणरइयपीवरपउढसंठि
यसुसिलिट्ठविसिघणथिरसुबद्धसंधी पुरवरफलिहवट्टियभुया' युगसन्निभौ-वृत्ततया आयततया च यूपतुल्यौ पीनौ-उपचितौ भारतिदौ-पश्यतां दृष्टिसुखदी पीवरप्रकोष्ठौ-अकृशकलाचिकौ संस्थितौ-विशिष्टसंस्थानौ सुशिष्टा:-संगता: विशिष्टा:-प्रधानाः घनानिविडा: स्थिरा-नातिश्लथाः सुबद्धाः-स्नायुभिः सुष्टु नद्धाः सन्धयः-सन्धानानि ययोती तथा पुरवरपरिघवत्-महानगरार्गलावद् वर्तितौ च बाहू येषां ते युगसन्निभपीनरतिदपीवरप्रकोष्ठसंस्थितमश्लिष्टविशिष्टयनस्थिरसुवद्धसन्धिपुरवरपरिघवर्तितभुजाः, पाठान्तरं 'जुगसन्निभपीणरइयपउट्ठसंठियोवचियघणथिरसुबद्धसुनिगूढपव्वसंधी' युगसन्निभौ वर्तुलत्वेन पीनौ रतिदौ प्रकोष्ठौ येषां ते तथा, तथा संस्थिता:-सम्यस्थिता उपचिता-मांसला घना-निबिडा: स्थिरा-अचाल्याः, कुतः? इत्याह-सुबद्धा-दृढबन्धनबद्धा निगूढा
॥२७१॥ मांसलत्वादनुपलक्ष्याः पर्वसन्धयो हस्तादिगता येषां ते तथा, ततः पूर्वपदेन विशेषणसमासः, 'भुयगीसरविपुलभोगआयाणफलि.
RRORSCARA
Jain Education
For Private Personel Use Only
Sainelibrary.org
Page #547
--------------------------------------------------------------------------
________________
CARRACOCOCCASGE
हउच्छ्ढदीहबाहू' भुजगेश्वरो-नागराजस्तस्य यो विपुलो-महान् भोगो-देहो भुजगेश्वरविपुलभोगः तथा आदीयते-द्वारस्थगनाथ | गृह्यत इत्यादानः स चासौ परिघश्च आदानपरिष: 'उच्छूढ'त्ति अवक्षिप्त:-अर्गलास्थानानिष्कासितो द्वारपृष्ठभागे दत्त इत्यर्थः, ततः पूर्वपदेन विशेषणसमासः, विशेषणस्य परनिपात: प्राकृतत्वात् , भुजगेश्वरविपुलभोगश्च आदानपरिघावक्षिप्तश्च ताविव दीघौँ बाहू येषां ते तथा, 'रत्ततलोवतियमांसलसुजायअच्छिद्दजालपाणी' रक्ततलौ-लोहिततलौ अवपतितौ-क्रमेण हीयमानोपचयौ मृदुकौ | -कोमलौ मांसलौ सुजाती-जन्मदोषरहितौ अच्छिद्रजालौ-अङ्गुल्यन्तरालसमूहरहितौ पाणी-हस्ती येषां ते तथा, पाठान्तरं रत्तत-18 लोवइयमंसलसुजायपसत्थलक्खणअच्छिद्दजालपाणी' तत्र प्रशस्तलक्षणौ-शुभचिह्नाविति व्याख्येयं, शेषं तथैव, 'पीवरकोमलवरंगुलीया' इति पीवरा:-स्वशरीरानुक्रमोपचयाः कोमला-मृदबो वरा:-प्रशस्तलक्षणोपेता अङ्गुलयो येषां ते पीवरकोमलवराङ्गुलिकाः, | पाठान्तरं 'पीवरवट्टियसुजायकोमलवरंगुलीया' व्यक्तम् , 'आयंबतलिणसुइरुइलनिद्धनखा' आताम्रा-ईपद्रक्ता: तलिना:-प्रतलाः शुचय:-पवित्रा रुचिरा-दीप्ताः स्निग्धा-अरूक्षा नखा:-कररुहा येषां ते तथा आताम्रतलिनशुचिरुचिरस्निग्धनखाः, 'चंदपाणिलेखा' चन्द्र इव चन्द्राकारा पाणौ रेखा येषां ते चन्द्रपाणिरेखाः, एवं सूर्यपाणिरेखाः शङ्खपाणिरेखाश्चक्रपाणिरेखा दिक्सौवस्तिको-दिमोक्षको दक्षिणावर्त्तः स्वस्तिक इत्यन्ये स पाणौ रेखा येषां ते दिक्सौवस्तिकपाणिरेखाः, एतदेवानन्तरोक्तं विशेषणपञ्चकं तत्प्रशस्तताप्रकर्षप्रतिपादनाय सङ्ग्रवचनेनाह-चन्द्रसूर्यशङ्खचक्रदिक्सौवस्तिकरेखाः, एतदनन्तरं कचिदेवं पाठ:--'रविससिसंखवरचक्कसोस्थियविभिन्न
सुविरइयपाणिरेहा' व्यक्तो नवरं विभक्ता-विभागवत्यः सुविरचिताः-सुष्टु कृताः स्वकीयकर्मणा 'अणेगवरलक्खणुत्तमपसत्थसुइसारइयपाणिलेहा' अनेकैः-अनेकसयैर्वरैः-प्रधानैर्लक्षणैरुत्तमाः प्रशस्ता:-प्रशंसासदीभूताः शुचयः-पवित्रा रचिताः-खकर्मणा निष्पा
For Private Personal Use Only
Odiainelibrary.org
Jan Education in
Page #548
--------------------------------------------------------------------------
________________
श्रीजीवा
जीवाभि०
मलयगिरीयावृत्तिः
।। २७२ ।।
उद्देशः २
दिताः पाणिरेखा येषां ते अनेकवरलक्षणोत्तमप्रशस्तशुचिरचितपाणिरेखा:, 'वरमहिसवराहसिंहसद्द लउस भनागवरपडिपुण्णविउलसंधा' वरमहिप:- प्रधान सौरभेयः वराहः - शूकरः सिंहः - केशरी शार्दूलो - व्याघ्रः ऋषभो - वृषभ: नागवरः - प्रधानो गजः, एषामिव प्रतिपूर्णः - स्वप्रमाणेनाहीनो विपुलो - विस्तीर्णः स्कन्धः - अंशदेशो येषां ते वरमहिषवराहसिंहशार्दूलवृषभनागवरप्रति पूर्णविपुलस्कन्धाः 'चउरंगुल सुप्पमाणकंबुवरसरिसगीवा' चतुरङ्गुलं- स्वाङ्गुलापेक्षया चतुरङ्गुलप्रमितं सुष्ठु - शोभनं प्रमाणं यस्याः सा चतुरकुलप्रमाणा कम्बुवरसदृशी - उन्नततया वलियोगेन च प्रधानशङ्खसन्निभा ग्रीवा येषां ते चतुरङ्गुलसुप्रमाणकम्बुवर सदृशमीवाः १ सू० १४७ 'मंसलसंठियसद्दल विपुलहणुया' मांसलं - उपचितमांसं सम्यक् स्थितं संस्थितं विशिष्टस्थानमित्यर्थः प्रशस्तं प्रशस्यलक्षणोपेतत्वान् शार्दूलस्येव व्याघ्रस्येव विपुलं विस्तीर्ण हनुकं येषां ते तथा, 'अवट्ठियसुविभत्तमंसू' अवस्थितानि - अवर्द्धिष्णूनि सुविभक्तानि - विविक्तानि चित्राणि - अतिरम्यतयाऽद्भुतानि श्मश्रूणि - कूर्चकेशा येषां तेऽवस्थितसुविभक्तचित्रश्मश्रवः 'ओयवियसिलप्पवालबिंबफलसन्निभाधरोडा' ओयवियं परिकर्मितं यत् शिलारूपं प्रवालं विद्रुममित्यर्थः बिम्बफलं - गोल्हाफलं तयोः सन्निभो रक्ततया उन्नतमध्यतयाऽधरओष्ठः - अधस्तनो दन्तच्छदो येषां ते तथा, 'पंडुरससिसगलविमलनिम्मल संख गोखीर फेण कुंददगरयमुणालियाधवलदंतसेढी' पाण्डुरं-अकलङ्कं यत् शशिशकलं - चन्द्रखण्डं विमल - आगन्तुकमलरहितो निर्मल:- स्वभावोत्थमलरहितो यः शङ्खः गोक्षीरफेनः प्रतीतः कुन्दं- कुन्दकुसुमं दकरज - उदककणा: मृणालिका- बिशं, एतद्वद्भवला दन्तश्रेणिर्येषां ते पाण्डुरशशिशकलविमलनिर्मलगोक्षीरफेनकुन्द करजोमृणालिकाधव लदन्तश्रेणयः 'अखंडदंता' इति अखण्डा:- सकला दन्ता येषां ते अखण्डदन्ताः 'अफुडियदंता' अस्फुटिता - अजर्जरा राजिरहिता दन्ता येषां ते अस्फुटितदन्ताः, तथा सुजाता - जन्मदोषरहिता दन्ता येषां ते सुजा
Jain Educational
३ प्रतिपत्तौ | देवकुर्वधिकारः
।। २७२ ।।
Page #549
--------------------------------------------------------------------------
________________
Jain Education Inte
तदन्ता:, तथाऽविरला - घना दन्ता येषां ते अविरलदन्ताः, 'एगदंतसेढीविव अणेगदंता' एकाकारा दन्तश्रेणिर्येषां ते तथा ते इव परस्परानुपलक्ष्यमाणदन्तविभागत्वाद् अनेके दन्ता येषां ते अनेकदन्ताः एवं नामाविरलदन्ता यथाऽनेकदन्ता अपि सन्त एकाकारदन्तपङ्कय इव लक्ष्यन्त इति भाव:, 'हुयवहनिद्धंतधोयतत्ततवणिज्जरत्ततलतालुजीहा' हुतवहेन - अग्निना निर्मात सद् यद् धौतं शोधितमलं तप्तं तपनीयं - सुवर्णविशेषस्तद्वद् रक्ते तले - हस्ततले तालु काकुदं जिह्वा च रसना येषां ते हुतवहनिर्मातधौततपनीयर कतलतालुजिह्वा: 'गरुलायय उज्जुतुंगनासा' गरुडस्येवायता - दीर्घा ऋज्वी - अवक्रा तुङ्गा-उन्नता नासा - नासिका येषां ते गरुडायत ऋजुतुङ्गनासाः 'कोकासियधवलपत्तलच्छा' कोकासिते- पद्मवद्विकसिते धवले कचिदेशे पत्रले - पक्ष्मवती अक्षिणी-लोचने येषां ते कोकासितवलपत्राक्षाः, एतदेव स्पष्टयति- ' विष्फा लिय पुंडरीयनयणा' विस्फारितं - रविकिरणैर्विकासितं यत्पुण्डरीकं - सितपद्मं तन्नयने येषां ते विस्फारितपुण्डरीकनयनाः, कचित् 'अवदालियपुंडरीयनयणा' इति पाठस्तत्रापि अवदालितं-रविकिरणैर्विकासितमिति व्याख्येयं 'आणामियचावरुइलतणुकसिणनिद्धभुया' आनामितं - ईपन्नामितमारोपितमिति भाव: यथापं - धनुस्तद्वद् रुचिरे - संस्थानविशेषभावतो रमणीये तनू - तनुके ऋणपरिमितवालपङ्कयात्मकत्वात् कृष्णे - परमकालिमोपेते स्निग्धे -स्निग्धच्छाये भ्रुवौ येषां ते आनामितचापरुचिरतनुकृष्ण स्निग्धभ्रूकाः कचित्पाठः -- ' आणामियचारुरुचिल किन्हन्भराईसंटियसंग आययसुजायभुमया' तत्र अनामितचापवद् रुचिरे कृष्णाभ्रराजीव संस्थिते संगते-यथोक्तप्रमाणोपपन्ने आयते - दीर्घे सुजाते - सुनिष्पन्ने जन्मदोषरहितत्वाद् भ्रुवौ येषां ते तथा, कचित्पुनरेवं पाठ: - 'आणामिचावरुइल किण्हभराइतणुक सिणनिभुप्रया' तत्रानामितचापवद् रुचिरे - मनोज्ञे कृष्णाभ्रराजीव - कालमेघरेखेव तनू-तनुके कृष्णे-काले स्निग्धे सच्छाये भ्रुवौ येषां ते तथा, 'आलीणपमा
ainelibrary.org
Page #550
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगि
रीयावृत्तिः
॥ २७३ ॥
Jain Education
जुत्तसवणा' आलीनौ न तु टप्परौ प्रमाणयुक्तौ - प्रमाणोपेतौ श्रवणौ-कर्णौ येषां ते आलीनप्रमाणयुक्तश्रवणाः, अत एव 'सुसवणा' शोभनश्रवणा: 'पीणमंसलकवोलदेसभागा' पीनौ-अकृशौ यतो मांसलौ - उपचितौ कपोलदेशौ - गण्डभागौ मुखस्य देशभागौ येषां ते पीनमांसल कपोलदेशभागाः, अथवा कपोलयोर्देशभागाः कपोलदेशभागाः कपोलावयवा इत्यर्थः पीना - मांसलाः कपोलदेशभागा | येषां ते पीनमांसलकपोलदेशभागाः 'निव्वणसमलट्ठमट्ठचंदद्धसमनिडाला' निर्माण विस्फोटकादिक्षतरहितं समं-अविषमं अत एव लष्टं - मनोज्ञं मृष्टं - मसृणं चन्द्रार्द्धसमं - शशधरसमप्रविभागसदृशं ललाटं - अलकं येषां ते निर्वगसमल चन्द्रार्द्धसमललाटा:, सूत्रे 'निडा - ले'ति प्राकृतलक्षणवशात्, 'उडुवइपडिपुण्णसोमवयणा' प्राकृतत्वात्पदन्यत्ययः, प्रतिपूर्णो डुपतिरित्र सम्पूर्णचन्द्र इव सोमं सश्रीकं वदनं येषां ते प्रतिपूर्णोडुपतिसोमवदनाः, 'घणनिचियसुबद्धलक्खणुन्नय कूडागारनिहर्निडियसिरा' घनं - अतिशयेन निचितं घननिचितं सुष्ठु - अतिशयेन बद्धानि - अवस्थितानि लक्षणानि यत्र तत् सुबद्धलक्षणं, उन्नतं - मध्यभागे उच्चं यत्कूटं तस्याकारो-मूर्त्तिस्तन्निभमुन्नतकूटाकारसदृशमिति भावः पिण्डितं - स्वकर्मणा संयोजितं शिरो येषां ते घननिचितमुबद्धल अणोन्नत कूटाकारनिभपिण्डितशिरसः 'छत्ताकारुत्त| मंगदेसा' छत्राकार उत्तमाङ्गरूपो देशो येषां ते छत्राकारोत्तमाङ्गदेशा: 'दाडिमपुप्फप्पगासतवणिज्ज सरिस निम्मल सुजाय के संत केसभूमी' दाडिमपुष्पप्रकाशा - दाडिमपुष्पप्रतिमास्तपनीयसदृशाश्च निर्मला-आगन्तुक स्वाभाविकमलरहिताः केशान्ताः केशभूमिश्च - केशोत्पत्तिस्थानभूता मस्तकत्वग् येषां ते दाडिमपुष्पप्रकाशतपनीयसदृशनिर्मलसुजान केशान्त केशभूमयः 'सामलिवोंडघणछोडियमिउविसयपसत्थसुहुम लक्खणसुगंधसुन्दर भुयमोयगभिंगनीलकज्जलपट्टभ मरगणाने कुरं च निचियकुंचियपयाहिणावत्तमुद्धसि - रया' शाल्मली - वृक्षविशेषः स च प्रतीत एव तस्य बोण्डं-फलं तद्वच्छोटिता अपि घनं अतिशयेन निचिता: शाल्मलीबोण्डघननि
३ प्रतिपत्तौ
देवकुर्व
धिकारः
उद्देशः २
सू० १४७
॥ २७३ ॥
X
Page #551
--------------------------------------------------------------------------
________________
Jain Educatio
चितच्छोटिताः, स्नेहकेशपाशं न कुर्वन्ति परिज्ञानाभावातू, केवलं छोटिता अपि तथास्वभावतया शाल्मलीत्रोण्डाकारवद् धननिचिता अवतिष्ठन्ते तत एतद्विशेषणोपादानं, तथा मृदवः - अकर्कशा विशदा - निर्मलाः प्रशस्ताः - प्रशंसास्पदीभूताः सूक्ष्मा:-लक्ष्णाः लक्षणा - लक्षणवन्तः सुगन्धाः - परमगन्धकलिता अत एव सुन्दरा:, तथा भुजमोचको - रत्नविशेषः भृङ्गः - प्रतीतः नीलो - मरकतमणि: कज्जलं प्रतीतं प्रहृष्टः प्रमुदितो भ्रमरगणः प्रहृष्टभ्रमरगणः प्रहृष्टो हि भ्रमरगणस्तारुण्यावस्थायां भवति तदानीं चातिकृष्ण इति प्रहृग्रहणं, तद्वत्स्निग्धा भुजमोचक भृङ्गनीलकज्जलग्रहप्रभ्रमरगणस्निग्धाः, तथा निकुरम्बा - निकुरम्बीभूताः सन्तो निचिता न तु विस्तृताः सन्तः परस्परसंहता निकुरम्बनिचिता ईषत्कुटिला: प्रदक्षिणावर्त्ताश्च मूर्द्धनि शिरोजा-त्राला येषां ते शाल्मलीबोण्डघननिचितच्छोटितमृदु विशद प्रशस्त सूक्ष्म लक्षण सुगन्धसुन्दर भुजमोचक भृङ्गनील कज्जलप्रहप्रभ्रमरगण स्निग्धनिकुरम्ब निचितप्रदक्षिणावर्त्तमूर्द्धशिरोजा:, 'लक्खणर्वजणगुणोववेया' लक्षणानि - स्वस्तिकादीनि व्यञ्जनानि-मपतिलकादीनि गुणाः - शान्त्यादयस्तैरुपपेता - युक्ता लक्षणव्यञ्जनगुणोपपेताः 'सुजायसुविभत्तसुरूवगा' सुजातं - सुनिष्पन्नं जन्मदोषरहितत्वात् सुविभक्तं - अङ्गप्रत्यङ्गोपाङ्गानां यथोक्तवैविक्तत्यभावात् सुरूपं - शोभनं रूपं समुदायगतं येषां ते सुजातसुविभक्तसुरूपकाः 'पासाईया' इत्यादि पदचतुष्टयं प्राग्वत् ॥ ' उत्तरकुराए णं भंते! कुराए' इत्यादि, उत्तरकुरुषु भदन्त ! कुरुषु मनुजीनां कीदृश आकारभावप्रत्यवतारः स्वरूपसम्भव इति भावः प्रज्ञप्तः ?, भगवानाह - गौतम ! ता मनुष्यः सुजातसर्वाङ्ग सुन्दर्यः - सुजातानि - यथोक्तप्रमाणोपेततया शोभनजन्मानि यानि सर्वाण्यङ्गानि - उदरप्रभृतीनि तैः सुन्दर्य:- सुन्दराकाराः सुजातसर्वाङ्गसुन्दर्यः 'पहाणमहेलागुणजुत्ताओ' प्रधाना - अतिशायिनो ये महेलागुणाः- प्रियंवदत्वभर्तृचित्तानुवर्त्तकत्वप्रभृतयस्तैर्युक्ता - उपपेताः प्रधानमहेलागुणयुक्ताः 'कंत विसय मि सुकुमाल कुम्मसंठिवियसि -
Page #552
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि मलयगिरीयावृत्तिः
।। २७४॥
उचलणा' कान्तौ-कमनीयौ विशदौ-निर्मलौ मृदू-अकठिनौ सुकुमारी-अकर्कशौ कूर्मसंस्थितौ-कूर्मवदुन्नती विशिष्टौ-विशिष्टलक्ष- प्रतिपनी णोपेतौ चरणी यासां ताः कान्तविशदमृदुसुकुमारकूर्मवदुन्नतसंस्थितविशिष्टचरणा: 'उज्जुमज्यपीवरपुट्ठसाहयंगुलीओ' ऋजवः-ला देवकर्वअवका मृदवः-अकठिना: पीवरा-अकृशाः पुष्टा-मांसलाः संहता:-सुश्लिष्टा अङ्गुलयो यासां ता जुमृदुकपीवरपुष्टसंहताङ्गुलयः ।
धिकारः Bा उन्नयरतियतलिनतंबसुइनिद्धनखा' उन्नता-ऊर्द्धनता रतिदा-रमणीयास्तलिनाः-प्रतलास्ताम्रा-ईपद्रक्ताः शुचयः-पवित्राः स्निग्धाः
उद्देशः२ स्निग्धच्छाया नखा यासां ता उन्नतरतिदतलिनताम्रशुचिस्निग्धनखाः 'रोमरहियवट्टलहसंठियअजहन्नपसत्थलक्खणजंघाजुयला'
सू०१४७ रोमरहितं वृत्तं-वर्तुलं लष्टसंस्थितं-मनोज्ञसंस्थान क्रमेणोद्धै स्थूरस्थूरतरमिति भावः, अजघन्यप्रशस्तलक्षणं-जघन्यपदरहितशेषप्रश४. स्तलक्षणाङ्कितं जङ्घायुगलं यासां ता रोमरहितवृत्तलष्टसंस्थिताजघन्यप्रशस्तलक्षणजङ्घायुगला: 'सुनिम्मियगूढ जाणुमंडलसुबद्धा' सुष्ठु
अतिशयेन निर्मित: सुनिर्मित: एवं सुगूढं-मांसलतयाऽनुपलक्ष्यमाणं जानुमण्डलं सुबद्धं-स्नायुभिरतीव बद्धं यासां ता: सुनिर्मितसुगूढजानुमण्डलसुबद्धाः, सुबद्धशब्दस्य निष्ठान्तस्य परनिपातः सुखादिदर्शनात् प्राकृतत्वाद्वा, 'कयलीखंभातिरेगसंठियनिव्वणसुकुमालमउयकोमल अइविमलसमसंहतसुजायवट्टपीवरनिरंतरोरू' कदलीस्तम्भाभ्यामतिरेकेण-अतिशायितया संस्थितं-संस्थानं ययोस्तो कदलीस्तम्भातिरेकसंस्थिती निर्ब्रगौ-विस्फोटकादिकृतक्षतरहितौ सुकुमारी-अकर्कशौ मृदू-अकठिनौ कोमलौ-दृष्टिसुभगौ | अतिविमलौ-सर्वथा स्वाभाविकागन्तुकमललेशेनाध्यकलङ्कितौ समसंहतौ-समप्रमाणौ सन्तौ संहतो समसंहतौ सुजातौ-जन्मदोपर-12 हितौ वृत्तौ-वर्तुलौ पीवरी-मांसलौ निरन्तरौ-उपचितावयवतयाऽपान्तरालवर्जितौ ऊरू यासां ताः कदलीस्तम्भातिरेकसंस्थितनिर्बणसु-18
I ॥२७४ा कुमारमृदुकोमलातिविमलसमसंहतसुजातवृत्तपीवरनिरन्तरोरवः 'पट्टसंठियपसत्थविच्छिण्णपिहलसोणीओ' पट्टवत्-शिलापट्टकादि
Jain Education Inter
For Private & Personel Use Only
M
ainelibrary.org
Page #553
--------------------------------------------------------------------------
________________
Jain Education
वत् संस्थिता पट्टसंस्थिता प्रशस्ता प्रशस्तलक्षणोपेतत्वाद् विस्तीर्णा ऊर्द्धाधः पृथुला दक्षिणोत्तरतः श्रोणिः - कटेरप्रभागो यासां ताः पट्टसं| स्थित विस्तीर्णपृथुश्रोणय: 'वयणायामप्पमाणदुगुणिय विसाल मंसलसुबद्धजहणवरधारणीओ' वदनस्य मुखस्यायाम प्रमाणं - द्वादशाङ्गुलानि तस्माद् द्विगुणितं द्विगुणप्रमाणं सद् विशालं वदनायाम प्रमाणद्विगुणितविशालं मांसलमप्युपचितं सुबद्ध-अतीव सुबद्धावयवं न तु ऋथमिति भावः जघनवरं वरजघनं, वरशब्दस्य विशेषणस्यापि सतः परनिपात: प्राकृतत्वात्, धारयन्तीत्येवंशीला वदनायामप्रमाणद्विगुणित विशाल मांसलसुबद्धजघनवरधारिण्यः 'वज्जविराइयपसत्थलक्खणनिरोदर तिवली विणीयतणुन मिय मज्झियाओ' वज्रस्येव विराजितं वज्रविराजितं प्रशस्तानि लक्षणानि यत्र तत् प्रशस्तलक्षणं निरुदरं विकृतोदररहितं त्रिवलीविनीतं - तिस्रो वलयो विनीता - विशेषतः प्रापिता यत्र तत् त्रिवलीविनीतं तनु - कृशं नतं तनुनतमीपन्नतमित्यर्थः मध्यं यासां ता विराजितप्रशस्तलक्षणनिरुदरत्रिवलीविनीततनुनत मध्यका : 'उज्जयस संहियजच्चतणुक सिणनिद्ध आएज्जलड हसु विभत्तसुजायसोभंतरुइलरमणिज्जरोमराई' ऋजुका-न वक्रा समान काप्युद्दन्तुरा संहिता - सन्तता न त्वपान्तरालव्यवच्छिन्ना जात्या - प्रधाना तन्वी न तु स्थूरा कृष्णा न मर्कवर्णा स्निग्धा - स्निग्धच्छाया आदेया- दर्शनपथप्राप्ता सन्ती उपादेया सुभगेति भावः, एतदेव समर्थयति-लटहा- सलवणिमाऽत एव आदेया सुविभक्ता - सुविभागा सुजाता - जन्मदोषरहिता अत एव शोभमाना रुचिरा - दीप्रा रमणीया-द्रष्टृमनोरमणशीला रोमराजि - र्यासां ता ऋजुकसमसहितजात्य तनुकृष्ण स्निग्धादेयलटहसुविभक्तसुजात शोभमानरुचिररमणीयरोमराजयः 'गंगावत्तपयाहिणावत्ततरंगभंगुर र विकिरणतरुणबोहियआकोसायंत उमगंभीरवियङनाभा' इति पूर्ववत्, 'अणुब्भडपसत्थपीणकुच्छीओ' अनुद्भटा-अनु बणा प्रशस्ता - प्रशस्तलक्षणा पीना कुक्षिर्यासां ता अनुद्भटप्रशस्तपीनकुक्षय: 'सन्नयपासा संगतपासा सुंदरपासा सुजायपासा मिय
ww.jainelibrary.org
Page #554
--------------------------------------------------------------------------
________________
॥१७५॥
श्रीजीवा- माइयपीणरइयपासा अकरंडयकणगरुयगनिम्मलसुजायनिरुवहयगायलट्ठीओ' इति पूर्ववत् , 'कंचणकलससुष्पमाणसमसंहितसुजा-1 प्रतिपनी जीवाभिनयलट्ठचूचुयआमेलगजमलजुगलबट्टियअन्भुन्नयरइयसंठियपओहराओं' काञ्चनकलशाविव काञ्चनकलशौ सुप्रमाणौ-खशरी
| देवकुर्वमलयाग-1 रानुसारिप्रमाणोपेतौ समौ-नैको हीनो नैकोऽधिक इति भावः संहितौ-संततौ अपान्तरालरहिताविति भाव: सुजाती-जन्मदोषर-GS . रीयावृत्तिः हितौ लष्टौ-मनोज्ञौ चूचुक आमेलक:-आपीडकः शेखरो ययोस्तौ चूचुकापीडको 'जमलजुगले ति यमलयुगलं-समश्रेणीकयुगलरूपौ।
उद्देशः२ वर्तिताविव वर्तितौ कठिनाविति भावः अभ्युन्नतौ-पत्युरभिमुखमुन्नती रतिद-रतिकारि संस्थितं-संस्थानं ययोस्तौ रतिदसंस्थितौ पयो
सू०१४७ धरौ यासां ताः काञ्चनकलशसुप्रमाणसमसंहितसुजातलष्टचूचुकापीडयमलयुगलवर्तिताभ्युनतरतिदसंस्थितपयोधरा: 'अणुपुवतणुयगोपुच्छवट्टसमसहितनमियआएजललियबाहाओ' आनुपूर्येण-क्रमेण तनुको आनुपूर्व्यतनुको अत एव गोपुच्छवद् वृत्तौ-वर्तुली समौ-समप्रमाणौ संहितौ-खशरीरसंश्लिष्टौ नतौ स्कन्धदेशस्य नतत्वात् आदेयौ-अतिसुभगतयोपादेयौ ललितौ-मनोज्ञचेष्टाकलितो बाहू यासां ता आनुपूर्व्यतनुगोपुच्छवृत्तसंहितनतादेवललितबाहवः 'तंबनहा' ताम्रा-ईषद्रक्ता नखा:-कररुहा यासा तास्ताम्रनखाः 'मंसलग्गहत्था' मांसलौ अग्रहस्तौ बाह्वप्रभागवर्तिनौ हस्तौ यासां ता मांसलाग्रहस्ता: 'पीवरकोमलवरंगुलीया' पीवरा-उपचिताः कोमला:-सुकुमारा वरा:-प्रमाणलक्षणोपेततया प्रधाना अङ्गुलयो यास ता: पीवरकोमलवराङ्गुलिका: 'निद्धपाणिरेहा' स्निग्धाः पाणौ रेखा यासां ताः तथा, 'रविससिसंखचक्कसोत्थियविभत्तसुविरइयपाणिलेहा' इति पूर्ववत् 'पीणुन्नयकक्खवक्खवत्थिप्पएसा' पीना-उपचितावयवा उन्नता-अभ्युन्नताः कक्षावक्षोवस्तिरूपाः प्रदेशा यासां ताः पीनोन्नतकक्षावक्षोबस्तिप्रदेशा: 'पडिपुण्णगलकवोला' प्रतिपूर्णी गलकपोलौ च यासां तास्तथा 'चउरंगुलसुप्पमाणकंबुवरसरिसगीवा' पूर्ववत् 'मंसलसंठियपसत्थहणुया' मांसलम् |
Jain Education
For Private Personal use only
K
ainelibrary.org
Page #555
--------------------------------------------------------------------------
________________
E5%95%
%
%
%
29-ARRIER-NCRACK
-उपचितमांसं संस्थितं-विशिष्टसंस्थानं प्रशस्तं-प्रशस्तलक्षणोपेतं हनुकं यासां ता मामलसंस्थितप्रशस्तहनुका: 'दाडिमपफप्पगासपीवरप्पवराहरा' दाडिमपुष्पप्रकाश: पीवरः प्रवर:-सुभगोऽधरो यासां ता दाडिमपुष्पप्रकाशपीवरप्रवराधराः 'सुंदरोत्तरोडा' व्यक्तं 'दहिदगरयचंदकुंदवासंतियमउलधवल अच्छिद्दविमलदसणा' दधि-प्रतीतं दकरज-उदककणाः चन्द्र:-प्रतीत: कुन्द:-कुसुमं वासन्तिकामुकुलं-वासन्तिकाकलिका तद्बद्धवला अच्छिद्रा:-छिद्ररहिता विमला-मलरहिता दशना-दन्ता यासा ता दधिदकरजश्चन्द्रकुन्दवासन्तिकामुकुलधवलामिछद्रविमलदशना: 'रत्नप्पलपत्तमउयसूमालतालुजीहा' रक्तोत्पलवद् रक्तं मृदु-अकठिनं सुकुमारंअकर्कशं तालु जिह्वा च यासां ता रक्तोत्पलमृदुसुकुमारतालुजिह्वा: 'कणइरमुकुल अकुडियअन्भुग्गयउज्जुतुंगनासा' कणयराअतिस्निग्धतया श्लक्ष्णलक्ष्णस्वेदकणाकीर्णा मुकुला-नासापुटद्वयस्यापि यथोक्तप्रमाणतया संवृत्ताकारतया च मुकुलाकारा अभ्युद्गता- | अभ्युन्नता रजुका-सरला तुङ्गा-उच्चा नासा यासां तास्तथा, 'सारयनवकमलकु यकुवलयविमुक्कदलनिगरसरिसलक्खणंकियकंतनयणाओ' शारद-शरन्मासभावि यन्नवं-प्रत्यनं कमलं-पनं कुमुदं-कैरवं कुवलयं-नीलोत्पलं तैर्विमुक्तो यो दलनिकरस्तत्सदृशे, किमुक्तं भवति ?-एवं नामायतदीचे मनोहारिणी नयने यत् शारदान्नवात् कमलाद्वा कुमुदाद्वा कुवलयाद्वा उत्पद्य पत्रद्वयमिवावस्थितमाभातीति, लक्षणाङ्किते-प्रशस्तलक्षणोपेते नयने यासां ता: शारदनवकमलकुमुदकुवलयविमुक्तदलनिकरसदृशलक्षणाकितनयनाः, एतदेव किञ्चिद्विशेषार्थमाह-पत्तलचपलायंततंबलोयगाओ' पत्रले-पक्ष्मवती चपलायमाने ताने-कचित्प्रदेशे ईषद्क्ते लोचने यासां ताः दापत्रलचपलायमानताम्रलोचना: 'आणामियचावरुइलकिण्हभराइसंठियसंगयआगयसुजायभुमया अल्ली गपमायजुत्तसवणा' इति पूर्ववत् ,
पीणमहरमणिजगंडलेहा' पीना-उपचिता मृष्टा-ममृणा रमणीया-रम्या गण्डरेखा-कोलपाली यासां ताः पीनमृष्टरमणीयगण्ड
%%
% 0
5
Jan Education
For Private
Personel Use Only
77
Page #556
--------------------------------------------------------------------------
________________
ht-
श्रीजीवा
लेखा: 'चउरंसपसत्थसमनिडाला' चतुरस्र-चतुष्कोणं प्रशस्तं-प्रशस्तलक्षणोपेतं सम-ऊधिस्तया दक्षिणोत्तरतया च तुल्यप्रमाण प्रतिपतो जीवाभि० ललाटं यासां ताश्चतुरस्रप्रशस्तसमललाटा: 'कोमुईरयणिकरविमलपडिपुण्णसोमवयणा' कौमुदी-कात्तिकी पौर्णमासी तस्यां रज- देवकर्वमलयगि
निकर इव विमलं प्रतिपूर्ण सोमं च वदनं यासां ताः कौमुदीरजनिकरविमलप्रतिपूर्णसोमवदनाः, सोमशब्दस्य परनिपात: प्राकृतत्वात् , धिकार: यावृत्तिः टू 'छत्तुन्नयउत्तमंगाओ' छत्रवन्मध्ये उन्नतमुत्तमाङ्गं यासां ताश्छत्रोन्नतोत्तमाङ्गाः 'कुडिलसुसिणिद्धदीहसिरयाओ' कुटिला: सु-16 उद्देशः२
स्निग्धा दीर्घा: शिरोजा यासां ता: कुटिलसुस्निग्धदीर्घशिरोजाः, छत्रध्वजयूपस्तूपदामनीकमण्डलुकलशवापीसौवस्तिकपताकायवमत्स्य- सू०१४७ ॥२७६॥
कूर्मरथवरमकरशुकस्थालाङ्कुशाष्टापदसुप्रतिष्ठकमयूरश्रीदामाभिषेकतोरणमेदिन्युदधिवरभवनगिरिवरादर्शललितगजवृषभसिंहचामररूपा- | |णि उत्तमानि-प्रधानानि प्रशस्तानि-सामुद्रिकशास्त्रेषु प्रशंसास्पदीभूतानि द्वात्रिंशतं लक्षणानि धारयन्तीति छत्रचामरयावदुत्तमप्र-18 शस्तद्वात्रिंशल्लक्षणधरा: 'हंससरिसगतीओं हंसस्य सदृशी गतिर्यासां ता हंससदृशगतयः, कोकिलाया इव या मधुरा गीस्तया सुस्वरा: कोकिलामधुरगी:सुस्वराः, तथा कान्ता:-कमनीयाः, तथा सर्वस्य-तत्प्रत्यासन्नवर्तिनो लोकस्यानुमता:-संमता न मनागपि द्वेष्या इति भावः, व्यपगतवलिपलिताः, तथा व्यङ्गदुर्वर्णव्याधिदौर्भाग्यशोकमुक्ताः, स्वप्नेऽपि तेषामसम्भवात् , स्वभावत एव शृंगार:-शृङ्गार-19 रूपश्चारु:-प्रधानो वेषो यासां ता: स्वभावशृङ्गारचारुवेषाः, तथा 'संगयगयहसियभणियचेढियविलाससंलावणिउणजुत्तोवयारकुसला' सङ्गत-सुनिष्टं यद् गतं-मनं हंसीगमनवत् हसितं-हसनं कपोलविकासि प्रेमसंदर्शि च भणितं-भणनं गम्भीर-मन्मथोदीपि च चेष्टितं-चेष्टनं सकाममङ्गप्रत्यङ्गोपदर्शनादि विलासो-नेत्रविकारः संलाप:-पत्या सहासकामस्वहृदयप्रत्यर्पणक्षमं परस्परसं
॥२७६ ।। भाषणं निपुण:-परमनैपुण्योपेतो युक्तश्च यः शेष उपचारस्तत्र कुशलाः संगतगतहसितभणितचेष्टितविलाससंलापनिपुणयुक्तोपचार
Jain Education
a
l
For Private Personel Use Only
W
wjainelibrary.org
Page #557
--------------------------------------------------------------------------
________________
कलिताः, एवंविधविशेषणाश्च स्वपतिं प्रति द्रष्टव्या न परपुरुष प्रति, तथा क्षेत्रस्वाभाव्यतः प्रतनुकामतया परपुरुषं प्रति तासामभिलापासम्भवात् , पूर्वोक्तमेवाथै संपिण्ड्याह-वरस्तनजघनवदनकरचरणनयनलावण्यवर्णयौवनविलासकलिता नन्दनवनचारिण्य इवाप्स-17 | रसः, 'अच्छेरपेच्छणिज्जा' इति आश्चर्यप्रेक्षणीयाः 'पासाईयाओ' इत्यादि पदचतुष्टयं प्राग्वत् ॥ सम्प्रति स्त्रीपुंसविशेषमन्तरेण सामान्यतस्तत्रत्यमनुष्याणां स्वरूपं प्रतिपिपादयिपुरिदमाह-'ते णं मणुया ओहस्सरा' इत्यादि, ते उत्तरकुरुनिवासिनो मनुष्या ओघ:प्रवाही स्वरो येषां ते ओघखराः, हंसस्येव मधुरः स्वरो येषां ते हंसस्वराः, क्रौञ्चस्येवाप्रयासविनिर्गतोऽपि दीर्घदेशव्यापी स्वरो येषां ते क्रौञ्चस्वराः, एवं सिंहवरा दुन्दुभिस्वरा नन्दिस्वराः, नन्द्या इव घोष:-अनुनादो येषां ते नन्दीघोषाः, मञ्ज:-प्रियः स्वरो येपां ते मञ्जस्वराः, मजुघोंपो येषां ते मञ्जुघोपाः, एतदेव पदद्वयेन व्याचष्टे-सुखराः सुखरनिर्घोषा: 'पउमुप्पलगंधसरिसनीसाससुरभिवयणा' पञ-कमलमुत्पलं-नीलोत्पलं अथवा पञ-पद्मकाभिधानं गन्धद्रव्यं उत्पलम्-उत्पलकुष्ठं तयोर्गन्धेन-सौरभ्येण सदृश:समो यो नि:श्वासस्तेन सुरभिगन्धि वदनं-मुखं येषां ते पद्मोत्पलगन्धसदृशनिःश्वाससुरभिवदनाः, तथा छवी-छविमन्त उदात्तवर्णया सुकुमारया च त्वचा युक्ता इति भावः 'निरायंकउत्तमपसत्थअइसेसनिरुवमतणू' निरातङ्का-नीरोगा उत्तमा-उत्तमलक्षणोपेता
अतिशेषा-कर्मभूमकमनुष्यापेक्षयाऽतिशायिनी अत एव निरुपमा-उपमारहिता तनु:-शरीरं येषां ते निरातकोत्तमप्रशन्तातिशेषनि-2 कारुपमतनवः, एतदेव सविशेषमाह-'जल्लमलकलंकसेयरयदोसवज्जियसरीरनिरुवलेवा' याति च लगति चेति जल्ल:-पृपोदरादि
वान्निष्पत्तिः स्वल्पप्रयत्नापनेयः स चासौ मलश्च जल्लमलः स च कलङ्गं च-दुष्टतिलकादिकं चित्रादिकं वा खेदश्व-प्रस्वेदः रजश्चसारेणुर्दोषो-मालिन्यकारिणी चेष्टा तेन वर्जितं निरुपलेपं च-मूत्रविष्टायुपलेपरहितं शरीरं येषां ते जल्लमलकलङ्कस्खेदरजोदोपवर्जित
जी०१७
Jain Education Intel
TRI
For Private
Personal Use Only
nelibrary.org
Page #558
--------------------------------------------------------------------------
________________
॥ २७७ ॥
श्रीजीवा- निरुपलेपशरीरा:, सूत्रे च निरुपलेपशब्दस्य परनिपातः प्राकृतत्वात्, 'छायाउज्जो वियंगमंगा' छायया- शरीरप्रभया उद्योतितजीवाभि० * मङ्गमङ्गम् - अङ्गप्रत्यङ्गं येषां ते तथा, 'अनुलोमवाउवेगा' अनुलोम :- अनुकूलो वायुवेगः:- शरीरान्तर्वर्तिवातजवो येषां ते अनुलोममलयगि- वायुवेगाः, वायुगुल्मरहितोदरमध्यप्रदेशा इति भावः, आह च मूलटीकाकारः - "उदर मध्यप्रदेशे वायुगुल्मो येषां तेषामनुलोमो रीयावृत्तिः वायुवेगो न भवति, तदभावाच्च तेषामनुलोमो भवति वायुवेगो मिथुनाना" मिति, 'कङ्कग्रहणी' इति कङ्कः - पक्षिविशेषस्तस्येव ग्रहणि:गुदाशयो नीरोगवर्चस्कतया येषां ते कङ्कपहणयः, 'कवोयपरिणामा' कपोतस्येव - पश्चिविशेषस्य परिणाम आहारपाको येषां ते क पोतपरिणामाः, कपोतस्य हि जाठराग्निः पापाणलवानपि जरयतीति श्रुतिः, एवं तेपामध्यत्यर्गलाहारग्रहणेऽपि न जातुचिदध्यजीर्णदोषा भवन्तीति, 'सउणिपोसपितरोरुपरिणया' इति शकुनेरित्र-पक्षिण इव पुरीपोत्सर्गे निर्लेपतया 'पोसं'ति पोस:- अपानदेश: 'पुसउत्सर्गे' पुरीपमुत्सृजन्त्यनेनेति व्युत्पत्तेः तथा लघुपरिणामतया पृष्ठं च प्रतीतं अन्तरे च- पृष्ठोदरयोरन्तराले पार्श्वावित्यर्थः ऊरू चेति द्वन्द्व : ते परिणता येषां ते शकुनिपोसपृष्ठान्तरोरुपरिणताः, निष्ठान्तस्य परनिपातः सुखादिदर्शनान् 'विग्गहिय उन्नयकुच्छी' वि ग्रहिता - मुष्टिग्राह्या उन्नता च कुक्षिर्येषां ते विग्रहितोन्नतकुक्षयः, वर्पभनाराचं संहननं येषां ते वर्षभनाराचसंहननाः, तथा सम चतुरस्रं च तत् संस्थानं च समचतुरस्रसंस्थानं तेन संस्थिताः समचतुरस्रसंस्थानसंस्थिताः, षड्धनुःसहस्रोच्छ्रिता:- त्रिगव्यूतप्रमाणोच्छ्रयाः, तथा तेषामुत्तरकुरु वास्तव्यानां मनुष्याणां द्वे पृष्ठकरण्डकशते पट्पञ्चाशे-षट्पञ्चाशदधिके प्रज्ञमे तीर्थकरगणधरैः ॥ 'ते णं मणुया' इत्यादि, ते उत्तरकुरुवास्तव्या मनुजाः प्रकृत्या - स्वभावेन भद्रकाः - अपरानुपतापहेतुकायवाङ्मनश्चेष्टाः, तथा प्रकृत्या - स्वभावेन न तु परोपदेशतः परेभ्यो भयतो वोपशान्ताः, तथा प्रकृत्या - स्वभावेन प्रतनवः - अतिमन्दीभूताः क्रोधमानमायालोभा येषां ते प्रकृ
Jain Education Inte
३ प्रतिपत्ती
देवकुर्वधिकारः उद्देशः २
सू० १४७
॥ २७७ ॥
ainelibrary.org
Page #559
--------------------------------------------------------------------------
________________
Jain Education
तिप्रतनुक्रोधमानमायालोभा:, अत एव मृदु-मनोज्ञं परिणामसुखावहमिति भावः यन्मार्दवं तेन संपन्ना मृदुमावसंपन्ना न कपटमार्दवो पेताः 'अल्लीणा' इति आ - समन्तात्सर्वासु क्रियासु लीना गुप्ता आलीना नोल्त्रणचेष्ठाकारिण इत्यर्थः, भद्रकाः - सकलतत्क्षेत्रोचितकल्याणभागिन: विनीता - बृहत्पुरुपविनयकरणशीलाः अल्पेच्छा- मणिकनकादिविपयप्रतिबन्धरहिता अत एवासन्निधिसञ्चया न विद्यते सन्नि धिरूपः सभ्यो येषां ते तथा, 'विडिमंतर परिवसणा' विडिमान्तरेपु - शाखान्तरेषु प्रासादाद्याकृतिषु परिवसनं - आकालमावासो येषां ते विडिमान्तरपरिवसना: 'जहिच्छिय कामकामिणो' यथेप्सितान् मनोवाञ्छितान् कामान- शब्दादीन् कामयन्त इत्येवंशीला यथेप्सि तकामकामिनः, ते उत्तरकुरुवास्तव्या णमिति पूर्ववत् मनुजाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! | 'तेसि णं भंते!' इत्यादि, तेपां भदन्त ! उत्तरकुरु वास्तव्यानां मनुष्याणां 'केवाइकालस्स' ति सप्तम्यर्थे पष्ठी कियति काले गते भूय आहारार्थः समुत्पद्यते ? - आहारलक्षणं प्रयोजनमुपतिष्ठते ?, भगवानाह - गौतम ! 'अष्टमभक्तस्य' अत्रापि सप्तम्यर्थे षष्टी अष्टमभक्तेऽतिक्रान्ते आहारार्थः समुत्पद्यते । 'ते णं भंते!' इत्यादि, ते उत्तरकुरुवातत्र्या भदन्त ! मनुष्याः किमाहारमाहारयन्ति ?, भगवानाह - गौतम ! पृथिवीपुष्पफलाहारा:- पृथिवीपुष्पफलानि च कल्पद्रुमाणामाहारो येषां ते तथा ते मनुजाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! | 'तेसि णं भंते' इत्यादि, तस्या भदन्त ! पृथिव्याः कीदृश आस्वादः प्रज्ञप्तः ?, भगवानाह - गौतम! 'से जहा नामए' इत्यादि, तत्-लोके प्रसिद्धं यथा नाम 'ए' इति वाक्यालङ्कारेऽखण्डमिति वा इतिशब्द उपमाभूतवस्तुनामपरिसमाप्तिद्योतकः, वाशब्दो विकल्पने, एवं सर्वत्र, गुड इति वा शर्करा इति वा, इयं शर्करा काशादिप्रभवा द्रष्टव्या, मत्स्यण्डिका इति वा, मत्स्यण्डी - खण्डशर्करा, पर्पटमोदक इति वा विसकन्द इति वा पुष्पोत्तरेति वा पद्मोत्तरेति वा विजया इति वा महाविजया इति वा उपमा इति वा अनुपमा इति वा, प
Page #560
--------------------------------------------------------------------------
________________
श्रीजीवा
यावृत्तिः
।। २७८ ।।
टमोदकादयः खाद्यविशेषा लोकतः प्रत्येतव्याः, 'चाउरके वा गोखीरे' इत्यादि वा चातुरक्यं - चतुःस्थानपरिणामपर्यन्तं तच्चैव-गां जीवाभि० * पुण्डूदेशोद्भवेक्षुचारिणीनामनातङ्कानां कृष्णानां यत्क्षीरं तदन्यान्याभ्यः कृष्णगोभ्य एव यथोक्तगुणाभ्यः पानं दीयते, तत्क्षीरमध्येवंभूतामलयगि भ्योऽन्याभ्यस्तत्क्षीरमध्यन्याभ्य इति चतुःस्थानपरिणामपर्यन्तं एवंभूतं यच्चातुरक्यं गोक्षीरं खण्डगुडमत्स्यण्डिकोपनीतं - खण्डगु| डमत्स्यण्डिका उपनीता यत्र तत्तथा सुखादिदर्शनान्निष्ठान्तस्य परनिपातः, खण्डादिभिः सुरसतां प्रापितमिति भाव:, 'मंदग्गिकढिए' मन्दमग्निना कथितं मन्दाग्निकथितम्, अत्यग्निकथितं हि विरसं विगन्धादि च भवतीति मन्दग्रहणं, वर्णाद्यतिशयप्रतिपादनार्थमेवाह - वर्णेन - सामर्थ्यादतिशायिना अन्यथा वर्णोपादाननैरर्थ क्यापत्तेः उपपेतं युक्तं, एवं गन्धेन रसेन स्पर्शेन चातिशायिनोपपेतं, एवमुक्ते गौतम आह-भगवन् ! भवेदेतद्रूपः पृथिव्या आस्वाद: ?, भगवानाह - गौतम ! नायमर्थः समर्थः, तस्याः पृथिव्या इतो- गुडखण्डशर्करादेरिष्टतर एव यावत्करणात् 'कंततराए चेव पियतराए चेव मणामतराए चेवेति परिग्रहः, आस्वादः प्रज्ञप्तः । पुष्पफलादीनामास्वादनं पृच्छन्नाह - 'तेसि णं भंते! पुप्फफलाण' मित्यादि तेषां कल्पपादपसत्कानां पुष्पफलानां कीदृश आस्वादः प्रज्ञतः ?, भ गवानाह - गौतम! ' से जहा नामए' इत्यादि तद्यथा नाम राज्ञः स च राजा लोके कतिपयदेशाधिपतिरपि प्राप्यते तत आहचतुरन्तचक्रवर्त्तिनः - चतुर्षु अन्तेषु त्रिसमुद्रहिमवत्परिच्छिन्नेषु चक्रेण वर्त्तितुं शीलं यस्यासौ चक्रवर्त्ती तस्य कल्याणं - एकान्तसुखावहं भोजनं शतसहस्रनिष्पन्नं- लक्षनिष्पन्नं वर्णेनातिशायिनेति गम्यते, एवं गन्धेन रसेन स्पर्शेनोपपेतं आस्वादनीयं सामान्येन विवा * दनीयं विशेषतस्तद्रसप्रकर्षमधिकृत्य दीपनीयमभिवृद्धिकरं दीपयति हि जाठराग्निमिति दीपनीयं, बाहुलकात्कर्त्तर्यनीयप्रत्ययः एवं दर्पणीयमुत्साहवृद्धिहेतुत्वान्, मदनीयं मन्मथजननात्, बृंहणीयं धातूपचयकारित्वात्, सर्वाणीन्द्रियाणि गात्रं च प्रह्रादयतीति स
Jain Education In
३ प्रतिपत्तौ देवकुर्वधिकारः
उद्देशः २
सू० १४७
।। २७८ ।।
jainelibrary.org
Page #561
--------------------------------------------------------------------------
________________
वेंन्द्रियगात्रप्रह्लादनीयं, वैशयेन तत्प्रह्लादहेतुत्वात् , एवमुक्ते गौतम आह-भगवन् ! भवेदेतद्रूपः पुष्पफलानामास्वादः ?, भगवानाहगौतम ! नायमर्थः समर्थः, तेषां पुष्पफलानामितश्चक्रवर्तिभोजनादिष्टतरादिरेवास्वादः प्रज्ञप्तः ॥ 'ते णं भंते!' इत्यादि, ते भदन्त ! मनुजास्तं-अनन्तरोदितस्वरूपमाहारमाहार्य 'क्व वसती' कस्मिन्नुपाश्रये 'उपयान्ति ?' उपगच्छन्ति, भगवानाह-गौतम! 'वृक्षगृहालया' वृक्षरूपाणि गृहाणि आलया-आश्रया येषां ते वृक्षगृहालयास्ते मनुजाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन! ॥ ते भने, | इत्यादि, ते भदन्त ! वृक्षाः 'किंसंस्थिताः' किमवसंस्थिताः प्रज्ञप्ता: ?, भगवानाह-गौतम! अप्येकका: कूटाकारसंस्थिताः शिखराकारसंस्थिता इत्यर्थः अप्येककाः प्रेक्षागृहसंस्थिताः अप्येककाश्छत्रसंस्थिता: अप्येकका ध्वजसंस्थिता: अप्येककाः स्तूपसंस्थिताः अप्येककास्तोरणसंस्थिताः अप्येकका गोपुरसंस्थिताः, गोभिः पूर्यत इति गोपुरं-पुरद्वारं, अप्येकका वेदिकासंस्थानसंस्थिताः, वेदिका-उप
वेशनयोग्या भूमिः, अप्येककाश्चोप्पालसंस्थिता इत्यर्थः, चोप्पालं नाम मत्तवारणं, अप्येकका अट्टालकसंस्थिताः अट्ठालक:-प्राकारस्योहा पर्याश्रयविशेषः, अप्येकका वीथीसंस्थिता: वीथी-मार्गः, अप्येककाः प्रासादसंस्थिताः, राज्ञां देवतानां च भवनानि प्रासादा: उत्सेधबहुला
वा प्रासादास्ते चोभयेऽपि पर्यन्तशिखराः, हयं-शिखररहितं धनवता भवनं, अप्येकका गवाक्षसंस्थिताः, गवाक्षो-यातायनं, अप्येकका हवालाग्रपोतिकासंस्थिताः, वालाप्रपोतिका नाम तडागादिषु जलस्योपरि प्रासादः, अप्येकका वलभीसंस्थिताः, वलभी-गृहाणामाच्छाहदनं, अप्येकका वरभवन विशिष्टसंस्थानसंस्थिताः, वरभवनं सामान्यतो विशिष्टं गृहं तस्येव यद् विशिष्टं संस्थानं तेन संस्थिताः, शुभा
शीतला च छाया येषां ते शुभशीतलच्छायास्ते द्वमगणाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! | ‘अस्थि णं भंते !' इत्यादि, सन्ति |भदन्त ! उत्तरकुरुपु कुरुषु गृहाणि वाऽस्मद्गृहकल्पानि गृहायतनानि-तेपु गृहेषु तेषां मनुष्याणामायतनानि-मनानि गृहायतनानि ?,
Jain Education Intey
For Private Personal use only
T
hinelibrary.org
Page #562
--------------------------------------------------------------------------
________________
श्रीजीवा-15 भगवानाह-गौतम! नायमर्थः समों, वृक्षगृहालयास्ते मनुजाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ॥ 'अस्थि णं भंते !' इत्यादि,
४३ प्रतिपत्तौ जीवाभि० दूसन्ति भदन्त ! उत्तरकुरुषु कुरुपु प्रामा इति वा यावत्सन्निवेशा इति वा, यावत्करणान्नगरादिपरिग्रहः, तत्र असन्ति बुद्ध्यादीन गु-18
| देवकुर्व Nणानिति यदिवा गम्या:-शास्त्रप्रसिद्धानामष्टादशानां कराणामिति ग्रामाः, न विद्यते करो येषु तानि नकराणि, नखादय इति निरीयावृत्तिः16पातनान्नयोऽनादेशाभावः, निगमा:-प्रभूतवणिग्वर्गावासाः, पांशुप्राकारनिबद्धानि खेटानि, क्षुल्लप्राकारवेष्टितानि कर्बटानि, अर्द्धतृती
समान अवती-5 उद्देशः २ | यगव्यूतान्तामरहितानि मडम्बानि, 'पट्टणाइ वेति पट्टनानि पत्तनानि वा, उभयत्रापि प्राकृतत्वेन निर्देशस्य समानत्वात् , तत्र यन्नौ- दासू०१४७ ॥२७९॥
भिरेव गम्यं तत्पट्टनं, यत्पुनः शकटै?टकैनौंभिश्च गम्यं तत्पत्तनं यथा भरुकच्छं, उक्तं च-पत्तनं शकटैगम्यं, घोटकैनौंभिरेव च । नौभिरेव तु यद्गम्यं, पट्टनं तत्प्रचक्ष्यते ॥ १॥" द्रोणमुखानि-बाहुल्येन जलनिर्गमप्रवेशानि, आकरा-हिरण्याकरादयः, आ-12 |श्रमा:-तापसावसथोपलक्षिता आश्रयाः, संबाधा-यात्रासमागतप्रभूतजननिवेशाः, राजधान्यो यत्र नकरे पत्तनेऽन्यत्र वा स्वयं राजा
वसति, सन्निवेशा इति-सन्निवेशो यत्र सार्थादिरावासितः, भगवानाह-गौतम! नायमर्थः समर्थो, यद्-यस्मान्नेच्छितकामगामिन:हान इच्छितं-इच्छाविषयीकृतं नेच्छितं, नायं न किन्तु नशब्द इत्यत्रा(ना)देशाभावो यथा 'नके द्वेषस्य पर्याया' इत्यत्र, नेच्छित-इच्छाया | दाअविषयीकृतं काम-वेच्छया गच्छन्तीत्येवंशीला नेच्छितकामगामिनस्ते मनुजाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! ॥ 'अस्थि ण
भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुपु कुरुपु 'असयः' अस्युपलक्षिताः सेवका: पुरुषाः, मपीति वा मध्युपलक्षिता लेखनजीविनः, | कृपिरिति कृषिकर्मोपजीविनः, 'पणी'ति पणितं पण्यमिति वा क्रयविक्रयोपजीविनः, वाणिज्यमिति वाणिज्यकलोपजीविनः', भगवा-
1 0 तानाह-गौतम! नायमर्थः समर्थो, व्यपगतासिमपीकृषिपण्यवाणिज्यास्ते मनुजाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! || 'अस्थि णं भंते।
For Private
Jain Education in
dainelibrary.org
Personal Use Only
Page #563
--------------------------------------------------------------------------
________________
इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुपु हिरण्यमिति वा-हिरण्यं-अघटितं सुवर्ण कांस्य-कांस्यभाजनजाति: 'दसमिति वा दूष्यं । वस्त्रजाति:, मणिमौक्तिकशङ्खशिलाप्रवालसत्सारस्वापतेयानि वा, तत्र मणिमौक्तिकशङ्खशिलाप्रवालानि प्रतीतानि सद्-विद्यमानं सारं -प्रधानं स्वापतेयं-धनं सत्सारस्वापतेयं, भगवानाह-हन्ता! अस्ति, 'नो चेव ण'मित्यादि, न पुनस्तेषां मनुजानां तद्विषयस्तीत्रो | ममत्वभावः समुत्पद्यते, मन्दरागादितया विशुद्धाशयत्वात् ॥ 'अत्थि णं भंते !' इत्यादि, अस्ति भदन्त ! उत्तरकुरुपु कुरुष राजेति। वा राजा-चक्रवर्ती बलदेववासुदेवो महामाण्डलिको वा युवराज इति वा-उस्थिताशनः ईश्वरो-भोगिकादि, अणिमाद्यष्टविधैश्वर्ययुक्त | ईश्वर इत्येके, तलवर इति वा, तलवरो नाम परितुष्टनरपतिप्रदत्तरत्नालङ्कतसौवर्णपट्टविभूषितशिरा:, कौटुम्बिक इति वा, कतिपयकु-1
टुम्बप्रभुः कौटुम्बिकः, माडम्बिक इति वा, यस्य प्रत्यासन्नं प्रामनगरादिकमपरं नास्ति तत्सर्वतश्छिन्नं जनाश्रयविशेषरूपं मडम्बं तहास्याधिपति डम्बिकः, इभ्य इति वा, इभो-हस्ती तत्प्रमाणं द्रव्यमहतीतीभ्यः, यत्सत्कपुजीकृतहिरण्यरत्नादिद्रव्येणान्तरितो हस्त्यपि ट्रान दृश्यते सोऽधिकतरद्रव्यो वा इभ्य इत्यर्थः, श्रेष्ठीति वा श्रीदेवताऽध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गः पुरज्येष्ठो वणिग्विशेषः श्रेष्ठी,
सेनापतिरिति वा हस्त्यश्वरथपदातिसमुदायलक्षणाया: सेनायाः प्रभुः सेनापतिः, सार्थवाह इति वा, "गणिमं धरिमं मेजं पारिच्छं ४ाचेव दवजायं तु । घेत्तृणं लाभत्थं वच्चइ जो अन्नदेसं तु ॥१॥ निववहुमओ पसिद्धो दीणाणाहाण वच्छलो पंथे । सो सत्थवाहदानामं धणो व्व लोए समुव्वहइ ॥ २॥" एतल्लक्षणयुक्तः सार्थवाहः, भगवानाह-गौतम! नायमर्थः समर्थो, व्यपगतद्धिसत्कारा
१ गणिमं धरिमं मेयं परिच्छेयं चैव द्रव्यजातं तु । गृहीत्वा लाभार्थ ब्रजति योऽन्यदेशं तु ॥ १॥ नृपबहुमतः प्रसिद्धो दीनानाधानां वत्सलः पथि । स सार्थवाहनाम धन इव लोके समुदहति ॥२॥
Jain Education Inter
For Private & Personel Use Only
Painelibrary.org
Page #564
--------------------------------------------------------------------------
________________
श्रीजीवा- काव्यपगता ऋद्धिः-विभवैश्वर्य सत्कारश्च-सेव्यतालक्षणो येभ्यस्ते तथा उत्तरकुरुवास्तव्या मनुजाः प्रज्ञप्रा हे श्रमण! हे आयुष्मन् ! |३ प्रतिपत्ती जीवाभि अस्थिभंते' इत्यादि, अस्ति भदन्त ! उत्तरकुरुपु कुरुषु दास इति वा, दास:-आमरणं क्रयक्रीतः, प्रेष्य इति वा, प्रेष्य:- | देवकुर्वमलयगि- प्रेषणयोग्यः, शिष्य इति वा, शिष्यः-उपाध्यायस्योपासकः, भृतक इति वा, भृतको-नियतकालमधिकृत्य वेतनेन कर्मकरणाय धृतः, |धिकारः रीयावृत्तिःभागिलपति वा भागिक इति वा, भागिको नाम द्वितीयांशस्य चतुर्थाशस्य वा ग्राहकः, कर्मकारपुरुष इति वा, कर्मकारो लोहा- उद्देशः२
रादिः कर्मकार: ?, भगवानाह-गौतम! नायमर्थः समर्थों, व्यपगताभियोग्यास्ते मनुजा: प्रज्ञताः, अभिमुखं कर्मसु युज्यते व्यापार्यत सू०१४७ ॥२८ ॥
इति वाऽभियोग्यस्तस्य भावः कर्म वा आभियोग्य, व्यञ्जनाद् यपंचमस्य सरूपे वा' इत्येकस्य यकारस्य लोपः, व्यपगतमाभियोग्यं
येभ्यस्ते तथा हे श्रमण! हे आयुष्मन् ! ॥ 'अस्थि णं भंते!' इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुपु मातेति वा पितेति वा ह भ्रातेति वा भगिनीति वा भार्येति वा सुत इति वा दुहितेति वा स्नुषेति वा?, तत्र माता-जननी पिता-जनकः सहोदरो-भ्राता | |सहोदरी-भगिनी वधू:-भार्या सुतः-पुत्रः सुता-दुहिता पुत्रवधूः-स्नुषा, भगवानाह-हन्त ! अस्ति, तथाहि-या प्रसूते सा जननी, 13 यो बीजं निपिक्तवान् स पिता विवक्षितः पुरुषः, सहजातो यो भ्राता एकमातृपितृ कत्लान् , इतरा तस्य भगिनी, भोग्यत्वाद् भार्या, स्वमातापित्रोः स पुत्र इतरा दुहिता, स्वपुत्रभोग्यत्वात्स्नुषेति, 'नो चेव ण'मित्यादि, न पुनस्तेषां मनुजानां तीनं प्रेमरूपं बन्धनं समुत्पद्यते, तथा क्षेत्रस्वाभाव्यात् प्रतनुप्रेमबन्धनास्ते मनुजगणा: प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! ।। 'अस्थि णं भंते' इत्यादि, अस्ति भदन्त ! उत्तरकुरुपु कुरुषु अरिरिति वा-शत्रुः वैरीति वा-जातिनिबद्धवैरोपेतः, घातक इति वा, घातको योऽन्येन घातयति, वधक
| ॥२८ ॥ इति वा, वधकः-स्वयं हन्ता, प्रत्यनीक इति वा, प्रत्यनीक:-छिद्रान्वेषी, प्रत्यमित्र इति वा, प्रत्यमित्रो यः पूर्व मित्रं भूत्वा पश्चाद
-
-
Jain Education in
For Private 8 Personal Use Only
N
ainelibrary.org
Page #565
--------------------------------------------------------------------------
________________
मित्रो जात:?, भगवानाह-नायमर्थः समों, व्यपगतवैरानुबन्धास्ते मनुजगणा: प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! ॥ 'अत्थि || भंते' इत्यादि, अस्ति भदन्त! उत्तरकुरुषु कुरुषु मित्रमिति वा मित्रं-स्नेहविषयः, वयस्य इति वा-समानवया गाढतरस्नेहविषयः, | सखा इति वा-समानखानपानो गाढतमस्नेहस्थानं, सुहृदिति वा, सुहृत्-मित्रमेव सकलकालमव्यभिचारि हितोपदेशदायि च, साङ्गतिक इति वा, साङ्गतिक:-सङ्गतिमात्रघटित: ?, भगवानाह-नायमर्थः समर्थो, व्यपगतस्नेहानुरागास्ते मनुजगणा: प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! ॥ 'अस्थि णं भंते !' इत्यादि, अस्ति भदन्त ! उत्तरकुरुपु कुरुषु आवाहा इति वा' आहूयन्ते खजनास्ताम्बूलदानाय यत्र स आवाहः-विवाहात्पूर्वस्ताम्बूलदानोत्सवः, वीवाहा इति वा, वीवाह:-परिणयनं, यज्ञा इति वा, यज्ञा:-प्रतिदिवसं स्वस्बेष्टदेवतापूजाः, श्राद्धानीति वा, श्राद्धं-पितृक्रिया, स्थालीपाका इति वा, स्थालीपाक:-प्रतीत:, मृतपिण्डनिवेदनानीति वा-मृतेभ्यः श्मशाने तृतीयनवमादिषु दिनेषु पिण्डनिवेदनानि मृतपिण्डनिवेदनानि, चूडोपनयनानीति वा, चूडोपनयनं-शिरोमुण्डनं, सीमन्तोन्नयनानीति | वा, सीमन्तोन्नयनं-गर्भस्थापनं ?, भगवानाह-नायमर्थः समर्थों, व्यपगतावावीवायज्ञश्राद्धस्थालीपाकमृतपिण्डनिवेदनास्ते मनुजाः
प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! ।। 'अस्थि णं भंते' इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुषु नटप्रेक्षेति वा नटा-नाटकानां नादहायितारस्तेषां प्रेक्षा नटप्रेक्षा, नृत्यप्रेक्षेति वा, नृत्यन्ति स्म नृत्या-नृत्यविधायिनस्तेषां प्रेक्षा नृत्यप्रेक्षा इति वा, जलप्रेक्षेति वा, जल्ला-वरत्राखेलका है।
राजस्तोत्रपाठका इत्यपरे तेषां प्रेक्षा जल्लप्रेक्षा, मल्लप्रेक्षेति वा, मल्ला:-प्रतीताः, मौष्टिकप्रेक्षेति वा, मौष्टिकाः मल्लविशेषा एव ये मु-17 ष्टिभिः प्रहरन्ति, विडम्बकप्रेक्षेति वा, विडम्बका-विदूषका नानावेषकारिण इत्यर्थः, कथकप्रेक्षेति वा, कथका: प्रतीता:, प्लवकप्रेक्षेति |वा, प्लवका ये उत्प्लुत्य गादिकं झम्पाभिलङ्घयन्ति नद्यादिकं वा तरन्ति तेषां प्रेक्षा प्लवकप्रेक्षा, लासकप्रेक्षेति वा, लासका ये रास
Jain Education
a
l
For Private
Personal Use Only
W
ww.jainelibrary.org
Page #566
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
कान गायन्ति जयशब्दप्रयोक्तारो वा भाण्डास्तेषां प्रेक्षा लासकप्रेक्षा, आख्यायकप्रेक्षेति वा ये शुभाशुभमाख्यान्ति ते आख्यायकास्तेषां ३ प्रतिपत्ती प्रेक्षा आख्यायकप्रेक्षा, लप्रेक्षेति वा, लसा ये महावंशाग्रमारुह्य नृत्यन्ति तेषां प्रेक्षा लप्रेक्षा, मङ्कप्रेक्षेति वा, ये चित्रपट्रिकादि-15 देवक. हस्ता भिक्षा चरन्ति ते मङ्खास्तेषां प्रेक्षा मङ्खप्रेक्षा, 'तूणइलपेच्छाइ वा' इति तूणइल्ला-तूणाभिधानवाद्यविशेषवन्तस्तेषां प्रेक्षा तूणइ- 18धिकारः
प्रेक्षा, तुम्बवीणाप्रेक्षेति वा, तुम्बयुक्ता वीणा येषां ते तुम्बवीणा:-तुम्बवीणावादकास्तेषां प्रेक्षा, 'कावपिच्छाइ वे'ति कावा:-काव- उद्देशः२ | डिवाहका तेषां प्रेक्षा, मागधप्रेक्षेति वा, मागधा-बन्दिभूतास्तेषां प्रेक्षा मागधप्रेक्षेति वा ?, भगवाना-नायमर्थः समर्थो, व्यपग
सू०१४७ तकौतुकास्ते मनुजगणा: प्रज्ञप्रा हे श्रमण! हे आयुष्मन् ! ।। 'अस्थि णं भंते' इत्यादि, अस्ति भदन्त ! उत्तरकुरुपु कुरुषु इन्द्रमह इति वा, इन्द्रः-शक्रस्तस्य महः-प्रतिनियतदिवसभावी उत्सवः, स्कन्दमह इति वा, स्कन्द:-कार्तिकेयः, रुद्रमह इति वा, रुद्रः प्रतीत:, शिवमह इति वा, शिवो-देवताविशेषः, वैश्रमणमह इति वा, वैश्रमण:-उत्तरदिग्लोकपालः, नागमह इति वा, नागो-भवनपतिविशेषः, | | यक्षमह इति वा भूतमह इति वा, यक्षभूतौ-व्यन्तरविशेषौ, मकुन्दमह इति वा, मकुन्दो-बलदेवः, कूपमह इति वा तडाकमह इति वा नदीमह इति वा हमह इति वा पर्वतमह इति वा वृक्षमह इति वा चैत्यमह इति वा स्तूपमह इति वा?, कूपादयः प्रतीताः, भगवानाह-नायमर्थः समर्थो, व्यपगतमहमहिमास्ते मनुजा: प्रज्ञप्ता हे श्रमण ! हे आयुष्मन ! ॥ 'अस्थि णं भंते!' इत्यादि, सन्ति | भदन्त ! उत्तरकुरुषु कुरुपु शकटानीति वा, शकटानि-प्रतीतानि, रथा वा, रथा द्विविधा-यानरथा: सङ्ग्रामरथाश्च, तत्र सङ्ग्रामरथस्य प्राकारानुकारिणी फलकमयी वेदिकाऽपरस्य तु न भवतीति विशेषः, यानानीति बा, यानं-त्र्यादि, युग्यानीति वा, युग्य-गोल्लविषयप्रसिद्धं २८१॥ द्विहस्तप्रमाणं चतुरस्रवेदिकोपशोभितं जम्पानं, गिल्लय इति वा, गिल्लिहस्तिन उपरि कोल्लररूपा या मानुषं गिलतीव, थिल्लय इति वा,
Jain Education
For Private Personal use only
Brainelibrary.org
Page #567
--------------------------------------------------------------------------
________________
CCANCH6R
| लाटानां यद् अडुपल्लाणं रूढं तदन्यविषये थिल्लिरित्युच्यते, शिबिका इति वा, शिविका-कूटाकाराच्छादितो जम्पानविशेपः, सन्दमाणिया इति वा, सन्दमाणिया-पुरुषप्रमाणो जम्पानविशेष: ?, भगवानाह-नायमर्थः समर्थः, पादविहारचारिणस्ते मनुजा: प्रज्ञप्ता हे श्रमण! हे आयुमन् ! ॥ 'अस्थि णं भंते' इत्यादि, सन्ति भदन्त ! अश्वा इति वा हस्तिन इति वा उष्ट्रा इति वा गाव इति वा महिपा इति वा खरा इति | वा घोटका इति वा?, इह जात्या आशुगमनशीला अश्वाः शेपा घोटकाः, खरा-गर्दभाः, अजा इति वा एडका इति वा?, भगवानाहहन्त ! सन्ति, न पुनस्तेषां मनुजानां परिभोग्यतया 'हवं' शीघ्रमागच्छन्ति । अस्थि णं भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुपु कुरुषु गाव इति वा, गाव:-स्त्रीगव्यः, महिष्य इति वा उष्ट्रय इति वा अजा इति वा एडका इति वा ?, हन्त ! सन्ति, न पुनस्तेषां मनुष्याणामुपभोग्यतया हव्यं शीघ्रमागच्छन्ति ।। 'अस्थि णं भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुपु कुरुपु सिंहा इति वा, सिंहः-पञ्चाननः, व्याघ्रा इति वा, व्याघ्रः-शार्दूल:, वृका इति वा, द्वीपिका इति वा द्वीपिका:-चित्रकाः, रक्षा इति वा, परस्सरा इति वा, परस्सरो-गण्डः, शृगाला इति वा, बिडाला इति वा, शुनका इति वा, कालशुनका इति वा, कोकन्तिका इति वा, कोकन्तिकालुकडिका:, शशका इति वा, चिल्लला इति वा. चिल्लल-आरण्यक: पशुविशेष: ?, भगवानाह-हन्त ! सन्ति, न पुनस्ते परस्परस्या तेषां वा मनुजानां काञ्चिदाबाधां वा प्रवाधां वा छविच्छेदं वा कुर्वन्ति, प्रकृतिभद्रकास्ते श्वापदगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् !
'अत्थि णं भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुपु कुरुपु शालय इति वा ब्रीहय इति वा गोधूमा इति वा यवा इति वा तिला इति वा इश्व इति वा ?, हन्त! सन्ति न पुनस्तेषां मनुष्याणां परिभोग्यतया 'हवं' शीघ्रमागच्छन्ति ॥ 'अस्थि णं भंते' इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुषु स्थाणुरिति वा कण्टक इति वा हीरमिति वा, हीरे-लघु कुत्सितं तृणं, शर्करेति वा, शर्करा-कर्क
46426
Join Education
Haw.jainelibrary.org
Page #568
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि यावृत्तिः
॥ २८२ ॥
Jain Education
रकः, तृणकचवर इति वा पत्रकचवर इति वा अशुचीति वा, अशुचि - विगन्धं शरीरमलादि, पूतीति वा, पूति- कुथितं स्वस्वभावच - लितं त्रिवासरवटकादिवत्, दुरभिगन्धमिति वा, दुरभिगन्धं मृतकलेवरादिवत् अचोक्षं- अपवित्रमस्थ्यादिवत् ?, भगवानाह - नायमर्थः समर्थो, व्यपगतस्थाणुकण्टकही रशर्करातृणक चवरपत्रकच वराशुचिपूतिदुरभिगन्धाचोक्षपरिवर्जिता उत्तरकुरवः प्रज्ञप्ताः हे श्रमण ! हे आयुष्मन् ! || 'अस्थि णं भंते' इत्यादि, अस्ति भदन्त उत्तरकुरुपु कुरुपु, गर्त्तेति वा, गर्त्ता - महती खड्डा, दरीति वा, दरी-भूपि - कादिकृता लध्वी खड्डा, घसीति वा, घसी-भूराजि:, भृगुरिति वा भृगुः - प्रपातस्थानं, विषममिति वा, विषमं - दुरारोहावरोहस्थानं, धूलिरिति वा पङ्क इति वा, धूलीपङ्को प्रतीतौ, चलणीति वा, चलनी - चरणमात्रस्पर्शी कर्दम: ?, भगवानाह - नायमर्थः समर्थः, उत्त रकुरुपु कुरुषु बहुसमरमणीयो भूभागः प्रज्ञप्तो हे श्रमण ! हे आयुष्मन् ! || 'अस्थि णं भंते!' इत्यादि, सन्ति भदन्त ! दूंसा इति बा मसका इति वा ढङ्कणा इति वा, कचित् पिशुगा इति वा इति पाठस्तत्र पिशुका:- चंचटादयः, यूका इति वा लिक्षा इति वा ?, भगवानाह - नायमर्थः समर्थो, व्यपगतोपद्रवाः खलु उत्तरकुरवः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! || 'अस्थि णं भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुषु कुरुषु अह्य इति वा अजगरा इति वा महोरगा इति वा?, हन्त ! सन्ति न पुनस्तेऽन्योऽन्यस्य तेषां वा मनुजानां काश्विदाबाधां व्यावाधां वा छविच्छेदं वा कुर्वन्ति, प्रकृतिभद्रकास्ते व्यालकगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! || 'अस्थि णं भंते' इत्यादि, सन्ति (मदन्त) ! उत्तरकुरुषु कुरुषु ग्रहदुण्डा इति वा, दण्डाकारव्यवस्थिता ग्रहा ग्रहदण्डाः ते चानर्थोपनिपातहेतुतया प्रतिषेध्या न स्वरूपतः, एवं ग्रहमुशलानीति वा, ग्रहगर्जितानि - ग्रहचारहेतुकानि गर्जितानि, इमानि स्वरूपतोऽपि प्रतिषेध्यानि, ग्रहयुद्धानीति वा, ग्रहयुद्धं नाम यदेको प्रहोऽन्यस्य ग्रहस्य मध्येन याति, ग्रहसङ्घाटका इति वा, ग्रहसङ्घाटको नाम प्रहयुग्मं, ग्रहापसव्यानीति वा
१३ प्रतिपत्तौ
देवकुर्वधिकारः
उद्देशः २
सू० १४७
।। २८२ ॥
Page #569
--------------------------------------------------------------------------
________________
अभ्राणीति वा, अभ्राणि-सामान्याकारेण प्रतीतानि, अभ्रवृक्षा इति वा, अभ्रवृक्षा-वृक्षाकारपरिणतान्यभ्राणि, सन्ध्या इति वा सन्ध्या- काले नीलाद्यभ्रपरिणतिरूपा प्रतीतैव, गन्धर्वनगराणि-सुरसदनप्रासादोपशोभितनगराकारतया तथाविधनभ:परिणतपुद्गलराशिरूपाणि, IN
एतान्यपि तत्र स्वरूपतोऽपि न भवन्ति, गर्जितानीति वा विद्युत इति वा, गर्जितानि विद्युतश्च प्रतीताः, उल्कापाता इति वा, उल्कापाता-योनि संमूछितज्वलननिपतनरूपाः, दिग्दाह इति वा, दिग्दाहा-अन्यतरस्यां दिशि छिन्नमूलज्वलनज्वालाकरालिताम्बरप्रतिभासरूपाः, निर्घाता इति वा, निर्घातो-विद्युत्प्रपातः, पांशुवृष्टय इति वा, पांशुवृष्टयो-धूलिवर्षाणि, यूपका इति वा, यूपका: 'संझाछेयावरणो य' इत्यादिनाऽऽवश्यकान्थेन प्रतिपत्तव्याः, यक्षदीप्तकानीति वा, यक्षदीप्तकानि नाम नभसि दृश्यमानाग्निसहितः पिशाच:,
धूमिकेति वा रूक्षा प्रविरला धूमाभा धूमिका, महिकेति वा, स्निग्धा घना घनत्वादेव भूमौ पतिता सार्द्रतणादिदर्शनद्वारेणोपलक्ष्यAमाणा महिका, रजउद्घाता-रजस्वला दिशः, चन्द्रोपरागा इति वा सूर्योपरागा इति वा, चन्द्रोपराग:-चन्द्रग्रहणं सूर्योपरागः-सूर्य
ग्रहणं, इह गर्जितविद्युदुल्कादिग्दाहनिर्धातपांशुवृष्टियूपकयक्षदीपकधूमिकामहिकारजउद्घाता: स्वरूपतोऽपि प्रतिषेध्याः, चन्द्रसूर्यग्रहणे | त्वनर्थोपनिपातहेतुतया, खरूपतस्तयोः प्रतिषेद्धमशक्यत्वात् , जम्बूद्वीपगतौ हि चन्द्रौ सूर्यो वा तत्प्रकाशयतः, एकस्य चन्द्रस्य ग्रहणे | सकलमनुष्यलोकवर्तिनां चन्द्राणामेकस्य सूर्यस्य ग्रहणे सकलमनुष्यलोकवर्तिनां सूर्याणां ग्रहणमत इह क्षेत्र इव तत्रापि स्वरूपतश्चन्द्रसूर्योपरागप्रतिषेधासम्भवः, चन्द्रपरिवेषा इति वा सूर्यपरिवेषा इति वा, चन्द्रसूर्यपरिवेषाश्चन्द्रादित्ययोः परितो वलयाकारपरिणतिरूपाः प्रतीता एव, प्रतिचन्द्रा इति वा प्रतिसूर्या इति वा, प्रतिचन्द्र-उत्पातादिसूचको द्वितीयश्चन्द्रः, एवं द्वितीयः सूर्यः प्रतिसूर्यः, इन्द्रधनुरिति वा उदकमत्स्य इति वा, इन्द्रधनु:-प्रतीतं, तस्यैव खण्डमुदकमत्स्यः, कपिहसितानीति वा, कपिहसितानि-अकस्मान्न
जी०४८
Jain Education
For Private
Personel Use Only
Twininelibrary.org
Page #570
--------------------------------------------------------------------------
________________
श्रीजीवा- जीवाभि० मलयगिरीयावृत्तिः
भसि ज्वलद्भीमशब्दरूपाणि, अमोघा इति वा, अमोघा:-सूर्यबिम्बस्याधः कदाचिदुपलभ्यमानशकटोद्धिसंस्थिता श्यामादिरेखा, एते ||४३ प्रतिपत्तौ |चन्द्रपरिवेषादयः स्वरूपतोऽपि प्रतिषेध्याः, प्राचीनवाता इति वा अपाचीनवाता इति वा यावत् शुद्धवाता इति वा, यावत्करणाह- | देवकुर्वक्षिणवातादिपरिग्रहः, एतेऽसुखहेतवो विकृतरूपाः प्रतिषेध्याः नतु सामान्येन, पूर्वादिवातस्य तत्रापि सम्भवात् , प्रामदाहा इति वा | धिकारः नकरदाहा इति यावत्संनिवेशदाहा इति, यावत्करणान्निगमदाहखेटदाहादिपरिग्रहः, दाहकृतश्च प्राणक्षय इति वा भूतक्षय इति वा उद्देशः२ कुलक्षय इति वा, एते खरूपतोऽपि प्रतिषेध्याः, तथा चाह भगवान्-गौतम ! नायमर्थः समर्थः, केपाश्चिदनर्थहेतुतया केषाञ्चित्स्व- सू०१४७ रूपतश्च तत्र तेषामसम्भवात् ॥ 'अस्थि णं भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुपु कुरुपु डिम्बानीति वा, डिम्बानि-स्वदेशोत्था विप्लवाः, डमराणीति वा, डमराणि-परराजकृता उपद्रवाः, कलहा इति वा, कलहा-वागयुद्धानि, बोला इति वा, बोल:--आर्त्तानां बहूनां कलकलपूर्वको मेलापकः, क्षार इति वा, क्षार:-परस्परं मात्सर्य, वैराणीति वा, वैरं-परस्परमसहनतया हिंस्यहिंसकभावाध्यवसायः, महायुद्धानीति वा, महायुद्धं-परस्परं मार्यमाणमारकतया युद्ध, महासङ्घमा इति वा, महासन्नाहा इति वा, महासङ्ग्रामश्चेटिककोणिकवत् , महासन्नाहो-बृहत्पुरुषाणामपि बहूनां य: सन्नाहः, महापुरुषनिपतनानीति वा, प्रतीतं, महाशस्त्रनिपतनानीति वा, महाशस्त्रनिपतनं-यन्नागवाणादीनां दिव्यास्त्राणां प्रक्षेपणं, नागबाणादयो हि बाणा महाशस्त्राणि, तेषामद्भुतविचित्रशक्तिकत्वात् , | तथाहि नागबाणा धनुष्यारोपिता वाणाकारा मुक्ताश्च सन्तो जाज्वल्यमानासह्योल्कादण्डरूपास्ततः परशरीरे सक्रान्ता नागमूर्तीभूय पाशत्वमुपगच्छन्ति, तामसवाणाश्च पर्यन्ते सकलसङ्ग्रामभूमिव्यापिमहान्धतमसरूपतया परिणमन्ते, उक्तञ्च-"चित्रं श्रेणिक! ते
॥२८३॥ बाणा, भवन्ति धनुराश्रिताः । उल्कारूपाश्च गच्छन्तः, शरीरे नागमूर्तयः ।। १ ।। क्षणं वाणाः क्षणं दण्डाः, क्षणं पाशत्वमागताः ।
Jain Education in
For Private & Personal use only
@
ainelibrary.org
Page #571
--------------------------------------------------------------------------
________________
आकरा वस्त्रभेदास्ते, यथाचिन्तितमूर्तयः ॥ २॥” इत्यादि, भगवानाह-नायमर्थः समथों, व्यपगतडिम्बडमरकलहबोलक्षारवैरास्ते ।। मनुजाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! ॥ 'अत्थि णं भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुषु कुरुषु दुर्भूतानीति वा, दुर्भतंअशिवं, कुलरोगा इति वा मण्डलरोगा इति वा शिरोवेदनेति वा अक्षिवेदनेति वा कर्णवेदनेति वा नखवेदनेति वा दन्तवेदनेति वा काश इति वा श्वास इति वा शोष इति वा ज्वर इति वा दाह इति वा कच्छूरिति वा खसर इति वा कुष्ठमिति वा अर्श इति वा अजीर्णमिति वा भगन्दर इति वा इन्द्रग्रह इति वा स्कन्धग्रह इति वा कुमारग्रह इति वा नागग्रह इति वा यक्षग्रह इति वा भूतग्रह इति वा धनुर्ग्रह इति वा उद्वेग इति वा एकाहिका इति वा व्याहिका इति वा व्याहिका इति वा चतुर्थका इति वा हृदयशुलानीति वा मस्तकशूलानीति वा पार्श्वशूलानीति वा कुशिशूलानीति वा योनिशूलानीति वा ग्राममारिरिति वा नकरमारिरिति वा निगममारिरिति वा यावत्सन्निवेशमारिरिति वा, यावत्करणात् खेडकर्बटादिपरिग्रहः, मारिकृतप्राणिक्षय इति वा जनक्षय इति वा धनक्षय इति वा कुलक्षय इति वा व्यसनभूतमनार्यतेति वा ?, भगवानाह-नायमर्थः समर्थों, व्यपगतरोगातङ्कास्ते मनुजाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! ॥ 'तेसि ण' मित्यादि, तेषामुत्तरकुरुवास्तव्यानां भदन्त ! मनुष्याणां कियन्तं कालं स्थिति:-अवस्थानं प्रज्ञप्ता ?, भगवानाह-गौतम! जघन्येन देशोनानि त्रीणि पल्योपमानि, तत्र न ज्ञायते कियता देशेनोनानि ? तत आह-पल्योपमस्यासङ्ख्येयभागेनोनानि, उत्कर्षत: परिपूर्णानि त्रीणि पल्योपमानि | 'ते णं भंते' इत्यादि, ते उत्तरकुरुवास्तव्या भदन्त! मनुजा: कालमासे 'कालं'
मरणं कृत्वा क गच्छन्ति ?, एतदेव ब्याचष्टे-कोत्पद्यन्ते ? इति, भगवानाह-गौतम ! ते मनुजाः षण्मासावशेषायुपः कृतपरभवायुहैबन्धाः स्वकाले युगलं प्रसूवते, प्रसूय एकोनपञ्चाशतं रात्रिन्दिवानि तद् युगलमनुपालयन्ति, अनुपाल्य काशित्वा भुत्वा जृम्भयित्वा
For Private Personal Use Only
N
Jain Education inte
ainelibrary.org
Page #572
--------------------------------------------------------------------------
________________
श्रीजीवा- जीवाभि० मलयगिरीयावृत्तिः
॥२८४॥
'अकिष्टाः' स्वशरीरोत्थक्लेशरहिता: 'अव्यथिताः परेणानापादितदुःखा: 'अपरितापिताः' स्वत: परतो वाऽनुपजात कायमनःपरि- ३ प्रतिपत्तो तापाः कालमासे कालं कृत्वा 'देवलोकेषु' भवनपत्याद्याश्रयेपूत्पद्यन्ते, 'देवलोगपरिग्गहिया ण'मिति देवलोको-भवनपत्याद्याश्रय-IN देवकुर्वरूपस्तथाक्षेत्रस्वाभाव्यतस्तद्योग्यायुर्वन्धनेन परिगृहीतो येस्ते देवलोकपरिगृहीताः, निष्ठान्तस्य परनिपातः सुखादिदर्शनात, णमिति प्राधिकार वाक्यालङ्कारे, ते मनुजा: प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! । 'उत्तरकुराए णं भंते' इत्यादि, उत्तरकुरुपु कुरुप भदन्त ! कति
उद्देशः २ [विधाः' जातिभेदेन कतिप्रकारा मनुष्या: 'अनुसजन्ति?' सन्तानेनानुवर्तन्ते, भगवानाह-गौतम! पडिधा मनुजा अनुसजन्ति. सू० १४७ तद्यथा-पद्मगन्धा इत्यादि, जातिवाचका इमे शब्दाः । अत्र विनेयजनानुग्रहायोत्तरकुरुविषयसूत्रसङ्कलनार्थ सङ्ग्रहणिगाथात्रयमाह| "उसुजीवाधणुपट्ट भूमी गुम्मा य हेरुउद्दाला। तिलगलयावणराई रुक्खा मणुया य आहारे ॥ १॥ गेहा गामा य असी हिरण्ण राया य दास माया य । अरिवेरिए य मित्ते विवाह महनदृसगडा य ॥२॥ आसा गावो सीहा साली खाणू य गहृदसाही। गहजुद्धरोगठिइ उवट्टणा य अणुसज्जणा चेव ॥ ३ ॥” अस्य व्याख्या-प्रथममुत्तरकुरुविषयमिपुजीवाधनुःपृष्ठप्रतिपादकं सूत्र, तदनन्तरं भूमिरिति भूमिविषयं सूत्र, ततो 'गुम्मा' इति गुल्मविषयं, तदनन्तरं हेरुतालवनविषयं, तत: 'उद्दाला' इति उद्दालादिविषयं, तदनन्तरं 'तिलग' इति तिलकपदोपलक्षितं, ततो लताविषयं, तदनन्तरं वनराजीविषयं, तत: 'रुक्खा ' इति दशविधकल्पपादपविषया| दश सूत्रदण्डकाः, 'मणुया य' इति त्रयो मनुष्यविषयाः सूत्रदण्डकास्तद्यथा-आद्यः पुरुपविषयो द्वितीयः स्त्रीविषयस्तृतीयः सामान्यत उभयविषय इति, तत: 'आहारे' इति आहारविषयः, तदनन्तरं 'गेहा' इति गृहविषयौ द्वौ दण्डको, आद्यो गृहाकारवृक्षाभिधायी ॥२८४॥ अपरो गेहाद्यभावविषय इति, ततः 'गामा' इति प्रामाद्यभावः, तदनन्तरमसीति अस्याद्यभावविषयः, ततो हिरण्यादिविषयः, तद
Jan Education in
For Private Personal use only
D
ainelibrary.org
Page #573
--------------------------------------------------------------------------
________________
AKADCACANCIACOCOCOCCOLOG
नन्तरं राजाद्यभावविषयः, ततो दासाद्यभावविषयः, ततो मात्रादिविषयः, तदनन्तरमरिवैरिप्रभृतिप्रतिषेधविषयः, तदनन्तरं मित्राद्यभाव| विषयः, तदनन्तरं विवाहपदोपलक्षितस्तत्प्रतिषेधविषयः, तदनन्तरं महप्रतिषेधविषयः, ततो नृत्यपदोपलक्षितः प्रेक्षाप्रतिषेधविषयः. तदनन्तरं शकटादिप्रतिषेधविषयः, ततोऽश्वादिपरिभोगप्रतिषेधविषयः, तदनन्तरं स्त्रीगव्यादिपरिभोगप्रतिषेधविषयः, ततः सिंहादिश्वापदविषयः, तदनन्तरं शाल्याद्युपभोगप्रतिषेधविषयः, तत: स्थाण्वादिप्रतिपेधविषयः, तदनन्तरं गादिप्रतिषेधविषयः, ततो दंशाद्य| भावविषयः, ततोऽह्यादिविषयः, तदनन्तरं 'गह' इति प्रहदण्डादिविषयः, ततः 'जुद्ध' इति युद्धपदोपलक्षितो डिम्बादिप्रतिषेधविषयः सूत्रदण्डकः, ततो रोग इति रोगपदोपलक्षितो दुर्भूतादिप्रतिपेधविपयः, तदनन्तरं स्थितिसूत्रं, ततोऽनुषजनसूत्रमिति ॥ सम्प्रत्युत्तरकुरुभावियमकपर्वतवक्तव्यतामाह
कहिणं भंते ! उत्तरकुराए कुराए जमगा नाम दुवे पवता पन्नत्ता?, गोयमा! नीलवंतस्स वासधरपव्वयस्स दाहिणेणं अट्ठचोत्तीसे जोयणसते चत्तारि यसत्तभागे जोयणस्स अबाधाए सीताए महाणईए (पुव्यपच्छिमेणं) उभओ कूले, इत्थ णं उत्तर कुराए जमगा णामं दुवे पव्वता पण्णत्ता एगमेगं जोयणसहस्सं उर्ल्ड उच्चत्तेणं अड्डाइजाई जोयणसताणि उव्वेहेणं मूले एगमेगं जोयणसहस्सं आयामविक्खंभेणं मज्झे अट्ठमाई जोयणसता आयामविक्खंभेणं उवरिं पंचजोयणसयाई आयामविखंभेणं भूले तिणि जोयणसहस्साई एगं च यावडिं जोयणसतं किंचिविसेसाहियं परिक्खेवेणं मझे दो जोयणसहस्साई तिनि य यावत्तरे जोयणसते किंचिविसेसाहिए परिक्खेवेणं
Jain Education Intel
Hainelibrary.org
Page #574
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
३ प्रतिपत्ती यमकपर्वताधिक उद्देशः२ सू० १४८
॥२८५॥
PRAKAASARAMAY
पन्नत्ते उवरि पन्नरसं एक्कासीते जोयणसते किंचिविसेसाहिए परिक्खेवेणं पण्णत्ते, मूले विच्छिपणा मज्झे संखित्ता उप्पिं तणुया गोपुच्छसंठाणसंठिता सव्वकणगमया अच्छा सण्हा जाव पडिरूवा पत्तेयं पउमवरवेइयापरिक्खित्ता पत्तेयं २ वणसंडपरिक्खित्ता, वण्णओ दोण्हवि, तेसि णं जमगपव्वयाणं उप्पिं बहुसमरमणिज्जे भूमिभागे पण्णत्ते वण्णओ जाव आसयंति०॥ तेसि णं बहुसमरमणिजाणं भूमिभागाणं बहमज्झदेसभाए पत्तेयं २ पासायवडेंसगा पण्णत्ता, ते णं पासायवडेंसगा वावडिं जोयणाई अद्धजोयणं च उहूं उच्चत्तेणं एकत्तीसं जोयणाई कोसं च विक्वंभेणं अभुग्गतमूसिता वण्णओ भूमिभागा उल्लोता दो जोयणाई मणिपेढियाओ वरसीहासणा सपरिवारा जाव जमगा चिट्ठति ॥से केणटेणं भंते! एवं वचति जमगा पव्वता? २, गोयमा! जमगेसु णं पव्वतेसु तत्थ तत्थ देसे तहिं तहिं बहुइओ खुडाखुडियाओ वावीओ जाव बिलपंतिताओ, तासु णं खुड्डाखुड्डियासु जाव बिलपंतियासु बहई उप्पलाई २ जाव सतसहस्सपत्ताई जमगप्पभाई जमगवण्णाई, जमगा य एत्थ दो देवा महिड्डीया जाव पलिओवमद्वितीया परिवसंति, ते णं तत्थ पत्तेयं पत्तेयं चउण्हं सामाणियसाहस्सीणं जाव जमगाण पव्वयाणं जमगाण य रायधाणीणं अण्णसिं च बहूणं वाणमंतराणं देवाण य देवीण य आहेवच्चं जाव पालेमाणा विहरंति, से तेण?णं गोयमा! एवं जमगपव्वया २, अदुत्तरं च णं गोयमा! जाव णिच्चा
SAMACHAARAKAR
॥२८५॥
Jain Education Inter
ainelibrary.org
Page #575
--------------------------------------------------------------------------
________________
Jain Education Inte
॥ कहि णं भंते! जसगाणं देवाणं जमगाओ नाम रायहाणीओ पण्णत्ताओ?, गोयमा ! जमगाणं पवयाणं उत्तरेणं तिरियमसंखेने दीवसमुद्दे वीइवतित्ता अण्णंम जंबूद्दीवे २ बारस जोयणसहस्सा ओगाहित्ता एत्थ णं जमगाणं देवाणं जमगाओ णाम रायहाणीओ पण्णत्ताओ बारसजोयणसहस्स जहा विजयस्स जाव महिडिया जमगा देवा जभगा देवा ॥ ( सू० १४८ )
'कहि णं भंते!' इत्यादि, क भदन्त ! उत्तरकुरुषु कुरुपु यमको नाम द्वौ पर्वतौ प्रज्ञप्तौ ?, भगवानाह - गौतम! नीलवतो वर्षधरपर्वतस्य दाक्षिणात्याच्चरमान्तात् - चरमरूपात्पर्यन्तादृष्टौ योजनशतानि चतुस्त्रिंशदधिकानि चतुरश्च योजनस्य सप्तभागान् अबाधया कृत्वा - अपान्तराले मुक्त्वेति भाव:, अत्रान्तरे शीताया महानद्या: 'पूर्वपश्चिमेन' पूर्वपश्चिमयोर्दिशोरुभयोः कूलयोः 'अत्र' एतस्मिन् प्रदेशे यमको नाम द्वौ पर्वतौ प्रज्ञप्तौ तद्यथा - एकः पूर्वकूले एक: पश्चिमकूले, प्रत्येकं चैकं योजनसहस्रमुचैस्त्वेन, अर्द्धतृतीयानि योजनशतान्युद्वेधेन - अवगाहेन, मेरुव्यतिरेकेण शेषशाश्वतपर्वतानां सर्वेषामविशेषेणोचैस्त्वापेक्षया चतुर्भागस्यावगाहनाभावात्, मूले एकयोजनसहस्रं विष्कम्भतः १००० मध्येऽर्द्धाष्टमानि योजनशतानि ७५०, उपरि पञ्च योजनशतानि ५००, मूले त्रीणि योजनसहस्राणि एकं च द्वापष्टुं - द्वापष्ट्यधिकं योजनशतं किञ्चिद्विशेषाधिकं परिक्षेपेण प्रज्ञतौ ३१६२ मध्ये द्वे योजनसहस्रे त्रीणि योजनशतानि द्वासप्ततानि - द्वासप्तत्यधिकानि ३३७२ किञ्चिद्विशेषाधिकानि परिक्षेपेण प्रज्ञप्तौ, उपरि एकं योजनसहस्रं पञ्च चैकाशीतानि - एका शीत्यधिकानि योजनशतानि किञ्चिद्विशेषाधिकानि १५८१ परिक्षेपेण, एवं च तौ मूले विस्तीर्णौ मध्ये सङ्क्षिप्तौ उपरि च तनुकावत एव गोपुच्छसंस्थानसंस्थितौ, 'सव्वकणगमया' इति सर्वात्मना कनकमयौ 'अच्छा जाव पडिवा' इति प्राग्वत्, तौ च प्रत्येकं
ainelibrary.org
Page #576
--------------------------------------------------------------------------
________________
श्राजीवा- प्रत्येक पावरवेदिकया परिक्षिप्तौ प्रत्येक २ वनखण्डपरिक्षिप्तौ, पावर वेदिकावर्णको वनखण्डवर्णकश्च जगत्यपरिपावरवेदिकावनष- ३ प्रतिपत्तों जीवाभि ण्ड वर्णकवद् वक्तव्यः ॥ 'तेसि णं जमगपव्ययाण'मित्यादि, यमकपर्वतयोरुपरि प्रत्येक बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, भूमि- यमकपमलयगिभागवर्णनं 'से जहानामए आलिंगपुक्खरेइ वा इत्यादि प्राग्वत्तावद्वक्तव्यं यावद् 'चाणमंतरा देवाय देवीओ य आसयंति सति जावा
|र्वताधिक रीयावृत्तिः
|पञ्चणुभवमाणा विहरंति' ॥ 'तेसि णमित्यादि, तयोर्वहुसमरमणीययोभूमिभागयोबहुमध्यदेशभागे प्रत्येकं प्रत्येक प्रासादावतंसकः उद्देशः२
प्रज्ञप्तः, तौ च प्रासादावतंसकौ द्वापष्टिर्योजनान्य योजनं चोर्द्धमुच्चैस्त्वेन, एकत्रिंशद् योजनानि क्रोशं चैकं विष्कम्भेन, अभाग-1 सू०१४८ ॥२८६॥
यमूसियपहसिया इवेत्यादि यावत् पडिरूवा' इति प्रासादावतंसकवर्णनमुल्लोचवर्णनं भूमिभागवर्णनं मणिपीठिकावर्णनं सिंहासनवर्णन विजयदूष्यवर्णनमङ्कुशवर्णनं दामवर्णनं च निरवशेष प्राग्वद्वक्तव्यं, नवरमत्र मणिपीठिकायाः प्रमाणमायामविष्कम्भाभ्यां द्वे योजने, बाहल्येनैकं योजनं, शेषं तथैव । तेसिणं सिंहासणाणमित्यादि, तयोः सिंहासनयोः प्रत्येकम् 'अवरुत्तरेणं'ति अपरोत्तरस्यां वायव्यामित्यर्थः उत्तरस्यामुत्तरपूर्वस्यां च दिशि, अत एतासु तिमृषु दिक्षु 'यमकयोः' यमकनानोर्यमकपर्वतस्वामिनोदेवयोः प्रत्येकं प्रत्येक चतुर्णा सामानिकसहस्राणां योग्यानि चत्वारि भद्रासनसहस्राणि प्रज्ञप्तानि, एवमनेन क्रमेण सिंहासनपरिवारो वक्तव्यो यथा प्राग्विजयदेवस्य ॥ 'तेसि ण'मित्यादि, तयोः प्रासादावतंसकयोः प्रत्येकमुपर्यष्टावष्टौ मङ्गलकानि प्रज्ञप्तानि इत्याद्यपि प्राग्वत्तावद्वक्तव्यं या
वत् 'सयसहस्सपत्तगा' इति पदम् ॥ सम्प्रति नामनिबन्धनं पिपृच्छिपुरिदमाह-अथ 'केनार्थेन' केन कारणेन एवमुच्यते-यमकलापर्वतौ यमकपर्वतौ ? इति, भगवानाह-गौतम ! यमकपर्वतयोः णमिति वाक्यालङ्कारे क्षुल्लकक्षुल्लिकासु वापीपुष्करिणीषु यावद्विलप-31॥२८६ ॥ हासिषु बहूनि यावत्सहस्रपत्राणि 'यमकप्रभाणि' यमका नाम-शकुनिविशेषास्तत्प्रभानि-तदाकाराणि, एतदेव व्याचष्टे-यमकवर्णाभानि
7-8CSCRECRACK
Jain Education intern
For Private
Personal Use Only
dainelibrary.org
Page #577
--------------------------------------------------------------------------
________________
Jain Education In
- यमक वर्णसदृशवर्णानीत्यर्थः, 'यमको च' यमकनामानौ च तत्र तयोर्यमकपर्वतयोः स्वामित्वेन द्वौ देवौ महर्द्धिको यात्रन्महाभाग पल्योपमस्थितिको परिवसतः, तौ च तत्र प्रत्येकं चतुर्णां सामानिकसहस्राणां चतसृणामप्रमहिषीणां सपरिवाराणां तिसृणामभ्यन्तरमध्यमबाह्यरूपाणां यथासङ्ख्यमष्टदशद्वादशदेव सहस्रसङ्ख्याकानां पर्षदां सप्तानामनीकानां सप्तानामनीकाधिपतीनां पोडशानामात्मरक्षदेवसहस्राणां 'जमगपब्वयाणं जमगाण य रायहाणीण' मिति स्वस्य स्वस्य यमकपर्वतस्य स्वस्य स्वस्य यमिकाभिधाया राजधान्या अन्येषां च बहूनां वाणमन्तराणां देवानां देवीनां च स्वस्वयमिकाभिधराजधानीवास्तव्यानामाधिपत्यं यावद्विहरतः, यावत्करणात् 'पोरेवच्च सामित्तं भट्टित्त' मित्यादिपरिग्रहः, ततो यमकाकारयम कर्णोत्पलादियोगाद्य मकाभिधदेवस्वामिकत्वाच्च तौ यमकपर्वतावित्युच्येते, तथा चाह - ' से एएणद्वेणमित्यादि ॥ सम्प्रति यमिकाभिधराजधानीस्थानं पृच्छति – कहि णं भंते' इत्यादि, क भदन्त ! यमकयोदेवयोः सम्बन्धिन्यौ यमिके नाम राजधान्यौ प्रज्ञप्तौ ?, भगवानाह - गौतम! यमकपर्वतयोरुत्तरतोऽन्यस्मिन्नसङ्ख्येयतमे जम्बूद्वीपे द्वीपे द्वादश योजनसहस्राणि अवगाह्यान्त्रान्तरे यमकयोदेवयोः सम्बन्धिन्यो यमिके नाम राजधान्यौ प्रज्ञप्ते, ते चाविशेषेण विजयराजधानीसदृशे वक्तव्ये । सम्प्रति वक्तव्यतामभिधित्सुराह
कहिणं भंते! उत्तरकुराए २ नीलवंतद्दणामं दहे पण्णत्ते ?, गोयमा ! जमगपव्वयाणं दाहिणेणं अचोत्तीसे जोणसते चत्तारि सत्तभागा जोयणस्स अवाहाए सीताए महाणईए बहुमज्झदेस भाए, एत्थ उत्तरकुराए २ नीलवंतद्दहे नामं दहे पन्नते, उत्तरदक्खिणायए पाईणपडीणविच्छिन्ने एवं जोयणसहस्सं आयामेणं पंच जोयणसताई विक्खंभेणं दस जोयणाई उच्वेहेणं अच्छे सण्हे रयतामत
jainelibrary.org
Page #578
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभिः मलयगिरीयावृत्तिः
३ प्रतिपत्तौ नीलवद्रदाधि० उद्देशः२ | सू० १४९
॥२८७॥
कूले चउक्कोणे समतीरे जाव पडिरूवे उभओ पासिं दोहि य पउमवरवेइयाहिं वणसंडेहिं सव्यतो समंता संपरिक्खित्ते दोण्हवि वण्णओ॥ भीलवंतदहस्स णं दहस्स तत्थ २ जाव बहवे तिसोवाणपडिरूवगा पण्णत्ता, वण्णओ भाणियव्यो जाव तोरणत्ति ॥ तस्स णं नीलवंतद्दहस्स णं दहस्स बहुमज्झदेसभाए एत्थ णं एगे महं पउमे पण्णत्ते, जोयणं आयामविक्खंभेणं तं तिगुणं सविसेसं परिक्खेवेणं अद्धजोयणं बाहल्लेणं दस जोयणाई उव्वेहेणं दो कोसे ऊसिते जलंतातो सातिरेगाई दसद्धजोयणाई सब्वग्गेणं पण्णत्ते ॥ तस्स णं पउमस्स अयमेयारूवे वण्णावासे पण्णत्ते, तंजहा-वइरामता मूला रिहामते कंदे वेरुलियामए नाले वेरुलियामता बाहिरपत्ता जंबूणयमया अभितरपत्ता तवणिजमया केसरा कणगामई कणिया नाणामणिमया पुक्खरस्थिभुता ।। सा णं कणिया अद्धजोयणं आयामविक्खंभेणं, तं तिगुणं सविसेसं परिक्खे. वेणं कोसं बाहल्लेणं सवप्पणा कणगमई अच्छा सण्हा जाव पडिरूवा ॥ तीसे णं कण्णियाए उवरिं बहुसमरमणिज्जे देसभाए पण्णत्ते जाव मणीहिं ॥ तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं एगे महं भवणे पण्णत्ते, कोसं आयामेणं अद्धकोसं विक्खंभेणं देसूणं कोसं उहूं उच्चत्तेणं अणेगखंभसतसंनिविढे जाव वण्णओ, तस्स णं भवणस्स तिदिसिं ततो दारा पण्णत्ता पुरथिमेणं दाहिणेणं उत्तरेणं, ते णं दारा पंचधणुसयाई उहूं उच्चत्तेणं
OCTOCAAAAAAAXOCRAGARMA
Jain Education Inter
w
ainelibrary.org
Page #579
--------------------------------------------------------------------------
________________
अड्डाइजाइंधणुसताई विक्खंभेणं तावतियं चेव पवेसेणं सेया वरकणगथूभियागा जाव वणमालाउत्ति ॥ तस्स णं भवणस्स अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते से जहा नामए-आलिंगपुक्खरेति वा जाव मणीणं वपणओ॥ तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहमज्झदेसभाए एत्थ णं मणिपेढिया पण्णत्ता, पंचधणुसयाई आयामविक्खंभेणं अड्डाइज्जाई धणुसताई बाहल्लेणं सव्वमणिमई ॥ तीसे गं मणिपेढियाए उवरि एत्थ णं एगे महं देवसयणिजे पण्णत्ते, देवसयणिजस्स वणओ॥ से णं पउमे अण्णेणं अट्ठसतेणं तद चत्तप्पमाणमेत्ताणं पउमाणं सव्वतो समंता संपरिक्खित्ते ॥ ते णं पउमा अद्धजोयणं आयामविक्खंभेणं तं तिगुणं सविसेसं परिक्खेवेणं कोसं बाहल्लेणं दस जोयणाई उब्वेहेणं कोसं ऊसिया जलंताओ साइरेगाइं ते दस जोयणाई सव्वग्गेणं पण्णत्ताई ॥ तेसि णं पउमाणं अयमेयारूचे वण्णावासे पण्णत्ते, तंजहावइरामया मूला जाव णाणामणिमया पुक्खरस्थिभुगा ॥ताओ णं कणियाओ कोसं आयामविक्खंभेणं तं तिगुणं स० परि० अद्धकोसं वाहल्लेणं सव्वकणगामईओ अच्छाओ जाव पडिरूवाओ॥ तासि णं कणियाणं उपि बहुसमरमणिजा भूमिभागा जाव मणीणं वपणो गंधो फासो ॥ तस्स णं पउमस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरच्छिमेणं नीलवंतद्दहस्स कुमारस्स चउण्हं सामाणियसाहस्सीणं चत्तारि पउमसाहस्सीओ पण्णत्ताओ, एवं (एतेणं) सव्वो परिवारो
ROSSAGARMALASCAMERACK
Jain Education Intel
For Private & Personel Use Only
hinelibrary.org
का
Page #580
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ २८८ ॥
Jain Education Inter
नवरि परमाणं भाणितव्वो । से णं परमे अण्णेहिं तिहिं परमवरपरिकखेवेहिं सव्वतो समंता संपरिक्खित्ते, तंजहा - अभितरेणं मज्झिमेणं बाहिरएणं, अभितरएणं पउनपरिक्वेवे बत्तीसं पउमरायसाहसीओ प०, मज्झिमए णं परमपरिकखेवे चत्तालीसं पउमसयसाहस्सीओ पं० बाहिरए णं परिक्खेवे अडयालीसं परमसयसाहस्सीओ पण्णत्ताओ एवामेव सपुच्चावरेणं एगा मकोडी वीसं च परमसतसहस्सा भवतीति मक्खाया ॥ से केणद्वेणं भंते! एवं बुचतिनीलवंत हे दहे ?, गोयमा ! णीलवंतदहे णं तत्थ तत्थ जाई उप्पलाई जाव सतसहस्सपत्ताई नीलवंत भाति नीलवंतद्दहकुमारे य० सो चेव गमो जाव नीलवंतदहे २ ॥ ( सू० १४९ ) 'कहि णं भंते!' इत्यादि, क भदन्त ! उत्तरकुरुषु कुरुपु नीलवदूहृदो नाम हृदः प्रज्ञप्तः ?, भगवानाह - गौतम ! यमकपर्वतयोदक्षिणाच्चरमान्तादर्वाग् दक्षिणाभिमुखमष्टौ 'चतुस्त्रिंशानि चतुस्त्रिंशदधिकानि योजनशतानि चतुरश्च सप्तभागान् योजनस्यावाधया कृत्वेति गम्यते अपान्तराले मुक्त्वेति भाव:, अत्रान्तरे शीताया महानद्या बहुमध्यदेशभागे 'एत्थ णं'ति एतस्मिन्नवकाशे उत्तरकुरुपु कुरुपु नीलबहदो नाम हृदः प्रज्ञप्तः स च किंविशिष्टः ? इत्याह- उत्तरदक्षिणायतः प्राचीनापाचीनविस्तीर्णः, उत्तरदक्षिणाभ्यामवयवाभ्यामायत उत्तरदक्षिणायतः, प्राचीनापाचीनाभ्यामवयवाभ्यां विस्तीर्गः प्राचीनापाचीनविस्तीर्णः, एकं योजनसहस्रमायामेन, पञ्च योजनशतानि विष्कम्भतः, दश योजनान्युद्वेधेन -उण्डत्वेन, 'अच्छ: ' स्फटिकवद्र हिर्निर्मलप्रदेश: 'श्लक्ष्णः' ऋक्ष्णपुद्गलनिर्मापितवहि:प्रदेश:, तथा रजतमयं रूप्यमयं कूलं यत्यासौ रजतमयकूल:, इत्यादि विशेषणकदम्बकं जगत्युपरिवाप्यादिवत्तावद्वक्तव्यं यावदिदं
३ प्रतिपत्तौ नीलवज्रदाधि
उद्देशः २
सू० १४९
॥ २८८ ॥
ainelibrary.org
Page #581
--------------------------------------------------------------------------
________________
पर्यन्तपदं 'पडिहत्यभमंतमच्छकच्छपअणेगसउणमिहुणपरियरिए' इति । 'उभओपासे' इत्यादि, स च नीलवन्नामा इदः शीताया महानद्या उभयोः पार्श्वयोर्बहिर्विनिर्गतः, स तथाभूतः सन्नुभयोः पाश्वयोःभ्यां पद्मवरवेदिकाभ्याम् , एकस्मिन पायें एकया पद्मवरवेदिकया द्वितीये पार्श्वे द्वितीयया पद्मवरवेदिकयेत्यर्थः, एवं द्वाभ्यां वनपण्डाभ्यां 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्तः, पद्मवरवेदिकावनपण्डवर्णकश्च प्राग्वत् ॥ 'नीलवंतदहस्स णं दहस्स तत्थ तत्थेत्यादि, नीलबहुदस्य णमिति वाक्यालकारे तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहूनि निसोपानप्रतिरूपकाणि-प्रतिविशिष्टरूपकाणि त्रिसोपानानि प्रज्ञप्तानि, वर्णकस्तेषां प्राग्वद्वक्तव्यः ॥ 'तेसि णमित्यादि, तेपां च त्रिसोपानप्रतिरूपकाणां पुरत: प्रत्येकं प्रत्येक तोरणं प्रज्ञप्तं, 'ते गं तोरणा' इत्यादि तोरणवर्णनं पूर्ववत्तावद्वक्तव्यं यावत् 'बहवो सयसहस्सपत्तहत्थगा' इति पदम् ।। 'तस्स ण'मित्यादि, तस्य नीलवन्नाम्नो हृदस्य बहुमध्यदेशभागे, अत्र महदेकं पद्मं प्रज्ञप्तं योजनमायामतो विष्कम्भतश्वार्द्धयोजनं बाहल्येन दश योजनानि 'उधन' जण्डलेन जलपर्यन्ताद् द्वौ क्रोशौ उच्छ्रितं सर्वाग्रेण सातिरेकाणि दश योजनशतानि प्रज्ञतानि ॥ 'तस्स णमित्यादि, तस्य पदास्य अर्य, वक्ष्यमाण: 'एतद्रपः' अनन्तरमेव वक्ष्यमाणस्वरूपः 'वोवासः' वर्णकनिवेश: प्रज्ञप्तः, तद्यथा-वन्नमयं मूलं रिष्ठरत्नमयः कन्दो वैडयरत्नमयो नालः, वैडूर्यरत्नमयानि बाह्यपत्राणि, जाम्बूनदमयान्यभ्यन्तरपत्राणि, तपनीयमयानि केसराणि, कनकमयी पुष्करकणिका. नानामणिमयी पुष्करस्थिबुका ॥ 'साणं कणिया अद्ध'मित्यादि, मा कर्णिकाऽद्धंयोजनमायामविष्कम्भाभ्यां क्रोशमेकं बाहल्यतः सर्वासना कनकमयी अच्छा यावत्प्रतिरूपा, यावत्करणात् 'सण्हा लण्हा घट्टा मट्ठा नीरया' इत्यादि परिग्रहः॥'तीसे णं कणिया इत्यादि, तस्याः कर्णिकाया उपरि बहुसमरमणीयो भूमिभाग: प्रज्ञप्तः, तद्वर्णनं च से जहानामए आलिंगपुक्खरेइ वेत्यादिना प्र
जी०४९
Jain Education in
For Private
Personal use only
ainelibrary.org
Page #582
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगियावृत्तिः
॥ २८९ ॥
Jain Education Int
न्धेन विजयराजधान्या उपकारिकालयनस्येव तावद्वक्तव्यं यावन्मणीनां स्पर्शवक्तव्यतापरिसमाप्तिः ॥ ' तस्स ण' मित्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र महदेकं भवनं प्रज्ञप्तं क्रोशमायामतोऽर्द्धक्रोशं विष्कम्भतो देशोनं क्रोशमूर्द्धमुच्चैस्त्वेन, अनेकस्तम्भशतसन्निविष्टमित्यादि तद्वर्णनं विजयराजधानीगतसुधर्म्मसभाया इव तावद्वक्तव्यं यावदिदं सूत्रं 'दिव्वतुडियस द्दसंपणदिते' इति, तदनन्तरं सूत्रमाह - 'सव्वरयणामए' इत्यादि सर्वासना रत्नमयम् अच्छं यावत्प्रतिरूपं यावत्करणात् 'सण्हे लहे घट्टे मट्ठे' इत्यादिपरिग्रहः । तस्स णमित्यादि तस्य भवनस्य 'त्रिदिशि' तिसृपु दिक्षु एकैकस्यां दिशि एकैकद्वारभावेन त्रीणि द्वाराणि प्रज्ञप्तानि, तद्यथा - पूर्वस्यामुत्तरस्यां दक्षिणस्याम् || 'ते णं दारा' इत्यादि, तानि द्वाराणि पञ्चधनुः शतानि ऊर्द्धमुश्चैस्त्वेन, अर्द्धतृतीयानि धनुः शतानि विष्कम्भेन, तावदेव - अर्द्धतृतीयान्येव धनुःशतानीति भावः प्रवेशेन । 'सेयावर कणगधूभिया' इत्यादि द्वारवर्णनं विजयद्वारस्येव तोवदविशेषेणाव सातव्यं यावत् 'वणमालाओ' इति वनमालावक्तव्यतापरिसमाप्तिः ॥ 'तस्स ण' मित्यादि, तस्य भवनस्य उल्लोचोऽन्तर्बहुसमरमणीयो भूमिभागो मणीनां वर्णगन्धरसस्पर्शवर्णनं प्राग्वत् ॥ ' तस्स ण' मित्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहु| मध्यदेशभागे मणिपीठिका प्रज्ञप्ता, पञ्चधनुःशतान्यायामविष्कम्भाभ्यां अर्द्धतृतीयानि धनुःशतानि बाहुल्येन सर्वात्मना मणिमयी अच्छा यावत्प्रतिरूपा इति प्राग्वत् ॥ 'तीसे ण'मित्यादि, तस्या मणिपीठिकाया उपर्यत्र महदेकं देवशयनीयं प्रज्ञप्तं, शयनीयवर्णकः प्राग्वत् । ' तस्स ण' मित्यादि, तस्य भवनस्य उपर्यष्टावष्टौ स्वस्तिकादीनि मङ्गलकानीत्यादि पूर्ववत्तावद्वक्तव्यं यावद्वहवः सहस्रपत्रहस्तका इति ॥ ' से ण' मित्यादि, तत्पद्ममन्येनाष्टशतेन पद्मानां तदद्धच्चत्वप्रमाणमात्राणां तस्य मूलपद्मप्रमाणस्यार्द्धं तदुर्द्ध तच तद् उच्चत्वप्रमाणं च तदर्द्धाच्चत्वप्रमाणं तत् मात्रा येषां ते तानि तथा तेषां 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्तं । तद
३ प्रतिपत्तौ नीलवद्रदाधि०
उद्देशः २
सू० १४९
॥ २८९ ॥
Jainelibrary.org
Page #583
--------------------------------------------------------------------------
________________
द्धोच्चत्वप्रमाणमेव तेषां भावयति-ते णं पउमा' इत्यादि, तानि पद्मानि प्रत्येकम योजनमायामविष्कम्भाभ्यां क्रोशमेकं बाहल्येन दश योजनशतानि उद्वेधेन क्रोशमेकं जलपर्यन्तादुच्छ्रितं सातिरेकाणि दश योजनशतानि सर्वाग्रेण ॥ 'तेसि ण'मित्यादि, तेषां पद्मानामयमेतद्रूपो वर्णावास: प्रज्ञप्तः, वनमयानि मूलानि रिष्ठरत्नमयाः कन्दा: वैडूर्यरत्नमया नाला: तपनीयमयानि बाह्यपत्राणि जाम्बूनमयानि अभ्यन्तरपत्राणि तपनीयमयानि केशराणि कनकमय्य: कर्णिकाः नानामणिमयाः पुष्करस्थिभुगाः ॥ 'ताओणं कण्णियाओ' इत्यादि, ता: कर्णिका: क्रोशमायामविष्कम्भाभ्यामर्द्धकोशं बाहल्येन सर्वामना कनकमय्यः 'अच्छाओ जाव पडिरूवाओं' इति प्राग्वत् ॥ 'तासि णं कणियाण'मित्यादि, तासां कर्णिकानामुपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तस्य वर्णकः पूर्ववत्तावद्वक्तव्यो यावन्मणीनां स्पर्शः ॥ 'तस्स णमित्यादि, तस्य मूलभूतपद्मस्य 'अपरोत्तरेण' अपरोत्तरस्यां, एवमुत्तरस्यामुत्तरपूर्वस्यां, सर्वसङ्कलनया तिसृषु दिक्षु अत्र नीलवतो नागकुमारेन्द्रस्य नागकुमारराजस्य चतुर्णा सामानिकसहस्राणां योग्यानि चत्वारि पद्मसहस्राणि प्रज्ञप्तानि । 'एतेण'मित्यादि, एतेनानन्तरोदितेनाभिलापेन यथा विजयस्य सिंहासनपरिवारोऽभिहितस्तथेहापि पद्मपरिवारो वक्तव्यः, तद्यथा-पूर्वस्यां दिशि चतसृणामग्रमहिषीणां योग्यानि चत्वारि महापद्मानि, दक्षिणपूर्वस्यामभ्यन्तरपर्षदोऽष्टानां देव| सहस्राणां योग्यान्यष्टौ पद्मसहस्राणि, दक्षिणस्यां मध्यमपर्षदो दशानां देवसहस्राणां योग्यानि दश पद्मसहस्राणि, दक्षिणापरस्यां बाह्य
| पर्षदो द्वादशानां देवसहस्राणां द्वादश पद्मसहस्राणि, पश्चिमायां सप्तानामनीकाधिपतीनां योग्यानि सप्त महापानि प्रज्ञप्तानि, तद18|नन्तरं तस्य द्वितीयस्य पद्मपरिवेषस्य पृष्ठतश्चतसृषु दिक्षु षोडशानामामरक्षकदेवसहस्राणां योग्यानि पोडश पद्मसहस्राणि प्रज्ञप्तानि,
तद्यथा-चत्वारि पद्मसहस्राणि पूर्वस्यां दिशि चत्वारि पद्मसहस्राणि दक्षिणस्यां चत्वारि पद्मसहस्राणि पश्चिमायां चत्वारि पद्मसह
Jain Education in
jainelibrary.org
Page #584
--------------------------------------------------------------------------
________________
श्रीजीवा- स्राण्युत्तरस्यामिति । तदेवं मूलपद्मस्थ त्रयः पद्मपरिवेषा अभूवन् , अन्येऽपि च त्रयो विद्यन्त इति तत्प्रतिपादनार्थमाह-से प्रतिपत्ती जीवाभि पउमे' इत्यादि, तत् पद्ममन्यैरनन्तरोक्तपरिक्षेपत्रिकव्यतिरिक्तस्त्रिभिः पद्मपरिवेषैः 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन नीलवद्धमलयगि- संपरिक्षिप्तं, तद्यथा-अभ्यन्तरेण मध्यमेन बाह्येन च, तत्राभ्यन्तरे पद्मपरिक्षेपे सर्वसङ्ख्यया द्वात्रिंशत्पद्मशतसहस्राणि प्रज्ञतानि
ला दाधिक रीयावृत्तिः ३२०००००, मध्ये पद्मपरिक्षेपे चत्वारिंशत् शतसहस्राणि ४००००००, बाह्ये पद्मपरिक्षेपेऽष्टाचत्वारिंशत्पद्मशतसहस्राणि उद्देशः २
४८००००० प्रज्ञप्तानि । 'एवमेव' अनेनैव प्रकारेण 'सपुवावरेणं'ति सह पूर्व यस्य येन वा सपूर्व सपूर्व च तद् अपरं च सपू- |सू०१४९ ॥२९ ॥
परं तेन, पूर्वापरसमुदायेनेत्यर्थः, एका पद्मकोटी विंशतिश्च पद्मशतसहस्राणि भवन्तीत्याख्यातं मया शेषैश्च तीर्थकृद्भिः, एतेन सर्वतीर्थकृतामविसंवादिवचनतामाह, कोट्यादिका च सङ्ख्या स्वयं मीलनीया, द्वात्रिंशदादिशतसहस्राणामेकत्र मीलने यथोक्तसङ्ख्याया अवश्यं भावात् ।। सम्प्रति नामान्वथै पिपृच्छिषुराह-'से केणटेणं भंते !' इत्यादि, अथ केनार्थेनैवमुच्यते नीलवड्दो नीलवद्हदः ? इति, भगवानाह-गौतम ! नीलवद्हदे तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहूनि 'उत्पलानि' पद्मानि याव
त्सहस्रपत्राणि नीलवइदप्रभाणि-नीलवन्नाम हुदाकाराणि 'नीलवद्वर्णानि' नीलवन्नामवर्षधरपर्वतस्तद्वर्णानि नीलानीति भावः, हनीलवन्नामा च नागकुमारेन्द्रो नागकुमारराजो महर्द्धिक इत्यादि यमकदेववन्निरवशेषं वक्तव्यं यावद्विहरति, ततो यस्मात्तद्गतानि |
पद्मानि नीलवद्वर्णानि नीलवन्नामा च तदधिपतिर्देवस्ततस्तद्योगादसौ नीलवन्नामा हृदः, तथा चाह–'से एएणडेण'मित्यादि । 'कहि | भंते ! नीलवंतदहस्से'त्यादि राजधानीविषयं सूत्रं समस्तमपि प्राग्वत् ॥
॥२९ ॥ नीलवंतहहस्स णं पुरथिमपञ्चत्थिमेणं दस जोयणाई अबाधाए एत्थ णं दस दस कंचणगप
Jain Education Inter
For Private Personel Use Only
Mainelibrary.org
Page #585
--------------------------------------------------------------------------
________________
Jain Education Inte
व्वता पण्णत्ता, ते णं कंचणगपव्वता एगमेगं जोयणसतं उङ्कं उच्चत्तेणं पणवीसं २ जोयणाई उब्वेहेणं मूले एगमेगं जोयणसतं विक्खंभेणं मज्झे पण्णत्तरिं जोयणाई [आयाम ] विक्खंभेणं उवरिं पण्णासं जोयणाई विक्खंभेणं मूले तिणि सोले जोयणसते किंचिविसेसाहिए परिक्खेवेणं मज्झे दोन्नि सत्ततीसे जोयणसते किंचिविसेसाहिए परिक्खेवेणं उवरिं एवं अट्ठावण्णं जोयणसतं किंचिविसेसाहिए परिक्खेवेणं मूले विच्छिण्णा मज्झे संखित्ता उपिं तणुया गोपुच्छसंठाणसंठिता सव्वकंचणमया० अच्छा, पत्तेयं २ पउमवरवेतिया० पत्तेयं २ वणसंडपरिक्खित्ता ॥ तेसि णं कंचणगपव्वताणं उपिं बहुसमरमणिजे भूमिभागे जाव आसयंति० तेसि णं० पत्तेयं पत्तेयं पासायवडेंसगा सहबावडिं जोयणाई उहुं उच्चत्तेणं एकतीसं जोयणाई कोसं च विक्खंभेणं मणिपेढिया दोजोयणिया सीहासणं सपरिवारा ॥ से केणट्टेणं भंते! एवं बुच्चति-कंचणगपव्वता कंचणगपव्वता ?, गोयमा ! कंचणगेसु णं पव्वतेसु तत्थ तत्थ वावीसु उप्पलाई जाव कंचणगवण्णाभातिं कंचणगा जाव देवा महिड्डीया जाव विहरंति, उत्तरेणं कंचणगाणं कंचणियाओ रायहाणीओ अण्णंमि जंबू० तहेव सव्वं भाणितव्यं ॥ कहि णं भंते! उत्तराए कुराए उत्तरकुरुहे पण्णत्ते ?, गोयमा ! नीलवंतद्दहस्स दाहिणेणं अद्धचोत्तीसे जोयणसते, एवं सो चेव गमो तव्वो जो नीलवंतदहस्स सव्वेसिं सरिसको दहसरिनामा य देवा, सव्वेसिं पुरत्थमपचत्थिमेणं
ainelibrary.org
Page #586
--------------------------------------------------------------------------
________________
३ प्रतिपत्ती काञ्चनपवंताधिक | उद्देशः२ सू० १५०
श्रीजीवा- कंचणगपव्वता दस २ एकप्पमाणा उत्तरेणं रायहाणीओ अण्णमि जंबुद्दीवे । कहि णं भंते ! जीवाभि. चंदद्दहे एरावणदहे मालवंतद्दहे एवं एकेको णेयव्वो ॥ (सू० १५०) मलयगि- 'नीलवंतदहस्स ण'मित्यादि, नीलवतो इदस्य 'पुरथिमपञ्चत्थिमेणं'ति पूर्वस्यां पश्चिमायां च दिशि प्रत्येकं दश दश योजरीयावृत्तिः 8|नान्यबाधया कृत्वेति गम्यते, अपान्तराले मुक्त्वेति भावः, दश दश काञ्चनपर्वता दक्षिणोत्तरश्रेण्या प्रज्ञप्ताः, ते च काञ्चनका: प
वता: प्रत्येकमेकं योजनशतमूर्द्धमुच्चैस्त्वेन पञ्चविंशतियोजनान्युद्वेधेन मूले एक योजनशतं विष्कम्भेन मध्ये पञ्चसप्ततियोजनानि विष्क॥२९१॥
म्भेन उपरि पञ्चाशद् योजनानि विष्कम्भेन, मूले त्रीणि पोडशोत्तराणि योजनशतानि ३१६ किञ्चिद्विशेषाधिकानि परिक्षेपेण मध्ये वे सप्तविंशे योजनशते २२७ किञ्चिद्विशेषोने परिक्षेपेण उपर्येकमष्टापञ्चाशं योजनशतं १५८ किञ्चिद्विशेषोनं परिक्षेपेण, अत एव मूले विस्तीर्णा मध्ये सङ्किप्ता उपरि तनुकाः अत एव गोपुच्छसंस्थानसंस्थिताः सर्वात्मना कनकमया: 'अच्छा जाव पडिरूवा' इति प्राग्वत् । तथा प्रत्येक प्रत्येक पद्मवरवेदिकया परिक्षिप्ताः प्रत्येकं प्रत्येक वनपण्डपरिक्षिप्ताश्च, पद्मवरवेदिकावनपण्डवर्णनं प्राग्वत् ॥ 'तेसि ण'मित्यादि, तेषां काञ्चनपर्वतानामुपरि बहुसमरमणीया भूमिभागाः प्रज्ञप्ताः, तेषां च वर्णनं प्राग्वत्तावद्वक्तव्यं यावत्तृणानां मणीनां च शब्दवर्णनमिति ॥ 'तेसि णमित्यादि, तेषां बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं प्रत्येकं प्रासादाव|तंसका: प्रज्ञप्ताः, प्रासादवक्तव्यता यमकपर्वतोपरि प्रासादावतंसकयोरिव निरवशेषा वक्तव्या यावत्सपरिवारसिंहासनवक्तव्यतापरिस|माप्तिः ॥ सम्प्रति नामान्वर्थ पिपृच्छिपुरिदमाह-'से केणटेण'मित्यादि प्राग्वन्नवरं यस्मादुत्पलादीनि काञ्चनप्रभानि काञ्चननामानश्च देवास्तत्र परिवसन्ति ततः काञ्चनप्रभोत्पलादियोगात् काञ्चनकाभिधदेवस्वामिकत्वाच ते काचनका इति, तथा चाह-'से एएणडे
SCHORSMOCOCOS
॥२९१॥
Jain Education in
jainelibrary.org
Page #587
--------------------------------------------------------------------------
________________
ण मित्यादि । काञ्चनिकाश्च राजधान्यो यमिकाराजधानीबद् वक्तव्याः ।। 'कहि णं भंते !' इत्यादि, क भदन्त ! जम्बूद्वीपे द्वीपे उत्तरकुरुषु कुरुषु उत्तरकुरुझ्दो नाम हृदः प्रज्ञप्तः?, भगवानाह-गौतम ! नीलवतो हदस्य दाक्षिणात्याच्चरमपर्यन्तादृष्टौ 'चतुस्त्रिंशानि चतुस्त्रिंशदधिकानि योजनशतानि चतुरश्च योजनस्य सप्तभागान् अबाधया कृत्वेति गम्यते शीताया महानद्या बहुमध्यदेशभागे अत्रोत्तरकुरुनामा हदः प्रज्ञप्तः, यथैव प्राग् नीलवतो हृदस्यायामविष्कम्भोद्वेधपद्मवरवेदिकावनषण्डत्रिसोपानप्रतिरूपकतोरणमूलभूतमहापद्माष्टशतपद्मपरिवारपद्मशेषपद्मपरिक्षेपत्रयवक्तव्यतोक्ता तथैवेहाप्यन्यूनातिरिक्ता वक्तव्या ॥ नामकरणं पिपृच्छिषुरिदमाह'से केणठेणं भंते !' इत्यादि प्राग्वन्नवरमुत्पलादीनि यस्माद् 'उत्तरकुरुहूदप्रभाणि' उत्तरकुरुहदाकाराणि तेन तानि तदाकारयोगात् उत्तरकुरुनामा च तत्र देवः परिवसति तेन तद्योगाद् इदोऽप्युत्तरकुरुः, न चैवमितरेतराश्रयदोषप्रसङ्गः, उभयेषामपि नाम्नामनादिकालं तथा प्रवृत्तेः, एवमन्यत्रापि निर्दोषता भावनीया, उत्तरकुरुनामा च तत्र देव: परिवसति, तद्वक्तव्यता च नीलवन्नागकुमारवद्वक्तव्या, ततोऽप्यसावुत्तरकुरुरिति, राजधानीवक्तव्यता काञ्चनकपर्वतवक्तव्यता च राजधानीपर्यवसाना प्राग्वत् ॥ चन्द्र हदवक्तव्यतामाह-'कहि णं भंते !' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! उत्तरकुरुहृदस्य दाक्षिणात्याञ्चरमान्तादर्वाग् दक्षिणस्यां दिशि अष्टौ चतुस्त्रिंशानि योजनशतानि चतुरश्च सप्तभागान् योजनस्याबाधया कृत्वेति शेष: शीताया महानद्या बहुमध्यदेशभागे 'अत्र' | अस्मिन्नवकाशे उत्तरकुरुषु कुरुषु चन्द्रहदो नाम हृदः प्रज्ञप्तः, अस्यापि नीलबहदस्येवायामविष्कम्भोद्वेधपद्मवरवेदिकावनषण्डत्रि| सोपानप्रतिरूपकतोरणमूलभूतमहापद्माष्टशतपद्मपरिवारपद्मशेषपद्मपरिक्षेपत्रयवक्तव्यता वक्तव्या, नामान्वर्थसूत्रमपि तथैव, नवरं य8| स्मादुत्पलादीनि 'चन्द्रदप्रभाणि' चन्द्रहदाकाराणि चन्द्रवर्णानि चन्द्रनामा च देवस्तत्र परिवसति तस्माच्चन्द्रहदाभोत्पलादियो
Jain Education in
For Private & Personel Use Only
A
mjainelibrary.org
Page #588
--------------------------------------------------------------------------
________________
श्रीजीवा
जीवाभि०
मलयगिरीयावृत्तिः
।। २९२ ॥
Jain Education Inte
गाच्चन्द्रदेवस्वामिकत्वाच्च चन्द्रहृद इति चन्द्राराजधानीवक्तव्यता काञ्चनपर्वतवक्तव्यता च राजधानीपर्यवसाना प्राग्वत् ॥ साम्प्रतमैरावतदवक्तव्यतामाह - 'कहि णं भंते' इत्यादि प्रनसूत्रं पाठसिद्धं निर्वचनमाह - गौतम ! चन्द्रहृदस्य दाक्षिणात्याच्चरमान्तादवग दक्षिणस्यां दिशि अष्टौ चतुस्त्रिंशानि योजनशतानि चतुरश्च सप्तभागार योजनस्यावाधया कृत्वेति शेषः शीताया महानद्या बहुमध्यदेशभागे 'अत्र' एतस्मिन्नवकाशे ऐरावतदो नाम हदः प्रज्ञप्तः, अस्यापि नीलवन्नाम्नो इदस्येवायामविष्कम्भादिवक्तव्यता परिक्षेपपर्यवसाना वक्तव्या, अन्वर्थसूत्रमपि तथैव, नवरं यस्मादुत्पलादीनि ऐरावतहृदप्रभाणि, ऐरावतो नाम हस्ती तद्वर्णानि च ऐरावतश्च नामा तत्र देवः परिवसति तेन ऐरावतहद इति, ऐरावताराजधानी विजयराजधानीवत् काश्चनकपर्वतवक्तव्यता पर्यवसाना तथैव || अधुना माल्यवन्नाम वक्तव्यतामाह - 'कहि णं भंते' इत्यादि सुगमं, भगवानाह - गौतम ! ऐरावतहृदस्य दाक्षिणात्याच्चरमान्तादर्वा दक्षिणस्यां दिशि अष्टौ चतुस्त्रिंशानि योजनशतानि चतुरश्च सप्तभागान् योजनस्य अबाधया कृत्वेति शेषः शीताया महानद्या बहुमध्यदेशभागे 'अत्र' एतस्मिन्नवकाशे उत्तरकुरुषु कुरुषु माल्यवन्नामा हृदः प्रज्ञप्तः, स च नीलवद्दवदायामविष्कम्भादिना तावद्वक्तव्यो यावत्पद्मवक्तव्यतापरिसमाप्तिः, नामान्वर्थसूत्रमपि तथैव यस्मादुत्पलादीनि 'माल्यवद्दप्रभाणि' माल्यवदाकाराणि, माल्यवन्नामा वक्षस्कारपर्वतस्तद्वर्णानि तद्वर्णाभानि माल्यवन्नामा च तत्र देवः परिवसति तेन माल्यवह्रद इति, माल्यवतीराजधानी विजयाराजधानीवद् वक्तव्या काञ्चनकपर्वतवक्तव्यताऽवसाना प्राग्वत् ॥ सम्प्रति जम्बूवृश्वक्तव्यतामाह—
कहि णं भंते! उत्तरकुराए २ जंबुसुदंसणाए जंबुपेढे नामं पेढे पण्णत्ते ?, गोयमा ! जंबूद्दीवे २ मंदरस्स पव्वयस्स उत्तरपुरच्छिमेणं नीलवंतस्स वासधरपव्वतस्स दाहिणेणं मालवंतस्स वक्खा
३ प्रतिपत्तौ काञ्चनपर्वताधि०
उद्देशः २
सू० १५०
॥ २९२ ॥
ainelibrary.org
Page #589
--------------------------------------------------------------------------
________________
रपव्वयस्स पचत्थिमेणं गंधमादणस्स वक्खारपव्वयस्स पुरथिमेणं सीताए महाणदीए पुरत्थिमिल्ले कूले एत्थ णं उत्तरकुरुकुराए जंबूपेढे नाम पेढे पंचजोयणसताई आयामविक्खंभेणं पण्णरस एक्कासीते जोयणसते किंचिविसेसाहिए परिक्खेवेणं बहुमज्झदेसभाए बारस जोयणाई बाहल्लेणं तदाणंतरं च णं माताए २ पदेसे परिहाणीए सव्वेसु चरमंतेसु दो कोसे बाहल्लेणं पण्णत्ते सव्वजंबूणतामए अच्छे जाव पडिरूवे ॥ से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वतो समंता संपरिक्खेत्ते वण्णओ दोण्हवि । तस्स णं जंबुपेढस्स चउद्दिसिं चत्तारि तिसोवाणपडिरूवगा पण्णत्ता तं चेव जाव तोरणा जाव चत्तारि छत्ता ॥ तस्स णं जंबूपेढस्स उप्पि बहुसमरमणिजे भूमिभागे पण्णत्ते से जहाणामए आलिंगपुक्खरेतिवा जाव मणि ॥ तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एस्थ णं एगा महं मणिपेढिया पण्णत्ता अद्र जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं मणिमती अच्छा सण्हा जाव पडिरूवा॥ तीसे णं मणिपेढियाए उवरि एत्थ णं महं जंबूसुदंसणा पण्णत्ता अट्ठजोयणाई उ8 उच्चत्तेणं अद्धजोयणं उब्वेहेणं दो जोयणातिं खंधे अजोयणाई विक्खंभेणं छ जोयणाई विडिमा बहमज्झदेसभाए अट्ट जोयणाई विक्खंभेणं सातिरेगाई अह जोयणाई सव्वग्गेणं पण्णत्ता, बहरामयमूला रयतसुपतिट्टियविडिमा, एवं चेतियरक्खवण्णओ जाव सवो रिट्टामयविउलकंदा
Jain Education Inter
For Private & Personel Use Only
M
ainelibrary.org
Page #590
--------------------------------------------------------------------------
________________
श्रीजीवा
वेरुलियरुइरक्खंधा सुजायवरजायस्वपढमगविसालसाला नाणामणिरयणविविहसाहप्पसाह- ३ प्रतिपत्ती जीवाभि० वेरुलियपत्ततवणिजपत्तविंटा जंबूणयरत्तमउयसुकुमालपवालपल्लवंकुरधरा विचित्तमणिरयणसुर- जम्बूपीठामलयगि- हिकुसुमा फलभारनमियसाला सच्छाया सप्पभा सस्सिरीया सउज्जोया अहियं मणोनिव्वुइ
धिकारः रीयावृत्तिः करा पासाईया दरिसणिज्जा अभिरूवा पडिरूवा ॥ (सू० १५१)
उद्देशः२ 'कहि णं भंते!' इत्यादि, क भदन्त ! जम्बूद्वीपे द्वीपे उत्तरकुरुपु जम्ब्वाः सुदर्शनायाः, जम्ब्बा हि द्वितीयं नाम सुदर्शनेति तत सू०१५१ ॥२९३॥
द्र उक्तं सुदर्शनाया इति, जम्वाः सम्बन्धि पीठं जम्बूपीठं नाम पीठं प्रज्ञप्तं ?, भगवानाह-गौतम! मन्दरस्य पर्वतस्य 'उत्तरपूर्वेण'18 | उत्तरपूर्वस्यां नीलवतो वर्षधरपर्वतस्य 'दक्षिणेन' दक्षिणतो गन्धमादनस्य वक्षस्कारपर्वतस्य 'पूर्वेण' पूर्वस्यां दिशि माल्यवतो वक्षस्कारपर्वतस्य पश्चिमायां शीताया महानद्याः पूर्वस्यामुत्तरकुरुपूर्वार्द्धस्य बहुमध्यदेशभागे 'अत्र' एतस्मिन्नवकाशे उत्तरकुरुषु कुरुपु जम्बा: सुदर्शनापरनामिकाया जम्बूपीठं प्रज्ञप्तं, पञ्च योजनशतान्यायामविष्कम्भाभ्यामेकं योजनसहस्रं पञ्चैकाशीतानि योजनश-18 तानि किञ्चिद्विशेषाधिकानि १५८१ परिक्षेपेण, बहुमध्यदेशभागे द्वादश योजनानि बाहल्येन, तदनन्तरं च मात्रया २ परिहीयमानं |चरमपर्यन्तेषु द्वौ क्रोशौ वाहल्येन सर्वात्मना जाम्बूनदमयम् , 'अच्छे' इत्यादि विशेषणकदम्बकं प्राग्वत्, उक्तञ्च-"जंबूनयामयं
जंबूपीढमुत्तरकुराएँ पुब्बद्धे । सीयाए पुब्बद्धे पंचसयायामविक्खंभं ॥ १॥ पन्नरसेक्कासीए साहीए परिहिमज्झबाहल्लं । जोयणदु-1 * छक्ककमसो हायंततेसु दो कोसा ॥२॥” 'से ण'मित्यादि तत्' जम्बूपीठमेकया पद्मवरवेदिकया एकेन वनखण्डेन 'सर्वतः' सर्वासु ॥२९३॥
दिक्षु 'समन्ततः' सामस्त्येन परिक्षितं, वेदिकावनषण्डयोर्वर्णकः प्राग्वद्वक्तव्यः । तस्य च जम्बूपीठस्य चतुर्दिशि एकैकस्यां दिशि |
SAMACANC4604
JainEducation
For Private Personal use only
K
ainelibrary.org
Page #591
--------------------------------------------------------------------------
________________
Jain Education Inter
एकैकत्रि सोपानप्रतिरूपकभावेन चत्वारि त्रिसोपानप्रतिरूपकाणि - प्रतिविशिष्टरूपाणि त्रिसोपानानि प्रज्ञप्तानि तद्यथा- एक पूर्वस्यामेकं | दक्षिणस्यामेकं पश्चिमायामेकमुत्तरस्याम् ॥ 'तेसि णमित्यादि, तेषां च त्रिसोपानप्रतिरूपकाणामयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा-वमया नेमा भूमेरुर्द्धमुद्गच्छन्तः प्रदेशा इत्यादि जगत्युपरिवाप्यादित्रि सोपानवत्तावद्वक्तव्यं यावन्नानामणिमयान्यवलम्बनानि अवलबनवाहाच, तोरणान्यपि प्राग्वद्वाच्यानि ।। ' तस्स णं जंबूपेढस्स ण' मित्यादि, जम्बूपीठस्योपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, स च ' से जहानामए आलिंगपुक्खरेइ वा' इत्यादि विजयाराजधान्युपकारिकालयनवत्तावद्वक्तव्यो यावन्मणीनां स्पर्शवक्तव्यतापरिसमाप्तिः, यावच्च बहवो वानमन्तरा देवा देव्यश्वासते शेरते यावद् विहरन्तीति ।। ' तस्स ण' मित्यादि, तस्य बहुसमरमणीयस्य भूमि - भागस्य बहुमध्यदेशभागे, अत्र महत्येका मणिपीठिका प्रज्ञप्ता, अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्येन सर्वामना मणिमयी 'अच्छा जाव पडिरुवा' इति प्राग्वत् ॥ 'तीसे ण'मित्यादि, तस्या मणिपीठिकाया उपरि बहुमध्यदेशभागे, अत्र महती जम्बूः सुदर्शना प्रज्ञप्ता, अष्टौ योजनान्यूर्द्धमुचैस्त्वेन, अर्द्धयोजनमुद्वेधेन, द्वे योजने स्कन्धः षड् योजनानि विडिमा - ऊर्द्ध विनिर्गता शाखा बहुमध्यदेशभागे अष्टौ योजनान्यायामविष्कम्भाभ्यां सातिरेकान्यष्टौ योजनानि 'सर्वाप्रेण' उद्वेधोच्चैस्त्व परिमाणमीलनेन, तस्याश्च जम्ब्वा वज्रमयानि मूलानि यस्याः सा वज्रमयमूला 'रययसुपइडियविडिमा' इति रजता - रजतमयी सुप्रतिष्ठिता विडिमा - बहुमध्यदेशभागे ऊर्द्ध विनिर्गता यस्याः सा रजतसुप्रतिष्ठितविडिमा, ततः पूर्वपदेन विशेषणसमासः, 'रिट्ठामयविउलकंदा वेरुलियरुइलखंधा' रिष्टमयो - रिष्ठरत्नमय: ( विपुलः ) कन्दो यस्याः सा रिष्ठरत्नमयकन्दा, तथा वैडूर्यरत्त्रमयो रुचिरो - दीप्यमानः स्कन्धो यस्याः सा वैडूर्यरुचिरस्कन्धा, ततः पूर्वपदेन कर्मधारय समासः, 'सुजायवरजायख्वपढमगविसालसाला' सुजातं - मूल
Jainelibrary.org
Page #592
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ २९४ ॥
Jain Education In
द्रव्यशुद्धं वरं प्रधानं यत् जातरूपं तदात्मकाः प्रथमका - मूलभूता विशाला: शाला:- शाखा यस्याः सा सुजातवरजातरूपप्रथमकविशालशाला: 'नाणामणिरयण विविहसाहप्पसाहवे रुलियपत्ततवणिज्जपत्तविंदा' नानामणिरत्नानां - नानामणिरत्नामिका विविधा शाखा प्रशाखा यस्याः सा तथा तथा बैडूर्याणि वैडूर्यरत्नमयानि पत्राणि यस्याः सा तथा तपनीयानि - तपनीयमयानि पत्रवृन्तानि यस्याः सा तथा ततः पदद्वय २ मीलनेन कर्म्मधारयः नानामणिरत्नविविधशाखा प्रशाखावैडूर्यपत्र तपनीयपत्रवृन्ता:, अपरे सौवर्णिक्यो मूल - ७ शाखा: प्रशाखा रजतमय्य इत्युचुः, 'जंबूणयरत्तमउयसुकुमालपवालपल्लवैकुरधरा' जाम्बूनदनाम कसुवर्णविशेषमया रक्ता-रक्तवर्णा मृदवो - मनोज्ञाः सुकुमाराः - सुकुमारस्पर्शा ये प्रवाला - ईपदुन्मीलितपत्रभावाः पल्लवाः संजात परिपूर्णप्रथमपत्र भावरूपा वराङ्कुरा:प्रथममुद्भिद्यमाना अङ्कुरास्तान् धरन्तीति जाम्बूनदरक्तमृदुकसुकुमारप्रवालपल्लवाङ्कुरधराः, कचित्पाठ: - 'जंबूनय रत्तमउयसुकुमालकोमलपल्लवंकुरग्गसिहरा' तत्र जाम्बूनदानि रक्तानि मृदूनि - अकठिनानि सुकुमाराणि - अकर्कशस्पर्शानि कोमलानि - मनोज्ञानि प्रवालप लवाङ्कुरा यथोदितस्वरूपा अग्रशिखराणि च यस्याः सा तथा अन्ये तु जम्बूनदमया अग्रवाला अङ्करापरपर्याया राजता इत्याहु:, 'विचित्तमणिरयण सुरभिकुसुमफलभारनमियसाला' विचित्रमणिरत्नानि विचित्रमणिरत्नमयानि सुरभीणि कुसुमानि फलानि च तेषां भरेण नमिता - नामं प्राहिताः शाला:- शाखा यस्याः सा तथा उक्तञ्च - "मूला वइरमया से कंदो खंधो य रिट्ठवेरुलिओ । सोवण्णियसाहप्पसाह तह जायख्वा य || १ || विडिमा रययवेरुलियपत्ततवणिज्जपत्तविंटा य । पल्लव अग्गपवाला जंबूणयरायया तीसे ॥ २ ॥ " " रयणमयापुष्पफला' इति 'सच्छाया' इति सती-शोभना छाया यस्याः सा सच्छाया, तथा सती - शोभना प्रभा
३ प्रतिपत्तौ जम्बूपीठाधिकारः
उद्देशः २
* सू० १५१
॥ २९४ ॥
jainelibrary.org
Page #593
--------------------------------------------------------------------------
________________
ACCX
यस्याः सा सत्प्रभा, अत एव सश्रीका सह उयोतो यया मणिरत्नानामुयोतभावात् सोयोता अधिक-अतिशयेन मनोनिवृत्ति-1 करी 'पासाईया' इत्यादि पदचतुष्टयं प्राग्वत् ॥
जंबएणं सुदंसणाए चउद्दिसिं चत्तारि साला पण्णत्ता, तंजहा-पुरथिमेणं दक्खिणेणं पचत्थिमेणं उत्तरेणं, तत्थणं जे से पुरथिमिल्ले साले एत्थ णं एगे महं भवणे पण्णत्ते एग कोसं आयामेणं अद्धकोसं विक्खंभेणं देसूर्ण कोसं उर्दु उच्चत्तेणं अगेगखंभ० वष्णओ जाव भवणस्स दारं तं चेव पमाणं पंचधणुसताति उहुँ उच्चत्तेणं अट्ठाइजाई विक्खंभेणं जाव वणमालाओ भूमिभागा उलोया मणिपेढिया पंचधणुसतिया देवसयणिजं भाणियव्वं ॥ तत्थ णं जे से दाहिणिल्ले साले एत्थ णं एगे महं पासायव.सए पण्णत्ते, कोसं च उहुं उच्चत्तेणं अद्धकोसं आयामविक्खंभेणं अन्भुगयमूसिय० अंतो बहुसम० उल्लोता। तस्स णं वहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए सीहासणं सपरिवारं भाणियब्वं । तत्थ णं जे से पञ्चथिमिल्ले साले एत्थ णं पासायवडंसए पण्णत्ते तं चेव पमाणं सीहासणं सपरिवार भाणियब्वं, तत्थ णं जे से उत्तरिल्ले साले एत्थ ण एगे महं पासायवडेंसए पण्णत्ते तं चेव पमाणं सीहासणं सपरिवारं । तस्थ णं जे से उवरिमविडिमे एत्य णं एगे महं सिद्धायतणे कोसं आयामेणं अद्धकोसं विक्खंभेणं देसूणं कोसं उहूं उच्चत्तेणं अपेगखंभसतसन्निविटे वपणओ तिदिसिं तओ दारा पंचधणुसता अड्डाइजधणुसयवि
SECRUNCAMu094b
जी० ०
Jain Education in
jainelibrary.org
Page #594
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि. मलयगिरीयावृत्तिः
लिप्रतिपत्तो * जम्बूवृक्षालाधिकारः
उद्देशः२ सू०१५२
KancCOCCOLOCALCCCCC0MMENCE
क्खंभा मणिपेढिया पंचधणुसतिया देवच्छंदओ पंचधणुसतविक्खंभो सातिरेगपंचधणुसउच्चत्ते । तत्थ णं देवच्छंदए अट्ठसयं जिणपडिमाणं जिणुस्सेधप्पमाणाणं, एवं सव्वा सिद्धायतणवत्तव्वया भाणियव्वा जाव धूवकडच्छुया उत्तिमागारा सोलसविधेहिं रयणेहिं उबेए चेव जंबू णं सुदंसणा मूले बारसहिं पउमवरवेदियाहिं सव्वतो समंता संपरिक्खित्ता, ताओ णं पउमवरवेतियाओ अद्धजोयणं उहूं उच्चत्तेणं पंचधणुसताई विक्खंभेणं वपणओ॥ जंबू सुदंसणा अण्णेणं अहसतेणं जंबूणं तयद्धचत्तप्पमाणमत्तेणं सव्वतो समंता संपरिक्खित्ता ॥ ताओ णं जंबूओ चतारि जोयणाई उहूं उच्चत्तेणं कोसं चोव्वेधणं जोयणं खंधो कोसं विश्वंभेणं तिपिण जोयणाई विडिमा बहुमज्झदेसभाए चत्तारि जोयणाई विश्वंभेणं सातिरेगाई चत्तारि जोयणाई सव्वग्गेणं वइरामयमूला सो चेव चेतियाखवणओ ॥ जंवूए णं सुदंसणार अबरुत्तरेणं उत्तरेणं उत्तरपुरस्थिमेणं एत्थ णं अणाढियस्स चउपहं सामाणियसाहस्सीणं चत्तारि जंबूसाहस्सीओ पण्णताओ, जंबूए सुदंसणाए पुरस्थिमेणं एत्थ णं अणाढियरस देवस्स चउण्हं अग्गमहिसीणं चत्तारि जंबूओ पण्णत्ताओ. एवं परिवारो सब्यो णायवो जंबए जाव आयरक्खाणं ॥ जंबू णं सुदंसणा तिहिं जोयणसतेहिं वणसंडेहिं सव्वतो समंता संपरिक्वित्ता, तंजहा-पढमेणं दोच्चेणं तच्चेणं । जंबुए सुदंसणाए पुरथिमेणं परमं वणसंडं पण्णासं जोयणाई ओगाहिता एत्थ णं एगे महं
JainEducation in
For Private Personel Use Only
Page #595
--------------------------------------------------------------------------
________________
Sankesau
kuo aaniedossdrending
D
engue
भवणे पण्णत्ते, पुरथिमिल्ले भवणसरिसे भाणियव्वे जाव सयणिजं, एवं दाहिणेणं पञ्चस्थिमेणं उत्तरेणं ॥ जंबूए णं सुदंसणाए उत्तरपुरथिमेणं पढमं वणसंडं पण्णासं जोयणाई ओगाहित्ता चत्तारि गंदापुक्खरिणीओ पण्णत्ता. तंजहा-पउमा पउमप्पमा चेव कुमुदा कुमुयप्पभा । ताओ णं णंदाओ पुक्खरिणीओ कोसं आयामेणं अद्धकोसं विक्खंभेणं पंचधणुसयाई उव्येहेणं अच्छाओ सहाओ लण्हाओ घट्ठाओ मट्टाओ णिप्पकाओ णीरयाओ जाव पडिरूवाओ वण्णओ भाणियब्यो जाव तोरणन्ति ॥ तासि णं णंदापुक्खरिणीणं बहुमज्झदेसभाए एत्थ णं पासायवडेंसए पण्णत्ते कोसप्पमाणे अद्धकोसं विश्वंभो सो चेव सो वण्णओ जाव सीहासणं सपरिवारं । एवं दक्षिणपुरथिमेणवि एण्णास जोयणा० चत्तारि णंदापुक्खरिणीओ उप्पलगुम्मा नलिणा उप्पला उप्पलुज्जला तं चेन पमाणं तहेव पासायवडेंसगो तप्पमाणो । एवं दक्षिणपञ्चत्थिमेणवि पण्णासं जोयणाणं परं-भिंगा भिंगणिभा चेव अंजणा कजलप्पभा, सेसं तं चेव । जंबूए णं सुदंसणाए उत्तरपुरस्थिमे पढमं वणसंडं पण्णासं जोयणाई ओगाहित्ता एत्थ णं चत्तारि गंदाओ पुक्खरिणीओ पण्णताओ तं०-सिरिता सिरिमहिया सिरिचंदा चेव तहयसिरिणिलया। तं चेव पमाणं तहेव पासायवसिओ॥ जंए णं सुदंसणाए पुरथिमिल्लस्स भवणस्स उत्तरेणं उत्तरपुरथिमेणं पासायवडेंसगस्स दाहिणणं पत्थ णं एगे महं कूडे पण्णसे अढ जोयणाई उहुं उच्चत्रोणं
SwayaPawarnama
CCCCCCCCCCC-SCHESC02
munangana
ALIRIA
D
Page #596
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
*३ प्रतिपत्ती
जम्बूवृक्षा
दाधिकारः
उद्देशः२ सू० १५२
मूले वारस जोयणाई विक्खंभेणं मज्झे अट्ट जोयणाई आयामविक्खंभेणं उवरिं चत्तारि जोय. णाई आयामविक्खंभेणं मूले सातिरेगाई सत्ततीसं जोयणाई परिक्खेवेणं मज्झे सातिरेगाई पणुवीसं जोयणाई परिक्खेवेणं उवरिं सातिरेगाई वारस जोयणाई परिक्खेवेणं मूले विच्छिन्ने मज्झे संखित्ते उपि तणुए गोपुच्छसंठाणसंठिए सव्वजंबूणयामए अच्छे जाव पडिरूवे, सेणं एगाए पउमवरवेइयाए एगेणं वणसंडेणं सव्वतो समंता संपरिक्खित्ते दोण्हवि वण्णओ॥ तस्स गं कूडस्स उवरि बहसमरमणिज्जे भूमिभागे पण्णत्ते जाव आसयंति०॥ तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एगं सिद्धायतणं कोसप्पमाणं सव्वा सिद्धायतणवत्तव्वया । जंबूए णं सुदंसणाए पुरत्थिमस्स भवणस्स दाहिणेणं दाहिणपुरथिमिल्लस्स पासायवडेंसगस्स उत्तरेणं एत्थ णं एगे महं कूडे पण्णत्ते तं चेव पमाणं सिद्धायतणं च । जंबूए णं सुदंसणाए दाहिणिल्लस्स भवण पुरथिमेणं दाहिणपुरथिमस्स पासायवडेंसगस्स पचत्थिमेणं एत्थ णं एगे महं कूडे पण्णत्ते, दाहिणस्स भवणस्स परतो दाहिणपञ्चथिमिल्लस्स पासायवडिंसगस्स पुरथिमेणं एत्थ णं एगे महं कूडे जंबूतो पचत्थिमिल्लस्स भवणस्स दाहिणणं दाहिणपञ्चथिमिल्लस्स पासायवडेंसगस्स उत्तरेणं एत्थ णं एगे महं कूडे प० तं चेव पमाणं सिद्धायतणं च, जंबूए पचत्थिमभवणउत्तरेणं उत्तरपचत्थिमस्स पासायवडेंसगस्स दाहिणणं एत्थ णं एगे महं
MARCRACARRANG
ID॥२९६॥
Jan Education Inter
For Private 3 Personal Use Only
P
inelibrary.org
Page #597
--------------------------------------------------------------------------
________________
Jain Education
कूडे पण्णत्ते तं चैव पमाणं सिद्धायतणं च । जंबूए उत्तरस्स भवणस्स पच्चत्थिमेणं उत्तरपचत्थिमस्स पासायवडेंगस्स पुरत्थिमेणं एत्थ णं एगे कूडे पण्णत्ते, तं चेव, जंबूए उत्तरभवणस्स पुरत्थिमेणं उत्तरपुरथिमिल्लस्स पासायवडेंसगस्स पञ्चत्थिमेणं एत्थ णं एगे महं कूडे पण्णत्ते, तं चैव पमाणं तदेव सिद्धायतणं । जंबू णं सुदंसणा अण्णेहिं बहहिं तिलएहिं लउएहिं जाव रायरुक्खेहिं हिंगुरुक्खेहिं जाव सव्वतो समता संपरिक्खित्ता । जंबूते णं सुदंसणाए उवरिं बहवे अट्टट्टमंगलगा पण्णत्ता, तंजहा – सोत्थियसिरिवच्छ० किव्हा चामरज्झया जाव छत्तातिच्छत्ता ॥ जंबूए णं सुदंसणाए दुवालस णामधेज्जा पण्णत्ता, तंजहा - मुदंसणा अमोहा य, सुप्पबुद्धा जसोधरा । विदेहजंबू सोमणसा, णियया णिचमंडिया ॥ १ ॥ सुभद्दा य विसाला य, सुजाया
मणीतिया । सुदंसणाए जंत्रए, नामधेजा दुवालस ॥ २ ॥ से केणट्टेणं भंते! एवं बुच्चइ - जंबूसुदंसणा ?, गोयमा ! जंबूते णं सुदंसणाते जंबूदीवाहिवती अणाढिते णामं देवे महिडीए जाव पलिओमति परिवसति, से णं तत्थ चउन्हं सामाणियसाहस्सीणं जाव जंबूदीवस्स जंबूए सुदंसणाए अणाढियाते य रायधाणीए जाव विहरति । कहि णं भंते! अणाढियस्स जाव समत्ता वत्तया रायधाणीए महिड्डीए । अदुत्तरं च णं गोयमा । जंबुद्दीवे २ तत्थ तत्थ देसे तर्हि २ बहवे जंबूरुक्खा जंबूवणा जंबूवणसंडा णिचं कुसुमिया जाव सिरीए अतीव उवसोभे
Www.jainelibrary.org
Page #598
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि. मलयगिरीयावृत्तिः ॥२९७॥
माणा २ चिट्ठति, से तेणद्वेणं गोयमा! एवं बुच्चइ-जंबुद्दीवे २, अदुत्तरं च णं गोयमा! जंबुद्दी
३/३ प्रतिपत्तो वस्स सासते णामधेले पण्णत्ते, जन्न कयावि णासि जाय णिचे ॥ (सू०१५२)
जम्बृवृक्षा
धिकारः 'जंबूए णमित्यादि, जम्ब्वा: सुदर्शनायाश्चतुर्दिशि एकैकस्यां दिशि एकैकशाखाभावतश्चतस्रः शाखा: प्रज्ञताः, तद्यथा-एका पूर्वस्यामेका, दक्षिणस्यामेका पश्चिमायामेकोत्तरस्या, तत्र या सा पूर्वशाला, सूत्रे पुंस्त्वनिर्देश: प्राकृतत्वात् , 'तस्स ण'मित्यादि, तस्या बहुमध्यदेशभागे
उद्देशः२ अत्र महदेकं भवनं प्रज्ञप्तं, क्रोशमायामतोऽर्द्धक्रोशं विष्कम्भतो देशोनं क्रोशमूर्द्ध मुच्चैस्त्वेन, तस्य वर्णको द्वारादिवक्तव्यता च प्रागु
सू०१५२ क्तमहापद्मवत् , तथा चाह-'पमाणाइया महापउमवत्तव्वया भाणियव्वा अहीणमइरित्ता जाव उप्पलहत्थगा' इति ॥ 'तत्थ ण'मित्यादि, तत्र या सा दक्षिणात्या शाखा तस्या बहुमध्यदेशभागे अत्र महानेकः प्रासादावतंसकः प्रज्ञप्तः, क्रोशमेकमूर्द्धमुजैस्त्वेन, अर्द्धक्रोशं विष्कम्भेन, 'अब्भुग्गयमूसियपहसिया इवे'त्यादि तद्वर्णनमुपर्युल्लोचवर्णनं भूमिभागवर्णनं मणिपीठिकावर्णनं सिंहासनवर्णनं |च प्राग्वत् , नबरमत्र मणिपीठिका पञ्चधनुःशतान्यायामविष्कम्भाभ्यामर्द्धतृतीयानि धनुःशतानि बाहल्येन सिंहासनं च सपरिवार वाच्यमिति, तस्य च प्रासादावतंसकस्योपरि बहून्यष्टावष्टौ स्वस्तिकादीनि मङ्गलकानीत्यादि तावद्वक्तव्यं यावद्वहवः सहस्रपत्रहस्तका इति, यथा च दक्षिणस्यां शाखायां प्रासादावतंसक उक्तस्तथा पश्चिमायामुत्तरस्यामपि च प्रत्येकं वक्तव्यः, जम्बाः सुदर्शनाया उपरि विडिमाया बहुमध्यदेशभागे सिद्धायतनं, तच्च पूर्वस्यां भवनमिव तावद्वक्तव्यं यावन्मणिपीठिकावर्णनं, तत ऊर्द्धमेवं वक्तव्यं'तीसे ण'मित्यादि, तस्या मणिपीठिकाया उपरि अत्र महानेको देवच्छन्दकः प्रज्ञप्तः, एवं पञ्चधनु:शतान्यायामविष्कम्भाभ्यां पञ्चधनु:-16 ।॥२९७॥ शतानि सातिरेकाणि ऊर्द्धमुच्चैस्त्वेन सर्वात्मना रत्नमयः, अच्छ इत्यादि पूर्ववद् यावत्प्रतिरूप इति । तत्थ णं अट्ठसयं जिणपडिमाणं|
SCHOCOMCO-OCRACCORDCRACK CASCA4
in Education
a
l
Jw.jainelibrary.org
Page #599
--------------------------------------------------------------------------
________________
GAACAROADCALCCALCANCEOCOM
जिणुस्सेहपमाणमेत्ताणं सन्निक्खित्ताणं चिट्ठई' इत्यादि पूर्ववत्तावद्वक्तव्यं यावत् 'अट्ठसयं धूवकडुच्छुयाणं सन्निक्खित्ताणं चिट्ठई' इति पदं, 'सिद्धाययणस्स उप्पि अट्ठमंगलगा' इत्यादि पूर्ववत्तावद्वक्तव्यं यावत् 'सहस्सपत्तहत्थगा' इति, सर्वत्रापि च व्याख्याऽपि पूर्ववत् ।। 'जंबू णं सुदंसणा' इत्यादि, जम्बूः सुदर्शना द्वादशभिः पद्मवरवेदिकाभिः 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन 8 संपरिक्षिप्ता । वेदिकावर्णनं प्राग्वत् । 'जंबू णमित्यादि, जम्बू: सुदर्शना अन्येन जम्वूनामष्टशतेन तदोच्चत्वप्रमाणमात्रेण 'सर्वतः। सर्वासु दिक्षु 'समन्ततः' सामस्येन संपरिक्षिप्ता । तदोच्चप्रमाणमेव भावयति-ताओ ण'मित्यादि, 'ता:' अष्टोत्तरशतसङ्ख्या जम्ब्वाः प्रत्येकं चत्वारि योजनान्यूर्द्धमुचैस्त्वेन क्रोशमुद्वेधेन योजनमेकं स्कन्धः क्रोशं बाहल्येन स्कन्धः, त्रीणि योजनानि बिडिमा-18 ऊर्द्ध विनिर्गता शाखा बहुमध्यदेशभागे चत्वारि योजनान्यायामविष्कम्भाभ्याम , ऊधिोरूपेण सातिरेकाणि चत्वारि योजनानि सर्वाग्रेण उद्वेधपरिमाणमीलनेनेति भावः । 'वइरामयमूलरययसुपइट्टिया विडिमा' इत्यादिवर्णनं पूर्ववत्तावद्वक्तव्यं यावदधिकं नयन-10
मनोनिर्वृत्तिकार्यः, प्रासादीया यावत्प्रतिरूपाः ॥ 'जंबूए ण'मित्यादि, 'जंवृए णं सुदंसणाए' इत्यादि, जम्वाः सुदर्शनाया अवरोपत्तरस्यामुत्तरस्यामुत्तरपूर्वस्यां, अत एवासु तिसृषु दिक्ष्वनादृतस्य देवस्य जम्बूद्वीपाधिपतेश्चतुर्णा सामानिकसहस्राणां योग्यानि चत्वारि।
जम्बूसहस्राणि प्रज्ञप्तानि, पूर्वस्यां चतसृणामग्रमहिषीणां योग्यानि चतस्रो, महाजम्बा दक्षिणपूर्वस्यामभ्यन्तरपर्षदोऽष्टानां देवसह-11 हस्राणां योग्यान्यष्टौ जम्बूसहस्राणि, दक्षिणस्यां मध्यमपर्पदो दशानां देवसहस्राणां योग्यानि दश जम्बूसहस्राणि, दक्षिणापरस्यां बाह्य
पर्षदो द्वादश देवसहस्राणां योग्यानि द्वादश जम्बूसहस्राणि, अपरस्यां समानामनीकाधिपतीनां योग्यानि सप्त महाजम्बः, तत: सतर्वासु दिक्षु षोडशानामारनदेवसहस्राणां योग्यानि षोडश जम्बूसहस्राणि प्रज्ञतानि ॥ 'जंवू णं सुदंसणा' इत्यादि, सा जम्बूः सुद
Jain Education
For Private 8 Personal Use Only
jainelibrary.org
Page #600
--------------------------------------------------------------------------
________________
-
धिकारः
FACCE
श्रीजीवा- र्शना त्रिभिः शतके:-योजनशतप्रमाणैर्वनपण्डैः 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्येन संपरिक्षिप्ता, तद्यथा-अभ्यन्तरकेन8 ३ प्रतिपत्ती जीवाभि मध्येन बाह्येन च । जम्ब्वाः सुदर्शनायाः पूर्वस्यां दिशि प्रथमं वनपण्डं पञ्चाशतं योजनान्यवगायात्र महदेकं भवनं प्रज्ञप्तं, तब पूर्व-16
जम्बूवृक्षामलयगि-18 दिग्वर्तिभवनवद् वक्तव्यं यावत् शयनीयम् । जम्ब्वाः सुदर्शनाया दक्षिणत: प्रथमं वनपण्डं पञ्चाशतं योजनान्यवगाह्यात्र महदेकं भवन रीयावृत्तिः प्रज्ञप्तं, एतदपि तथैव यावत् शयनीयं, एवं पश्चिमायामुत्तरस्यां च प्रत्येकं च प्रत्येकं च प्रथमं वनपण्डं पञ्चाशतं योजनान्यवगाह्य भवनं 8
उद्देशः२ वक्तव्यं यावत् शयनीयम् ॥ 'जंबए णमित्यादि, जम्ब्वाः सुदर्शनाया उत्तरपूर्वस्यां-ईशानकोण इत्यर्थः प्रथमं वनपण्डं पञ्चाशतं ॥२९८॥
सू०१५२ योजनान्यवगाह्यात्र महत्यश्चतस्रो नन्दापुष्करिण्य: प्रज्ञप्तास्तद्यथा-पूर्वस्यां पद्मा-पद्माभिधाना, दक्षिणस्यां पद्मप्रभा, पश्चिमायां कुमुदा, उत्तरस्यां कुमुदप्रभा, ताश्च नन्दापुष्करिण्यः प्रत्येक क्रोशमायामेन अर्द्धक्रोशं विष्कम्भेन पञ्चधनुःशतान्युद्वेधेन, 'अच्छाओ सहाओं' इत्यादि पुष्करिणीवर्णनं प्राग्वत्समस्तं यावत्प्रत्येकं प्रत्येकं पद्मवरवेदिकया परिक्षिप्ताः प्रत्येकं २ वनपण्डपरिक्षिप्ताः, पद्मवरवेदिकावनषण्डवर्णनं प्राग्वत् ॥ तासि णमित्यादि, तासां पुष्करिणीनां प्रत्येकं चतुर्दिशि एकैकस्यां दिशि एकैकभावेन चत्वारि त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि, तेषां वर्णकः प्राग्वत् , तोरणान्यपि तथैव, तासां पुष्करिणीनां बहुमध्यदेशभागेऽत्र महानेकः प्रासादावतंसकः प्रज्ञप्तः, स च जम्बूवृक्षदक्षिणपश्चिमशाखाभाविप्रासादवत् प्रमाणादिना वक्तव्यो यावत् 'सहस्सपत्तहत्थगा' इति पदं, सर्वत्रापि च सिंहास
नमनादृतदेवस्य सपरिवारम् । एवं दक्षिणपूर्वस्यां दक्षिणापरस्यामुत्तरापरस्यां च प्रत्येकं वक्तव्यं, नवरं नन्दापुष्करिणीनामनानात्वं, ४ तच्चेद-दक्षिणपूर्वस्यां पूर्वादिक्रमेण उत्पलगुल्मा नलिना उत्पला उत्पलोजवला, दक्षिणपूर्वस्यां भृङ्गा भृङ्गनिभा अजना कज्जलप्रभा,
अपरोत्तरस्यां श्रीकान्ता श्रीचन्द्रा श्रीनिलया श्रीमहिता, उक्तञ्च-"पउमा पउमप्पभा चेव, कुमुया कुमुयप्पभा । उप्पलगुम्मा न
CAMERICACANCARE
॥२९८॥
Jain Education inte
For Private Personal Use Only
Sinelibrary.org
Page #601
--------------------------------------------------------------------------
________________
SANATANDARAMACROR
लिणा, उप्पला उप्पलुजला ॥ १॥ भिंगा भिंगनिभा चेव, अंजणा कजलप्पभा । सिरिकता सिरिचंदा, सिरिनिलया चेव सिरिम-15 दहिया ॥ २॥” 'जंबूए णमित्यादि, जम्ब्वाः सुदर्शनायाः पूर्वदिग्भाविनो भवनस्योत्तरत: उत्तरपूर्वदिग्भाविनः प्रासादावतंसकस्य |
दक्षिणतोऽत्र महानेक: कूट: प्रज्ञप्तः, अष्टौ योजनान्यूर्द्ध मुच्चैस्त्वेन, मूलेऽष्टौ योजनानि विष्कम्भेन मध्ये षड् योजनानि उपरि चत्वारि योजनानि, मूले सातिरेकाणि पञ्चविंशतिर्योजनानि परिक्षेपत: मध्ये सातिरेकाण्यष्टादश योजनानि उपरि सातिरेकाणि द्वादश योजनानि परिक्षेपतः, तथा सति मूले विस्तीर्णो मध्ये सहित उपरि तनुकोऽत एव गोपुच्छसंस्थानसंस्थितः सर्वासना जम्बूनमयः, 'अच्छे जाव पडिरूवे' इति प्राग्वत् , स च कूट एकया पद्मवरवेदिकया एकेन वनषण्डेन सर्वतः समन्तात् परिक्षिप्तः, पद्मवरवेदिकावनषण्डवर्णनं प्राग्वत् । 'तस्स ण'मित्यादि, तस्य कूटस्योपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, स च से जहानामए आलिंगपुक्खरेइ वा' इत्यादि पूर्ववत्तावद्वक्तव्यो यावत्तृणानां मणीनां च शब्दवर्णनम् ।। 'तस्स ण'मित्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेऽत्र महदेकं सिद्धायतनं प्रज्ञप्तं, तच्च जम्बूसुदर्शनोपरिविडिमासिद्धायतनसदृशं वक्तव्यं यावदष्टोत्तरं शतं धूपकडुच्छकानामिति । एवं जम्ब्वाः सुदर्शनाया: पूर्वस्य भवनस्य दक्षिणतो दक्षिणपश्चिमस्य प्रासादावतंसकस्योत्तरतः, तथा दाक्षिणात्यस्य भवनस्य पूर्वतो दक्षिणपूर्वस्य प्रासादावतंसकस्य पश्चिमदिशि, तथा दाक्षिणात्यस्य भवनस्य परतो दक्षिणपश्चिमस्य प्रासादावतंसकस्य पू
तः, तथा पाश्चात्यस्य भवनस्य पूर्वतो दक्षिणपश्चिमस्य प्रासादावतंसकस्योत्तरतः, तथा पश्चिमस्य भवनस्योत्तरत उत्तरपश्चिमस्य प्रासादावतंसकस्य दक्षिणतः, तथोत्तरस्य भवनस्य पश्चिमायामुत्तरपश्चिमस्य प्रासादावतंसकस्य पूर्वतः, तथोत्तरस्य भवनस्य पूर्वत उत्तरपूवस्य प्रासादावतंसकस्यापरतः प्रत्येकमेकैक: कूट: पूर्वोक्तप्रमाणो वक्तव्यः, तेषां च कूटानामुपरि प्रत्येकमेकैकं सिद्धायतनं, तानि च |
+05-SCANCCALCOCALCASCII-ICE
For Private 8 Personal Use Only
in Education Internet
ainelibrary.org
Page #602
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
॥ २९९ ॥
Jain Education Inter
सिद्धायतनानि पूर्ववद्वाच्यानि, उक्तञ्च - "अङ्कुसहकूडसरिसा सब्वे जंबूनयामया भणिया । तेसुवरिं जिणभवणा कोसपमाणा परमरम्मा ॥ १ ॥" 'जंबूए णमित्यादि, जम्ब्वाः सुदर्शनाया द्वादश नामधेयानि प्रज्ञतानि तद्यथा - 'सुदंसणे' त्यादि, शोभनं दर्शनंदृश्यमानता यस्या नयनमनोहारित्वात् सा सुदर्शना १, यथा च तस्याः शोभनदर्शनं तथाऽये स्वयमेव सूत्रकृद् भावविष्यति, 'अमोहा य' इति मोघं निष्फलं न मोघा अमोघा अनिष्फला इत्यर्थः तथाहि--सा स्वस्वामिभावेन प्रतिपन्ना सती जम्बूद्वीपाधिपत्यमुपजनयति, तदन्तरेण तद्विषयस्य स्वामिभावस्यैवायोगात्, ततोऽनिष्फलेति २, 'सुप्पबुद्धा' इति सुष्ठु - अतिशयेन प्रबुद्धेव प्रबुद्धा मणिकनकरत्नानां निरन्तरं सर्वतञ्चाकचिक्येन सर्वकालमुन्निद्रेति भावः ३, 'जसोहरा' इति यशः सकलभुवनव्यापि धरतीति यशोधरा लिहादित्वादच्, जम्बूद्वीपो हि विदितमहिमा भुवनत्रयेऽप्यनया जत्रोपलक्षितस्ततो भवति यथोक्तं यशोधारित्वमस्या: ४, 'सुभद्दा य' इति शोभनं भद्रं कल्याणं यस्याः सा सुभद्रा, सकलकालं कल्याणभागिनीत्यर्थः, न हि तस्याः कदाचिदप्युपद्रवाः संभवन्ति, महर्द्धिकेनाधिष्ठितत्वात् ५, 'विसाला य' इति विशाला - विस्तीर्णा आयामविष्कम्भाभ्यामुचैस्त्वेन चाप्रयोजनप्रमाणत्वात् ६, 'सुजाया' इति शोभनं जातं - जन्म यस्याः सा सुजाता, विशुद्धमणिकनकरत्नमूलद्रव्यतया जन्मदोषरहितेति भाव: ७, 'सुमणा इय' इति शोभनं मनो यस्याः सकाशाद् भवति सा सुमनाः भवति हि तां पश्यतां महर्द्धिकानां मनः शोभनमतिरमणीयत्वात् ८, 'विदेहजंबू' इति, विदेहेषु जम्बूर्विदेहजम्बूर्विदेहान्तर्गतोत्तरकुरुकृत निवासत्वात् ९, 'सोमणसा' इति सौमनस्यहेतुत्वात् सौमनस्या, नहि तां पश्यतः कस्यापि मनो दुष्टं भवति, केवलं तां दृष्ट्वा प्रीतमनास्तां तदधिष्ठातारं च प्रशंसतीति १०, 'नियता' इति नियता १ अत्री ऋषभकुटाः सर्वे जम्बूनदमया भणिताः । तेषामुपरि जिनभवनानि क्रोशप्रमाणानि परमरम्याणि ॥ १ ॥
३ प्रतिपत्ती जम्बूवृक्षाधिकारः
उद्देशः २
सू० १५२
॥ २९९ ॥
ainelibrary.org
Page #603
--------------------------------------------------------------------------
________________
सर्वकालमवस्थिता शाश्वतत्वात् ११, 'नित्यमंडिता' सदा भूषणभूषितत्वात् १२ । 'सुदंसणाए' इत्यादि तान्येतानि सुदर्शनाया|8| जम्बा द्वादश नामधेयानि ।। सम्प्रति सुदर्शनाशब्दप्रवृत्तिनिमित्तं पिपृच्छिषुरिदमाह-'से केणटेणं भंते! इत्यादि प्रतीतं, निर्वचनमाह-'गोयमे त्यादि सुगम. नवरम् 'अणाढिए नामं देवे' इति, अनाहता:-अनादरक्रियाविषयीकृताः शेषा जम्बूद्वीपगता
देवा येनात्मनोऽत्यद्भुतं महर्दिकत्वमीक्षमाणेन सोऽनाहतः, सकलनिर्वचनभावार्थश्चायं-यस्मादेवं महर्द्धिकोऽनादृतनामा देवस्तत्र है परिवसति ततस्तस्य समस्ताऽपि स्फाति: तत्र कृतावासेति सा सुदर्शनाऽनाहता, राजधानीवक्तव्यताऽपि प्राग्वद्वक्तव्या, तदेवं यस्मादे
रूपया जम्बोपलक्षित एष द्वीपस्तस्माजम्बूद्वीप इत्युच्यते. अथवेदं जम्बूद्वीपशब्दप्रवृत्तिनिमित्तमिति दर्शयति-'अदुत्तरं च ण'-19 मित्यादि, अथान्यत् जम्बूद्वीपशब्दप्रवृत्तिकारणमिति गम्यते. गौतम! जम्बूद्वीपे द्वीपे उत्तरकुरुपु कुरुपु तत्र तत्र देशे तस्य तस्य देशस्य १ तत्र तत्र प्रदेशे बहवो जम्बूवृक्षा जम्बनानि जम्वृपण्डा:. इहैकजातीयवृक्षस मुदायो वनं, अनेकजातीयवृक्षसमूहो वनपण्डः, केवलं | प्रधानेन व्यपदेश इति जम्बूवनं जम्वृषण्ड इति भेदेनोपात्तं. 'निचंकुसुमिया' इत्यादि विशेषणकदम्बकं प्राग्वत् , तत एप द्वीपो जम्बूद्वीपः, तथा चाह-से एएणद्वेण मित्यादि । सम्प्रति जम्बूद्वीपगतचन्द्रादिसल्यापरिज्ञानार्थमाह
जंबृद्दीवे णं भंते! दीवे कति चंदा पभासिंसु वा पभासेंति वा पभासिस्संति वा? कति सूरिया तविंस्नु वा तवंति वा तविति वा? कति नरवत्ता जोयं जोयंभु वा जोयंति वा जोएस्संति वा? कति महगहा चारं चरिंसु वा चरिंति वा चरित्संति वा? केवतिताओ तारागणकोडाकोडीओ सोहंसु वा सोहंति वा सोहेस्संतिवा?, गोयमा! जंबदीवे णं दीवे दो चंदा पभासिंसु
MANCESCANCARNAKACANCE-ACANCONS
DiaRNDIMIRIATERanamurain
Join Education Inter
For Private Personal Use Only
Alinelibrary.org
Page #604
--------------------------------------------------------------------------
________________
श्रीजीवा
वा ३ दो सूरिया तविमु वा ३ छप्पन्नं नक्खता जोगं जोएंसु बा ३ छावत्तरं गहसतं चारं 12 प्रतिपत्ती जीवाभि०
चरिंसु वा ३-एगं च सतसहस्सं तेत्तीसंग्वलुजवे सहस्साई। णव घसया पन्नास तारागणमलयगि-1
जिम्बूद्वीपरीयावृत्तिःस कोडकोडीणं ॥१॥ सोभिंतु वा सोनंति या सोनिस्तंति वा ॥ (सू० १५३)
चन्द्रसूर्या"जंवूहीवे णं भंते ! दीवे' इत्यादि सुगमं, नवरं षट्पञ्चाशनक्षत्राणि एकैकस्य शशिनः परिवारेऽष्टाविंशतिनक्षत्राणां भावात् , धिकारः ॥३०॥ पट्सप्ततं ग्रहशतमेकैकं शशिनं प्रत्यष्टाशीतेनहाणां भावान् , तथैकस्य शशिनः परिवारे तारागणपरिमाणं पट्पष्टिः सहस्राणि नव श- उद्देशः २
तानि पञ्चसप्तत्यधिकानि कोटीकोटीनां, वक्ष्यति च-'छावद्विसहस्साई नव चेव सयाई पंचसयराई । एगससीपरिवारो तारागण-15सू० १५३ कोडिकोडीणं ॥ १॥" (६६९७५ ) जम्बूद्वीपे च द्वौ शशिनौ तदेतद् द्वाभ्यां गुण्यते तत: सूत्रोक्तं परिमाणं भवति-एकं शतसहनं | त्रयस्त्रिंशत्सहस्राणि नव शतानि पञ्चाशदधिकानि कोटीकोटीनामिति । तदेवमुक्तो जम्बूद्वीपः, सम्प्रति लवणसमुद्रं विवक्षुरिदमाह
जंबूहीवं णाम दीवं लवणे णामं समुद्दे वढे वलयागारसंठाणसंठिते सव्वतो समंता संपरिक्खित्ता णं चिट्ठति ॥ लवणे णं भंते! समुद्दे किं समचकवालसंठिते विसमचक्कवालसंठिते?, गोयमा! समचक्कवालसंठिए नो विसमचकवालसंठिए ॥ लवणे णं भंते! समुद्दे केवतियं चक्कवालविक्खंभेणं? केवतियं परिक्खेवेणं पण्णत्ते?, गोयमा! लवणे णं समुद्दे दो जोयणसतसहस्साई चक्कवालविक्खंभेणं पन्नरस जोयणसयसहस्साई एगासीइसहस्साहं सयमेगोणचत्तालीसे किंचिविसेसाहिए लवणोदधिणो चक्कवालपरिक्खेवेणं । से णं एकाए पउमवरवेदियाए एगेण य
MAMACHARCOCCASC%%
Jan Education Intel
For Private sPersonal use Only
#
nelibrary.org
Page #605
--------------------------------------------------------------------------
________________
OCRACE%%
वणसंडेणं सव्वतो समंता संपरिक्खित्ते चिट्ठह, दोण्हवि वण्णओ। साणं पउमवर० अद्धजोयणं उडुं० पंचधणुसयविक्खंभेणं लवणसमुहसमियपरिक्खेवेणं, सेसं तहेव । से णं वणसंडे देसूणाइं दो जोयणाई जाव विहरह ॥ लवणस्स णं भंते! समुदस्स कति दारा पण्णत्ता?, गोयमा! चत्तारि दारा पण्णत्ता, तंजहा-विजये वेजयंते जयंते अपराजिते । कहि णं भंते! लवणसमुइस्स विजए णामं दारे पण्णत्ते?, गोयमा! लवणसमुहस्स पुरथिमपेरंते धायइखंडस्स दीवस्स पुरस्थिमद्धस्स पचत्थिमेणं सीओदाए महानदीए उपि एत्थ णं लवणस्स समुदस्स विजए णाम दारे पण्णत्ते अट्ट जोयणाई उई उच्चत्तेणं चत्तारि जोयणाई विक्खंभेणं, एवं तं चेव सव्वं जहा जंबुद्दीवस्स विजयस्सरिसेवि (दारसरिसमयंपि) रायहाणी पुरत्थिमेणं अण्णंमि लवणसमुद्दे ॥ कहि णं भंते ! लवणसमुद्दे वेजयंते नामं दारे पण्णत्ते?, गोयमा! लवणसमुद्दे दाहिणपरंते धातइसंडदीवस्स दाहिणद्धस्स उत्तरेणं सेसं तं चेव सव्वं । एवं जयंतेवि, णवरि सीयाए महाणदीए उपि भाणियब्वे । एवं अपराजितेवि, णवरं दिसीभागो भाणियव्वो ॥ लवणस्स णं भंते! समुद्दस्स दारस्स य २ एस णं केवतियं अवाधाए अंतरे पण्णत्ते ?, गोयमा!–'तिण्णेव सतसह
स्सा पंचाणउतिं भवे सहस्साई। दो जोयणसत असिता कोसं दारंतरे लवणे ॥१॥ जाव १यथा अनेकेषु स्थानेष्वत्र मूलटीकापाठयोवैषम्यं तथाऽत्र कचित् आदर्श चतुर्णामपि द्वाराणां सामध्येण वर्णनं दृश्यते मूले, न च टीकानुसारी प्रागुक्तं च तदित्युपेक्षितं.
जी० ५१
M
Jain Education inte
For Private
Personal use only
ainelibrary.org
Page #606
--------------------------------------------------------------------------
________________
प्रतिपत्तो लवणाधि | उद्देशः२
सू०१५४
श्रीजीवा- अबाधाए अंतरे पण्णत्ते । लवणस्स णं पएसा धायइसंडं दीवं पुट्ठा, तहेव जहा जंबूदीवे धायइजीवाभि० संडेवि सो चेव गमो । लवणे णं भंते! समुद्दे जीवा उदाइत्ता सो चेव विही, एवं धायइसंमलयगि
डेवि ॥ से केण?णं भंते! एवं बुचइ-लवणसमुद्दे २?, गोयमा! लवणे णं समुद्दे उदगे आरीयावृत्तिः विले रइले लोणे लिंदे खारए कडुए अप्पेजे बट्टणं दुपयचउप्पयमियपसुपक्खिसिरीसवाणं
नण्णत्थ तज्जोणियाणं सत्ताणं, सोथिए एत्थ लवणाहिवई देवे महिड्डीए पलिओवमट्टिईए, से ॥३०१॥
णं तत्थ सामाणिय जाव लवणसमुहस्स सुत्थियाए रायहाणीए अण्णसिं जाव विहरइ, से एएणहेणं गो०! एवं वुचइ लवणे णं समुद्दे २, अदुत्तरं च णं गोलवणसमुहे सासए जाव णिचे ॥
(सू० १५४) 'जंबूद्दीवं दीव'मित्यादि जम्बूद्वीपं द्वीपं लवणो नाम समुद्रो 'वृत्तः' वर्तुलः, स च चन्द्रमण्डलवन्मध्यपरिपूर्णोऽपि शक्येत तत | आह-वलयाकारसंस्थानसंस्थितः' वलयाकारं-मध्यशुषिरं यत्संस्थानं तेन संस्थितो वलयाकारसंस्थानसंस्थितः 'सर्वतः' सर्वासु | दिक्षु 'समन्ततः' सामस्त्येन 'परिक्षिप्य' वेष्टयित्वा तिपति ॥ 'लवणे णं भंते!' इत्यादि, लवणो भदन्त ! समुद्रः किं समचक्रवा|लसंस्थितो यद्वा विषमचक्रवालसंस्थितः, चक्रवालसंस्थानस्योभयथाऽपि दर्शनात, भगवानाह-गौतम! समचक्रवालसंस्थितः सर्वत्र
द्विलक्षयोजनप्रमाणतया चक्रवालस्य भावात् , नो विषमचक्रवालसंस्थितः ॥ सम्प्रति चक्रवालविष्कम्भादिपरिमाणमेव पृच्छतिकालवणे णं भंते ! समुद्दे' इत्यादि प्रभसूत्रं सुगम, भगवानाह-गौतम ! द्वे योजनशतसहसे चक्रवालविष्कम्भेन, जम्बूद्वीपविष्कम्भादे
C.COMCCOCAL
लवणो नाम स
त्संस्थानं तेन
इत्यादि, न
॥३०१॥
Jain Education in
For Private Personal Use Only
Awaliainelibrary.org
Page #607
--------------------------------------------------------------------------
________________
ACANCACADA
तद्विष्कम्भस्य द्विगुणत्वात् , पञ्चदश योजनशतसहस्राणि एकाशीतिः सहस्राणि शतमेकोनचत्वारिंशं च किञ्चिद्विशेषोनं परिक्षेपेण, परिक्षेपप्रमाणं चैतत् परिधिगणितभावनया स्वयं भावनीयं क्षेत्रसमासटीकातो वा परिभावनीयम् ॥ 'से ण'मित्यादि, 'सः' लवणनामा समुद्र एकया पद्मवरवेदिकया, अष्टयोजनोच्छ्रितजगत्युपरिभाविन्येति गम्यते, एकेन वनखण्डेन सर्वतः समन्तात् संपरि| क्षिप्तः, सा च पद्मवरवेदिकाऽर्द्धयोजनमूर्द्ध मुच्चैस्त्वेन पञ्चधनुःशतानि विष्कम्भत: परिक्षेपतो लवणसमुद्रपरिक्षेपप्रमाणा, वनखण्डो देशोने द्वे योजने, अभ्यन्तरोऽपि पद्मवरवेदिकाया वनषण्ड एवंप्रमाण एव, उभयोरपि वर्णनं जम्बूद्वीपपद्मवरवेदिकावनषण्डवत् ॥ सम्प्रति द्वारवक्तव्यतामभिधित्सुरिदमाह-'लवणस्स णं भंते !' इत्यादि, लवणस्य भदन्त ! समुद्रस्य कति द्वाराणि प्रज्ञप्रानि ?, भगवानाह-गौतम! चत्वारि द्वाराणि प्रज्ञप्तानि, तद्यथा-विजयवैजयन्तजयन्तापराजिताख्यानि ॥ 'कहि ण'मित्यादि, क भदन्त ! लवणसमुद्रस्य विजयनाम द्वारं प्रज्ञप्तं ?, भगवानाह-गौतम !, लवणसमुद्रस्य पूर्वपर्यन्ते धातकीखण्डद्वीपपूर्वार्द्धस्य 'पञ्चत्थिमेण'न्ति पश्चिमभागे शीतोदाया महानद्या उपर्यत्रान्तरे लवणसमुद्रस्य विजयनाम द्वारं प्रज्ञप्तं, अष्टौ योजनान्यूद्धमुस्त्वेन । एवं जम्बूद्वीपगतविजयद्वारसदृशमेतदपि वक्तव्यं यावद्वहून्यष्टावष्टौ मङ्गलकानि यावदहवः सहस्रपत्रहस्तका इति ॥ सम्प्रति विजयद्वारनामनिवन्धनं प्रतिपिपादयिपुरिदमाह-'से केणटेणं भंते' इत्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-विजयद्वारं विजयद्वारम् ? इति, भगवानाह-गौतम!
विजये द्वारे विजयो नाम देवो महर्द्धिको यावद् विजयाया राजधान्या अन्येषां च बहूनां विजयाराजधानीवास्तव्यानां वानमन्त४ाराणां देवानां देवीनां चाधिपत्यं यावत्परिवसति, ततो विजयदेवस्वामिकत्वाद् विजयमिति, तथा चाह-से एएणढेण'मित्यादि |
सुगमं ॥ 'कहि णं भंते !' इत्यादि, क भदन्त ! विजयस्य देवस्य विजया नाम राजधानी प्रज्ञप्ता ?, भगवानाह-गौतम ! विजयद्वारस्य
-OCACANCHOCOMASCC
For Private Personal Use Only
W
Jain Education inte
ainelibrary.org
Page #608
--------------------------------------------------------------------------
________________
.
..
..
.
श्रीजीवा- पूर्वस्यां दिशि तिर्यगसङ्ख्येयान् द्वीपसमुद्रान् व्यतित्रज्यान्यस्मिन् लवणसमुद्रे द्वादश योजनसहस्राण्यवगाह्यात्रान्तरे विजयस्य देवस्य प्रतिपत्ती जीवाभि018|विजया नाम राजधानी प्रज्ञप्ता, सा च जम्बूद्वीपविजयद्वाराधिपतिविजयाराजधानीवद्वक्तव्या ॥ सम्प्रति वैजयन्तद्वारप्रतिपादनार्थ- लवणाधिक मलयगि- माह-'कहि णं भंते!' इत्यादि, क भदन्त ! लवणस्य समुद्रस्य वैजयन्तं नाम द्वारं प्रज्ञप्तं ?, भगवानाह-गौतम! लवणसमुद्रस्याउहेशः २ रीयावृत्तिः दक्षिणपर्यन्ते धातकीखण्डद्वीपदाक्षिणार्द्धस्योत्तरतोऽत्र लवणसमुद्रस्य वैजयन्तं नाम द्वारं प्रज्ञप्तं, एतद्वक्तव्यता सर्वाऽपि विजयद्वारवद- सू०१५४
वसेया, नवरं राजधानी वैजयन्तद्वारस्य दक्षिणतो वेदितव्या ॥ जयन्तद्वारप्रतिपादनार्थमाह-'कहि णं भंते!' इत्यादि, क भदन्त । ॥३०२॥
लवणसमुद्रस्य जयन्तं द्वारं प्रज्ञानं ?, भगवानाह-गौतम! लवणसमुद्रस्य पश्चिमपर्यन्ते धातकीखण्डपश्चिमार्द्धस्य पूर्वत: शीताया महा-] नद्या उपरि लवणस्य समुद्रस्य जयन्तं नाम द्वारं प्रज्ञप्तं, तद्वक्तव्यताऽपि विजयद्वारवद् वक्तव्या, नवरं राजधानी जयन्तद्वारस्य पश्चि-18 मभागे वक्तव्या ॥ अपराजितद्वारप्रतिपादनार्थमाह-'कहि णं भंते!' इत्यादि, क भदन्त ! लवणस्य समुद्रस्यापराजितं नाम द्वारं | प्रज्ञप्तं ?, भगवानाह-गौतम! लवणसमुद्रस्योत्तरपर्यन्ते धातकीखण्डद्वीपोत्तरार्द्धस्य दक्षिणतोऽत्र लवणस्य समुद्रस्यापराजितं नाम द्वारं, प्रज्ञप्तं । एतद्वक्तव्यताऽपि विजयद्वारवनिरवशेषा वक्तव्या, नवरं राजधानी अपराजितद्वारस्योत्तरतोऽवसातव्या ॥ सम्प्रति द्वारस्य द्वारस्यान्तरं प्रतिपादयितुकाम आह–'लवणस्स णं भंते!' इत्यादि, लवणस्य भदन्त ! समुद्रस्य द्वारस्य २ 'एस ण'मिति एतद् अन्तरं कियत्या 'अबाधया' अन्तरालवाव्याघातरूपया प्रज्ञप्तं?, भगवानाह-गौतम! त्रीणि योजनशतसहस्राणि पञ्चनवतिः सह
स्राणि अशीते द्वे योजनशते क्रोशश्चैको द्वारस्य द्वारस्याबाधयाऽन्तरं प्रज्ञप्तं, तथाहि-एकैकस्य द्वारस्य पृथुत्वं चत्वारि योजनानि, | ६ एकैकस्मिंश्च द्वारे एकैका द्वारशाखा क्रोशबाहल्या, द्वारे च द्वे द्वे शाखे, तत एकैकस्मिन् द्वारे पृथुत्वं सामस्त्येन चिन्यमानं सार्द्धयो-18
॥३०२॥
Jain Education timhlal
For Private & Personel Use Only
Www.jainelibrary.org
Page #609
--------------------------------------------------------------------------
________________
जनचतुष्टयप्रमाणं प्राप्यते, चतुर्णामपि द्वाराणामेकत्र पृथुत्वमीलने जातान्यष्टादश योजनानि, तानि लवणसमुद्रपरिरयपरिमाणात् पञ्चदश शतसहस्राणि एकाशीतिःसहस्राणि एकोनचत्वारिंशं योजनशतं इत्येवंपरिमाणादपनीयन्ते, अपनीय च यच्छेषं तस्य चतुभिर्भागेऽपहृते यदागच्छति तत् द्वाराणां परस्परमन्तरपरिमाणं, तच्च यथोक्तमेव, उक्तं च-"आसीया दोन्नि सया पणनउइसहस्स तिन्नि लक्खा य । कोसो य अंतरं सागरस्स दाराण विन्नेयं ॥१॥” 'लवणस्स णं भंते ! समुदस्स पदेसा' इत्यादि सूत्रचतुष्टयं प्राग्वद्भावनीयम् ।। सम्प्रति लवणसमुद्रनामान्वर्थ पृच्छति-से केणठेण'मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-लवणः समुद्रो लवणः समुद्रः ? इति, भगवानाह-गौतम ! लवणस्य समुद्रस्य उदकः 'आविलम्' अविमलमखच्छं प्रकृत्या 'रइल' रजोवत् , जलवृद्धिहानिभ्यां पङ्कबहुलमिति भावः, लवणं सान्निपातिकरसोपेतत्वाल्लिन्द्रं गोवराक्ष(ख्य)रसविशेषकलितत्वात् , 'क्षारं' तीक्ष्णं लवणरसविशेषवत्त्वात् , 'कटुकं' कटुकरसोपेतत्वात् , अत एवोपद्रवत्रातादपेयं, केषामपेयम् ?-चतुष्पदमृगपक्षसरीसृपाणां, नान्यत्र 'तद्योनिकेभ्यः' लवणसमुद्रयोनिकेभ्यः सत्त्वेभ्यस्तेषां पेयमिति भावः, तद्योनिकतया तेषां तदाहारकत्वात् , तदेवं यस्मात्तस्योदकं लवणमतोऽसौ | लवणः समुद्र इति, अन्यच्च 'सुठिए लवणाहिवई' इत्यादि सुगम, नवरमेष भावार्थ:-यस्मात् सुस्थितनामा तदधिपति:-लवणाधिपतिरिति स्वकल्पपुस्तके प्रसिद्धम् , आधिपत्यं च तस्याधिकृतसमुद्रस्य विषये नान्यस्य ततोऽप्यसौ लवणसमुद्र इति, तथा चाह–'से | एएणडेण'मित्यादि । सम्प्रति लवणसमुद्रगतचन्द्रादिसण्यापरिमाणप्रतिपादनार्थमाह
लवणे णं भंते! समुद्दे कति चंदा पभासिंसु वा पभासिंति वा पभासिस्संति वा?, एवं पंचण्हवि पुच्छा, गोयमा! लवणसमुद्दे चत्तारि चंदा पभासिंसु वा ३ चत्तारि सूरिया तविंसु वा ३ बार
Jain Education Inter
For Private & Personel Use Only
Lainelibrary.org
Page #610
--------------------------------------------------------------------------
________________
लवणे
ते! समुई
नापयिष्यन्ति, ते
द्वितीयस्य जम्बूवात एकः सूर्या
श्रीजीवासुत्तरं नक्खत्तसयं जोगं जोएंसु वा ३ तिपिण बावण्णा महग्गहसया चारं चरिंसु वा ३
11३ प्रतिपत्ती जीवाभि०
दुपिण सयसहस्सा सत्तद्धिं च सहस्सा नव य सया तारागणकोडाकोडीणं सोभं सोभिंसु मलयगिवा ३॥ (सू० १५५)
| चन्द्राद्याः रीयावृत्तिः 'लवणे णं भंते ! समुद्दे' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! चत्वारश्चन्द्राः प्रभासितवन्त: प्रभासन्ते प्रभासिष्यन्ते,
उद्देशः२ चत्वारः सूर्यास्तापितवन्तस्तापयन्ति तापयिष्यन्ति, ते च जम्बूद्वीपगतचन्द्रसूर्यैः सह समश्रेण्या प्रतिबद्धा वेदितव्याः, तद्यथा-दौ
सू० १५५ | सूयौँ एकस्य जम्बूद्वीपगतस्य सूर्यस्य श्रेण्या प्रतिबद्धौ, द्वौ सूयौं द्वितीयस्य जम्बूद्वीपगतस्य सूर्यस्य, तथा द्वौ चन्द्रमसावेकस्य जम्बू
द्वीपगतस्य चन्द्रस्य समश्रेण्या प्रतिबद्धौ, द्वौ द्वितीयचन्द्रस्य, तौ चैवम्-यदा जम्बूद्वीपगत एकः सूर्यो मेरोदक्षिणतश्चारं चरति तदा | लवणसमुद्रेऽपि तेन सह समश्रेण्या प्रतिबद्ध एक: शिखाया अभ्यन्तरं चारं चरति द्वितीयस्तेनैव सह श्रेण्या प्रतिबद्धः शिखायाः | है परतः, तदैव च यो जम्बूद्वीपे मेरोरुत्तरतश्चारं चरति तेन सह समश्रेण्या प्रतिबद्धो लवणसमुद्रे उत्तरत एकः शिखाया अभ्यन्तरं
चारं चरति, द्वितीयस्तु तेनैव सह समश्रेण्या प्रतिबद्धः शिखाया: परतः, एवं चन्द्रमसोऽपि जम्बूद्वीपगतचन्द्राभ्यां सह समश्रेणिप्र|तिबद्धा भावनीयाः, अत एव जम्बूद्वीप इव लवणसमुद्रेऽपि यदा मेरोदक्षिणतो दिवसः संभवति तदा मेरोरुत्तरतोऽपि लवणसमुद्रे दिवसः, यदा च मेरोरुत्तरतो लवणसमुद्रे दिवसस्तथा दक्षिणतोऽपि दिवसस्तदा च पूर्वस्यां पश्चिमायां दिशि लवणसमुद्रे रात्रिः, यदा च मेरोः पूर्वस्यां दिशि लवणसमुद्रे दिवसस्तदा पश्चिमायामपि दिवसः, यदा च पश्चिमायां दिवसस्तदा पूर्वदिश्यपि, तदा च मेरोदक्षि-121॥३०३ ॥ णत उत्तरतश्च नियमतो रात्रिः, एवं धातकीखण्डादिष्वपि भावनीयं, तद्गतानामपि चन्द्रसूर्याणां जम्बूद्वीपगतचन्द्रसूर्यैः सह समश्रेण्या 4
ACROCOCOCACAMAROADCCC
Join Education
For Private Personal Use Only
Page #611
--------------------------------------------------------------------------
________________
Jain Education Inte
व्यवस्थितत्वात्, उक्तं च सूर्यप्रज्ञप्तौ – “जया णं लवणसमुद्दे दाहिणडे दिवसे भवइ तथा णं उत्तरडेवि दिवसे हवइ, जया णं उत्त रढे दिवसे हवइ तया णं लवणसमुहे पुरत्थिमपञ्चत्थिमेणं राई भवइ, एवं जहा जंबूदीवे दीवे तहेव” तथा “जया णं धायईसंडे दीवे | दाहिणढे दिवसे भवइ तथा णं उत्तरडेवि, जया णं उत्तरडे दिवसे हवइ तया णं धायइसंडे दीवे मंदराणं पञ्चयाणं पुरत्थिमपञ्चस्थिमेणं राई हवइ, एवं जहा जंबूद्दीवे दीवे तहेव, कालोए जहा लवणे तहेव" तथा "जया णं अभितरपुक्खरद्धे दाहिणड्ढे दिवसे भवइ तया णं उत्तरड्डे दिवसे हवइ, जया णं उत्तरडे दिवसे हवइ तथा णं अभितरडे मंदराणं पव्त्रयाणं पुरस्थिपञ्चत्थिमेणं राई हवइ, सेसं जहा जंबूद्दीवे तहेव" आह- लवणसमुद्रे पोडश योजनसहस्रप्रमाणा शिखा ततः कथं चन्द्रसूर्याणां तत्र तत्र देशे चारं चरतां न गतिव्याघातः ?, उच्यते, इह लवणसमुद्रवर्जेषु शेषेषु द्वीपसमुद्रेषु यानि ज्योतिष्कविमानानि तानि सर्वाण्यपि सामान्यरूपस्फटिकमयानि यानि पुनर्लवणसमुद्रे ज्योतिष्क विमानानि तानि तथाजगत्स्वाभाव्यादुदकस्फाटनस्वभावस्फटिकमयानि, तथा चोक्तं सूर्यप्रज्ञप्तिनिर्युक्तौ – “जोइसियविमाणाईं सव्वाई हवंति फलिहमइयाई । दुगफालियामया पुण लवणे जे जोइसविमाणा ॥१॥” ततो न तेषामुदकमध्ये चारं चरतामुदकेन व्याघातः, अन्यच्च शेषद्वीपसमुद्रेषु चन्द्रसूर्यविमानान्यधोलेश्याकानि यानि पुनर्लवणसमुद्रे तानि तथाजगत्स्वाभाव्यादूर्ध्वलेश्याकानि तेन शिखायामपि सर्वत्र लवणसमुद्रे प्रकाशो भवति, अयं चार्थः प्रायो बहूनामप्रतीत इति संवादार्थमेतदर्थप्रतिपादको जिनभद्रगणिक्षमाश्रमणविरचितो विशेषणवतीप्रन्थ उपदर्श्यते— “सोलससाहसियाए सिहाए कहूं जो इसियविघातो न भवति ?, तत्थ भन्नइ - जेण सूरपन्नत्तीए भणियं - "जोइसियविमाणाई सव्वाई हवंति फंलिहमइयाई । दुगफालिया | मया पुण लवणे जे जोइसविमाणा || २ ||" जं सव्वदीवसमुद्देसु फालियामयाई लवणसमुद्दे चेव केवलं दगफालियामयाई तत्थ इद
Mainelibrary.org
Page #612
--------------------------------------------------------------------------
________________
श्रीजीवा-IIमेव कारणं मा उद्गेण विघातो भवउ इति, जंबूसूरपन्नत्तीए चेव भणियं-लवणमि उ जोइसिया उडुलेसा हवंति नायव्वा । तेण || प्रतिपनी जीवाभि०
|परं जोइसिया अहलेसागा मुणेयव्वा ॥ १॥" तंपि उद्गमालावभासणथमेव लोगठिई एसा" इति । तथा द्वादशं नक्षत्रशतं एवं- हा लवणे मलयगि
चत्वारो हि लवणसमुद्रे शशिनः, एकैकस्य च शशिन: परिवारेऽष्टाविंशतिनक्षत्राणि, ततोऽष्टाविंशतेश्चतुर्भिर्गुणने भवति द्वादशोत्तरं वेलावृद्धिः रीयावृत्तिः
शतमिति । त्रीणि द्विपञ्चाशदधिकानि महाग्रहशतानि, एकैकस्य शशिनः परिवारेऽष्टाशीतर्ग्रहाणां भावात् , द्वे शतसहस्रे सप्तषष्टिः उद्देशः२
सहस्राणि नव शतानि तारागणकोटीकोटीनाम् २६७९००००००००००००००००, उक्तञ्च-"चत्तारि चेव चंदा चत्तारि य सू- सू०१५६ ॥३०४॥
रिया लवणतोए । बारं नक्खत्तसयं गहाण तिन्नेव बावन्ना ॥१॥ दो चेव सयसहस्सा सत्तट्ठी खलु भवे सहस्सा य । नव य सया लवणजले तारागणकोडिकोडीणं ॥ २॥" इह लवणसमुद्रे चतुर्दश्यादिषु तिथिषु नदीमुखानामापूरणतो जलमतिरेकेण प्रवर्द्धमानमुपलक्ष्यते तत्र कारणं पिपृच्छिपुरिदमाह
कम्हा णं भंते! लवणसमुद्दे चाउद्दसमुद्दिपुणिमासिणीसु अतिरेगं २ वहति वा हायति वा?, गोयमा! जंबुद्दीवस्स णं दीवस्स चउद्दिसि बाहिरिल्लाओ वेइयंताओ लवणसमुई पंचाणउति २ जोयणसहस्साई ओगाहित्ता एत्थ णं चत्तारि महालिंजरसंठाणसंठिया महइमहालया महापायाला पण्णत्ता, तंजहा-वलयामुहे केतूए जूवे ईसरे, ते णं महापाताला एगमेगं जोयणसयसहस्सं उव्वेहेणं मूले दस जोयणसहस्साई विक्खंभेणं मज्झे एगपदेसियाए सेढीए ॥३०४॥ एगमेगं जोयणसतसहस्सं विक्खंभेणं उवरिं मुहमूले दस जोयणसहस्साई विक्खंभेणं॥तेसि णं
CROCHACOCK
Jain Education in
Page #613
--------------------------------------------------------------------------
________________
महापायालाणं कुड्डा सव्वत्थ समा दसजोयणसतबाहल्ला पण्णत्ता सव्ववइरामया अच्छा जाव पडिरूवा ॥ तत्थ णं बहवे जीवा पोग्गला य अवकमंति विउक्कमति चयंति उवचयंति सासया णं ते कुड्डा दव्वट्ठयाए वण्णपजवेहिं. असासया ॥ तत्थ णं चत्तारि देवा महिड्डीया जाव पलिओवमद्वितीया परिवति, तंजहा-काले महाकाले वेलंबे पभंजणे ॥ तेसि णं महापायालाणं तओ तिभागा पण्णत्ता, तंजहा-हेडिल्ले तिभागे मज्झिल्ले तिभागे उवरिमे तिभागे॥ ते णं तिभागा तेत्तीस जोयणसहस्सा तिपिण य तेत्तीसं जोयणसतं जोयणतिभागं च बाहल्लेणं । तत्थ णं जे से हेडिल्ले तिभागे एत्थ णं वाउकाओ संचिट्ठति, तत्थ णं जे से मज्झिल्ले तिभागे एत्थ णं वाउकाए य आउकाए य संचिट्ठति, तत्थ णं जे से उवरिल्ले तिभागे एत्थ णं आउकाए संचिट्ठति, अदुत्तरं च णं गोयमा! लवणसमुद्दे तत्थ २ देसे बहवे खुड्डालिंजरसंठाणसंठिया खुरपायालकलसा पपणत्ता, ते णं खुट्टा पाताला एगमेगं जोयणसहस्सं उब्वेहेणं मूले एगमेगं जोयणसतं विक्खंभेणं मज्झे एगपदेसियाए सेढिए एगमेगं जोयणसहस्सं विक्खंभेणं उप्पि मुहमूले एगमेगं जोयणसतं विक्खंभेणं ॥ तेसि णं खुड्डागपायालाणं कुड्डा सव्वत्थ समा दस जोयणाई बाहल्लेणं पण्णत्ता सव्ववइरामया अच्छा जाव पडिरूवा। तत्थ णं बहवे जीवा पोग्गला य जाव असासयावि, पत्तेयं २ अद्धपलिओवमहितीताहिं देवताहिं परिग्गहिया ॥ तेसि णं खुङगपाता
%EOCO CCCORRECASCAM-NCR
Jain Education
For Private Personel Use Only
ainelibrary.org
Page #614
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
३ प्रतिपत्ती
लवणे | वेलावृद्धिः | उद्देशः२ | सू० १५६
॥३०५॥
लाणं ततोतिभागा प०,तंजहा-हेडिल्ले तिभागे मज्झिल्ले तिभागे उवरिल्ले तिभागे, ते णं तिभागा तिणि तेत्तीसे जोयणसते जोयणतिभागं च बाहल्लेणं पण्णत्ते । तत्थ णं जे से हेढिल्ले तिभागे एत्थ णं वाउकाओ मज्झिल्ले तिभागे वाउआए आउयाते य उवरिल्ले आउकाए, एवामेव सपुव्वावरेणं लवणसमुद्दे सत्त पायालसहस्सा अट्ट य चुलसीता पातालसता भवंतीति मक्खाया ॥ तेसि णं महापायालाणं खुडगपायालाण य हेडिममज्झिमिल्लेसु तिभागेसु बहवे ओराला वाया संसेयंति संमुच्छिमंति एयंति चलंति कंपति खुम्भंति घटृति फंदंति तं तं भावं परिणमंति तया णं से उदए उण्णामिजति, जया णं तेसिं महापायालाणं खुड्डागपायालाण य हेडिल्लमज्झिलेसु तिभागेसु नो बहवे ओराला जाव तं तं भावं न परिणमंति तया णं से उदए नो उन्नामिजह अंतरावि य णं ते वायं उदीरेंति अंतरावि य णं से उदगे उण्णामिजइ अंतरावि य ते वाया नो उदीरंति अंतरावि य णं से उदगे णो उपणामिन्जइ, एवं खल गोयमा! लवणसमुद्दे चाउद्दसट्ठमु
हिट्ठपुण्णमासिणीसु अइरेगं २ वहुति वा हायति वा ॥ (सू० १५६) 'कम्हा णं भंते !' इत्यादि, कस्माद्भदन्त ! लवणसमुद्रे चतुर्दश्यष्टम्युद्दिष्टपौर्णमासीषु तिथिपु, अत्रोद्दिष्टा-अमावास्या पौर्णमासी प्रतीता, पूर्णो मासो यस्यां सा पौर्णमासी, 'प्रज्ञादित्वात्स्वार्थेऽण' अन्ये तु ब्याचक्षते-पूर्णो मा:-चन्द्रमा अस्यामिति पौर्णमासी, अण तथैव, प्राकृतत्वाञ्च सूत्रे 'पुण्णमासिणी ति पाठः, 'अइरेगं अइरेग' अतिशयेन अतिशयेन वर्धते हीयते वा?, भग चानाह-गौतम!
CONOMICROSC-CGX
Jain Education
For Private Personal Use Only
Page #615
--------------------------------------------------------------------------
________________
%
-
जम्बूद्वीपे द्वीपे यो मन्दरपर्वतस्तस्य चतसृषु पूर्वादिषु दिक्षु लवणसमुद्रं पञ्चनवतिं पञ्चनवर्ति योजनसहस्राण्यवगाह्यात्रान्तरे चत्वारो 'महइमहालया' अतिशयेन महान्तो महालिजरं-महापिडहं तत्संस्थानसंस्थिताः, कचित् 'महारंजरसंठाणसंठिया' इति पाठस्तत्रारजर:-अलिजर इति, महापातालकलशा: प्रज्ञप्ताः, उक्तं च-"पणनउइसहस्साई ओगाहित्ता चउद्दिसिं लवणं । चउरोऽलिंजरसंठाणसंठिया होंति पायाला ॥ १॥" तानेव नामत: कथयति, तद्यथा-मेरोः पूर्वस्यां दिशि वडवामुख: दक्षिणस्यां केयूप: अपरस्यां यूपः उत्तरस्यामीश्वरः, ते चत्वारोऽपि महापातालकलशा एकैकं योजनशतसहस्र-लक्षं उद्वेधेन मूले दश योजनसहस्राणि विष्कम्भेन तत ऊर्दू एकप्रादेशिक्या श्रेण्या विष्कम्भत: प्रवर्द्धमाना २ मध्ये एकैकं योजनशतसहस्रं विष्कम्भेन तत उर्द्ध भूयोऽप्येकप्रादेशिक्या |श्रेण्या विष्कम्भतो हीयमाना हीयमाना उपरि मुखमूले दश योजनसहस्राणि विष्कम्भतः, उक्तञ्च-"जोयणसहस्सदसगं मूले उवरिं च होति विच्छिण्णा । मझे य सयसहस्सं तेत्तियमेत्तं च ओगाढा ॥१॥" 'तेसि ण'मित्यादि, तेषां महापातालकलशानां कुड्याः
सर्वत्र समा दश योजनशतबाहल्या योजनसहस्रबाहल्या इत्यर्थः, सर्वासना वज्रमया: 'अच्छा जाब पडिरूवा' इति प्राग्वत् ॥'तत्थ | होणमित्यादि, तेषु वनमयेषु कुड्येषु बहवो जीवा: पृथिवीकायिकाः पुद्गलाश्च 'अपकामन्ति' गच्छन्ति 'व्युत्क्रामन्ति' उत्पद्यन्ते ४
जीवा इति सामर्थ्याद्गम्यं, जीवानामेवोत्पत्तिधर्मकतया प्रसिद्धत्वात् , 'चीयन्ते' चयमुपगच्छन्ति 'उपचीयन्ते' उपचयमायान्ति, एतञ्च पवयं पुद्गलापेक्षं, पुद्गलानामेव चयापचयधर्मकतया व्यवहारात्, तत एवं सकलकालं तदाकारस्य सदाऽवस्थानात् शाश्वतास्ते कुड्या द्रव्यार्थतया प्रज्ञप्ताः, वर्णपर्यायैः रसपर्यायैः गन्धपर्यायैः स्पर्शपर्यायैः पुनरशाश्वताः, वर्णादीनां प्रतिक्षणं कियत्कालादूई वाडन्यथाऽन्यथा भवनात् ॥ 'तत्थ ण'मित्यादि, तत्र तेषु चतुर्पु पातालकलशेषु चत्वारो देवा महर्धिका यावत्करणान्महाद्युतिका इत्यादि
SCARKA4%ASOORARKAR
c %2595A9
-01. ॐ
lain Education
For Private
Personal Use Only
jainelibrary.org
Page #616
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
३ प्रतिपत्ती
लवणे वेलावृद्धिः | उद्देशः२ सू०१५६
॥३०६॥
परिग्रहः, पल्योपमस्थितिकाः परिवसन्ति, तद्यथा-काले' इत्यादि, बडवामुखे काल: केयूपे महाकालः यूपे वेलम्बः ईश्वरे प्रभ- जनः ॥ 'तेसि ण'मित्यादि, तेषां महापातालकलशानां प्रत्येकं प्रत्येकं त्रयस्त्रिभागा: प्रज्ञप्ताः, तद्यथा-अधस्तनविभागो मध्यमस्त्रिभाग उपरितनस्त्रिभागः ॥'ते णमित्यादि, ते त्रयोऽपि त्रिभागास्त्रयस्त्रिंशद् योजनसहस्राणि त्रीणि योजनशतानि त्रयस्त्रिंशानि योजनत्रि|भागं च बाहल्येन प्रज्ञप्ताः । तत्र चतुर्ध्वपि पातालकलशेषु अधस्तनेषु त्रिभागेषु वातकाय: संतिष्ठति, मध्यमेषु त्रिभागेषु वायुकायो| ऽप्कायश्च, उपरितनेषु त्रिभागेष्वष्काय एव । 'अदुत्तरं च णमित्यादि, अथान्यद् गौतम ! लवणसमुद्रे 'तत्थ तत्थ देसे तहिं तहिं' | इति तेषां पातालकलशानामन्तरेषु तत्र २ देशे तस्य २ देशस्य तत्र २ प्रदेशे क्षुल्लारञ्जरसंस्थानसंस्थिताः क्षुल्ला: पातालकलशा: प्र. ज्ञप्ताः, ते क्षुल्ला: पातालकलशा एकमेकं योजनसहस्रमुद्वेधेन मूले एकैकं योजनशतं विष्कम्भेन मध्ये एकैकं योजनसहस्रं विष्कम्भेन | उपरि मुखमूले एकैकं योजनशतं विष्कम्भेन ॥ तेसि णमित्यादि, तेषां क्षुल्लकपातालकलशानां कुड्याः सर्वत्र समा दश दश योजनानि बाहल्यतः, उक्तञ्च-"जोयणसयविच्छिण्णा मूले उवरि दस सयाणि मज्झमि । ओगाढा य सहस्सं दसजोयणिया य से कुड्डा ॥ १ ॥” 'सव्ववइरामया' इत्यादि प्राग्वद् यावत् 'फासपज्जवेहिं असासया' इति, प्रत्येकं २ तेऽर्द्धपल्योपमस्थितिकाभिदेवताभिः परिगृहीताः ॥ 'तेसि णमित्यादि, तेषां क्षुल्लकपातालकलशानां प्रत्येकं २ त्रयस्त्रिभागा: प्रज्ञप्ताः, तद्यथा-अधस्त नत्रिभागो मध्यमस्त्रिभाग उपरितनस्त्रिभागः । ते णमित्यादि, ते त्रिभागा: प्रत्येकं त्रीणि योजनशतानि 'त्रयस्त्रिंशानि' त्रयस्त्रिंशदधिकानि | योजनविभागं च बाहल्येन प्रज्ञप्ताः, तत्र सर्वेषामपि क्षुल्लकपाताल कलशानामधस्तनेषु त्रिभागेषु वायुकाय: संतिष्ठति, मध्येषु त्रिभागेषु वायुकायोऽप्कायश्च, उपरितनेषु त्रिभागेष्वप्काय: संतिष्ठति, एवमेव 'सपूर्वापरेण' पूर्वापरसमुदायसङ्ख्यया सप्त पातालकलशसहस्राणि
SRCTC-2C+
CACANA
॥३०६॥
Jain Education in
W
inelibrary.org
Page #617
--------------------------------------------------------------------------
________________
-
AROKAR
-
--
क्षुल्लकपातालकलशसहस्राणि, अष्टौ च पातालकलशशतानि-क्षुल्लकपातालकलशशतानि 'चतुरशीतानि' चतुरशीयधिकानि भवन्तीत्याख्यातं मया शेषैश्च तीर्थकृद्भिः, उक्तञ्च-"अन्नेवि य पायाला खुड्डालंजरगसंठिया लवणे । अट्ठसया चुलसीया सत्त सहस्सा य | सब्वेवि ॥ १॥ पायालाण विभागा सव्वाणवि तिन्नि तिन्नि विन्नेया । हेट्ठिमभागे वाऊ मझे वाऊ य उद्गं च ।। २ ॥ उवरिं उदगं भणियं पढमगबीएसु वाउ संखुभिओ । उड़े वामइ उदगं परिवडइ जलनिही खुभिओ ।। ३ ॥" 'तेसि ण'मित्यादि, तेषां , 'क्षुल्लकपातालानां क्षुल्लकपातालकलशानां महापातालानां चाधस्तनमध्येषु त्रिभागेषु तथाजगत्स्थितिस्वाभाव्यात् प्रतिदिवसं द्विकृत्वस्तत्रापि चतुर्दश्यादिषु तिथिष्वतिरेकेण 'बहवः' अतिप्रभूता: 'उदाराः' ऊर्द्वगमनखभावाः प्रबलशक्तयश्च, उत्-प्राबल्येन आरो येषां |ते उदारा इति व्युत्पत्तेः, 'वाताः' वायवः 'संस्विद्यन्ते' उत्पत्त्यभिमुखीभवन्ति तत: क्षणानन्तरं 'संमूर्च्छन्ति' संमूर्छजन्मना लब्धा
मलाभा भवन्ति ततः 'चलन्ति' कम्पन्ते वातानां चलनस्वभावत्वात् , ततः 'घट्टन्ते' परस्परं सङ्घट्टमाप्नुवन्ति, तदनन्तरं 'क्षुभ्यन्ते' जातमहाद्भुतशक्तिकाः सन्त ऊर्द्ध मितस्ततो विप्रसरन्ति, तत: 'उदीरयन्ति' अन्यान् वातान् जलमपि चोत्-प्राबल्येन प्रेरयन्ति, तं तं देशकालोचितं मन्दं तीवं मध्यमं वा भावं परिणाम 'परिणमन्ति' धातूनामनेकार्थत्वात् प्रपद्यन्ते । 'जया णं तेसिं खुडापायालाण'मित्यादि सुगम भावितत्वात् । 'तया णमित्यादि, तदा णमिति वाक्यालकारे 'तद्' उदकम् 'उन्नामिजतें' उन्नाम्यते
१ अन्येऽपि च पातालकलशाः क्षुद्रारारसंस्थिता लवणे । अष्ट शतानि चतुरशीतीनि सप्त सहस्राणि च सर्वेऽपि ॥ १ ॥ पातालानां विभागाः सर्वेषामपि त्रयनयो विज्ञेयाः । अधस्तनभागे बायुः, मध्ये वायुश्च उदकं च ॥२॥ उपरितनभागे उदकं भणितं, प्रथमद्वितीययोः वायुः संक्षुभित । ऊई। वामयति ( निष्काशयति) उदकं परिवर्द्धते जलनिधिः क्षुभितः ॥ ३ ॥
-
-
-PRACTIC
जी० ५२ |
-
Jain Education inte
For Private Personal Use Only
jainelibrary.org
Page #618
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
॥ ३०७ ॥
Jain Education Int
ऊर्द्धमुत्क्षिप्यत इति भाव: । 'जया ण'मित्यादि, यदा पुनः 'ण'मिति पुनरर्थे निपातानामनेकार्थत्वात् तेषां क्षुल्लकपातालानां महापा तालानां चाधस्तनमध्यमेषु त्रिभागेषु नो बहव उदारा वाता: संस्वियन्ते इत्यादि प्राग्वत् 'तया ण'मित्यादि तदा तदुदकं 'नोन्नाम्यते' नोर्द्धमुत्क्षिप्य ते उत्क्षेपकाभावान् एतदेव स्पष्टतरमाह - 'अंतराविय ण'मित्यादि, 'अन्तरा' अहोरात्रमध्ये विकलः प्रतिनियतेबेलाबुद्धिः कालविभागे पक्षमध्ये चतुर्दश्यादिषु तिथिष्वतिरेकेण ते वाताः तथाजगत्स्वाभाव्यादुदीर्यन्ते धातूनामनेकार्थत्वादुत्पद्यन्ते, ततोऽन्तराअहोरात्रमध्ये द्विकृत्व: प्रतिनियते कालविभागे पक्षमध्ये चतुर्दश्यादिपु तिथिषु अतिरेकेण तत उदकमुन्नाम्यते । 'अंतराविय ण'मित्यादि, 'अन्तरा' प्रतिनियतकालविभागादन्यत्र ते वाता: 'नोदीर्यन्ते' नोत्पद्यन्ते, तदभावात् 'अन्तरा' प्रतिनियतकालविभागाद्| न्यत्र कालविभागे उदकं नोन्नाम्यते उन्नामकाभावान्, तत एवं खलु गौतम ! लवणसमुद्रे चतुर्दश्यप्रम्युद्दिष्टपूर्णमासीषु तिथिषु 'अ|तिरेकमतिरेकम्' अतिशयेनातिशयेन वर्द्धते हीयते वेति ॥ तदेवं चतुर्दश्यादिपु तिथिष्वतिरेकेण जलवृद्धौ कारणमुक्तमिदानीमहोरात्रमध्ये द्विकृत्वोऽतिरेकेण जलवृद्धौ कारणमभिधित्सुराह
aar i ते! समुद्दा तीसाए मुहत्ताणं कतिखुत्तो अतिरेगं २ वहति वा हायति वा?, गोमालवणं समुद्दे तीसाए मुहुत्ताणं दुक्खुत्तो अतिरेगं २ वहुति वा हायति वा ॥ से केणट्ठें भंते! एवं बुचइ-लवणे णं समुद्दे तीसाए मुत्ताणं दुक्खुत्तो अइरेगं २ बहु वा हाय वा?, गोमा ! ते पायालेसु बहह आपूरितेसु पायालेस हायइ, से तेणट्टेणं गोयमा ! लवणे समुद्दे तीसा मुहुत्ताणं दुक्खुत्तो अइरेगं अइरेगं वहुइ वा हायइ वा ॥ ( सृ० १५७ )
प्रतिपत्ता लवणे
५ उदेशः २ सू० १५७
॥ ३०७ ॥
jainelibrary.org
Page #619
--------------------------------------------------------------------------
________________
AACXXCXXC4
'लवणे णं भंते ! समुद्दे' इत्यादि, लवणो भदन्त ! समुद्रास्त्रिंशतो मुहूर्तानां मध्येऽहोरात्रमध्ये इति भावः 'कतिकृत्वः' कतिबाहरान अतिरेकमतिरेक बर्द्धते हीयते वा? इति. तदेवं (प्रश्ने) भगवानाह-गौतम! द्विकृत्वोऽतिरेकमतिरेकं वर्द्धते हीयते वा ॥ 'से
केणढेण'मित्यादि प्रश्नसूत्रं सुगम. भगवानाह-गौतम! 'उद्धमत्सु' अधस्तनमध्यमत्रिभागगतवातसङ्कोभवशाजलमूर्द्ध मुरिक्षपत्सु |
पातालेषु' पातालकलशेषु महत्सु लघुपु च वर्द्धते 'आपूर्यमाणेषु' परिसंस्थिते पवने भूयो जलेन ध्रियमाणेषु 'पातालेषु' पातालकबालशेषु महत्सु लघुषु च हीयते 'से एएणडे णमित्यादि उपसंहारवाक्यम् ॥ अधुना लवणशिखावक्तव्यतामाह
लवणसिहा णं भंते ! केवतियं चकवालविखंभेणं केवतियं अइरेगं २ वडनि वा हायति वा?, गोयमा! लवणसीहाए णं दस जोयणसहस्लाई चक्कवालविखंभेणं देणं अद्धजोयणं अनिरगं बहुति वा हायति वा ॥ लवणस्स णमंते! समुहस्स कति णागसाहस्सीओ अभितरियं वेलं धारंति?, कह नागसाहस्सीओ बाहिरियं चेलंधरंति?. कह नागसाहस्सीओ अग्गोदयं धेरैति?, गोयमा! लवणसमुदस्स वायालीसं णागसाहस्सीओ अभितरियं वेलं धारेंति, बावत्तरिणागसाहस्सीओ बाहिरियं वेलं धारेति, सहिणागसाहस्सीओ अग्गोदयं धाति, एवमेव सपुवा
वरेणं एगा णागसलसाहस्सी चोवत्तरं च णागसहस्सा भवंतीति भक्खाया ॥ (सू० १५८) 'लवणसिहा णं भंते!' इत्यादि, लवणशिखा भदन्त ! कियञ्चक्रवालविष्कम्भेन ? कियच्च 'अतिरेकमतिरेकम्' अतिशयेन २ वर्द्धते हाहीयते वा?, भगवानाह-गौतम ! लवणशिखा सर्वतश्चक्रवालविष्कम्भतया 'समा'समप्रमाणा दश योजनसहस्राणि विष्कम्भेन चक्रवा
Jain Education in
For Private Personal Use Only
W
w
.jainelibrary.org
Page #620
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि मलयगि- रीयावृत्तिः
३ प्रतिपत्तो वेलाधराः उद्देशः २ सू०१५८
लरूपतया विस्तारेण 'देशोनमर्द्धयोजन' गव्यूतद्वयप्रमाणम् 'अतिरेकमतिरेकम्' अतिशयेनातिशयेन वर्द्धते हीयते वा, इयमन्त्र भावना-लवणसमुद्रे जम्बूद्वीपाद् धातकीखण्डद्वीपाच प्रत्येकं पञ्चनवतिपञ्चनवतियोजनसहस्राणि गोतीर्थ, गोतीर्थ नाम तडागादिष्विव प्रवेशमार्गरूपो नीचो नीचतरो भूदेशो, गोतीर्थमिव गोतीर्थमिति व्युत्पत्तेः, मध्यभागावगाहस्तु दश योजनसहस्रप्रमाणवि- |स्तार:, गोतीर्थ च जम्बूद्वीपवेदिकान्तसमीपे धातकीखण्डवेदिकान्तसमीपे चाङ्गुलासययभागः, ततः परं समतलाद् भूभागादारभ्य क्रमेण प्रदेशहान्या तावन्नीचत्वं नीचतरत्वं परिभावनीयं यावत्पश्चनवतियोजनसहस्राणि, पञ्चनवतियोजनसहस्रपर्यन्तेषु समतलं भूभागमपेक्ष्योण्डवं योजनसहस्रमेक, तथा जम्बूद्वीपवेदिकातो धातकीखण्डद्वीपवेदिकातश्च ? तत्र समतले भूभागे प्रथमतो जलवृद्धिर-| मुलसङ्ख्येयभागः, ततः समतलभूभागमेवाधिकृत्य प्रदेशवृद्ध्या जलवृद्धिः क्रमेण परिवर्द्धमाना तावत्परिभावनीया यावदुभयतोऽपि पञ्चनवतियोजनसहस्राणि, पञ्चनवतियोजनसहस्रपर्यन्ते चोभयतोऽपि समतलभूभागमपेक्ष्य जलवृद्धिः सप्तयोजनशतानि, किमुक्तं | भवति ?-तत्र प्रदेशे समतलभूभागमपेक्ष्यावगाहो योजनसहस्रं, तदुपरि जलवृद्धिः सप्त योजनशतानीति, ततः परं मध्ये भागे दुशयोजनसहस्रविस्तारेऽवगाहो योजनसहस्रं जलवृद्धिः षोडश योजनसहस्राणि, पातालकलशगतवायुक्षोभे च तेषामुपर्यहोरात्रमध्ये द्वौ वारौ किञ्चिन्यूने द्वे गव्यूते उदकमतिरेकेण वर्द्धते पातालकलशगतवायूपशान्तौ च हीयते, उक्तञ्च-"पंचाणउयसहस्से गोतित्थं | | उभयतोवि लवणस्स । जोयणसयाणि सत्त उ दगपरिवुडीवि उभयोवि ॥ १॥ दस जोयणसाहस्सा लवणसिहा चक्कवालतो रुंदा ।
१लवणस्य उभयतोऽपि पश्चनवतिः सहस्राणि गोतीर्थ तु । उदकपरिवृद्धिरपि उभयतोऽपि सप्त योजनशतानि ॥ १॥ लवणशिखा चक्रवालतो दश योजनसहस्राणि रन्दा।
॥३०८॥
27
Jain Education
a
l
For Private & Personel Use Only
Dhaw.jainelibrary.org
Page #621
--------------------------------------------------------------------------
________________
ACCOCOCALCROCCO
सोलससहस्स उच्चा सहस्समेगं च ओगाढा ॥ २॥ देसूणमद्धजोयणलवगसिहोवरि दुगं दुवे कालो । अइरेगं २ परिवडुइ हायए वावि ॥ ३॥" सम्प्रति वेलन्धरवक्तव्यतामाह-'लवणस्स णं भंते !' इत्यादि, लवणस्य भदन्त ! समुद्रस्य कियन्तो नागसहस्रा नागकुमाराणां भवनपतिनिकायान्तर्वतिनां सहस्रा आभ्यन्तरिकी-जम्बूद्वीपाभिमुखां वेलां-शिखोपरिजलं शिखां च-अर्वाक पतन्ती धरस्ति धारयन्ति ? कियन्तो नागसहस्रा बाह्यां-धातकीखण्डाभिमुखां वेलां धातकीखण्डद्वीपमध्ये प्रविशन्तीं वारयन्ति ?, कियन्तो वा नागसहस्राः 'अग्रोदक' देशोनयोजनार्द्धजलादुपरि वर्द्धमानं जलं 'धरन्ति' वारयन्ति ?, भगवानाह-गौतम! द्विचत्वारिंशन्नागसहस्राण्याभ्यन्तरिकी वेलां धरन्ति द्वासप्तति गसहस्राणि बाह्यां वेलां धरन्ति, पष्टि गसहस्राण्यग्रोदकं धरन्ति, उक्तश्च- अम्भितरियं वेलं धरति लवणोदहिस्स नागाणं । बायालीससहस्सा दुसत्तरिसहस्सा बाहिरियं ॥ १ ॥ सढि नागसहस्सा धरति अगोदयं समहस्स" इति । एवमेव 'सपूर्वापरेण' पूर्वापरसमुदायेन एकं नागशतसहस्रं चतु:सप्ततिश्च नागशतसहस्राणि भवन्तीत्याख्यातानि मया शेषैश्च तीर्थकृद्भिः॥
कति णं भंते! वेलंधरा णागराया पण्णत्ता?, गोयमा! चत्तारि वेलंधरा णागराया पणता. तंजहा-गोथभे सिवए संखे मणोसिलए ॥ एतेसि णं भंते! चउण्हं वेलंधरणागराया कति
१ षोडश योजनसहस्राणि उच्चा सहस्रमेकं चावगाढा ॥२॥ देशोनमर्द्धयोजनं लवणशिखोपरि द्विवारं द्वयोः कालयोः । अतिरेकमतिरेक परिवर्द्धते हीयते वाऽपि ॥३॥ २ आभ्यन्तरिकी वेलां धारयन्ति लवणोदधे गानां । द्विचत्वारिंशत्सहस्राणि द्विसप्ततिसहस्राणि बायां ॥१॥ षष्टिनांगसहस्राणि धारयन्ति अग्रोदकं समुद्रस्य ।
RUCk
Jain Education in
For Private & Personel Use Only
jainelibrary.org
Page #622
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
8३ प्रतिपत्ती
वेलन्धरा| वासादिः उद्देशः२ सू० १५९
॥३०९॥
आवासपव्वता पण्णत्ता? गोयमा! चत्तारि आवासपवता पण्णत्ता, तंजहा-गोथूभे उदगभासे संखे दगसीमाए ॥ कहि णं भंते! गोथूभस्स वेलंधरणागरायस्स गोथूभे णाम आवासपवते पण्णत्ते?, गोयमा! जंबूदीवे दीवे मंदरस्स पुरथिमेणं लवणं समुई बायालीसं जोयणसहस्साई
ओगाहित्ता एत्थ णं गोथूभस्स वेलंधरणागरायस्स गोथभे णामं आवासपञ्चते पण्णत्ते सत्तरसएक्कवीसाइं जोयणसताई उ8 उच्चत्तेणं चत्तारि तीसे जोयणसते कोसं च उव्वेधेणं मूले दसबावीसे जोयणसते आयामविक्खंभेणं मज्झे सत्ततेवीसे जोयणसते उवरिं चत्तारि चउवीसे जोयणसए आयामविक्खंभेणं मूले तिणि जोयणसहस्साई दोणि य बत्तीसुत्तरे जोयणसए किंचिविसेसूणे परिक्खेवेणं मज्झे दो जोयणसहस्साई दोषिण य छलसीते जोयणसते किंचिविसेसाहिए परिक्खवेणं उवरि एग जोयणसहस्तं तिणि य ईयाले जोयणसते किंचिविसेसूणे परिक्खेवेणं मूले वित्थिपणे मज्झे संखित्ते उप्पिं तणुए गोपुच्छ संठाणसंठिए सव्वकणगामए अच्छे जाव पडिरूवे ॥ से णं एगाए पउमवरवेदियाए एगेण य वणसंडेणं सव्वतो समंता संपरिक्खित्ते, दोण्हवि वण्णओ॥ गोथूभस्स णं आवासपव्वतस्स उवरिं बहुसमरमणिजे भूमिभागे पण्णत्ते जाव आसयंति ॥ तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमादेसभाए एत्थ णं एगे महं पासायव.सए बाबढ जोयणद्धं च उहूं उच्चत्तेणं तं चेव पमाणं अद्धं आयाम
॥३०९॥
Jain Education
For Private Personal use only
M
ainelibrary.org
Page #623
--------------------------------------------------------------------------
________________
AAKAM
विक्खंभेणं वण्णओ जाव सीहासणं सपरिवारं ॥ से केणटेणं भंते! एवं वुच्चइ गोभे आवासपव्वए २?, गोयना! गोथूभेणं आवासपव्यते तत्थ २ देसे तहिं २ बहुओ खुड्डाखुड्डियाओ जाव गोथूभवण्णाई बहूई उप्पलाई तहेव जाव गोथूभे तत्थ देवे महिड्डीए जाव पलिओवमट्टितीए परिवसति, से णं तत्थ चउण्हं सामाणियसाहस्सीणं जाव गोथूभयस्स आवासपब्वतस्स गोथूभाए रायहाणीए जाव विहरति, सेतेण?णं जाव णिचे ॥रायहाणि पुच्छा गोयमा! गोथूभस्स आवासपव्वतस्स पुरथिमेणं तिरियमसंखेजे दीवसमुद्दे वीतिवइत्ता अण्णंमि लवणसमुद्दे तं चेव पमाणं तहेव सव्वं ॥ कहि णं भंते ! सिवगस्स वेलंधरणागरायस्स दओभासणामे आवासपवते पण्णते?, गोयमा! जंबुद्दीवे णं दीये मंदरस्स पव्वयस्स दक्षिणेणं लवणसमुदं बायालीसं जोयणसहस्साई ओगाहित्ता एत्थ णं सिवगस्स वेलंधरणागरायस्स दोभासे णाम आवासपवते पण्णत्ते, तं चेव पमाणं जं गोथुभस्स, णवरि सव्वअंकामए अच्छे जाव पडिरूवे जाव अहोभाणियव्यो, गोयमा! दओभासे णं आवासपवते लवणसमुद्दे अजोयणियखेत्ते दगं सवतो समंता ओभासेति उज्जोवेति तवति पभासेति सिवए इत्थ देवे महिड्डीए जाव रायहाणी से दक्खिणेणं सिविगा दओभासस्स सेसं तं चेव ॥ कहि णं भंते! संखस्स वेलंधरणागरायस्स संखे णामं आवासपवते पण्णत्ते?, गोयमा! जंबुद्दीवे णं दीवे मंदरस्स पव्वयस्स पचत्थिमेणं बाया
Jain Education i
Yd
For Private Personal use only
Y
ibrary org
Page #624
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
C%2-%
३ प्रतिपत्तो वेलन्धरा
वासादिः
उद्देशः२ सू० १५९
ACAKACOCCir
लीसं जोयणसहस्साई एत्थ णं संखस्सवेलंधर०संखे णामं आवासपव्यते तं चेव पमाणं णवरं सब्वरयणामए अच्छे । से णं एगाए पउमवरवेदिवाए एगेण य वणसंडेणं जाव अट्ठो बहओ खुडाखुड्डिआओ जाव बहई उप्पलाई संखाभाई संखवण्णाई संखवण्णाभाई संखे एत्थ देवे महिड्डीए जाव रायहाणीए पञ्चत्थिमेणं संखस्स आवासपवयस्स संखा नाम रायहाणी तं चेव पमाणं ॥ कहि णं भंते! मणोसिलकस्स वेलंधरणागरायस्स उदगसीमाए णामं आवासपब्वते पण्णत्ते?, गोयमा! जंबुद्दीवे २ मंदरस्स उत्तरेणं लवणसमुदं बायालीसं जोयणसहस्साई ओगाहित्ता एत्थ णं मणोसिलगस्स वेलंधरणागरायस्स उदगसीमाए णामं आवासपव्वते पण्णत्ते तं चेव पमाणं णवरि सव्वफलिहामए अच्छे जाव अट्ठो, गोयमा! दगसीमंते णं आवासपव्यते सीतासीतोदगाणं महाणदीणं तत्थ गतो सोए पडिहम्मति से तेणतुणं जाव णिच्चे मणोसिलए एत्थ देवे महिड्डीए जाव से णं तत्थ चउण्हं सामाणिय. जाव विहरति ॥ कहि णं भंते! मणोसिलगस्स वेलंधरणागरायस्स मणोसिला णाम रायहाणी?, गोयमा! दगसीमस्स आवासपव्वयस्स उत्तरेणं तिरि० अण्णंमि लवणे एत्थ णं मलोसिलिया णाम रायहाणी पण्णत्ता तं चेव पमाणं जाव मणोसिलाए देवे-कणगंकरययफालियमया य वेलंधराणमावासा । अणुवेलंधरराईण पब्वया होति रयणमया ॥१॥ (सू० १५९)
॥३१
॥
Jain Education
For Private Personal use only
jainelibrary.org
Page #625
--------------------------------------------------------------------------
________________
COCCAKAKAASCANCocock
'कति णं भंते!' इत्यादि, कति भदन्त ! वेलन्धरनागराजा: प्रज्ञप्ताः ?, भगवानाह-चत्वारो वेलन्धरनागराजाः प्रज्ञप्तास्तद्यथा-11 गोस्तूपः शिवकः शङ्खो मन:शिलाकः ॥ 'एएसि णमित्यादि, एतेषां भदन्त ! चतुर्णी वेलन्धरनागराजानां कति आवासपर्वताः प्रज्ञप्ता: ?, भगवानाह-गौतम! एकैकस्य एकैकभावेन चत्वार आवासपर्वता: प्रज्ञप्तास्तद्यथा-गोस्तूप उदकभासः शङ्खो दकसीमः ॥ 'कहि णं भंते !' इत्यादि प्रश्नसूत्र सुगम, भगवानाह-गौतम! अस्मिन् जम्बूद्वीपे यो मन्दरपर्वतस्तस्य पूर्वस्यां दिशि लवणसमुद्रं द्वानाचत्वारिंशतं योजनसहस्राण्यवगाह्यात्र गोस्तूपस्य भुजगेन्द्रस्य भुजगराजस्य गोस्तूपो नाम आवासपर्वतः प्रज्ञप्तः, सप्तदश योजनशतानि
एकविंशान्यू मुच्चैस्त्वेन, चत्वारि योजनशतानि त्रिंशदधिकानि क्रोशं चैकमुद्वेधेन, उच्छ्रयापेक्षयाऽवगाहस्य चतुर्भागभावात् , मूले दश योजनशतानि द्वाविंशत्युत्तराणि विष्कम्भतः, मध्ये सप्त योजनशतानि त्रयोविंशत्युत्तराणि, उपरि चत्वारि योजनशतानि चतुविशत्युत्तराणि, मले त्रीणि योजनसहस्राणि द्वे च योजनशते द्वात्रिंशदुत्तरे किश्चिद्विशेषोने परिक्षेपेण, मध्ये द्वे योजनसहस्रे द्वे च योजनशते चतुरशीते किञ्चिद्विशेषाधिक परिक्षेपेण, उपर्येक योजनसहस्रं त्रीणि योजनशतानि एकचत्वारिंशानि किञ्चिद्विशेषोनानि परिक्षेपेण, ततो मूले विस्तीणों मध्ये सजिप्त उपरि तनुकः, अत एव गोपुच्छसंस्थानसंस्थितो गोपुच्छस्याप्येवमाकारत्वात् , सर्वासना जाम्बूनदमयः, 'अच्छे जाव पडिरूवे' इति प्राग्वत् ॥ से णमित्यादि, 'सः' गोस्तूपनामा आवासपर्वत एकया पद्मवरवेदिकया एकेन च वनषण्डेन 'सर्वतः' सर्वासु दिक्ष 'समन्ततः' सामस्त्येन संपरिक्षिप्तः, द्वयोरपि चानयोर्वेदिकावनषण्डयोवर्णकः प्राग्वत् ॥ 'गोथभस्स णमित्यादि, गोस्तूपस्य णमिति पूर्ववद् आवासपर्वतस्योपरि बहुसमरमणीयो भूमिभाग: प्रज्ञप्तः, ‘से जहा नामए आलिंगपुक्खरेइ वा' इत्यादि प्राग्वद् यावत्तत्र बहवो नागकुमारा देवा आसते शेरते यावद्विहरन्तीति ॥ 'तस्स णमित्यादि, तस्य बहुसमर
ॐॐॐॐॐॐ
Jain Education in
For Private Personal Use Only
Mainelibrary.org
Page #626
--------------------------------------------------------------------------
________________
श्रीजीवा- मणीयस्य भूमिभागस्य बहुमध्यदेशभागेऽत्र महानेकः प्रासादावतंसकः प्रज्ञाः, स च विजयदेवस्य प्रासादावतंसकसदृशो वक्तव्यः, प्रतिपत्ती जीवाभिस चैवं-सार्द्धानि द्वाषष्ठियोजनानि उच्चस्त्वेन, सक्रोशान्येकत्रिंशद् योजनान्यायामविष्कम्भाभ्यां, प्रासादवर्णनमुल्लोचवर्णनं च प्रा-12वेलन्धरामलयगि- ग्वत् । तस्य च प्रासादावतंसकस्यान्तर्बहुमध्यदेशभागे महत्येका सर्वरत्रमयी मणिपीठिका, सा च योजनायामविष्कम्भप्रमाणा गव्यू-13वासादिः रीयावृत्तिः तद्वयबाहल्या, तस्याश्च मणिपीठिकाया उपरि महदेकं सिंहासनं, तच्चेन्द्रसामानिकादिदेवयोग्यैर्भद्रासनैः परिवृतमिति ।। ‘से केणढेणं उद्देशः२ भंते !' इत्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते गोस्तूप आवासपर्वतो गोस्तूप आवासपर्वत: ? इति, भगवानाह-गौतम! गोस्तूपे |
सू०१५९ ॥३११॥
आवासपर्वते क्षुल्लासु क्षुल्लिकासु वापीषु यावद्विलपतिषु बहून्युत्पलानि यावत् शतसहस्रपत्राणि गोस्तूपप्रभाणि गोस्तूपाकाराणि गो-15 स्तूपवर्णानि गोस्तूपवर्णस्येवाभा-प्रतिभासो येषां तानि गोस्तूपवर्णाभानि, ततस्तानि तदाकारत्वात् तद्वर्णत्वात्तद्वर्णसादृश्याच गोस्तूपानीति | प्रसिद्धानि, तद्योगादावासपर्वतोऽपि गोस्तूपः, अनादिकालप्रवृत्तोऽयं व्यवहार इति तेन नेतरेतराश्रयदोषः, एवमुत्तरत्रापि भावनीयं, तथा गोस्तूपश्चात्र भुजगेन्द्रो भुजगराजो महद्धिको यावत्करणात् महाद्युतिक इत्यादि परिग्रहः, स च चतुर्णा सामानिकसहस्राणां |चतमृणामग्रमहिपीणां सपरिवाराणां तिसृणां पर्षदां सप्तानामनीकानां सप्तानामनीकाधिपतीनां पोडशानामात्मरक्षदेवसहस्राणां गोस्तूपस्यावासपर्वतस्य गोस्तूपायाश्च राजधान्या अन्येषां च बहूनां गोस्तूपराजधानीवास्तव्यानां देवानां देवीनां चाधिपयं यावद्विहरति, ततो गोस्तूपदेवस्वामिकत्वाच गोस्तूपः, 'से एएणटेण'मित्याद्यपसंहारवाक्यं प्रतीतम्॥ सम्प्रति गोस्तूपां राजधानी पृच्छति-'कहि णं भंते! इत्यादि, क भदन्त ! गोस्तूपस्य भुजगेन्द्रस्य भुजगराजस्य गोस्तूपा नाम राजधानी प्रज्ञप्ता?, भगवानाह-गौतम ! गोस्तूपस्यावासपर्वतस्य पूर्वया दिशा तिर्यगसयेयान द्वीपसमुद्रान व्यतित्रज्यान्यस्मिन् लवणसमुद्रे द्वादश योजनसहस्राण्यवगाह्यात्रान्तरे गोस्तूपस्य भुज
Jain Education
a
l
For Private
Personal Use Only
Paw.jainelibrary.org
Page #627
--------------------------------------------------------------------------
________________
-
-
-
गेन्द्रस्य भुजगराजस्य गोस्तूपा नाम राजधानी प्रज्ञप्ता, सा च विजयराजधानीसदृशी वक्तव्या ॥ तदेवमुक्तो गोस्तूपोऽधुना दुकाभासवक्तव्यतामाह-'कहिं णं भंते ! सिवगस्से त्यादि प्रश्नसूत्रं पाठसिद्धं, भगवानाह-गौतम! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणतो लवणसमुद्रं द्वाचत्वारिंशतं योजनसहस्राण्यवगायात्रान्तरे शिवकस्य भुजगेन्द्रस्य भुजगराजस्य दकाभासो नामावासपर्वत: प्रज्ञप्तः, स च गोस्तूपबदविशेषेण वक्तव्यो यावत्सपरिवारं सिंहासनम् ॥ अधुना नामनिमित्तं पिपृच्छिपुराह-से केणडेण'मित्यादि प्रश्नसूत्रं सुगमं, भगवानाह-गौतम! दकाभास आवासपर्वतो लवणसमुद्रे सर्वासु दिक्षु स्वसीमातोऽष्टयोजनिके-अष्टयोजनप्रमाणे क्षेत्रे | यदुकं तत् 'समन्ततः' सामस्येनातिविशुद्धाङ्कनामरत्नमयत्वेन स्वप्रभयाऽवभासयति, एतदेव पर्यायत्रयेण व्याचष्टे-उद्योतयति चन्द्र इव तापयति सूर्य इव प्रभासयति प्रहादिरिव ततो दुकं पानीयमाभासयति-समन्ततः सर्वासु दिनु अवभासयतीति दकाभासः, अन्यच्च शिवको नामात्र पर्वतेषु भुजगेन्द्रो भुजगराजो महद्धिको यावत्पल्योपमस्थितिकः परिवसति । 'से णं तत्थ चउण्हं सामाणियसाहस्सीण मित्यादि प्राग्वत् नवरमत्र शिवका राजधानी वक्तव्या, तस्मिंश्च परिवसति स आवासपर्वतो दकमध्येऽतीवा-101 | Sऽभासते-शोभते इति दकाभासः, 'से एएणटेण'मित्याद्युपसंहारवाक्यं गतार्थ, शिवकाराजधानी दकाभासस्यावासपर्वतस्य दक्षिणतोऽन्यस्मिन् लवणसमुद्रे विजयाराजधानीव भावनीया ॥ अधुना शङ्खनामकावासपर्वतवक्तव्यतामाह-'कहि णं भंते !' इत्यादि, करे भदन्त ! शशस्य भुजगेन्द्रस्य भुजगराजस्य शलो नामावासपर्वत: प्रज्ञाः ?, भगवानाह-गौतम! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य | पश्चिमायां दिशि लवणसमुद्रं द्वाचत्वारिंशतं योजनसहनाण्यवगाह्यात्रान्तरे शहस्य भुजगेन्द्रस्य भुजगराजस्य शङ्को नामावासपर्वत: प्रज्ञप्तः, स च गोस्तूपबदविशेषेण तावद्वक्तव्यो यावत्सपरिवारं सिंहासनम् ॥ इदानी नामनिबन्धन नभिषित्सुराह-से केणद्वेण मि
1:45-422ॐॐॐॐॐ
।
Jain Education
a
l
For Private & Personal use only
grainelibrary.org
Page #628
--------------------------------------------------------------------------
________________
k
-
-
श्रीजीवा- त्यादि प्रश्नसूत्रं सुगम, भगवानाह-शङ्के आवासपर्वते क्षुल्लासु क्षुल्लिकासु धापीषु यावद्विलपतिषु बहून्युत्पलानि यावत् शतसहस्रप-14 प्रतिपत्ता जीवाभिः त्राणि शङ्खाभानि-शङ्काकाराणि शसवर्णानि-श्वेतानीति भावः शङ्खवर्णाभानि-प्रायः शङ्खवर्णसदृशवर्णानि, शतश्चात्र भुजगेन्द्रो भुज- वेलन्धरामलयगि-18|गराजो महद्धिको यावत्पस्योपमस्थितिकः परिवसति । ‘से णं तत्थ चउण्हं सामाणियसाहस्सी णमित्यादि प्राग्वत् , नवरमत्र शङ्खा|81
वासादिः रीयावृत्तिः राजधानी वक्तव्या, तदेवं यतस्तद्गतान्युत्पलादीनि शङ्खाकाराणि शङ्खदेवखामिकश्चायमतः शङ्ख इति, 'से एएण?ण'मित्याद्युपसंहार-6
उद्देशः २ वाक्यं गतार्थ, शङ्खा राजधानी शङ्खस्यावासपर्वतस्य पश्चिमायां दिशि तिर्यगसङ्ख्येयान द्वीपसमुद्रान व्यतिव्रज्यान्यस्मिन् लवणसमुद्रे | ॥३१२॥
सू०१५९ विजयाराजधानीसदृशी वक्तव्या ॥ सम्प्रति दकसीमापर्वतवक्तव्यतामाह-'कहि णं भंते !' इत्यादि प्रश्नसूत्रं प्रतीतं, भगवानाह-18 गौतम! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्योत्तरतो लवणसमुद्रं द्वाचत्वारिंशतं योजनसहस्राण्यवगाह्य 'अत्र' एतस्मिन्नवकाशे मन:शिल
कस्य भुजगेन्द्रस्य भुजगराजस्य दकसीमो नामावासपर्वत: प्रज्ञप्तः, सोऽपि गोस्तूपपर्वतवदविशेषेण तावद्वक्तव्यो यावत्सपरिवारं सिंहा-- ४/सनम् ।। इदानीं नामनिमित्तं बिभणिपुराह-'से केणद्वेण मित्यादि प्रतीतं, भगवानाह-गौतम ! दकसीमे आवासपर्वते शीताशीतो-131
दयोर्महानद्योः श्रोतांसि-जलप्रवाहास्तत्र गतानि तस्माच्च तेन प्रतिहतानि प्रतिनिवर्तन्ते ततो दकसीमाकारित्वाद् दकसीम:, दकस्य ||
सीमा-शीताशीतोदापानीयस्य सीमा यत्रासौ दकसीम इति व्युत्पत्तेः, अन्यच्च मनःशिलको भुजगेन्द्रो भुजगराजो महर्द्धिको याव-11 ४पल्योपमस्थितिक: परिवसति । 'से णं तत्थ चउण्हं सामाणियसाहस्सीण'मित्यादि प्राग्वत् नवरं मनःशिलाऽत्र राजधानी वक्तव्या, ततो मनःशिलस्य देवस्य दके-लवणजलमध्ये सीमा, आवासचिन्तायां मर्यादा, 'अत्रे'ति दकसीमे, मन:शिला च राजधानी दकसी-1
कसाना ॥३१२ ॥ मस्यावासपर्वतस्योत्तरतस्तिर्यगसण्येयान् द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् लवणसमुद्रे विजयाराजधानीव वक्तव्या । तदेवमुक्ताश्चत्वा
Jain Education ink
al
jainelibrary.org
Page #629
--------------------------------------------------------------------------
________________
रोऽपि वेलन्धराणामावासपर्वताः, सर्वत्र च गोस्तूपेनातिदेश: कृतः, अत्र च मूलदले विशेषस्ततस्तमभिधित्सुराह-कणगंकरययफालियमया य वेलंधराणमावासा । अणुवेलंधरराईण पव्वया होति रयणमया ॥ १॥" वेलन्धराणां-गोस्तूपादीनामावासा गोस्तपादयश्चत्वारः पर्वता यथाक्रमं कनकाङ्करजतस्फटिकमयाः, गोस्तूपः कनकमयो दकाभासोऽङ्करत्नमयः शङ्खो रजतमयो दकसीमः स्फटिकमय इति, तथा महतां वेलन्धराणामादेशप्रतीच्छकतयाऽनुयायिनो वेलन्धराश्चानुवेलन्धराः ते च ते राजानश्च अनुवेलन्धरराजास्तेपामावासपर्वता रत्नमया भवन्ति ।
कहणं भंते! अणुवेलंधररायाणो पण्णत्ता?, गोयमा! चत्तारि अणुवेलंधरणागरायाणो पण्णत्ता. तंजहा-ककोडए कदमए केलासे अरुणप्पभे ॥ एतसि ण भंते! चउण्डं अणुवेलंधरणागरायाणं कति आवासपव्वया पन्नत्ता?, गोयमा! चत्तारि आवासपव्वया पण्णत्ता, तंजहा-ककोडए १ कहमए २कहलासे ३ अरुणप्पभे४॥ कहि णं भंते! ककोडगस्स अणुवेलंधरणागरायस्सककोडए णाम आवासपवते पण्णत्ते?, गोयमा! जंबुद्दीवे २ मंदरस्स पव्वयस्स उत्तरपरचिटमेण लवणसमुह बायालीसं जोयणसहस्साई ओगाहित्ता एत्थ णं ककोडगस्स नागरायस्स ककोडए णाम आवासपव्यते पण्णत्ते सत्तरस एकवीसाई जोयणसताई तं चेव पमाणं जंगोषभासणावरि सव्वरयणामए अच्छे जाव निरवसेसं जाव सपरिवारं अट्टो से बहई उप्पलाई ककोडप्पभाई सेसं तं चेव णवरि ककोडगपव्वयस्स उत्तरपुरच्छिमेणं, एवं तं चेव सव्वं, कहमस्सवि सो
जी० ५३
ML
Jain Education Inter
For Private & Personel Use Only
jainelibrary.org
Page #630
--------------------------------------------------------------------------
________________
श्रीजीवा
चेव गमओ अपरिसेसिओ, णवरि दाहिणपुरच्छिमेणं आवासो विजुप्पभा रायहाणी दाहिणपु- ३ प्रतिपत्ती जीवाभि० रत्थिमेणं, कइलासेवि एवं चेव, गवरि दाहिणपचत्थिमेणं कयलासावि रायहाणी ताए चेव दि- M अनुवेलमलयगि
साए, अरुणप्पभेवि उत्तरपञ्चत्थिमेणं रायहाणीवि ताए चेव दिसाए, चत्तारि विगप्पमाणा स- न्धरराजारीयावृत्तिः व्वरयणामया य ॥ (सू०१६०)
| वासादिः 'कइ ण'मित्यादि, कति भदन्त! अनुवेलन्धरराजाः प्रज्ञप्ताः?, भगवानाह-गौतम! चत्वारोऽनुवेलन्धरराजा: प्रज्ञप्तास्तद्यथा-क- | उद्देशः२ ॥३१३॥
18| कोंटकः १ कर्दम: २ कैलास: ३ अरुणप्रभश्च ॥ 'एएसि ण'मित्यादि, एतेषां भदन्त ! चतुर्णामनुवेलन्धरराजानां कति आवासप- सू० १६० हवता: प्रज्ञप्ताः?, भगवानाह-गौतम ! एकैकस्य एकैकभावेन चत्वारोऽनुवेलन्धरराजानामावासपर्वता: प्रज्ञप्तास्तद्यथा-कर्कोटको विद्यु
त्प्रभः कैलास: अरुणप्रभश्च, कर्कोटकस्य कर्कोटक: कईमस्य विद्युत्प्रभः कैलाशस्य कैलाश: अरुणप्रभस्यारुणप्रभ इत्यर्थः ॥ 'कहि णं
भंते !' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्योत्तरपूर्वस्यां दिशि लवणसमुद्रं वाचत्वारिंशतं है योजनसहस्राण्यवगाह्य 'अत्र' एतस्मिन्नवकाशे कर्कोटकस्य भुजगेन्द्रस्य भुजगराजस्य कर्कोटको नामावासपर्वतकः प्रज्ञप्तः, 'सत्तरसएक
वीसाई जोयणसयाई' इत्यादिका गोस्तूपस्यावासपर्वतस्य या वक्तव्यतोक्ता सैबेहापि अहीनानतिरिक्ता भणितव्या, नवरं सर्वरत्नमय ४ इति वक्तव्यं, नामनिमित्तचिन्तायामपि यस्माञ्च क्षुल्लाक्षुल्लिकासु वापीषु यावद्विलपतिषु बहून्युत्पलानि यावत् शतसहस्रपत्राणि कोंहै टकप्रभाणि कर्कोटकाकाराणि ततस्तानि कर्कोटकादीनि व्यवहियन्ते तद्योगात्पर्वतोऽपि कर्कोटकः, तथा कर्कोटकनामा देवस्तत्र प-16॥३१३ ॥
ल्योपमस्थितिकः परिवसति ततः कर्कोटकस्वामित्वात्कर्कोटकः, राजधान्यपि कर्कोटस्यावासपर्वतस्योत्तरपूर्वस्यां दिशि तिर्यगसङ्ख्येयान् |
REACMCAMRAKAROCE
Jain Education
For Private
Personal Use Only
H
ainelibrary.org.
Page #631
--------------------------------------------------------------------------
________________
Jain Education In
द्वीपसमुद्रान् व्यतित्रज्यान्यस्मिन् लवणसमुद्रे द्वादश योजनसहस्राण्यवगाह्य कर्कोटकाभिधाना विजयाराजधानीव प्रतिपत्तव्या । एवं कर्दम कैलाशा रुणप्रभवक्तव्यताऽपि भावनीया, नवरं जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य लवणसमुद्रे दक्षिणपूर्वस्यां कर्दमको दक्षिणाप | रस्यां कैलाश: अपरोत्तरस्यामरुणप्रभः, नामनिमित्तचिन्तायामपि यस्मात्कर्दमके आवासपर्वते उत्पलादीनि कर्दमकप्रभाणि ततः कर्द - मकभावना प्रागिव, अन्यच्च कर्दमके विद्युत्प्रभो नाम देवः पल्योपमस्थितिकः परिवसति, स च स्वभावाद् यक्षकर्दमप्रियः, यक्षकर्दमो नाम कुङ्कुमागुरुकर्पूरकस्तुरिकाचन्दनमेलापकः, उक्तञ्च - "कुङ्कुमागुरुकर्पूरकस्तूरीचन्दनानि च । महासुगन्धमित्युक्तं, नामतो यक्षकर्दमम् ॥ १ ॥ ततः प्राचुर्येण यक्षकर्दमसम्भवाच्चासौ पूर्वपदलोपे सत्यभामा भामेतिवत् कर्दम इत्युच्यते, कैलाशे कैलाशप्रभाण्युत्पलादीनि कैलाशनामा च तत्र देवः पत्योपमस्थितिकः परिवसति ततः कैलाश:, एवमरुणप्रभेऽपि वक्तव्यं, कर्मकाराजधानी कर्दमस्यावासपर्वतस्य दक्षिणपूर्वया कैलाशा कैलाशस्यावासपर्वतस्य दक्षिणापरयाऽरुणप्रभा अरुणप्रभस्यावासपर्वतस्यापरोत्तरया तिर्यगसङ्ख्येयान द्वीपसमुद्रान् व्यतित्रज्यान्यस्मिन् लवणसमुद्रेऽरुणप्रभाराजधानी विजयाराजधानीव वाच्या ||
कहि णं भंते! सुट्टियस्स लवणाहिवइस्स गोयमदीवे णामं दीवे पण्णत्ते ?, गोयमा ! जंबुद्दीवे दी मंदree veerस पञ्चत्थिमेणं लवणसमुहं बारसजोयणसहस्साई ओगाहित्ता एत्थ णं. सुहियस्स लवणाहिवइस्स गोयमदीवे २ पण्णत्ते, बारसजोयणसहस्साइं आयामविक्रमेणं - तसं जोयणसहस्साइं नव य अडयाले जोयणसए किंचिविसेसोणे परिक्खेवेणं, जंबूदीवतेणं अकोणते जोयणाई चत्तालीसं पंचणउतिभागे जोयणस्स ऊसिए जलताओ लवणसमुद्द
jainelibrary.org
Page #632
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
॥ ३१४ ॥
Jain Education
तेणं दो कोसे ऊसिते जलताओ ॥ से णं एगाए य परमवरवेइयाए एगेणं वणसंडेणं सव्वतो समंता तदेव वण्णओ दोन्हवि । गोयमदीवस्स णं दीवस्स अंतो जाव बहुसमरमणिले भूमिभागे पण्णत्ते, से जहानामए - आलिंग० जाव आसयति । तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झसभागे एत्थ णं सुट्टियस्स लवणाहिवइस्स एगे महं अकीलावासे नामं भोजविहारे पण्णत्ते बाट्ठि जोयणाई अद्धजोयणं उहुं उच्चत्तेणं एकतीसं जोयणाई कोसं च विक्खंभेणं अणेगभसतसन्निव भवणवण्णओ भाणियच्यो । अइक्कीलावासस्स णं भोजविहारस्स अंतो बहुसमरमणिजे भूमिभागे पण्णत्ते जाव मणीणं भासो । तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ एगा मणिपेढिया पण्णत्ता । सा णं मणिपेढिया दो जोयणाई आयामविक्खंभेणं जोयणबाहल्लेणं सव्वमणिमयी अच्छा जाव पडिरूवा ॥ तीसे णं मणिपेढियाए Bar एत्थ णं देवसयणिज्जे पण्णत्ते वण्णओ ॥ से केणट्टेणं भंते! एवं वुञ्चति - गोयमदीवे णं दीवे?, तत्थ २ तहिं २ बहूई उप्पलाई जाव गोयमप्पभाई से एएणद्वेणं गोयमा ! जाव णिचे । कहिणं भंते! सुट्ठियस्स लवणाहिवइस्स सुट्टिया णामं रायहाणी पण्णत्ता ?, गोयमदीवस्स पञ्चत्थिमेणं तिरियमसंखेज्जे जाव अण्णंमि लवणसमुद्दे वारस जोयणसहस्साई ओगाहित्ता, एवं तहेव सव्वं यव्वं जाव सुत्थिए देवे ॥ ( सू० १६१ )
३ प्रतिपत्तौ गौतम
द्वीपः
उद्देशः २
सू० १६१
॥ ३१४ ॥
w.jainelibrary.org
Page #633
--------------------------------------------------------------------------
________________
'कहि णं भंते!' इत्यादि, क भदन्त ! सुस्थितस्य लवणाधिपस्य गौतमद्वीपो नाम द्वीप: प्रज्ञप्तः ?, भगवानाह-गौतम! जम्बूद्वी | पस्य पश्चिमायां दिशि लवणसमुद्रं द्वादश योजनसहस्राण्यवगाझात्रान्तरे सुस्थितस्य लवणाधिपस्य गौतमद्वीपो नाम द्वीपः प्रज्ञप्तः, द्वा| दश योजनसहस्राण्यायामविष्कम्भाभ्यां, सप्तत्रिंशद् योजनसहस्राणि नव चाष्टाचत्वारिंशानि किञ्चिद्विशेषोनानि परिक्षेपेण, 'जंबदीवंतेण'मिति जम्बूद्वीपदिशि 'अर्ड्कोननवतीनि' अर्द्धमेकोननवतेर्येषां तानि अद्वैकोननवतीनि सार्द्राष्टाशीतिसङ्ख्यानीति भावः, योजनानि चत्वारिंशतं च पञ्चनवतिभागान योजनस्य 'जलान्तात्' जलपर्यन्तादूर्द्धमुच्छ्रितः, एतावान् जलस्योपरि प्रकट इत्यर्थः,18 'लवणसमुद्रान्ते' लवणसमुद्रदिशि द्वौ कोशी जलान्तादुच्छ्रिती, द्वावेव क्रोशौ जलस्योपरि प्रकट इत्यर्थः ॥ 'से णमित्यादि, स एकया पद्मवरवेदिकया एकेन वनषण्डेन सर्वतः समन्तात्संपरिक्षिप्तः, द्वयोरपि वर्णनं प्राग्वत् । तस्य च गौतमद्वीपस्योपरि बहुसमर-19 मणीयभूमिभागवर्णनं प्राग्वद् यावत्तुणानां मणीनां च शब्दवर्णनं वाप्यादिवर्णनं यावद्वहवो वानमन्तरा देवा आसते शेरते यावद्विहरन्तीति । तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेऽत्र सुस्थितस्य लवणाधिपस्य योग्यो महानेकः 'अतिक्कीलावासः' अ-14 त्यर्थ क्रीडावासो नाम भौमेयबिहारः प्रज्ञप्तः, सार्द्धानि द्वापष्टिर्योजनान्यूर्द्ध मुस्त्वेन एकत्रिंशतं च योजनानि क्रोशमेकं च विष्कम्भेन | 'अणेगखंभसयसन्निविडे' इत्यादि भवनवर्णनमुल्लोचवर्णनं भूमिभागवर्णनं च प्राग्वत् । तस्य च बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे, अत्र महत्येका मणिपीठिका प्रज्ञता, सा योजनमायामविष्कम्भाभ्यां अर्द्धयोजनं बाहल्येन सर्वात्मना मणिमयी अच्छा यावत्प्रतिरूपा । 'तीसे ण'मित्यादि, तस्या मणिपीठिकाया उपरि देवशयनीयं, तस्य वर्णक उपर्यष्टाष्टमङ्गलकादिकं च प्राग्वत् ॥ |नामनिमित्तं पिपृच्छिपराह-से केणदेण'मित्यादि, अथ 'केनार्थेन केन कारणेन एवमुच्यते-गौतमद्वीपो नाम द्वीपः?, भगवा
39-ASSACC
Jan Education Inter
For Private
Personel Use Only
REnelibrary.org
Page #634
--------------------------------------------------------------------------
________________
*ॐ
३ प्रतिपत्ती जम्बूगतचन्द्रसूर्य
का
द्वीपाः
उद्देशः२ सू०१६२
श्रीजीवा-15 नाह-गौतमद्वीपस्य शाश्वतमिदं नामधेयं न कदाचिन्नासीदित्यादि प्राग्वत् । पुस्तकान्तरेषु पुनरेवं पाठः-गोयमदीवे णं दीवे तत्थ जीवाभि तत्थ तहिं तहिं बहूई उप्पलाई जाव सहस्सपत्ताई गोयमप्पभाई गोयमवन्नाई गोयमवण्णाभाई' इति, एवं प्राग्वद् भावनीयः । सुस्थिमलयगि- तश्चात्र लवणाधिपो महर्द्धिको यावत्पल्योपमस्थितिकः परिवसति, स च तत्र चतुर्णा सामानिकसहस्राणां यावत्पोडशानामात्मरक्षक
देवसहस्राणां गौतमद्वीपस्य सुस्थितायाश्च राजधान्या अन्येषां च बहूनां वानमन्तराणां देवानां देवीनां चाधिपत्यं यावद्विहरति, तत | एवमेव शाश्वतनामत्वात् , पाठान्तरे तद्गतानि उत्पलादीनि गौतमप्रभाणीति गौतमानीति प्रसिद्धानि ततस्तद्योगात्तथा, तदधिपतिगौतमाधिपतिरिति प्रसिद्ध इति सामर्थ्यादेष गौतमद्वीप इति । उपसंहारमाह-से तेणडेण मित्यादि गतार्थम् ।। सम्प्रति जम्बूद्वी. पगतचन्द्रसत्कद्वीपप्रतिपादनार्थमाह--
कहि णं भंते ! जंबुद्दीवगाणं चंदाणं चंददीवा णाम दीवा पण्णत्ता?, गोयमा! जंबूद्दीवे २ मंदरस्स पव्वयस्स पुरच्छिमेणं लवणसमुदं बारस जोयणसहस्साई ओगाहित्ता एत्थ णं जंबूदीवगाणं चंदाणं चंददीवा णामं दीवा पपणत्ता, जंबुद्दीवंतेणं अद्धकोणणउइ जोयणाइं चत्तालीसं पंचाणउतिं भागे जोयणस्स ऊसिया जलंतातो लवणसमुदंतेणं दो कोसे ऊसिता जलंताओ, बारस जोयणसहस्साइं आयामविक्खंभेणं, सेसं तं चेव जहा गोतमदीवस्स परिक्वेवो पउमवरवेड्या पत्तेयं २ वणसंडपरि० दोण्हवि वण्णओ बहुसमरमणिज्जा भूमिभागा जाव जोइसिया देवा आसयंति । तेसि णं बहुसमरमणिजे भूमिभागे पासायवडेंसगा बावहि जोयणाई बहुम
COCCASCCCANCY
Jain Education
For Private Personel Use Only
v
ainelibrary.org
Page #635
--------------------------------------------------------------------------
________________
ACCORDINARMADAGX
ज्झ० मणिपेढियाओ दो जोयणाई जाव सीहासणा सपरिवारा भाणियव्वा तहेव अहो, गोयमा! बहुसु खुड्डासु खुड्डियासु बहई उप्पलाई चंदवण्णाभाई चंदा एत्थ देवा महिड्डीया जाव पलिओवमद्वितीया परिवति, ते णं तत्थ पत्तेयं पत्तेयं चउण्हं सामाणियसाहस्सीणं जाव चंददीवाणं चंदाण य रायहाणीणं अन्नेसिं च बहूणं जोतिसियाणं देवाणं देवीण य आहे वच्चं जाव विहरंति, से तेणटेणं गोयमा! चंदद्दीवा जाव णिचा । कहि णं भंते ! जंबुद्दीवगाणं चंदाणं चंदाओ नाम रायहाणीओ पण्णत्ताओ?, गोयमा! चंददीवाणं पुरथिमेणं तिरियं जाव अण्णंमि जंबूहीवे २ बारस जोयणसहस्साई ओगाहित्ता तं चेव पमाणं जाव एमहिडीया चंदा देवा २ ॥ कहि णं भंते! जंबुद्दीवगाणं सूराणं मूरदीवा णामं दीवा पण्णता?, गोयमा! जंबूद्दीवे २ मंदरस्स पब्बयस्स पचत्थिमेणं लवणसमुई वारस जोयणसहस्सा ओगाहित्ता तं चेव उच्चत्तं आयामविक्खंभेणं परिक्खेवो वेदिया वणसंडा भूमिभागा जाव आसयंति पासायवडेंसगाणं तं चेव पमाणं मणिपेढिया सीहासणा सपरिवारा अट्ठो उप्पलाइं सूरप्पभाई सूरा एत्थ देवा जाव रायहाणीओ सकाणं दीवाणं पचत्यिमेणं अण्णंमि जंवृद्दीचे दीवे सेसं तं चेव जाव सूरा देवा ॥ (सू० १३२) कहिणं भंते! अभितरलावणगाणं चंदाणं चंददीवा णाम दीवा पपणत्ता?, गोयमा! जंबूद्दीवे २ मंदरस्स पव्वयस्त पुरथिमेणं लवणसमुदं बारस जोयण
-AGARSANGACASSRXNXX
-
Jain Education Inter
For Private & Personel Use Only
A
ainelibrary.org
Page #636
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
३ प्रतिपत्तो मालवणगत
चन्द्रसूर्यद्वीपादि उद्देशः२ सू०१६३
॥३१६॥
4-0RROGRAM
सहस्सा ओगाहित्ता एत्य णं अभितरलावणगाणं चंदाणं चंददीवा णामं दीवा पण्णता. जहा जंबुद्दीवगा चंदा तहा माणियब्वा णवरि रायहाणीओ अण्णंमि लवणे सेसं तं चेव । अभितरलावणगाणं सूराणवि लवणसमुदं वारस जोयणसहस्साई तहेव सव्वं जाव रायहाणीओ॥ कहिणं भंते! बाहिरलावणगाणं चंदाणं चंददीवा पण्णत्ता?, गोयमा! लवणस्स समस्स परथिमिल्लाओ वेदियंताओ लवणसमुई पचत्थिमेणं वारस जोयणसहस्सा ओगाहित्ता प्रस्थ बाहिरलावणगाणं चंददीवा नाम दीवा पण्णत्ता धायतिसंडदीवंतेणं अद्धकोणणवतिजोयणाईचत्तालीसं च पंचणउतिभागे जोयणस्स ऊसिता जलंतातो लवणसमुदंतेणं दो कोसे ऊ. सिता बारस जोयणसहस्साई आयामविक्खंभेणं पउमवरवेइया वणसंडा बहसमरमणिजा भमिभागा मणिपेढिया सीहासणा सपरिवारा सो चेव अट्ठो रायहाणीओ सगाण दीवाणं पुरस्थिमेणं तिरियमसं० अण्णमि लवणसमुद्दे तहेव सव्वं । कहि णं भंते! बाहिरलावणगाणं सरागं सूरदीवा णामं दीवा पण्णता? गोयमा! लवणसमुद्दपचत्थिमिल्लातो वेदियंताओ लवणसमुदं पुरथिमेणं बारस जोयणसहस्साई धायतिसंडदीवंतेणं अढेकूणणउतिं जोयणाईचत्तालीसं च पंचनउतिभागे जोयणस्स दो कोसे ऊसिया सेसं तहेव जाव रायहाणीओ सगाणं दीवाणं पञ्चत्थिमेणं तिरियमसंखेजे लवणे चेव बारस जोयणा तहेव सव्वं भाणियब्वं ॥
AACANCCC
Jain Education Intern
ALSinelibrary.org
Page #637
--------------------------------------------------------------------------
________________
(सू०१६३) कहि णं भंते! धायतिसंडदीवगाणं चंदाणं चंददीवा पण्णत्ता?, गोयमा! धायतिसंडस्स दीवस्स पुरथिमिल्लाओ वेदियंताओ कालोयं णं समुई बारस जोयणसहस्साई ओगाहित्ता एत्थ णं धायतिसंडदीवाणं चंदाणं चंददीवा णामं दीवा पण्णत्ता, सव्वतो समंता दो कोसा ऊसिता जलंताओ यारस जोयणसहस्साई तहेव विक्खंभपरिक्खेवो भूमिभागो पामा यवडिंसया मणिपेढिया सीहासणा सपरिवारा अट्ठो तहेव रायहाणीओ, सकाणं दीवाणं परथिमेणं अण्णंमि धायतिसंडे दीवे सेसं तं चेव, एवं सूरदीवावि, नवरं धायहसंडस्स दीवन पचत्थिमिल्लातो वेदियंताओ कालोयं णं समुदं वारस जोयण तहेव सव्वं जाव रायहाणीओ सूराणं दीवाणं पञ्चत्थिमेणं अपणमि धायइसंडे दीवे सव्वं तहेव ॥ (सू० १६४ ) कहि भंते ! कालोयगाणं चंदाणं चंददीवा पण्णत्ता?, गोयमा! कालोयसमुदस्स पुरच्छिमिल्लाओ वेदियंताओ कालोयपणं समुदं पचत्थिमेण पारस जोयणसहस्साई ओगाहित्ता एत्थ णं कालोयगचंदाचं. ददीवा सव्वतो समंता दो कोसा ऊसिता जलंतातो सेसं तहेव जाव रायहाणीओ ममा दीव० पुरच्छिमेणं अण्णंमि कालोयगसमुहे वारस जोयणा तं चेव सव्वं जाव चंदा देवा सूराणवि, णवरं कालोयगपञ्चस्थिमिल्लातो वेदियंतातो कालोयसमुद्दपुरच्छिमेणं वारस जो हस्साइं ओगाहित्ता तहेव रायहाणीओ सगाणं दीवाणं पञ्चत्थिमेणं अण्णंमि कालोयगसमुहे त
49550-SCRECARDAMOCOCCR-5
Jain Education inte
For Private Personal Use Only
S
ainelibrary.org
Page #638
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ ३१७ ॥
Jain Education
पुक्त्र
हेव सव्वं । एवं पुत्रखरवरगाणं चंद्राणं पुक्खरवरस्स दीवस्स पुरथिमिल्लाओ वेदियंताओ रसमुदं बारस जोयणसहस्साई ओगाहित्ता चंददीवा अण्णंमि पुकखरवरे दीवे रायहाणीओ तदेव । एवं सूराणवि दीवा पुक्खरवरदीवस्स पचत्थिमिल्लाओ वेदियंताओ पुक्खरोदं समुहं बारस जोयणसहस्साई ओगाहित्ता तहेव सव्वं जाव रायहाणीओ दीविलगाणं दीवे समुहगाणं समुद्दे चैव गाण अभितरपासे एगाणं बाहिरपासे रायहाणीओ दीविल्लगाणं दीवेसु समुहगाणं समुद्देसु सरिणामतेसु (सू० १६५ ) इमे णामा अणुगंतव्वा, जंबुद्दीवे लवणे धायइ कालोद खरे वरुणे । खीर घय इक्खु[वरो य]गंदी अरुणवरे कुंडले रुयगे ॥ १ ॥ आभरणवत्थगंधे उप्पलतिलतेय पुढवि णिहिरयणे । वासहरदहनईओ विजया वक्खारकम्पिंदा ॥ २ ॥ पुरमंदरमावासा कूडा णक्खतचंद्रसूरा य। एवं भाणियव्वं ॥ ( सू० १३६ )
'कहि णं भंते!' इत्यादि । के भदन्त ! जम्बूद्वीपगतयोर्जम्बूद्वीप सत्कयोश्चन्द्रयोश्चन्द्रद्वीपो नाम द्वीपो प्रज्ञप्तौ ?, भगवानाह - 'गोयमेत्यादि सर्व गौतमद्वीपवत्परिभावनीयं, नवरमत्र जम्बूद्वीपस्य पूर्वस्यां दिशीति वक्तव्यं, तथा प्रासादावतंसको वक्तव्यः, तस्य चायामादिप्रमाणं तथैव नामनिमित्तचिन्तायामपि यस्मात्सुलिकावाप्यादिषु बहूनि उत्पलादीनि यावत्सहस्रपत्राणि चन्द्रप्रभाणि चन्द्रवर्णानि, चन्द्रौ च ज्योतिपेन्द्री ज्योतिपराजी महर्द्धिकौ यावत्पत्योपमस्थितिको परिवसतः, तौ चन्द्रो प्रत्येकं चतुर्णी सामानिकसहस्राणां चतसृणामप्रमहिषीणां सपरिवाराणां तिसृणां पर्पदां सप्तानामनीकानां सप्तानामनीकाधिपतीनां पोडशानामात्मरक्षकदेव सहस्राणां स्वस्य
३ प्रतिपत्तौ धातकीकालोदच
न्द्रसूर्यद्वीपादि :
उद्देशः २
सू० १६४१६५
द्वीपस
मुद्राः
सृ० १६६
॥ ३१७ ॥
ww.jainelibrary.org
Page #639
--------------------------------------------------------------------------
________________
Jain Education Intern
स्वस्य चन्द्रद्वीपस्य स्वस्याश्चन्द्राभिधानाया राजधान्या अन्येषां च बहूनां ज्योतिषाणां देवानां देवीनां चाधिपत्यं यावद्विहरतः । ततस्तोत्पलादीनां चन्द्राकारत्वाच्चन्द्रवर्णत्वाञ्चन्द्रदेवस्वामिकत्वाच्च तो चन्द्रद्वीपों इति चन्द्राभिधे च राजधान्यौ तयोश्चन्द्रद्वीपयो: पूर्वस्यां दिशि तिर्यगसङ्ख्येयान् द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् जम्बूद्वीपे द्वीपे द्वादश योजनसहस्राण्यवगाह्य विजयाराजधानीसदृश्यौ वक्तव्ये । एवं जम्बूद्वीपगतसूरसत्कसूर्य द्वीपावपि वक्तव्यौ, नवरं जम्बूद्वीपस्य पश्चिमायां दिशि एनमेव लवणसमुद्रमवगाह्य वक्तव्यं, राजधान्यावपि स्वकद्वीपयोः पश्चिमायां दिशि अन्यस्मिन् जम्बूद्वीपे वक्तव्ये, शेषं सर्व चन्द्रद्वीपवद्भावनीयं नवरं चन्द्रस्थाने सूर्यग्रहणमिति ॥ सम्प्रति लवणसमुद्रगतचन्द्रादित्यद्वीप वक्तव्यतामाह — 'कहि णं भंते!' इत्यादि, लवणे भवौ लावणिक अभ्यन्तरौ च तो लावणिकौ च अभ्यन्तरलावणिकौ शिखाया अर्वाक्चारिणावित्यर्थः तयोः सूत्रे द्वित्वेऽपि बहुवचनं प्राकृतत्वात् शेषं सुगमं, भगवानाह - गौतम ! जम्बूद्वीपस्य पूर्वस्यां दिशि एनमेव लवणसमुद्रं द्वादश योजनसहस्राण्यवगाह्य 'अत्र' एतस्मिन्नवकाशे अभ्यन्तरलावणिकयोश्चन्द्रयोश्चन्द्रद्वीपो नाम द्वीपो वक्तव्यौ, इत्यादि जम्बूद्वीपगतचन्द्रसत्कचन्द्रद्वीपवन्निरवशेषं वक्तव्यं, नवरमत्र राजधान्यौ स्वकी - ययोपयोः पूर्वस्यां दिशि अन्यस्मिन् लवणसमुद्रे द्वादश योजनसहस्राण्यवगाहा वेदितव्ये । एवमभ्यन्तरलावणिक सूर्यसत्कसूर्यद्वीपावपि वक्तव्यौ, नवरं तौ जम्बूद्वीपस्य पश्चिमायां दिशि एनमेव लवणसमुद्रं द्वादश योजनसहस्राण्यवगाह्य वक्तव्यौ, राजधान्यावपि स्वकीययोः द्वीपयोः पश्चिमायां दिशि अन्यस्मिन् लवणसमुद्रे द्वादशः योजनसहस्राण्यवगाह्येति । 'कहि णं भंते!' इत्यादि, के भदन्त ! बाह्यलावणिकयोश्चन्द्रयोश्चन्द्रद्वीपो नाम द्वीपो प्रज्ञप्तौ ?, बाह्यलावणिको नाम लवणसमुद्रे शिखाया बहिश्चारिणौ चन्द्रो, भगवानाह - गौतम ! लवणसमुद्रस्य पूर्वस्माद्वेदिकान्तादवग् लवणसमुद्रं पश्चिमदिशि द्वादश योजनसहस्राण्यवगाह्यात्र बाह्यलावणिकयोश्चन्द्रयोश्च
inelibrary.org
Page #640
--------------------------------------------------------------------------
________________
श्रीजीवा
रीयावृत्तिः
॥ ३१८ ॥
न्द्रद्वीपो नाम द्वीप प्रज्ञप्तौ तौ च धातकीपण्डद्वीपान्तेन- धातकीपण्डद्वीपदिशि अर्कैकोननवतियोजनानि चत्वारिंशतं च पञ्चनवतिजीवाभि० 4 भागान् योजनस्योदकादूर्द्धमुच्छ्रितो लवणसमुद्रदिशि द्वौ कोशौ, शेषवक्तव्यताऽभ्यन्तरलावणिक चन्द्रद्वीपवद्वक्तव्या, अत्रापि च राजमलयगि- धान्यौ स्वकीययोद्वपियोः पूर्वस्यां तिर्यगसङ्ख्येयान् द्वीपसमुद्रान् व्यतित्रज्यान्यस्मिन् लवणसमुद्रे वक्तव्ये, एवं बाह्य लावणिक सूर्यसत्क सूर्यद्वीपावपि वक्तव्यौ, नवरमत्र लवणसमुद्रस्य पश्चिमाद् वेदिकान्तालवणसमुद्रं पूर्वस्यां दिशि द्वादश योजनसहस्राण्यवगाह्येति व 2 क्तव्यं, राजधान्यावपि स्वकयोपयोः पश्चिमायां दिशि अन्यस्मिन् लवणसमुद्रे इति ॥ सम्प्रति धातकीपण्डगत चन्द्रादित्यद्वीपवक्तव्य४ तामभिधित्सुराह - 'कहि णं भंते!' इत्यादि, क भदन्त ! धातकीपण्डद्वीपगतानां चन्द्राणां तत्र द्वादश चन्द्रा इति बहुवचनं, चन्द्रद्वीपा नाम द्वीपा : प्रज्ञप्ता: ?, भगवानाह - गौतम ! धातकीपण्डस्य द्वीपस्य पूर्वस्यां दिशि कालोदं समुद्रं द्वादश योजनसहस्राण्यवगाह्या धातकीपण्डगतानां चन्द्राणां चन्द्रद्वीपा नाम द्वीपाः प्रज्ञप्ताः, ते च जम्बूद्वीपगत चन्द्रसत्कचन्द्रद्वीपवद्वक्तव्याः, नवरं ते सर्वासु दिक्षु जलादूर्द्ध द्वौ क्रोशौ उच्छ्रितौ इति वक्तव्यं तत्र पानीयस्य सर्वत्रापि समत्वाद्, राजधान्योऽपि तेषां स्वकीयानां द्वीपानां पूर्वतस्तिर्यगसङ्ख्येयान द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् धातकीपण्डे द्वीपे द्वादश योजनसहस्राण्यवगाह्य विजयाराजधानीवद्वक्तव्याः, एवं धातकीपण्डगतसूर्य सत्कसूर्यद्वीपा अपि वक्तव्याः, नवरं धातकीपण्डस्य पश्चिमान्ताद्वेदिकान्तात्कालोदसमुद्रं द्वादश योजनसहस्राण्यवगाह्य वक्तव्याः, राजधान्योऽपि स्वकीयानां सूरद्वीपानां पश्चिमदिशि अन्यस्मिन् धातकीपण्डे द्वीपे शेषं तथैव ॥ सम्प्रति कालोदसमुद्रगतचन्द्रादित्यसत्कद्वीपवक्तव्यतां प्रतिपिपादयिषुराह - 'कहि णं भंते!' इत्यादि, 'कालोयगाण' मित्यादि, व भदन्त ! 'कालोदगानां' कालोदसमुद्रसत्कानां चन्द्राणां चन्द्रद्वीपा नाम द्वीपा: प्रज्ञप्ताः ?, भगवानाह - गौतम ! कालोदसमुद्रस्य पूर्वस्माद् वेदिकान्ता
Jain Education
३ प्रतिपत्तौ चन्द्रसूर्यद्वीपादिः उद्देशः २
सू० १६६
॥ ३१८ ॥
w.jainelibrary.org
Page #641
--------------------------------------------------------------------------
________________
जी० ५४
Jain Education Inter
कालोदसमुद्रं पश्चिमदिशि द्वादश योजनसहस्राण्यवगाह्यात्र कालोदसमुद्रगतचन्द्राणां चन्द्रद्वीपाः प्रज्ञप्ताः, ते च सर्वासु दिक्षु जलादूर्द्ध द्वौ द्वौ क्रोशावुच्छ्रितौ, शेर्पा तथैव । राजधान्योऽपि स्वकीयानां द्वीपानां पूर्वस्यां दिशि तिर्यगसङ्ख्येयान् द्वीपसमुद्रान् व्यतित्रज्यान्यस्मिन् कालोदसमुद्रे द्वादश योजनसहस्राण्यवगाह्य विजयाराजधानीबद्वक्तव्याः । एवं कालोद्गतसूर्यसत्कसूर्यद्वीपा अपि वक्तव्याः, नवरं कालोदसमुद्रस्य पश्चिमान्ताद्वेदिकान्तात्कालोदसमुद्रं पूर्वदिशि द्वादश योजनसहस्राण्यवगाह्येति वक्तव्यं, राजधान्योऽपि स्वकी - यानां द्वीपानां पश्चिमदिशि अन्यस्मिन् कालोदसमुद्रे, शेर्पा तथैव । एवं पुष्करवरद्वीपगतानां चन्द्राणां पुष्करवरद्वीपस्य पूर्वस्माद्वेदिका - न्तात्पुष्करोदसमुद्रं द्वादश योजनसहस्राण्यवगाह्य द्वीपा वक्तव्याः, राजधान्यः स्वकीयानां द्वीपानां पश्चिमदिशि तिर्यगसङ्घयेयान द्वीपसमुद्रान् व्यतित्रज्यान्यस्मिन पुष्करवरद्वीपे द्वादश योजन सहस्राण्यवगाह्य, पुष्करवरद्वीपगतसूर्याणां द्वीपाः पुष्करवरद्वीपस्य पश्चिमान्ताद्वेदिकान्तात्पुष्करवर समुद्रं द्वादश योजनसहस्राण्यवगाह्य प्रतिपत्तव्याः, राजधान्यः पुनः स्वकीयानां द्वीपानां पश्चिमदिशि तिर्यगसङ्ख्येयान द्वीपसमुद्रान् व्यतित्रज्यान्यस्मिन पुष्करवरद्वीपे द्वादश योजनसहस्राण्यवगाह्य, पुष्करवर समुद्रगतचन्द्रसत्कचन्द्रद्वीपाः पुष्करवरसमुद्रस्य पूर्वस्माद्वैदिकान्तात्पश्चिमदिशि द्वादश योजन सहस्राण्यवगाह्य प्रतिपत्तव्याः, राजधान्य: स्वकीयानां द्वीपानां पूर्वदिशि तिर्यगसमेयान द्वीपसमुद्रान् व्यतित्रज्यान्यस्मिन पुष्करवर समुद्रे द्वादश योजनसहस्रेभ्यः परतः पुष्करवरसमुद्रगत सूर्यसत्कसूर्यद्वीपा: पुष्करवरसमुद्रस्य पश्चिमान्ताद्वेदिकान्तात्पूर्वतो द्वादश योजनसहस्राण्यवगाह्य, राजधान्यः पुनः स्वकीयानां द्वीपानां पश्चिमदिशि तिगसख्येयान द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् पुष्करोदसमुद्रे द्वादश योजनसहस्राण्यवगाह्य प्रतिपत्तव्याः । एवं शेषद्वीपगतानामपि चन्द्राणां चन्द्रद्वीपगतात्पूर्वस्माद्वेदिकान्तादनन्तरे समुद्रे द्वादश योजनसहस्राण्यवगाह्य वक्तव्याः, सूर्याणां सूर्यद्वीपा : स्वस्वद्वीपगतात्प
jainelibrary.org
Page #642
--------------------------------------------------------------------------
________________
श्रीजीवा- श्चिमान्ताद्वेदिकान्तादनन्तरे समुद्रे, राजधान्यश्चन्द्राणामालीयचन्द्रद्वीपेभ्य: पूर्वदिशि अन्यस्मिन सदृशनामके २ द्वीपे, सूर्याणामप्या-3 प्रतिपनी जीवाभि मीयसूर्यद्वीपेभ्यः पश्चिमदिशि तस्मिन्नेव सदशनामकेऽन्यस्मिन द्वीपे द्वादश योजनसहमेभ्यः परतः, शेषसमुद्रगतानां तु चन्द्राणां| देवद्वीपामलयगि-18|चन्द्रद्वीपा: स्वस्वसमुद्रस्य पूर्वस्माद्वेदिकान्तात्पश्चिमदिशि द्वादश योजनसहस्राण्यवगाह्य, सूर्याणां तु स्वस्वसमुद्रस्य पश्चिमान्ताद्वेदिका- दिचन्द्रसूरीयावृत्तिः तात्पूर्वदिशि द्वादश योजनसहस्राण्यवगाह्य, चन्द्राणां राजधान्य: स्वस्वीपानां पूर्वदिशि अन्यस्मिन सदृशनामके समुद्रे, सूर्याणां यद्वीपाः
राजधान्यः स्वस्वद्वीपानां पश्चिमदिशि, केवलमप्रेतनशेषद्वीपसमुद्रगतानां चन्द्रसूर्याणां राजधान्योऽन्यस्मिन सदशनामके द्वीपे समुद्रे || उद्देशः २ ॥३१९॥
वाऽतने वा पश्चात्तने वा प्रतिपत्तव्या नावेतन एवान्यथाऽनवस्थाप्रसक्ते: ।। एतच्च देवद्वीपादाक् सूर्यवराभासं यावद्', देवद्वीपादिपु 8 सू०१६७ तु राजधानी: प्रति विशेषस्तमभिधित्सुराह
कहिणं मंते ! देवदीवगाणं चंदाणं चंददीवा णाम दीया पपणत्ता?, गोयमा! देवदीवस्स देवोदं समुदं बारस जोयणसहस्साई ओगाहित्ता तेणेव कमेण पुरथिमिल्लाओ बेइयंताओ जाव रायहाणीओ सगाणं दीवाणं पुरथिमेणं देवद्दीवं ममुहं असंखेजाई जोयणसहस्साई ओगाहित्ता एत्थ णं देवदीवयाणं चंदाणं चंदाओ णामं रायहाणीओ पण्णत्ताओ, सेसं तं चेव, देवदीवचंदा दीवा, एवं सूराणवि, णवरं पञ्चथिमिल्लाओ वेदियंताओ पचत्थिमेणं च माणितव्वा, तंमि चेव समुद्दे ॥ कहि णं भंते ! देवसमुद्दगाणं चंदाणं चंददीवा णामं दीवा पण्णत्ता?, गोयमा! देवोदगस्स समु
॥३१९॥ इगस्स पुरथिमिल्लाओ वेदियंताओ देवोदगं समुदं पचत्थिमेणं बारस जोयणसहस्साई तेणेव
lain Education
For Private Personel Use Only
U
jainelibrary.org
Page #643
--------------------------------------------------------------------------
________________
Jain Education In
कमेणं जाव रायहाणीओ सगाणं दीवाणं पञ्चत्थिमेणं देवोदगं समुदं असंखेज्जाई जोयणसहस्साइं ओगाहित्ता एत्थ णं देवोदगाणं चंद्राणं चंदाओ णामं रायहाणीओ पण्णत्ताओ, तं चैव सव्वं, एवं सूराणवि, णवरि देवोदगस्स पञ्चत्थिमिल्लातो वेतियंतातो देवोदगसमुदं पुरत्थिमेणं बारस atrueहस्सा ओगाहित्ता रायहाणीओ सगाणं २ दीवाणं पुरत्थिमेणं देवोदगं समुद्दे असंखेजाई जोयणसहस्साई | एवं णागे जक्खे भूतेवि च दीवसमुदाणं । कहि णं भंते! सयंभूरदीवगाणं चंद्राणं चंद्रदीया णामं दीवा पण्णत्ता ?, सयंभुरमणस्स दीवस्स पुरथिमिला तो वेतियंतातो सयंभुरमणोदगं समुहं वारस जोषणलहस्साई तहेव रायहाणीओ सगाणं २ दीवाणं पुरस्थमेणं सर्वभूरमणोदनं समुदं पुरन्धिमेणं असंखेजाई जोयण० तं वेव, एवं सूराणवि, सर्वपचमातो वेदियंताओ राहाणीओ सकाणं २ दीवाणं पञ्चत्थिमिलाणं संभुरमणोदं समुदं असंखेजा ० सेसं तं चैव । कहि णं भंते! सयंभूरमणसमुहकाणं चंद्राणं, सयंरयणस्स मुस्स पुरस्थिमिलाओ वेतियतातो ससुरमणं समुपचस्थिमेणं वारस जोयणसहस्साई ओगाहित्ता, सेसं तं चेव । एवं सुराणवि, सयंभुरमणस्स पञ्चत्थिमिल्लाओ सयंभुरमणोदं समुदं पुरत्थिमेनं बारस जोयणसहस्साई ओगाहित्ता रायहाणीओ सगाणं दीवाणं पुरात्थिमेणं सयंभुरमणं समुहं असंखेजाई जोयणसहस्साई ओगाहित्ता, एत्थ णं सर्वभुरमण जाव सूरादेवा
w.jainelibrary.org
Page #644
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
CCC-%
-OCOCCARROCRACOCCOLA5%
॥(सूत्रं १६७) अत्थिणं भंते! लवणसमुद्दे वेलंधराति वा णागराया खन्नाति वा अग्याति वा सिंहाति वा विजाती वा हासवद्दीति?, हंता अस्थि । जहा णं भंते ! लवणसमुद्दे अस्थि वेलंधराति वाणागराया अग्घा सिंहा विजाती वा हासवट्टीति वा तहा णं बाहिरतेउवि समुद्देसु अस्थि वेलंधराइ वा णागरायाति वा अग्घाति वा सीहाति वा विजातीति वा हासकट्टीति वा?, यो तिणढे समझे। (सूत्रं १६८) लवणे णं मंते! समुद्दे किं ऊसितोदगे किं पत्थडोडगे किं खुभियजले कि अभिय. जले?, गोयमा! लवणेणं समुद्दे ऊसिओदगे नो पत्थडोदगेसुभिवजले नो अक्खुभियजले । जहा णं भंते! लवणे समुद्दे ओसितोड़गे नो पत्थडोदगे खुभिधजले नो अक्खुभियजले तहा णं वाहिरगा समुहा कि असिओदगा पत्थडोदया खभियजला मक्खुभियजला?, गोयमा! बाहिरगा समुद्दा नो उस्सितोदगा पत्थडोदगा नो खुभियजला अक्खुभियजला पुण्णा पुण्णप्पमाणा वोलदृमाणा बोसहमाणा समभरघडताए चिट्ठति । अस्थि णं भंते! लवणसमुद्दे बहवो ओराला बलाहका संसेयंति संमुच्छंति वा वासं वासंति वा?, हंता अस्थि । जहा णं भंते ! लवणसमुहे बहवे ओराला बलाहका संसेयंति संभुच्छंति वासं वासंति वा तहा णं बाहिरएसुवि समुद्देसु बहवे ओराला बलाहका संसेयंति संमुच्छंति वासं वासंति?, णो तिणढे समढे, से केण? णं भंते! एवं वुचति बाहिरगा णं समुद्दा पुण्णा पुण्णप्पमाणा वोलहमाणा वोसहमाणा समभरघडियाए
प्रतिपत्ती हलवणे वे.
लन्धराद्याः उच्छ्रितोदत्वादि च उद्देशः२ । सू० १६८.
DOC
॥३२०॥
Jain Education Inter
For Private Personal Use Only
D
inelibrary.org
Page #645
--------------------------------------------------------------------------
________________
Jain Education Inte
चिति, गोयमा ! बाहिरएस णं समुद्देसु बहवे उदगजोणिया जीवा य पोग्गला य उद्गत्ताए
कति विकर्मति चयंति उवचयंति, से तेणट्टेणं एवं बुच्चति - बाहिरगा समुद्दा पुण्णा पुण्ण० जाव समभरघडत्ताएं चिति ॥ ( सू० १६९ )
'कहि णं भंते!' इत्यादि के भदन्त ! देवद्वीपगानां चन्द्राणां चन्द्रद्वीपा नाम द्वीपाः प्रज्ञता: ?, भगवानाह - गौतम! देवद्वीपस्य पूर्वस्माद्वेदिकान्ताद् देवोदं समुद्रं द्वादश योजनसहस्राण्यवगाह्य अत्रान्तरे देवद्वीपगानां चन्द्राणां चन्द्रद्वीपा : प्रज्ञप्ता इत्यादि प्राग्वत्, राजधान्यः स्वकीयानां चन्द्रद्वीपानां पश्चिमदिशि तमेव देवद्वीपमयेयानि योजन सहस्राण्यवगाह्यात्रान्तरे देवद्वीपगानां चन्द्राणां चन्द्रा नाम राजधान्यः प्रज्ञप्ताः, ता अपि विजयाराजधानीवद्वक्तव्याः ॥ 'कहि णं भंते!" इत्यादि, क भदन्त ! देवद्वीपगानां सूर्याणां सूर्यद्वीपा नाम द्वीपा : प्रज्ञता: ?, भगवानाह - गौतम ! देवद्वीपस्य पश्चिमान्ताद्वेदिकान्ताद् देवोदं समुद्रं द्वादश योजनसहस्राण्यबगाह्येत्यादि । राजधान्यः स्वकीयानां सूर्य द्वीपानां पूर्वस्यां दिशि तमेव देवद्वीपमसयेयानि योजन सहस्राण्यवगाह्येत्यादि ॥ 'कहि भंते!' इत्यादि, क भदन्त देवसमुद्राणां चन्द्राणां चन्द्रद्वीपा नाम द्वीपा: प्रज्ञप्ता: ?, गौतम ! देवोदस्य समुद्रस्य पूर्वस्माद्वेदिकान्तादेबोदकं समुद्रं पश्चिमदिशि द्वादश योजनसहस्राण्यवगाह्यान्त्रान्तरे देवोदसमुद्रगानां चन्द्राणां चन्द्रद्वीपाः प्रज्ञप्तास्ते च प्राग्वत् । राजधान्यः स्वकीयानां चन्द्रद्वीपानां पश्चिमदिशि देवोदकं समुद्रमसोयानि योजन सहस्राण्यवगाह्यात्रान्तरे वक्तव्याः, देवोदकसमुद्रगानां सूर्याणां सूर्यद्वीपा देवोदकस्य समुद्रस्य पश्चिमान्ताद्वेदिकान्ताद् देवोदकं समुद्रं पूर्वदिशि द्वादश योजन सहस्राण्यवगाह्यात्रान्तरे वक्तव्याः, राजधान्योऽपि स्वकीयानां सूर्यद्वीपानां पूर्वदिशि देवोदकं समुद्रमसोयानि योजन सहस्राण्यवगाह्य एवं नागयक्षभूत स्वयम्भूरमण
ainelibrary.org
Page #646
--------------------------------------------------------------------------
________________
श्रीजीवा- द्वीपसमुद्रचन्द्रादित्यानामपि वक्तव्यं, द्वीपगतानां चन्द्रादित्यानां चन्द्रादित्यद्वीपा अनन्तरसमुद्रे, समुद्रगतानां तु स्वस्वसमुद्र एव, ३ प्रतिपनौ जीवाभिराजधान्यो द्वीपगतानां चन्द्रादित्यानां स्वस्वद्वीपे, समुद्रगतानां स्वस्खसमुद्रे, आह च मूलटीकाकारोऽपि-"एवं शेषद्वीपगतचन्द्रादि-16 चन्द्रसूर्यमलयगि- त्यानामपि द्वीपा अनन्तरसमुद्रेष्ववगन्तव्याः, राजधान्यश्च तेषां पूर्वापरतोऽसङ्ख्येयान द्वीपसमुद्रान गत्वा ततोऽन्यस्मिन् सदृशनानि । | द्वीपादि रीयावृत्तिःद्वीपे भवन्ति, अन्यानिमान पञ्च द्वीपान मुक्त्वा देवनागयक्षभूतस्वयम्भूरमणाख्यान , न तेषु चन्द्रादित्यानां राजधान्योऽन्यस्मिन् 61 उद्देशः२
द्वीपे, अपि तु स्वस्मिन्नेव पूर्वापरतो वेदिकान्तादसयेयानि योजनसहस्राण्यवगाह्य भवन्तीति," इह बहुधा सूत्रेषु पाठभेदाः परमे- सू० १६९ ॥३२१॥
तावानेव सर्वत्राप्यर्थोऽनर्थभेदान्तरमित्येतद्व्याख्यानुसारेण सर्वेऽप्यनुगन्तव्या न मोग्धव्यमिति ॥ 'अत्थि णं भंते !' इत्यादि, सन्ति भदन्त ! लवणसमुद्रे वेलन्धरा इति वा नागराजाः, अग्घा इति वा खन्ना इति वा सीहा इति वा जाइ इति वा ?, अग्घादयो मत्स्यक
छपविशेषाः, आह च चूर्णिकृत्-'अग्घा खन्ना सीहा विजाई इति मच्छकच्छभा” इति, हस्ववृद्धी जलस्येति गम्यते इति, भगवानाह -गौतम सन्ति । 'जहा णं भंते! लवणसमुद्दे वेलंधरा इति वा' इत्यादि पाठसिद्धम् ।। 'लवणे णं भंते!' इत्यादि, लवणो भदन्त ! समुद्रः किमुच्छ्रितोदकः प्रस्तटोदक:-प्रस्तटाकारतया स्थितमुदकं यस्य स तथा, सर्वत: समोदक इति भावः, क्षुभितं जलं यस्य स क्षुभितजलस्तत्प्रतिषेधादक्षुभितजल: ?, भगवानाह-गौतम! उच्छ्रितोदको न प्रस्तटोदकः क्षुभितजलो नाक्षुभितजलः ॥ 'जहा णं भंते !' इत्यादि, यथा भदन्त ! लवणसमुद्र उच्छ्रितोदक इत्यादि तथा बाह्या अपि समुद्राः किमुच्छ्रितोदकाः प्रस्तटोदकाः क्षुभितजला | अनुभितजला:?, भगवानाह-गौतम! बाह्याः समुद्रा न उच्छ्रितोदकाः किन्तु प्रस्तटोदकाः सर्वत्र समोदकत्वात् , तथा न क्षुभितजला: किन्त्वक्षुभितजला: क्षोभहेतुपातालकलशाद्यभावात् , किन्तु ते पूर्णाः, तत्र किञ्चिद्धीनमपि व्यवहारतः पूर्ण भवति तत आह
Jain Education in
Ramainelibrary.org
Page #647
--------------------------------------------------------------------------
________________
पूर्णप्रमाणाः स्वप्रमाणं यावजलेन पूर्णा इति भावः, 'वोसट्टमाणा' परिपूर्णभृततया उल्झुठन्त इवेति भावः, 'वोलट्टमाणा' इति विशेषण | उल्लुट्ठन्त इवेत्यर्थः 'समभरघडताए चिट्ठति' इति सम-परिपूर्णो भरो-भरणं यस्य स समभरः परिपूर्णभृत इत्यर्थः स चासौ घटश्च
समभरघटस्तद्भावस्तत्ता तया समभृतघट इव तिष्ठन्तीति भावः ॥ 'अस्थि णं भंते!' इत्यादि, अस्येतद् भदन्त ! लवण समुद्रे 'ओराला "बलाहका' उदारा मेघाः संस्विद्यन्ते' संमूर्च्छनाभिमुखीभवन्ति, तदनन्तरं संमूर्छन्ति, ततो 'वर्ष' पानीयं वर्षन्ति ?, भगवानाह
हन्त ! अस्ति । 'जहा णं भंते ! लवणसमुद्दे' इत्यादि प्रतीतम् ।। 'से केणढण'मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते बाह्याः समुद्राः पूर्णाः पूर्णप्रमाणा: ? इत्यादि प्राग्वत् , भगवानाह-गौतम ! बाह्येपु समुद्रेषु वहव उदकयोनिका जीवा: पुद्गलाश्चोदकतया 'अपनामन्ति' गच्छन्ति 'व्युत्क्रामन्ति' उत्पद्यन्ते, एके गच्छन्त्यन्ये उत्पद्यन्त इति भावः, तथा 'चीयन्ते' चयमुपगच्छन्ति 'उ-18 कापचीयन्ते' उपचयमायान्ति, एतच पुद्गलान प्रति द्रष्टव्यं, पुद्गलानामेव चयोपचयार्थप्रसिद्धेः, 'से एएणद्वेण'मित्याद्युपसंहारवाक्यं प्रतीतं ॥ सम्प्रत्युद्वेधपरिवृद्धिं चिचिन्तयिपुरिदमाह
लपणे णं ते! समुद्दे केवतियं उव्येहपरिवट्टीते पण्णते?, गोयना! लवणस्स णं समुहस्स उभओपासिंपंचागउति २ पदेसे गंता पदेसं उब्वेहपरिवुडीए पपणत्ते, पंचाणउति २ वालग्गाई गंता बालगं उबेहपरिवुडीए पण्णत्ते, प० लिक्खाओ गंतालिक्खा उव्वेहपरि० पंचाणउद जवाओ जवमज्झे अंगुलविहत्थिरयणीकुच्छी धणु [उबेहपरिवुड्डीए] गाउयजोयणजोयणसतजोयणसहस्साई गंता जोयणसहस्सं उव्वेहपरिवड्डीए ॥ लवणे भंते ! समुद्दे केवतियं उस्सेहपरिवुडीए पण्णत्ते?,
Join Education in
For Private & Personel Use Only
jainelibrary.org
Page #648
--------------------------------------------------------------------------
________________
ताH
श्रीजीवा- गोयमा! लवणस्स णं समुदस्स उभओपासिं पंचाणउति पदेसे गंता सोलसपएसे उस्सेहपरिव- ६३ प्रतिपत्तो जीवाभि० ड्डीए पपणत्ते, गोयमा! लवणस्सणं समुदस्स एएणेव कमेणं जाव पंचाणउति २ जोयणसहस्साई लवणे 7. मलयगि- गंता सोलस जोयणसहस्साई उस्सेधपरिवुड्डिए पण्णत्ते ॥ (सू. १७०)
वेधोत्सेधौ रीयावृत्तिः । 'लवणे णं भंते ! समुद्दे' इत्यादि, लवणो भदन्त ! समुद्रः 'कियत्' कियन्ति योजनानि यावद् उद्वेधपरिवृद्ध्या प्रज्ञप्तः ?. किमुक्तं उद्देशः
भवति ?-जम्बूद्वीपवेदिकान्ताल्लवणसमुद्रवेदिकान्ताचारभ्योभयतोऽपि लवणसमुद्रस्य क्रियन्ति योजनानि यावत् मात्रया मात्रया उद्वेध-लासू० १७० ॥३२२॥
परिवृद्धिरिति, भगवानाह-गौतम! लवणसमुद्रे उभयोः पार्श्वयोर्जम्बूद्वीपवेदिकान्ताल्लवणसमुद्रवेदिकान्ताच्चारभ्येत्यर्थः पञ्चनवतिप्रदे-1
शान् गत्वा प्रदेश उद्वेधपरिवृद्ध्या प्रज्ञप्तः, इह प्रदेशस्त्रसरेण्वादिरूपो द्रष्टव्यः, पवनवति वालाग्राणि गखैकं वालाग्रमुद्वेधपरिवृद्धया 15 हाप्रज्ञप्तं, एवं लिक्षायवमध्यागुलवितस्तिरविकुक्षिधनुर्गव्यूतयोजनयोजनशतसूत्राण्यपि भावनीयानि, पञ्चनवति योजनसहस्राणि गत्वा |
योजनसहस्रमुद्वेधपरिवृद्धया प्रज्ञप्तं, त्रैराशिकभावना चैवं योजनादिपु द्रष्टव्या, इहोभयतोऽपि पञ्चनवतियोजनसहस्रपर्यन्ते योजन8सहस्रमवगाहेन दृष्टं ततखैराशिककर्मावतारः, यदि पञ्चनवतिसहस्रपर्यन्ते योजनसहस्रमवगाहस्ततः पञ्चनवतियोजनपर्यन्ते कोऽ
वगाह: ?, राशित्रयस्थापना-९५०००।१०००।९५ । अत्रादिमध्ययो राश्योः शून्यत्रयस्यापवर्त्तना ९५।१।९५, ततो मध्यस्य राशे
रेकरूपस्य अन्त्येन पञ्चनवतिलक्षणेन राशिना गुणनात् जाता पञ्चनवतिः, तत्रायेन राशिना पञ्चनवतिलक्षणेन विभज्यते लब्धमेकं 8 योजनं, उक्तञ्च-पंचाणउइसहस्से गंतूर्ण जोयणाणि उभओवि । जोयणसहस्समेगं लवणे ओगाहओ होइ ॥ १ ॥ पंचाणउईण|8|॥३२२ ।।
वगे (लवणे ) गंतूणं जोयणाणि उभओवि । जोयणमेगं लवणे ओगाहेणं मुणेयव्वा ॥ १॥” पञ्चनवतियोजनपर्यन्ते च यद्येकं यो
ACCOCCAS
Jain Education in
For Private Personal Use Only
M
inelibrary.org
Page #649
--------------------------------------------------------------------------
________________
ANSAROCCES
जनमवगाहस्ततोऽर्थात्पञ्चनवतिगव्यूतपर्यन्ते एक गव्यूत पञ्चनवतिधनु:पर्यन्ते एकं धनुरित्यादि लब्धम् ॥ सम्प्रत्युत्सेधमधिकृत्याह'लवणे णं भंते ! समुद्दे' इत्यादि, लवणो भदन्त ! समुद्रः ‘कियत्' कियन्ति योजनानि उत्सेधपरिवृड्या प्रज्ञाः ?, एतदुक्तं भवति-जम्बूद्वीपवेदिकान्ताल्लवणसमुद्रवेदिकान्ताच्चारभ्योभयतोऽपि लवणसमुद्रस्य कियत्या कियत्या मात्रया कियन्ति योजनानि यावदुत्सेधपरिवृद्धिः?, भगवानाह-गौतम! 'लवणस्स णं समुदस्से'त्यादि, इह निश्चयतो लवणसमुद्रस्य जम्बूद्वीपवेदिकातो
लवणसमुद्रवेदिकातच समतले भूभागे प्रथमतो जलवृद्धिरङ्गुलसहयेयभागः, समतलमेव भूभागमधिकृत्य प्रदेशवृद्धवा जलवृद्धिः पक्रमेण परिवर्द्धमाना तावदवसेया यावदुभयतोऽपि पञ्चनवतियोजनसहस्रपर्यन्ते सप्त शतानि, ततः परं मध्यदेशभागे दश-12
योजनसहस्रविस्तारे षोडश योजनसहस्राणि, इह तु पोडशयोजनसहस्रप्रमाणाया: शिखायाः शिरसि उभयोश्च वेदिकान्तयोर्मूले
दवरिकायां दत्तायां यदपान्तराले किमपि जलरहितमाकाशं तदपि करणगत्या तदाभाव्यमिति स जलं विवक्षित्वाऽधिकृतमुच्यतेमालवणस्य समुद्रस्योभयतो जम्बूद्वीपवेदिकान्तालवणसमुद्रवेदिकान्ताच पञ्चनवति प्रदेशान गत्वा पोडश प्रदेशा उत्सेधपरिवृद्धिः प्रज्ञता,
पञ्चनवति वालाग्राणि गत्वा पोडश वालाग्राणि, एवं यावन् पञ्चनवति योजनसहस्राणि गत्वा षोडश योजनसहस्राणि, अत्रेदयं त्रैराशिकभावना-पञ्चनवतियोजनसहस्रातिक्रमे पोडश योजनसहस्राणि जलोत्सेधस्तत: पञ्चनवतियोजनातिकमे क उत्सेधः ?,
राशित्रयस्थापना-९५०००।१६०००।९५। अत्रादिमध्ययो राइयोः शून्यत्रिकस्यापवर्तना ९५।१६।९५, ततो मध्यमराशेः षोडशलक्षणस्यान्त्येन पश्चनवतिलक्षणेन गुणने जातानि पञ्चदश शतानि विंशत्यधिकानि १५२०, एपामादिराशिना पञ्चनवतिलक्षणेन भागे हते लब्धानि पोडश योजनानि, उक्तश्च-पंचाणउइसहस्से गंतूणं जोयणाणि उभओवि । उस्सेहेणं लवणो सोलससाहस्सिओ
Jain Education in
For Private Personal Use Only
Mainelibrary.org
Page #650
--------------------------------------------------------------------------
________________
श्रीजीवा- भणिओ॥ १॥ पंचाणउई लवणे गनूणं जोयणाणि उभओवि । उस्सेहेणं लवणो सोलस किल जोयणे होइ ॥ २ ॥” तत्र यदि पञ्च- प्रतिपनी जीवाभि नवतियोजनपर्यन्ते पोडशयोजनावगाहस्ततोऽर्थालभ्यते पञ्चनवतिगव्यूतपर्यन्ते पोडश गव्यूतानि पञ्चनवतिधनुःपर्यन्ते षोडश धन-8 लवणे मलयगि-18 पीत्यादि ।। सम्प्रति गोतीर्थप्रतिपादनार्थमाह
गोतीर्थ रीयावृत्तिः लवणस्स गं भंते! समुहस्स केमहालए गोतित्थे पण्णते?, गोयमा! लवणस्स णं समुदस्स उ
उद्देशः२ भोपासि पंचाणउति २ जोयणसहस्साई गोतित्थं पण्णत्तं ॥ लवणस्स णं भंते! समुदस्स के
सू० १७१ ॥३२३॥
महालए गोतित्थविरहिते वेत्ते पण्णत्ते?, गोयमा! लवणस्स णं समुहस्त दस जोयणसहस्साई गोतित्थविरहिते खेत्ते पण्णत्ते ॥ लवणस्सणं भंते! समुहस्स केमहालए उदगमाले पण्णते?,
गोयमा ! दस जोयणसहस्माइं उदगमाले पण्णत्ते ॥ (सू० १७१) 'लवणस्स णं भंते!' इत्यादि, लवणस्य भदन्त ! समुद्रस्य 'किंमहत्' किंप्रमाणमहत्त्वं गोतीथै प्रज्ञप्तं ?, गोतीर्थमिव गोतीर्थक्रमेण नीचो नीचतर: प्रवेशमार्गः, भगवानाह-गौतम! लवणस्य समुद्रस्योभयोः पार्थ योर्जम्बूद्वीपवेदिकान्ताल्लवणसमुद्रवेदिकान्ताचारभ्येत्यर्थः पञ्चनवति योजनसहन्त्राणि यावद् गोतीथै प्रज्ञप्तम् , उक्तञ्च-पंचाणउइसहस्से गोतित्थं उभयतोवि लवणस्सा" इति ॥ 'लवणस्स णं भंते !' इत्यादि, लवणन्य भदन्त ! समुद्रस्य 'किंमहत्' किंप्रमाणमहत्त्वं गोतीर्थविरहितं क्षेत्रं प्रज्ञतं?, भगवानाह
॥३२३॥ गौतम! लवणस्य समुद्रस्य दश योजनसहस्राणि गोतीर्थविरहितं क्षेत्रं प्रज्ञप्तम् ।। 'लवणस्स णं भंते!' इत्यादि, लवणम्य भदन्त !
AM.CACANC
SC
Join Education
For Private Personal Use Only
jainelibrary.org
Page #651
--------------------------------------------------------------------------
________________
Jain Education Int
समुद्रस्य 'किंमहती' विस्तारमधिकृत्य किंप्रमाणमद्दत्त्वा उदकसाला- समपानीयोपरिभूता पोडशयोजनसहस्रोच्छ्रया प्रज्ञता ?, भ गवानाह - गौतम! दश योजनसहस्राणि उदकसाला प्रज्ञा ॥
लवणे णं भंते! मुद्दे किंसंटिए पण्णत्ते ?, घोषना गोतित्थसंठिते नावासंठाणसंठिते सिप्पिसंपुटिए आसखंधसंठिते वलभिसंहिते वट्टे बढयागारठाणसंठिते पण्णत्ते ॥ लवणे णं भंते! समुद्दे के चालविणं? वतियं परिक्खेवेणं? केबतियं उच्णं ? के तियं उसेहेणं? वतियं सरणं पणसे ?, गोवा ! लवणे णं समुद्दे दो जोगणसयसहस्ताई चकवालक्ष्णिरस जोषणसतसहस्साई उकासीति व सहस्साई सतं वइगुयालं किंचिविसेणे परवेणं, एवं जोयणसहस्वं वेणं सोलस जोयणसहस्साई उस्सेहेणं सन्तरस जोयणसहस्साइं सव्वगेणं पण्णत्तं ॥ सूत्रं १०२ ) जइ णं भंते! लवणसमुद्दे दो जोयणसतसहस्ताई चवाविखंभेणं पण्णरस जोयणसतसहस्साई एकासीतिं च सहस्लाई सतं इगुपालं किंचि विसेणा परिवेवेणं एवं जोयणसहस्सं उच्वेहेणं सोलस जोयणसहरलाई उस्सेधेणं सत्तर स जोयणसहस्साई सच्चणं पण्णत्ते । कम्हा णं भंते! लवगसमुद्दे जंबुद्दीवं २ नो उवीलेति तो उपीलेति नो चेवणं एक्कोदगं करेंति ?, गोयमा ! जंबुद्दीवे णं दीवे भरहेरवत्सु वासेसु अरहंतच - कवहिवलदेवा वासुदेवा चारणा विजाधरा समणा समणीओ सावया सावियाओ मणुया एगध
jainelibrary.org
Page #652
--------------------------------------------------------------------------
________________
श्रीजीवाजीवामि०
मलयगिरीयावृत्तिः
॥ ३२४ ॥
Jain Education Inte
चा पतिभया पगतिविणीया पतिवता पगतिपयकोमाणमावाला पा अल्लीणा भाविता, ते पहिने सो दी तो तो उप नो गोद करेन, गंगासिंधुरारत सरिलाल देवासहियाओ ara forefatया परिवति, क्षिणं पणिहा लवण जब नो चेवणं गोद करेल, हिमनसिहरे वाह देया महिहिया तसि णं परिव ते वासु मा निमगाव, रोहिण्यकूलरूपकृलासु सलिला देवाओं महिट्टि याओ तासं पणि, सहायतिथियाति यह पते देवा महिट्टिया जाब पलिओयमहितया परिव०, महाहिमवंतरूपितु वासहरपव्यतेसु देवा महिडिया जाव पलिओ मद्वितीया, ह रिवारम्वा मया पगतिमगा गंधावतिमालवतपरिताए बहवे देवा महिडीया, पिसदनीलवंतेसु वासवरपव्वसु देवा महिड्डीया०, सव्वाओ दहदेवयाओ भाणियहवा, पउमद्दतिगिच्छिकेसरि दहावसामु देवा महिडीयाओ तासिं पणिहाए०, पुव्वविदेहावरविदेहे वासे अरहंतचक्कवद्विबलदेव वासुदेवा चारणा विज्जाहरा समणा समणीओ सावगा सावियाओ मणुया पगति० तेसिं पणिहाए लवण, सीयासीतोदगासु सलिलासु देवता महिहीया०, देवकुरुउत्तरकुरुसु मणुया पगतिभदगा०, मंदरे पव्वते देवता महिडीया, जंबूए य सुदंसणाए
६ प्रतिपत्ती
लवणस्य विष्कम्भा
दिउत्पील
★ नाभावश्च
उद्देशः २
लू० १७११७२
॥ ३२४ ॥
ainelibrary.org
Page #653
--------------------------------------------------------------------------
________________
%
CRACTROCROCHAC%
जंबूदीवाहिवती अणाढिए णामं देवे महिड्डीए जाव पलिओवमठितीए परिवसति तस्स पणिहाए लवणसमुहे नो उवीलेति नो उप्पीलेति नो चेव णं एकोदगं करेति, अत्तरं च णं गोयमा! लोगढिती लोगाणुभावे जपणं लवणसमुद्दे जंबुद्दीवं दीवं नो उवीलेति नो उप्पीलेति नो चेव
णमेगोदगं करेति ॥ (सू०१७३) _ 'लवणे णं भंते!' इत्यादि, लवणो भदन्त ! समुद्रः किंसंस्थित: प्रज्ञप्तः ?, भगवानाह-गौतम ! गोतीर्थसंस्थानसंस्थितः क्रमेण | मानीचैनीचैस्तरामुद्वेधस्य भावान , नावासंस्थितः बुनाई नाव इव उभयोरपि पाश्वयोः समतलं भूभागमपेक्ष्य क्रमेण जलवृद्धिसम्भवेन &ा उन्नताकारत्वात् , 'सिप्पसंपुडसंठिते' इति शुक्तिकासंपुटसंस्थानसंस्थितः, उद्वेधजलस्य जलवृद्धिजलस्य चैकत्रमीलनचिन्तायां शुक्तिका
मंपुटाकारसादृश्यसम्भवान, 'अश्वस्कन्धसंस्थितः' उभयोरपि पार्श्वयोः पश्चनवतियोजनसहरपर्यन्ते ऽश्वस्कन्धस्येवोन्नततया पोडशयोजनसहस्रप्रमाणोचस्त्वयोः शिखाया भावान , 'वलभीसंस्थितः' वलभीगृहसंस्थानसंस्थित: दशयोजनसहस्रप्रमाणविस्तारायाः शि-13 खाया वलभीगृहाकाररूपतया प्रतिभासनात , तथा वृत्तो लवणसमुद्रो वलयाकारसंस्थितः, चक्रवालतया तस्यावस्थानात् ॥ सम्प्रति विष्कम्भादिपरिमाणमेककालं पिपृच्छिपुराह-लवणे णं भंते ! समुद्दे' इत्यादि, लवणो भदन्त ! समुद्रः कियञ्चक्रबालविष्कम्भेन | कियत्परिक्षेपेण कियदुद्वेधेन-उण्डत्वेन कियदुत्सेधेन कियत्सर्वाग्रेण-उत्सेधोद्वेधपरिमाणसामस्त्येन प्रज्ञप्तः ?, भगवानाह-गौतम ! लव-13 णसमुद्रो द्वे योजनशतसहस्रे चक्रवालविष्कम्भेन प्रज्ञप्तः, पञ्चदश योजनशतसहस्राणि एकाशीतिः सहस्राणि शतं चैकोनचत्वारिंशं किचिद्विशेपोनं परिक्षेपेण प्रज्ञप्तः, एक योजनसहनमुद्वेधन, पोडश योजनसहस्राण्युत्सेधेन, सप्तदश योजनसहस्राणि सर्वाग्रेण-उत्सेधो
जी० ५५
Jan Education
For Private Personal use only
M
ainelibrary.org
Page #654
--------------------------------------------------------------------------
________________
श्रीजीवा
जीवाभि०
मलयगिरीयावृत्तिः
॥ ३२५ ॥
Jain Education
| द्वेधमीलनचिन्तायां । इह लवणसमुद्रस्य पूर्वाचार्यैर्घनप्रतर गणितभावनाऽपि कृता सा विनेयजनानुग्रहाय दर्श्यते, तत्र प्रतरभावना क्रियते, प्रतरानयनार्थं चेदं करणं - लवण समुद्रसत्कविस्तारपरिमाणाद् द्विलक्षयोजनरूपाद् दश योजनसहस्राणि शोध्यन्ते तेषु च शोधि - तेषु यच्छेषं तस्यार्द्ध क्रियते, जातानि पञ्चनवतिः सहस्राणि यानि च प्राक् शोधितानि दश सहस्राणि तानि च तत्र प्रक्षिप्यन्ते, जातं पञ्चोत्तरं लक्षं १०५०००, एतच्च कोटीति व्यवहियते, अनया च कोट्या लवणसमुद्रस्य मध्यभागवत परिरयो नव लक्षा अष्टचत्वारिंशत्सहस्राणि पट् शतानि त्र्यशीत्यधिकानि ९४८६८३ इत्येवंपरिमाणो गुण्यते, ततः प्रतरपरिमाणं भवति, तच्चेदं - नवनवतिः कोटिशतानि एकषष्टिः कोटयः सप्तदश लक्षाः पञ्चदश सहस्राणि ९९६११७१५०००, उक्तञ्च - " वित्थाराओ सोहिय दससहस्साई सेस अर्द्धमि । तं चैव पक्खिवित्ता लवणसमुहस्स सा कोडी ॥ १ ॥ लक्खं पंचसहस्सा कोडीए तीऍ संगुणेऊणं । लवणस्स मज्झपरिही ताहे पयरं इमं होइ || २ || नवनउई कोडिसया एगट्टी कोडि लक्ख सत्तरसा । पन्नरस सहस्साणि य पयरं लवणस्स निि ॥ ३ ॥ " धनगणितभावना त्वेवं- इह लवणसमुद्रस्य शिखा पोडश सहस्राणि योजनसहस्रमुद्वेधः सर्वसङ्ख्यया समदश सहस्राणि तै: प्राक्तनं प्रतरपरिमाणं गुण्यते, ततो घनगुणितं भवति, तदं- पोडश कोटीकोटयस्त्रिनवतिः कोटिशतसहस्राणि एकोनचत्वारिंशत् को| टिसहस्राणि नव कोटिशतानि पञ्चदशकोट्यधिकानि पञ्चाशदक्षाणि योजनानामिति १६९३३९९१५५००००००, उक्तञ्च – “जो यणसहससोलस लवणसिहा अहोगया सहस्सेगं । पयरं सत्तरसहस्ससंगुणं लवणघणगणियं ॥ १ ॥ सोलस कोडाकोडी ते उई कोडि - सयसहस्साओ । उणयालीस सहस्सा नवकोडिसया य पन्नरसा || २ || पन्नास सयसहस्सा जोयणाणं भवे अणूणाई । लवणसमुद्द स्सेयं जोयणसंखाऍ घणगणियं || ३ ||" आह- कथमेतावत्प्रमाणं लवणसमुद्रस्य घनगणितं भवति ?, न हि सर्वत्र तस्य सप्तदशयो
३ प्रतिपत्तौ
लवणस
मुद्राधि० उद्देशः २
सू० १७३
॥ ३२५ ॥
w.jainelibrary.org
Page #655
--------------------------------------------------------------------------
________________
जनसहस्रप्रमाण उच्छ्रयः, किन्तु मध्यभाग एव दशसहस्रप्रमाणविस्तारस्ततः कथं यथोक्तं घनगणितमुपपद्यते? इति, सत्यमेतत् , के। दवलं लवणशिखायाः शिरसि उभयोश्च वेदिकान्तयोरुपरि वरिकायामेकान्तऋजुरूपायां दीयमानायां २ यदपान्तराले जलशून्य क्षेत्रं
तदपि करणगत्या तदाभाव्यमिति सजलं विवक्ष्यते, अत्रार्थे च दृष्टान्तो मन्दरपर्वतः, तथाहि-मन्दरपर्वतस्य सर्वत्रैकादशभागपरिहाणिरुपवर्ण्यते, अथ च न सर्वत्रैकादशभागपरिहाणिः, किन्तु क्वापि कियती, केवलं मूलादारभ्य शिखरं यावद्दवरिकायां दत्तायां यदपान्तराले कापि कियदाकाशं तत्सर्व करणगत्या मेरोराभाव्यमिति मेरुतया परिकल्प्य गणितज्ञाः सर्वत्रैकादशपरिभागहानि परि-1 वर्णयन्ति, तद्वदिदमपि यथोक्तं धनपरिमाणमिति, न चैतत्स्वमनीपिकाविजृम्भितं, यत आह जिनभद्रगणिक्षमाश्रमणो विशेषणव-11 त्यामेतद्विचारप्रक्रमे-"एवं उभयवेइयंताओ सोलसहस्सुस्सेहस्स कन्नगईए जं लवणसमुद्दाभव्वं जलसुन्नपि खेत्तं तस्स गणियं, जहा | | मंदरपव्वयस्स एकारसभागपरिहाणी कन्नगईए आगासस्सवि तदाभवंतिकाउं भणिया तहा लवणसमुदस्सवि ॥” इति ।। 'जइ णं
भंते!' इत्यादि, यदि भदन्त ! लवणसमुद्रो द्वे योजनशतसहस्र चक्रवालविष्कम्भेन पञ्चदश योजनशतसहस्राणि एकाशीतिः सहकामाणि शतं चैकोनचत्वारिंशं किञ्चिद्विशेषोन परिक्षेपेण प्रज्ञप्तः, एक योजनसहस्रमुद्वेधेन पोडश योजनसहस्राण्युत्सेधेन सप्तदश योज-15
नसहस्राणि सर्वाग्रेण प्रज्ञप्तः ॥ तर्हि 'कम्हा णं भंते!' इत्यादि, कस्माद् भदन्त ! लवणसमुद्रो जम्बूद्वीपं द्वीपं न 'अवपीडयति' जलेन | प्लावयति, न 'उत्पीडयति' प्राबल्येन बाधते, नापि णमिति वाक्यालकृतौ ‘एकोदकं सर्वात्मनोदकप्लावितं करोति ?, भगवानाह-IN गौतम! जम्बूद्वीपे भरतैरावतयोः क्षेत्रयोरर्हन्तश्चक्रवर्तिनो बलदेवा वासुदेवाः 'चारणाः' जसाचारणमुनयो विद्याधराः 'श्रमणा' साधवः 'श्रमण्यः' संयत्यः श्रावकाः श्राविकाः, एतत् सुषमदुष्पमादिकमरकत्रयमपेक्ष्योक्तं वेदितव्यं, तत्रैवाईदादीनां यथायोगं सम्भ
AA
+ C
RAC-%
Jain Education in
For Private Personel Use Only
M
ainelibrary.org
Page #656
--------------------------------------------------------------------------
________________
श्रीजीवा-बानू, सुपमसुषमादिकमधिकृत्याह - मनुष्याः प्रकृतिभद्रकाः प्रकृतिप्रतनुक्रोधमान माया लोभाः मृदुमादेवसंपन्ना आलीना भद्रका वि जीवाभि० ★ नीताः एतेषां व्याख्यानं प्राग्वत्, तेषां 'प्रणिधया' प्रणिधानं प्रणिधा, 'उपसर्गादात' इत्यङ्प्रत्ययः तान् प्रणिधाय' अपेक्ष्य तेषां मलयगि प्रभावत इत्यर्थः, लवणसमुद्रो जम्बूद्वीपं द्वीपं नावपीडयतीत्यादि, दुष्पमदुष्पमादावपि नावपीडयति, भरतवैताच्याद्यधिपतिदेवताप्रयावृत्तिः भावात्, तथा क्षुद्धहिमवच्छिखरिणोर्वधरपर्वत योदेवता महर्द्धिका यावत्करणान्महाद्युतिका इत्यादिपरिग्रहः परिवसन्ति तेषां 'प्रणि४ धया' प्रभावेन लवणसमुद्रो जम्बूद्वीपं द्वीपं नावपीडयतीत्यादि । तथा हैमवत हैरण्यवतोर्वर्षयोर्मनुजाः प्रकृतिभद्रका यावद् विनीता - ॥ ३२६ ॥!! ४ स्तेषां प्रणिधयेत्यादि पूर्ववत्, तथा तयोरेव वर्षयोयों यथाक्रमं शब्दापातिविकटापाती वृत्तवैताढ्यौ पर्वतौ तयोर्देवो महर्द्धिको यात्र उत्पल्योपमस्थितिको परिवसतस्तेषां प्रणिधयेत्यादि पूर्ववत् । तथा महाहिमवदुक्मिवर्षवरपर्वतयोर्देवता महर्द्धिका इत्यादि तथैव । तथा हरिवर्षरम्यकवर्षयोर्मनुजाः प्रकृतिभद्रका इत्यादि सर्व हैमवतवत्, तथा तयोः क्षेत्रयोर्यथाक्रमं गन्धापातिमाल्यवत्पर्यायौ यो वृत्तवैताच्य पर्वतौ तयोर्देवो महर्द्धिकावित्यादि पूर्ववत् । तथा पूर्वविदेहापर विदेवर्षयोरर्हन्तश्चक्रवर्त्तिनो यावन्मनुजाः प्रकृतिभद्रका यावद् विनीता - स्तेषां प्रणिधयेत्यादि पूर्ववत् । तथा देवकुरुरुत्तरकुरुषु मनुजाः प्रकृतिभद्रका यावद्विनीतास्तेषां प्रणिधयेत्यादि पूर्ववत् । तथा उत्तरकुरुषु कुरुपु जम्ब्वां सुदर्शनायामनादृतो नाम देवो जम्बूद्वीपाधिपतिः परिवसति तस्य 'प्रणिधया' प्रभावेनेत्यादि तथैव । अथान्यद् गौतम ! कारणं, तदेवाह -लोकस्थितिरेपा - लोकानुभाव एष यलवणसमुद्रो जम्बूद्वीपं द्वीपं जलेन नावपीडयतीत्यादि ॥ तृतीयप्रतिपत्तावेष मन्दरोद्देशकः समाप्तः ॥ तदेवमुक्ता लवणसमुद्रवक्तव्यता, सम्प्रति धातकीपण्डवक्तव्यतामाह
लवणसमुदं धायइसंडे नाम दीवे वट्टे वलयागारसंठाणसंठिते सव्वतो समता संपरिक्खिवित्ता
Jain Education
onal
३ प्रतिपत्तौ
लवणस
मुद्राधि०
उद्देशः २
सू० १७३
।। ३२६ ।।
w.jainelibrary.org
Page #657
--------------------------------------------------------------------------
________________
णं चिट्ठति, धायतिसंडे णं भंते ! दीवे किं समचक्कवालसंठिते विसमचकवालसंठिते?, गोयमा! समचक्कवालसंठिते नो विसमचक्कवालसंठिते ॥धायइसंडे गं भंते! दीवे केवतियं चक्कवालविक्खंभेणं केवइयं परिक्खेवेणं पण्णत्ते?, गोयमा! चत्तारि जोयणसतसहस्साई चकवालविक्खभेणं एगयालीसं जोयणसतसहस्साई दसजोयणसहस्साई णवएगटे जोयणसते किंचिविसेसूणे परिक्खेवेणं पण्णत ॥ से णं एगाए पउभवरवेदियाए एजेणं वणसंडेणं सव्वतो समंता संपरिक्वित्ते दोण्हवि वण्णओ दीवसमिया परिक्वेवणं ॥धायइसंडस्स णं भंते! दीवस्स कति द्वारा पण्णत्ता?, गोयमा! चत्तारि दारा पण्णत्ता, विजए वेजयंते जयंते अपराजिए ॥ कहि णं भंते ! धायइसंडस्स दीवस्स विजए णामं दारे पणते?, गोयमा ! धायइसंडपुरस्थिमपेरंते कालोयसमुइपुरथिमद्धस्स पञ्चत्यिमणं सीयाए महाणदीए उप्पि एत्य णं धायइ० विजए णामं दारे पाणते तं चेव पभाणं, रायहाणीओ अण्णंमि धायइसंडे दीव, दीवस्स वत्तव्यया भाणियव्या, एवं चतारिवि दारा भाणियव्वा ॥धायइसंडस्स णं भंते ! दीवस्स दारस्स य २ एस णं केवइयं अयाहाए अंतरे पण्णते?. गोयमा! दस जोयणसयसहस्लाई सत्तावीसं च जोयणसहस्साई सत्तपणतीसे जोयणसए तिन्नि य कोस दारस्सयर अवाहाए अंतरे पण्णत्ते ॥धायइसंडस्स ते! दीवस्स पदेसा कालोयगं समुई पट्टा?, हंता पुट्टा। ते णं भंत! कि धायइसंडे दीवे कालोएम
AMAKAMACROCAL
23-
K
Jain Education in
For Private Personal Use Only
hinelibrary.org
Page #658
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
॥ ३२७ ॥
Jain Education In
मुद्दे ?, ते घायहसंडे नो खलु ते कालोयसमुद्दे । एवं कालोयस्सवि । धायइसंडद्दीवे जीवा उदाइता २ कालोए समुद्दे पञ्चायंति ?, गोयमा ! अत्थेगतिया पञ्चायंति अत्थेगतिया नो पञ्चायति । एवं कालोप अत्थे० प० अत्थेगतिया णो पञ्चायति ॥ से केणट्टेणं भंते! एवं वुञ्चति - धायइसंडे दीवे २१, गोयमा ! धायइसंडे णं दीवे तत्थ तत्थ देसे तहिं २ पएसे धायइरुक्खा धायइवण्णा धायइसंडा णिचं कुसुमिया जाव उवसोभेमाणा २ चिति, धायइमहाघायहरुक्खेस सुदंसणपियदंसा दुवे देवा महिडिया जाव पलिओवमद्वितीया परिवसंति से एएणट्टेणं, अदुत्तरं च णं गोयमा! जाव णिच्चे || धायइसंडे णं भंते! दीवे कति चंद्रा पभासिंसु वा ३१ कति सूरिया तविंसु वा ३१ कइ महग्गहा चारं चरिंसु वा ३१ कइ णक्वता जोगं जोइंसु ३ ? कह तारागणकोडाको - डीओ सोनेंसु वा ३१, गोयमा ! वारस चंदा पभासिंसु वा ३, एवं-- चउवीसं ससिरविणो णक्वत्त सताय तिन्नि छत्तीसा । एगं च गहसहस्सं छप्पन्नं धायईसंडे ॥ १ ॥ अद्वेव सयसहस्सा तिणि सहस्साई सत्त य सयाई । धायइसंडे दीवे तारागण कोडिकोडीणं ॥ २ ॥ सोसु वा ३ ॥ ( सू० १७४ )
'लवणसमुद्द' मित्यादि, लवणसमुद्रं धातकीपण्डो नाम द्वीपो वृत्तो वलयाकार संस्थान संस्थितः 'सर्वतः ' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्य तिष्ठति ॥ ' धायइसंडे णं दीवे किं समचकवालसंठिए' इति सूत्रं लवणसमुद्रवद्भावनीयम् ॥ ' धायइसंडे
३ प्रतिपत्तौ
धातकीखण्डाधि
उद्देशः २
सू० १७४
॥ ३२७ ॥
jainelibrary.org
Page #659
--------------------------------------------------------------------------
________________
NAGARIGOLCANOCOMSAX
राण' मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! चत्वारि योजनशतसहस्राणि चक्रवालविष्कम्भेन, एकचत्वारिंशत् योजनशतसहस्राणि भादश सहस्राणि नव च एकपष्टानि योजनशतानि किञ्चिद्विशेषोनानि परिक्षेपेण, उक्तश्च–'एयालीसं लक्खा दस य सहस्साणि
जोयणाणं तु । नव य सया एगट्टा किंचूणा परिरओ तस्स ॥ ३॥" 'से णमित्यादि, स धातकीखण्डो द्वीप एकया पद्मवरवेदिकया | अष्ठयोजनोच्छ्रयजगत्युपरिभाविन्येति सामर्थ्याद्गम्यते, एकेन वनपण्डेन पावरवेदिकाबहिर्भूतेन सर्वतः समन्तात्संपरिक्षिप्तः । द्वयोरपि वर्णकः प्राग्वत् ॥ 'धायइसंडस्स ण'मित्यादि, धातकीपण्डस्य भदन्त ! द्वीपस्य कति द्वाराणि प्रज्ञमानि ?, भगवानाह-गौतम ! | चत्वारि द्वाराणि प्रज्ञप्तानि, तद्यथा-विजयं वैजयन्तं जयन्तमपराजितं च ॥ 'कहि णं भंते!' इत्यादि, क भदन्त ! धातकीपण्डस्य | द्वीपस्य विजयं नाम द्वारं प्रज्ञप्तं ?, भगवानाह-गौतम! धातकीपण्डस्य द्वीपस्य पूर्वपर्यन्ते कालोदसमुद्रपूर्वार्द्धस्य पश्चिमदिशि शीताया महानद्या उपरि 'अत्र' एतस्मिन्नन्तरे धातकीपण्डस्य द्वीपस्य विजयनाम द्वारं प्रज्ञतं, तञ्च जम्बूद्वीपविजयद्वारबदविशेषेण वेदितव्यं, | नवरमत्र राजधानी अन्यस्मिन धातकीपण्डे द्वीपे वक्तव्या । 'कहि णं भंते!' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! धातकीपण्डद्वीपदक्षिणपर्यन्ते कालोदसमुद्रदक्षिणार्द्धस्योत्तरतोऽत्र धातकीपण्डस्य द्वीपस्य वैजयन्तं नाम द्वारं प्रज्ञतं, तदपि जम्बूद्वीपवैजयन्त
द्वारबदविशेपेण वक्तव्यं, नबरमत्रापि राजधानी अन्यस्मिन् धातकीपण्डद्वीपे ।। 'कहि णं भंते !' इत्यादि प्रश्नसूत्रं गतार्थ, भगवानाहद गौतम ! धातकीपण्डद्वीपपश्चिमपर्यन्ते कालोदसमुद्रपश्चिमार्द्धस्य पूर्वत: शीतोदाया महानद्या उपर्यत्र धातकीपण्डस्य द्वीपस्य जयन्त
| नाम द्वारं प्रज्ञप्त, तदपि जम्बूद्वीपजयन्तद्वारवद्वक्तव्यं, नवरं राजधानी अन्यस्मिन् धातकीपण्डे द्वीपे । 'कहि णं भंते !' इत्यादि, हा प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! धातकीपण्डद्वीपोत्तरार्द्धपर्यन्ते कालोदसमुद्रदक्षिणार्द्धस्य दक्षिणतोऽत्र धातकीषण्डस्य द्वीपस्यापरा
Jain Education initial
For Private & Personel Use Only
ainelibrary.org
Page #660
--------------------------------------------------------------------------
________________
4
+
श्रीजीवा
४ाजितं नाम द्वार प्रज्ञानं, तदपि जम्बद्रीपगतापराजितद्वारवद्वक्तव्यं, नवरं राजधानी अन्यस्मिन् धातकीपण्डे द्वीपे । 'धायइसंडस्स णं|३ प्रतिपत्तो जीवाभिाभंते!' इत्यादि, धातकीपण्डस्य भदन्त ! द्वीपस्य द्वारस्य २ च परस्परमेतदन्तरं 'कियत्' किंप्रमाणम् 'अबाधया' अन्तरित्या व्याघातेन दिधातकी
प्रज्ञप्तम् ?, भगवानाह-गौतम! दश योजनशतसहस्राणि सप्तविंशतियोजनसहस्राणि सप्त शतानि पञ्चत्रिंशानि द्वारस्य २ परस्परमबाधया- खण्डाधिक रीयावृत्तिः ऽन्तरं प्रज्ञप्तं, तथाहि-एकैकस्य द्वारस्य सद्वारशाखस्य जम्बूद्वीपद्वारस्येव पृथुत्वं साद्धानि चत्वारि योजनानि, ततश्चतुर्णा द्वाराणामेकत्र पृथ- उद्देशः२
वपरिमाणमीलने जातान्यष्टादश योजनानि, तान्यनन्तरोक्तात्परिरयमानात् ४११०९६१ शोध्यन्ते, शोधितेषु च तेषु जातं शेषमिदम- सू० १७४ ॥३२८॥
एकचत्वारिंशल्लक्षा दश सहस्राणि नव शतानि त्रिचत्वारिंशदधिकानि ४११८९४३, एतेषां चतुर्भिर्भागे हृते लब्धं यथोक्तं द्वाराणां परस्पर-12 मन्तरम् , उक्तञ्च-पणतीसा सत्त सया सत्तावीसा सहस्स दस लक्खा । धायइसंडे दारंतरं तु अवरं च कोसतियं ॥ १॥” “धायइसं-18 डस्स णं भंते ! दीवस्स पएसा' इत्यादीनि चत्वारि सूत्राणि प्राग्वद्भावनीयानि ।। 'से केणटेणं भंते!' इत्यादि, अथ केनार्थेन भदन्त | एवमुच्यते-धातकीपण्डो द्वीपो धातकीखण्डो द्वीप:? इति, भगवानाह--धातकीपण्डे द्वीपे तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बह्वो धातकीवृक्षा बहवो धातकीवनपण्डा वहूनि धातकीवनानि, वनपण्डयोः प्रतिविशेषः प्रागेवोक्तः, 'निचंकुसुमिया' इत्यादि प्राग्वत् , 'धायइमहाधायइरुक्खेसु एत्थ'मित्यादि पूर्वार्द्ध उत्तरकुरुपु नीलवगिरिसमीपे धातकीनामवृक्षोऽवतिष्ठते, पश्चिमाद्धे उत्तरकुरुपु नीलवगिरिसमीपे महाधातकीनामवृक्षोऽवतिष्ठते, तौ च प्रमाणादिना जम्बूवृक्षवद्वेदितव्यौ, तयोरत्र धातकीपण्डे द्वीपे यथाक्रमं सुदर्श-11
नप्रियदर्शनौ द्वौ देवो महर्द्धिको यावत्पल्योपमस्थितिको परिवसतः, ततो धातकीपण्डोपलक्षितो द्वीपो धातकीपण्डद्वीपः, तथा चाह |॥३२८ ॥ है-'से एएणद्वेण मित्यादि गताथै ॥ सम्प्रति चन्द्रादिवक्तव्यतामाह-'धायइसंडे णं भंते ! दीवे कति चंदा पभासिंसु' इत्यादि
For Private Personal use only
Jin Education
Hainelibrary.org
Page #661
--------------------------------------------------------------------------
________________
SC0564CACI
प्रभसूत्रं सुगम, भगवानाह-गौतम! धातकीपण्डे द्वादश चन्द्राः प्रभासितवन्त: प्रभासन्ते प्रभासिष्यन्ते, द्वादश सूर्यास्तापितवन्तस्तापयन्ति तापयिष्यन्ति, त्रीणि नक्षत्रशतानि षट्त्रिंशानि योगं चन्द्रमसा सूर्येण च सार्द्ध युक्तवन्तो युञ्जन्ति योक्ष्यन्ति, तत्र त्रीणि पत्रिंशानि नक्षत्राणां शतानि, एकैकस्य शशिन: परिवारेऽष्टाविंशतेर्नक्षत्राणां भावात् , तथा एक षट्पञ्चाशदधिक महाग्रहसहस्रं चारं चरितवन्तश्वरन्ति चरिष्यन्ति, एकैकस्य शशिन: परिवारेऽष्टाशीतर्महाग्रहाणां भावात् , अष्टौ शतसहस्राणि त्रीणि सहस्राणि सप्त शतानि तारागणकोटीकोटीनां शोभितवन्त: शोभन्ते शोभयिष्यन्ते, एतदपि एकशशिन: तारापरिमाणं द्वादशभिर्गुणयित्वा भावनीयं, उक्तं च-"बारस चंदा सूरा नक्षत्तसया य तिन्नि छत्तीसा । एगं च गहसहस्सं छप्पन्नं धायईसंडे ॥ १॥ अट्ठव सयसहस्सा तिन्नि सहस्सा य सत्त य सया उ । धायइसंडे दीवे तारागणकोडिकोडीओ ॥ २॥" सम्प्रति कालोदसमुद्रवक्तव्यतामाह
धायइसंडं णं दीवं कालोदे णामं समुद्दे वट्टे वलयागारसंठाणसंठिते सव्वतो समंता संपरिक्खित्ताणं चिट्ठइ, कालोदे णं समुद्दे किं समचक्कवालसंठाणसंठित विसम०?, गोयमा! समचक्कवाल को विसमचक्कवालसंठिते॥कालोदे णं भंते ! समुद्दे केवतियं चकवालविक्खंभेणं केवतियं परिक्खेवेणं पण्णत्ते?, गोयमा! अह जोयणसयसहस्साई चकवालविक्खंभेणं एकाणउति जोयणसयसहस्साई सत्तरि सहस्साई छच्च पंचुत्तरे जोयणसते किंचिविसेसाहिए परिक्खेवेणं पण्णत्ते ॥ से णं एगाए पउमवरवेदियाए एगेणं वणसंडेणं दोण्हवि वणओ।कालोयस्स णं भंते! समुदस्स कति दारा पण्णत्ता?, गोयमा! चत्तारि दारा पण्णत्ता, तंजहा-विजए वजयंते जयंते अपराजिए ।
A C-ACKiski-
Jain Education in
For Private Personal Use Only
K
ainelibrary.org
.
k
Page #662
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगियावृत्तिः
॥ ३२९ ॥
Jain Education Inte
कहि णं भंते! कालोदस्स समुहस्स विजए णामं द्वारे पण्णत्ते ?, गोयमा ! कालोदे समुद्दे पुरत्थिमपेरते वरवरदीवपुरत्थिमद्धस्स पचत्थिमेणं सीतोदाए महाणदीए उपि एत्थ णं कालोदस्स समुहस्स विजये णामं दारे पण्णसे, अदेव जोयणाई तं चेत्र पमाणं जाव रायहाणीओ । कहि णं भंते! कालोस्स समुहस्स वेजयंते णामं दारे पण्णत्ते ?, गोयमा ! कालोयसमुहस्स दक्खिणपेरंते yarardara दक्खिणस्स उत्तरेणं एत्थ णं कालोयसमुहस्स वेजयंते नामं दारे पन्नत्ते ! कहिणं भंते! कालसमुहस्स जयंते नाम दारे पत्ते, गोयमा ! कालोयसमुहस्स पञ्चस्थिमपेरते वरवरदीवस पचत्थिमस्स पुरत्थमेणं सीता महानदीप उपि जयंते नामं दारे पण्णत्ते । कहिणं भंते! अपराजिए नामं दारे पणते? गोयमा ! कालोयसमुहस्स उत्तरपरंने पुकरवरढीवोतरस दाहिणओ एत्थ कालोपसमुहस्स अपराजिए णामं द्वारे०, सेसं तं चैव ॥ कालोयस्स णं भंते! समुहद्वारस य २ एस णं केवतियं २ अवाहाए अंतरे पण्णत्ते ?, गोयमा !-बावीस सयसहस्सा बाणउति खलु भवे सहस्साई । छच सया बायाला दारंतर तिनि कोसा य ॥ १ ॥ दारस य २ आवाहाए अंतरे पण्णत्ते । कालोद्स्स णं भंते! समुहस्स पएसा पुक्खरवरदीव० तव, एवं क्वरवरदीवस्सवि जीवा उदाइत्ता २ तदेव भाणियां ॥ से केणट्टेणं भंते! एवं बुच्चति कालो समुद्दे २१, गोमा ! कालोयस्स णं समुहस्स उदके आसले मासले पेसले कालए मासरा
३ प्रतिपत्ती कालोदोदध्यधि
* उद्देशः २
सू० १७५
॥ ३२९ ॥
jainelibrary.org
Page #663
--------------------------------------------------------------------------
________________
Jain Education Inte
सिवण्णा पती उद्गरसेणं पण्णत्ते, कालमहाकाला एत्थ दुवे देवा महिडीया जाव पलओवमद्वितीया परिवसंति, से तेणद्वेणं गोयमा ! जाव णिचे ॥ कालोए णं भंते! समुद्दे कति चंद्रा पभासिसु वा ३ ? पुच्छा, गोयमा ! कालोए णं समुद्दे बायालीसं चंद्रा पभासु वा ३बयालीस चंद्रा वायलीसं च दिणयरा दित्ता । कालोदधिम्मि एते चरंति संबद्धलेसागा ॥ १ ॥
ताण सहस्सं एगं बावत्तरं च सतमण्णं । छच सता छण्णउया महागहा तिष्णि य सहस्मा ॥ २ ॥ अट्ठावीसं कालोदहिम्मि बारस य सघसहस्साई । नव य सया पन्नासा तारागणकोडिकोडी ॥ ३ ॥ सो वा ३ || (सू० १७५ )
'धा संडे णं दीव 'मित्यादि, धातकीपण्डं णमिति पूर्ववत् द्वीपं कालोदसमुद्रो वृत्तो वलयाकार संस्थितः सर्वतः समन्तात् 'संपरिक्षिप्य' वेष्टयित्वा तिष्ठति । 'कालोए णं समुद्दे किं समचकवालसंठिए' इत्यादि प्राग्वत् ॥ 'कालोए णं भंते' इत्यादि प्रश्नसूत्रं सुगमं भगवानाह - गौतम ! अप्रैौ योजनशतसहस्राणि चक्रवालविष्कम्भेन एकनवतिः योजनशतसहस्राणि सप्ततिः सहस्राणि पट् शतानि पञ्चोत्तराणि किञ्चिद्विशेपाधिकानि परिक्षेपेण एकं च योजनसहस्रमुद्वेधेनेति गम्यते, उक्तञ्च – “अट्ठेव सयसहस्सा कालोओ चक्कवालओ रुंदी | जोयणसहस्यमेगं ओगाणं सुणेयब्बो || १ || इगनउइ सयसहस्सा हवंति तह सत्तरी सहस्सा य । छच सया पंचहिया कालोयहिपरिरओ एसो ॥ २ ॥" से णं एगाए' इत्यादि, स कालोदसमुद्र एकया पद्मवरवेदिकयाsप्रयोजनोच्छ्रयया जगत्युपरिभाविन्येति गम्यते, एकेन वनपण्डेन सर्वतः समन्तात्संपरिक्षिप्तः, द्वयोरपि वर्ग : प्रा
mainelibrary.org
Page #664
--------------------------------------------------------------------------
________________
श्रीजीवा- ग्वत् ॥ 'कालोयस्स णं भंते!' इत्यादि, कालोदस्य समुद्रस्य भदन्त ! कति द्वाराणि प्रज्ञप्तानि?, भगवानाह-गौतम ! चत्वारि द्वा-16 प्रतिपत्ती जीवाभि०||राणि प्रज्ञप्तानि, तद्यथा-विजयं वैजयन्तं जयन्तमपराजितं च ॥ क भदन्त ! कालोदसमुद्रस्य विजयं नाम द्वारं प्रज्ञप्तं ?, गौतम कालोनी मलयगि-181 कालोदसमुद्रस्य पूर्वपर्यन्ते पुष्करवरद्वीपस्य पूर्वार्द्धस्य पश्चिमदिशि शीतोदाया महानद्या उपर्यत्र कालोदस्य समुद्रस्य विजयं नाम द्वारं 151 दध्यधिक रीयावृत्तिःप्रज्ञप्त, एवं विजयद्वारवक्तव्यता पूर्वानुसारेण वक्तव्या, नवरं राजधानी अन्यस्मिन् कालोदे समुद्रे । वैजयन्तद्वारप्रभसूत्रं सुगम, भग
उद्देशः २ |वानाह-गौतम ! कालोदसमुद्रदक्षिणपर्यन्ते पुष्करवरद्वीपदक्षिणार्द्धस्योत्तरतोऽत्र कालोदसमुद्रस्य वैजयन्तं नाम द्वारं प्रज्ञप्तं, एवं जम्बू- सू० १७५ ॥ ३३०॥ द्वीपगतवैजयन्तद्वारबद्वक्तव्यं, नवरं राजधानी अन्यस्मिन् कालोदे समुद्रे । जयन्तद्वारप्रश्नसूत्रं सुगम, भगवानाह-गौतम! कालोद
समुद्रपश्चिमपर्यन्ते पुष्करवरद्वीपपश्चिमार्द्धस्य पूर्वतः शीताया महानद्या उपर्यत्र कालोदसमुद्रस्य जयन्तं नाम द्वारं प्रज्ञप्तं, एतदपि ज|म्बूद्वीपगतजयन्तद्वारवत् , नवरं राजधानी अन्यस्मिन् कालोदे समुद्रे । अपराजितद्वारप्रश्नसूत्रमपि सुगम, भगवानाह-गौतम ! कालोदसमुद्रोत्तरार्द्धपर्यन्ते पुष्करवरद्वीपोत्तरार्द्धस्य दक्षिणतोऽत्र कालोदसमुद्रस्यापराजितं नाम द्वारं प्रज्ञप्तं, तदपि जम्बूद्वीपगतापराजितद्वारवत् नवरं राजधानी अन्यस्मिन् कालोदसमुद्रे ॥ सम्प्रति द्वाराणां परस्परमन्तरं प्रतिपिपादयिषुराह-कालोयस्स णं भंते!' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! द्वाविंशतिर्योजनशतसहस्राणि द्विनवतिः सहस्राणि पड् योजनशतानि षट्चत्वारिंशदधिकानि त्रयश्च क्रोशा द्वारस्य द्वारस्य परस्परमबाधयाऽन्तरं प्रज्ञप्तं, तथाहि-चतुर्णामपि द्वाराणामेकत्र पृथुत्वमीलनेऽष्टादश योजनानि कालो-18 दसमुद्रपरिरयपरिमाणाद् ९१७०६०५ इत्येवरूपात् शोध्यन्ते, शोधितेषु च तेषु जातमिदम्-एकनवतिर्लक्षाः सप्ततिः सहस्राणि पञ्च शतानि सप्ताशीत्यधिकानि ९१७०५८७ च, तेषां चतुर्भिर्भागे हृते लब्धं यथोक्तं द्वाराणां परस्परमन्तरपरिमाणं २२९२६४६ क्रोशः
444
Jan Education in
For Private Personel Use Only
Kadainelibrary.org.
Page #665
--------------------------------------------------------------------------
________________
३, उक्तञ्च-"छायाला छच्च सया बाण उय सहस्स लक्ख वावीसं । कोसा य तिन्नि दारंतरं तु कालोयहिस्स भवे ॥१॥" 'कालोयस्स णं भंते ! समुदस्स पएसा' इत्यादि सूत्रचतुष्टयं पूर्ववद्भावनीयम् ॥ नामान्वर्थमभिधित्सुराह-'से केणढेण'मित्यादि, अथ के
नार्थेन भदन्त ! एवमुच्यते कालोदः समुद्रः कालोदः समुद्रः? इति, भगवानाह-गौतम ! कालोदस्य समुद्रस्योदकं 'आसलम्' आलिखाद्यम् उदकरसत्वात् मांसलं गुरुधर्मकत्वात् पेशलं आस्वादमनोज्ञत्वात् 'कालं' कृष्णम् , एतदेवोपमया प्रतिपादयति-माषरा
शिवर्णाभं, उक्तञ्च-"पगईए उद्गरसं कालोए उद्ग मासरासिनिभं” इति, तत: कालमुदकं यस्यासौ कालोदः, तथा कालमहाकालौ च तत्र द्वौ देवी पूर्वार्द्धपश्चिमार्दाधिपती महद्धिको यावत्पल्योपमस्थितिको परिवसतः, तत्र कालयोरुदकं यस्मिन् स कालोदः, तथा चाह-'से एएणद्वेण मित्यादि सूत्रं पाठसिद्धं । एवंरूपं च चन्द्रादीनां परिमाणमन्यत्राप्युक्तम्-"बायालीसं चंदा बायालीसं च |विणयरा दित्ता । कालोयहि म्मि एए चरंति संबद्धलेसागा ॥१॥ नक्खत्ताण सहस्सा सयं च बावत्तरं मुणेयव्वं । छच्च सया छन्न उया गहाण तिन्नेव य सहस्सा ।। २ ।। अट्ठावीसं कालोयहिम्मि बारस य सयसहस्साई । नव य सया पन्नासा तारागणकोडी. कोडीणं ॥ ३॥” सम्प्रति पुष्करबरद्वीपवक्तव्यतामाह
कालोयं णं समुदं पुखरवरे णामं दीवे व वलयागारसंठाणसंठिते सव्वतो समंता संपरिक तहेव जाव समचक्कवालसंठाणसंठिते नो विसमचक्कवालसंठाणसंठिए । पुक्खरवरे णं भंते ! दीवे
१ अत्र यद्यपि सूत्रादर्शषु गाथात्रिक दृश्यते इदमैव, परं वृत्तिकारावाप्तादशैषु न संभाव्यते सूत्ररूपतया सत्ताऽस्य परिमाणस्येत्युदितं 'अन्यत्राप्युक्त मिति,
अग्रेऽप्यनेकत्रैवं. जी०५६ |
Jain Education in
For Private Personel Use Only
Gondininelibrary.org
Page #666
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
३ प्रतिपत्तो पुष्करव
राधि उद्देशः२ सू०१७६
॥३३१॥
XCCCCESCOLOCALCCACOCAKACE5C41.
केवतियं चक्कवालविक्खंभेणं केवइयं परिक्खेवेणं पण्णत्ते?, गोयमा! सोलस जोयणसतसहस्साई चक्कवालविक्खंभेणं-'एगा जोयणकोडी बाणउति खलु भवे सयसहस्सा । अउणाणउतिं अट्ठ सया चउणउया य [परिरओ] पुक्खरवरस्स ॥१॥ से णं एगाए पउमवरवेदियाए एगेण य वणसंडेण संपरि० दोण्हवि वण्णओ ॥ पुक्खरवरस्स णं भंते! कति दारा पण्णत्ता?, गोयमा! चत्तारि दारा पण्णत्ता, तंजहा-विजए वेजयंते जयंते अपराजिते॥ कहिणं भंते! पुक्खरवरस्स दीवस्स विजए णामं दारे पण्णत्ते?, गोयमा! पुक्खरवरदीवपुरच्छिमपेरंते पुक्खरोदसमुद्दपुरच्छिमद्धस्स पचत्थिमेणं एत्थ णं पुक्खरवरदीवस्स विजए णामं दारे पण्णत्ते तं चेव सव्वं, एवं चत्तारिवि दारा, सीयासीओदा णत्थि भाणितवाओ ॥ पुक्खरवरस्स णं भंते! दीवस्स दारस्स य २ एस णं केवतियं अबाधाए अंतरे पण्णत्ते?, गोयमा!-'अडयाल सयसहस्सा बावीसं खलु भवे सहस्साई। अगुणुत्तरा य चउरो दारंतर पुक्खरवरस्स ॥१॥ पदेसा दोण्हवि पुट्ठा, जीवा दोसु भाणियब्वा ॥ से केणटेणं भंते! एवं वुचति पुक्खरवरदीवे २?, गो०! पुक्खरवरे णं दीवे तत्थ २ देसे तहिं २ बहवे पउमरुक्खा पउमवणसंडा णिचं कुसुमिता जाव चिटुंति, पउममहापउमरुक्खे एत्थ णं पउमपुंडरीया णाम दुवे देवा महिड्डिया जाव पलिओवमट्टितीया परिवसंति, से तेण?णं गोयमा! एवं वुच्चति पुक्खरवरदीवे २ जाव निच्चे ॥ पुक्खरवरे णं
+%%9554SANSALOCAC+CROCOM
॥३३१॥
For Private Personal Use Only
en Eduan in
jainelibrary.org
Page #667
--------------------------------------------------------------------------
________________
भंते! दीवे केवइया चंदा पभासिंसु वा ३१, एवं पुच्छा,-चोयालं चंदसयं चउयालं चेव मूरियाण सयं । पुक्खरवरदीवंमि चरंति एते पभासेंता ॥१॥ चत्तारि सहस्साई बत्तीसं चेव होंति णक्खत्ता । छच्च सया बावत्तर महग्गहा बारह सहस्सा ॥२॥ छण्णउइ सयसहस्सा चत्तालीसं भवे सहस्साइं । चत्तारि सया पुक्खर [वर] तारागणकोडकोडीणं ॥३॥ सोभेसु वा३॥ पुक्खरवरदीवस्सणं बहमज्झदेसभाए एत्थ णं माणुसुत्तरे नाम पवते पण्णत्ते वट्टे वलयागारसंठाणसंठिते जे णं पुक्खरवरं दीवं दुहा विभयमाणे २ चिट्ठति, तंजहा-अम्भितरपुक्खरद्धं च बाहिरपुक्खरद्धं च ॥ अभितरपुक्खरद्धे णं भंते! केवतियं चकवालेणं परिक्खेवणं पण्णत्ते?, गोयमा! अट्ट जोयणसयसहस्साई चक्कवालविक्खंभेणं-कोडी बायालीसा तीसं दोणि य सया अगुणवण्णा। पुक्खरअनुपरिरओ एवं च मणुस्सखेत्तस्स ॥१॥ से केणटेणं भंते! एवं वुचति अभितरपुक्खरद्धे य २१, गोयमा! अभितरपुक्खरद्धेणं माणुसुत्तरेणं पवतेणं सव्वतो समंता संपरिक्खित्ते, से एएण?णं गोयमा! अभितरपुक्खरद्धे य २, अनुत्तरं च णं जाव णिच्चे ॥ अभितरपुक्खरडे णं भंते! केवतिया चंदा पभासिसुवासाचेव पुच्छा जाव तारागणकोडकोडीओ?, गोयमा!-बावतरं च चंदा बावत्तरिमेव दिणकरा दित्ता। पुक्खरवरदीवड्ढे चरंति एते पभासेंता ॥१॥ तिनि सया छत्तीसा छच सहस्सा महग्गहाणं तु । णक्खत्ताणं तु भवे सोलाइ दुवे सह
KARNAGAROSAAMANA
-
Jain Education in
For Private & Personel Use Only
&Mainelibrary.org
Page #668
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
३ प्रतिपत्ती | पुष्करव| राधि० उद्देशः२ सू० १७६
॥३३२॥
स्साई ॥२॥ अडयाल सयसहस्सा यावीसं खलु भवे सहस्साई । दोन्नि सया पुक्खरद्धे तारागण
कोडिकोडीणं ॥३॥ सोभंसु वा३॥ (सू०९७६) 'कालोयं णं समुद्द'मित्यादि, कालोदं णमिति वाक्यालङ्कारे समुद्रं पुष्करवरो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति । 'पुक्खरवरे णं दीवे किं समचकवालसंठिए' इत्यादि प्राग्वत् ।। विष्कम्भादिप्रतिपादनार्थमाह-पुक्खरवरे णं भंते ! दीवे' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह-गौतम! पोडश योजनशतसहस्राणि चक्रवालविष्कम्भेन एका योजनकोटी द्विनवतिः शतसहस्राणि एकोननवतिः सहस्राणि अष्टौ शतानि चतुर्नवतानि ९४ योजनानि परिक्षेपेण प्रज्ञप्तः ॥ ‘से ण'मित्यादि, स पुष्करवरद्वीप एकया पद्मवरवेदिकयाऽष्टयोजनोच्छ्रयया जगत्युपरिभाविन्येति गम्यते, एकेन वनपण्डेन सर्वतः समन्तात् संपरिक्षिप्तः, द्वयोरपि वर्णकः पूर्ववत् ॥ अधुना द्वारवक्तव्यतामाह-'पुक्खरवरस्स ण'मित्यादि, पुष्करवरद्वीपस्य कति द्वाराणि |प्रज्ञप्तानि ?, भगवानाह-गौतम! चत्वारि द्वाराणि प्रज्ञप्तानि, तद्यथा-विजयं वैजयन्तं जयन्तमपराजितं च ॥ 'कहि णं भंते ! | इत्यादि, क भदन्त ! पुष्करवरद्वीपस्य विजयं नाम द्वारं प्रज्ञप्तं ?, भगवानाह-गौतम! पुष्करवरद्वीपपूर्वार्द्धपर्यन्ते पुष्करोदस्य समुद्रस्य पश्चिमदिशि अन पुष्करवरद्वीपस्य विजयं नाम द्वारं प्रज्ञप्तं, तत्र जम्बूद्वीपविजयद्वारवदविशेषेण वक्तव्यं, नवरं राजधानी अन्यस्मिन् पुष्करवरद्वीपे वक्तव्या । एवं वैजयन्तादिसूत्राण्यणि भावनीयानि, सर्वत्र राजधानी अन्यस्मिन् पुष्करवरद्वीपे ॥ सम्प्रति द्वाराणां |परस्परमन्तरमाह-'पुक्खरवरदीवस्स णमित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! अष्टचत्वारिंशद् योजनशतसहस्राणि द्वाविंशतिर्योजनसहस्राणि चत्वारि योजनशतानि एकोनसप्ततानि द्वारस्य द्वारस्य च परस्परमबाधयाऽन्तरपरिमाणं, चतुर्णामपि द्वाराणामेकत्र
Jain Education Inter
A
ainelibrary.org
Page #669
--------------------------------------------------------------------------
________________
Jain Education Inte
पृथुत्वमीलनेऽष्टादश योजनानि तानि पुष्करवरद्वीपपरिमाणाद् १९२८९८९४ इत्येवंरूपात् शोध्यन्ते, शोधितेषु च तेषु जातमिदम्एका योजनकोटी द्विनवतिः शतसहस्राणि एकोननवतिः सहस्राणि अष्टौ शतानि षट्सप्तत्यधिकानि १९२८९८७६, तेषां चतुर्भिभीगे हृते लब्धं यथोक्तं द्वाराणां परस्परमन्तरपरिमाणं ४८२२४६९ ।। ' पुक्खरवरदीवस्स णं भंते! दीवरस पएसा पुक्खरवरसमुद्द पुट्ठा ?' इत्यादि सूत्रचतुष्टयं प्राग्वत् ॥ सम्प्रति नामनिमित्तप्रतिपादनार्थमाह – 'से केणट्टेण' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते पुष्करवरद्वीपः २१ इति, भगवानाह - गौतम! पुष्करवरद्वीपे तत्र तत्र देशे तस्य तस्य देशस्य तत्र २ प्रदेशे बहवः पद्मवृक्षाः, | पद्मानि अतिविशालतया वृक्षा इव पद्मवृक्षाः, पद्मखण्डा:- पद्मवनानि, खण्डवनयोर्विशेषः प्राग्वत्, 'निश्वं कुसुमिया' इत्यादि विशेष
जातं प्राग्वत् । तथा पूर्वार्द्ध उत्तरकुरुषु यः पद्मवृक्षः पश्चिमा उत्तरकुरुपु यो महापद्मवृक्षस्तयोरत्र पुष्करवरद्वीपे यथाक्रमं पद्मपु ण्डरीकौ द्वौ देवौ महर्द्धिको यावत्पल्योपनस्थितिको यथाक्रमं पूर्वार्द्धापरार्द्धाधिपती परिवसतः तथा चोक्तम् — “पैउमे य महापउमे रुक्खा उत्तरकुरू जंबुसमा । एएसु वसंति सुरा पउने तह पुंडरीए य ॥ १ ॥ पद्मं च पुष्करमिति पुष्करवरोपलक्षितो द्वीप: पुकरवरो द्वीप : ' से एएणट्टेण' मित्याद्युपसंहारवाक्यम् ॥ सम्प्रति चन्द्रादित्यादिपरिमाणमाह - ' पुक्खरवरे' त्यादि पाठसिद्धं, नवरं नक्षत्रादिपरिमाणमष्टाविंशत्यादिसङ्ख्यानि नक्षत्रादीनि चतुश्चत्वारिंशेन शतेन गुणयित्वा स्वयं परिभावनीयं उक्तं चैवंरूपं परिमाणमन्यत्रापि - "चोयाल चंदसयं चोयालं चैव सूरियाण सयं । पुक्खरवरंमि दीवे चरंति एए पगासिंता ॥ १ ॥ चत्तारि सहस्साई
१ पद्म महापद्म वृक्षी उत्तरकुरुषु जम्बूसमौ । एतयोर्वसतः सुरौ पद्मस्तथा पुण्डरीकश्च ॥ १ ॥ २ चतुश्चत्वारिंशं चन्द्रशतं चतुश्चत्वारिंशे चैव सूर्याणां शतं । पुष्करवरे द्वीपे चरन्ति एते प्रकाशयन्तः ॥ १ ॥ चत्वारि सहस्राणि
ainelibrary.org
Page #670
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
॥३३३॥
बत्तीसं चेव होंति नक्खत्ता । छच्च सया बावत्तर महागहा बारससहस्सा ॥२॥ छन्न उइ सयसहस्सा चोयालीसं भवे सहस्साई । प्रतिपत्ती चत्तारिं च सयाई तारागणकोडिकोडीणं ॥ ३ ॥” इति ॥ सम्प्रति मनुष्यक्षेत्रसीमाकारिमानुषोत्तरपर्वतवक्तव्यतामाह-'पुक्खरवर- पुष्करवदीवस्स णमित्यादि, पुष्करवरस्य णमिति वाक्यालकृतौ द्वीपस्य बहुमध्यदेशभागे मानुषोत्तरो नाम पर्वत: प्रज्ञप्तः, स च वृत्तः, वृत्तं च | राधि. मध्यपूर्णमपि भवति यथा कौमुदीशशाङ्कमण्डलं ततस्तद्रूपताव्यवच्छेदार्थमाह-वलयाकारसंस्थानसंस्थितो, यः पुष्करवरं द्वीपं द्विधा उद्देशः२ सर्वासु दिक्षु विदिक्षु च विभजमानो विभजमानस्तिष्ठति, केनोल्लेखेन द्विधा विभजमानस्तिष्ठति ? इत्यत आह-तद्यथा-अभ्यन्तरपुष्क- सू०१७६ रार्द्धं च बाह्यपुष्करार्द्धं च, चशब्दो समुच्चये, किमुक्तं भवति ?-मानुपोत्तरात्पर्वतादर्वाग् यत्पुष्कराई तदभ्यन्तरपुष्करार्द्ध, यत्पुनस्तस्मान्मानुषोत्तरपर्वतात्परतः पुष्कराद्ध तद् बाह्यपुष्करार्द्धमिति । 'अभितरपुक्खरद्धे ण'मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौ-13 तम! अष्टौ योजनशतसहस्राणि चक्रवालविष्कम्भेन एका योजनकोटी द्वाचत्वारिंशच्छतसहस्राणि त्रिंशत्सहस्राणि द्वे च योजनशते | एकोनपञ्चाशे किञ्चिद्विशेषाधिके परिक्षेपेण प्रज्ञप्तः ॥ 'से केणट्रेण'मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-अभ्यन्तरपुष्करार्द्धमभ्यन्तरपुष्करार्द्धम् ? इति, भगवानाह-गौतम ! अभ्यन्तरपुष्कराई मानुषोत्तरोत्तरेण पर्वतेन सर्वतः समन्तात् संपरिक्षिप्तं, ततो | मानुषोत्तरपर्वताभ्यन्तरे वर्तमानत्वादभ्यन्तरपुष्कराद्ध, तथा चाह-'से एएणटेण'मित्यादि गतार्थ ॥ 'अभितरपुक्खरद्धे णं भंते !| कइ चंदा पभासिंसु?' इत्यादि चन्द्रादिपरिमाणसूत्रं पाठसिद्धं, नवरं नक्षत्रादिपरिमाणमष्टाविंशत्यादीनि नक्षत्राणि द्वासप्तत्या गुण-| द्वात्रिंश चैव भवन्ति नक्षत्राणि । महामहा द्वादश सहस्राणि षट् शतानि द्विसप्ततानि ॥ २ ॥ षण्णवतिः शतसहस्राणि चतुश्चत्वारिंशत् सहस्राणि ।
॥३३३॥ चत्वारि च शतानि तारागणाः कोटीकोटीनां भवेयुः ॥३॥
-8-250-34
SCORROSAGAMANGACANCE
Jain Education in
For Private & Personel Use Only
ainelibrary.org
Page #671
--------------------------------------------------------------------------
________________
Jain Education
यित्वा परिभावनीयं, उक्तं चैवंरूपं परिमाणमन्यत्रापि - "बावंतरि च चंदा बाबत्तरिमेत्र दियरा दित्ता । पुक्खरवरदीवड्डे चरंति एए पगासिंता ॥ १ ॥ तिणि सया छत्तीसा छच्च सहस्सा महग्गहाणं तु । नक्खत्ताणं तु भवे सोलाणि दुबे सहस्वाणि ॥ २ ॥ अडयाल सयसहस्सा बावीसं चेत्र तह सहस्साई । दो य सय पुक्खरद्धे तारागणकोडिकोडीगं || ३ ||" इह सर्वत्र तारापरिमाणचिन्तायां कोटी कोट्यः कोटा एव द्रष्टव्याः तथा पूर्वसूरिव्याख्यानाद्, अपरे उच्छ्रयाङ्गलप्रमाणमनुसृत्य कोटीकोटीरेव समर्थयन्ति, उक्तञ्च - "कोडाकोडी सन्नंतरं तु मन्नंति के थोवतया । अन्ने उस्सेहंगुलमाणं काऊण ताराणं ।। १ ।। "
समयखेत्ते णं भंते! केवतियं आयामविवखंभेणं केवतियं परिक्वेवेणं पण्णत्ते ?, गोयमा ! पणयालीस जोयणसय सहस्साई आयामविक्खंभेणं एगा जोयणकोडी जावभितरपुखरद्धपरिरओ से भाणि जाव अउणपणे ॥ से केणट्टेणं भंते! एवं बुचति- माणुसखेत्ते २१, गोयमा ! माणुसणं तिविधा मनुस्सा परिवसंति, तंजहा - कम्मभूमगा अकस्मभूमगा अंतरदीवगा, से ते गोयमा ! एवं बुच्चति- माणुसखेत्ते माणुसखेत्ते ॥ माणुसखेत्ते णं भंते! कति चंदा पभासेंसु वा ३१, कइ सूरा तबसु वा ३१, गोयमा ! - बत्तीसं चंदसमं बत्तीसं चैव सूरियाण सयं । सयल मस्सलोयं चरेति एते पभाता ॥ १ ॥ एक्कारस य सहस्सा छप्पिय सोला महग्गहाणं तु । छच्च सया छपणउया णक्वत्ता तिणि य सहस्सा ॥ २ ॥ अडसीइ सयसहस्सा चत्तालीस सहस्स १ कोटीकोटीति संज्ञान्तरं (कोटीरूपं ) मन्यन्ते केचित् क्षेत्रस्य स्तोकस्वात् । अन्ये उत्सेधा कुलमानं ताराणां कृत्वा ( कोटी कोटी मित्येव ) ॥ १ ॥
ww.jainelibrary.org
Page #672
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ ३३४ ॥
Jain Education
1
लोगंमि । सत्तय सता अणूणा तारागणकोडकोडीणं ॥ ३ ॥ सोनं सोनेंसु वा ३ ॥ एसो तारापिंडो सवसमासेण मणुयलोगंमि । बहिया पुण ताराओ जिणेहिं भणिया असंखेज्जा ॥ १ ॥ एवइयं तारगं जं भणियं माणुसंमि लोगंमि । चारं कलेवुया पुष्कसंठियं जोइसं चरइ ||२|| रविससिगहनक्खत्ता एवइया आहिया मणुयलोए । जेसिं नामागोयं न पागया पन्नबेर्हिति ॥ ३ ॥ छाडी पिडगाई चंद्राचा मणुयलोगंमि । दो चंदा दो सूरा य होंति एक्कए पिडए ॥ ४ ॥ छावट्टीपिडगाई नक्खत्ताणं तु मणुयलोगंमि । छप्पन्नं नक्खत्ता य होति एकेक पिडए ॥ ५ ॥ छावट्टी पिडगाई महागहाणं तु मणुयलोगंमि । छावत्तरं गहसयं च होइ एक्कए पिडए ॥ ६॥ चत्तारि य पंतीओ चंदाइचाण मणुयलोगंमि । छावट्ठिय छावट्टिय होह य एक्केकया पंती ॥ ७ ॥ aur पंतीओ नक्arाणं तु मणुयलोगंमि । छावट्ठी छावट्ठी हवइ य एक्केकया पंती ॥ ८ ॥ छावत्तरं गहाणं पंतिसयं होइ मणुयलोगंमि । छावट्ठी छावट्टी य होति एक्केक्किया पंती ॥ ९ ॥ ते मेरु परियडन्ता पयाहिणावत्तमंडला सव्वे | अणवट्ठियजोगेहिं चंदा सूरा गहगणा य ॥ १० ॥ नक्खन्ततारगाणं अवट्टिया मंडला मुणेयच्वा । तेऽविय पयाहिणावत्तमेव मेरुं अणुचरंति ॥ ११ ॥ रणियरदिणयराणं उड्ढे व अहे व संकमो नत्थि । मंडलसंकमणं पुण अभितरबाहिरं तिरिए ॥ १२ ॥ स्यणियरदिणयराणं नक्खत्ताणं महग्गहाणं च । चारविसेसेण भवे सुहदुक्खविही
३ प्रतिपत्तौ समयक्षे
त्राधि०
उद्देशः २
सू० १७७
॥ ३३४ ॥
jainelibrary.org
Page #673
--------------------------------------------------------------------------
________________
मणुस्साणं ॥१३॥ तेसिं पविसंताणं तावक्खेत्तं तु वढए नियमा। तेणेव कमेण पुणो परिहायड निक्खमंताणं ॥१४॥ तेसिं कलंवुयापुप्फसंठिया होइ तावखेत्तपहा । अंतो य संकुया बाहि विस्थडा चंदसूरगणा ॥१५॥ केणं वड्डति चंदो परिहाणी केण होइ चंदस्स । कालो वा जोण्हो वा केणऽणुभावेण चंदस्स?॥ १६॥ किण्हं राहविमाणं निचं चंदेण होइ अविरहियं । चउरंगुलमप्पत्तं हिट्ठा चंदस्स तं चरइ ॥ १७॥ बावडिं वावडिं दिवसे दिवसे उ मुक्तपक्खस्स । जं परिवडइ चंदो खवेइ तं चेव कालेणं ॥१८॥ पन्नरसइभागेण य चंदं पन्नरसमेव तं वरइ । पन्नरसइभागेण य पुणोवि तं चेव तिकमइ ॥ १९॥ एवं वड्डइ चंदो परिहाणी एव होइ चंदस्स । कालो वा जोण्हा वा तेणणुभावेण चंदस्स ॥२०॥ अंतो मणुस्सखेत्ते हवंति चारोवगा य उववण्णा। पश्चविहा जोइसिया चंदा सूरा गहगणा य ॥ २१ ॥ तेण परं जे सेसा चंदाइचगहतारनक्वत्ता । नत्थि गई नवि चारो अवढिया ते मुणेयव्वा ॥२२॥दो चंदा इह दीवे चत्तारि य सागरे लवणतोए । धायइसंडे दीवे बारस चंदा य सूरा य ॥२३॥ दो दो जंबूद्दीवे ससिसूरा दुगुणिया भवे लवणे । लावणिगा य तिगुणिया ससिसूरा धायईसंडे ॥ २४ ॥ धायइसंडप्पभिई उहिट्ठतिगुणिया भवे चंदा । आइल्लचंदसहिया अणंतराणंतरे खेत्ते ॥ २५॥ रिक्खग्गहतारग्गं दीवसमुद्दे जहिच्छसे नाउं । तस्स ससीहिं गुणियं रिक्वग्गहतारगाणं तु ॥ २६॥ चंदातो सूरस्स य सूरा
Jain Education inte
For Private Personal Use Only
inelibrary.org
Page #674
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ ३३५ ॥
Jain Education In
चंदस्स अंतरं होई | पन्नास सहस्साई तु जोयणाणं अणूणाई ॥ २७ ॥ सूरस्स य सूरस्स य ससिणो ससिणो य अंतरं होइ । बहियाओ मणुस्सनगस्स जोयणाणं सयसहस्सं ॥ २८ ॥ सूरंतरिया चंद्रा चंदतरिया य दिणयरा दित्ता । चित्तंतरलेसागा सुहलेसा मंदलेसा य ॥ २९ ॥ अट्ठासीइंच गहा अट्ठावीसं च होंति नक्खत्ता । एगससी परिवारो एतो ताराण वोच्छामि ॥ ३० ॥ छावहिस्साई नव चेव सयाई पंचसयराई । एगससीपरिवारो तारागणकोडिकोडीणं ॥ ३१ ॥ बहियाओ माणुसनगस्स चंद्रसूराणऽवट्टिया जोगा । चंद्रा अभीइजुत्ता सूरा पुण होंति पुस्सेहिं ।। ३२ ।। (सू० १७७ )
३ प्रतिपतौ समयक्षे
त्राधि०
उद्देशः २
सू० १७७
'माणुसखेत्ते ण' मित्यादि, मनुष्यक्षेत्रं भदन्त ! कियदायामविष्कम्भेन कियत्परिक्षेपेण प्रज्ञतं ?, भगवानाह - गौतम ! पञ्चचत्वा रिंशद् योजनशतसहस्राण्यायामविष्कम्भेन, एका योजनकोटी द्वाचत्वारिंशत् शतसहस्राणि त्रिंशत्सहस्राणि द्वे योजनशते एकोनपवाशे किञ्चिद्विशेषाधिके परिक्षेपेण प्रज्ञतं ॥ सम्प्रति नामनिमित्तमभिधित्सुराह - ' से केणद्वेण' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते - मनुष्यक्षेत्रं मनुष्यक्षेत्रं ? इति, भगवानाह - गौतम ! मनुष्यक्षेत्रे त्रिविधा मनुष्याः परिवसन्ति, तद्यथा - कर्मभूमका अक भूमका अन्तरद्वीपकाश्च, अन्यच्च मनुष्याणां जन्म मरणं चात्रैव क्षेत्रे न तद्बहिः तथाहि - मनुष्या मनुष्यक्षेत्रस्य बहिर्जन्मतो न भूता न भवन्ति न भविष्यन्ति च, तथा यदि नाम केनचिदेवेन दानवेन विद्याधरेण वा पूर्वानुबद्धवैरनिर्यातनार्थमेवंरूपा बुद्धिः क्रि ॥ ३३५ ॥ यते यथाऽयं मनुष्योऽस्मात् स्थानाद् उत्पाट्य मनुष्यक्षेत्रस्य वहिः प्रक्षिप्यतां येनोर्द्धशोषं शुध्यति म्रियते वेति तथाऽपि लोकानुभावा
jainelibrary.org
Page #675
--------------------------------------------------------------------------
________________
डादेव सा काचनाऽपि बुद्धिर्भूयः परावर्त्तते यथा संहरणमेव न भवति संहृय वा भूयः समानयति तेन संहरणतोऽपि मनुष्यक्षेत्राहि
मनुष्या मरणमधिकृत्य न भूता न भवन्ति न भविष्यन्ति च, येऽपि जङ्घाचारिणो विद्याचारिणो वा नन्दीश्वरादीनपि यावद्गच्छन्ति | तेऽपि तत्र गता न मरणमश्नुवते किन्तु मनुष्यक्षेत्रसमागता एव, तेन मानुषोत्तरपर्वतसीमाकं मनुष्याणां सम्बन्धि क्षेत्रं मनुष्यक्षेत्रमिति, तथा चाह-'से एएणद्वेण'मित्यादि गतार्थम् ॥ सम्प्रति मनुष्यक्षेत्रगतसमस्त चन्द्रादिसङ्ख्यापरिमाणमाह-'मणुस्सखेत्ते णं भंते ! कइ चंदा पभासिंसु' इत्यादि पाठसिद्धं, उक्तं चैवंरूपं परिमाणमन्यत्रापि-'बत्तीसं चंदसयं बत्तीसं चेव सूरियाण सयं । |सयलं मणुस्सलोयं चरंति एए पगासिंता ॥१॥ एकारस य सहस्सा छप्पि य सोला महागहाणं. तु । छच्च सया छन्न उया नक्खत्ता | |तिन्नि य सहस्सा ॥२॥ अट्ठासीयं लक्खा चत्तालीसं च तह सहस्साई । सत्त सया य अणूणा तारागणकोडकोडीणं ॥ ३॥" तत्र
द्वात्रिंशं चन्द्रशतमेवं-द्वौ चन्द्रौ जम्बूद्वीपे चत्वारो लवणोदे द्वादश धातकीपण्डे द्वाचत्वारिंशत्कालोदे द्वासप्ततिरभ्यन्तरपुष्कराड़े सर्व| सङ्ख्यया द्वात्रिंशं शतं, एवं सूर्याणामपि द्वात्रिंशं शतं परिभावनीयं, नक्षत्रादिपरिमाणमष्टाविंशत्यादिनक्षत्रादीनि द्वात्रिंशेन शतेन गुण| यित्वा परिभावनीयं ॥ सम्प्रति सकलमनुष्यलोकगततारागणस्योपसंहारमाह-एषः' अनन्तरोक्तसङ्ख्याकस्तारापिण्डः सर्वसङ्ख्यया | मनुष्यलोके आख्यात इति गम्यते, बहिः पुनर्मनुष्यलोकाद् यास्तारास्ताः 'जिनैः' सर्वस्तीर्थकृद्भिर्भणिता असङ्ख्याता द्वीपसमुद्रा-| णामसङ्ख्यातत्वात् , प्रतिद्वीपं प्रतिसमुद्रं च यथायोग सङ्ख्यातानामसङ्ख्यातानां च ताराणां सद्भावात् 'एतावत्' एतावत्सङ्ख्याकं
'ताराग्रं तारापरिमाणं यत् अनन्तरं भणितं मानुषे लोके तत् 'ज्योतिष' ज्योतिषदेवविमानरूपं 'कदम्बपुष्पसंस्थितं' कदम्बपुष्पहै। वद् अधःसङ्कुचितमुपरि विस्तीर्ण उत्तानीकृतार्द्धकपित्थसंस्थानसंस्थितमिति भावः 'चारं चरति' चारं प्रतिपद्यते, तथा जगत्स्वाभा
AMACHARGANACOCCAMERALGC-E
Jain Education Inter
For Private & Personel Use Only
ainelibrary.org
Page #676
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ ३३६ ॥
Jain Education
व्यात्, ताराग्रहणं चोपलक्षणं, ततः सूर्यादयोऽपि यथोक्तसङ्ख्याका मनुष्यलोके तथाजगत्स्वाभाव्याच्चारं प्रतिपद्यन्त इति द्रष्टव्यं ॥ स प्रत्येतद्गत्तमेवोपसंहारमाह-रविशशिग्रहनक्षत्राणि उपलक्षणमेतत् तारकाणि च 'एतावन्ति' एतावत्सङ्ख्याकानि सपूर्वार्द्ध मनुष्यलोके, येषां किम् ? इत्याह-येषां सूर्यादीनां यथोक्तसङ्ख्याकानां सकलमनुष्यलोकभाविनां प्रत्येकं नामगोत्राणि, इहान्वर्थयुक्तं नाम सि द्धान्तपरिभाषया नाम गोत्रमित्युच्यते, ततोऽयमर्थः - नामगोत्राणि - अन्वर्थयुक्तानि नामानि यदिवा नामानि च गोत्राणि च नामगोत्राणि 'प्राकृताः' अनतिशायिनः पुरुषाः कदाचनापि न प्रज्ञापयिष्यन्ति, केवलं यदा त्वाह सर्वज्ञ एवं, तत इदं सूर्यादिसंयानं प्राकृतपुरुषाप्रमेयं सर्वज्ञोपदिष्टमिति सम्यक् श्रद्धेयं ॥ इह द्वौ चन्द्रौ द्वौ सूर्यावेकं पिटकमुच्यते, इत्थम्भूतानि च चन्द्रादित्यानां पिटकानि सर्वसङ्ख्यया मनुष्यलोके पट्पष्टिसङ्ख्यानि । अथ किंप्रमाणं पिटकमिति पिटकप्रमाणमाह - एकैकस्मिन् पिटके द्वौ चन्द्रौ द्वौ सूर्यो भवत इति, किमुक्तं भवति ? - द्वौ चन्द्रौ द्वौ सूर्यावित्येतावत्प्रमाणमेकैकचन्द्रादित्यानां पिटकमिति, एवंप्रमाणं च पिटकं जम्बूद्वीपे एक, द्वयोरेव चन्द्रमसोर्द्वयोरेव सूर्ययोस्तत्र भावतः द्वे पिटके लवणसमुद्रे चतुर्णी चन्द्रमसां चतुर्णी सूर्याणां च तत्र भावात् एवं पटू पिटकानि धातकीपण्डे एकविंशतिः कालो पत्रिंशदभ्यन्तरपुष्करार्द्धे इति भवन्ति सर्वमीलने चन्द्रादित्यानां पट्षष्टिः पिटकानि ॥ सर्वस्मिन्नपि मनुष्यलोके सर्वसङ्ख्या नक्षत्राणां पिटकानि भवन्ति पट्षष्टिः, नक्षत्रपिटकपरिमाणं च शशिद्वयसम्बन्धिनक्षत्रसङ्ख्याप रिमाणं, तथा चाह - एकैकस्मिन् पिटके नक्षत्राणि भवन्ति षट्पञ्चाशत् किमुक्तं भवति ? - पट्पञ्चाशन्नक्षत्रसङ्ख्याकमेकैकं नक्षत्रपिटकमिति, अत्रापि पट्पष्टिसङ्ख्या भावनैवम् एकं नक्षत्रपिटकं जम्बूद्वीपे द्वे लवणसमुद्रे पड् धातकीपण्डे एकविंशतिः कालो पट्त्रिंशदभ्यन्तरपुष्करार्द्ध इति ॥ महाग्रहाणामप्यङ्गारकप्रभृतीनां सर्वस्मिन् मनुष्यलोके सर्वसङ्ख्या पिटकानि भवन्ति षट्षष्टिः, ग्रहपिट -
३ प्रतिपत्तौ समयक्षे
त्राधि०
उद्देशः २
सू० १७७
॥ ३३६ ॥
Page #677
--------------------------------------------------------------------------
________________
कपरिमाणं च शशिद्वयसम्बन्धिप्रहसङ्ख्यापरिमाणं, तथा चाह-एकैकस्मिन् पिटके भवति षट्सप्ततं-षट्सप्तत्यधिक ग्रहशतं, षट्सप्रत्यधिकप्रहशतपरिमाणमेकैकं ग्रह पिटकपरिमाणमिति भावः, षट्षष्टिसङ्ख्याभावना प्राग्वत् ॥ इह मनुष्यलोके चन्द्रादित्यानां चतस्रः | पतयो भवन्ति, तद्यथा-वे पती चन्द्राणां द्वे सूर्याणां, एकैका च पतिर्भवति षट्षष्टिः षट्षष्टिः-पट्षष्टिपट्षष्टिसूर्यादिसङ्ख्या, तद्भावना चैवम्-एकः किल सूर्यो जम्बूद्वीपे मेरोदक्षिणभागे चारं चरन् वर्त्तते एक उत्तरभागे, एकश्चन्द्रमा मेरोः पूर्वभागे एकोऽ
परभागे, तत्र यो मेरोदक्षिणभागे सूर्यश्चारं चरन् वर्त्तते ततः समश्रेणिव्यवस्थितौ द्वौ दक्षिणभागे एव सूर्यों लवणसमुद्रे षड् धातकीभाषण्डे एकविंशति: कालोदे षट्त्रिंशदभ्यन्तरपुष्कराद्धे, इत्यस्यामपि सूर्यपतौ सर्वसङ्ख्यया षट्षष्टिः सूर्याः, तथा योऽपि च मेरोरुत्त-18
रभागे सूर्यश्चारं चरन् वर्त्तते तस्यापि समश्रेण्या व्यवस्थितौ द्वौ उत्तरभागे सूर्यों लवणसमुद्रे षड् धातकीषण्डे एकविंशतिः कालोदे पट्त्रिंशदभ्यन्तरपुष्कराद्धे इत्यस्यामपि सूर्यपको सर्वसङ्ख्यया षट्षष्टिः सूर्याः, तथा यो मेरोः किल पूर्वभागे चारं चरन् वर्त्तते चन्द्रमास्तत्समश्रेणिव्यवस्थितौ द्वौ पूर्वभागे एव चन्द्रमसौ लवणसमुद्रे पड़ धातकीपण्डे एकविंशतिः कालोदे पट्त्रिंशदभ्यन्तरपुष्कराई इत्यस्यां चन्द्रपङ्को सर्वसङ्ख्यया षट्पष्टिश्चन्द्रमसः, एवं यो मेरोरपरभागे चन्द्रमास्तन्मूलायामपि पती पटपष्टिश्चन्द्रमसो वेदितव्याः ॥ | नक्षत्राणां मनुष्यलोके सर्वसङ्ख्यया पतयो भवन्ति षट्पंचाशत् , एकैका च पतिर्भवति पट्पष्टिः पट्पष्टिस्तद्भवपरिमाणा इत्यर्थः, तथाहि-किलास्मिन् जम्बूद्वीपे दक्षिणतोऽर्द्धभागे एकस्य शशिनः परिवारभूतान्यभिजिदादीन्यष्टाविंशतिसङ्ख्यानि नक्षत्राणि क्रमेण व्य| वस्थितानि चारं चरन्ति, उत्तरतोऽर्द्धभागे द्वितीयस्य शशिनः परिवारभूतान्यष्टाविंशतिसङ्ख्याकान्यभिजिदादीन्येव नक्षत्राणि क्रमेण २] व्यवस्थितानि, तत्र दक्षिणतोऽर्द्धभागे यत्राभिजिन्नक्षत्रं तत्समश्रेणिव्यवस्थिते द्वे अभिजिन्नक्षत्रे लवणसमुद्रे पडू धातकीपण्डे एकत्रि
जी०५७
Jain Education Interior
For Private & Personel Use Only
ainelibrary.org
Page #678
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
प्रतिपत्तो समयक्षेत्राधि. उद्देशः२ सू०१७७
SARALAXMANC+
शतिः कालोदे षटत्रिंशदभ्यन्तरपुष्कराखें इति, सर्वसङ्ख्यया षषष्टिरभिजिन्नक्षत्राणि पतथा व्यवस्थितानि, एवं श्रवणादीन्यपि दक्षिणतोऽर्द्धभागे पङ्कया व्यवस्थितानि षट्षष्टिसङ्ख्याकानि भावनीयानि, उत्तरतोऽप्यर्द्धभागे यदभिजिन्नक्षत्रं तत्समश्रेणिव्यवस्थितेऽपि उत्तरभाग एव द्वे अभिजिन्नक्षत्रे लवणसमुद्रे पड़ धातकीपण्डे एकविंशतिः कालोदे पत्रिंशत्पुष्कराढ़ें, एवं श्रवणादिपलयोऽपि प्रत्येकं पट्पष्टिसङ्ख्याका २ वेदितव्या इति भवंति सर्वसङ्ख्यया षट्पञ्चाशत्सङ्ख्या नक्षत्राणां पतयः, एकैका च पतिः षट्- षष्टिसमलयेति ॥ ग्रहाणां' अङ्गारकप्रभृतीनां सर्वसङ्ख्यया मनुष्यलोके षट्सप्तत्यधिकं पतिशतं भवति, एकैका च पतिर्भवति षट्पष्टिः, अत्रापीयं भावना-जम्बूद्वीपे दक्षिणतोऽर्द्धभागे एकस्य शशिन: परिवारभूता अङ्गारकप्रभृतयोऽष्टाशीतिर्महा उत्तरतोऽर्द्धभागे द्वितीयस्य शशिनः परिवारभूता अङ्गारकप्रभृतय एवान्येऽष्टाशीतिग्रहाः, तत्र दक्षिणतोऽर्द्धभागे योऽङ्गारकनामा प्रहस्तत्समश्रेणिव्यवस्थितौ दक्षि
भाग एव द्वाबङ्गारको लवणसमुद्रे षड् धातकीषण्डे एकविंशतिः कालोदे षट्त्रिंशदभ्यन्तरपुष्कराद्धे इति, एवं शेपा अपि सप्ताशीतिम्रहाः पतया व्यवस्थिता: प्रत्येकं षट्षष्टिः २ वेदितव्याः, एवमुत्तरतोऽप्यर्द्धभागेऽङ्गारकप्रभृतीनामष्ट्राशीतेहाणां पतयः प्रत्येक पट्पष्टिसङ्ख्याका २ भावनीया इति भवति सर्वसङ्ख्यया ग्रहाणां षट्सप्प्रतं पतिशतं, एकैका च पतिः पट्पष्टिसयाकेति ॥ 'ते' मनुष्य-16 लोकवर्तिनः सर्वे चंद्राः सर्वे सूर्याः सर्वे प्रहगणा अनवस्थितैर्यथायोगमन्यैरन्यैर्नक्षत्रैः सह योगमुपलक्षिताः ‘पयाहिणावत्तमंडला' इति || प्रकर्षेण सर्वासु दिक्षु विदिक्षु च परिभ्रमता चन्द्रादीनां दक्षिण एव मेरुर्भवति यस्मिन्नावर्ते-मण्डलपरिभ्रमणरूपे स प्रदक्षिणः २ आवत्तों येषां मण्डलाना तानि प्रदक्षिणावर्त्तानि तानि मण्डलानि मेरु (प्रति) येषां ते प्रदक्षिणावर्त्तमण्डला मेरुमनुलक्षीकृत्य चरन्ति, एतेनैतदुक्तं भवति-सूर्यादयः समस्ता अपि मनुष्यलोकवर्तिनः प्रदक्षिणावर्तमण्डलगत्या परिभ्रमन्तीति, इह चन्द्रादित्यग्रहाणां मण्डलान्यनवस्थि-|
॥३३७॥
Jan Education
For Private
Personel Use Only
w.jainelibrary.org
Page #679
--------------------------------------------------------------------------
________________
Jain Education Inte
तानि यथायोगमन्यस्मिन्नन्यस्मिन्मण्डले तेषां संचरिष्णुत्वात् नक्षत्रतारकाणां तु मण्डलान्यनवस्थितान्येव तथा चाह-नक्षत्राणां तारकाणां च मण्डलान्यवस्थितानि ज्ञातव्यानि किमुक्तं भवति ? - आकालं प्रतिनियतमेकैकं नक्षत्राणां तारकाणां च मण्डलमिति, न चैवं व्यवस्थितमण्डलत्वोक्तावेवमाशङ्कनीयं यथा तेषां गतिरेव न भवतीति यत आह- 'तेऽवि य' इत्यादि, तान्यपि नक्षत्राणि तारकाणि च सूत्रे पुंस्त्वनिर्देश: प्राकृतत्वात् प्रदक्षिणावर्त्तमेव इदं क्रियाविशेषणं, मेरुमनुलक्ष्यीकृत्य चरन्ति एतच्च मेरुं लक्ष्यीकृत्य तेषां प्रदक्षिणावर्त्तचरणं प्रत्यक्षत एवोपलक्ष्यत इति संवादि ॥ ' रजनिकरदिनकराणां' चन्द्रादित्यानामूर्द्ध वाऽधो वा सङ्क्रमो न भवति तथा जगत्स्वाभाव्यान् तिर्यक् पुनर्मण्डलेषु सङ्क्रमणं भवति, किंविशिष्टमित्याह - 'साभ्यन्तरबाह्यम्' अभ्यन्तरं च बाह्यं च अभ्यन्तरबाह्यं सह अभ्यन्तरबाह्यं यस्य येन वा तत् साभ्यन्तरबाह्यं एतदुक्तं भवति ? - सर्वाभ्यन्तरान्मण्डलात्परतस्तावन्मण्डलेषु सङ्क्रमणं यावत्सर्व बाह्यमण्डलं, सर्वबाह्याञ्च मण्डलादर्वाग् मण्डलेषु तावत्सङ्क्रमणं यावत्सर्वाभ्यन्तरमिति ॥ ' रजनिकरदिनकराणां' चन्द्रादित्यानां नक्षत्राणां महाग्रहाणां च 'चारविशेषेण' तेन तेन चारेण सुखदुःखविधयो मनुष्याणां संभवन्ति, तथाहि - द्विवि धानि सन्ति सदा मनुष्याणां कर्माणि तद्यथा-शुभवेद्यानि अशुभवेद्यानि च कर्मणां च सामान्यतो विपाकहेतवः पञ्च तद्यथाद्रव्यं क्षेत्र कालो भावो भवश्च, उक्तञ्च - "उदद्यक्खयखओवसमोवसमा जं च कम्मुणो भणिया । दव्वं खेत्तं कालं भावं भवं च संपप्प || १ || ” शुभवेद्यानां च कर्मणां प्रायः शुभद्रव्यक्षेत्रादिसामग्री विपाकहेतुः, अशुभवेद्यानामशुभद्रव्यक्षेत्रादि सामग्री, ततो | यदा येषां जन्मनक्षत्राद्यनुकूलश्चन्द्रादीनां चारस्तदा तेषां प्रायो यानि शुभवेद्यानि कर्माणि तानि तथाविधां विपाकसामग्रीमधिगम्य १ उदयः क्षयः क्षयोपशम उपशमो यच कर्मणो भणिताः । द्रव्यं क्षेत्रं कालं भावं भवं च संप्राप्य ॥ १ ॥
jainelibrary.org
Page #680
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
- मलयगियावृत्तिः
।। ३३८ ॥
Jain Education
विपाकं प्रपद्यन्ते, प्रपन्नविपाकानि शरीरनीरोगतासंपादनतो धनवृद्धिकरणेन च वैरोपशमनतः प्रियसंप्रयोगसंपादनतो वा यदिवा प्रारब्धाभीष्टप्रयोजननिष्पत्तिकरणतः सुखमुपजनयन्ति, अत एव महीयांसः परमविवेकिनः स्वल्पमपि प्रयोजनं शुभतिथिनक्षत्रादावारभंते न तु यथा कथश्वन, अत एव जिनानामपि भगवतामाज्ञा प्रत्राजनादिकमधिकृत्यैव मवर्त्तिष्ट-यथा शुभक्षेत्रे शुभदिशमभिमुखीकृत्य शुभे तिथिनक्षत्रमुहूर्त्तादौ प्रत्राजननतारोपणादि कर्त्तव्यं नान्यथा, तथा चोक्तं पञ्चवस्तुके – “एसा जिणाण आणा / खेत्ताईया य कम्मुणो भणिया । उदद्याइकारणं जं तम्हा सव्वत्थ जइयन्वं || १ ||" अस्या अक्षरगमनिका - एपा जिनानामाज्ञा यथा शुभक्षेत्रे शुभां दिशमभिमुखीकृत्य शुभे तिथिनक्षत्रमुहूर्त्तादौ प्रत्राजननतारोपणादि कर्त्तव्यं नान्यथा, अपिच - क्षेत्रादयोऽपि कर्म्मणा|मुदयादिकारणं भगवद्भिरुक्तास्ततोऽशुभद्र व्यक्षेत्रादिसामग्रीमवाप्य कदाचिदशुभवेद्यानि कर्माणि विपाकं गत्वोदयमासादयेयुः, तदुदये च गृहीतव्रतभङ्गादिदोषप्रसङ्गः, शुभक्षेत्रादिसामग्री तु प्राप्य जनानां शुभकर्म्मविपाकसम्भव इति संभवति निर्विघ्नं सामायिकपरियालनादि, तस्मादवश्यं छद्मस्थेन सर्वत्र शुभक्षेत्रादौ यतितव्यं, ये तु भगवन्तोऽतिशयमन्तस्ते अतिशयवलादेव निर्विघ्नं सवनं वा स म्यगवगच्छन्ति ततो न शुभतिथिमुहूर्त्तादिकमपेक्षन्त इति तन्मार्गानुसरणं छद्मस्थानां न न्याय्यं तेन ये च परममुनिपर्युपासितप्रवचनविडम्बका अपरिमलित जिनशासनोपनिषद्भूतशास्त्रगुरुपरम्परायातनिरवद्य विशद कालोचितसामाचारीप्रतिपन्थिनः स्वमतिकल्पितसामाचारीका अभिद्धति-यथा न प्रत्राजनादिषु शुभतिथिनक्षत्रादिनिरीक्षणे यतितव्यं, न खलु भगवान् जगत्स्वामी प्रत्राजनायोपस्थितेषु शुभतिध्यादिनिरीक्षणं कृतवानिति तेऽपास्ता द्रष्टव्या इति । तेषां -सूर्याचन्द्रमसां सर्वबाह्यान्मण्डलाभ्यन्तरं प्रविशतां तापक्षेत्रं प्रतिदिवस क्रमेण नियमादायामतो वर्द्धते येनैव च क्रमेण परिवर्द्धते तेनैव क्रमेण सर्वाभ्यन्तरान्मण्डलाद्वहिर्निष्क्रामतां परिहीयते,
३ प्रतिपत्तौ समयक्षेत्राधि० उद्देशः २
सू० १७७
॥ ३३८ ॥
ww.jainelibrary.org
Page #681
--------------------------------------------------------------------------
________________
तथाहि-सर्वबाह्यमण्डले चारं चरतां सूर्याणां चन्द्रमसां च प्रत्येकं जम्बूद्वीपचक्रवालस्य दशधा प्रविभक्तस्य द्वौ द्वौ भागौ तापक्षेत्र, ततः सूर्यस्याभ्यन्तरं प्रविशतः प्रतिमण्डलं षष्ट्यधिकषट्त्रिंशच्छतप्रविभक्तस्य द्वौ द्वौ भागौ तापक्षेत्रस्य वर्द्धते, चन्द्रमसस्तु मण्डलेषु प्रत्येक पौर्णमासीसम्भवे क्रमेण प्रतिमण्डलं पड्विंशतिर्भागा: सप्तविंशतितमस्य च भागस्यैकः सप्तभागः, एवं च प्रतिमण्डलमभिवृद्धौ यदा सर्वाभ्यन्तरमण्डले चारं चरतस्तदा प्रत्येक जम्बूद्वीपचक्रवालस्य त्रय: परिपूर्णा दशभागास्तापक्षेत्रं, तत: पुनरपि सर्वाभ्यन्तरमण्डलाद्वहिनिष्क्रमेण सूर्यस्य प्रतिमण्डलं षष्ट्यधिकषट्त्रिंशच्छतप्रविभक्तस्य जम्बूद्वीपचक्रवालस्य द्वौ द्वौ भागौ परिहीयेते, चन्द्रमसस्तु मण्डलेषु प्रत्येकं पौर्णमासीसम्भवे क्रमेण प्रतिमण्डलं षड्विंशतिर्भागा: सप्तविंशतितमस्य च भागस्य चैकः सप्तभाग इति ॥ तेषां' चन्द्रसूर्याणां तापक्षेत्रपन्थाः कलम्बुयापुष्प-नालिकापुष्पं तद्वत्संस्थिताः कलम्बुयापुष्पसंस्थिताः, एतदेव व्याचष्टे-अन्त:-मेरुदिशि सङ्कचिता बहि:लवणदिशि विस्तृताः, एतच्चन्द्रप्रज्ञप्तौ सूर्यप्रज्ञप्तौ चतुर्थे प्राभृते सविस्तरं भावितमिति ततोऽवधार्यम् । सम्प्रति चन्द्रमसमधिकृत्य गौतमः प्रश्नयति-केन कारणेन शुक्लपक्षे वर्द्धते ? केन वा कारणेन चन्द्रस्य कृष्णपने परिहानिर्भवति ? केन वा 'अनुभावेन' प्रभावेण चन्द्रस्यैकः पश्नः कृष्णो भवति एकः 'ज्योत्स्नः' शुक्ल: ? इति, एवमुक्ते भगवानाह-इह द्विविधो राहुस्तद्यथा-पर्वराहुनित्यराहुश्च. तत्र पर्वराहुः स उच्यते य: कदाचिदकस्मात्समागत्य निजविमानेन चन्द्रविमानं सूर्यविमानं वाऽन्तरितं करोति, अन्तरिते च कृते लोके ग्रहणमिति प्रसिद्धिः, स इह न गृह्यते, यस्तु नित्यराहुस्तस्य विमानं कृष्णं तथाजगत्स्वाभाव्याञ्चन्द्रेण सह 'नित्यं सर्वकालमविरहितं तथा 'चउरंगुलेन' चतुरङ्गुलैरप्राप्तं सत् 'चन्द्रस्य' चन्द्रविमानस्याधस्ताच्चरति, तञ्चैवं चरत् शुक्लपक्षे शनैः शनैः प्रकटीकरोति | चन्द्रमसं कृष्णपक्षे च शनैः शनैरावृणोति, तथा चाह-इह द्वापष्टिभागीकृतस्य चन्द्रविमानस्य द्वौ भागावुपरितनौ सदाऽनाबार्यस्वभा
Jain Education
a
l
a.jainelibrary.org
IA
Page #682
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगि
रीयावृत्तिः
॥ ३३९ ॥
Jain Education In
वत्वाद् अपाकृत्य शेषस्य पञ्चदशभिर्भागे हृते ये चत्वारो भागा लभ्यन्ते ते द्वापष्टिशब्देनोच्यन्ते, अवयवे समुदायोपचारात्, एतच्च व्याख्यानमेतस्यैव चूर्णिमुपजीव्य कृतं न स्वमनीषिकया, तथा च तद्व्रन्थः - " चन्द्रविमानं द्वाषष्टिभागीक्रियते, ततः पञ्चदशभिर्भागोऽपहियते, तत्र चत्वारो भागा द्वाषष्टिभागानां पञ्चदशभागेन लभ्यन्ते शेषौ द्वौ, एतावद् दिने दिने शुक्लपक्षस्य राहुणा मुच्यत" इति, एवं च सति यत्समवायाङ्गसूत्रम् - "सुकपक्खस्स दिवसे दिवसे बावहिं बावडिं भागे परिवडुइ" इति, तद्ध्येवमेव व्याख्येयं संप्रदायवशाद्धि सूत्रं व्याख्येयं न स्वमनीषिकया, अन्यथा महदाशातनाप्रसक्तेः संप्रदायश्च यथोक्तस्वरूप इति, तत्र शुक्लपक्षस्य दिवसे यद् - यस्मात्कारणाचन्द्रो द्वापष्टिद्वाषष्टिभागान्- द्वाषष्टिभागसत्कान् चतुरचतुरो भागान् यावत्परिवर्द्धते, कालेन - कृष्णपक्षेण पुनर्दिवसे २ तानेव द्वापष्टिभागसत्कान् चतुरश्चतुरो भागान 'प्रक्षपयति' परिहापयति, एतदेव व्याचप्रे - कृष्णपक्षे प्रतिदिवस राहुवि मानं स्वकीयेन पञ्चदशेन भागेन तं 'चन्द्र' चन्द्रविमानं पञ्चदशमेव भागं 'वृणोति' आच्छादयति, शुकपक्षे पुनस्तमेव प्रतिदिवसं पञ्चदशभागमासीयेन पञ्चदशेन भागेन 'व्यतिक्रामति' मुञ्चति, किमुक्तं भवति ? - कृष्णपक्षे प्रतिपद आरभ्यात्मीयेन पञ्चदशेन पञ्चदशेन भागेन प्रतिदिवसमेकैकं पञ्चदशभागमुपरितनभागादारभ्यावृणोति, शुक्लपक्षे तु प्रतिपद आरभ्य तेनैव क्रमेण प्रतिदिवसमेकैकं पञ्चदशभागं प्रकटीकरोति, तेन जगति चन्द्रमण्डलस्य वृद्धिहानी प्रतिभासेते, स्वरूपतः पुनश्चन्द्र मण्डलमवस्थितमेव, तथा चाह एवं राहुविमानेन प्रतिदिवस क्रमेणानावरणकरणतो 'वर्द्धते' वर्द्धमानः प्रतिभासते चन्द्रः, एवं राहुविमानेन प्रतिदिवसं क्रमेणावरणकरणतः परिहानिप्रतिभासो भवति चन्द्रस्य विषये, एतेनैव 'अनुभावेन' कारणेनैकः पक्षः 'कालः' कृष्णो भवति यत्र च न्द्रस्य परिहानिः प्रतिभासते, एकस्तु 'ज्योत्स्नः' शुक्लो यत्र चन्द्रविषयो वृद्धिप्रतिभास: ।। ' अन्तः' मध्ये 'मनुष्यक्षेत्रे' मनुष्यक्षेत्रस्य
३ प्रतिपत्ता
समयत्राधि०
उद्देशः २
सू० १७७
॥ ३३९ ॥
Jainelibrary.org
Page #683
--------------------------------------------------------------------------
________________
Jain Education Int
| पञ्चविधा ज्योतिष्कास्तद्यथा चन्द्राः सूर्या ग्रहगणाः चशब्दान्नक्षत्राणि तारकाश्च भवन्ति 'चारोपगाः' चारयुक्ताः, 'तेने 'ति प्राकृतत्वात्पञ्चम्यर्थे तृतीया ततो मनुष्यक्षेत्रात्परं यानि शेषाणि 'चन्द्रादित्यग्रहतारानक्षत्राणि' चन्द्रादित्यग्रहतारा नक्षत्र विमानानि, सूत्रे पुंस्त्वनिर्देश: प्राकृतत्वात् तेषां नास्ति गतिः - न स्वस्मात्स्थानाचलनं नापि 'चारः' मण्डलगत्या परिभ्रमणं किन्त्ववस्थितान्येव तानि ज्ञातव्यानि ॥ सम्प्रति प्रतिद्वीपं प्रतिसमुद्रं चन्द्रादिसङ्कलनामाह - ' एगे जंबुद्दीवे दुगुणा लवणे चउग्गुणा होंति । लावणगा यतिगुणिया ससिसूरा धायइसंडे' ॥ १ ॥ द्वौ चन्द्रौ उपलक्षणमेतत् द्वौ सूर्यौ च 'इह' अस्मिन् जम्बूद्वीपे चत्वारः 'सागरे' समुद्रे 'लवणतोये' लवणजले, घातकीपण्डे द्वीपे द्वादश चन्द्राश्च द्वादश सूर्याश्च ॥ एतदेव भङ्गयन्तरेण प्रतिपादयति- शशिनौ सूयाँ जम्बूद्वीपे द्वौ द्वौ तावेव द्विगुणितौ 'लवणे' लवणसमुद्रे भवतः, चत्वारो लवणसमुद्रे शशिनश्चत्वारश्च सूर्या भवन्तीत्यर्थः, द्वयोर्द्वाभ्यां गुणने चतुर्भावान्, पाठान्तरम् — “एवं जंबूदीवे दुगुणा लवणे चउग्गुणा होंति "त्ति, 'एवम् उक्तेन प्रकारेण एकैकौ चन्द्रसूर्यौ ज म्बूद्वीपे द्विगुणौ भवतः किमुक्तं भवति ? - द्वौ चन्द्रमसौ द्वौ सूर्यौ जम्बूद्वीप इति, 'लवणे' लवणसमुद्रे तावेवैकैको सूर्याचन्द्रमसौ चतुर्गुणौ भवतः, चत्वारश्चन्द्राश्चत्वारः सूर्या लवणसमुद्रे भवन्तीति भावः, 'लावणिकाः' लवणसमुद्रभवाः शशिसूर्यास्त्रिगुणिता घातकीपण्डे भवन्ति, द्वादश चन्द्रा द्वादश सूर्या घातकीपण्डे द्वीपे भवन्तीत्यर्थः ॥ सम्प्रति शेषद्वीपसमुद्रगतचन्द्रादित्यसङ्ख्या परिज्ञानाय करणमाह- धातकीपण्डः प्रभृतिः - आदिर्येषां ते धातकीपण्डप्रभृतयस्तेषु धातकीपण्डप्रभृतिषु द्वीपेषु समुद्रेषु च ये उद्दिष्टाचन्द्रा द्वादशादय: उपलक्षणमेतत् सूर्या वा ते ' त्रिगुणिताः ' त्रिगुणीकृताः सन्तः 'आइलचंद सहिय'त्ति उद्दिष्टचन्द्रयुक्ताद्वीपात्समुद्राद्वा प्राग् जम्बूद्वीपमादिं कृत्वा ये प्राक्तनाश्चन्द्रास्तैरादिमचन्द्रः उपलक्षणमेतत् आदिमसूर्यैश्च सहिता यावन्तो भवन्ति एतावत्प्रमाणा अनन्तरे
jainelibrary.org
Page #684
--------------------------------------------------------------------------
________________
श्रीजीवा- |ऽनन्तरे कालोदादौ भवन्ति, तत्र धातकीपण्डे द्वीपे उद्दिष्टाश्चन्द्रा द्वादश ते त्रिगुणाः क्रियन्ते जाताः पत्रिंशत् , आदिमचन्द्राः षट् ,
३ प्रतिपत्तो जीवाभि० तद्यथा-दौ चन्द्रौ जम्बूद्वीपे चत्वारो लवणसमुद्रे, एतैरादिमचन्द्रः सहिता द्वाचत्वारिंशद्भवन्ति, एतावन्तः कालोदसमुद्रे चन्द्राः, एष
समयक्षेमलयगि- एव विधिः सूर्याणामपि, तेन सूर्या अपि तत्रैतावन्तो वेदितव्याः, तथा कालोदे समुद्रे द्वाचत्वारिंशचन्द्रमस उद्दिष्टास्ते त्रिगुणा: क्रि
| त्राधि० रीयावृत्तिः यन्ते जाता: पडिशं शतं, आदिमचन्द्रा अष्टादश, तद्यथा-द्वौ जम्बूद्वीपे चत्वारो लवणसमुद्रे द्वादश धातकीपण्डे, एतैरादिमचन्द्रः
लाउद्देशः२ ॥३४॥
सहित पडिशं शतं चतुश्चत्वारिंशं शतं जातं, एतावन्तः पुष्करवरद्वीपे चन्द्रा एतावन्त एव च सूर्याः, एवं सर्वेष्वपि द्वीपसमुद्रप्वेतकरणवशाच्चन्द्रसङ्ख्या प्रतिपत्तव्या, सूर्यसयाऽपि ॥ सम्प्रति प्रतिद्वीपं प्रतिसमुद्रं च ग्रहनक्षत्रतारापरिमाणज्ञानोपायमाह-अत्रापशब्दः परिमाणवाची, यत्र द्वीपे समुद्रे वा नक्षत्रपरिमाणं ग्रहपरिमाणं तारापरिमाणं वा ज्ञातुमिच्छसि तस्य द्वीपस्य समुद्रस्य वा सम्बन्धिभिः | | शशिभिरेकस्य शशिन: परिवारभूतं नक्षत्रपरिमाणं ग्रहपरिमाणं तारापरिमाणं च गुणितं सद् यावद् भवति तावत्प्रमाणं तत्र द्वीपे | समुद्रे वा नक्षत्रपरिमाणं ग्रहपरिमाणं तारापरिमाणमिति, यथा लवणसमुद्रे किल नक्षत्रादिपरिमाणं ज्ञातुमिष्टं, लवणसमुद्रे च शशिनश्चत्वारस्तत एकस्य शशिन: परिवारभूतानि यान्यष्टाविंशतिनक्षत्राणि तानि चतुर्भिर्गुण्यन्ते जातं द्वादशोत्तरं शतं, एतावन्ति लवणसमुद्रे नक्षत्राणि, तथाऽष्टाशीतिहा एकस्य शशिन: परिवारभूतास्ते चतुर्भिर्गुण्यन्ते जातानि त्रीणि शतानि द्विपञ्चाशदधिकानि ३५२, एतावन्तो लवणसमुद्रे ग्रहाः, तथैकस्य शशिन: परिवारभूतानि तारागण कोटीकोटीनां षट्पष्टिः सहस्राणि नव शतानि पञ्चस
प्रत्यधिकानि, तानि चतुर्भिर्गुण्यन्ते, जातानि कोटीकोटीनां द्वे लक्षे सप्तषष्टिः सहस्राणि नव शतानि २६७९०००००००००००००० ॥३४०॥ है। एतावत्यो लवणसमुद्रे तारागणकोटीकोटयः, एवरूपा च नक्षत्रादीनां लवणसमुद्रे सङ्ख्या प्रागेवोक्ता, एवं सर्वेष्वपि द्वीपसमुद्रेषु नक्ष
Jain Educatio
n
al
CMw.jainelibrary.org
Page #685
--------------------------------------------------------------------------
________________
त्रादिसङ्ख्यापरिमाणं भावनीयम् ।। सम्प्रति मनुष्यक्षेत्रादहिवत्तिनां चन्द्रसूर्याणां परस्परमन्तरपरिमाणप्रतिपादनार्थमाह-मनुष्यन-1 गस्य' मानुषोत्तरपर्वतस्य बहिश्चन्द्रात्सूर्यस्य सूर्याचन्द्रस्यान्तरं भवति ‘अन्यूनानि परिपूर्णानि योजनानां पञ्चाशत् सहस्राणि, एतावता चन्द्रस्य सूर्यस्य च परस्परमन्तरमुक्तम् ।। इदानीं चन्द्रस्य चन्द्रस्य सूर्यस्य सूर्यस्य च परस्परमन्तरमाह-'सूरस्स य सूरस्स य' इत्यादि, सूर्यस्य सूर्यस्य परस्परं चन्द्रस्य चन्द्रस्य परस्परमन्तरं भवति योजनानां शतसहस्रं-लक्षं, तथाहि-चन्द्रान्तरिताः सूर्याः सूर्यान्तरि| ताश्चन्द्रा बहिर्व्यवस्थिता:, चन्द्रसूर्याणां च परस्परमन्तरं पञ्चाशद्योजनसहस्राणि ५००००, ततश्चन्द्रस्य चन्द्रस्य सूर्यस्य सूर्यस्य च
परस्परमन्तरं भवति योजनानां लक्षं, एतच्चैवमन्तरपरिमाणं सूचीश्रेण्या प्रतिपत्तव्यं न वलयाकारश्रेण्येति ॥ सम्प्रति बहिश्चन्द्रसूर्याणां | पतयाऽवस्थानमाह-नृलोकादहिः पतथाऽवस्थिताः सूर्यान्तरिताश्चन्द्राश्चन्द्रान्तरिता दिनकरा: 'दीप्ताः' दीप्यन्ते स्म भास्करा इत्यर्थः, कथम्भूतास्ते चन्द्रसूर्याः ? इत्याह-'चित्रान्तरलेश्याकाः' चित्रमन्तरं लेश्या च प्रकाशरूपा येषां ते तथा, तत्र चित्रमन्तरं चन्द्राणां सूर्यान्तरितत्वात् सूर्याणां चन्द्रान्तरितत्वात् , चित्रा लेश्या चन्द्रमसां शीतरश्मित्वात् सूर्याणामुष्णरश्मित्वात् , लेश्याविशेषप्रदर्शनार्थमाह-'सुहलेसा मंदलेसा य' सुखलेश्याश्चन्द्रमसो, न शीतकाले मनुष्यलोक इवात्यन्त शीतरश्मय इत्यर्थः, मन्दलेश्या: सूर्या न तु मनुष्यलोके निदाघसमय इव एकान्तोष्णरश्मय इत्यर्थः, आह च तत्त्वार्थटीकाकारो हरिभद्रसूरिः-नात्यन्तं शीताश्चन्द्रमस: नात्यन्तोष्णाः सूर्याः किन्तु साधारणा द्वयोरपी"ति, इहेदमुक्तं भवति-यत्र द्वीपे समुद्रे वा नक्षत्रादिपरिमाणं ज्ञातुमिष्यते तत्रैकश| शिपरिवारभूतं नक्षत्रादिपरिमाणं तावद्भिः शशिभिर्गुणयितव्यमिति । तत्रैकशशिपरिवारभूतानां ग्रहादीनां परिमाणमाह- अट्ठासीई.' त्यादि गाथाद्वयमपि पाठसिद्धम् ।। बहिः 'मनुष्यनगस्य' मनुष्यपर्वतस्य चन्द्रसूर्याणां योगा अवस्थिता न मनुष्यलोक इवान्यान्यन
Jain Education
For Private & Personel Use Only
Www.jainelibrary.org
Page #686
--------------------------------------------------------------------------
________________
श्रीजीवा- क्षत्रसञ्चारिणश्चाराभावात् , क्वचित् 'अवट्ठिया तेया' इति पाठस्तत्रावस्थितानि तेजांसीति व्याख्येयं, किमुक्तं भवति ?-सूर्याः स-1 प्रतिपत्ती जीवाभि० दैवानत्युष्णतेजसो न तु जातुचिदपि मनुष्यलोके ग्रीष्मकाल इवात्युष्णतेजसः, चन्द्रमसोऽपि सदैवानतिशीतलेश्याका न पुनः कदाचना- | मानुषोमलयगि-हाप्यन्तर्मनुष्यक्षेत्रस्य शिशिरकाल इवातिशीततेजस इति, तत्र प्रथमपाठपक्षे तानेवावस्थितान् योगानाह-'चंदा अभिई' इत्यादि, द्वि-15
त्तराधिक रीयावृत्तिःतीयपाठपक्षे तथेति पठयितव्यं, चन्द्राः सर्वेऽपि मनुष्यक्षेत्रावहिरभिजिता नक्षत्रेण युक्ताः, सूर्याः पुनर्भवन्ति पुष्यैर्युक्ता इति ॥ स- उद्देशः२
म्प्रति मानुषोत्तरपर्वतोच्चैस्त्वादिप्रतिपादनार्थमाह॥३४१॥
सू० १७८ माणुसुत्तरे णं भंते ! पवते केवतियं उ8 उच्चत्तेणं? केवतियं उव्वेहेणं ? केवतियं मूले विक्खम्भेणं? केवतियं मज्झे विखंभेणं? केवतियं सिहरे विक्खंभेणं? केवतियं अंतो गिरिपरिरएणं? केवतियं बाहिं गिरिपरिरएणं? केवतियं मझे गिरिपरिरएणं? केवतियं उवरि गिरिपरिरगणं?, गोयमा! माणुसुत्तरे णं पव्वते सत्तरस एकवीसाई जोयणसयाई उहूं उच्चत्तेणं चत्तारि तीसे जोयणसए कोसं च उव्वेहेणं मूले दसबावीसे जोयणसते विक्खंभेणं मझे सत्तनेवीसे जोयणसते विक्वंभेणं उवरि चत्तारिचउवीसे जोयणसते विक्खंभेणं अंतो गिरिपरिरएणं-एगा जोयणकोडी बायालीसं च सयसहस्साई। तीसं च सहस्साई दोणि य अउणापपणे जोयणसते किंचिविसेसाहिए परिक्खेवेणं, बाहिरगिरिपरिरएणं एगा जोयणकोडी बायालीसं च सतसहस्साई |॥ ३४१॥ छत्तीसं च सहस्साई सत्तचोइसोत्तरे जोयणसते परिक्खेवेणं, मझे गिरिपरिगणं एगा जोयण
CACANCARNAK4000-400
Jain Education in
inelibrary.org
Page #687
--------------------------------------------------------------------------
________________
Jain Education Int
कोडी बायालीसं च सतसहस्साई चोत्तीसं च सहस्सा अट्ठनेवी से जोगणसते परिक्वेवेणं, उवरि गिरिपरिरएणं एगा जोयणकोडी बायालीसं च समहस्सा बत्तीसं च सहस्साई नव य वती से जोयणसते परिवेवेणं, सले विच्छिन्ने मज्झे संखित्ते उपिं तर अंनो सण्हे मज्झे उदर वाहिं दरिसणिजे ईसिं सणिमण्णे सीहणिसाई अबद्वजवरासिसंाणसंठिने सवजंबूयामए अच्छे सहे जाव पडिवे, उभओपासिं दोहिं परमवरवेदियाहिं दोहि य वणसंडेहिं
तो सता संपरक्वते वणओ दोहवि ॥ से केणणं भंते! एवं बुवनि - माणुसुतरे पवते २१, गोयमा ! माणुमुत्तरस्य णं पव्वतस्स अंतोमा उपि सुचण्णा याहिं देवा अनुत्तरं चणं गोयमा ! माणुमुत्तरपन्नं मनुयाण कथा वितिवसु वा वीनिवर्यति वा वीतिवइति वा गणत्थ चारणेहिं वा विजाहरेहिं वा देवकम्मुणा वावि, से नेणट्टेणं गोयमा ! अनुत्तरं च णं जाव णिवेति ॥ जावं च णं माणुमुत्तरे पव्वते तावं च णं अस्सिलोए ति पचति, जावं च णं वासातिं वा वासधरातिं वा तावं चणं अरिंस लोपत्ति पबति, जावं च णं गेहाइ वा गेहावयणाति वा तावं च णं अस्सि लोएति पचति, जावं च णं गामाति वा जाव रायहाणीति वा तावं च णं अस्मिलोपत्ति पचति, जावं च णं अरहंता चकवहि बलदेवा वासुदेवा पडिवासुदेवा चारणा विजाहरा समणा समणीओ सावया साविधाओ मणुया पगतिभद्दगा विणीता तावं च णं अस्सि
サプライズ
ainelibrary.org
Page #688
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि. मलयगिरीयावृत्तिः
MACROCOCC-
३ प्रतिपत्ती मानुषोत्तराधिक उद्देशः २ सू०१७८
लोएत्ति पवुचति, जावं च णं समयाति वा आवलियाति वा आणापाणइति वा थोवाइ वा लवाह वा मुहत्ताइ वा दिवसाति वा अहोरत्ताति वा पक्वाति वा मासाति वा उदति वा अयणाति वा संवच्छराति वा जुगाति वा वाससताति वा वाससहस्साति वा वाससयसहस्साइ वा पुबंगाति वा पुवाति वा तुडियंगाति वा, एवं पुव्वे तुडिए अडडे अववे हहुकए उप्पले पउमे - लिणे अच्छिणिउरे अउते ण उते मउते चूलिया सीसपहेलिया जाव य सीसपहेलियंगेति वा सीसपहे. लियाति वा पलिओवमेति वा सागरोवमेति वा उवसप्पिणीति वा ओसप्पिणीति वा तावं च णं अस्सि लोगे वुचति, जावं च णं बादरे विजुकारे बायरे थणियसद्दे तावं च णं अस्सि० जावं च णं बहवे ओराला बलाहका संसेयंति संमुच्छंति वासं वासंति तावं च णं अस्सि लोए, जावं च णं वायरे तेउकाए तावं च णं अस्सि लोए, जावं च णं आगराति वा नदीउइ वाणिहीति वा तावं च णं अस्सिलोगित्ति पवुच्चति, जावं च णं अगडाति वा णदीति वा तावं च णं अस्सि लोए जावं च णं चंदोवरागाति वा सूरोवरागाति वा चंदपरिएसाति वा सूरपरिएसाति वा पडिचंदाति वा पडिसूराति वा इंदधणूइ वा उदगमच्छेइ वा कपिहसिताणि वा तावं च णं अस्सिलोगेति प०॥ जावं च णं चंदिमसूरियगहणक्खत्ततारारूवाणं अभिगमणनिग्गमणवुडिणिवुट्टिअणवहियसंठाणसंठिती आघविजति तावं च णं अस्सि लोएत्ति पवुचति ॥ (मू० १७८)
CRACROCKR
॥३४२॥
Jain Education inte
For Private & Personal use only
A
i
nelibrary.org
Page #689
--------------------------------------------------------------------------
________________
--
-
'माणुसुत्तरे णमित्यादि, मानुषोत्तरो णमिति वाक्यालङ्कारे पर्वतः "कियत्' किंप्रमाणमूर्द्धमुच्चैस्त्वेन ? कियदुद्वेधेन ? कियन्मू-| लविष्कम्भेन ? कियदुपरिविष्कम्भेन ? कियद् 'अन्तर्गिरिपरिरयेण गिरेरन्तः परिक्षेपेण ? कियद् 'वहिगिरिपरिरयेण गिरेवहि:
परिच्छेदेन ? कियत् 'मूलगिरिपरिरयेण ?' गिरेर्मूले परिरयेण, एवं कियन्मध्यगिरिपरिरयेण ?, एवं कियदुपरिगिरिपरिरयेण प्र-४ हज्ञप्तः ?, भगवानाह-गौतम! सप्तदश योजनशतानि एकविंशानि ऊर्द्ध मुच्चैस्त्वेन १७२१, चत्वारि त्रिंशानि योजनशतानि क्रोशमेक
च 'उद्वेधेन' उण्डत्वेन ४३०, मूले दश द्वाविंशत्युत्तराणि योजनशतानि विष्कम्भेन १०२२, मध्ये सप्त त्रयोविंशत्युत्तराणि योज-IN नशतानि विष्कम्भतः ७२३, उपरि चत्वारि चतुर्विशत्युत्तराणि योजनशतानि विष्कम्भेन ४२४, एका योजनकोटी द्वाचत्वारिंशच्छतसहस्राणि त्रिंशत्सहस्राणि द्वे एकोनपञ्चाशदधिके योजनशते किञ्चिद्विशेषाधिके अन्तर्गिरिपरिरयेण १४२३०२४९, एका योजनकोटी द्वाचत्वारिंशत् शतसहस्राणि पत्रिंशत्सहस्राणि सप्त चतुर्दशोत्तराणि योजनशतानि बहिगिरिपरिरयेण १४२३६७१४, एका योजनकोटी द्वाचत्वारिंशत् शतसहस्राणि चतुर्विंशत्सहस्राणि अष्टौ त्रयोविंशत्युत्तराणि योजनशतानि मध्यगिरिपरिरयेण १४२३४८२३, |एका योजनकोटी द्वाचत्वारिंशच्छतसहस्राणि द्वात्रिंशत्सहस्राणि नत्र च द्वात्रिंशदुत्तराणि योजनशतानि उपरिगिरिपरिरयेण १४२३| २९३२, इदं च मध्ये उपरि च गिरिपरिरयपरिमाणं बहिर्भागापेक्षमवसातव्यं, अभ्यन्तरं छिन्नटङ्कतया मूले मध्ये उपरि च सर्वत्र
| तुल्यपरिरयपरिमाणत्वात् , मूले विस्तीर्णोऽतिपृथुत्वात् , मध्ये संक्षिप्तो मध्यविस्तारत्वात् , उपरि तनुकः स्तोकबाहल्यभावात् , अन्त: लालक्ष्णो मृष्ट इत्यर्थः मध्ये 'उदग्रः' प्रधान: बहिः 'दर्शनीयः' नयनमनोहारी 'ईषत्' मनाक् सन्निषण्णः सिंहनिषीदनेन निषीदनात् ,*
तथा चाह-'सिंहनिषादी सिंहबन्निपीदतीत्येवंशीलः सिंह निषादी, यथा सिंहोऽप्रेतनं पादयुगलमुत्तम्य पश्चात्तनं तु पादयुग्मं स
CACHEMOCROSX---
जी० ५८
Jain Education
a
l
For Private Personal use only
w.jainelibrary.org
Page #690
--------------------------------------------------------------------------
________________
श्रीजीवा- जीवाभि. मलयगिरीयावृत्तिः
॥३४३॥
कोच्य पुताभ्यां मनाग्लग्नो निषीदति तथा निषण्णश्च शिरःप्रदेशे उन्नतः पश्चाद्भागे तु निन्नो निम्नतर; एवं मानुपोत्तरोऽपि जम्बूद्वीप-प्रतिपत्तौ दिशि छिन्नटङ्कः स चोन्नतः पाश्चात्यभागे तूपरितनभागादारभ्य पृथुत्व प्रदेशवृद्ध्या निम्नोनिम्नतर इति, एतदेवातिव्यक्तमाह-'अव- मानुषोद्धजवरासिसंठाणसंठिए' इति अपगतमद्धे यस्य सोऽपार्द्धः स चासौ यत्रश्च राशिश्च अपार्द्धयवराशी तयोरिव यत्संस्थानं यस्य तेन अत्तराधिक संस्थितः, यथा यवो राशिश्च धान्यानामपान्तराले ऊधिोभागेन छिन्नो मध्यभागे छिन्नटङ्क इव भवति बहिर्भागे तु शनैः शनैःला उद्देशः२ पृथुत्ववृद्ध्या निम्नो निम्नतरस्तद्वदेषोऽपि, यवग्रहणं पृथग्व्याख्यातमन्यत्र केवलापार्द्धयवसंस्थानतयाऽपि प्रतिपादनात् , उक्तञ्च-"जं- सू०१७८ बृणयामओ सो रम्मो अद्धजवसंठिओ भणिओ। सिंहनिसादीएणं दुहाकओ पुक्खरद्दीवो ॥१॥” 'सव्यजंबूणयामए' इति सर्वा| सना जाम्बूनदमय: 'अच्छे जाव पडिरूवे' इति प्राग्वत् । 'उभओ पासिमित्यादि उभयोः पार्श्वयोरन्तर्भागे मध्यभागे चेत्यर्थः प्रत्येकमेकैकभावेन द्वाभ्यां पद्मवरवेदिकाभ्यां वनखण्डाभ्यां च 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्तः, द्वयोरपि पद्मवरवेदिकावनखण्डयोः प्रमाणं वर्णकश्च प्राग्वत् ॥ साम्प्रतं नामनिमित्तमभिधित्सुराह- 'से केणट्टेण'मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-मानुपोत्तरः पर्वतः मानुषोत्तरः पर्वत: ? इति, भगवानाह-गौतम ! मानुपोत्तरपर्वतस्य 'अन्तः' मध्ये मनुष्याः उपरि 'सुवणोंः' सुवर्णकुमारा देवा: बहिः सामान्यतो देवाः, ततो मनुष्याणामुत्तर:-पर इति मानुषोत्तरः । अथान्यद् गौतम ! मानुपोत्तरं पर्वतं मनुष्या न कदाचिदपि व्यतित्रजितवन्तः व्यतित्रजन्ति व्यतिप्रजिष्यन्ति बा, किं सर्वथा न ? इत्याह-ना-16 न्यत्र, चारणेन पञ्चम्यर्थे तृतीया प्राकृतत्वात् 'चारणात् जङ्घाचारणलब्धिसंपन्नात् विद्याधराद् देवकर्मण एवं क्रियया देवोत्पाद-16
॥३४३॥ |नादित्यर्थः, चारणाद्यो व्यतित्रजन्यपि मानुषोत्तरं पर्वतमिति तद्वर्जनं, ततो मानुपाणामुत्तर:-उच्चस्तरोऽलङ्घनीयत्वान्मानुषोत्तरः,
५८
Jain Education
a
l
For Private Personal Use Only
Mw.jainelibrary.org
Page #691
--------------------------------------------------------------------------
________________
Jain Education Inter
तथा चाह - 'से एएणट्टेण' मित्याद्युपसंहारवाक्यं गतार्थ || सम्प्रत्येतावानेव मनुष्यलोकोऽत्रैव च वर्षवर्षधरादय इत्येतत्सूत्रं प्रतिपादयितुकाम आह— 'जावं च ण' मित्यादि, यावदयं मानुषोत्तरपर्वतस्तावत् 'अस्सिलोए' इति अयं मानुषलोक इति प्रोच्यते न परतः, तथा यावद्वर्षाणि - भरतादीनि क्षेत्राणीति वा वर्षधरपर्वता - हिमवदादद्य इति वा तावदयं मनुष्यलोक इति प्रोच्यते न परतः, एतावता किमुक्तं भवति ? - वर्षाणि वर्षधरपर्वताश्च मनुष्यलोक एव नान्यत्रेति, एवमुत्तरत्रापि भावनीयं, तथा यावद्गृहाणीति वा गृहापतनानीति वा तत्र गृहाणि प्रतीतानि गृहापतनानीति-गृहेष्वागमनानि तावदयं मनुष्यलोकः प्रोच्यते गृहाणि गृहापतनानि वाऽस्मिन्नेव मनुष्यलोके नान्यत्रेति भाव:, तथा प्रामा इति वा नकराणीति वा यावत्सन्निवेशा इति वा, यावत्करणात् खेटकर्बटादिपरिग्रहस्तावदयं मनुष्यलोक इति प्रोच्यते, अत्रापि भावार्थ: प्राग्वत्, तथा यावदन्तश्चक्रवर्त्तिनो बलदेवा वासुदेवाश्चारणा-जङ्घाचारणविद्याधराः 'श्रमणाः' साधवः 'श्रमण्यः संयत्यः श्रावकाः श्राविकाश्च तथा मनुष्याः प्रकृतिभद्रका इत्यादि यावद्विनीतास्तावदयं मनुष्यलोक इति प्रोच्यते, अर्हदादीनामत्रैव भावो नान्यत्रेति भावार्थः । तथा यावदुदारा बलाहका - मेघाः संस्विद्यन्ते संमूर्च्छन्ति वर्षी वर्षन्ति, अस्य व्याख्यानं प्राग्वत् तावदयं मनुष्यलोक इति प्रोच्यते, मेघानामपि वर्षुकाणामत्रैव भावो नान्यत्रेति भावार्थ:, तथा यावत् ' बादरः' गुरुतरः 'स्तनितशब्द:' गर्जितशब्द इति, 'बादरो विद्युत्कार इति वा' बादरा - अतिबलतरा विद्युत् तावदयं मनुष्यलोक इति प्रोच्यते, तथा यावदयं वादोऽग्निकायिकस्तावदयं मनुष्यलोक इति प्रोच्यते, बादराग्निकायिकस्यापि मनुष्यलोकात्परतोऽसम्भवात्, तथा यावदाकरा इति वा आकरा - हिरण्याकरादयः, नय इति वा निधय इति वा तावदयं मनुष्यलोक इति प्रोच्यते, तेषामपि मनुष्य क्षेत्रादन्यत्रास - म्भवात् तथा यावत्समया इति वा, समय:- परमनिरुद्धः कालविशेषो यस्याधो विभागः कर्त्तुं न शक्यते, स च सूचिकदारकस्तरुणो
jainelibrary.org
Page #692
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ ३४४ ॥
Jain Education Inter
वलवानित्यादिपूर्वोक्तविशेषणविशिष्टो यावन्निपुणशिल्पोपगत एकां महतीपटशादिकां पट्टशाटिकां वा गृहीत्वा शीघ्रं हस्तमात्रमपसारयन् यावता कालेनोपरितनतन्तुगतमुपरितनं पक्ष्म छिनत्ति ततोऽपि मनाक् सूक्ष्मतरो जघन्ययुक्तासयातकसमयानां समुदायः एकावलिका, सोया आवलिका एक उच्च्छासः सङ्ख्येयाssवलिका नि:श्वास: उच्छ्रासनिःश्वासौ समुदितावेक आनप्राणकालः किमुक्तं भवति ? - हृष्टस्य नीरोगस्य श्रमवुभुक्षादिना निरुपकृष्टस्य यावता कालेनैतावुच्छ्रासनिःश्वासौ भवतः तावान् काल आनप्राण:, उक्तञ्च - "हट्ठस्स अणवकलस्स, निरुवकिस्स जंतुणो । एगे उसासनीसासे, एस पाणुत्ति वुञ्चए || १ || सप्त प्राणा एकः स्तोकः सप्त स्तोका एको लवः सप्तसप्ततिसङ्ख्या लवा एको मुहूर्त्तः, उक्तञ्च - “सन्त पाणि से थोवे, सत्त थोवाणि से लवे । लवाण सत्तहत्तरिए, एस मुहुत्ते वियाहिए || १ || "अस्मिंश्च मुहूर्त्ते यथावलिकाश्चिन्त्यन्ते तदा तासामेका कोटी सप्तपष्टिर्लक्षाः सप्तसप्ततिः सहस्राणि द्वे शते पोडशाधिके, उक्तच — “एगा कोडी सत्तट्ठि लक्खा सत्तत्तरी सहस्सा य । दो य सया सोलहिया आवलियाणं मुद्दत्तमि ||१|| ” उच्छ्रासाच मुहूर्त्ते त्रीणि सहस्राणि सप्त शतानि त्रिसप्तत्यधिकानि, उक्तथ्य — "तिन्नि सहस्सा सत्त य सयाई तेवत्तरिं च ऊसासा । एस मुहुत्तो भणिओ सब्वेहिं अनंतनाणीहिं ॥ १ ॥ त्रिंशन्मुहूर्त्त प्रमाणोऽहोरात्रः, पञ्चदशाहोरात्रः पक्षः, द्वौ पक्षौ मासः द्वौ मासौ ऋतु:, ते च पट्, तद्यथा- प्रावृड् वर्षारात्र: शरद् हेमन्त: वसन्तः ग्रीष्मश्च, तत्र - ( आषाढाचा ऋतव' इति वचनाद् आषाढश्रावणौ प्रावृद् भाद्रपदाश्वयुजी वर्षारात्र: कार्त्तिकमार्गशीप शरद पौपमाघी हेमन्तः फाल्गुनचैत्रौ वसन्तः वैशाखज्येष्ठौ ग्रीष्मः ये त्वभिद्धतिवसन्ताद्या ऋतवः ( इति वसन्तः ) ग्रीष्मः प्रावृशरद हेमन्त शिशिर इति पडिति तदप्रमाणमवसातव्यं, जैनमतोत्तीर्णत्वात् त्र्य ऋतवोऽयनं, द्वे अयने संवत्सरः, पञ्चसंवत्सरं युगं विंशतिर्युगानि वर्षशतं इहाहोरात्रे मासे वर्षे वर्षशते चोच्छ्वासपरिमाणमेवं पू
३ प्रतिपत्तौ
मानुषोत्तराधि०
* उद्देशः २
सू० १७८
॥ ३४४ ॥
ainelibrary.org
Page #693
--------------------------------------------------------------------------
________________
वसूरिभिः संकलितम्-'एगं च सयसहस्सं ऊसासाणं तु तेरस सहस्सा । नउयसएणं अहिया दिवसनिसिं होंति विन्नेया ॥ १ ॥ भा(११३९०)। मासेऽवि य ऊसासा लक्खा तित्तीस सहस पणनउई । सत्त सयाई जाणसु कहियाई पुबसूरीहिं ॥२॥ (३३९५७००)। ६चत्तारि य कोडीओ लक्खा सत्तेव होंति नायव्वा । अडयालीससहस्सा चारसया होंति बरिसेणं ॥ ३ ॥" (४०७४८४००)। दश |
वर्षशतानि वर्षसहस्रं शतं वर्पसहस्राणां वर्षशतसहस्रं चतुरशीतिः वर्षशतसहस्राणि एक पूर्वाङ्ग, चतुरशीतिः पूर्वाङ्गशतसहस्राणि एकं पूर्व, चतुरशीतिः पूर्ववर्षशतसहस्राणि एकं त्रुटिताङ्ग, चतुरशीतिः त्रुटिताङ्गशतसहस्राणि एकं त्रुटितं, चतुरशीतित्रुटितशतसहस्राणि | एकमडडाङ्गं, चतुरशीतिरडडाङ्गशतसहस्राणि एकमडडं, चतुरशीतिरडडशतसहस्राणि एकमववाङ्ग, चतुरशीतिरववाङ्गशतसहस्राणि एकमववं, चतुरशीतिरववशतसहस्राणि एकं हूहुकाङ्ग, चतुरशीतिहूँहुकाङ्गशतसहस्राणि एकं हूहुकं, चतुरशीति हुकशतसहस्राणि ए-18
कमुत्पलाङ्ग, चतुरशीतिरुत्पलाङ्गशतसहस्राणि एकमुत्पलं, चतुरशीतिरुत्पलशतसहस्राणि एकं पद्माङ्ग, चतुरशीति: पद्माङ्गशत सहइस्राणि एकं पद्म, चतुरशीतिः पद्मशतसहस्राणि एकं नलिनाङ्ग, चतुरशीतिर्नलिनाङ्गशतसहस्राणि एकं नलिनं, चतुरशीतिर्नलिनशत
सहस्राणि एकमर्थनिकुराङ्ग, चतुरशीतिरर्थनिकुराङ्गशतसहस्राणि एकमर्थनिकुरं, चतुरशीतिरर्थनिकुरशतसहस्राणि एकमयुताङ्ग, चतु-|
रशीतिरयुताङ्गशतसहस्राणि एकमयुतं, चतुरशीतिरयुतशतसहस्राणि एकं प्रयुतानं, चतुरशीतिः प्रयुताङ्गशतसहस्राणि एकं प्रयुतं, हाचतुरशीतिः प्रयुतशतसहस्राणि एकं नयुताङ्गं, चतुरशीतिर्नयुताङ्गशतसहस्राणि एकं नयुतं, चतुरशीतिर्नयुतशतसहस्राणि एकं चूलि
काङ्गं, चतुरशीतिश्चलिकाङ्गशतसहस्राणि एका चूलिका, चतुरशीतिचूलिकाशतसहस्राणि एकं शीर्षप्रहेलिकाङ्गं, चतुरशीतिः शीर्षप्रहेलिकाङ्गशतसहस्राणि एका शीर्षप्रहेलिका, एतावानेव गणितस्य विषयोऽत: परमोपमिकं कालपरिमाणं, एतदेवाह-पल्योपममिति बा,
Jain Education Inter
For Private & Personel Use Only
&
ainelibrary.org
Page #694
--------------------------------------------------------------------------
________________
श्रीजीवा- पल्योपमस्वरूपं सङ्ग्रहणिटीकातोऽवसातव्यं, तत्र सविस्तरमभिहितत्वात् , पस्योपमानां दश कोटीकोट्य एक सागरोपम, दश कोटी- ३ प्रतिपत्ती जीवाभि० कोट्य; सागरोपमाणां सुषमसुषमाद्यरकक्रमेण एकाऽवसर्पिणी, सागरोपमाणां दश कोटीकोट्य एव दुष्षमदुष्पमाद्यरकक्रमेणैकोत्स- अन्तर्बहिमलयगि- पिणी, तावदयं मनुष्यलोक इति प्रोच्यते, अन्यत्रैवरूपकालपरिमाणासम्भवात् , कालद्रव्यस्य मनुष्यक्षेत्र एव भावात् ॥ 'जावं च | श्चन्द्रादीरीयावृत्तिःणमित्यादि, यावच्चन्द्रोपरागा इति वा सूर्योपरागा इति वा चन्द्रपरिवेषा इति वा सूर्यपरिवेषा इति वा प्रतिचन्द्रा इति वा प्रतिसूर्या | नांऊो
इति वा इन्द्रधनुरिति वा उदकमत्स्या इति वा कपिहसितमिति वा, एतेषामर्थः प्राग्वत्तावदयं मनुष्यलोक इति प्रोच्यते, अन्यत्रैषाम॥३४५॥
पपन्नत्वादि |भाव इति भावः ।। 'जावं च ण'मित्यादि, यावच्चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणि, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात् , णमिति वाक्याल-|| | उद्देशः२ कारे अभिगमनं-सर्वबाह्यान्मण्डलादभ्यन्तरप्रवेशनं निर्गमनं-सर्वाभ्यन्तरान्मण्डलाहिर्गमनं वृद्धिः-शुक्लपक्षे चन्द्रमसो वृद्धिप्रतिभासः
सू०१७९ | निर्वृद्धिः-वृद्धेरभावः, कृष्णपक्षे चन्द्रमस एव हानिप्रतिभास इति भावः, अनवस्थितं-सन्ततं चारप्रवृत्त्या यत्संस्थान-सम्यगवस्थानमनवस्थितसंस्थानं, एतेषां द्वन्द्वस्तैः संस्थितानि-यथायोगं व्यवस्थितानि अभिगमननिर्गमनवृद्धिनिर्वृद्धयनवस्थितसंस्थानसंस्थितानीति | व्याख्यायन्ते तावदयं मनुष्यलोक इति प्रोच्यते, अन्यत्र चन्द्रादीनामभिगमनाद्यसम्भवात् ।।
अंतो णं भंते! मणुस्सखेत्तस्स जे चंदिममृरियगहगणणक्खत्ततारारूवा ते णं भदन्त ! देवा किं उड्डोववण्णगा कप्पोववण्णगा विमाणोववण्णगा चारोववपणगा चारद्वितीया गतिरतिया गतिसमावण्णगा?, गोयमा! ते णं देवा णो उड्डोववण्णगा णो कप्पोववण्णगा विमाणोववण्णगा चारोववण्णगा नो चारद्वितीया गतिरतिया गतिसमावण्णगा उड्डमुहकलंवुयपुप्फसंठाणसंठि
जे चंदिमसूरियगाववणगा चारहितामा विमाणोववण
॥३४५॥
in Education
For Private Personel Use Only
Page #695
--------------------------------------------------------------------------
________________
ACCROADCACACADCALCCARBONE5%
तेहिं जोयणसाहस्सितेहिं तावखेत्तेहिं साहस्सियाहिं बाहिरियाहिं वेउब्वियाहिं परिसाहिं मह. यायनदृगीतवादिततंतीतलतालतुडियघणमुइंगपडप्पवादितरवेणं दिव्वाइं भोगभोगाई भुंजमाणा महया उक्कडिसीहणायबोलकलकलसद्देण विपुलाई भोगभोगाई भुंजमाणा अच्छयपव्वयरायं पदाहिणावत्तमंडलयारं मेलं अणुपरियडंति ॥ तेसि णं भंते! देवाणं इंदे चवति से कहमिदाणिं पकरेंति?, गोयमा! ताहे चत्तारि पंच सामाणिया तं ठाणं उवसंपजित्ताणं विहरंति जाव तत्थ अन्ने इंदे उववण्णे भवति ॥ इंदट्ठाणे णं भंते! केवतियं कालं विरहिते उववातेणं?. गोयमा! जहण्णेणं एकं समयं उक्कोसेणं छम्मासा ॥ बहिया णं भंते! मणुस्सखेत्तस्स जे चंदिमसूरियगहणक्खत्ततारारूवा ते णं भंते! देवा किं उड्डोववण्णगा कप्पोववण्णगा विमाणोचवण्णगा चारोववण्णगा चारद्वितीया गतिरतिया गतिसमावण्णगा?, गोयमा! ते णं देवा णो उड्डोववपणगा नो कप्पोववण्णगा विमाणोववन्नगा नो चारोववण्णगा चारद्वितीया नो गतिरतिया नो गतिसमावण्णगा पक्किदृगसंठाणसंठितेहिं जोयणसतसाहस्सिएहिं तावक्खेत्तेहिं साहस्सियाहि य बाहिराहिं वेउव्वियाहिं परिसाहिं महताहतणगीयवाइयरवेणं दिव्वाई भोगभोगाइं भुंजमाणा सुहलेस्सा सीयलेस्सा मंदलेस्सा मंदायवलेस्सा चित्तंतरलेसागा कूडा इव ठाणहिता अण्णोण्णसमोगाढाहिं लेसाहिं ते पदेसे सव्वतो समंता ओभासेंति उजोवेति तवंति पभासेंति ॥
ACCAMPASCAMOCCACAC
Jain Education Inter
For Private & Personel Use Only
C
ainelibrary.org
Page #696
--------------------------------------------------------------------------
________________
श्रीजीवा
जया णं भंते! तेसिं देवाणं इंदे चयति से कहमिदाणिं पकरेंति?, गोयमा! जाव चत्तारि प्रतिपत्तौ जीवाभि०
पंच सामाणिया तं ठाणं उवसंपजित्ताणं विहरंति जाव तत्थ अण्णे उबवणे भवति । | अन्तर्बहिमलयगि
इंदट्ठाणे णं भंते ! केवतियं कालं विरहओ उववातेणं?, गोयमा! जहण्णेणं एवं समय उक्कोसेणं श्चन्द्रादीरीयावृत्तिः छम्मासा ॥ (सू०१७९)
नां ऊो॥३४६॥
_ 'अंतो णमित्यादि, 'अन्तः' मध्ये णमिति वाक्यालङ्कारे भदन्त ! मानुषोत्तरस्य पर्वतस्य ये चन्द्रसूर्यग्रहनक्षत्रतारारूपास्ते भ- पपन्नत्वादि दन्त ! देवाः किमूद्धोपपन्नाः?-सौधर्मादिभ्यो द्वादशभ्यः कल्पेभ्य ऊर्द्धमुपपन्ना ऊोपपन्ना: कल्पेषु-सौधर्मादिषु उपपन्नाः कल्पोप-13उद्देशः २ पन्नाः विमानेषु-सामान्यरूपेषु उपपन्ना विमानोपपन्ना: चारो-मण्डलगत्या परिभ्रमणं तमुपपन्ना-आश्रितवन्तश्चारोपपन्नाः चारस्य- सू० १७९ | यथोक्तरूपस्य स्थिति:-अभावो येषां ते चारस्थितिका अपगतचारा इत्यर्थः गती रतिः-आसक्तिः प्रीतिर्येषां ते गतिरतिकाः, एतेन गतौ रतिमात्रमुक्तं, सम्प्रति साक्षाद्गतिं प्रश्रयति-गतिसमापन्नाः?' गतिसमापन्ना:-तियुक्ताः, एवं गौतमेन प्रश्ने कृते भगवानाहगौतम! ते देवा नोोपपन्नास्तथा चारोपपन्नाश्चारसहिता नो चारस्थितिकाः, तथा स्वभावतोऽपि गतिरतिकाः साक्षाद्गतियुक्ताश्च, नालिकापुष्पसंस्थानसंस्थितैः 'योजनसाहसिकः' अनेकयोजनसहस्रप्रमाणैस्तापक्षेत्रैः 'साहसिकाभिः' अनेकसहस्र सङ्ख्याभिर्वाह्याभिः पर्पद्भिः, अत्र बहुवचनं व्यक्त्यपेक्षया, 'वैकुर्विकाभिः' विकुर्वितनानारूपधारिणीभि: 'महयाहयनगीयवाइयततीतलतालतुडियघणमु
इंगपडुप्पवाइयरवेण'मिति पूर्ववत् 'दिव्यान्' प्रधानात् भोगार्हा भोगा:-शब्दादयो भोगभोगास्तान भुञ्जानास्तथा स्वभावतो गतिर- ॥३४६॥ हैतिकैर्बाह्यपर्षदन्तर्गतैर्देवैवेगेन गच्छत्सु विमानेषु 'उत्कृष्टतः' उत्कर्षवशेन ये मुच्यन्ते सिंहनादादयश्व क्रियन्ते बोला:, बोलो नाम
Join Education
a
l
w.jainelibrary.org
Page #697
--------------------------------------------------------------------------
________________
मुखे हस्तं दत्त्वा महता शब्देन पूत्करणं, यच्च कलकलो-व्याकुलशब्दसमूहस्तद्रवेण महता समुद्ररवभूतमिव कुर्वाणा मेरुमिति योगः,! किंविशिष्टम् ? इत्याह-'अच्छम्' अतीवनिर्मलजाम्बूनदमयत्वात् रत्नबहुलखाच 'पर्वतराज' पर्वतेन्द्रं प्रदक्षिणावर्त्तमण्डलं चार। | यथा भवति तथा मेरुमनुलक्षीकृत्य 'परिअडंति' पर्यटन्ति । पुन: प्रश्नयति–'तेसि णं भंते!' इत्यादि, तेषां भदन्त ! ज्योतिष्कदे-12
वानां यदा इन्द्रश्च्यवते तदा ते देवा 'इदानीम्' इन्द्रविरहकाले कथं प्रकुर्वन्ति ?, भगवानाह-गौतम! यावच्चत्वारः पञ्च वा सामादनिका देवाः समुदितीभूय 'तत्स्थानम्' इन्द्रस्थानमुपसंपद्य 'विहरन्ति' तदिन्द्रस्थानं परिपालयन्ति, संजातौ शुल्कस्थानादिकपञ्चकु
लवत् , कियन्तं कालं यावत्तदिन्द्रस्थानं परिपालयन्ति ? इति चेदत आह-यावदन्यस्तत्रेन्द्र उपपन्नो भवति ॥ 'इंदवाणे णमित्यादि, इन्द्रस्थानं भदन्त ! कियन्तं कालमुपपातेन विरहितं प्रज्ञप्तम् ?, भगवानाह-गौतम ! जघन्येनैकं समयं यावदुत्कर्षतः षण्मासान् ॥ 'बहिया ण'मित्यादि, बहिर्भदन्त ! मानुपोत्तरस्य पर्वतस्य ये चन्द्रसूर्य ग्रहगणनक्षत्रतारारूपास्ते भदन्त ! देवाः किमूोपपन्नाः ? इत्यादि प्राग्वत् , भगवानाह--गौतम ! नोद्धोपपन्नका नापि कल्पोपपन्नाः किन्तु विमानोपपन्नास्तथा नो चारोपपन्नाः किन्तु चारस्थितिकाः अत एव नो गतिरतयो नापि गतिसमापन्नकाः 'पक्किदृगसंठाणसंठिएहिंति पकेष्टकसंस्थानसंस्थितैर्योजनशतसाहसिकैरातपक्षेत्रैः, यथा इष्टका आयामतो दीर्घा भवति विस्तरतस्तु स्तोका चतुरस्रा च तेषामपि मनुष्यक्षेत्राइहिर्व्यवस्थितानां चन्द्रसूर्याणासातपक्षेत्रा
ण्यायामतोऽनेकयोजनशतसहस्रप्रमाणानि विस्तरत एकयोजनशतसहस्राणि चतुरस्राणि चेति, तैरित्थम्भूतैरातपक्षेत्रैः साहम्रिका४/ भि:-अनेकसहस्रसङ्ग्याभिर्वाह्याभिः पर्पद्भिः, अत्रापि बहुवचनं व्यक्त्यपेक्षया, 'महयाहये'त्यादि यावत्समुद्ररवभूतमिव कुर्वन्त इति प्रादावन , कथम्भूताः? इत्याह-शुभलेश्याः, एतच्च विशेषणं चन्द्रमसः प्रति, तेन नातिशीततेजस: किन्तु सुखोत्पादहेतुपरमलेश्याका
ANSACROCOCCORDC
+-%-54--XRECORMA%AC
Jain Educati
o
n
w w.jainelibrary.org
Page #698
--------------------------------------------------------------------------
________________
25-25%
श्रीजीवा- इत्यर्थः, मन्दलेश्या, एतच्च विशेषणं सूर्यान् प्रति, तथा च एतदेव व्याचष्टे-'मन्दातपलेश्याः ' मन्दा नात्युष्णस्वभावा आतपरूपा ३ प्रतिपत्ती जीवाभिलेश्या-रश्मिसङ्घातो येषां ते तथा, पुन: कथम्भूताश्चन्द्रादित्या:? इत्याह-'चित्रान्तरलेश्याः' चित्रमन्तरं लेश्या च येषां ते तथा,
| पुष्करवरमलयगि- भावार्थश्वास्य पदस्य प्रागेवोपदर्शितः, त इत्थम्भूताश्चन्द्रादित्याः परस्परमवगाढाभिलेश्याभिः, तथाहि-चन्द्रमसा सूर्याणां च प्रत्येकं |
*18| पुष्करोदरीयावृत्तिःलेश्या योजनशतसहस्रप्रमाणविस्तारा, चन्द्रसूर्याणां च सूचीपतथा व्यवस्थितानां परस्परमन्तरं पञ्चाशद्' योजनसहस्राणि, ततश्चन्द्र- वरुणवर
प्रभासम्मिश्रा: सूर्यप्रभाः सूर्यप्रभासम्मिश्राश्च चन्द्रप्रभाः इतीत्थं परस्परमवगाढाभिलेश्याभि: कूटानीव-पर्वतोपरिव्यवस्थितशिखरा॥३४७॥
वरुणोदाः णीव 'स्थानस्थिताः' सदैवैकत्र स्थाने स्थितास्तान तान् प्रदेशान् स्वस्वप्रत्यासन्नान् उद्द्योतयन्ति अवभासयन्ति तापयन्ति प्रकाश
उद्देशः२ यन्ति ।। 'तेसि णं भंते ! देवाणं जाहे इंदे चयई'त्यादि प्राग्वन् ।
हासू० १८० पुक्खरवरणं दीवं पुक्खरोदे णाम समुद्दे वट्टे वलयागारसंठाणसंठिते जाव संपरिक्विवित्ताणं चिट्ठति ॥ पुक्खरोदे णं भंते! समुद्दे केवतियं चकवालविक्खंभेणं केवतियं परिक्खेवेणं पण्णते?, गोयमा! संखेजाई जोयणसयसहस्साई चक्कवालविक्खंभेणं संखेजाई जोयणसयसहस्साई परिक्खेवेणं पण्णत्ते॥ पुक्खरोदस्स णं समुहस्स कति दारा पण्णत्ता?, गोयमा! चत्तारि दारा पपणत्ता तहेव सव्वं पुक्खरोदसमुहपुरस्थिमपेरंते वरुणवरदीवपुरथिमद्धस्स पचत्थिमेणं एत्थ णं पुक्खरोदस्स विजए नाम दारे पण्णत्ते, एवं सेसाणवि । दारंतरंमि संखेजाई जोयणसयसहस्साई अबाहाए अंतरे पण्णत्ते । पदेसा जीवा य तहेव । से केणटेणं भंते! एवं वुचति?-पुक्ख
%
%
%
२%2-%
Jain Education in
For Private Personal Use Only
Jainelibrary.org
Page #699
--------------------------------------------------------------------------
________________
%4
%A5
रोदे समुद्दे २१, गोयमा! पुक्खरोदस्स णं समुदस्स उदगे अच्छे पत्थे जच्चे तणुए फलिहवण्णाभे पगतीए उदगरसेणं सिरिधरसिरिप्पभा य दो देवा जाव महिड्डीया जाव पलिओवमद्वितीया परिवसंति, से एतेणटेणं जाव णिचे । पुक्खरोदे णं भंते! समुद्दे केवतिया चंदा पभासिंस वा ३१, संखेजा चंदा पभासेंसु वा ३ जाव तारागण कोडीकोडीउ सोभेसु वा३॥ पुक्खरोदे गं समहे वरुणवरेणं दीवेणं संपरि० वट्टे वलयागारे जाव चिट्ठति, तहेव समचक्कवालसंठिते केवतियं चक्कवालविक्खंभेणं? केवइयं परिक्खेवणं? पण्णत्ता, गोयमा! संखिज्जाई जोयणसयसहस्साई चक्कवालविक्खंभेणं संखेजाई जोयणसतसहस्साई परिक्खेवेणं पण्णत्ते, पउमवरयेदियावणसंडवण्णओ दारंतरं पदेसा जीवा तहेव सव्वं ॥ से केणटेणं भंते! एवं वुचइ वरुणवरे दीवे २१, गोयमा! वरुणवरे णं दीवे तत्थर देसे २ तहिं २ बहुओ खुड्डा खुडियाओ जाव बिलपंतियाओ अच्छाओ पत्तेयं २ पउमवरवेइयापरि० वण० वारुणिवरोदगपडिहत्थाओ पासातीताओ४, तासु णं खुड्डाखुड्डियासु जाव बिलपंतियासु बहवे उप्पायपव्वता जाव खडहडगा सव्वफलिहामया अच्छा तहेव वरुणवरुणप्पभा य एत्थ दो देवा महिड्डीया परिवसंति, से तेणटेणं जाव णिचे । जोतिसं सव्वं संखेजगेणं जाव तारागणकोडिकोडीओ। वरुणवरणं दीवं वरुणोदे णामं समुद्दे वट्टे बलया० जाव चिट्टति, समचक्क० विसमचक्कवि० तहेव सव्वं भाणियव्वं, विक्खंभपरिक्खेवो संखिजाई
7431500-59-7--%
Jain Education in
For Private & Personel Use Only
ainelibrary.org
Page #700
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ ३४८ ॥
Jain Education Inte
जोयणसहस्साई दारंतरं च परमवर० वणसंडे पएसा जीवा अट्ठो गोयमा ! वारुणोदस्स णं समुद्दस्स उदए से जहा नामए चंदष्पभाइ वा मणिसिलागाइ वा वरसीधुवरवारुणी वा पत्तासवेइ वा पुष्पासह वा चोयासवेइ वा फलासवेइ वा महुमेरएइ वा जातिप्पसन्नाइ वा खजूर सारेइ वा मुद्दियासारेइ वा कापिसायणाइ वा सुपक्कखोयरसेह वा पभूतसंभारसंचिता पोसमासतभिसयजोगवत्तिता निस्वहतविसिदिन्नकालोवयारा सुधोता उक्कोसग (मयपत्ता) अट्ट पिपुट्ठा ( पिट्ठ निहिजा ) [ मुखईतवरकिमदिष्णकद्दमा कोपसन्ना अच्छा वरवारुणी अतिरसा जंबूफलपुट्टवन्ना सुजाता ईसिउट्टावलंबिणी अहियमधुरपेज्जा ईसासिरत्तणेत्ता कोमलकवोलकरणी जाव आसादिता विसदिता अणिहुयसंलावकरणहरिसपीतिजणणी संतोसततवियोकहावधि - भमविलासवेल्लहलगमणकरणी विरणमधियसत्तजणणी य होति संगामदेसकालेकयरणसमरपसरकरणी कढियाणविज्जुपयतिहिययाण मज्यकरणी य होति उववेसिता समाणा गतिं खलावेति य समिवि सुभासवुष्पालिया समरभग्गवणोसहयार सुरभिरसदीविया सुगंधा आसायणिज्जा विस्सायणिजा पीणणिजा दप्पणिजा मयणिजा सव्विंदियगातपल्हायणिजा ] आसला मांसला पेसला (ईसी ओट्ठावलंबिणी ईसी तंबच्छिकरणी ईसी वोच्छेया कडुआ ) वणेणं उववेया गंधेणं उववेया रसेणं उववेया फासेणं उववेया, भवे एयारूवे सिया ?, गोयमा !
३ प्रतिपत्तौ
पुष्करवरपुष्करोद
वरुणवरवरुणोदाः
उद्देशः २
सू० १८०
॥ ३४८ ॥
ainelibrary.org
Page #701
--------------------------------------------------------------------------
________________
जी० ५९
Jain Education Inta
इट्टे समट्ठे, वारुणस्स णं समुदस्स उदए एतो इतरे जाव उदए । से एएणद्वेणं एवं बुच्चति०, तत्थ णं वारुणिवारुणता देवा महिहीया० जाव परिवसंति, से एएणद्वेणं जाव णिच्चे, सव्वं जोइस संखिजे केण नायव्वं वारुणवरे णं दीवे कह चंदा पभासिंसुवा ३१ ॥ ( सू० १८० )
'पुखरवरण' मित्यादि, पुष्करवरं णमिति वाक्यालङ्कारे द्वीपं पुष्करोदो नाम समुद्रो वृत्तो वलयाकार संस्थानसंस्थितः समन्तात्संपरिक्षिप्य तिष्ठति ॥ ' पुक्खरोदे गं भंते! समुद्दे किं समचक्कवालसंठिए' इत्यादि प्राग्वत् ॥ सम्प्रति विष्कम्भादिप्रतिपादनार्थमाह --' पुक्खरोदे ण' मित्यादि, पुष्करोदो भदन्त ! समुद्रः कियञ्चक्रवालविष्कम्भेन कियत्परिक्षेपेण प्रज्ञप्तः ?, भगवानाह - गौतम ! सयानि योजनशतसहस्राणि चक्रवालविष्कम्भेन सङ्ख्येयानि योजनशतसहस्राणि परिक्षेपेण प्रज्ञमः । 'से ण' मित्यादि, स पुष्करोदः समुद्र एकया पद्मवरवेदिकया सामर्थ्यादृष्प्रयोजनोच्छ्रयजगत्युपरिभाविन्या एकेन वनखण्डेन सर्वतः समन्तात्संपरिक्षिप्तः ॥ ' पुक्खरोदस्स णं भंते!" इत्यादि, पुष्करोदस्य भदन्त ! समुद्रस्य कति द्वाराणि प्रज्ञतानि ?, भगवानाह - गौतम ! चत्वारि द्वाराणि प्रज्ञतानि, तद्यथा-विजयं वैजयन्तं जयन्तमपराजितं क भदन्त ! करोदसमुद्रस्य विजयं नाम द्वारं प्रज्ञप्तम् ?, भगवानाह - गौतम ! पुष्करो दसमुद्रस्य पूर्वार्द्धपर्यन्तेऽरुणवरद्वीपपूर्वास्व पश्चिमदिशि, अन्न पुष्करोदसमुद्रस्य विजयं नाम द्वारं प्रज्ञप्तं तच्च जम्बूद्वीपविजयद्वारव्यं, नवरं राजधानी अन्यस्मिन पुष्करोदे समुद्रे || 'कहि ण'मियादि के भदन्त पुष्करोदसमुद्रस्य वैजयन्तं नाम द्वारं प्रज्ञप्तम् ?, | भगवानाह - गौतम ! पुण्करोदसमुद्रस्य दक्षिणपर्यन्तेऽगवरीषदक्षिणास्योत्तरतोऽत्र पुष्करोदसमुद्रस्य वैजयन्तं नाम द्वारं प्रज्ञतम् ।। के भदन्त ! पुष्करोदसमुद्रस्य जयन्तं नाम द्वारं प्रज्ञयम् ?, भगवानाह - गौतम ! पुष्करोदसमुद्रस्य पश्चिमपर्यन्तेऽरुणवरद्वीपपश्चिमार्द्धय
w.jainelibrary.org
Page #702
--------------------------------------------------------------------------
________________
श्रीजीवा- पूर्वतोऽत्र पुष्करोदसमुद्रस्य जयन्तं नाम द्वार प्रज्ञप्तं, तदपि जम्बूद्वीपगतजयन्तद्वारवत , नवरं राजधानी अन्यम्मिन पुष्करोदसमुद्रे ॥ ३ प्रतिपनौ जीवाभि 'कहि णमित्यादि, क भदन्त ! पुष्करोदसमुद्रस्यापराजितं नाम द्वारं प्रज्ञप्तम् ?, भगवानाह-गौतम! पुष्करोदसमुद्रस्योत्तरपर्यन्तेऽ- दुष्कर मलयगि- रुणवरद्वीपस्य दक्षिणतोऽत्र पुष्करोदसमुद्रस्यापराजिनं नाम द्वारं प्रज्ञभम् । एतदपि जम्बूद्वीपगतापराजितद्वारबक्तव्यं, नवरं राजधानी राणा रीयावृत्तिः द अन्यस्मिन पुष्करोदसमुद्रे ।। 'पुक्खरोदस्स ण'मित्यादि, पुष्करोदस्य भदन्त ! समुद्रस्य द्वारस्य द्वारस्य च परस्परमन्तरमेतत् कियत् 'अवा- उद्देशः२ ॥३४९॥
धया' अन्तरित्वा व्याघातरूपया प्रज्ञतम् ?, भगवानाह-गौतम! सङ्ख्येयानि योजनशतसहस्राणि द्वारस्य द्वारस्य च परस्परमवाधयाऽन्तरं मु०१८० ४.प्रज्ञतम् ॥ 'पएसे'यादि प्रदेशजीवोपपातसूत्रचतुष्टयं तथैव पूर्ववत् , तचैवम-पुखरोयम्म णं भंते ! समुहम्म पएमा अरुणवरं दीवं 8 पुट्ठा?, हता! पुढा, ते पं भंते ! पुक्खरोदे समुद्दे अरुणवरे दीवे ?, गोयमा! पुखरोए णं समुद्दे नो अरुणवरे दीवे । अरुणवरस्स
भंते ! दीवन्स पएखा पुस्खरोदण्णं समुह पुट्ठा ?, हंता पुट्ठा, ते ण भंते ! कि अरुणवरे दीये पुरखरोदे नमुद्दे ?, गोयमा! अरुणवरे गिंदीवे नो खलु ते पुक्वरोए समुद्दे । पुक्खरोए णं भंते ! समुहे जीवा उद्दाइत्ता अरुणवरे दीवे पञ्चायति?, गोयमा! अत्थेगइया
पञ्चायति अन्धेगइया नो पञ्चायति । अरुणवरे णं भंते! दीवे जीवा उदाइत्ता पुखरोदे समुहे ?" इतेि, (पुष्करोदान्वर्थ) भगवानाहगौतम! पुष्करोदस्य णमिति पूर्ववत् समुद्रस्योदकम् 'अच्छम्' अनाविलं पथ्यं न रोगहेतु: 'जात्यं न विजातिमन् 'तनु' लघुपरिणाम 'स्फटिकवणाभं' स्फटिकरमच्छायं प्रकृत्योदकरसं प्रज्ञप्तं, श्रीधरश्रीप्रभौ चात्र-पुष्करोदे समुद्रे द्वौ देवौ महर्द्धिको यावत्पल्योपम| स्थितिको परिवसतः, ततस्ताभ्यां सपरिवाराभ्यां गगनमिव चन्द्रादित्याभ्यां ग्रहनक्षत्रादिपरिवारोपेताभ्यां तदुदकमवभासत इति, पु- ॥३४९ ।। करमिवोदकं यस्यासौ पुष्करोदः, तथा चाह-'से एएणद्वेण मित्याद्युपसंहारवाक्यम् । 'पुक्यरोए णं भंते! समुदे कइ चंदा पभा
SEAXMACY
Jain Education
For Private
Personal Use Only
Page #703
--------------------------------------------------------------------------
________________
Jain Education Inte
सिसु ?" इत्यादि पाठसिद्धं, सर्वत्र सङ्ख्येयमय निर्वचनभावात् ॥ ' पुक्खरोदण्णं समुद्द' मित्यादि, पुष्करोदं णमिति पूर्ववत् समुद्र वरुणवरो नाम द्वीपो वृत्तो वलयाकार संस्थानसंस्थितः सर्वतः समन्तात्सं परिक्षिप्य तिष्ठति । अत्रापि पुष्करोदसमुद्रवच्चक्रवालविष्कम्भपरिक्षेपवेदिकावनखण्डद्वारतदन्तरप्रदेश जीवोपपातवक्तव्यता वक्तव्या ॥ सम्प्रति नामान्वर्थमभिधित्सुराह - ' से केणट्टेण' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते वरुणवरो द्वीपो वरुणवरो द्वीप: ? इति भगवानाह - गौतम ! वरुणवरस्य द्वीपस्य तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहव: 'खुड्डा खुड्डियाओ जाव विलपतियाओ यावत्करणात् पुक्खरणीओ गुंजालियाओ दीहियाओ सराओ सरपंतियाओ सरसरपंतियाओ विलपतीओ अच्छाओ जाव महुररसणिचतातो' इति यावत्करणात् 'सण्हाओ रयणमयकुलाओ समतीराओ वइरामयपासाणाओ तवणिज्जतलाओ सुवण्णसुज्झरययवालुयाओ वेरुलियमणिफालियपडलपच्चोयडाओ सुहोयाराओ सुहुत्तराओ नाणामणितित्थसुबद्धाओ चाउकोणाओ अणुपुव्वसुजायवप्पगंभीर सीयलजलाओ संपत्तभिसमुणालाओ बहुलुप्पलकुमुयनलिणसुभगसोगंधियाओ पुंडरीयसयपत्तसहस्सपत्त केसरफुल्लोवचियाओ छप्पयपरिभुजमाणकमलाओ अच्छविमलसलिल पडिपुण्णाओ पडिह त्थगभमन्तमच्छकच्छभ अणेगस उणगणमिहुणविचरिय सद्गुण्णइयमहुरसरनाइयाओ" अस्य व्याख्यानं प्राग्वत् । ' वारुणीवरोद्गपडिहत्थाओं' इत्यादि, वारुणिवरे च वरवारुणीव यद् उदकं तेन 'पsिहत्थाओ' प्रतिपूर्णाः 'पत्तेयं पत्तेयं परमवरवेड्या परिक्खित्ताओ पासाईयाओ दरिसणिजाओ अभिरुवाओ पडिरूवाओ' इति पाठसिद्धम् । 'तिसोवानतोरणा' इति तासां त्रिसोपानानि तोरणानि च प्रत्येकं वक्तव्यानि तानि चैवम् — “तासि णं खुड्डाखुड्डियाणं वावीणं पुक्खरिणीणं दीहियाणं गुंजालियाणं सरसियाणं सरपंतियाणं सरसरपंतियाणं विलपतियाणं पत्तेयं २ चउद्दिसिं चत्तारि तिसोवाणपडिरूवगा पन्नत्ता, तेसि णं तिसोपाणपडिरूवगाणं इमे एयावे
ainelibrary.org
Page #704
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
।। ३५० ॥
Jain Education Intern
वण्णावासे पन्नत्ते, तंजहा - वइरामया नेमा रिट्ठामया पट्टाणा वेरुलियामया खंभा सुवण्णरुप्पमया फलगा वइरामया संधी लोहियक्खमइओ सूईओ नाणामणिमया अवलंबणा अवलंबणबाहाओ पासाईया दरसणिज्जा अभिरुवा पडिवा, तेसि णं तिसोवाणपडिरूवगाणं पुरतो पत्तेयं २ तोरणा पण्णत्ता, ते णं तोरणा नाणामणिमया नाणामणिमएस खंभेसु उवनिविट्ठा विधिहमुत्ततरोवचिया विविहतारारूवोववेया ईहा मिगउसभतुरगनर मग रविहगवालग किन्नररुरुसरभच मरकुंजरवणलयपडमलयभत्तिचित्ता खंभुग्गयवरवेइयापरिगयाभिरामा विज्जाहरजमलजुयलजंतजुत्ताविव अधीसहस्समालिणीया रूवगसहस्सकलिया भिसमाणा भिभिसमाणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीया पासाईया दरिसणिजा अभिरुवा पडिरुवा, तेसि णं तोरणाणं उवरिं अट्ठट्ठ मंगलगा पन्नत्ता, तंजहा- सोत्थियसिरिवच्छनंदियावत्तवद्ध माणगभद्दा सणकलस मच्छपणा सव्वरयणामया अच्छा जाव पडिरूवा । तेसि णं तोरणाणं उवरिं बहवे किंव्ह चामरज्झया नीलचामरज्झया लोहियचामरज्झया हालिदचामरज्झया सुकिल्लचामरज्झया अच्छा सण्हा रूप्पपट्टा वइरामयदंडा जलयामलगंधिया सुरम्मा पासाईया दरसणिज्जा अभिरुवा पडिरूवा । तेसि णं तोरणाणं उवरिं बहुवे छत्ताइच्छत्ता पडागाइपडागा घंटाजुयला उप्पलहत्थया कुमुयहत्वया नलिणहत्थगा सुभगहत्थगा सोगंधियहत्थगा पोडरियहत्थगा महापोंडरीयहत्थगा सतपत्तहत्थगा सहस्सपत्तहत्थगा सय सहस्सपत्तह्त्थगा सव्वरयणामया अच्छा सण्हा लण्हा घट्टा मट्टा नीरया निम्मला निष्पंका निक्कंकडच्छाया सप्पभा सस्सिरीया सउज्जोया पासाईया दरिसणिज्जा अभिरुवा पडिरूवा ।" अस्य व्याख्या पूर्ववत् । 'तासि णं खुट्टाखुडियाणं वावीणं | पुक्खरिणीणं जाव बिलपंतियाणं तत्थ तत्थ देसे तहिं तहि बहवे उत्पायपव्वगा निययपव्वयगा जगतीपव्वयगा दारूपव्वयगा मंडवगा दगमंडवगा दुकमालगा दुगपासाया उसड़गा खडखडगा अंदोलगा पक्खंदोलगा सव्वरयणामया अच्छा जाव पडिरूवा । इति प्रा
३ प्रतिपत्तो
पुष्कर
वारुणाः
उद्देशः २
सू० १८०
॥ ३५० ॥
ainelibrary.org
Page #705
--------------------------------------------------------------------------
________________
4MASALAAMACROSCAMROCK
म्वत् । तेसु णं पब्बयगेसु जाव पक्खंदोलगेसु बवे हंसासणाई उन्नयासणाई पणयासणाई दीहासणाई भद्दासणाई पक्खासणाई मगरासणाई पउमासणाई सीहासणाई दिसासोवत्थियासणाई सव्वफालियामयाई अच्छाई जाव पडिरूवाई। वरुणवरस्स णं दीवस्स | तत्थ तत्थ देसे तहिं तहिं बहवे आलीघरगा मालीघरगा केयइघरगा अच्छणघरगा पेच्छणघरगा मजणघरगा पसाहणघरगा गत्तघरगा मोणघरगा चित्तहरगा मालघरगा जालघरगा कुसुमघरगा सव्वफालियामया अच्छा जाव पडिरूवा । तेसु णं आलीघरएसु जाव कुसुमघरएसु बहवे हंसासणाई जाव दिसासोवत्थियासणाई सवफालियामयाई अच्छाई जाव पडिरूवाई। वरुणवरे णं दीवे णं तत्थ २ देसे तहिं २ बहवे जातिमंडवगा जूहियामंडवगा मल्लियामंडवगा नवमालियामंडवगा वासंतियमंडवगा दहिवासइमंडवगा सूरुल्लियामडवगा तंबोलमंडवगा अप्फायामंडवगा अइमुत्तमंडवगा मुद्दियामंडवगा मालुयामंडवगा सामलयामंडवगा सव्वफालिहामया अच्छा जाव पडिरूवा । तेसु णं जाइमंडवेसु जाव सामलयामंडवेसु बहवे पुढविसिलापट्टगा पन्नत्ता, अप्पेगइया हंसासणसंठिया अप्पेगइया कोंचासणसंठिया जाव अप्पेगइया दिसासोबत्थियासणसंठिया अप्पेगइया वरसयणविसिहसंठाणसंठिया सव्वफालियामया अच्छा जाव पडिरूवा, तत्थ णं बहवे वाणमंतरा देवा देवीओ य आसयंति सयंति चिट्ठति निसीयंति तुयटुंति रमंति ललंति कीडंति पुरापोराणाणं सुचिण्णाणं सुप्परकताणं सुभाणं कडाणं कम्माणं कल्लाणाणं फलवित्तिविसेसे पञ्चणुब्भवमाणा विहरंति' एतत्सर्वं प्राग्वद् व्याख्येयं, नवरं पुस्तके वन्यथाऽन्यथा पाठ इति यथाऽवस्थितपाठप्रतिपत्त्यर्थ सूत्रमपि लिखितमस्ति, तदेवं यस्माद्वरवारुणीवात्र वाप्यादिषूदकं तस्मादेष द्वीपो वरुणवरः, अन्यच्च वरुण वरुणप्रभौ चात्र वरुणवरे द्वीपे द्वौ देवौ महर्द्धिको यावत्पल्योपमस्थितिको परिवसतस्तस्माद्वरुणवरो-वरुणदेवप्रधानः, तथा चाह-'से एएणद्वेण मित्यादि । चन्द्रादिसङ्ख्याप्रतिपादनार्थमाह-वरुणवरे णं दीवे कइ चंदा पभासिसु' इत्यादि
Jain Education in
For Private Personel Use Only
Rijainelibrary.org
Page #706
--------------------------------------------------------------------------
________________
--
-
वारुणाः
श्रीजीवा-13पाठसिद्धं सर्वत्र सङ्ख्येयतयाऽभिधानात् ॥ 'वरुणवरणं दीव'मित्यादि, वरुणवरमिति पूर्ववत् , वरुणोदः समुद्रो वृत्तो वलयाकारसंस्था- ४३ प्रतिपत्तौ जीवाभि० नसंस्थित: सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति, यथैव पुष्करोदसमुद्रस्य वक्तव्यता तथैवास्यापि यावजीवोपपातसूत्रद्वयम् ॥ सम्प्रति नाम
पुष्करमलयगि- निबन्धनमभिधित्सुराह-'से केणटेण'मित्यादि,अथ केनार्थेन भदन्त ! एवमुच्यते वरुणोदः समुद्रो वरुणोद: समुद्रः ? इति,भगवानाह रीयावृत्तिः 31-गौतम! वरुणोदस्य समुद्रस्योदकं, सा लोकप्रसिद्धा यथा नाम-'चन्द्रप्रभेति वा' चन्द्रस्येव प्रभा-आकारो यस्याः सा चन्द्र- उद्देशः२
प्रभा-सुराविशेषः, इतिशब्द उपमाभूतवस्तुपरिसमाप्तिद्योतकः, वाशब्दः समुच्चये, एवमन्यत्रापि, मणिशलाकेव मणिशलाका वरं च सु०१८० ॥३५१॥
तत्सीधु च २ वरा चासौ वारुणी च वरवारुणी, धातकीपत्ररससार आसवः पत्रासवः, एवं पुष्पासवः फलासवश्च परिभावनीयः, |चोयो-गन्धद्रव्यं तत्सार: आसवश्वोयासवः, मधुमेरको लोकादवसातव्यौ (मद्य) विशेषौ, जातिपुष्पवासिता प्रसन्ना जातिप्रसन्ना, मूलदलखर्जूरसार आसवः खजूरसारः, मृद्वीका-द्राक्षा तत्सारनिष्पन्न आसवो मृद्वीकासार: 'कापिशयनं' मद्यविशेषः सुपक्वः-सुपरिपाकागतो यः क्षोदरस-इक्षुरसस्तन्निष्पन्न आसवः सुपक्केचुरसः, अष्टवारपिष्टप्रदाननिष्पन्ना अष्ट्रपिष्टनिष्ठिता जम्बूफलकालिवरप्रसन्ना सुराविशेषः, उत्कर्षेण मदं प्राप्ता उत्कर्षमदप्राप्ता 'आसला' आस्वादनीया 'मांसला' बहला 'पेसला' मनोज्ञा ईषद् ओष्ठमवल-18 |म्बते-तत: परमतिप्रकृष्टास्वादगुणरसोपेतत्वात् झटिति परत: प्रयाति ईषदोष्ठावलम्बिनी, तथा ईषत्ताम्राक्षिकरणी, तथा ईषत्-मनाग व्यवच्छेदे-पानोत्तरकालं कटुका तीक्ष्णेति भावः एलायुपबृंहकद्रव्यसमायोगात्, तथा वर्णेनातिशायिना एवं गन्धेन स्पर्शेनो
॥३५ ॥ पपेता 'आस्वादनीया' महतामप्यास्वादयितुं योग्या 'विस्वादनीया' विशेषत आस्वादयितुं योग्या अतिपरमास्वादनीयरसोपेतत्वात् , तादीपयति जाठराग्निमिति दीपनीया 'कदहल'मिति वचनात्कर्त्तर्यनीयप्रत्ययः, एवं मदयतीति मदनीया-मन्मथजननी बृहतीति बुंह
Jain Education in
For Private Personal Use Only
२
ainelibrary.org
Page #707
--------------------------------------------------------------------------
________________
AGRICANADACOCALCANGABGANGA
णीया धातूपचयकारित्वात् सर्वेन्द्रियाणि गात्रं च प्रह्लादयतीति सर्वेन्द्रियगात्रप्रह्लादनीया । एवमुक्ते गौतम आह्-भगवन् ! भवेदेतद्रूपं वरुणोदकसमुद्रस्योदकम् ?, भगवानाह-नायमर्थः समर्थः, वरुणोदस्य णमिति यस्मादर्थे निपातानामनेकार्थत्वात् समुद्रस्योदकम् 'इतः' पूर्वस्मात्सुरादिविशेषसमूहादिष्टतरमेव कान्ततरमेव प्रियतरमेव मनोज्ञतरमेव मनआपतरमेवाखादेन प्रज्ञप्न, ततो वारुणीवोदकं यस्यासौ वारुणोदः, तथा वारुणिवारुणकान्तौ चात्र वारुणोदे समुद्रे यथाक्रम पूर्वापरार्द्धाधिपती महर्द्धिको देवौ यावत्पल्योपमहा स्थितिको परिवसतः, ततो वारुणेर्वारुणकान्तस्य च सम्बन्धि उदकं यस्यासौ वारुणोदः, पृषोदरादित्वादिष्टरूपनिष्पत्तिः, तथा| चाह-'से एएणटेण'मित्याद्युपसंहारवाक्यं', चन्द्रादिसूत्रं प्राग्वत् ॥
वारुणवरणं समुह खीरवरे णामं दीवे वढे जाव चिट्ठति सव्वं संखेजगं विक्खंभे य परिक्वेवो य जाव अहो, बहओ खुड्डा० वावीओ जाव सरसरपंतियाओ खीरोदगपडिहत्थाओ पासातीयाओ ४, तासु णं खुड्डियासु जाव बिलपंतियासु बहवे उप्पायपव्ययगा. सव्वरयणामया जाव पडिरूवा, पुंडरीगपुक्खरदंता एत्थ दो देवा महिड्डीया जाव परिवति, से एतेण?णं जाव निच्चे जोतिसं सव्वं संखेनं ॥ खीरवरणं दीवं खीरोए नाम समुद्दे व वलयागारसंठाणसंठिते जाव परिक्विवित्ता णं चिट्ठति, समचकवालसंठिते नो विसमचकवालसंठिते, संखेजाई जोयणस. विक्खंखपरिक्खेवो तहेव सव्वं जाव अट्ठो, गोयमा ! खीरोयस्स णं समुहस्स उदगं [से जहाणामए-सुउसुहीमारुपण्णअजुणतरुणसरसपत्तकोमल अस्थिरगत्तणग्गपोंडगवरुच्छुचारिणीणं लवं
Jain Education Inter
For Private & Personel Use Only
(adinelibrary.org
Page #708
--------------------------------------------------------------------------
________________
श्रीजीवा
६३ प्रतिपत्ती गपत्तपुप्फपल्लवककोलगसफलरुक्खबहुगुच्छगुम्मकलितमलट्ठिमधुपयुरपिप्पलीफलितवल्लिवरविवजीवाभि० रचारिणीणं अप्पोदगपीतसइरससमभूमिभागणिभयसुहोसियाणं सुप्पेसितमुहातरोगपरिवजि.
क्षीरवरमलयगिताण णिरुवहतसरीरिणं कालप्पसविणीणं बितियततियसामप्पसूताणं अंजणवरगवलवलयज
क्षीरोदौ रीयावृत्तिः लधरजचंजणरिदृभमरपभूयसमप्पभाणं कुंडदोहणाणं वद्धत्थीपत्थुताण रूढाणं मधुमासकाले
उद्देशः २ संगहनेहो अजचातुरकेव होज तासिं खीरे मधुररसविवगच्छबहुदव्वसंपउत्ते पत्तेयं मंद
सू० १८१ ॥३५२॥
ग्गिसुकढिते आउत्ते] खंडगुडमच्छंडितोववेते रपणो चाउरंतचक्कवहिस्स उवट्ठविते आसायणिजे विस्सायणिज्जे पीणणिज्जे जाव सन्विदियगातपल्हातणिजे जाव वण्णेणं उवचिते जाव फासेणं, भवे एयारूवे सिया?, णो इणट्टे समझे, खीरोदस्स णं से उदए एत्तो इट्टयराए चेव जाव आसाएणं पण्णत्ते, विमलविमलप्पभा एत्थ दो देवा महिड्डीया जाव परिवसंति, से तेणटेणं संखेज
चंदा जाव तारा ॥ (सू०१८१) 'वरुणोदण्ण'मित्यादि, वरुणोदं णमिति पूर्ववत् समुद्र क्षीरवरो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति, एवं यैव वरुणवरद्वीपस्य वक्तव्यता सैवेहापि द्रष्टव्या यावजीवोपपातसूत्रम् । सम्प्रति नामान्वर्थमभिधित्सुराह31'से केणटेण'मित्यादि, अथ केनार्थेन भदन्त! एवमुच्यते क्षीरवरो द्वीपः क्षीरवरो द्वीप: ?, प्रभूतजनोक्तिसङ्ग्रहाथै वीप्सायां द्विवचनं,
भगवानाह-गौतम! क्षीरवरे द्वीपे तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे 'बहवो खुड्डाखुड्डियाओ वावीओं' इत्यादि वरुणवरद्वी
--000-52-34ADAKADCALGADGAOC464
KARAMAN
COM
Jain Education
For Private Personel Use Only
Mainelibrary.org
Page #709
--------------------------------------------------------------------------
________________
Jain Education Inte
पवत्सर्वं वक्तव्यं यावत् 'वाणमंतरा देवा देवीओ य आसयंति सयंति जाव विहति' नवरमत्र वाप्यादयः क्षीरोदपरिपूर्णा वक्तव्याः, पर्वताः पर्वतेष्वासनानि गृहकाणि गृहकेष्वासनानि मण्डपका मण्डपकेषु पृथिवीशिलापट्टकाः सर्वरत्नमया वाच्या: शेषं तथैव, पुण्डरीकपुष्पदन्तौ चात्र क्षीरवरे द्वीपे यथाक्रमं पूर्वार्द्धापरार्द्धाधिपती द्वौ देवौ महर्द्धिकौ यावत्पल्योपमस्थितिको परिवसतस्ततो यस्मात्तत्र वाप्यादिपूदकं क्षीरतुल्यं क्षीरक्षीरप्रभौ च तदधिपती देवाविति स द्वीपः क्षीरवरः, तथा चाह - 'से एएणट्टेण' मित्याद्युपसंहारवाक्यं, चन्द्रादिसूत्रं प्राग्वत् ॥ ' खीरवरण्ण' मित्यादि, क्षीरवरं णमिति पूर्ववत् द्वीपं क्षीरोदो नाम समुद्रो वृत्तो वलयाकार संस्थानसंस्थित: सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति, शेषा वक्तव्यता क्षीरवरद्वीपस्येव वक्तव्या यावज्जीवोपपातसूत्रम् ॥ सम्प्रति नामनिमित्तमभिधित्सुराह - ' से केणद्वेण' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते क्षीरोदः समुद्रः क्षीरोदः समुद्रः ? इति भगवानाह - गौतम ! क्षीरोदस्य समुद्रस्योदकं यथा राज्ञश्चक्रवर्त्तिनश्चातुरक्यं - चतुःस्थानपरिणामपर्यन्तं गोक्षीरं चतुःस्थानपरिणामपर्यन्तता च प्रागेव व्याख्याता, 'खण्डगुडमत्स्यण्डिकोपनीतं' खण्डगुडमत्स्यण्डिकाभिरतिशयेन प्रापितरसं प्रयत्नेन मन्दाग्निना कथितम्, अत्यग्निप रितापे वैरस्यापत्तेः, अत एवाह-वर्णेनोपपेतं गन्धेनोपपेतं रसेनोपपेतं स्पर्शेनोपपेतम्, आस्वादनीयं विस्वादनीयं दीपनीयं दर्पणीयं मदनीयं बृंहणीयं सर्वेन्द्रियगात्रग्रहादनीयमिति पूर्ववत्, एवमुक्ते गौतम आह- 'भवे एयारूवे' भवेत्क्षीरसमुद्रस्योदकमेतद्रूपम् ? | भगवानाह - गौतम ! नायमर्थः समर्थः, क्षीरोदस्य यस्मात्समुद्रस्योदकम् 'इतः' यथोक्तरूपात्क्षीरादिष्टतरमेव यावन्मन आपतरमेवास्वादेन प्रज्ञ, विमलविमलप्रभौ च यथाक्रमं पूर्वार्धपरार्द्धाधिपती द्वौ देवौ महर्द्धिको यावत्पल्योपमस्थितिको परिवसतः, ततः क्षीरमि
jainelibrary.org
Page #710
--------------------------------------------------------------------------
________________
श्रीजीवा- जीवाभि० मलयगिरीयावृत्तिः
३ प्रतिपत्ती धृतवरघृतोदक्षोद| वरक्षो
दोदाः | उद्देशः२ सू०१८२
॥३५३॥
वोदकं यस्य क्षीरवन्निर्मलस्वभावयोः सुरयोः सम्बन्धि उदकं यत्रेति वा क्षीरोदः, तथा चाह-से एएणद्वेण मित्यादि गतार्थम् ॥ सम्प्रति चन्द्रादित्यसङ्ख्याप्रतिपादनार्थमाह-'खीरोए णं भंते ! समुद्दे' इत्यादि सुगमम् ।।
खीरोदण्णं समुदं घयवरे णाम दीवे वट्टे वलयागारसंठाणसंठिते जाव परिचिट्ठति समचकवाल. नो विसम० संखेजविक्खंभपरि० पदेसाजाव अट्ठो, गोयमा! घयवरेणं दीवे तत्थ २ बहवे खुड्डाखुड्डीओ वावीओ जाव घयोदगपडिहत्थाओ उप्पायपव्वगा जाव खडहड० सव्वकंचणमया अच्छा जाव पडिरूवा, कणयकणयप्पभा एत्थ दो देवा महिड्डीया चंदा संखेजा ॥ घयवरपणं दीवं च घतोदे णाम समुद्दे बट्टे वलयागारसंठाणसंठिते जाव चिट्ठति, समचक्क० तहेव दारपदेसा जीवा य अट्ठो, गोयमा! घयोदस्स णं समुदस्स उदए से जहा. पप्फुल्लसल्लइविमुक्कलकपिणयारसरसवसुविबुद्धकोरेंटदामपिंडिततरस्स निद्धगुणतेयदीवियनिरुवहयविसिट्ठसुंदरतरस्स सुजायदहिमहियतदिवसगहियनवणीयपडुवणावियमुक्कड्डियउद्दावसजवीसंदियस्स अहियं पीवरसुरहिगंधमणहरमहुरपरिणामदरिसणिजस्स पत्थनिम्मलसुहोवभोगस्स सरयकालंमि होज गोघतव
1 टीकामूलपाठयोर्महद्वैषम्यमत्र । प्रफुल्लशल्लकी विमुत्कलकर्णिकारसर्षपसुविबुद्धकोरण्टकदामपिण्डिततरस्य स्निग्धगुणतेजोदीप्तस्य निरुपहतविशिष्टसुन्दरतरस्य सुजातदधिमथने तद्दिवसगृहीतनवनीतपटुसंगृहीतोत्कथित उद्दामसद्योविस्यन्दितस्य अधिकपीवरसुरभिगन्धमनोहरमधुरपरिणामदर्शनीयस्य पथ्यनिर्मलसुखोपभोग्यस्य शरत्काले भवेत् गोघृतवरस्य मण्डः इति छाया । प्राक् अग्रेऽप्येवं पाठवैषम्ये ज्ञेयं.
॥३५३॥
lain Education Inter
•
For Private & Personel Use Only
WMjainelibrary.org
Page #711
--------------------------------------------------------------------------
________________
रस्स मंडए, भवे एतारुवे सिया?, णो तिणटे समढे, गोयमा! घतोदस्स णं समुदस्स एत्तो इट्टतर जाव अस्साएणं प० कंतसुकता एत्थ दो देवा महिड्डीया जाव परिवसंति सेसं तं चेव जाव तारागणकोडीकोडीओ॥ घतोदण्णं समुदं खोदवरे णामं दीवे वट्टे वलयागारे जाव चिट्ठति तहेव जाव अहो, खोतवरे णं दीवे तत्थ २ देसे २ तहिं २ खुड्डावावीओ जाव खोदोदगपडिहत्थाओ उप्पातपव्ययता सव्ववेरुलियामया जाव पडिरूवा, सुप्पभमहप्पभा य दो देवा महिडीया जाव परिवति, से एतेणं० सव्वं जोतिसं तं चेव जाव तारा०॥ खोयवरणं दीवं खोदोदे नाम समुद्दे वट्टे बलया० जाव संखेजाई जोयणसतपरिक्खेवेणं जाव अडे, गोयमा! खोदोदस्स णं समुदस्स उदए जहा से० आसलमांसल पसत्यवीसंतनिद्धसुकुमालभूमिभागे मुच्छिन्ने सुकहलढविसिहनिरुवहयाजीयवावीतसुकासजपयत्तनिउणपरिकम्मअणुपालियसुवुडिवुड्डाणं सुजाताणं लवणतणदोसवजियाणं णयायपरिवड्डियाणं निम्मातसुंदराणं रसेणं परिणयमउपीणपोरभंगुरसुजायमधुररसपुफ्फविरिइयाणं उवद्दवविवज्जियाणं सीयपरिफासियाणं अभिणवतवग्गाणं अपालिताणं लिभायणिच्छोडियवाडिगाणं अवणितमूलाणं गंठिपरिसोहिताणं कुसलणरकप्पियाणं उव्वणं जाव पोंडियाणं बलवगणरजतजन्तपरिगालितमेत्ताणं खोयरसे होज्जा वत्थपरिपूए चाउज्जातगसुवासिते अहियपत्थलहुके वण्णोववेते तहेव, भवे एयारूवे सिया?, णो तिगट्टे समझे,
CANCHOCOCCASCARKCLoCCICE
-
Jain Education Intern
For Private
Personal use only
ainelibrary.org
Page #712
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगि
रीयावृत्तिः
॥ ३५४ ॥
Jain Education
खोयरसस्स णं समुद्दस्स उदए एतो इतरए चेव जाव आसाएणं प० पुण्णभद्दमाणिभद्दा य (पुण्णपुण्णभद्दा ) इत्थ दुवे देवा जाव परिवसंति, सेसं तहेव, जोइसं संखेज्जं चंद्रा० ॥ (सू० १८२) 'खीरोदण्णं समुद्द'मित्यादि, क्षीरोदं णमिति पूर्ववत् समुद्रं घृतवरो नाम द्वीपो वृत्तो वलयाकार संस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति, अत्रापि चक्रवालविष्कम्भपरिक्षेपपद्मवर वेदिकावनषण्डद्वारान्तरप्रदेश जीवोपपातवक्तव्यता पूर्ववत् ॥ सम्प्रति नामनिमित्तमभिधित्सुराह - 'से केणद्वेग'मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-घृतवरो द्वीपो घृतवरो द्वीप: ?, भगवानाह - गौतम ! घृतवरे द्वीपे 'तत्थ तत्थ देते तहिं' इत्यादि, अरुणवरद्वीपवत्सर्वं तावद्वक्तव्यं यावत् 'वानमंतरा देवाय देवीओ य आसयंति सयंति यावद् विहति' इति, नवरं वाप्यादयो धृतोदकपरिपूर्णा इति वक्तव्याः, तथा पर्वताः पर्वतेष्वासनानि गृहकाणि गृहकेष्वासनानि मण्डपका मण्डपकेषु पृथ्वीशिलापट्टकाः सर्वात्मना कनकमया इति वक्तव्यं, कनककनकप्रभौ चात्र देवौ यथाक्रमं पूर्वार्द्धापरार्द्धाधिपती महर्द्धिको यावत्पल्योपमस्थितिको परिवसतः ततो घृतोदकवाप्यादियोगाद् घृतवर्णदेवस्वामिकत्वाच्च घृतवरो दीप इति, तथा चाह'से एएणट्टेण' मित्यादि चन्द्रादित्यादिसङ्ख्यासूत्रं प्राग्वत् ॥ 'घयवरण्णं दीव' मित्यादि, घृतवरं द्वीपं घृतोदो नाम समुद्रो वृत्तो वलयाकारसंस्थान संस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति, शेषं यथा घृतवरस्य द्वीपस्य यावज्जीवोपपातसूत्रम् ॥ इदानीं नामनिमित्तमभिधित्सुराह - ' से केणट्टेण' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-घृतोदः समुद्रो घृतोदः समुद्रः ? इति, भगवानाह - गौतम ! घृतोद्स्य समुद्रस्योदकं स यथा नाम सकललोकप्रसिद्धः 'शारदिकः' शरत्कालभावी गोघृतवरस्य मण्ड: - घृतसङ्घातस्य यदुपरिभागस्थितं घृतं स मण्ड इत्यभिधीयते सार इत्यर्थः तथा चाह मूलटीकाकार:- "घृतमण्डो घृतसार” इति, सुक्कथितो यथाऽग्निपरिता
३ प्रतिपत्तौ
| घृतवरघृतोदक्षोद
रक्षो
दोदाः
उद्देशः २
सू० १८२
॥ ३५४ ॥
Page #713
--------------------------------------------------------------------------
________________
जी० ६०
Jain Education Int
पतापित:, तदानामद्वार: (उद्दावः ) - स्थानान्तरेष्वद्याप्यसङ्क्रामितः सद्योविस्यन्दितः- तत्कालनिष्पादितो विश्रान्तः - उपशान्तकचवरः सल्लकीकर्णिकार पुष्पवर्णाभो वर्णेनोपपेतो गन्धेन रसेन स्पर्शेनोपपेत आस्वादनीयो विस्वादनीयो दीपनीयो मदनीयो बृंहणीयः सर्वेन्द्रियगात्रप्रह्लादनीयः एवमुक्ते गौतम आह— 'भवे एयारूवे' भवेद् घृतोदस्य समुद्रस्योदकमेतद्रूपं ?, भगवानाह - नायमर्थः समर्थः घृतोदस्य यस्मात्समुद्रस्योदकम् ' इतः' यथोक्तस्वरूपाद् घृतादिष्टतरमेव यावन्मन आपतरमेवास्वादेन प्रज्ञप्तं, कान्तसुकान्तौ च यथाक्रमं पूर्वार्द्धपश्चिमार्द्धाधिपती अत्र घृतोदे समुद्रे महर्द्धिकौ यावत्पल्योपमस्थितिको परिवसतः, ततो घृतमिवोदकं यस्यासौ घृतोदः, तथा चाह - 'से एएणट्टेण' मित्यादि सुगमं, चन्द्रादिसङ्ख्यासूत्रमपि सुगमम् || 'घतोदण्ण' मित्यादि, घृतोदं णमिति वाक्यालङ्कारे समुद्रं क्षोदवरो नाम द्वीपो वृत्तो वलयाकार संस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति, चक्रवालविष्कम्भपरिक्षेपद्वारादिवक्तव्यता तथैव याव जीवोपपातसूत्रम् ॥ सम्प्रति नामान्वर्थमभिधित्सुराह – 'से केणट्टेण' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते क्षोदवरो द्वीपः २ १ इति, भगवानाह - गौतम ! क्षोदवरे द्वीपे तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे 'बहवे खुड्डाखुड्डियाओ वावीओ' इत्यादि पूर्ववत्तावद्वक्तव्यं यावद् 'वाणमंतरा देवा देवीओ य आसयंति सयंति जाव विहरंति' नवरं वाप्यादयः क्षोदोदकपरिपूर्णा इति वक्तव्यं, तथा पर्वतकाः पर्वतेष्वासनानि गृहकाणि गृहकेष्वासनानि मण्डपका मण्डपकेषु पृथिवीशिलापट्टकाः सर्वात्मना वैडूर्यमयाः प्रज्ञप्ताः, सुप्रभमहाप्रभौ च यथाक्रमं पूर्वार्घापरार्द्धाधिपती द्वौ देवावत्र क्षोदवरे द्वीपे महर्द्धिकौ यावत्पल्योपमस्थितिको परिवसतः, ततः क्षोदोदकवाप्यादियोगात्क्षोदवरः स द्वीपः, एतदेवाह - 'से एएणट्टेण' मित्यादि, चन्द्रादिसूत्रं प्राग्वत् ॥ 'खोयवरणं दीव मित्यादि, क्षोदवरं णमिति पूर्ववद् द्वीपं क्षोदोदो नाम समुद्रो वृत्तो वलयाकार संस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति । चक्रवाल
jainelibrary.org
Page #714
--------------------------------------------------------------------------
________________
श्रीजीवा
जीवाभि०
॥ ३५५ ।।
विष्कम्भादिवक्तव्यता पूर्ववद् यावज्जीवोपपातसूत्रम् ॥ सम्प्रति नामनिमित्तमभिधित्सुराह - ' से केणद्वेग' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते क्षोदोदः समुद्रः २ १ इति, भगवानाह - क्षोदोदस्य समुद्रस्योदकं यथा नाम इक्षूणां जात्यानां जात्यत्वमेवाह - मलयगि- 5 'वरपुंडगाणं' विशिष्टानां पुण्ड्रदेशोद्भवानां हरितानां शाडुलानां 'भेरण्डेक्षूणां वा' भेरण्डदेशोद्भवानां वा इक्षूणां 'कालपोराणं'ति रीयावृत्तिः कृष्णपर्वणाम् उपरितनपत्रसमूहापेक्षया हरितालवत्पिञ्जराणाम् 'अपनीतमूलानाम्' अपनीतमूलत्रिभागानां त्रिभागनिर्वाटितवाटानां ऊर्द्धभागादपि त्रिभागहीनानामिति भावः मध्यत्रिभागावशेषाणामिति समुदायार्थः 'गंठिपरि सोहियाणं' ति ग्रन्थिः - पर्वप्रन्थिः शोधित:- अपनीतो येभ्यस्ते तथा तेषां मूलत्रिभागे उपरितनत्रिभागे पर्वग्रन्थौ च नातिसमीचीनो रस इति तद्वर्जनं क्षोदरसो भवेद् 'वस्त्रपरिपूत:' श्लक्ष्णवस्त्र परिपूतः चतुर्जातकेन सुष्ठु - अतिशयेन वासितश्चतुर्जातकवासितः, चतुर्जातकं त्वगेला केसराख्यगन्धद्रव्यमरिचात्मकं उक्तभ्व - "त्वगेला के सरैस्तुल्यं, त्रिसुगन्धं त्रिजातकम् । मरिचेन समायुक्तं, चतुर्जातकमुच्यते ॥ १ ॥" अधिकं-अतिशयेन पध्यं न रोगहेतुः लघुः - परिणामलघुः वर्णेन - सामर्थ्यादतिशायिना उपपेतः एवं गन्धेन रसेन स्पर्शेनोपपेत आस्वादनीयो दर्पणीयो मदनीयो बृंहणीयः सर्वेन्द्रियगात्रप्रह्लादनीयः एवमुक्ते गौतम आह— 'भवे एयारूवे' भवेद् भगवन् ! क्षोदोदसमुद्रस्योदकमेतद्रूपं ?, भगवानाह - गौतम ! नायमर्थः समर्थः, क्षोदोदस्य यस्मात्समुद्रस्योदकम् ' अस्मात् ' यथोक्तरूपात्क्षोदरसादिष्टतरमेव यावन्मनआपतरमेवास्वादेन प्रज्ञप्तम् इह प्रविरल पुस्तकेऽन्यथाऽपि पाठो दृश्यते सोऽप्येतदनुसारेण व्याख्येयो, बहुषु तु पुस्तकेषु न दृष्ट इति न लिखित:, पूर्णपूर्णप्रभौ च यथाक्रमं पूर्वार्द्धापरार्द्धाधिपती 'अत्र' क्षोदोदे समुद्रे द्वौ देवौ महर्द्धिको यावत्पल्योपमस्थितिको परिवसतः, ततः क्षोद इव क्षोदरस इवोदकं यस्य स क्षोदोदः, तथा चाह - 'से एएणद्वेण' मित्यादि । चन्द्रादिसङ्ख्यासूत्रं प्राग्वत् ॥
Jain Education
३ प्रतिपत्तौ घृतवरघृतोदक्षोद
वरक्षो
दोदाः
उद्देशः २
सू० १८२
॥ ३५५ ।।
w.jainelibrary.org
Page #715
--------------------------------------------------------------------------
________________
Jain Education Int
खोदोदणं समुहं णंदीसरवरे णामं दीवे वट्टे वलयागारसंठिते तहेव जाव परिक्खेवो । परमव२० वणसंडपरि० द्वारा दारंतरप्पदेसे जीवा तहेव ॥ से केणट्टेणं भंते!, गोयमा ! देसे २ बहुओ खुडा० वावीओ जाव विलपतियाओ खोदोदगपडिहत्थाओ उपायपव्वगा सव्ववद्दरामया अच्छा जाव पडिवा || अदुत्तरं च णं गोयमा ! दिसरदीवचक्कवाल विक्खंभ बहुमज्झदेस भागे एत्थ णं चउद्दिसिं चत्तारि अंजणपव्वता पण्णत्ता, ते णं अंजणपव्वयगा चतुरसीतिजोयणसहस्साई उ उच्चणं एगमेगं जोयणसहस्सं उब्वेहेणं मूले साइरेगाई दस जोयणसहस्साइं धरणियले दस जोयणसहस्साई आयामविक्खंभेणं ततोऽणंतरं च णं माताए २ पदेसपरिहाणीए परिहायमाणा २ उवरिं एगमेगं जोयणसहस्सं आयामविक्खंभेणं मूले एकतीसं जोयणसहस्साई छच तेवीसे जोयणसते किंचिविसेसाहिया परिक्खेवेणं धरणियले एक्कतीसं जोयणसहस्साइं छच्च तेवी से जोयणसते देसृणे परिक्खेवेणं सिहरतले तिणि जोयणसहस्साइं एकं च बावहं जोयसतं किंचिविसेसाहियं परिक्खेवेणं पण्णत्ता मूले विच्छिण्णा मज्झे संखित्ता उपिं तणुया गोपुच्छ संठाणसंठिता सव्वंजणामया अच्छा जाव पत्तेयं २ पउमवरवेदियापरि० पत्तेयं २ वणसंपरिखित्ता वण्णओ ॥ तेसि णं अंजणपव्वयाणं उवरि पत्तेयं २ बहुसमरमणिजो भूमिभागो पण्णत्तो, से जहाणामए - आलिंगपुक्खरेति वा जाव सयंति ॥ तेसि णं बहुसमरमणिजाणं
jainelibrary.org
Page #716
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
३ प्रतिपत्ती नन्दीश्वराधिकार | उद्देशः२ | सू० १८३
भूमिभागाणं बहमन्झदेसभाए पत्तेयं २ सिद्धायतणा एकमेकं जोयणसतं आयामेणं पण्णासं जोयणाई विक्खंभेणं बावत्तरि जोयणाई उ8 उच्चत्तेणं अणेगखंभसतसंनिविट्टा वणओ॥ तेसि णं सिद्धायतणाणं पत्तेयं २ चउद्दिसिं चत्तारि दारा पण्णत्ता-देवदारे असुरद्दारे णागद्दारे सुवण्णहारे, तत्थ णं चत्तारि देवा महिड्डीया जाव पलिओपमद्वितीया परिवति, तंजहा-देवे असुरे णागे सुवणे, ते णं दारा सोलस जोयणाई उडे उच्चत्तेणं अट्ट जोयणाई विक्खंभेणं तावतियं चेव पवेसेणं सेता वरकणग. वन्नओ जाव वणमाला । तेसि णं दाराणं चरहिसिं चत्तारि मुहमंडवा पण्णत्ता, ते णं मुहमंडवा एगमेगं जोयणसतं आयामेण पंचास जोयणाई विक्खंभेणं साइरेगाणं सोलस जोयणाई उई उच्चत्तेणं वण्णओ॥ तेसि णं मुहमंडवाणं चउद्दि(तिदि)सिंचतारि (तिषिण) दारा पण्णत्ता, ते णं दारा सोलस जोयणाई उई उच्चत्तेणं अट्ट जोयणाई विक्खंभेणं तावतियं चेव पवेसेणं सेसं तं चेव जाव वणमालाओ। एवं पेच्छाघरमंडवावि, तं चेव पमाणं जं मुहमंडवाणं, दारावि तहेव, णवरि बहुमज्झदेसे पेच्छाघरमंडवाणं अक्खाडगा मणिपेढियाओ अद्धजोयणप्पमाणाओ सीहासणा अपरिवारा जाव दामा थूभाई चउद्दिसिं तहेव णवरि सोलसजोयणप्पमाणा सातिरेगाई सोलस जोयणाई उच्चा सेसं तहेव जाव जिणपडिमा। चेइयरुक्खा तहेव चउद्दिसिं तं चेव पमाणं जहा विजयाए रायहाणीए णवरि मणिपेढियाए सो
25-03-12-%97
Jain Education in
For Private 8 Personal Use Only
Homjainelibrary.org
Page #717
--------------------------------------------------------------------------
________________
ACAGARAGAOGACAAJ
लसजोयणप्पमाणाओ, तेसि णं चेइयरुक्खाणं चउहिसिं चत्तारि मणिपेढियाओ अट्ठजोयणविक्खंभाओ चउजोयणबाहल्लाओ महिंदज्झया चउसहिजोयणुच्चा जोयणोव्वेधा जोयणविक्खंभा सेसं तं चेव । एवं चउद्दिसिं चत्तारि गंदापुक्खरिणीओ, गवरि खोयरसपडिपुण्णाओ जोयणसतं आयामेणं पन्नासं जोयणाई विक्खंभेणं पण्णासं जोयणाई उब्वेधेणं सेसं तं चेव, मणुगुलियाणं गोमाणसीण य अडयालीसं २ सहस्साई पुरच्छिमेणवि सोलस पचत्थिमेणवि सो. लस दाहिणेणवि अह उत्तरेणवि अट्ठ साहस्सीओ तहेव सेसं उल्लोया भूमिभागा जाव बहुमज्झदेसभागे, मणिपेढिया सोलस जोयणा आयामविक्खंभेणं अट्ट जोयणाई बाहल्लेणं तारिसं मणिपीढियाणं उप्पिं देवच्छंदगा सोलस जोयणाई आयामविक्खंभेणं सातिरेगाई सोलस जोयणाई उहूं उच्चत्तेणं सव्वरयण अहसयं जिणपडिमाणं सब्बो सो चेव गमो जहेव वेमाणियसिद्धायतणस्स ॥ तत्थ णं जे से पुरच्छिमिल्ले अंजणपन्वते तस्स णं चउद्दिसिं चत्तारि णंदाओ पुक्खरिणीओ पण्णत्ताओ, तंजहा-णंदुत्तरा य णंदा आणंदा णंदिवद्धणा । (नंदिसेणा अमोघाय गोथूभा य सुदंसणा)ताओणंदापुक्खरिणीओ एगमेगं जोयणसतसहस्सं आयामविक्खंभेणं दस जोयणाई उव्वेहेणं अच्छाओ सण्हाओ पत्तेयं पत्तेयं पउमवरवेदिया०. पत्तेयं पत्तेयं वणसंडपरिक्खित्ता तत्थ तत्थ जाव सोवाणपडिरूवगा तोरणा ॥ तासि णं पुक्खरिणीणं
Jain Education Intern
linelibrary.org
Page #718
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ ३५७ ॥
Jain Education Inte
बहुमज्झसभाए पत्तेयं पत्तेयं दहिमुहपव्वया चउसद्वि जोयणसहस्साइं उहूं उच्चत्तेणं एवं जोयणसहस्सं उच्णं सव्वत्थसमा पल्लगसंठाणसंठिता दस जोयणसहस्साइं विक्खंभेणं एकतीसं जोयणसहस्साइं छच्च तेवीसे जोगणसए परिक्रखेवेणं पण्णत्ता सव्वरयणामया अच्छा जाव पडिरूवा, तहा पत्तेयं पत्तेयं पउमवरवेइया० वणसंडवण्णओ बहुसम० जाव आसयंति सयंति । सिद्धायतणं तं चैव पमाणं अंजणपव्वएस सच्चैव वत्तव्वया णिरवसेसं भाणियव्वं जाव उपि अट्टमंगलगा ॥ तत्थ णं जे से दक्खिणिल्ले अंजणपव्वते तस्स णं चउद्दिसिं चत्तारि णंदाओ पुक्खरिणीओ पण्णत्ताओ, तंजहा— भद्दा य विसाला य कुमुया पुंडरिगिणी, (नन्दुत्तरा य नंदा आनन्दा नन्दिवडणा) तं चैव पमाणं तं चैव दहिमुहा पव्वया तं चैव पमाणं जाव सिद्धायतणा । तत्थ णं जे से पचत्थिमिल्ले अंजणगपव्वए तस्स णं चउदिसिं चत्तारि णंदा पुक्खरिणीओ पण्णत्ताओ, तंजा - दिसेणा अमोहा य, गोत्थूभा य सुदंसणा ( भद्दा विसाला कुमुदा पुंडरिकिणी) तं चैव सव्वं भाणियव्वं जाव सिद्धायतणा । तत्थ णं जे से उत्तरिल्ले अंजणपव्वते तस्स णं चउद्दिसिं चत्तारि णंदापुक्खरिणीओ, तंजहा - विजया वेजयंती जयंती अपराजिया, सेसं तहेव जाव सिद्धायतणा सव्वा ते चिय वण्णणा गातव्या ॥ तत्थ णं बहवे भवणववाणमंतर जोतिसियवेमाणिया देवा चाउमासियापडिवएस संवच्छरिएसु वा अण्णेसु बसु जिण
३ प्रतिपत्तौ नन्दीश्वराधिकारः
उद्देशः २
सु० १८३
॥ ३५७ ॥
ainelibrary.org
Page #719
--------------------------------------------------------------------------
________________
RRRRRRRR
जम्मणणिक्खमणणाणुप्पत्तिपरिणिव्वाणमादिएसु य देवकजेसु य देवसमुदएसु य देवसमितीसु य देवसमवाएसु य देवपओयणेसु य एगंतओ सहिता समुवागता समाणा पमुदितपक्कीलिया अहाहितारूवाओ महामहिमाओ करेमाणा पालेमाणा सुहंसुहेणं विहरति । कइलासहरिवाहणा य तत्थ दुवे देवा महिड्डीया जाव पलिओवमद्वितीया परिवसंति, से एतेण?णं गोयमा! जाव णिचा जोतिसं संखेजं ॥ (सू० १८३) 'खोदोदण्णं समुद्द'मित्यादि, क्षोदोदं णमिति पूर्ववत् समुद्रं नन्दीश्वरवरो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः | समन्तात्संपरिक्षिप्य तिष्ठति । चक्रवालविष्कम्भपरिक्षेपादिवक्तव्यता प्राग्वद् यावजीवोपपातसूत्रम् ॥ सम्प्रति नामनिमित्तमभिधित्सुराह-'से केणद्वेण मित्यादि, अथ केनार्थेन-केन कारणेन भदन्त ! एवमुच्यते-नन्दीश्वरवरो द्वीपो नन्दीश्वरवरो द्वीप: ? इति, | भगवानाह-गौतम! नन्दीश्वरवरे द्वीपे बहवः 'खुड्डाखुड्डियाओ वावीओ' इत्यादि प्रागुक्तं सर्व तावद्वक्तव्यं यावत् 'वाणमन्तरा देवा देवीओ य आसयंति सयंति जाव विहरंति' नवरमत्र वाप्यादयः क्षोदोदकप्रतिपूर्णा वक्तव्याः, पर्वतकाः पर्वतकेष्वासनानि गृहाणि गृहकेष्वासनानि मंडपका मंडपकेषु शिलापट्टकाः सर्वासना वञमयाः, शेषं तथैव ॥ 'अदुत्तरं च णं गोयमा!' इत्यादि, अथान्यद् गौतम ! नन्दीश्वरवरे चत्वारो दिशः समाहृताश्चतुर्दिक तस्मिन् चक्रवालविष्कम्भेन मध्यदेशभागे एकैकस्यां दिशि एकैकभावेन चत्वारोऽसनपर्वता: प्रज्ञप्ताः, तद्यथा-पूर्वेण-पूर्वस्यां दिशि, एवं पश्चिमायां दक्षिणस्यामुत्तरस्याम् ॥ 'ते ण'मित्यादि, ते अञ्जनपर्वताश्चतुरशीतियोजनसहस्राण्यर्द्धमुच्चैस्त्वेन एकं योजनसहस्रमुढेधेन मूले सातिरेकाणि दश योजनसहस्राणि विष्कम्भेन धरणितले दश
LOCACCISCLOCALC -CALL
JainEducation inta
For Private Personal use only
M
ainelibrary.org
Page #720
--------------------------------------------------------------------------
________________
प्रतिपत्तौ नन्दीश्वराधिकार उद्देशः२ सू० १८३
श्रीजीवा- योजनसहस्राण्यायामविष्कम्भेन तदनन्तरं च मात्रया परिहीयमानाः परिहीयमाना उपर्येकैकं योजनसहनमायामविष्कम्भेन मूले जीवाभि० एकत्रिंशद् योजनसहस्राणि पट्त्रयोविंशानि योजनशतानि किञ्चिद्विशेषाधिकानि ३१६२३ परिक्षेपेण धरणितले एकत्रिंशद् योजन- मलयगि- | सहस्राणि पट्त्रयोविंशानि योजनशतानि देशोनानि परिक्षेपेण ३१६२३ उपरि त्रीणि योजनसहस्राणि एकं च द्वापष्ट योजनशतं | रीयावृत्तिः किञ्चिद्विशेषाधिकं ३१६२ परिक्षेपेण, ततो मूले विस्तीर्णा मध्ये संक्षिप्ता उपरि तनुका: अत एव गोपुच्छसंस्थानसंस्थिताः सर्वात्मना
'अञ्जनमयाः' अजनरत्नात्मका: 'अच्छा जाव पडिरूवा' इति प्राग्वत् प्रत्येकं २ पद्मवरवेदिकया परिक्षिप्ता: प्रत्येकं २ वनषण्ड॥३५८॥
| परिक्षिप्ता: पद्मवरवेदिकावनषण्डवर्णनं प्राग्वत् ॥ 'तेसि णमित्यादि, तेषामञ्जनपर्वतानां प्रत्येक प्रत्येकमुपरि बहुसमरमणीयो भूमि
भागः प्रज्ञप्तः, तस्य 'से जहानामए आलिंगपुक्खरेइ वा' इत्यादिवर्णनं जम्बूद्वीपजगत्या उपरितनभागस्येव तावद्वक्तव्यं यावत् | 'तत्थ णं बहवे वाणमंतरा देवा देवीओ य आसयंति सयंति जाव विहरंति' ॥ 'तेसि ण'मित्यादि, तेषां बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं प्रत्येकं सिद्धायतनं प्रज्ञप्तं, तानि च सिद्धायतनानि प्रत्येकं प्रत्येकमेकं योजनशतमायामेन पञ्चाशद्यो
जनानि विष्कम्भेन द्विसप्ततियोजनानि ऊर्द्धमुच्चैस्त्वेन, अनेकस्तम्भशतसन्निविष्टानीत्यादि तद्वर्णनं विजयदेवसुधर्मसभावद्वक्तव्यम् ॥ दातेसि णमित्यादि, तेषां सिद्धायतनानां प्रत्येकं 'चतुर्दिशि' चतसृषु दिक्षु, एकैकस्यां दिशि एकैकभावेन, चत्वारि द्वाराणि प्रज्ञ
तानि, तद्यथा-पूर्वेण-पूर्वस्याम् , एवं दक्षिणस्यां पश्चिमायामुत्तरस्यां, तत्र पूर्वस्यां दिशि द्वारं देवद्वारं, देवनामकस्य तदधिपतेस्तत्र भावात् , एवं दक्षिणस्यामसुरद्वारं पश्चिमायां नागद्वारमुत्तरस्यां सुवर्णद्वारम् ॥ 'तत्थे'त्यादि, तत्र तेषु चतुर्ता द्वारेषु यथाक्रमं चत्वारो देवा महर्द्धिका यावत्पल्योपमस्थितयः परिवसन्ति, तद्यथा-देव इत्यादि पूर्ववत् , पूर्वद्वारे देवनामा दक्षिणद्वारेऽसुरनामा पश्चिमद्वारे ,
ROSAROKAR
॥३५८॥
Jain Education
For Private Personal Use Only
O
w
.jainelibrary.org
Page #721
--------------------------------------------------------------------------
________________
Jain Education Inte
नागनामा उत्तरद्वारे सुवर्णनामा || 'ते णं दारा' इत्यादि, तानि द्वाराणि षोडश योजनानि प्रत्येकमूर्द्धमुच्चैस्त्वेनाष्टौ योजनानि विष्कम्भतः, 'तावइयं चेव'त्ति तावदेव - अष्टावेव योजनानीति भावः प्रवेशेन 'सेया वरकणगथूभियागा ईहामियउसभतुरगणर मगर विहगवालगकिन्नररुरुसरभचमरकुंजरवणलय पडमलयभत्तिचित्ता संभुग्गयवरवेइयापरिगयाभिरामा विजाहरजमलजुगलजन्तजुत्ता इव अच्चीसहस्समालिणीया रूवगसहस्सकलिया भिसमाणा भिन्भिसमाणा चक्खुलोयणलेसा सुहफासा सस्सिरीयरुवा, वन्नओ तेसिं दाराणं इमो होइ, तंजहा - वइरामया नेमा रिट्ठामया पट्टाणा वेरुलियरुइलखंभा जायरूवोवचियपवरपंचवन्नमणिरयणकुट्टिमतला हंसग भमया एलुगा गोमेज्जमया इंदकीला जोईरसमया उत्तरंगा लोहियक्खमईओ दारचेडाओ ( पिंडीओ ) वेरुलियामया कवाडा लोहियक्खमईओ सूईओ वइरामया संधी नाणामणिमया समुग्गया वइरामईओ अग्गलाओ अग्गलापासाया रययामईओ आवत्तणपेढियाओ अंकोत्तर पासा निरंतरघणकवाडा भित्तीसु चैव भित्तिगुलिया छप्पन्ना तिन्नि होंति गोमाणसीओवि तत्तिया नाणामणिरयणजालपिंजरमणिवंसग लोहियक्ख पडिवंसगरययभोम्मा अंकामया पक्खा पक्खबाहाओ जोईरसमया वंसकवेलुगा य रययामईओ पट्टियाओ जा यवमईओ ओहाडणीओ वइरामईओ उवरि पुंछणीओ सव्वसेयरययामए अच्छायणे अंकामयकणगकूडतवणिज्जधूभियागा सेया संखदलविमलनिम्मलदहिघणगोखीर फेणरययनिगरप्पगासचंद चित्ता नाणामणिमयदामालंकिया अंतो बहिं च सण्हतवणिजरुइलवालुयापत्थडा सुहफासा सस्सिरीयरूवा पासाईया दरिसणिजा अभिरुवा पडिवा' एतच्च यद्यपि विजयद्वारवर्णनायामपि व्याख्यातं तथाऽपि स्थानाशून्यार्थे किञ्चिद्व्याख्यायते - श्वेतानि अङ्करत्नबाहुल्यावर कनकस्तूपिकानि ईहामृगऋषभतुरगनरम करविहगव्यालक किनररुरुसरभचमरकुंजरवनलतापद्मलताभक्तिचित्राणि प्रतीतं, तथा स्तम्भोगताभिः स्तम्भोपरिवर्तिनीभिर्वरत्नमयीभिर्वेदिकाभिः
Jainelibrary.org
Page #722
--------------------------------------------------------------------------
________________
94
जीवाभि० मलयगिरीयावृत्तिः
CACC OCALCRA
परिगतानि सन्ति यानि अभिरमणीयानि तानि स्तम्भोद्गतवरवनवेदिकाभिः परिगताभिरामाणि, विद्याधरयोर्यद् यमल-समश्रेणीकं प्रतिपत्ती युगलं तेषां यत्राणि-प्रपञ्चास्तैर्युक्तानीव, अर्चिषां सहस्रैर्मालनीयानि अर्चि:सहस्रमालनीयानि-परिवारणीयानि, किमुक्तं भवति ?-12 नन्दीश्वएवं नाम प्रभासमुदयोपेतानि येनैवं संभावनोपजायते यथा नूनमेतानि न स्वाभाविकप्रभासमुदयोपेतानि किन्तु विशिष्टविद्याशक्ति-| |४राधिकारः मत्पुरुषविशेषप्रपञ्चयुक्तानीति रूपकसहस्रकलितानि 'भिसमाणा' इति दीप्यमानानि 'भिब्भिसमाणा' इति अतिशयेन दीप्यमानानि है उद्देशः२ |'चक्खुलोयणलेसा' इति चक्षुः कर्तृ लोकने-अवलोकने लिशतीव-दर्शनीयत्वातिशयत: श्लिष्यतीव यत्र तानि चक्षुर्लोकनलेशानि सू. १८३ शुभस्पर्शानि सश्रीकाणि रूपकाणि यत्र तानि सश्रीकरूपाणि वर्णो-वर्णकनिवेशस्तेषां द्वाराणामयं भवति, तद्यथा-बनमया नेमाभूमिभागादूर्द्ध निष्कामन्त: प्रदेशा रिष्ठमयानि प्रतिष्ठानानि-मूलपादाः 'वैडूर्यरुचिरस्तम्भानि' जातरूपोपचितप्रवरपञ्चवर्णमणिरत्नकुट्टिमतलानि हंसगर्भमयाः 'एलुका:' देहल्यः गोमेयकरत्नमया इन्द्रकीला ज्योतीरसमयानि उत्तराङ्गानि लोहिताक्षमयाः 'द्वारपिण्ड्यः'। द्वारशाखाः वैडूर्यमयौ कपाटौ लोहिताक्षमय्यः सूचय:-फलकद्वयसन्धिविघटनाभावहेतुपादुकास्थानीया वनमयाः ‘सन्धयः' स|न्धिमेला: फलकानां नानामणिमयाः समुद्गकाः' चूति (सूची)गृहाणि वनमया अर्गलाः (अर्गलाप्रासादा:-) प्रासादे यत्रार्गलाः प्रविशन्ति रजतमय्य आवर्तनपीठिकाः, आवर्तनपीठिका यत्रेन्द्रकीलको निवेशितः, 'अंकोत्तरपासा' इति अङ्का-अङ्करत्नमया उत्तरपार्धा येषां तानि तथा, निरन्तरको-लघुच्छिद्रैरपि रहितौ घनौ कपाटौ येषां तानि निरन्तरघनकपाटानि, 'भित्तीसु चेवे'त्यादि, तेषां द्वाराणामुभयोः पार्श्वयोर्भित्तिपु-भित्तिसमीपे भित्तिगता-भित्तिसंबद्धा गुलिका:-पीठिका भित्तिगुलिकास्तिस्रः षट्पञ्चाशद्भवन्ति षट्पञ्चा-14॥३५९।। शत्रिकप्रमाणा भवन्ति 'गोमाणसिया तत्तिया' इति तावत्य एव' षट्पञ्चाशत्रिकप्रमाणा एव 'गोमानस्यः' शय्याः, तथा 'ना-11
Jain Education
For Private Personal use only
M
ainelibrary.org
Page #723
--------------------------------------------------------------------------
________________
नामणिरत्नानि' नानामणिरत्नमयानि व्यालकरूपाणि लीलास्थितशालभञ्जिकाश्च येषां तानि तथा रजतमया: कूटाः कूटो - माडभाग:, वज्रमया: 'उत्सेधाः ' शिखराणि तपनीयमया: 'उल्लोकाः' उपरितनभागाः, मणयो-मणिमया वंशा येषां तानि मणिवंशकानि, लोहिताक्षा: - लोहिताक्षमया: प्रतिवंशा येषां तानि लोहिताक्षप्रतिवंशकानि, रजता - रजतमयी भूमिर्येषां तानि रजतभूमानि, प्राकृतत्वात्समासान्तो मकारस्य च द्वित्वं मणिवंशकानि लोहिताक्षप्रतिवंशकानि रजतभूमानि नानामणिरत्नमयानि जालपञ्जराणि गवाक्षापरपर्यायाणि येषु द्वारेषु तानि तथा पदानामन्यथोपनिपातः प्राकृतत्वात् अङ्कमयाः पक्षाः पक्षवाहवश्च पक्षाः ( प्रतीताः ) पक्षवाहवोऽपि तदेकदेशभूताः, ज्योतीरसामया वंशा महान्तः पूज्यवंशाः 'वंसकवेल्लया य' महतां पृष्ठवंशानामुभयतस्तिर्य कृस्थाप्यमाना वंशाः वंशकवेल्लुकानि प्रतीतानि रजतमयपट्टिकाः कवेछुकानामुपरिकम्बास्थानीयाः जातरूपमय्योऽवघाटिन्यः आच्छादन हेतु कम्बोपरिस्थाप्यमानमहाप्रमाण किलिभ्वस्थानीया वज्रमय्योऽवघाटिनीनामुपरिपुञ्छन्यो - निविडतराच्छादनहेतुश्लक्ष्णतरतृणविशेषस्थानीयाः सर्वश्वेतं रजतमयं पुञ्छनीनामुपरि कवेलुकानामध आच्छादनम्, 'अंकामयकणगकूडत वणिज्जथुभियागा' इति अङ्कमयानि - बाहुल्येनाङ्करत्नमयानि पक्षपक्षबाह्लादीनामङ्करत्नात्मकत्वात् कनकं - कनकमयं कूटं - शिखरं येषां तानि कनककूटानि, तपनीयाः - तपनीयमय्यः स्तूपका - लघुशिखररूपा येषां तानि तथा ततः पत्रयस्य पदद्वय २ मीलनेन कर्मधारयः, एतेन यत् प्राक् सामान्यत उत्क्षिप्तं 'सेया वरकणगथूभियागा' इति तदेव प्रपञ्चतो भावितं सम्प्रति तदेव श्वेतत्वं भूय उपसंहारव्याजेन दर्शयति- 'सेया' श्वेतत्वमेवोपमया द्रढयति* 'सङ्घदल विमलनिम्मलदहिघण गोखीरफेणरयय निगरप्पगासद्धचंदचित्ता' विमलं यत् शङ्खदलं- शङ्खशकलं कचित् शङ्खतलेतिपाठस्तत्र शङ्खतलं - शङ्खस्योपरितनो भागो यश्च निर्मलो दधिघनो- घनीभूतं दधि यश्च गोक्षीरफेनो यश्च रजतनिकरस्तद्वत्प्रकाशः -प्र
Jain Educationtional
Page #724
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥३६०॥
तिमता येषां तानि तथाऽर्द्धचन्द्रश्चित्राणि-नानारूपाणि आश्चर्यभूतानि वा अर्द्धचन्द्रचित्राणि, ततः पूर्वपदेन विशेषणसमासः, नाना-ICप्रतिपत्ती मणिमयीभिर्दाम भिरलजुकृतानि नानामणिमयदामालकृतानि अन्तर्बहिश्च श्लक्ष्णतपनीयरुचिरवालुकानां प्रस्तट:-प्रस्तारो येषु तानि | नन्दीश्वतथा, शुभस्पर्शानि सश्रीकरूपाणि प्रासादीयानि दर्शनीयानि अभिरूपाणि प्रतिरूपाणि व्यक्तम् ।। 'तेसि णं दाराण'मित्यादि, तेषां राधिकार: द्वाराणामुभयोः पार्श्वयोरेकैकनैषेधिकीभावेन 'दुहतो' इति द्विधातो-द्विप्रकारायां नैषेधिक्यां नैपेधिकी-निपीदनस्थान द्वारकुड्यस- उद्देशः२ मीपे नितम्ब इत्यर्थः षोडश पोडश वन्दनकलशा: प्रज्ञप्ताः, वर्णकस्तेपां वाच्यः, स चैवम्-'ते णं वंदणकलसा वरकमलपइट्ठाणा सुर- सू०१८३ भिवरवारिपडिपुण्णा चंदणकयचञ्चागा आविद्धकंठेगुणा पउमुप्पलपिहाणा सव्वरयणामया अच्छा जाव पडिरूवा महया महया इंद-18 | कुंभसमाणा पन्नता समणाउसो! व्यक्तं नवरं 'महया महया' इति अतिशयेन महान्त: 'इन्द्रकुम्भसमाना:' महाकुम्भप्रमाणकुम्भसदृशाः, "एवं नेयव्वं जाव सोलस वणमालाओ पन्नत्ताओ एवम् अनेन प्रकारेण तावन्नेतव्यं यावत्पोडश वनमाला: प्रज्ञप्ता:, तच्चैवम्-'तेसि णं दाराणं उभओ पासिं दुहतो निसीहियाए सोलस सोलस नागदंतया पन्नत्ता, ते णं नागदंतगा मुत्ताजालंतरूसिया हेमजालगवक्खजालखिखिणीजालपरिक्खित्ता अब्भुग्गया निसढा तिरियं सुसंपग्गहिया अहे पन्नगद्धरूवा पन्नगसंठाणसंठिया सव्वव-16 इरामया अच्छा जाव पडिरूवा मह्या मया गयदंतसमाणा पन्नत्ता समणाउसो!, तेसु णं नागदंतकेसु बहवे किण्हसुत्तवट्टवग्धारियमल्लदामकलावा नीलसुत्तवट्टवग्धारियमल्लदामकलाबा०, ते णं दामा तवणिज्जलंबूसगा सुवण्णपयरगमंडिया अण्णमण्णमसंपत्ता पु-18 व्वावरदाहिणुत्तरागएहिं वाएहिं मंदायं मंदायमेइज्जमाणा एइज्जमाणा पलंबमाणा पलंबमाणा पझंझमाणा पझंझमाणा ओरालेणं मणु-18
भाराला ॥३६०॥ नेणं मणहरेणं कण्णमणनिव्वुइकरेणं सद्देणं ते पएसे सव्वतो समंता आपूरेमाणा सिरीए अईव उवसोभेमाणा चिटुंति, तेसि णं
Jain Education
a
l
For Private & Personel Use Only
w.jainelibrary.org
Page #725
--------------------------------------------------------------------------
________________
REC
%
%
%
नागदंताणं उवरिं अन्ने सोलस सोलस नागदंतया मुत्ताजालंतरोसिया हेमजाल जाव महया मया गयदंतसमाणा पन्नत्ता समणाउसो!, तेसु णं नागदतएसु बहवे रययामया सिकगा पन्नत्ता, तेसु णं रययामएसु सिकगेसु बहवे वेरुलियमयाओ धूवघडियाओ पण्णत्ताओ, ताओ णं धूवघडियाओ कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघंतगंधुद्धयाभिरामातो सुगंधवरगंधियाओ गंधवट्टिभूयाओ ओरालेणं म-3 गुन्नेणं घाणमणनिव्वुइकरेणं गंधेणं ते पएसे आपूरेमाणीओ आपूरेमाणीओ चिट्ठति । तेसि णं दाराणं उभओ पासि दुहतो निसीहियाए सोलस सोलस सालभंजियाओ पन्नत्ताओ, ताओ णं सालभंजियाओ लीलट्ठियाओ सुयलंकियाओ णाणाविहरागवसणाओ रत्तावंगाओ असियकेसीओ मिउविसयपसस्थलक्खणसंवेल्लियग्गसिरयाओ नाणामल्लपिणद्धाओ मुढिगेज्झसुमझाओ आमेलजमलजगलवट्टियअब्भुन्नयपीणरइयसंठियपओहराओ ईसिं असोगवरपायवसमुट्ठियाओ वामहत्थगहियग्गसालाओ ईसिं अद्धच्छिकडक्खचिदि. पहिं लूसेमाणीओ विव चक्खुलोयणलेसाओ अण्णमण्णं खिजमाणीओ इव पुढविपरिमाणाओ सासयभावमुवगयाओ चंदाणणातो चंदविलासिणीतो चंदद्धसमनिडालाओ चंदाहियसोमदंसणाओ उका इव उजोवेमाणीओ विजुषणमरीइसूरदिप्पंततेयअहिगतरस|निकासाओ सिंगारागारचारुवेसाओ पासाईयाओ दरिसणिजाओ अभिरूवाओ पडिरूवाओ। तेसि णं दाराणं उभओ पासि दहओ निसीहिआए सोलस २ जालकडगा पण्णता सब्बरयणामया अच्छा जाव पडिरूवा, तेसि णं दाराणं उभओ पासि दुहतो निसीiहियाए सोलस सोलस घंटाओ पण्णताओ । तासि णं घंटाणं इमे एयारूवे वण्णावासे पन्नत्ते-जंबूणयामईओ घंटाओ वइरामईओ लालाओ नाणामणिमया घंटापासाओ तवणिजमयाओ संकलाओ रययामया रजूओ । ताओ णं घंटाओ ओहस्सराओ मेहस्सराओ हंसस्सराओ कोंचस्सराओ सीहस्सराओ दुंदुभिस्सराओ नंदिसराओ नंदिघोसाओ मंजुस्सराओ मंजुघोसाओ सुस्सराओ सु
%
%
S
।
जी०६१
Jain Education into
For Private
Personal Use Only
Ml
ainelibrary.org
Page #726
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि
यावृत्तिः
॥ ३६१ ॥
Jain Education Inte
★
*
|स्सरनिग्घोसाओ ओरालेणं मणुन्नेणं कण्णमणनिन्वुइकरेणं सरेणं ते पएसे सव्वतो समता आपूरेमाणीओ सिरीए अतीव उवसोहे| माणीओ उवसोभेमाणीतो चिट्ठति । तेसि णं दाराणं उभओ पासि दुहतो निसीहियाए सोलस सोलस वणमालाओ पण्णत्ताओ, ताओ णं वणमालाओ नाणादुमलय किसलयपल्लवसमाउलाओ छप्पयपरिभुज्जमाणसोभंतसस्सिरीयातो सव्वरयणामईओ पासाईयाओ जाव पडिरुवाओ' इति, पाठसिद्धमेतत् नवरं नागदन्तसूत्रे नागदन्ता-अङ्कुटकाः, 'मुत्ताजालंतरूसिए' इत्यादि, मुक्ताजालानामन्तरेषु यानि उच्छ्रितानि - लम्बमानानि हेमजालानि - हेममयदामसमूहा यानि गवाक्षजालानि - गवाक्षाकृतिरत्नविशेषदामसमूहाः यानि च किङ्किणीघण्टाजालानि - क्षुद्रघण्टासमूहास्तैः परिक्षिप्ताः - सर्वतो व्याप्ताः, 'अब्भुग्गया' इति अभिमुखमुद्गता अभ्युद्गता: अग्रिम - भागे मनाग् उन्नता इति भाव: 'अभिनिसिट्टा' इति अभिमुखं - बहिर्भागाभिमुखं निसृष्टा अभिनिसृष्टा: 'तिरियं सुसंपरिग्गहिया' इति तिर्यग् भित्तिप्रदेशैः सुष्ठु - अतिशयेन सम्यग् - मनागप्यचलनेन परिगृहीताः 'अहेपन्नगद्धरुवा' अधः - अधस्तनं यत् पन्नगस्यार्द्ध तस्येव रूपं - आकारो येणं ते तथा, अधः पन्नगार्द्धवदतिसरला दीर्घाश्चेति भावः, एतदेव व्याचष्टे - पन्नगार्द्धसंस्थानसंस्थिताः, 'किण्हसुत्तववग्घारियमलदाम कलावा' इति, कृष्णसूत्रबद्धा वग्घारिया - अवलंबिता माल्यदामकलापा:- पुष्पमालासमूहाः, एवं नीललोहितहारिद्रशुकसूत्रबद्धा अपि वाच्याः, 'तवणिज्जलंबूसगा' इति दानामप्रिमभागे गोलका कृतिमण्डनविशेषो लम्बूसगः 'सुवण्णपयरगमंडिया' इति सुवर्णप्रतरेण-सुवर्णपत्रकेण मण्डितानि सुवर्णप्रतरकमण्डितानि, सालभञ्जिकासूत्रे 'आमेलगजमलजुगलवडिय अब्भुन्न|यपीणरइय संठियपओहराओ' इति पीनं - पीवरं रचितं तथाजगत्स्थितिस्वाभाव्याद् रतिदं वा संस्थितं संस्थानं यकाभ्यां तौ पीनरचितसंस्थितौ पीनरतिदसंस्थितौ वा आमेलक - आपीडः शेखरक इत्यर्थः तस्य यमलं - समश्रेणीकं यद् युगलं- द्वन्द्वं तद्वद् वर्त्तितौ-त्र
३ प्रतिपत्तौ नन्दीश्वराधिकारः
उद्देशः २
सू० १८३
॥ ३६१ ॥
jainelibrary.org
Page #727
--------------------------------------------------------------------------
________________
हद्धखभावावुपचितकठिनभावाविति भावः अभ्युन्नतौ पीनरचितसंस्थितौ च पयोधरौ यासां ताः तथा 'लूसेमाणीओ इवेति मुष्णन्त्य । हाइव सुरजनानां मनांसीति गम्यते, शेषं प्रायः प्रतीतं, प्रागेवानेकशो भावितत्वात् । 'तेसि णं दाराणमुप्पिमित्यादि तेषां द्वाराणामुपरि
प्रत्येकं प्रत्येकमष्टावष्टौ मङ्गलकानि स्वस्तिकादीनि प्रज्ञप्रानि सर्वरत्रमयानि अच्छानि यावत्प्रतिरूपकाणि ॥ 'तेसिणं दाराण'मित्यादि, तेषां द्वाराणां पुरतः प्रत्येकं प्रत्येकं मुखमण्डपा: प्रज्ञमाः, 'ते णमित्यादि, ते मुखमण्डपा एकं योजनशतमायामेन पञ्चाशद्
योजनानि विष्कम्भेन सातिरेकाणि पोडश योजनानि ऊर्द्ध मुच्चैस्त्वेन अनेकस्तम्भशतसन्निविष्टा इत्यादि विजयदेवसुधर्मासभाया इव वर्णनं १ *तावद्वक्तव्यं यावत्प्रतिरूपा ॥ 'तेसि ण'मित्यादि, तेषां मुखमण्डपानां प्रत्येक प्रत्येकं 'चतुर्दित्रिदिशि' चत [ति] मृपु दिक्षु एकैकस्यां दिशि
| एकैकभावेन चत्वारि [त्रीणि] द्वाराणि प्रज्ञप्तानि । 'ते णं दारा इत्यादि, तानि द्वाराणि पोडश योजनानि ऊर्द्ध मुच्चैस्त्वेन अष्टौ योजसानानि विष्कम्भेन 'तावइयं चैव' अष्टावेव योजनानि प्रवेशेन 'सेया वरकणगथभियागा' इति द्वारवर्णनं प्राग्वत्तावद्वक्तव्यं यावदुपर्य-18 ष्टावष्टौ मङ्गलकानि-स्वस्तिकादीनि, तेषामुल्लोचवर्णनं प्राग्वत् , तेषां च मुखमण्डपानामुपरि प्रत्येक प्रत्येकमष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि सर्वरत्नमयानि अच्छानि यावत्प्रतिरूपकाणि, बहवः कृष्णचामरध्वजा इत्यादि प्राग्वद् यावद् बहवः सहस्रपत्रहस्तका इति ॥ 'तेसि णमित्यादि, तेषां मुखमण्डपानां पुरतः प्रत्येक प्रत्येक प्रेक्षागृहमण्डपा: प्रन्नप्ता: तेऽपि मुखमण्डपवत्प्रमाणतो वक्तव्याः, | तेषामप्युल्लोचवर्णनं भूमिभागवर्णनं च प्राग्वत् । तेषां बहसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येक प्रत्येकमझपाटका: हाप्रज्ञप्ताः ॥ 'ते णमित्यादि, ते अक्षपाटका वनमया: 'अच्छा जाव पडिरूवा' इति प्राग्वन् ॥ 'तेसि ण'मित्यादि, तेषामक्षपाट
कानां बहुमध्यदेशभागे प्रत्येक प्रत्येक मणिपीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिका अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योज
Jain Education Inte
?
For Private Personel Use Only
Jainelibrary.org
Page #728
--------------------------------------------------------------------------
________________
श्रीजीवा- नानि बाहल्येन सर्वात्मना मणिमय्योऽच्छा इत्यादि प्राग्वत् ।। 'तासि ण'मित्यादि, तासां मणिपीठिकानामुपरि प्रत्येकं २ सिंहासन प्रतिपत्तों जीवाभि प्रज्ञप्तं, तेषां च सिंहासनानां वर्णनं विजयदूष्यवर्णनमङ्कुशवर्णनं दामवर्णनं च प्राग्वत् ॥ तेषां च प्रेक्षागृहमण्डपानामुपरि प्रत्येक प्रत्ये- नन्दीश्वमलयगि-14 कमष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि यावद् बहवः सहस्रपत्रहस्तका इति । 'तेसि ण'मित्यादि, तेषां प्रेक्षागृहमण्डपानां पुरतः प्र- राधिकारः रीयावृत्तिः त्येकं प्रत्येक मणिपीठिका: प्रज्ञप्ताः, ताश्च मणिपीठिका: प्रत्येकं प्रत्येकं पोडश योजनान्यायामविष्कम्भाभ्यां अष्टौ योजनानि बाहल्येन | माउद्देशः२
सर्वात्मना मणिमय्योऽच्छा इत्यादि प्राग्वद् यावत्प्रतिरूपाः ॥ 'तासि ण'मित्यादि, तासां मणिपीठिकानामुपरि प्रत्येक २ चैत्यस्तूपाः । सू० १८३ ॥३६२॥
प्रज्ञप्ताः ॥ ते णं चेइयथभा' इत्यादि, ते चैत्यस्तूपा: षोडश योजनान्यायामविष्कम्भाभ्यां सातिरेकाणि षोडश योजनान्यूमुच्चै-14 | स्त्वेन, ते च शङ्खाङ्ककुन्ददकरजोऽमृतमथितफेनपुजसंनिकाशा 'अच्छा' इत्यादि प्राग्वत् यावत्प्रतिरूपाः ॥ 'तेसि ण'मित्यादि, तेपां|
चैत्यस्तूपानामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि प्राग्वद् यावद् बहवः सहस्रपत्रहस्तका: ।। 'तेसि ण'मि-13 त्यादि, तेषां चैत्यस्तूपानां प्रत्येकं प्रत्येक 'चतुर्दिशि' चतसृषु दिक्षु एकैकस्यां दिशि एकैकमणिपीठिकाभावेन चतस्रो मणिपीठिका: प्रज्ञप्ताः, ताश्च मणिपीठिका अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्येन सर्वात्मना मणिमय्यो यावत्प्रतिरूपाः ॥3 'तासि णमित्यादि, तासां मणिपीठिकानामुपरि एकैकस्या मणिपीठिकाया उपरि एकैकप्रतिमाभावेन चतस्रो जिनप्रतिमा जिनोत्सेधप्रमाणमात्राः पञ्चधनुःशतप्रमाणा इत्यर्थः सर्वासना रनमय्यः संपर्यङ्कासननिषण्णा: स्तूपाभिमुख्यस्तिष्ठन्ति, तद्यथा-पूर्वस्या , दिशि ऋषमा दक्षिणस्यां वर्द्धमाना: अपरस्यां चन्द्रानना: उत्तरस्यां वारिषेणाः ॥ 'तेसि णमित्यादि, तेषां चैत्यस्तूपानां पुरतः
॥३६२।। ४ प्रत्येकं प्रत्येक मणिपीठिका: प्रज्ञप्ताः, ताश्च मणिपीठिकाः षोडश योजनान्यायामविष्कम्भाभ्यामष्टौ योजनानि बाहल्येन सर्वासना
Jain Education Intern
For Private & Personel Use Only
P
ainelibrary.org
Page #729
--------------------------------------------------------------------------
________________
COCOGEOGAORATORS
मणिमय्योऽच्छा यावत्प्रतिरूपाः ॥ 'तासि ण'मित्यादि, तासां मणिपीठिकानामुपरि प्रत्येकं प्रत्येकं चैत्यवृक्षः प्रज्ञप्तः, ते च चैत्यवृक्षा अष्टौ योजनान्यूर्द्धमुच्चैस्त्वेन अर्द्धयोजनमुद्वेधेन द्वे योजने उच्चैस्त्वेन स्कन्धः स एवार्द्धयोजनं विष्कम्भेन यावद्वहुमध्यदेशभागे ऊर्द्ध विनिर्गता शाखा-विडिमा सा षड़ योजनान्यूद्धमुच्चैस्त्वेन, साऽपि चार्द्धयोजनं विष्कम्भेन, सर्वाग्रेण सातिरेकाण्यष्टौ योजनानि प्र-16 ज्ञप्ता । 'तेसि णमयमेयारूवे वण्णावासे पण्णत्ते' इत्यादि चैत्यवृक्षवर्णनं विजयराजधानीगतचैत्यवृक्षवद्भावनीयं यावल्लतावर्णनमिति ॥ 'तेसि णमित्यादि, तेषां चैत्यवृक्षाणामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि तावद् यावत्सहस्रपत्रहस्तकाः सर्व-13 रत्नमया अच्छा यावत्प्रतिरूपाः ॥ 'तेसि ण'मित्यादि, तेषां चैत्यवृक्षाणां पुरतः प्रत्येकं मणिपीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिकाIN अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्येन सर्वात्मना मणिमय्योऽच्छा यावत्प्रतिरूपाः ॥ 'तासि 'मित्यादि, तासां मणिपीठिकानामुपरि प्रत्येकं २ महेन्द्रध्वजः प्रज्ञप्तः, ते च महेन्द्रध्वजाः षष्टियोंजनान्यूर्द्धमुच्चैस्त्वेन योजनमुद्वेधेन योजनं वि-1४ कम्भेन वनमया इत्यादि वर्णनं विजयदेवराजधानीगतमहेन्द्रध्वजवद्वेदितव्यं यावत्तेषां महेन्द्रध्वजानामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा यावद् बहवः सहस्रपत्रहस्तकाः सर्वरत्नमया अच्छा यावत्प्रतिरूपाः ।। 'तेसि ण'मित्यादि, तेषां महेन्द्रध्वजानां पुरतः प्रत्येक प्रत्येकं नन्दाभिधाना पुष्करिणी प्रज्ञप्ता, 'ताओ नंदाओ पुक्खरिणीओ' इत्यादि, ताश्च नन्दापुष्करिण्य एकैकं योजनश-18 तमायामविष्कम्भाभ्यां पञ्चाशद् योजनानि विष्कम्भेन दश योजनान्युद्वेधेन 'अच्छाओ सण्हाओ रययमयकूलाओं इत्यादि पुष्क|रिणीवर्णनं जगत्युपरिपुष्करिणीवद्वक्तव्यं नवरं 'खोदरसपडिपुण्णाओ' इति वक्तव्यं, ताश्च नन्दापुष्करिण्यः प्रत्येक प्रत्येकं पद्मवर|वेदिकया प्रत्येक प्रत्येक वनखण्डेन च परिक्षिप्ताः, तासां च नन्दापुष्करिणीनां त्रिदिशि त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि तेषां वर्णनं
SASR9454643
Jain Education Interno
For Private Personel Use Only
Mainelibrary.org
Page #730
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
॥ ३६३ ॥
तोरणवर्णनं च प्राग्वत् । इदमन्यदधिकं पुस्तकान्तरे दृश्यते— 'तासि णं पुक्खरिणीणं चउद्दिसिं चत्तारि वणसंडा पण्णत्ता, तंजहा - पुरच्छिमेणं दाहिणेणं पञ्चत्थिमेणं उत्तरेणं- “पुत्रेण असोगवणं दाहिणतो होइ चंपगत्रणं तु (सत्तपण्णवणं ) । अवरेण चंपगवणं मलयगि- चूयवणं उत्तरे पासे ॥ १ ॥" "तेसु ण' मित्यादि तेषु सिद्धायतनेषु प्रत्येकं प्रत्येकमष्टचत्वारिंशत् गुलिकासहस्राणि, गुलिका:-पीरीयावृत्तिः ४ ठिका अभिधीयन्ते, ताश्च मनोगुलिकापेक्षया प्रमाणतः क्षुल्लास्तासां सहस्राणि गुलिकासहस्राणि प्रज्ञप्तानि तद्यथा - पूर्वस्यां दिशि षोडश सहस्राणि पश्चिमायां षोडश सहस्राणि दक्षिणस्यामष्टौ सहस्राणि उत्तरस्यामष्टौ सहस्राणि । 'तासु णं गुलियासु बहवे सुवण्णरूप्पामया फलगा पन्नत्ता' इत्यादि विजयदेवराजधानीगत सुधर्मासभायामिव वक्तव्यं यावद्दामवर्णनं ॥ ' तेसु ण' मित्यादि, तेषु सिद्धायतनेषु प्रत्येकं प्रत्येकमष्टचत्वारिंशत् मनोगुलिकासहस्राणि प्रज्ञप्तानि, गुलिकापेक्षया प्रमाणतो महतीतराः, तद्यथा- पूर्वस्यां दिशि षोडश सहस्राणि पश्चिमायां षोडश सहस्राणि दक्षिणस्यामष्टौ सहस्राणि उत्तरस्यामष्टौ सहस्राणि एतावपि फलकनागदन्तकमात्यदामवर्णनं प्राग्वत् || 'तेसु णं सिद्धायतणेसु' इत्यादि, तेषु सिद्धायतनेषु प्रत्येकं प्रत्येकमष्टचत्वारिंशोमानुष्यः - शय्यारूपाः स्थानविशेषास्तासां सहस्राणि प्रज्ञप्तानि तद्यथा - पूर्वस्यां दिशि षोडश सहस्राणि पश्चिमायां षोडश सहस्राणि दक्षिणस्यामष्टौ उत्तरस्यामष्टौ सहस्राणि तास्वपि फलकवर्णनं नागदन्तवर्णनं सिक्ककवर्णनं धूपघटिकावर्णनं प्राग्वत् ॥ 'तेसि णं सिद्धायतणाण' मित्यादि उल्लोकवर्णनमन्तर्थहुसमरमणीय भूमिभागवर्णनं शब्दवर्ज प्राग्वत् ॥ 'तेसि णं बहुसमरमणिजाणं भूमिभागाण' मित्यादि, तेषां बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं २ मणिपीठिका: प्रज्ञप्ताः, ताश्च मणिपीठिका: षोडश योजनान्यायामविष्कम्भाभ्यामष्टौ योजनानि बाहल्येन सर्वात्मना मणिमय्यो यावत्प्रतिरूपकाः ॥ 'तासि ण' मित्यादि, तासां च मणिपीठिकानामुपरि
Jain Education Inter
३ प्रतिपत्तौ नन्दीश्वराधिकारः
उद्देशः २
सू० १८३
॥ ३६३ ॥
inelibrary.org
Page #731
--------------------------------------------------------------------------
________________
4AGGAOCCURRENORMANCER
प्रत्येकं २ देवच्छन्दकः प्रज्ञप्तः, ते च देवच्छन्दकाः षोडश योजनान्यायामविष्कम्भाभ्यां सातिरेकाणि षोडश योजनान्यूईमुच्चैस्त्वेन सर्वासना रत्नमया अच्छा यावत्प्रतिरूपाः 'तेसु णमित्यादि, तेषु देवच्छन्दकेषु प्रत्येक २ मष्टशतं जिनप्रतिमानां जिनोत्सेधप्रमाणमात्राणां पञ्चधनुःशतप्रमाणानामित्यर्थः सन्निक्षिप्तं तिष्ठति, प्रतिमावर्णनादि विजयदेवराजधानीगतसिद्धायतनवत्तावद्वक्तव्यं यावदष्टशतं धूपकडुच्छुकानाम् ॥ 'तेसि णमित्यादि. तेषां सिद्धायतनानामुपरि प्रत्येकं प्रत्येकमष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा | यावदहवः सहस्रपत्रहस्तकाः सर्वरत्नमया अच्छा यावत्प्रतिरूपाः ।। 'तत्थ णमित्यादि, तत्र तेषु चतुर्व जनपर्वतेषु मध्ये योऽसौ पूर्वदिग्भावी अञ्जनकपर्वतस्तस्य 'चतुर्दिशि चतसृषु दिक्षु एकैकस्यां दिशि एकैकनन्दापुष्करिणीभावेन चतस्रो नन्दापुष्करिण्यः प्रज्ञप्तास्तद्यथा-पूर्वस्यां दिशि नन्दिषेणा दक्षिणस्याममोघा अपरस्यां गोस्तूपा उत्तरस्यां सुदर्शना, ताश्च पुष्करिण्य एकं योजनशतस-| हस्रमायामविष्कम्भाभ्यां त्रीणि योजनशतसहस्राणि षोडश सहस्राणि द्वे शते सप्तविंशत्यधिके त्रीणि गव्यूतानि अष्टाविंशं धनुःशतं त्रयोदशाङ्गुलानि अर्धाङ्गुलं च किञ्चिद्विशेषाधिक परिक्षेपेण प्रज्ञप्ताः, दश योजनान्युद्वेधेन, 'अच्छाओ सहाओ रययामयकूलाओं इत्यादि जगत्युपरिपुष्करिणीवन्निरवशेषं वक्तव्यं नवरं 'वढाओ समतीराओ खोदोद्गपडिपुण्णाओं' इति विशेष:, ताश्च प्रत्येक प्रत्येक पद्मवरवेदिकया वनखण्डेन च परिक्षिप्ताः, अत्रापीदमन्यद्धिकं पुस्तकान्तरे दृश्यते-'तासि णं पुक्खरिणीणं पत्तेयं पत्तेयं चउद्दिसि चत्तारि वणसंडा पण्णत्ता तंजहा-पुरच्छिमेणं दाहिणेणं अवरेणं उत्तरेणं, पुव्वेण असोगवणं जाव चूयवणं उत्तरे पासे' एवं शेषाज-IX नपवेतसम्बन्धिनीनामपि नन्दापुष्करिणीनां वाच्यम ॥'तासि ण'मित्यादि, तासां पुष्करिणीनां बहुमध्यदेशभागे प्रत्येकं २ दधिमुखनामा पर्वतः प्रज्ञप्तः, 'ते णमित्यादि, ते दधिमुखपर्वताश्चतुःषष्ठियोजनसहस्राणि ऊर्द्ध मुच्चैस्त्वेन एकं योजनसहस्रमुढेधेन सर्वत्र
AGACACAKACTICALARAMCN
Jain Education Intern
For Private & Personel Use Only
Enelibrary.org
Page #732
--------------------------------------------------------------------------
________________
श्रीजीवा- कासमाः पल्यसंस्थानसंस्थिता दश योजनसहस्राणि विष्कम्भेन एकत्रिंशद् योजनसहस्राणि षट् 'त्रयोविंशानि' प्रयोविंशत्यधिकानि | जीवाभियोजनशतानि परिक्षेपेण प्रज्ञप्ताः सर्वात्मना स्फटिकमया अच्छा यावत्प्रतिरूपाः प्रत्येकं प्रत्येकं पद्मवरवेदिकया परिक्षिप्ताः प्रत्येकं २
| नन्दीश्वमलयगि-
1 वनखण्डेन परिक्षिताः । 'तेसि ण'मित्यादि, तेषां दधिमुखपर्वतानामुपरि प्रत्येकं २ बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तस्य शब्द- राधिकार रीयावत्तिका वर्णनं तावद्वक्तव्यं यावदहवो 'वानमन्तरा देवा देवीओ य आसयंति सयंति जाब विहरंति' ॥'तेसि णमित्यादि, तेषां बहसमरमणी
| उद्देशः २ याना भूमिभागानां बहुमध्यदेशभागे प्रत्येकं २ सिद्धायतनं प्रज्ञप्तं, सिद्धायतनवक्तव्यता प्रमाणादिका अञ्जनपर्वतोपरिसिद्धायतनव-II
दिसू०१८३ द्वक्तव्या यावदष्टशतं प्रत्येकं प्रत्येकं धूपकडुच्छुकानामिति ।। 'तत्थ णं जे से दाहिणे अंजणगपव्वए' इत्यादि, दक्षिणाञ्जनकपर्वत-12 | स्यापि पूर्व दिग्भाव्य जनकपर्वतस्येव निरवशेषं वक्तव्यं, नवरं नन्दापुष्करिणीनां नामनानात्वं तद्यथा-पूर्वस्यां नन्दोत्तरा दक्षिणस्यां | नन्दा अपरस्यामानन्दा उत्तरस्यां नन्दिवर्द्धना, शेषं तथैव ॥ 'तत्थ णं जे से पच्चत्थिमिल्ले अंजणगपवते तस्स णं चउद्दिसि | चत्तारि' इत्यादि, पूर्व दिग्भाव्यञ्जनपर्वतस्येव पश्चिमदिग्भाव्यञ्जनपर्वतस्यापि वक्तव्यं यावत्प्रत्येकं प्रत्येकमष्टशतं धूपकडुच्छुकानां, नवरं नन्दापुष्करिणीनां नामनानात्वं, तद्यथा-पूर्वस्यां दिशि भद्रा दक्षिणस्यां विशाला अपरस्यां कुमुदा उत्तरस्यां पुण्डरीकिणी, शेषं तथैव ।। एवमुत्तरदिग्भाव्यञ्जनकपर्वते वक्तव्यं, नवरमत्रापि नन्दापुष्करिणीनां नामनानात्वं, तद्यथा-पूर्वस्यां दिशि विजया दक्षिणस्यां वैज| यन्ता अपरस्यां जयन्ता उत्तरस्यामपराजिता, शेषं तथैव यावत्प्रत्येक प्रत्येकमष्टशतं धूपकडुच्छुकानामिति । पोडशानामपि चामीषां वापीनामपान्तराले प्रत्येक प्रत्येक रतिकरपर्वतौ जिनभवनमण्डितशिखरौ शास्त्रान्तरेऽभिहिताविति सर्वसङ्ख्यया नन्दीश्वरद्वीपे द्वापञ्चा
॥३६४॥ शत् सिद्धायतनानि ।। 'तत्थ ण'मित्यादि, 'तत्र' तेषु सिद्धायतनेषु णमिति पूर्ववत् बहवो भवनपतिवानमन्तरज्योतिष्कवैमानिका
Jain Education intUR
For Private
Personal Use Only
Mainelibrary.org
Page #733
--------------------------------------------------------------------------
________________
देवाश्चातुर्मासिकेषु पर्युषणायामन्येषु च बहुपु जिनजन्मनिष्क्रमणज्ञानोत्पादपरिनिर्वाणादिषु देवकार्येषु देवसमितिषु, एतदेव पर्याय-161 द्वयेन व्याचष्टे-देवसमवायेषु देवसमुदायेषु आगताः प्रमुदितप्रक्रीडिता अष्टाहिकारूपा महामहिमाः कुर्वन्तः सुखंसुखेन 'विहरन्तिा आसते । अदुत्तरं च णं गोयमा!' इत्यादि, अथान्यद् गौतम! नन्दीश्वरवरे द्वीपे चक्रवालविष्कम्भेन बहुमध्यदेशभागे चतसृषु विदिक्षु एकैकस्यां विदिशि एकैकभावेन चत्वारो रतिकरपर्वता: प्रज्ञप्तास्तद्यथा-एक उत्तरपूर्वस्यां द्वितीयो दक्षिणपूर्वस्यां तृतीयो दक्षिणापरस्यां चतुर्थ उत्तरापरस्याम् ॥ 'ते ण'मित्यादि, ते रतिकरपर्वता दश योजनसहस्राण्यूद्धमुच्चैस्त्वेन एकं योजनसहस्रमद्वेधेन सर्वत्रसमा झल्लरीसंस्थानसंस्थिता दश योजनसहस्राणि विष्कम्भेन एकत्रिंशद् योजनसहस्राणि पवयोविंशानि योजनशतानि परिपेण | सर्वात्मना रत्नमया अच्छा यावत्प्रतिरूपाः, तत्र योऽसावुत्तरपूर्वो रतिकरपर्वतस्तस्य 'चतुर्दिशि' चतुर्दिक्षु एकैकस्यां दिशि एकैकराजधानीभावेन ईशानस्य देवेन्द्रस्य देवराजस्य चतमृणामग्रमहिषीणां जम्बूद्वीपप्रमाणाश्चतस्रो राजधान्यः प्रज्ञप्तास्तद्यथा-पूर्वस्यां दिशि नन्दोत्तरा दक्षिणस्यां नन्दा पश्चिमायामुत्तरकुरा उत्तरस्यां देवकुरा, तत्र कृष्णाया:-कृष्णनामिकाया अग्रमहिष्या नन्दोत्तरा कृष्णराज्या नन्दा रामाया उत्तरकुरा रामरक्षिताया देवकुरा, तत्र योऽसौ दक्षिणपूर्वो रतिकरपर्वतस्तस्य चतुर्दिशि शक्रस्य देवेन्द्रस्य देवराजस्य चतसृणामग्रमहिषीणां जम्बूद्वीपप्रमाणाश्चतस्रो राजधान्यः प्रज्ञप्तास्तद्यथा-पूर्वस्यां दिशि सुमनाः दक्षिणस्यां सौमनसा अपरस्याम| चिौली उत्तरस्यां मनोरमा, तन 'पद्माया' पद्मनामिकाया अग्रमहिष्या सुमना: शिवाया: सौमनसा शच्याश्वाचिर्माली अञ्जुकाया 8/मनोरमा, तत्र योऽसौ दक्षिणपश्चिमो रतिकरपर्वतस्तस्य चतुर्दिशि शक्रस्य देवेन्द्रस्य देवराजस्य चतसृणामग्रमहिषीणां जम्बूद्वीपप्रमा
णाश्चतस्रो राजधान्यः प्रज्ञप्तास्तद्यथा-पूर्वस्यां दिशि भूता दक्षिणस्यां भूतावतंसा अपरस्यां गोस्तूपा उत्तरस्यां सुदर्शना, तत्र 'अम
%AC-%CASNACHCARENER-CA
Jain Education Inte
For Private & Personel Use Only
inelibrary.org
Page #734
--------------------------------------------------------------------------
________________
श्रीजीवा-1 लायाः' अमलनामिकाया अप्रमहिष्या भूता राजधानी अप्सरसो भूतावतंसिका नवमिकाया गोस्तूपा रोहिण्याः सुदर्शना, तत्र यो- ३ प्रतिपत्ती जीवाभि० |ऽसावुत्तरपश्चिमो रतिकरपर्वतस्तस्य चतुर्दिशि ईशानस्य देवेन्द्रस्य देवराजस्य चतसृणामप्रमहिषीणां जम्बूद्वीपप्रमाणाश्चतस्रो राज-12 नन्दीश्वमलयगि- धान्यः प्रज्ञप्तास्तद्यथा-पूर्वस्यां दिशि रत्ना दक्षिणस्यां रनोच्चया अपरस्यां सर्वरना उत्तरस्यां रत्नसञ्चया, तत्र वसुनामिकाया अग्रम-18 रोदः रीयावृत्तिः हिष्या रत्ना वसुप्राप्ताया रत्नोच्चया वसुमित्रायाः सर्वरत्ना वसुंधराया रत्नसञ्चया । रतिकरपर्वतचतुष्टयवक्तव्यता केषुचित्पुस्तकेषु स-1| उद्देशः२
र्वथा न दृश्यते । कैलासह रिवाहननामानौ च द्वौ देवो तत्र यथाक्रम पूर्वार्धापरार्द्धाधिपती महर्द्धिको यावत्पल्योपमस्थितिको परिव-12सू० १८४ ॥३६५॥
सतः, तत एवं नन्द्या-समृद्ध्या 'टुनदु समृद्धौ' इति वचनात् ईश्वर:-स्फातिमान न तु नाम्नेति नन्दीश्वरः, तथा चाह-'से एएणटेण'मित्याद्युपसंहारवाक्यं प्रतीतं, चन्द्रादिसङ्ख्यासूत्रं प्राग्वत् ।।
णंदिस्सरवरपणं दीवं गंदीसरोदे णामं समुद्दे बट्टे वलयागारसंठाणसंठिते जाव सव्वं तहेव अहो जो खोदोदगस्स जाव सुमणसोमणसभद्दा एत्थ दो देवा महिड्डीया जाव परिवसंति सेसं
तहेव जाव तारग्गं ।। (सू०१८४) 'नंदीसरण्ण'मित्यादि, नन्दीश्वरं णमिति पूर्ववत् नन्दीश्वरोदो नाम समुद्रो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात् संपरिक्षिप्य तिष्ठति यथैव भोदोदकसमुद्रस्य वक्तव्यता तथैवास्याप्यर्थसहिता वक्तव्या, नवरमत्र सुमनसुमनसौ च द्वौ देवी वक्तब्यौ, 8 तावतिशयेन स्फीताविति नन्दीश्वरयोरुदकं यत्रासौ नन्दीश्वरोदः, अथवा नन्दीश्वरवरं द्वीपं परिवेष्ट्य स्थित इति नन्दीश्वरं प्रति लग्न
CIRC
Jan Education in
For Private Personal Use Only
nelibrary.org
Page #735
--------------------------------------------------------------------------
________________
-%
ROCRAC
C
KUMIHINminimMNDRAammaNORREDIREmairman
मुदकं यस्यासौ नन्दीश्वरोदः, एवं सर्वत्रापि समुद्रेपु द्वीपेषु च व्युत्पत्तिर्यथायोगं भावनीया ॥ एवमेते जम्बूद्वीपादयो नन्दीश्वरसमुद्रपर्यवसाना एकप्रत्यवतारा उक्ताः, अत ऊर्द्ध मरुणादीन द्वीपान समुद्रांश्च प्रत्येकं त्रिप्रत्यवतारान विवक्षुराह
णंदीसरोद समुहं अरुणे णामं दीवे वहे वलयागार जाव संपरिक्खित्ता णं चिट्ठति । असणे णं भंते! दीवे किं समचकवालसंठिने विसमचकवालसंठिए?, गोयमा! समचलवालसंठिने नो विसमचक्कवालसंठिते, केवतियं चक्कवालवि० संठिते?, संखेजाई जोयणसयसहस्साई चक्कवालविक्खंभेणं संखेजाई जोयणसयसहस्साई परिक्वेवेणं पण्णत्ते, परमवरवण तंडदारा दारंतरा य तहेव संखेजाइं जोयणसतसहस्साई दारंतरं जाव अहो, वावीओ खोतोद्गपडिहत्याओ उप्पातपव्वयका सबबइरामया अच्छा, असोग बीतसोगा य एत्य दुवे देवा सहिडीया जाब परिवसंति, से तेण० जाव संग्वेजं सव्वं ॥ अमणपणं दीवं अरुणोदे णामं समुद्दे तस्सवि नहेब परिक्खेवो अटो खोतोदगे णवरि सुभह सुमणभद्दा एत्य दो देवा महिड्डीया सेसं नहेर ॥ अरुणोदगं समुहं अरुणवरे णामं दीवे बट्टे वलयागारसंठाण तहेब संखेजगं सब्वं जार अट्टो खोयोदगपडिहत्थाओ उप्पायपव्वतया सव्ववहरामया अच्छा. अरुणवर अहअरुणवरमहामहारान दो देवा महिड्डीया । एवं अरुणवरोदेवि समुद्दे जान देवा अरुणवरअरुणमहावरा य एल्थ दो देवा सेसं तहेव ।। अरुणवरोदणं समुई अरुणवरावभासे णामं दीये बट्टे जाव देवा अरुणवरावभासमहा
%
%
%%
For Private
in Education
Jainelibrary.org
Personal Use Only
C
Page #736
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभिम मलयगिरीयावृत्तिः
प्रतिपत्तो त्रिप्रत्यवसाताराद्वी
पसमुद्राः उद्देशः२ सू० १८५
रुणवरावभासमहामहा एत्य दो देवा नहिडीया । एवं अरुणवरावभासे साहे वरि देवा अरुणवरावभासवरारुणवरावभासमहावरा पत्थ हो देवा महिडीया ॥ कुंडले दीये कंडलमहर्कडलमहाभद्दा दो दवा महिहीया, कुंडलोदे समुद्दे चक्खुसुभचक्खुकंता एस्थ दो देवा म०। कुंडलवरे दीवे कुंडलवरभकुंड लवरमहामहा एत्थ दो देवा महिडीया, कुंडलवरोदे समुहे कंडलवर [वर] कुंडलवरमहावरा एत्थ दो देवा भ०॥ कुंडलवरावभासे दीवे कुंडलवरावभासभहकुंडलवरावभासमहाभद्दा एत्थ दो देवा०॥ कुंडलवरोभासोदे समुद्दे कुंडलवरोभासवरकुंडलवरोभासमहावरा एत्थ दो देवा म० जावपलिओवमद्वितीया परिवसंति ॥ कुंडलवरोभासं णं समुई कचगे णामं दीवे वट्टे वलया जाव चिट्ठति, किं समचक्क विसमचक्कवाल?, गोयमा ! समचक्कवाल. नो विसमचक्कवालसंठिते, केवतियं चकवाल पण्णत्ते?, सव्वट्ठ मणोरमा एत्य दो देवा सेसं तहेव । रुयगोदे नामं समुद्दे जहा खोदोदे समुद्दे संखजाई जोयणसतसहस्साई चक्कवालवि० संखेजाई जोयणसतसहस्साई परिक्खेवेणं दारा दारंतरंपि संखेजाई जोतिसंपि सव्वं संखेज भाणियव्वं, अट्ठोवि जहेव खोदोदस्स नवरि सुमणसोमणसा एत्थ दो देवा महिड्डीया तहेव रुयगाओ आढत्तं असंखेजं विक्खंभा परिक्खेवो दारा दारंतरं च जोइसं च सव्वं असंखेनं भाणियब्वं । रुयगोदण्णं समुई रुयगवरं णं दीवे बट्टे रुयगवरभद्दरुयगवरमहाभद्दा एत्थ दो
॥३६६॥
Jain Educatio
n
al
Jaw.jainelibrary.org
Page #737
--------------------------------------------------------------------------
________________
देवा रुयगवरोदे रुयगवररुयगवरमहावरा एत्थ दो देवा महिड्डीया । रुयगवरावभासे दीवे रुयगवरावभासभहरुयगवरावभासमहाभद्दा एत्थ दो देवा महिडीया । रुयगवरावभासे समुद्दे रुयगवरावभासवररुयगवरावभासमहावरा एत्य० ॥ हारदीवे हारभद्दहारमहाभद्दा एत्थ। हारसमुद्दे हारवरहारवरमहावरा एत्य दो देवा महिट्ठीया । हारवरोदे हारवरभद्दहारवरमहाभद्दा एत्थ दो देवा महिड्डीया । हारवरोए समुद्दे हारवरहारवरमहावरा एत्थ० । हारवरावभासे दीवे हारवरावभासभद्दहारवरावभासमहाभद्दा एत्थ० । हारवरावभासोए समुद्दे हारवरावभासवरहारवरावभासमहावरा एत्थः । एवं सब्वेवि तिपडोयारा तव्वा जाव सूरवरोभासोए स. मुद्दे, दीवेसु भहनामा वरनामा होति उदहीस, जाव पच्छिमभावं च खोतवरादीसु सयंभूरमणपजंतेसु वावीओ खोओदगपडिहत्थाओ पव्वयका य सव्ववइरामया । देवदीवे दीवे २ दो देवा महिड्डीया देवभद्ददेवमहाभद्दा एत्थ० देवोदे समुद्दे देववरदेवमहावरा एत्थ० जाव सयंभूरमणे दीवे सयंभूरमणभद्दसयंभूरमणमहाभद्दा एत्थ दो देवा महिड्डीया। सयंभुरमणण्णं दीवं सयंभुरमणोदे नामं समुद्दे वहे वलया. जाव असंखेजाई जोयणसतसहस्साई परिक्खेवेणं जाव अट्ठो, गोयमा! सयंभुरमणोदए उदए अच्छे पत्थे जच्चे तणुए फलिहवण्णाभे पगतीए उदगरसेणं पण्णत्ते,
जी०६२
in Educh an inte
Hhinelibrary.org
Page #738
--------------------------------------------------------------------------
________________
श्रीजीवाद सयंभुरमणवरसयंभुरमणमहावरा इत्थ दो देवा महि ड्डीया, सेसं तहेव जाव असंखेजाओ तारा- प्रतिपत्ती जीवाभि० गणकोडिकोडीओ सोभेसु वा ३॥ (सू०१८५)
त्रिप्रत्यवमलयगि
__ 'नंदीसरवरोदण्णं समुद्द'मित्यादि, नन्दीश्वरोदं समुद्रमरुणो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितो यावत्परिक्षिप्य ति-उताराद्वीरीयावृत्तिः ठति । यैव क्षोदवरद्वीपवक्तव्यता सैवात्राप्यर्थसहिता वक्तव्या, नवरमत्र वाप्यादयः क्षीरो(क्षोदो)दकपरिपूर्णाः, पर्वतादयस्तु सर्वात्मना | पसमुद्राः वज्रमया वक्तव्याः, अशोकवीतशोकौ च द्वौ देवी, स च देवप्रभया पर्वतादिगतवज्ररत्नप्रभया चारुण इति अरुणनामा ।। 'अरुण
उद्देशः२ जाण'मित्यादि, अरुणं णमिति पूर्ववत् द्वीपमरुणोदो नाम समुद्रो वृत्तो वलयाकारसंस्थानसंस्थित: सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति । सू०१४५ तयैव क्षोदोदकसमुद्रबक्तव्यता सैवेहापि वक्तव्या, नवरमत्र सुभद्रसुमनोभद्रनामानौ द्वौ देवौ वक्तव्यौ, ततोऽरुणद्वीपपरिक्षेपी यदिवा|
सुभद्रसुमनोभद्रदेवाभरणात्याऽरुण-आरक्तमुदकं यस्यासावरुणोदयः ॥ 'अरुणोदण्ण'मित्यादि, अरुणोदं समुद्रमरुणवरो नाम द्वीपो| वृत्तो वलयाकारसंस्थितो यावत्परिक्षिप्य तिष्ठति । अत्रापि वक्तव्यता सैव नवरमवारुणवरभद्रारुणवरमहाभद्रौ देवौ वाच्यौ, नामव्युत्पत्तिभावनाऽपि स्वधिया भावनीया ॥ अरुणवरद्वीपमरुणवरोदो नाम समुद्रो वृत्तो वलयाकारसंस्थानसंस्थितो यावत्परिक्षिप्य ति-| प्ठति । अत्रापि वक्तव्यता सैव नवरमरुणवरारुणमहावरावत्र देवौ ।। अरुणवरोदं समुद्रमरुणवरावभासो नाम द्वीपो वृत्तो यावत्परि४/क्षिप्य तिष्ठति, वक्तव्यता अत्रापि क्षोदवरद्वीपवत् नवरमत्रारुणवरावभासभद्रारुणवरावभासमहाभद्री देवौ । अरुणावभासं द्वीपम
रुणावभासो नाम समुद्रो वृत्तो यावत्परिक्षिप्य तिष्ठति, वक्तव्यताऽत्रापि क्षोदोदसमुद्रवत् नवरमत्रारुणवरावभासवरारुणवरावभास-] महावरी देवौ । तदेवमाणो द्वीपः समुद्रश्च त्रिप्रत्यवतार उक्तस्तद्यथा-अरुणो द्वीपोऽरुणः समुद्रः अरुणवरो द्वीप: अरुणवरः समुद्रः
Jain Education in
For Private Personel Use Only
Mainelibrary.org
Page #739
--------------------------------------------------------------------------
________________
5.अरुणवरावभासो द्वीपोऽरुणवरावभास: समुद्रः ॥ एवं कुण्डलो द्वीपः कुण्डल: समुद्रश्च त्रिप्रत्यवतारो वक्तव्यस्तद्यथा-अरुणवरावभा--
ससमुद्रपरिक्षेपी कुण्डलो द्वीपः तत्परिक्षेपी कुण्डलः समुद्रः तत्परिक्षेपी कुण्डलवरो द्वीपः तत्परिक्षेपी कुण्डलवर: समुद्रः तत्परिक्षेपी ||
कुण्डलवरावभासो द्वीपः तत्परिक्षेपी कुण्डलवरावभास: समुद्रः, वक्तव्यता सर्वत्रापि क्षोद्वरद्वीपक्षोदोदसमुद्रवद्रष्टव्या, नवरं देवता-11 5नामिदं नामनानात्वं-कुण्डले द्वीपे कुण्डलभद्रकुण्डलमहाभद्रौ द्वौ देवी, कुण्डलसमुद्रे चक्षुःशुभचक्षुःकान्ती, कुण्डलवरे द्वीपे कुण्ड-11
लवरभद्रकुण्डलवरमहाभद्रौ, कुण्डलबरे समुद्रे कुण्डलबरकुण्डलवरमहावरौ कुण्डलवरावभासे द्वीपे कुण्डलवरावभासभद्रकुण्डलवराव-1 भासमहाभद्रौ, कुण्डलवरावभासे समुद्रे कुण्डलवरावभासवरकुण्डलवरावभासमहावरौ । कुण्डलवरावभाससमुद्रपरिक्षेपी रुचको
द्वीपो रुचकद्वीपपरिक्षेपी रुचक: समुद्रः तत्परिक्षेपी रुचकवरो द्वीपस्तत्सरिक्षेपी रुचकवरः समुद्रः तत्परिक्षेपी रुचकवरावभासो द्वीप: हा तत्परिक्षेपी रुचकवरावभास: समुद्रः, वक्तव्यता सर्वत्रापि प्राग्वत् नवरं देवनामनानात्वं, रुचके द्वीपे सर्वार्थमनोरमा देवी, रुचकस
मुद्रे सुमनःसौमनसौ, रुचकबरे द्वीपे रुचकवरभद्ररुचकवरमहापद्रो, रुचकबरे समुद्रे रुचकवररुचकबरमहावरो, रुचकवरावभासे
द्वीपे रुचकवरावभासभद्ररुचकवरावभासमहाभद्रौ, रुचकवरावभासे समुद्रे रुचकबरावभासवररुचक्रवरावभासमहावरौ, एतावता प्र-1 दन्थेन यदन्यत्र पठ्यते-जंबूहीवे लवणे धायइ कालोय पुक्खरे वरुणे । खीरघयखोयनंदी अरुणवरे कुंडले रुयगे ॥ १॥" इति त
दावितम् । अत ऊर्द्ध तु यानि लोके शङ्खध्वजकलशश्रीवत्सादीनि शुभानि नामानि तन्नामानो द्वीपसमुद्रा: प्रत्येतव्याः, सर्वेऽपि च । त्रिप्रत्यवतारा:, अपान्तराले च भुजगवरः कुशवरः क्रौञ्चवर इति । तथा यानि कानिचिदाभरणनामानि हारार्द्धहारप्रभृतीनि यानि | वस्तुनामानि आजिनादीनि यानि गन्धनामानि कोष्ठादीनि यान्युत्पलनामानि जलरुहचन्द्रोद्योतप्रमुखाणि यानि च तिलकप्रभृतीनि
CONCLICKROACASEARCH
Jain Education in
For Private & Personel Use Only
D
ainelibrary.org
Page #740
--------------------------------------------------------------------------
________________
श्रीजीवा- वृक्षनामानि यानि च पृथिव्याः पुढवीसकरावालुया उ उबले सिला य लोणूसे” इत्यादि पत्रिंश देवभिन्नाया निधीनां नवानां रवानां प्रतिपत्तो जीवाभिक चतुर्दशानां चक्रवर्तिसम्बन्धिनां वर्षधरपर्वतानां-मुलहिमवदादीनां हृदाना-पद्ममहापद्माना नदीना-गङ्गासिन्धुप्रभृतीनां महानदीनां त्रिप्रत्ययमलयशि-IG|अन्तरनदीनां च विजयानां-कच्छादीनां द्वात्रिंशतो वक्षस्कारपर्वताना-माल्यवदादीनां कल्पानां-सीधर्मादीनां द्वादशानाम इन्द्राणां-INTanी . रीयावृत्तिः। शक्रादीनां दशानां कुरूणां-देवकुरुत्तरकुरूणां मन्दरस्स-मेरो: आवासाना-शक्रादिसम्बन्धिना मेरुप्रत्यासन्नादीनां भवनपत्यादिसम्ब[न्धिनां च कूटानां क्षुल्लहिमवदादिसम्बन्धिना नक्षत्राणां-कृत्तिकादीनामष्टाविंशतः चन्द्राणां सूर्याणां च नामानि तानि सर्वाग्यपि
उद्देशः२ ॥२६८॥ द्वीपसमुद्रेपु त्रिप्रत्यवताराणि वक्तव्यानीति दिदर्शयिपुराह-'एवं हारदीवे' इत्यादि, एवं च हारो द्वीपो हारोदः समुद्रः, हारवरो
सू०१८५ द्वीपो हारवरः समुद्रः, हारवरावभासो द्वीपो हारवरावभास: समुद्रः, द्वीपसमुद्रवक्तव्यता पूर्ववत् , नवरं हारे द्वीपे हारभद्रहारमहाभद्रौ देवौ हारे समुद्रे हारवरहारमहावरौ, हारवरे द्वीपे हारवरभद्रहारवरमहाभद्रौ, हारवरे समुद्रे हारवरहारवरमहावरौ, हारवरावभासे द्वीपे हारवरावभासभद्रहारवरावभासमहाभद्रौ, हारवरावभासे समुद्रे हारवरावभासवरहारवरावभासमहावरौ । एवं शेषाणामप्याभरणनाम्नां त्रिप्रत्यवतारो वक्तव्य:-अर्द्धहारो द्वीप: अर्द्धहारः समुद्रः, अर्द्धहारवरो द्वीपः अर्द्धहारवरः समुद्रः, अर्द्धहारवरावभासो द्वीप: | अर्द्धहारवरावभास: समुद्रः, कनकावलिद्वीप: कनकावलिसमुद्रः, कनकावलिवरो द्वीपः कन. व. समुद्रः, कनकावलिबरावभासो द्वीप: कनकावलिवरावभासः समुद्रः, रत्रावलिद्वीप: रत्नावलि: समुद्रः, रत्नावलिवरो द्वीप: रत्नावलिवर: समुद्रः, रत्नावलीवरावभासो द्वीप: रत्नावलीवरावभासः समुद्रः मुक्तावली द्वीप: मुक्तावली समुद्रः मुक्तावलीवरो द्वीपः मुक्तावलीवरः समुद्रः मुक्तावलिवरावभासो द्वीपो
॥३६८॥ मुक्तावलिवरावभास: समुद्रः । वस्तुनामचिन्तायामपि आजिनो द्वीप: आजिन: समुद्रः, आजिनवरो द्वीप: आजिनवर: समुद्रः, आ
CACAKACOMANCE
Jain Education inte
II
For Private Personal Use Only
Jainelibrary.org
Page #741
--------------------------------------------------------------------------
________________
R-04-
in
-1-1
जिनवरावभासो द्वीप: आजिनवरावभासः समुद्र इत्यादि । देवचिन्तायामपि अर्द्धहारे द्वीपऽर्द्धहारभद्रार्द्धहारमहाभद्रौ देवौ, अर्द्धहारे । समुद्रेऽर्द्धहारवरार्द्धहारमहावरी, अर्द्धहारवरे द्वीपेऽर्द्धहारवरभद्रा हारवरमहाभद्रौ, अर्द्धहारवरे समुद्रेऽर्द्धहारवरार्द्धहारवरमहावरी, अर्द्धहारावभासे द्वीपेऽर्द्धहारदरावभासभद्राहारवरावभासमहाभद्रौ, अर्द्धहारवरावभासे समुद्रेऽर्द्धहारवरावभासवरार्द्धहारवरावभास-1 | महावरौ, कनकावलिद्वीपे कनकाबलिभद्रकनकावलिमहाभद्रौ, कनकावलौ समुद्रे कनकावलिवरकनकावलिमहावरी, कनकायलिवरे द्वीपे कनकाबलिबरभद्र कनकावलिबरमहाभद्रौ, कनकाबलिवरे समुद्रे कनकावलिवरकनकावलिवरमहावरी, कनकावलिवरावभासे द्वीपे । कनकालिबरायभासभद्रकनकायलिवरावभासमहाभद्रौ, कनकावलिवरावभासे समुद्रे कनकाबलिवरावभासवरकनकावलिवरावभासमहाबरौ, रनावलौ द्वीपे रत्नाबलिभद्ररत्नावलिमहाभद्रौ, रत्नावलौ समुद्रे रत्नावलिवररत्नावलिमहावरी, रत्नावलिवरे द्वीपे रसायलिवरभद्ररत्नावलिबरमहाभद्रौ, रत्नावलिबरे समुद्रे रत्नावलिवररत्नावलीवरमहावरौ, रत्नावलिवरावभासे द्वीपे रत्नावलिवरावभासभरनावलिबरावभासमहाभद्री, रत्नावलिवरावभासे समुद्रे रत्नावलिवरावभासवररत्नावलिवरावभासमहावरी, मुक्तावलौ द्वीपे मुक्ताबलिभद्रमुक्तावलिमहाभद्री, मुक्तावली समुद्रे भुक्तावलिबरमुक्तावलिमहावरौ, मुक्तावलिबरे द्वीपे मुक्ताबलिवरभद्रमुक्तावलिवरमहाभद्रौ, मुक्ताबलिबरे समुद्रे मुक्तावलिवर मुक्तावलिमहावरी, मुक्तावलिवरावभासे द्वीपे मुक्तावलिवरावभासभद्रमुक्ताबलिवरावभासमहाभद्री, मुक्तावलिबरावभासे समुद्रे मुक्ताबलिवरावभासवरमुक्तावलिवरावभासमहावरौ, आजिने द्वीपे आजिनभद्राजिनमहाभद्रौ, आजिने समुद्रे आजिनवराजिनबरमहावरौ, आजिनवरे द्वीपे आजिनवरभद्राजिनवरमहाभद्रौ, आजिनवरे समुद्रे आजिनवराजिनवरमहावरी, आजिन-11 वरावभासे द्वीपे आजिनवरावभासभद्राजिनवरावभासमहाभद्रौ, आजिनवरावभासे समुद्रे आजिनवरावभासवराजिनवरावभासमहा
-1.
arentm
tm
anam
Jan Education
For Private Personel Use Only
A
w
.jainelibrary.org
Page #742
--------------------------------------------------------------------------
________________
श्रीजीवा
वरौ । एवं सर्वत्रापि त्रिः प्रत्यवतारो देवानां नामानि च भावनीयानि यावत् सूर्यो द्वीप : सूर्यः समुद्रः, सूर्यवरो द्वीपः सूर्यवरः स- ३ प्रतिपत्ती जीवाभि० मुद्रः, सूर्यवरावभासो द्वीपः सूर्यवरावभास: समुद्रः, आह च मूलचूर्णिकृत्-'अरुणाई द्वीपसमुद्रा तिपडोयारा यावत् सूर्यावभासः | | त्रिप्रत्यवमलयगि- समुद्रः” तत्र सूर्ये द्वीपे सूर्यभद्रसूर्यमहाभद्रौ देवी, सूर्ये समुद्रे सूर्यवरसूर्यमहाबरौ, सूर्यवरे द्वीपे सूर्यवरभद्रसूर्यवरमहाभद्रौ, सूर्यवरे तारा द्वीरीयावृत्तिः समुद्रे सूर्यवरसूर्यमहावरौ, सूर्यवरावभासे द्वीपे सूर्यवरावभासभद्रसूर्यवरावभासमहाभद्रौ, सूर्यवरावभासे समुद्रे सूर्यवरावभासवरसूर्य- |पसमुद्राः
वरावभासमहावरौ । सूर्यवरावभाससमुद्रात्परं यदस्ति तदाह-'सूरवरावभासण्णं समुदं देवे नाम दीवे बट्टे' इत्यादि, सूर्यवरा-15 उद्देशः२ वभासं णमिति पूर्ववत् समुद्रं देवो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितः समन्तात्संपरिक्षिप्य तिष्ठति । देवे णं भंते ! दीवे किं सू० १८५ समचकवालसंठिते विसमच कबालसंठिए?, गोयमा! समचकवालसंठिए नो विसमचकबालसंठिए, देवे णं भंते ! दीवे केवइयं चक्कवाल-15 विक्खंभेणं केवइयं परिक्खेवणं पन्नत्ते?, गोयमा ! असंखेज्जाई जोयगसहस्साई चक्कबालविक्खंभेणं, [ग्रन्थाग्रम ११००० ] असंखे
जाई जोयणसयसहस्साई परिक्खेवेणं पन्नत्ते, से णं एगाए पउमवरवेइयाए एगेणं वणसंडेणं परिक्खित्ते' सुगमं, नवरम् एकया पद्म-| ठावरबेदिकयाऽष्टयोजनोच्छ्य जगत्युपरिभाविन्येति द्रष्टव्यं, एवमेकेन वनपण्डेन च, इदं तु सूत्रं बहुपु पुस्तकेषु न दृश्यते केषुचित् 'त
हेवे त्यतिदेश इति लिखितं । 'कडणं भंते!' इत्यादि, कति भदन्त ! देवस्य द्वीपस्य द्वाराणि प्रज्ञप्तानि?, भगवानाह-गौतम! च
वारि द्वाराणि प्रज्ञप्तानि, तद्यथा-विजयं वैजयन्तं जयन्तमपराजितं ।। 'कहिणं भंते. देवस्त दीवस्से'यादि, क भदन्त ! देवस्य 51 द्वीपस्य विजयं नाम द्वारं प्रज्ञप्तम् ?, भगवानाह-गौतम देवद्वीपपूर्वार्द्धपर्यन्ते देवसमुद्रस्य पूर्वा (पश्चा)द्धस्य पश्चिमदिशि 'अत्र' एतस्मिहान्नवकाशे विजयं नाम द्वारं प्रज्ञ, प्रमाणं वर्णकश्च जम्बूद्वीपविजयद्वारवन् , नामान्वर्थसूत्रमपि तथैव । 'कहि णं भंते' इत्यादि, क
IARLINIREE
Jain Education in
For Private Personel Use Only
R
ainelibrary.org
Page #743
--------------------------------------------------------------------------
________________
भदन्त ! विजयस्य देवस्य विजया नाम राजधानी प्रज्ञप्ता ?, भगबानाह-गौतम! विजयस्य द्वारस्य पश्चिमदिशि तिर्यगसोयानि योजनशतसहस्राण्यवगाह्यात्रान्तरे विजयस्य देवस्य विजया नाम राजधानी प्रज्ञप्ता, सा च जम्बूद्वीपविजयद्वाराधिपतिविजयदेवखेव वक्तव्या । एवं वैजयन्तजयन्तापराजितद्वारवक्तष्पताऽपि भावनीया, ज्योतिपरक्तव्यता सर्वाऽप्यसयेयतया वक्तव्या, वामावर्थचिन्तायामपि देवभद्रदेवमहाभद्रो वक्तव्यो, शेष सर्वपक्षणही या ! 'देव दीव'मिलयादि, देवं पमिति पूर्ववत् ही देवः समुत्रो।
वृत्तो वलयाकार संस्थानसंस्थितो यावत्परिक्षिा नियति, यत्रापि साचालादिसूत्राणि तथैव नवरं बोरकरय समुद्रमा निज प्रहार योतदनमुद्रपूर्वाईपर्यन्ते नागडीपपूर्वा (पञ्चाई शादिशि अनि ए. राजधानी विजयद्वारस्य पश्चिमतिशि पति परजव्यं. राजधानी
विजयद्वारस पश्चिमदिशि देवरामु निर्यवसायानि वोजनशनकायमाझ वक्तव्या ! एवं वैजयन्तजयन्तापराजिाहारमाध्यताINSपि गायनी का नामावचिन्तायामपि देवाचाव य व यथा देवो द्वीमा नवरं नाणे बीप नापमानागमहा
भो, यथा देवः समुन्नः कानाग: समुद्रः, नर नानानागारबागहमी एवं यज्ञायोडीजी गुदा बकव्या:, बरं यझे बीरे पक्ष मायक्ष यशाम देवो. यो समुद्रे यारवानाधारी नाही तभूगमहापद्रो, भूरो समुद्रे भूराबरभूतनहावरी, स्वयम्भूरगणे द्वीपे खयम्भूरमणभद्रस्त्रयम्भूरपणमहाभद्रो. रूपथरगो सामुन्ने' स्वयम्भूवरणसम्भूमहावरी, इह देवादिषु पञ्चसु पश्यतु द्वीपे । पिन २ समुद्रेषु त्रिप्रत्ययवारता पारित, तत पकाते वक्तव्याः तथा वाह-देवे नागे जपले भूए य सयम्भूरमणे अ एक
आणिबन्यो ।” मूलदीकाकारोऽन्याह- देवादयोऽन्या एका कारा" इति. पूर्णिकारोऽप्याह-वे नागे जक्वे भूए य सयंभूरमणे । हायतेऽन्तिमाः पञ्च एकैकाः प्रतिपत्तव्याः” नन्दीश्वरादिद्वीपानां स्वयम्भूरमणद्वीपपर्यवसानानामन्वर्थचिन्तायां वाप्यः पुष्करिण्य: च-E
Join Education
a
l
For Private & Personal use only
jainelibrary.org
Page #744
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगियावृत्तिः
॥ ३७० ॥
*
Jain Education Interior
शब्दाद् दीर्घिकादयश्च क्षीरो (क्षोदो) दक परिपूर्णा वक्तव्याः, पर्वतादयश्च सर्वात्मना वज्रमयाः, नन्दीश्वरसमुद्रादीनां भूतसमुद्रपर्यवसानानाम न्वर्थचिन्तायामुदकमिक्षुरस सदृशं वक्तव्यं, स्वयम्भूरमणसमुद्रस्य पुष्करोदसदृशं, 'रुयगाईण' मित्यादि प्रथमोऽसयेयप्रमाणतया रुचकनामा यो द्वीपस्तदादीनां द्वीपसमुद्राणां विष्कम्भपरिक्षेपद्वारान्तराणि ज्योतिष्कं चाविशेषेणासङ्ख्येयं वेदितव्यं । साम्प्रतमेकैकेन जम्बूद्वीपादिनाम्ना कियन्तो द्वीपा : समुद्राच ? इति निर्णेतुकाम आह
केवइया णं भंते! जंबुद्दीवा दीवा णामधेजेहिं पण्णत्ता?, गोयमा ! असंखेजा जंबुद्दीवा २ नामजेहिं पण्णत्ता, केवतिया णं भंते! लवणसमुद्दा २ पण्णत्ता ?, गोयमा ! असंखेजा लवणसमुद्दा नामवेज्जेहिं पण्णत्ता, एवं धायतिसंडावि, एवं जाव असंखेजा सूरदीवा नामधेजेहि य । एगे देवे दीवे पण्णत्ते एगे देवोदे समुद्दे पण्णत्ते, एवं णागे जक्खे भूते जाव एगे सयंभूरमणे दीवे एगे सयंभूरमणसमुद्दे णामघेणं पण्णत्ते ॥ ( सू० १८६) लवणस्स णं भंते! समुदस्स उदए केरिसए अस्साएणं पण्णत्ते ?, गोयमा ! लवणस्स उदए आइले रइले लिंदे लवणे अपेक्षे बहूणं दुपच उपयमिगपसुपक्खिसरितवाणं णण्णत्थ तज्जोणियाणं सत्ताणं ॥ कालोयस्स णं भंते! समुदस्स उदए केरिसए अस्सारणं पण्णत्ते ?, गोयमा ! आसले पेसले मांसले कालए मासरासिवण्णा पतीए उदगरसेणं पण्णत्ते ॥ पुक्खरोद्गस्स णं भंते! समुद्दस्स उदए केरिसए पण्णत्ते ?, गोयमा । अच्छे जचे तणुए फालियवण्णाभे पगतीए उदगरसेणं पण्णत्ते ॥
'कडुए
३ प्रतिपत्तौ
सहग्नामानोऽसंख्या
द्वीपसमु
द्राः लव
गोदादकं
उद्देशः २
सू० १८६१८७
॥ ३७० ॥
ainelibrary.org
Page #745
--------------------------------------------------------------------------
________________
वरुणोदस्स णं भंते०१, गोयमा! से जहा णामए-पत्तासवेति वा चोयासवेति वा खजूरसारेति वा सुपिक्कखोतरसेति वा मेरएति वा काविसायणेति वा चंदप्पभाति वा मणसिलाति वा वरसीधूति वा पवरवारुणी वा अट्टपिट्टपरिणिहिताति वा जंवुफलकालिया वरप्पसण्णा उक्कोसमदप्पत्ता ईसिउट्टावलंबिणी ईसितंबच्छिकरणी ईसिवोच्छेयकरणी आसला मांसला पेसला वण्णेणं उववेता जाव णो तिणडे समझे, वारुणोदए इत्तो इतरए चेव जाव अस्साएणं प० । खीरोदस्स णं भंते। उदए केरिसए अस्साएणं पण्णत्ते?, गोयमा! से जहा णामए-रन्नो चाउरंतचक्कवधिस्स चाउरके गोखीरे पजत्तिमंदग्गिसुकड्डिते आउत्तरखंडमच्छंडितोववेते वण्णेणं उववेते जाव फासेण उववेए भवे एयारुवे सिया?. णो तिणहे समढे, गोयमा! खीरोयस्स० एत्तो इह जाव अस्साएणं पण्णत्ते । घतोदस्स णं से जहा णामए सारतिकस्स गोघयवरस्स मंडे सल्लइकणियारपुप्फवण्णाभे सुकहित उदारसज्झवीसंदिते वण्णेणं उववेते जाव फासेण य उववेए, भवे एयारवे सिया?, णो तिणढे समढे, इत्तो इट्टयरो० खोदोदस्स से जहा णामए उच्छृण जचपुंडकाण हरियालपिंडराणं भेडछणाण वा कालपोराणं तिभागनिवाडियवाडगाणं बलवगणरजतपरिगालियमित्ताणं जे य रसे होजा वत्थपरिपूए चाउज्जातगसुवासिते अहियपत्थे लहुए वण्णेणं उववेए जाच भवेयारूवे सिया?, नो तिणढे समढे, एत्तो इट्टयरा०, एवं सेस
C-%A4%AARAKAR
Jain Educat
i onal
For Private & Personal use only
Page #746
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
धुदकं साउद्देशः२
गाणवि समुदाणं भेदो जाव सयंभुरमणस्स, णवरि अच्छे जच्चे पत्थे जहा पुक्खरोदस्स ॥ कति
प्रतिपत्ती णं भंते! समुद्दा पत्तेगरसा पण्णत्ता?, गोयमा! चत्तारि समुद्दा पत्तेगरसा पण्णत्ता, तंजहा
लवणोदा. लवणे वरुणोदे खीरोदे घयोदे ॥ कति णं भंते! समुद्दा पगतीए उद्गरसे णं पण्णत्ता?, गोयमा! तओ समुद्दा पगतीए उद्गरसेणं पण्णत्ता, तंजहा-कालोए पुक्खरोए सयंभुरमणे, अवसेसा समुद्दा उस्सपणं खोतरसा पं० समणाउसो!॥ (सू० १८७)
सू० १८७ 'केवइया ण'मित्यादि, कियन्तो भदन्त ! जम्बूद्वीपा द्वीपाः प्रज्ञप्ता:?, जम्बूद्वीपादिनाम्ना कियन्तो द्वीपा: प्रज्ञप्ता इत्यर्थः, एवमुक्ते भगवानाह-गौतम ! असहयेया जम्बूद्वीपा द्वीपा: प्रज्ञप्ताः, जम्बूद्वीपा इति नाम्नाऽसङ्ख्येया द्वीपा इति भावः, एवं लवण इति नानाऽसयेयाः समुद्राः, धातकीषण्ड इति नाम्नाऽसद्धयेया द्वीपाः, कालोद इति नाम्नाऽसङ्ख्येयाः समुद्राः, एवं यावत्सूर्यवरावभास इति | नाम्नाऽसयेया: समुद्राः, तथा चाह-एवं जाव' इत्यादि, एवं' उक्तेन प्रकारेण तावद्वाच्यं याबदसङ्ख्येयाः सूर्याः सूर्य इति नाम्ना त्रिप्रत्यवतारपतितेनेति गम्यते, अरुणादारभ्य देवद्वीपादाक् सर्वेषामेव त्रिप्रत्यवतारतयाऽनन्तरमेवाभिधानात् समुद्राः प्रज्ञप्ताः ॥ सम्प्रति देवादीनधिकृत्य प्रश्ननिर्वचनसूत्राण्याह-कइ णं भंते' इत्यादि, कति भदन्त ! देवद्वीपा: प्रज्ञप्ता:?, भगवानाह-गौतम ! |एको देवद्वीप: प्रज्ञप्तः, एवं दशाप्येते एकाकारा वक्तव्याः , तथा चाह-एवं जाव एगे सयंभूरमणे समुद्दे पन्नत्ते' इति । 'लवणे णं |समुद्दे केरिसए आसाएणं पन्नत्ते?' इत्यादीनि तु लवणकालोदपुष्करोदवरुणोदक्षीरोदघृतोदक्षोदोदविषयाणि सप्त सूत्राणि स्वयं भाबनीयानि, भावार्थस्य प्रागेवाभिहितत्वात् , शेषाः समुद्रा यथा क्षोदोदः समुद्रस्तथा प्रतिपत्तव्याः, नवरं स्वयम्भूरमणसमुद्रो यथाही
CCCACANCCHARAN
-
-
JainEducation in
INI
For Private Personal Use Only
ainelibrary.org
Page #747
--------------------------------------------------------------------------
________________
*CACHECCASCA
पुष्करोदः॥ सम्प्रति ये प्रत्येकरसा ये च प्रकृत्युदकरसास्तान वैविक्त्येनाह-'कइ णं भंते!' इत्यादि, कति भदन्त ! समुद्राः 'प्रत्येकरसाः' समुद्रान्तरैः सहासाधारणरसाः प्रज्ञप्ता:?, भगवानाह-गौतम! चत्वारः प्रत्येकरसा: प्रज्ञप्तास्तद्यथा-लवणोदः वरुणोदः क्षीरोदः घृतोदः, न हि लवणो वरुणोदः क्षीरोदो घृतोदो वाऽन्यः समुद्रो यथोक्तरस: समस्ति तत एते चत्वारोऽपि प्रत्येकरसाः ॥ 'कइ ण'मित्यादि, कति भदन्त ! समुद्राः प्रकृत्या उदकरसा: प्रज्ञप्ताः ?, भगवानाह-गौतम! त्रयः समुद्राः प्रकृत्या उदकरसेन प्रज्ञप्ताः, तद्यथा-कालोदः पुष्करोदः स्वयम्भूरमणः, अवशेषाः समुद्रा: 'उस्सन्नं' बाहुल्येन क्षोदरसाः प्रज्ञप्ताः ॥
कति णं भंते! समुद्दा बहुमच्छकच्छभाइण्णा पण्णत्ता?, गोयमा! तओ समुद्दा बहुमच्छकच्छभाइण्णा पण्णत्ता, तंजहा-लवणे कालोए सयंभुरमणे, अवसेसा समुद्दा अप्पमच्छकच्छभाइण्णा पण्णत्ता समणाउसो! ॥ लवणे णं भंते! समुद्दे कति मच्छजातिकुलकोडिजोणीपमुहसयसहस्सा पण्णत्ता?, गोयमा! सत्त मच्छजातिकुलकोडीजोणीसमुहसतसहस्सा पण्णत्ता ॥ कालोए णं भंते! समुद्दे कति मच्छजाति पण्णत्ता?, गोयमा! नव मच्छजातिकुलकोडीजोणी॥ सयंभुरमणे णं भंते! समुद्दे०, अद्भतेरस मच्छजातिकुलकोडीजोणीपमुहसतसहस्सा पण्णत्ता॥ लवणे णं भंते समुहे मच्छाणं केमहालिया सरीरोगाहणा पण्णत्ता गो०?, जहण्णेणं अंगुलस्स असंखेजतिभागं उक्कोसेणं पंचजोयणसयाई ॥ एवं कालोए उ० सत्त जोयणसताई ॥ सयंभूरमणे जहण्णेणं अंगुलस्स असंखेजति उक्कोसेणं दस जोयणसताई ॥ (सू०१८८)
-CA
Jain Education in
For Private & Personel Use Only
Modjainelibrary.org
Page #748
--------------------------------------------------------------------------
________________
श्रीजीवा- 'कइ णं भंते !' इत्यादि, कति भदन्त ! समुद्रा बहुमत्स्यकच्छपाकीर्णाः प्रज्ञप्ताः ?, भगवानाह-गौतम ! यः समुद्राः बहुमत्स्य-16 प्रतिपत्ती
'कइण भत! इत्यादि का जीवाभिः कच्छपाकीर्णाः प्रज्ञप्ता, तद्यथा-लवणः कालोदः स्वयम्भूरमणः, अवशेषाः समुद्रा अल्पमत्स्यकच्छपाकीर्णाः प्रज्ञता: न पुनर्निर्मत्स्यक
समुद्रेषुमलयगि- ४च्छपाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! ॥ सम्प्रति लवणादिषु मत्स्यकुलकोडिपरिज्ञानार्थमाह-'लवणे णं भंते!' इत्यादि, लवणे 15 मत्स्यकरीयावृत्तिः भदन्त ! समुद्रे 'कति' किंप्रमाणानि जातिप्रधानानि कुलानि २ जातिकुलानां कोटयो जातिकुलकोटयः मत्स्यानां जातिकुलकोटयो म- च्छपाः
त्स्यजातिकुलकोटयस्तासां योनिप्रमुखाणि-योनिप्रवाहाणि शतसहस्राणि प्रज्ञप्तानि?, इहैकस्यामपि चोनौ अनेकानि जातिकुलानि भ- सू० १८८ वन्ति, यथा एकस्यामेव छगणयोनौ कृमिकोटिकुलमिलिकाकुलं वृश्चिककुलमित्यादि तत उक्तं योनिप्रमुखशतसहस्राणीति, भगवानाह- द्वीपोद
गौतम ! सप्त जलमत्स्यजातिकुलकोटीनां योनिप्रमुखाणि शतसहस्राणि, एवं कालोदसूत्रं खयम्भूरमणसूत्रमपि भावनीयं, नवरं कालोदे धिमान कानव मत्स्यजातिकुलकोटियोनिप्रमुखशतसहस्राणि, स्वयम्भूरमणसमुद्रेऽर्द्धत्रयोदश ॥ अधुना लवणादिपु मत्स्यप्रमाणन भिधित्सुराह- उद्देशः २ हालवणे णं भंते!' इत्यादि, लवणे भदन्त ! समुद्रे मत्स्यानां 'केमहालिका' किंमहती शरीरावगाहना प्रज्ञप्ता ?, भगवानाह-गौतम सू० १८९
जघन्येनाङ्गुलासङ्ख्येयभाग उत्कण पञ्च योजनशतानि ॥ एवं कालोदस्वयम्भूरमणसमुद्रविषथे अपि सूत्रे भावनीये, नवरं कालोदे । | उत्कर्षतः सप्त योजनशतानि स्वयम्भूरमणे योजनसहस्रम् ।।
केवतिया णं भंते! दीवसमुद्दा नामधेजेहिं पण्णत्ता?, गोयमा! जावतिया लोगे सुभा णामा सुभा वण्णा जाव सुभा फासा एवतिया दीवसमुद्दा नामधेजेहिं पण्णत्ता ॥ केवतिया णं भंते!
॥३७२।। दीवसमुद्दा उद्धारसमएणं पण्णत्ता?, गोयमा! जावतिया अड्डाइजाणं सागरोवमाणं उद्धारसमया
Jain Education
For Private & Personel Use Only
Show.jainelibrary.org
Page #749
--------------------------------------------------------------------------
________________
जी० ६३
Jain Education Inte
एवतिया दीवसमुद्दा उद्धारसमएणं पन्नत्ता ॥ ( सू० १८९) दीवसमुद्दा णं भंते! किं पुढविपरिणामा आउपरिणामा जीवपरिणामा पुग्गलपरिणामा ?, गोयमा ! पुढविपरिणामावि आउपरिणामावि जीवपरिणामावि पुग्गलपरिणामावि || दीवसमुद्देसु णं भंते! सव्वपाणा सव्वभूया सव्वजीवा सव्वसत्ता पुढविकाइयत्ताए जाव तसकाइयत्ताए उववण्णपुव्वा ?, हंता ! गोयमा ! असति अदुवा अणतखुत्तो (सू० १९० ) इति दीवसमुद्दा समत्ता ॥
'केवइया णं भंते!' इत्यादि, कियन्तो भदन्त ! द्वीपसमुद्रा नामधेयैः प्रज्ञप्ताः ?, यदि नाम सङ्ख्यातुमिष्यन्ते तदा प्रज्ञप्ता इत्यर्थः इयमत्र भावना - इहैकैकेन नानाऽसङ्ख्येया द्वीपा असङ्ख्येयाः समुद्राः प्रोच्यन्ते अन्तिमान् देवादीन् पञ्च द्वीपान् पञ्च समुद्रान् मुक्त्वा, ततः सर्वसङ्ख्यया कियन्ति द्वीपसमुद्राणां नामानि ? इति, भगवानाह - गौतम ! यावन्ति लोके सामान्यत: 'शुभानि नामानि' शङ्खचक्रस्वस्तिक कलश श्रीवत्सादीनि 'शुभा वर्णाः शुभा गन्धाः शुभा रसाः शुभाः स्पर्शाः' शुभवर्णनामानि शुभगन्धनामानि शुभरसनामानि शुभस्पर्शनामानि एतावन्तो द्वीपसमुद्रा नामधेयैः प्रज्ञप्ताः, एतावन्ति द्वीपसमुद्राणां नामधेयानीति भावः ॥ सम्प्रत्युद्धारसागरोपमप्रमाणतो द्वीपसमुद्रपरिमाणमाह – 'केवइया णं भंते!' इत्यादि कियन्तो भदन्त ! द्वीपसमुद्राः 'उद्धारेण' उद्वारपल्योपमसागरोपमप्रमाणेन प्रज्ञप्ता: ?, भगवानाह - हे गौतम! यावन्तोऽर्द्धतृतीयानामुद्धारसागरोपमाणां उद्धारसमयाः - एकैकेन (क) सूक्ष्मवालाप्रापहारसमया एतावन्तो द्वीपसमुद्रा उद्धारेण प्रज्ञप्ताः, उक्तञ्च – “उद्धारसागराणं अड्डाइज्जाण जत्तिया समया । दुगुणादु - गुणपवित्थर दीवोदहि रज्जु एवइया ॥ १ ॥" "दीवसमुद्दा णं भंते!' इत्यादि । द्वीपसमुद्रा णमिति पूर्ववत् भदन्त । किं पृथिवीपरि
jainelibrary.org
Page #750
--------------------------------------------------------------------------
________________
३ प्रतिपत्ती पुद्गलपरि
णाम: उद्देशः२ सू०१९१
श्रीजीवा- णामा अप्परिणामा जीवपरिणामाः पुद्गलपरिणामाः १, भगवानाह-गौतम! पृथिवीपरिणामा अपि अप्परिणामा अपि जीवपरिणामा जीवाभि० अपि पुद्गल परिणामा अपि, पृथ्ठयब्जीवपुद्गलपरिणामामकत्वात्सर्वद्वीपसमुद्राणाम् ॥ 'दीवसमुद्देसु णं भंते ! सव्वपाणा सव्वभूया' मलयगि- इत्यादि, द्वीपसमुद्रेषु णमिति पूर्ववत् सर्वेष्वपि गम्यते भदन्त ! सर्वे 'प्राणाः' द्वीन्द्रियादयः सर्वे 'भूताः' तरवः सर्वे 'जीवा रीयावृत्तिः पञ्चेन्द्रियाः सर्वे 'सत्त्वाः' पृथिव्यादयः उत्पन्नपूर्वाः?, भगवानाह-गौतम ! असकृदुत्पन्नपूर्वा अथवाऽनन्तकृत्वः, सर्वेषामपि सांव्यवहा॥३७३॥
रिकराश्यन्तर्गतानां जीवानां सर्वेषु स्थानेषु प्रायोऽनन्तश उत्पादात् ॥ तदेवं द्वीपसमुद्रवक्तव्यता गता । सम्प्रति द्वीपसमुद्राणां पुद्गलपरिणामसात् तेषां च पुद्गलानां विशिष्टपरिणामपरिणतानामिन्द्रियग्राह्यत्वादिन्द्रियविषयपुद्गलपरिणाममाह
कतिविहे णं भंते इंदियविसए पोग्गलपरिणामे पण्णत्ते ?, गोयमा! पंचविहे इंदियविसए पोग्गलपरिणामे पण्णत्ते, तंजहा-सोतिदियविसए जाव फासिंदियविसए। सोतेंदियविसए णं भंते! पोग्गलपरिणामे कतिविहे पण्णत्ते?, गोयमा! दुविहे पण्णत्ते, तंजहा-सुन्भिसद्दपरिणामे य दुन्भिसहपरिणामे य, एवं चक्खिदियविसयादिएहिवि सुरूवपरिणामे य दुरूवपरिणामे य । एवं सुरभिगंधपरिणामे य दुरभिगंधपरिणामे य, एवं सुरसपरिणामे य दूरसपरिणामे य, एवं
१ यद्यपि नात्र तृतीयप्रतिपत्तिसमाप्तिसूचकं किंश्चित् तथापि अग्रे ज्योतिष्क्रवक्तव्यतापूतौ चतुर्थप्रतिपत्तौ ज्योतिष्क उद्देशक इति वैमानिकाधिकारसंपूत्तौं पूच चतुर्थप्रतिपत्ती वैमानिकाख्य उद्देशक इति च सूचनात् गम्यते यदुत अत्र तृतीयप्रतिपत्तिः समाप्ता, यद्वा तत्र चतुर्विधानां प्रतिपत्तिर्या सा चतुर्थप्रतिपत्तिरिति
व्याख्येयं, यतः प्रतिपादयिष्यति तदनन्तरं पञ्चविधजीवप्रतिपादनमय्याश्चतुर्थ्याः प्रतिपत्तेरारम्भ, अन्यद्वोत्यमविरोधि कारणं सुधीभिः ।
जहा-सोगिलपरिणामे पणानन्द्रयविषयपुद्गलपरिणाम
SECAUSCAMMAR
॥३७३॥
Jain Education in
For Private & Personel Use Only
A
r
jainelibrary.org
Page #751
--------------------------------------------------------------------------
________________
Jain Education Inte
सुफासपरिणामे य दुफासपरिणामे य ॥ से नृणं भंते! उच्चावएसु सद्दपरिणामेसु उच्चावसु रुवपरिणामेसु एवं गंधपरिणामेसु रसपरिणामेसु फासपरिणामेसु परिणममाणा पोग्गला परिणमंतीति वक्तव्वं सिया ?, हंता गोयमा ! उच्चावएस सद्दपरिणामेसु परिणममाणा पोग्गला परिणमंतत्ति वतव्वं सिया, से णूणं भंते! सुभिसद्दा पोग्गला दुग्भिसद्दत्ताए परिणमंति दुभिसा पोग्गला सुभिसद्दत्ताए परिणमंति?, हंता गोयमा ! सुन्भिसद्दा दुभिसत्ताए परिण मंतिदुभिद्दा सुभसद्दत्ताए परिणमंति, से णूणं भंते! सुरुवा पुग्गला दूरुवत्ताएं परिणमंति दुरूवा पुग्गला सुरूवत्ताए० ?, हंता गोयमा० 1, एवं सुभिगंधा पोग्गला दुभिधत्ता परि णमंत भगंधा पोग्गला सुभिगंधत्ताए परिणमंति?, हंता गोयमा० ! एवं सुफासा दुफासताए ?, सुरसा दूरसत्ताए० १, हंता गोयमा १० ॥ ( सू० १९१ )
'कविहे णं भंते!' इत्यादि, कतिविधो भदन्त ! इन्द्रियविषयः पुद्गलपरिणामः प्रज्ञप्तः ?, भगवानाह - गौतम ! पञ्चविध इन्द्रियविषय: पुद्गल परिणामः प्रज्ञप्तः, तद्यथा-श्रोत्रेन्द्रियविषय इत्यादि सुगमं, 'सुभिसद्दपरिणामे' इति शुभः शब्दपरिणाम: 'दुब्भिसदपरिणामे' इति अशुभः शब्दपरिणाम: || 'से णूणं भंते!' इत्यादि, अथ 'नूनं' निश्चितमेतद् भदन्त ! 'उच्चावचैः' उत्तमाधमैः | शब्दपरिणामैर्यावत्स्पर्श परिणामैः परिणमन्तः पुद्गलाः परिणमन्तीति वक्तव्यं स्यात् ?, परिणमन्तीति ते वक्तव्या भवेयुरित्यर्थः, भगवानाह - ' हन्ता गोयमा !' इत्यादि, हन्तेति प्रत्यवधारणे स्यादेव वक्तव्यमिति भावः, परिणामस्य यथावस्थितस्य भावात् तथा तथा
ainelibrary.org
Page #752
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ ३७४ ॥
Jain Education Inter
द्रव्यक्षेत्रादिसामग्रीवशतस्तत्तद्रूपास्कन्दनं हि परिणामः, स च तत्रास्तीति न कश्चित्तथाऽभिधाने दोषः || 'से णूणं भंते!' इत्यादि, ३ प्रतिपत्तौ अथ 'नूनं' निश्चितमेतद् भदन्त ! 'शुभशब्दाः' शुभशब्दरूपाः पुद्गला अशुभशब्दतया परिणमन्ति अशुभशब्दा वा पुद्गलाः शुभश- ७ देवकृतः बदतया ?, भगवानाह - हन्त गौतम ! इत्यादि सुप्रतीतं, एतेन सान्वयं परिणाममाह, अन्यथा तद्यो ( दयो) गादसतः सत्ताऽनुपपत्ते रतिप्रसङ्गात् ॥ एवं रूपरसगन्धस्पर्शेष्वप्यालीयात्मीयाभिलापेन द्वौ द्वावालापको वक्तव्यौ ||
पुङ्गलग्रहः
बालग्र
न्थनं च
उद्देशः २
सू० १९२
देवे णं भंते! महिडीए जाव महाणुभागे पुव्वामेव पोग्गलं खवित्ता पभू तमेव अणुपरिवद्दित्ताणं गिoिहत्तए ?, हंता पभू, से केणट्टे णं भंते! एवं वुञ्चति - देवे णं महिडीए जाव गिरिहन्तए ?, गोमा! पोगले खित्ते समाणे पुन्वामेव सिग्धगती भवित्ता तओ पच्छा मंदगती भवति देवेणं महिडीए जाव महाणुभागे पुर्वपि पच्छावि सीहे सीहगती (तुरिए तुरियगती) चेव से तेणट्टेणं गोमा ! एवं बुच्चति जाव एवं अणुपरियद्वित्ताणं गेव्हित्तए । देवे णं भंते! महिड्डीए बाहिरए पोगले अपरियाइत्ता पुव्वामेव वालं अच्छित्ता अभेत्ता पभुं मंठित्तए ?, नो इणट्ठे समट्ठे १, देवे णं भंते! महिडिए बाहिरए पुग्गले अपरियाइत्ता पुव्वामेव बालं छित्ता भित्ता पभू गंठित्तए ?, नो इणट्ठे समट्टे २, देवे णं भंते! महिडीए बाहिरए पुग्गले परियाइत्ता पुत्र्वामेव बालं अच्छित्ता अभित्ता भू गठित्तए ?, मो इणट्ठे समट्ठे ३, देवे णं भंते! महिड्डीए जाव महाणुभागे बाहिरे पोग्गले परियाइत्ता पुन्वामेव बालं छेत्ता भेत्ता पभू गंठित्तए ?, हंता पभू ४, तं चेव णं गंटिं छउमत्थे ण जाणति
॥ ३७४ ॥
Sinelibrary.org
Page #753
--------------------------------------------------------------------------
________________
Jain Education Inte
ण पासति एवंसुमं च णं गढ़िया ३, देवे णं भंते! महिडीए पुव्वामेव वालं अच्छेत्ता अभेत्ता पभू दीहिकरित्त वा हस्सीकरित्तए वा ?, नो तिणट्ठे समट्ठे ४, एवं चत्तारिवि गमा, पढमबिइयभंगेसु अपरियाइत्ता एगंतरियगा अच्छेत्ता अभेत्ता, सेसं तहेव, तं चैव सिद्धिं छउमत्थे ण जाणति ण पासति एहुमं च णं दीहिकरेज वा हस्सीकरेज वा ॥ ( सू० १९२ )
'देवे णं भंते!' इत्यादि, देवो भदन्त ! महर्द्धिकः यावत्कारणात् महाद्युतिको महाबलो महायशा महानुभाग इति परिग्रहः एषां व्याख्यानं पूर्ववत्, पूर्वमेव 'पुद्गलं' लेट्ादिकं प्रयत्नेनेति गम्यते क्षिप्त्वा 'प्रभुः' समर्थस्तमेव पुद्गलं क्षिप्तं भूमावपतितं सन्तम् 'अनुपरिवर्त्य' प्रादक्षिण्येन परिभ्रम्य ग्रहीतुम् ?, भगवानाह - हन्त ! प्रभुः, देवस्य प्रभूतशक्तिकत्वात् ॥ एतदेव जिज्ञासिषुः पृच्छति - 'से केणट्टेणं भंते!' इत्यादि, (प्रश्नसूत्रं सुगमं ) भगवानाह - गौतम ! पुद्गलः क्षिप्तः सन् पूर्वमेव शीघ्रगतिर्भवति प्रयत्नजनितसंस्कारस्यातितीव्रत्वात् पश्चान्मन्दगति: संस्कारस्य मन्दमन्दतया भवनात् देवः पुनः पूर्वमपि पश्चादपि च शीघ्र उत्साह विशेषेण शीघ्रगतिः साक्षाच्छीघ्रगमनेन, एतदेव व्याचष्टे - त्वरितस्त्वरितगतिर्भवतीति, 'से एएणद्वेण 'मित्याद्युपसंहारवाक्यं गतार्थम् ॥ 'देवे णं भंते!" इत्यादि, देवो भदन्त ! महर्द्धिको यावन्महानुभागो बाह्यान् पुद्गलान् 'अपर्यादाय' अगृहीत्वा बालं अच्छित्त्वा अभित्त्वा तदवस्थमेव सन्तमिति भावः तच्छरीरस्य मनागपि विक्रियामनापाद्येति तात्पर्यार्थः प्रभुः 'ग्रन्थयितुं' दृढबन्धनबद्धीकर्तुम् ?, भगवानाह - नायमर्थः समर्थः, बाह्यपुद्गलानादानेन तच्छरीरस्य मनागपि विक्रियानापादने बन्धनस्य कर्तुमशक्यत्वात् एतेन देवोऽप्यनिव - न्धनां क्रियां न करोति, विशिष्टसामर्थ्यस्यापि निबन्धनविषयत्वादित्यावेदितं । द्वितीयसूत्रे बालं छित्त्वा भित्त्वेति विशेषः, शेषं तथैव,
jainelibrary.org
Page #754
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
॥३७५॥
SAAMACHAR
अत्रापि प्रथयितुमशक्ति: उभयकारणजन्यस्य कार्यस्यैकतरस्यापि कारणस्याभावेऽभावात् । तृतीयसूत्रे बाह्यान् पुद्गलान् पर्यादाय बालमच्छित्त्वाऽभित्त्वेति विशेषः । चतुर्थे बाह्यान् पुद्गलानादाय बालं छित्त्वा भित्त्वेति विशेषः, अत्र प्रथयितुं प्रभुरिति वक्तव्यं, कारणसामग्यस्य सम्भवात् , तं च ग्रन्थि छद्मस्थो मनुष्यो न जानाति न पश्यति, किमुक्तं भवति ?-स बालोऽन्यो वा तटस्थः पुरुषोऽन|तिशयी न जानाति ज्ञानेन न पश्यति चक्षुषा 'एवं खलु सुहुमं च णं गढेजा' एवं खलु सूक्ष्मं देवो प्रथयेत् ।। एवं बालदीर्घ इस्वीकरणविषयाण्यपि चत्वारि सूत्राणि भावनीयानि नवरं 'तं च णं सिद्धि'मिति, तां-इस्वीकरणसिद्धिं दीर्धीकरणसिद्धिं वा, शेषं प्रतीतम् ॥ देवसामर्थ्यप्रत्यासत्त्यैव ज्योतिष्कावधिकृत्याह
अस्थि णं भंते! चंदिमसूरियाणं हिडिपि तारारूवा अणुंपि तुल्लावि समंपि तारारूवा अणुंपि तुल्लावि उपिपि तारारूवा अणुंपि तुल्लावि?, हंता अत्थि, से केणटेणं भंते! एवं बुञ्चतिअत्थि णं चंदिमसूरियाणं जाव उपिपि तारारुवा अणुंपि तुल्लावि?, गोयमा! जहा जहा णं तेसिं देवाणं तवनियमबंभचेरवासाइं [उक्कडाई] उस्सियाई भवंति तहा तहा णं तेर्सि देवाणं एयं पण्णायति अणुत्ते वा तुल्लत्ते वा, से एएणटेणं गोयमा! अस्थि णं चंदिमसूरियाणं उप्पिंपि तारारूवा अणुंपि तुल्लावि० ॥ (सू० १९३) एगमेगस्स णं चंदिमसूरियस्स-अट्ठासीतिं च गहा अट्ठावीसं च होइ नक्खत्ता । एगससीपरिवारो एत्तो ताराण वोच्छामि ॥१॥ छावढिसहस्साइंणव चेव सयाई पंचसयराई । एगससीपरिवारो तारागणकोडिकोडीणं ॥२॥ (सू० १९४)
३ प्रतिपत्तौ | चन्द्रादेरधासमोपरिताराः सू० १९३ ग्रहादि रिवारः उद्देशः२ सू०१९४
॥ ३७५॥
Jan Education
For Private Personal use only
K
ainelibrary.org
Page #755
--------------------------------------------------------------------------
________________
ACC
ALSOC0AMROSA
594545
_ 'अत्थि णं भंते ! चंदिमसूरियाण'मित्यादि, अस्ति भदन्त ! चन्द्रसूर्याणां सामान्यतो बहुवचनं, हिटुिंपि-क्षेत्रापेक्षयाऽधस्तना अपि P'तारारूपाः' तारारूपविमानाधिष्ठातारो देवा द्युतिविभवलेश्यादिकमपेक्ष्य केचिदणवोऽपि हीना अपीयर्थः, केचित्तुल्या अपि, तथा स४ ममपि चन्द्रविमानैः सूर्यविमानैश्च क्षेत्रापेक्षया समश्रेण्यपि व्यवस्थितास्तारारूपाः देवा: ताश्चन्द्रसूर्याणां देवानां द्युतिविभवादिकमपेक्ष्य
केचिदणवोऽपि केचित्तुल्या अपि तथा चन्द्रविमानानां सूर्यविमानानां चोपर्यपि ये व्यवस्थितास्तारारूपा देवास्तेऽपि चन्द्रसूर्याणां देवानां द्युतिविभवादिकमपेक्ष्य केचिदणवोऽपि केचित्तुल्या अपि ?, भगवानाह–'हन्ता अत्थि' यदेतत्त्वया पृष्टं तत्सर्वं तथैवास्ति ॥ एवमुक्ते पुनः प्रश्नयति-से केणटेणं भंते ! एवं वुच्चति अस्थि णं चंदिमसूरियाण'मित्यादि, भगवानाह-गौतम ! 'जहा जहाण'मित्यादि, | यथा यथा णमिति वाक्यालङ्कारे तेषां देवानां तारारूपविमानाधिष्ठातृणां प्राग्भवे तपोनियमब्रह्मचर्याणि 'उत्सृतानि' उत्कृष्टानि भवन्ति, तत्र तपो-नमस्कारसहितादि नियमस्तु-अहिंसादि ब्रह्मचर्य-बस्तिनिरोधादि उत्सृतानीत्युपलक्षणं तेन यथा यथाऽनुत्सृतान्यपि द्रष्टव्यं, अन्यथाऽणुत्वायोगात् , तथा तथा तेषां देवानां तस्मिन् तारारूपविमानाधिष्ठातृभवे एवं प्रज्ञायते, तद्यथा-अणुत्वं तुल्यत्वं चेति, 'से| एएणटेण'मित्यादि, किमुक्तं भवति ?-यैः प्राग्भवे तपोनियमब्रह्मचर्याणि मन्दानि कृतानि ते तारारूपविमानाधिष्ठातृदेवभवमनुप्रापाश्चन्द्रसूर्येभ्यो देवेभ्यो द्युतिविभवादिकमपेक्ष्य हीना भवन्ति, यैस्तु भवान्तरे तपोनियमब्रह्मचर्याणि अत्युत्कटान्यासेवितानि ते तारारूपविमानाधिष्ठातृरूपं देवभवमनुप्राप्ता द्युतिविभवादिकमपेक्ष्य चन्द्रसूर्यदेवैः सह समाना भवन्ति, न चैतदनुपपन्नं, दृश्यन्ते हि मनुष्यलोके केचित् जन्मान्तरोपचिततथाविधपुण्यप्राग्भारा राजत्वमप्राप्ता अपि राज्ञा सह तुल्यविभवा इति ।। 'एगमेगस्त णं भंते ! |चंदिमसूरियस्से'यादि, एकैकस्य भदन्त ! चन्द्रसूर्यस्य, अनेन च पदेन यथा नक्षत्रादीनां चन्द्रः स्वामी तथा सूर्योऽपि, तस्यापी
6
R KAC%
%A4%
A
Jain Education Intel
A
ainelibrary.org
Page #756
--------------------------------------------------------------------------
________________
श्रीजीवा- जीवाभि मलयगि-
I रीयावृत्तिः
॥३७६॥
ARCACACARA
न्द्रत्वाद् (ते) द्युति ख्यापयन्ति, कियन्ति नक्षत्राणि परिवारः प्रज्ञप्तः ?, कियन्तो महाग्रहा-अङ्गारकादयः परिवार: प्रज्ञप्तः ?, कियत्यस्ता-| ३ प्रतिपत्तौ रागणकोटीकोट्यः परिवारः प्रज्ञप्तः ?, इह भूयान पुस्तकेषु वाचनाभेदो गलितानि च सूत्राणि बहुषु पुस्तकेषु ततो यथाऽवस्थितवा- मेरुलोकाचनाभेदप्रतिपत्त्यर्थ गलितसूत्रोद्धरणार्थ चैवं सुगमान्यपि वित्रियन्ते, भगवानाह-गौतम! एकैकस्य चन्द्रसूर्यस्याष्टाविंशतिनक्षत्राणि|
न्तपरस्पपरिवारः प्रज्ञप्तः, अष्टाशीतिर्महाग्रहाः परिवारः प्रज्ञप्तः । 'छावहिसहस्साई' इति गाथा, षट्षष्टिः सहस्राणि नव चैव शतानि पञ्च-15 राबाधा | सप्ततानि एकशशिपरिवारस्तारागणकाटीकोटीना, कोटीकोटीति कोट्या एव सज्ञा, ततस्तारागणकोटीनामिति द्रष्टव्यम् ॥
उद्देशा जंबूदीवेणं भंते! दीवे मंदरस्स पब्वयस्स पुरच्छिमिल्लाओ चरिमंताओ केवतियं अबाधाए जो
सू० १९५ तिसं चारं चरति?, गोयमा! एकारसहिं एकवीसेहिं जोयणसएहिं अबाधाए जोतिसं चारं चरति, एवं दक्खिणिल्लाओ पञ्चस्थिमिल्लाओ उत्तरिल्लाओ एक्कारसहिं एकवीसेहिं जोयण जाव चारं चरति ॥ लोगंताओ भंते! केवतियं अबाधाए जोतिसे पण्णत्ते?, गोयमा! एक्कारसहिं एकारेहिं जोयणसतेहिं अबाधाए जोतिसे पण्णत्ते ॥ इमीसे णं भंते! रयणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ केवतियं अबाहाए सव्वहेढिल्ले तारारूवे चारं चरति? केवतियं अबाधाए सूरविमाणे चारं चरति? केवतियं अबाधाए चंदविमाणे चारं चरति? केवतियं अबा
॥३७६॥ धाए सव्वउवरिल्ले तारारूवे चारं चरति?, गोयमा! इमीसे णं रयणप्पभाए पुढवीए बहसमरमणि सत्तहिं णउएहिं जोयणसतेहिं अबाहाए जोतिसं (सव्व) हेढिल्ले ताराख्वे चारं चरति, अट्ठहिं
CARRORRCACARE
Jain Education
Kajainelibrary.org
Page #757
--------------------------------------------------------------------------
________________
%
जोयणसतेहिं अबाधाए सूरविमाणे चारं चरति, अट्टहिं असीएहिं जोयणसतेहिं अबाधाए चंदविमाणे चारं चरति, नवहिं जोयणसएहिं अबाहाए सव्वउवरिल्ले तारारूवे चारं चरति ॥ सव्वहेट्ठिमिल्लाओ णं भंते! तारारुवाओ केवतियं अबाहाए सूरविमाणे चारं चरइ? केवइयं अबाहाए चंदविमाणे चारं चरइ? केवतियं अबाहाए सव्वउवरिल्ले तारारूवे चारं चरह?, गोयमा! सव्वहेडिल्लाओ णं दसहिं जोयणेहिं सूरविमाणे चारं चरति णउतीए जोयणेहिं अबाधाए चंदविमाणे चारं चरति दसुत्तरे जोयणसते अबाधाए सव्वोपरिल्ले तारारूवे चारं चरह ॥ सूरविमाणाओ णं भंते! केवतियं अबाधाए चंदविमाणे चारं चरति? केवतियं सव्वउवरिल्ले तारारूवे चारं चरति?, गोयमा! सूरविमाणाओ णं असीए जोयणेहिं चंदविमाणे चारं चरति, जोयणसय अबाधाए सव्वोवरिल्ले तारारूवे चारं चरति ॥ चंदविमाणाओ णं भंते! केवतियं अबाधाए सव्वउवरिल्ले तारारूवे चारं चरति?, गोयमा! चंदविमाणाओ णं वीसाए जोयणेहिं अबाधाए सव्वउवरिल्ले तारारूवे चारं चरह, एवामेव सपुब्वावरेणं दसुत्तरसतजोयणबाहल्ले तिरियमसंखेजे जोतिसविसए पण्णत्ते ॥ (सू०१०५) जंबूदीवे णं भंते! कयरे णक्खत्ते सव्वभितरिलं चार चरंति? कयरे नक्खत्ते सव्वबाहिरिलं चारं चरइ ? कयरे नक्खत्ते सब्बउवरिल्लं चारं चरति? कयरे नक्खत्ते सव्वहिदिल्लं चारं चरति?, गोयमा! जंबूदीवे णं दीवे अभी
ARSAARCOACHAR
For Private Personal Use Only
Jan Education
KNainelibrary.org
Page #758
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगि
रीयावृत्तिः
॥ ३७७ ॥
Jain Education Inte
इनक्खते सव्वभितरिल्लं चारं चरति मूले णक्खते सव्वबाहिरिल्लं चारं चरइ साती णक्खत्ते सव्वोवरिल्लं चारं चरति भरणीणक्खन्ते सव्हेट्ठिल्लं चारं चरति ॥ ( सू० १९६ )
'जंबूदीवे ण' मित्यादि' जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य सकलतिर्यग्लोकमध्यवर्त्तिनं कियत्क्षेत्रमवाधया सर्वतः कृत्वा 'ज्योतिषं ' ज्योतिश्चक्रं 'चारं चरति' मण्डलगत्या परिभ्रमति ?, भगवानाह - गौतम ! एकादश योजनशतानि 'एकविंशानि ' एकविंशत्यधिकानि अबाधया ज्योतिषं चारं चरति, किमुक्तं भवति ? - मेरो : सर्वत एकादश योजनशतान्येकविंशत्यधिकानि मुक्त्वा तदनन्तरं चक्रवालतथा ज्योतिश्चक्रं चारं चरति । 'लोगंताओ णं भंते!' इत्यादि, लोकान्तादवग् णमिति वाक्यालङ्कारे भदन्त ! कियत्क्षेत्रमबाधया अपान्तराले कृत्वा ज्योतिषं प्रज्ञप्तम् ?, भगवानाह - गौतम ! एकादश योजनशतानि 'एकादशानि' एकादशोत्तराण्यबाधया कृत्वा ज्योतिषं प्रज्ञप्तम् || 'इमीसे णं भंते!' इत्यादि, 'अस्यां यत्र वयं व्यवस्थिता रत्नप्रभायां पृथिव्यां बहुसमरमणीयात् भूमिभागात् आरभ्य कियद्वाधया कृत्वाऽधस्तनं तारारूपं ज्योतिषं चारं चरति ?, कियदवाधया कृत्वा सूर्यविमानं चारं चरति ?, कियदबाधया कृत्वा चन्द्रविमानं कियदबाधया कृत्वोपरितनं तारारूपं ज्योतिषं चारं चरति ?, भगवानाह - गौतम! सप्त योजनशतानि नवत्यधिकान्यबाधया कृत्वाऽधस्तनं तारारूपं चारं चरति, अष्ट योजनशतान्यबाधया कृत्वा सूर्यविमानं, अष्टौ योजनशतान्यशीतान्यबाधया कृत्वा चन्द्रविमानं, नव योजनशतानि पूर्णान्यबाधया कृत्वोपरितनं तारारूपं ज्योतिषं चारं चरति || ' (सन्ध) हेहिलाओ णं भंते !" इत्यादि, अधस्तनाद् भदन्त ! तारारूपात् कियदबाधया कृत्वा सूर्यविमानं चारं चरति ? कियदवाधया कृत्वा चन्द्रविमानं चारं चरति ? कियदबाधयोपरितनं तारारूपम् ?, भगवानाह - गौतम! दश योजनान्यवाधया कृत्वा सूर्यविमानं चारं चरति, तत एवाधस्तनात्तारा
३ प्रतिपत्तौ अन्तर्वाह्योपर्यधस्तनास्ता
राः
उद्देशः २
सू० १९६
॥ ३७७ ॥
jainelibrary.org
Page #759
--------------------------------------------------------------------------
________________
रूपान्नवर्ति योजनान्यबाधया कृत्वा चन्द्रविमानं तत एवाधस्तनात्तारारूपादशोत्तरं योजनशतमबाधया कृत्वोपरितनं तारारूपं ज्योतिष चारं चरति ॥ 'सरविमाणाओ णं भंते!' इत्यादि, सूर्यविमानाद् भदन्त ! कियवाधया कृत्वा चन्द्रविमानं चारं चरति ?. कियबाधयोपरितनं तारारूपम् ?, भगवानाह-गौतम! अशीति योजनान्यबाधया कृत्वा चन्द्रविमानं चारं चरति, तत एव सूर्यविमाना
द्योजनशतमबाधया कृत्वोपरितनं तारारूपम् ॥ 'चंदविमाणाओ णं भंते!' इत्यादि, चन्द्रविमानाद्भदन्त ! कियबाधया कृत्वोपरिहै तनं तारारूपं चारं चरति ?, भगवानाह-गौतम! विंशतियोजनान्यबाधया कृत्वोपरितनं तारारूपं चारं चरति ॥ 'जंबूदीवेणं
भंते !' इत्यादि, जम्बूद्वीपे भदन्त ! द्वीपे कतरत् , 'बहूनां प्रश्ने डतमश्चेति बहूनामपि निर्धयें उतरः, नक्षत्रं सर्वाभ्यन्तरं-सर्वेषामन्येषां नक्षत्राणामभ्यन्तरं 'चार' मण्डलगत्या परिभ्रमणं चरति ?, कतरत् नक्षत्रं 'सर्वबाह्य' सर्वेषां नक्षत्राणां बहिर्वतिनं चारं 'चरति' प्रतिपद्यते ?, कतरत् नक्षत्रं 'सर्वोपरितन' सर्वेषां नक्षत्राणामुपरितनं चारं चरति ?, कतरत् नक्षत्रं सर्वाधस्तनं चारं चरति ?, भगवानाह-गौतम ! अभिजिन्नक्षत्रं सर्वाभ्यन्तरं चारं चरति, मूलः पुनर्नक्षत्रं सर्वबाह्यं चारं चरति, स्वातिर्नक्षत्रं सर्वोपरितनं चारं चरति, भरणीनक्षत्रं सर्वाधस्तनं चारं चरति, उक्तञ्च-सव्वाभितरऽभीई मूलो पुण सव्वबाहिरो होइ । सव्वोवरिं तु साई भरणी पुण सव्वहेट्ठिलिया ॥ १॥"
चंदविमाणे णं भंते ! किंसंठिते पण्णत्ते?, गोयमा! अद्धकचिट्टगसंठाणसंठिते सव्वफालितामए अन्भुगतमूसितपहसिते वण्णओ, एवं सूरविमाणेवि नक्खत्तविमाणेवि ताराविमाणेवि अद्धकविट्ठसंठाणसंठिते ॥ चंदविमाणे णं भंते! केवतियं आयामविक्खंभेणं? केवतियं परिक्खेवेणं?
lain Education
For Private
Personel Use Only
L
aw.jainelibrary.org
Page #760
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि. मलयगिरीयावृत्तिः
केवतियं बाहल्लेणं पण्णत्ते?, गोयमा! छप्पन्ने एगसहिभागे जोयणस्स आयामविक्खंभेणं तं ति- ३ प्रतिपत्ती गुणं सविसेसं परिक्खेवेणं अट्ठावीसं एगसहिभागे जोयणस्स बाहल्लेणं पण्णत्ते ॥ सूरविमाण- चन्द्रादिस्सवि सच्चेव पुच्छा, गोयमा! अडयालीसं एगसहिभागे जोयणस्स आयामविक्खंभेणं तं ति- | संस्थानागुणं सविसेसं परिक्खेवेणं चउवीस एगसहिभागे जोयणस्स बाहल्लेणं पन्नत्ते ॥ एवं गहविमा- | यामादि णेवि अद्धजोयणं आयामविक्खंभेणं सविसेसं परि० कोसं बाहल्लेणं ॥णक्खत्तविमाणेणं कोसं | उद्देशः२ आयामविक्खंभेणं तं तिगुणं सविसेसं परि० अद्धकोसं बाहल्लेणं प० ताराविमाणे अद्धकोसं सू०१९७
आयामविक्खंभेणं तं तिगुणं सविसेसं परि० पंचधणुसयाई बाहल्लेणं पण्णत्ते ॥ (सू० १९७) 'चंदविमाणे णं भंते !' इत्यादि, चन्द्रविमानं भदन्त ! 'किंसंस्थितं' किमिव संस्थितं २ प्रज्ञप्तम् ?, भगवानाह-गौतम! 'अर्द्धकपित्थसंस्थानसंस्थितम्' उत्तानीकृतमर्द्धकपित्थं तस्येव यत् संस्थानं तेन संस्थितमर्द्धकपित्थसंस्थानसंस्थितं, आह-यदि चन्द्रविमानमुत्तानीकृतार्द्धकपित्थसंस्थानसंस्थितं तत उदयकालेऽस्तमयकाले वा यदिवा तिर्यक् परिभ्रमत् पौर्णमास्यां कस्मात्तदर्द्धकपित्थफलाकार नोपलभ्यते ?, कामं शिरस उपरि वर्तमानं वर्तुलमुपलभ्यते, अर्द्धकपित्थस्य शिरस उपरि दूरमवस्थापितस्य परभागादर्शनतो वर्तुल-12 तया दृश्यमानत्वात् , उच्यते, इहार्द्धकपित्थफलाकारं चन्द्रविमानं न सामस्त्येन प्रतिपत्तव्यं, किन्तु तस्य विमानस्य पीठं, तस्य च पीठस्योपरि चन्द्रदेवस्य-ज्योतिश्चक्रराजस्य प्रासादः, स च प्रासादस्तथा कथञ्चनापि व्यवस्थितो यथा पीठेन सह भूयान् वर्तुल आ
॥३७८॥ कारो भवति, स च दूरभावादेकान्ततः समवृत्ततया जनानां प्रतिभासते ततो न कश्चिद्दोषः, न चैतत् स्वमनीषिकाया विजम्भितं,
-NCCAMSAOCALCAM
॥३७८॥
Jain Education in
For Private & Personal use only
C
ainelibrary.org
ला
Page #761
--------------------------------------------------------------------------
________________
जी० ६४
Jain Education Intern
यत एतदेव जिनभद्रगणिक्षमाश्रमणेन विशेषणवत्यामाक्षेपपुरस्सरमुक्तम् — “अद्धकविट्ठागारा उदयत्थमणमि कह न दीसंति । स| सिसूराण विमाणा तिरियक्खेत्ते ठियाणं च १ ॥ १ ॥ उत्ताणद्धकविट्ठागारं पीढं तदुवरिं च पासाओ । वट्टालेखेण ततो समबद्धं दूरभावातो ॥ २ ॥” तथा सर्वे - निरवशेषं स्फटिकविशेषमणिमयं सर्वस्फटिकमयं तथाऽभ्युद्गता - आभिमुख्येन सर्वतो विनिर्गता उ| त्सृताः - प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा तया सितं अभ्युद्गतोत्सृतप्रभासितं यावत्करणात् 'विविहमणिरयणभत्तिचित्ते वा - उद्धयविजयवेजयन्ती पडागछत्तातिछत्तकलिए ढुंगे गगणतलमणुलिहंत सिहरे जालंतररयणपंज लोम्मीलियमणिकणगधूभियागे वियसि - यसयवत्तपुंडरीयतिलगरयणद्धचंद चित्ते अंतो वहिं च सण्हे तवणिज्जवालुयापत्थडे सुहफासे सस्सिरीयरूवे पासाईए दरिसणिजे अभिरूवे पडिरू' इति, तत्र विविधा - अनेकप्रकारा मणयः - चन्द्रकान्तादयो रत्नानि च - कर्केतनादीनि तेषां भक्तयो - विच्छित्तिविशेषास्ताभिश्चित्रं - अनेकरूपवद् आश्चर्यवद्वा विविधमणिरत्नभक्तिचित्रं, तथा वातोद्भूता - वायुकम्पिता विजय: - अभ्युदयस्तत्संसूचिका वैजयन्त्यभिधानाः पताका विजयवैजयन्त्यः, अथवा विजया इति वैजयन्तीनां पार्श्वकर्णिका उच्यन्ते तत्प्रधाना वैजयन्त्यो विजयवैजयन्त्यः| पताकास्ता एव विजयवर्जिता वैजयन्त्यः, छत्रातिच्छत्राणि - उपर्युपरिस्थितातपत्राणि तैः कलितं वातोद्धूतविजयवेजयन्ती पताका कलितं तु-उच्चम् अत एव 'गगणतलमणुलितसिहरं' गगनतलमनुलिखद्-अभिलङ्घयद् गगनतलानु लिखच्छिखरं, तथा जालानि - जालकानि | तानि च भवनभित्तिषु लोके प्रतीतानि तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि यत्र तज्जालान्तररनं, सूत्रे चात्र प्रथमैकवचनलोपो द्रष्टव्यः, तथा पञ्जराद् उन्मीलितमिव - बहिष्कृतमित्र पञ्जरोन्मीलितमिव यथा हि किल किमपि वस्तु पञ्जराद् - वंशादिमयप्रच्छादनविशेषाद् वहिष्कृतमत्यन्तमविनष्टच्छायत्वात् शोभते तथा तदपि विमानमिति भावः, तथा मणिकनकानां सम्बन्धिनी स्तूपिका
4
anelibrary.org
Page #762
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
॥ ३७९ ॥
Jain Education Inter
शिखरं यस्य तत् मणिकनकस्तूपिकाकं, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादौ प्रतिकृतित्वेन स्थितानि तिलकाच भियादिषु पुण्ड्राणि रत्नमयाश्चार्द्धचन्द्रा द्वारादिपु तैश्चित्रं विकसितशतपत्र पुण्डरीकतिलकरत्नार्द्धचन्द्रचित्रम्, 'अंतो बहिं च सण्हे' इत्यादि अञ्जनपर्वतोपरिसिद्धायतनद्वारवत्, 'एवं सूरविमाणेवी' त्यादि, एवं - चन्द्रविमानमिव सूर्यविमानमपि वक्तव्यं प्रहविमानमपि नक्षत्रविमानमपि ताराविमानमपि, ज्योतिर्बिमानानां प्राय एकरूपत्वात् ॥ 'चंदविमाणे णं भंते!' इत्यादि, चन्द्रविमानं भदन्त ! कियदायामविष्कम्भेन कियत्परिक्षेपेण कियद्वाहल्येन प्रज्ञप्तम् ?, भगवानाह - गौतम ! षट्पञ्चाशतमेकषष्टिभागान् योजनस्यायामविष्कम्भेन, | तदेवायामविष्कम्भमानं त्रिगुणं सविशेषं परिक्षेपेण, अष्टाविंशतिमेकषष्टिभागान् योजनस्य बाहल्येन प्रज्ञप्तम् ॥ ' सूरविमाणे णं भंते!' इत्यादि प्रश्नसूत्रं प्राग्वत् भगवानाह - गौतम ! अष्टचत्वारिंशत मे कषष्टिभागान् योजनस्यायामविष्कम्भेन, तदेवायामविष्कम्भमानं त्रिगुणं सविशेषं परिक्षेपेण, चतुर्विंशतिमेकषष्टिभागान् योजनस्य बाहुल्येन || 'गहविमाणे णं भंते!' इत्यादि प्रश्नसूत्रं तथैव, भगवानाह - गौतम ! अर्द्धयोजनमायामविष्कम्भेन तदेवार्द्धयोजनं त्रिगुणं सविशेषं परिक्षेपेण क्रोशं बाहल्येन || 'नक्खत्तविमाणे णं भंते!' इत्यादि प्रश्नसूत्रं तथैव, भगवानाह - गौतम ! क्रोशमेकमायामविष्कम्भेन तदेवायामविष्कम्भपरिमाणं त्रिगुणं सविशेषं परिक्षेपेण अर्द्धक्रोशं च बाहल्येन प्रज्ञप्तम् ॥ 'ताराविमाणे णं भंते!' इत्यादि प्रश्नसूत्रं तथैव, भगवानाह - गौतम ! अर्द्धक्रोशमायामवि - ष्कम्भेन तदेवायामविष्कम्भायामपरिमाणं त्रिगुणं सविशेषं परिक्षेपेण, पञ्चधनुः शतानि बाहल्येन प्रज्ञप्तम्, एवं परिमाणं च तारा| विमानमुत्कृष्टस्थितिकस्य तारादेवस्य सम्बन्धि द्रष्टव्यं जघन्यस्थितिकस्य तु पश्वधनुः शतान्यायासविष्कम्भेन अर्द्धतृतीयानि धनुःशतानि बाहल्येन, उक्तञ्च तत्त्वार्थ भाष्ये - " अष्टचत्वारिंशद्योजनैकषष्टिभागाः सूर्यमण्डलविष्कम्भः, चन्द्रमसः षट्पञ्चाशत्, महा
३ प्रतिपत्तौ चन्द्रादिसंस्थाना
यामादि
उद्देशः २
सू० १९७
॥ ३७९ ॥
ainelibrary.org
Page #763
--------------------------------------------------------------------------
________________
णामर्द्धयोजन, गव्यूतं नक्षत्राणां, सर्वोत्कृष्टायास्ताराया अर्द्धकोशः, जघन्यायाः पञ्चधनुःशसानि, विष्कम्भार्द्धबाहल्याश्च भवन्ति सर्वे! सूर्यादयो नृलोके" इति ॥
चंदविमाणे णं भंते ! कति देवसाहस्सीओ परिवहंति?, गोयमा! चंदविमाणस्स णं पुरच्छिमेणं. सेयाणं सुभगाणं सुप्पभाणं संखतलविमलनिम्मलदधिघणगोखीरफेणरययणिगरप्पगासाणं (महुगुलियपिंगलक्खाणं) थिरलह [पउट्ट] वट्टपीवरसुसिलिट्ठसुविसिट्ठतिक्खदाढाविडंबितमुहाणं रत्तुप्पलपत्तमउयसुकुमालतालुजीहाणं [पसत्थसत्थवेरुलियभिसंतकक्कडनहाणं] विसालपीवरोरुपडिपुण्णविउलखंधाणं मिउविसयपसत्थसुहमलक्खणविच्छिण्णकेसरसडोवसोभिताणं चंकमितललियपुलितधवलगवितगतीणं उस्सियसुणिम्मियसुजायअप्फोडियणंगूलाणं वइरामयणक्खाणं वइरामयदन्ताणं वयरामयदाढाणं तवणिज्जजीहाणं तवणिज्जतालुयाणं तवणिजजोत्तगसुजोतिताणं कामगमाणं पीतिगमाणं मणोगमाणं मणोरमाणं मणोहराणं अमियगतीणं अमियबलवीरियपुरिसकारपरकमाणं महता अप्फोडियसीहनातीयबोलकलयलरवेणं महुरेण मणहरेण य पूरिता अंबरं दिसाओ य सोभयंता चत्तारि देवसाहस्सीओ सीहरूवधारिणं देवाणं पुरच्छिमिल्लं बाहं परिवहति । चंदविमाणस्स णं दक्खिणेणं सेयाणं सुभगाणं सुप्पभाणं संखतलविमलनिम्मलदधिघणगोखीरफेणरययणियरप्पगासाणं वइरामयकुंभजुयलसुट्टितपीवरवरवइरसोंडवहियदि
CLASSOCUSAAMANAS
Jain Education in
For Private Personel Use Only
Dmjainelibrary.org
Page #764
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
%95%
प्रतिपत्ती चन्द्रादिवाहनानि उद्देशः२ सू० १९८
2
त्तसुरत्तपउमप्पकासाणं अक्षुण्णयगुणा (मुहा) णं तवणिजविसालचंचलचलंतचवलकण्णविमलुजलाणं मधुवणभिसंतणिद्धपिंगलपत्तलतिवण्णमणिरयणलोयणाणं अन्भुग्गतमउलमल्लियाणं धवलसरिससंठितणिव्वणदढकसिणफालियामयसुजायदंतमुसलोवसोभिताणं कंचणकोसीपविहृदंतग्गविमलमणिरयणरुइरपेरंतचित्तरूवगविरायिताणं तवणिजविसालतिलगपमुहपरिमंडिताणं णाणामणिरयणमुद्धगेवेजबहगलयवरभूसणाणं वेरुलियविचित्तदंडणिम्मलवहरामयतिक्खलट्टअंकुसकुंभजुयलंतरोदियाणं तवणिजसुबद्ध कच्छदप्पियवलुद्धराणं जंबूणयविमलघणमंडलवइरामयलालाललियतालणाणामणिरयणघण्टपासगरयतामयरजूबद्धलंबितघंटाजुयलमहुरसरमणहराणं अल्लीणपमाणजुत्तवहियसुजातलक्खणपसत्थतवणिजवालगत्तपरिपुच्छणाणं उयवियपडिपुपणकुम्मचलणलहुविकमाणं अंकामयणक्खाणं तवणिजतालुयाणं तवणिजजीहाणं तवणिजजोत्तगसुजोतियाणं कामकमाणं पीतिकमाणं मणोगमाणं मणोरमाणं मणोहराणं अमियगतीणं अमियबलवीरियपुरिसकारपरक्कमाणं महया गंभीरगुलगुलाइयरवेणं महुरेणं मणहरेणं पूरेन्ता अंबरं दिसाओ यसोभयंता चत्तारि देवसाहस्सीओ गयरूवधारीणं देवाणं दक्खिणिल्लं बाहं परिवहंति । चंदविमाणस्स णं पचत्थिमेणं सेताणं सुभगाणं सुप्पभाणं चंकमियललियपुलितचलचवलककुदसालीणं सण्णयपासाणं संगयपासाणं सुजायपासाणं मियमाइतपीणरइतपासाणं झसविहगसुजात
3
॥ ३८
॥
Jan Education
For Private Personal Use Only
Page #765
--------------------------------------------------------------------------
________________
कुच्छीणं पसत्थणिद्धमधुगुलितभिसंतपिंगलक्खाणं विसालपीवरोरुपडिपुण्णविए लखंधाणं वद्दपडिपुण्णविपुलकवोलकलिताणं घणणिचितसुबद्धलक्खणुण्णतईसिआणयवसभोट्टाणं चंकमितललितपुलियचक्कवालचवलगवितगतीणं पीवरोरुवट्टियसुसंठितकडीणं ओलंबपलंबलक्खणपमाणजुत्तपसत्थरमणिजवालगंडाणं समखुरवालधाणीणं समलिहिततिक्खग्गसिंगाणं तणुसुहुमसु. जातणिद्धलोमच्छविधराणं उवचितमंसलविसालपडिपुण्णखुद्दपमुहपुंडराणं (खंधपएससुंदराणं) वेरुलियभिसंतकडक्खसुणिरिक्खणाणं जुत्तप्पमाणप्पधाणलक्खणपसत्थरमणिजगग्गरगलसोभिताणं घग्घरगसुबद्धकण्ठपरिमंडियाणं नाणामणिकणगरयणघण्टवेयच्छगसुकयरतियमालियाणं वरघंटागलगलियसोभंतसस्सिरीयाणं पउमुप्पलभसलसुरभिमालाविभूसिताणं वइरखुराणं विविधविखुराणं फालियामयदंताणं तवणिजजीहाणं तवणिजतालुयाणं तवणिजजोत्तगसुजोत्तियाणं कामकमाणं पीतिकमाणं मणोगमाणं मणोरमाणं मणोहराणं अमितगतीणं अमियवलवीरियपुरिसयारपरकमाणं महया गंभीरगजियरवेणं मधुरेण मणहरेण य पूरेता अंबरं दिसाओ य सोभयंता चत्तारि देवसाहस्सीओ वसभरूवधारिणं देवाणं पचस्थिमिल्लं बाहं परिवहति । चंदविमाणस्स णं उत्तरेणं सेयाणं सुभगाणं सुप्पभाणं जच्चाणंतरमल्लिहायणाणं हरिमेलामदुलमल्लियच्छाणं घणणिचितसुबद्धलक्खणुण्णताचंकमि (चंचुचि) यललियपुलियचलचवलचंचलगतीणं
Jan Education in
For Private
Personal use only
o
norary.org
Page #766
--------------------------------------------------------------------------
________________
श्रीजीवाजीवामि०
मलयगिरीयावृत्तिः
॥ ३८१ ॥
Jain Education Inter
लंघणवग्गणधावणधारणतिवद्जईणसिक्खितगईणं सण्णतपासाणं ललंतलामगलायवर भूखणाणं संणयपासाणं संगतपासाणं सुजायपासाणं मितमायितपीणरइयपासाणं झसविहगसुजातकुच्छीणं पीणपीवरवट्टितसुसंठितकडीणं ओलंबपल्बलक्खणपमाणजुस्तपसत्थर मणिजवाल गंडाणं तणुसुमसुजायणिद्धलोमच्छविधराणं मिडविसयपसत्थसुहुमलक्खणचिकिण्ण केसरवालिधराणं ललियस विलासगति (ललंतथा सगल) लाडवरभूसणाणं मुहमंडगोचूलचमरथासगपरिमंडियकडीणं तवणिजखुराणं तवणिज्जजीहाणं तवणिज्जतालुयाणं तवणिज्जजोत्तगसुजोतियाणं कामगमाणं पीतिगमाणं मणोगमाणं मणोरमाणं मणोहराणं अमितगतीणं अमियवलवीरियपुरिसयारपरक्कमाणं महया हयहेसियकिलकिलाइयरवेण महुरेणं मणहरेण य पूरेंता अंबरं दिसाओ य सोभयंता चत्तारि देवसाहस्सीओ हयरूवधारीणं उत्तरिल्लं बाहं परिवहति । एवं सूरविमाणस्सवि पुच्छा, गोयमा ! सोलस देवसाहस्सीओ परिवहति पुव्वकमेणं ॥ एवं गहविमाणस्सवि पुच्छा, गोमा ! अ देवसाहस्सीओ परिवर्हति पुष्वकमेणं, दो देवाणं साहस्सीओ पुरथिमिल्लं बाह परिवहति दो देवाणं साहस्सीओ दक्खिणिलं दो देवाणं साहस्सीओ पञ्चत्थिमं दो देवसाहस्सी हयरूवधारीणं उत्तरिल्लं बाहं परिबर्हति ॥ एवं णक्खत्तविमाणस्सवि पुच्छा, गोयमा ! चत्तारि
३ प्रतिपत्तौ चन्द्रादि
वाहनानि
उद्देशः २
सू० १९८
॥ ३८१ ॥
linelibrary.org
Page #767
--------------------------------------------------------------------------
________________
SALISADSOONDSOMX -SAMANA-CA
देवसाहस्सीओ परिवहंति, सीहरूवधारीणं देवाणं पंचदेवसता पुरथिमिल्लं बाहं परिवहंति
एवं चउद्दिसिपि ॥ (सू० १९८)
'चंदविमाणे णं भंते !' इत्यादि, चन्द्रविमानं णमिति वाक्यालङ्कारे भदन्त! कति देवसहस्राणि परिवहन्ति ?, भगवानाह-गौतम ! दापोडश देवसहस्राणि परिवहन्ति, तद्यथा-पूर्वेण-पूर्वतः, एवं दक्षिणेन पश्चिमेन उत्तरेण, तत्र पूर्वेण सिंहरूपधारिणां देवानां चत्वारि है
सहस्राणि परिवहन्ति, दक्षिणेन गजरूपधारिणां देवानां चत्वारि सहस्राणि, पश्चिमेन वृषभरूपधारिणां देवानां चत्वारि सहस्राणि, उत्तरेणाश्वरूपधारिणां देवानां चत्वारि देवसहस्राणि, इयमत्र भावना-चन्द्रादिविमानानि तथाजगत्स्वाभाव्यान्निरालम्बनान्येव वहन्त्यवतिष्ठन्ते, केवलमाभियोगिका देवास्ते तथाविधनामकर्मोदयवशात्समानजातीयानां हीनजातीयानां वा निजस्फातिविशेषप्रदर्शनार्थमामानं बहु मन्यमानाः प्रमोदभृतः सततवहनशीलेषु विमानेष्वधः स्थित्वा केचित्सिंहरूपाणि केचिद्गजरूपाणि केचिद्वृषभरूपाणि केचिदश्वरूपाणि कृत्वा तानि विमानानि वहन्ति, न चैतदनुपपन्नं, यथा हि कोऽपि तथाविधाभियोग्यनामकर्मोपभोगभागी दासोऽन्येषां समानजातीयानां || हीनजातीयानां वा पूर्वपरिचितानामेवमहं नायकस्यास्य सुप्रसिद्धस्य संमत इति निजस्फातिविशेषप्रदर्शनार्थ सर्वमपि स्वोचितं कर्म नायकसमक्षं प्रमुदित: करोति, तथाऽऽभियोगिका देवास्तथाविधाभियोग्यनामकर्मोपभोगभाजः समानजातीयानां हीनजातीयानां वा | देवानामन्येषामेवं वयं समृद्धा यत्सकललोकप्रसिद्धानां चन्द्रादीनां विमानानि वहाम इति निजस्फातिविशेषप्रदर्शनार्थमासानं बहु म-18 न्यमाना उक्तप्रकारेण चन्द्रादिविमानानि वहन्ति ॥ एवं सूर्यादिविमानविषयाण्यपि सूत्राणि भावनीयानि, अत्र जम्बूद्वीपप्रज्ञप्तिसत्के सङ्ग्रहणिगाथे-"सोलस देवसहस्सा वहति चंदेसु चेत्र सूरेसु । अद्वैव सहस्साई एकेकंमि गहविमाणे ॥ १॥ चत्तारि सहस्साई
Jain Education
a
l
T
w.jainelibrary.org
Page #768
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
॥ ३८२ ॥
Jain Education I
नक्खत्तंमि य हवंति एक्केके । दो चैव सहस्साई तारारूवेक्कमेकमि || २ ||” क्वचित्सिंहादीनां वर्णनं दृश्यते तद्बहुषु पुस्तकेषु न दृष्ट- ४३ प्रतिपत्तौ मित्युपेक्षितं, अवश्यं चेत्तद्व्याख्यानेन प्रयोजनं तर्हि जम्बूद्वीपप्रज्ञप्तिटीका परिभावनीया, तत्र सविस्तरं तद्व्याख्यानस्य कृतत्वात् ॥
शीघ्रमन्दगती अल्प
महर्धिक
त्वादिः
उद्देशः २
सू० १९९
२००
एतेसि णं भंते चंदिमसूरियग हगणणक्खत्ततारारूवाणं कयरे कयरेहिंतो सिग्धगती वा मंदगती वा?, गोयमा ! चंदेहिंतो सूरा सिग्धगती सुरेहिंतो गहा सिग्धगती गहेहिंतो णक्खत्ता सिग्धगती क्खहिंतो तारा सिग्घगती, सव्वष्पगती चंदा सव्वसिग्घगतीओ तारारूवे ॥ (सू० १९९) एएसि णं भंते! चंदिमजावतारारूवाणं कयरे २ हिंतो अपिडिया वा महिड्डिया वा ?, गोयमा ! तारारूहिंतो णवत्ता महिडीया णक्खत्तेहिंतो गहा महिडीया गहेहिंतो सूरा महिडीया सूरेहिंतो चंदा महिया, सव्वपट्टिया तारारूवा सव्वमहिडीया चंद्रा || (सू० २०० )
69
'एएसि ण' मित्यादि, एतेषां चन्द्रसूर्यग्रहनक्षत्रतारारूपाणां मध्ये कतरे कतरेभ्योऽल्पगतयः ? कतरे कतरेभ्यः शीघ्रगतयः ?, भग| वानाह - गौतम ! चन्द्रेभ्यः सूर्याः शीघ्रगतयः सूर्येभ्यो ग्रहाः शीघ्रगतयः महेभ्यो नक्षत्राणि शीघ्रगतीनि नक्षत्रेभ्यस्तारारूपाः शीघ्रगतयः, चन्द्रेणाहोरात्राक्रमणीयस्य क्षेत्रस्य सूर्यादिभिर्हीनहीनतरेणाहोरात्रेणाक्रम्यमाणत्वात् एतच सविस्तरं चन्द्रप्रज्ञप्तौ सूर्यप्रज्ञप्तौ भावितमिति ततोऽवधायें, एवं च सर्वमन्दगतयश्चन्द्राः सर्वशीघ्रगतयस्ताराः ॥ 'एएसि णमित्यादि, एतेषां भदन्त ! चन्द्रसूर्यग्रहन- ४ ॥ ३८२ ॥ क्षत्रतारारूपाणां मध्ये कतरे कतरेभ्योऽल्पर्द्धिकाः कतरे कतरेभ्यो महर्द्धिका: ?, भगवानाह - गौतम ! तारकेभ्यो नक्षत्राणि महर्द्धिकानि
w.jainelibrary.org
Page #769
--------------------------------------------------------------------------
________________
Jain Education Inte
बृहत्स्थितिकत्वात् एवं नक्षत्रेभ्यो महा महर्द्धिकाः, महेभ्यः सूर्या महार्द्धिकाः, सूर्येभ्यश्चन्द्रा महर्द्धिकाः, एवं सर्वाल्पर्द्धयस्तारा: सर्वमहर्द्धयश्चन्द्राः ॥ सम्प्रति जम्बूद्वीपे ताराणां परस्परमन्तरप्रतिपादनार्थमाह
जंबूदीवे णं भंते! दीवे तारारूवस्स २ एस णं केवतियं अवाधाएं अंतरे पण्णत्ते ?, गोयमा ! दुबिहे अंतरे पण्णत्ते, तंजहा - वाघातिमे य निव्वाघाइमे य, तत्थ णं जे से वाघातिमे से जहणेणं दोणिय छावढे जोयणसए उक्कोसेणं वारस जोयणसहस्साइं दोणि य वायाले जोयणसए ताराख्वस्त २ य अबाहाए अंतरे पण्णत्ते । तत्थ णं जे से णिव्वाघातिमे से जहणणं पंचधणुसयाई उकोसेणं दो गाउयाई तारारूव जाव अंतरे पण्णत्ते । (सू०२०१) चंदस्स णं भंते! जोतिसिंदस्स जोतिसरन्नो कति अग्गमहिसीओ पण्णत्ताओ ?, गोयमा ! चत्तारि अग्गमहिसीओ पण्णत्ताओ, तंजहा - चंदप्पा दोसिणाभा अचिमाली पभंकरा, एत्थ णं एगमेगाए देवीए चत्तारि चत्तारि देवसाहसीओ परिवारे य, पभू णं ततो एगमेगा देवी अण्णा चत्तारि २ देविसहरसाई परिवारं विवित्तए, एवामेव सपुचावरेणं सोलस देवसाहस्सीओ पण्णत्ताओ से तंतुडिए । (सू०२०२) पभू णं भंते! चंदे जोतिसिंदे जोतिसराया चंदवडिँसए विमाणे सभाए सुधम्माए चंदसि सीहासांसि तुडिएण सद्धिं दिव्वाई भोग भोगाई भुंजमाणे विहरित्तए ?, णो तिट्टे समट्ठे । सेकेणणं भंते! एवं बुच्चति नो पभू चंदे जोतिसराया चंडवडेंसए विमाणे सभाए सुधम्माए
jainelibrary.org
Page #770
--------------------------------------------------------------------------
________________
SAMA
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
॥३८३॥
MOCROSCARSAASANG
चंदंसि सीहासणंसि तुडिएणं सडिं दिव्वाई भोगभोगाई भुंजमाणे विहरित्तए?, गोयमा! चंदस्स जोतिसिंदस्स जोतिसरण्णो चंदवडेंसए विमाणे सभाए सुधम्माए माणवगंसि चेतियखंभंसि वइरामएसुगोलवद्दसमुग्गएसु बहुयाओ जिणसकहाओसपिणखित्ताओ चिटुंति, जाओणं चंदस्स जोतिसिंदस्स जोतिसरन्नो अन्नेसिंच बहणं जोतिसियाणं देवाण य देवीण य अचणिज्जाओ जाव पज्जुवासणिज्जाओ, तासिं पणिहाए नोपभू चंदे जोतिसराया चंदवडिं० जाव चंदसि सीहासणंसि जाव भुंजमाणे विहरित्तए, से एएण?णं गोयमा! नो पभू चंदे जोतिसराया चंदवडेंसए विमाणे सभाए सुधम्माए चंदसि सीहासणंसि तुडिएण सद्धिं दिव्वाइं भोगभोगाइं भुंजमाणे विहरित्तए, अनुत्तरं च णं गोयमा! पभू चंदे जोतिसिंदे जोतिसराया चंदवडिंसए विमाणे सभाए सुधम्माए चंदसि सीहासणंसि चरहिं सामाणियसाहस्सीहिं जाव सोलसहिं आयरक्खदेवाणं साहस्सीहिं अन्नहिं बहहिं जोतिसिएहिं देवेहिं देवीहि य सद्धिं संपुरिवडे महयाहयणदृगीइवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं दिव्बाई भोगभोगाई भुंजमाणे विहरित्तए, केवलं परियारतुडिएण सद्धिं भोगभोगाई बुद्धीए नो चेव णं मेहुणवत्तियं ॥ (सू० २०३) सूरस्स णं भंते ! जोतिसिंदस्स जोतिसरन्नो कइ अग्गमहिसीओ पण्णत्ताओ?, गोयमा! चत्तारि अग्गमहिसीओ पण्णत्ताओ, तंजहा-सूरप्पभा आयवाभा अचिमाली पभंकरा, एवं अवसेसं
८३ प्रतिपत्ती
तारान्तरं त्रुटिक अ| मैथुनं सू
र्यादिदेव्यः | उद्देशः२ सू०२०१२०४
CACAAGACASSACROCOCCA
॥३८३॥
Jain Education
D
inal
For Private Personal Use Only
w.jainelibrary.org
Page #771
--------------------------------------------------------------------------
________________
जहा चंदस्स णवरिं सूरवडिसए विमाणे सूरंसि सीहासणंसि, तहेव सव्वेसिपि गहाईणं चत्तारि
अग्गमहिसीओ० तंजहा-विजया वेजयंती जयंती अपराजिया, तेसिपि तहेव । (सू० २०४) 'जंबूदीवे णं भंते ! दीवे'इत्यादि, जम्बूद्वीपे भदन्त ! द्वीपे तारायास्ताराया एतदन्तरं कियबाधया प्रज्ञप्तम् ?, भगवानाह-गौतम ४ द्विविधमन्तरं प्रज्ञप्तं, तद्यथा-व्याघातिमं निर्व्याघातिमं च, व्याहननं व्याघात:-पर्वतादिस्खलनं तेन निर्वृत्तं व्याघातिमं 'भावादिम'
इति इमप्रत्ययः, निर्व्याघातिम-व्याघातिमान्निर्गतं स्वाभाविकमित्यर्थः, तत्र यन्निाघातिमं तजघन्येन पञ्च धनुःशतानि उत्कर्षतो द्वे गव्यूते, तत्र यद् व्याघातिमं तजघन्येन द्वे योजनशते 'षट्पष्टे षट्षष्ट्यधिके, एतच निषधकूटादिकमपेक्ष्य वेदितव्यं, तथाहिनिषधपर्वतः स्वभावादप्युच्चैश्चत्वारि योजनशतानि तस्योपरि पञ्च योजनशतोच्चानि कूटानि, तानि च मूले पञ्च योजनशतान्यायामविष्कम्भाभ्यां मध्ये त्रीणि योजनशतानि पञ्चसप्तत्यधिकानि उपर्यर्द्धतृतीयानि योजनशतानि, तेषां चोपरितनभागसमश्रेणिप्रदेशे तथाजगत्स्वाभाव्यादृष्टावष्टौ योजनान्युभयतोऽबाधया कृत्वा ताराविमानानि परिभ्रमन्ति, ततो जघन्यतो व्याघातिममन्तरं द्वे योजनशते षषष्ट्यधिके भवति, उत्कर्षतो द्वादश योजनसहस्राणि द्वे योजनशते द्वाचत्वारिंशदधिके, एतच्च मेरुमपेक्ष्य द्रष्टव्यं, तथाहि-मेहदश योजनसहस्राणि मेरोश्चोभयतोऽबाधया एकादश योजनशतान्येकविंशत्यधिकानि, तत: सर्वसङ्ख्यामीलने द्वादश योजनसहस्राणि
द्वे च योजनशते द्वाचत्वारिंशदधिके, क्वचित्सर्वत्र 'वाघाइए निव्वाघाइए' इति पाठस्तत्र व्याघातो-यथोक्तरूपोऽस्यास्तीति व्याघातिद्र कम्, 'अतोऽनेकस्वरादिति मत्वर्थीय इकप्रत्ययः, व्याघातिकान्निर्गतं निर्व्याघातिकमिति ॥ 'चंदस्स णं भंते !' इत्यादि, चन्द्रस्य
भदन्त ! ज्योतिषेन्द्रस्य ज्योतिषराजस्य 'कति' कियत्सङ्ख्याका अग्रमहिष्यः प्रज्ञप्ता:?, भगवानाह-गौतम! चतस्रोऽप्रमहिष्यः प्रज्ञप्ताः,
Jain Education in
For Private Personal Use Only
Page #772
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि. मलयगिरीयावृत्तिः
३ प्रतिपत्तौ | तारान्तरं
त्रुटिकं अ| मैथुनं सू.
र्यादिदेव्यः | उद्देशः २ सू०२०१२०४
॥३८४॥
तद्यथा-चन्द्रप्रभा १ 'दोसिणाभा' इति ज्योत्स्नाभा २ अचिर्माली ३ प्रभङ्करा ४ ॥ 'तत्थ णमित्यादि, 'तत्र' तासु चतसृषु अग्रमहिषीषु मध्ये एकैकस्या देव्याश्चत्वारि २ देवीसहस्राणि परिवारः प्रज्ञप्तः, किमुक्तं भवति ?-एकैकाऽयमहिषी चतुणी २ देवीसह-| खाणां पट्टराज्ञी, एकैव सा इत्थम्भूताऽप्रमहिषी परिवारावसरे तथाविधां ज्योतिष्कराजचन्द्रदेवेच्छामुपलभ्य प्रभुरन्यानि आमसमानरूपाणि चत्वारि देवीसहस्राणि विकुर्वितुं, स्वाभाविकानि पुन: 'एवमेव' उक्तप्रकारेणैव 'सपूर्वापरेण' पूर्वापरमीलनेन पोडश [ग्रन्थानम् ११५००] देवीसहस्राणि चन्द्रदेवस्य भवन्ति, 'सेत्तं तुडिए' तदेतावत् 'तुटिकम्' अन्तःपुरम् , आह चूर्णिकृत्-'तुटिकमन्त:पुरमुपदिश्यते' इति ॥ 'पभू णं भंते! इत्यादि, प्रभुर्भदन्त! चन्द्रो ज्योतिपेन्द्रो ज्योतिषराजश्चन्द्रावतंसके विमाने सभायां सुधर्मायां चन्द्रे सिंहासने 'तुटिकेन' अन्तःपुरेण सार्द्ध दिव्यान् भोगभोगान् भुञ्जमान: 'विहर्तुम्' आसितुम्?, भगवानाह-गौतम! नायमर्थः समर्थः ।। अत्रैव कारणं पृच्छति-से केणद्वेग'मित्यादि तदेव, भगवानाह-गौतम! चन्द्रस्य ज्योतिषेन्द्रस्य ज्योतिपराजस्य चन्द्रावतंसके विमाने सभायां सुधर्मायां माणवकचेत्यस्तम्भे वनमयेषु गोलवृत्तसमुद्केषु तेषु च यथा तिष्ठन्ति तथा विजयराजधानीगतसुधर्मासभायामिव द्रष्टव्यं, बहूनि जिनसक्थीनि संनिक्षिप्तानि तिष्ठन्ति यानि, सूत्रे खीत्वनिर्देश: प्राकृतत्वात् , चन्द्रस्य ज्योतिषेन्द्रस्य ज्योतिषराजस्य अर्चनीयानि पुष्पादिभिर्वन्दनीयानि विशिष्टैः स्तोत्रैः स्तोतव्यानि पूजनीयानि वस्त्रादिभिः सत्कारणीयानि आदरप्रतिपत्त्या सन्माननीयानि जिनोचितप्रतिपत्त्या कल्याणं मङ्गलं दैवतं चैत्यमिति पर्युपासनीयानि, 'तासिं पणिहाए' इति तेषां प्रणिधया तान्याश्रित्य नो प्रभुश्चन्द्रो ज्योतिषराजश्चन्द्रावतंसके विमाने यावद्विह्नुमिति । 'पभू णं गोयमा' इत्यादि, प्रभुगौतम! चन्द्रो ज्योतिषेन्द्रो ज्योतिषराजश्चन्द्रावतंसके विमाने सभायां सुधर्मायां चन्द्रसिंहासने चतुर्भिः सामानिकसहस्रैश्चतसृ
R5RANCHOOL
CARRACTICCES
Jain Education Inte
For Private & Personel Use Only
PMainelibrary.org
Page #773
--------------------------------------------------------------------------
________________
जी० ६५
Jain Education In
भिरप्रमहिषीभिः सपरिवाराभिस्तिसृभिः पर्षद्भिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिः षोडशभिरात्मरक्षकदेव सहसैरन्यैश्च बहुभिज्योतिषैर्देवैर्देवीभिश्च सार्द्ध संपरिवृत: 'महयाहये' त्यादि पूर्ववत् यावद्दिव्यान् भोगभोगान् भुञ्जानो विहर्तुमिति, न पुनः 'मैथुनप्रत्ययं' मैथुननिमित्तं दिव्यान् स्पर्शादीन् भुञ्जानो विहतु प्रभुरिति ॥ 'सूरस्स णं भंते!' इत्यादि, सूरस्य भदन्त ! ज्योतिषेन्द्रस्य ज्योतिषराजस्य कति अप्रमहिष्यः प्रज्ञप्ताः ?, भगवानाह - गौतम ! चतस्रोऽयमहिष्यः प्रज्ञप्ताः, तद्यथा - सूर्यप्रभा आतपाभा अर्चिर्माली प्रभङ्करा । ' तत्थ णं एगमेगाए देवीए ' इत्यादि चन्द्रवत्तावद्वक्तव्यं यावत् 'नो चेव णं मेहुणवत्तियं' नवरं सूर्यावतंस के विमाने सूर्ये सिंहासने इति वक्तव्यं, शेषं तथैव ॥
चंद्रविमाणे णं भंते! देवाणं केवतियं कालं ठिती पण्णत्ता ?, एवं जहा ठितीपए तहा भाणियव्वा जाव ताराणं ॥ ( सू० २०५ )
'चंद विमाणे णं भंते!' इत्यादि, चन्द्रविमाने भदन्त ! देवानां कियन्तं कालं स्थिति ?, भगवानाह - गौतम ! जघन्येन चतुर्भागपल्योपमं - चतुर्भागः पल्योपमस्य चतुर्भागपल्योपममर्द्धपिप्पलीवत्, अत्रापि चिरन्तनव्याकरणेऽयं समासः, यदिवा चतुर्भागमात्रं पल्योपमं चतुर्भागपल्योपममिति विशेषणसमासः पत्योपमस्य चतुर्भाग इत्यर्थः, उत्कर्षतः पत्योपमं वर्षशतसहस्राभ्यधिकं, चन्द्रविमाने हि चन्द्रदेव उत्पद्यते अन्ये च तत्सामानिकात्मरक्षादयः, तत्रात्मरक्षादीनां यथोक्ता जघन्या स्थितिः उत्कृष्टा चन्द्रमसां तत्सामानिकानां वा । 'चंद विमाणे णं भंते!' इत्यादि, चन्द्रविमाने भदन्त ! देवीनां कियन्तं कालं स्थितिः प्रज्ञता ?, भगवानाह - गौतम ! जघन्येन चतुर्भागपल्योपममुत्कर्षतः पल्योपमा पञ्चाशता वर्षसहस्रैरभ्यधिकं । एवं सूर्यादिविमानविषयाण्यपि स्थितिसूत्राणि वा
v.jalnelibrary.org
Page #774
--------------------------------------------------------------------------
________________
श्रीजीवांजीवाभि०
मलयगियावृत्तिः
॥ ३८५ ॥
Jain Education Inter
च्यानि, नवरं सूर्यविमाने देवानां जघन्यतश्चतुर्भागपल्योपममुत्कर्षतः पत्योपमं वर्षसहस्राभ्यधिकं, देवीनां जघन्यतश्चतुर्भागपल्योपममुत्कर्षतोऽर्द्धपल्योपमं पञ्चभिर्वर्षशतैरभ्यधिकं, ग्रहविमानदेवानां जघन्यतश्चतुर्भागपल्योपममुत्कर्षतः परिपूर्ण पल्योपमं देवीनां उत्कृटमर्धपत्योपमं जघन्येन चतुर्भागपस्योपमं, नक्षत्रविमाने देवानां जघन्यतश्चतुर्भागपल्योपममुत्कर्षतोऽर्द्धपल्योपमं देवीनां उत्कृष्टतोऽधिकचतुर्भागपल्योपमं जघन्येन चतुर्भागपल्योपमं ताराविमाने जघन्येनाष्टभागपल्योपममुत्कर्षतश्चतुर्भागपल्योपमं देवीनां जघन्यतोऽष्टभागपस्योपममुत्कर्षतः सातिरेकमष्टभागपल्योपममिति ॥
एतेसि णं भंते! चंदिमसूरिय गहणक्खत्ततारारूवाणं कयरे२हिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! चंदिमसूरिया एते णं दोण्णिवि तुल्ला सव्वत्थोवा संखेज्जगुणा णक्खत्ता संखेज़गुणा गहा संखेज्जगुणाओ तारगाओ || (सू० २०६ ) जोइसुद्देसओ समत्तो ॥
'एतेसि णं भंते!' इत्यादि, एतेषां भदन्त ! चन्द्रसूर्यग्रहनक्षत्रतारारूपाणां कतरे कतरेभ्योऽल्पाः कतरे कतरेभ्यो बहुका वा ? कतरे कतरैस्तुल्या: ?, अत्र विभक्तिपरिणामेन तृतीया व्याख्येया, कतरे कतरेभ्यो विशेषाधिका: ?, भगवानाह - गौतम ! चन्द्रसूर्या एते द्वयेऽपि परस्परं तुल्याः, प्रतिद्वीपं प्रतिसमुद्रं चन्द्रसूर्याणां समसयाकत्वात् शेषेभ्यो ग्रहादिभ्यः सर्वेऽपि स्तोकाः, तेभ्यो नक्षत्राणि सङ्ख्येयगुणानि अष्टाविंशतिगुणत्वात्, तेभ्योऽपि ग्रहाः सङ्ख्येयगुणाः सातिरेकत्रिगुणत्वात्, तेभ्योऽपि ताराः सङ्ख्येयगुणाः प्रभूतकोटीकोटीगुणत्वात् ।। इति श्रीमलयगिरिविरचितायां जीवाभिगमटीकायां चतुर्थप्रतिपत्तौ ज्योतिषोद्देशकः समाप्तः ॥
३ प्रतिपत्तौ ज्यो०
उद्देशः २ चन्द्रादेः
स्थितिः
सू० २०५
अल्पबहुत्वं
सू० २०६
॥ ३८५ ॥
ainelibrary.org
Page #775
--------------------------------------------------------------------------
________________
>M
उक्ता ज्योतिषवक्तव्यता, सम्प्रति वैमानिकवक्तव्यतामाह
कहि णं भंते! वेमाणियाणं देवाणं विमाणा पण्णत्ता?, कहि णं भंते! वेमाणिया देवा परिषसंति?, जहा ठाणपदे तहा सव्वं भाणियव्वं णवरं परिसाओ भाणितव्वाओ जाव सुक्के, अन्नेसिं
च बद्रणं सोधम्मकप्पवासीणं देवाण य देवीण य जाव विहरंति ॥ (सू० २०७) 'कहि णं भंते ! वेमाणियाण'मित्यादि, क भदन्त ! वैमानिकानां देवानां विमानानि प्रज्ञप्तानि ?, तथा क भदन्त ! वैमानिका देवाः | |परिवसन्ति ?, भगवानाह-गौतम ! अस्या रत्नप्रभायाः पृथिव्या बहुसमरमणीयाद् भूमिभागाद् रुचकोपलक्षितादिति भावः ऊर्द्र चन्द्रसूर्य-| प्रहनक्षत्रतारारूपाणामप्युपरि बहूनि योजनानि बहूनि योजनशतानि बहूनि योजनसहस्राणि बहूनि योजनशतसहस्राणि बहीर्योजनकोटी-12 | कोटी: ऊर्द्ध दूरमुत्प्लुत्य-बुद्ध्या गत्वा, एतच्च सार्द्धरजूपलक्षणं, तथा चोक्तम्-"सोहम्मंमि दिवडा अडाइज्जा य रजु माहिंदे । बंभंमि | अद्धपंचम छ अञ्चुए सत्त लोगते ॥ १ ॥ [ सौधर्मे साध साधे द्वे रज्जू माहेन्द्रे । ब्रह्मदेवलोके अर्धपञ्चमाः षड् अच्युते सप्त लोकान्ते ॥१॥] 'एत्थ ण'मित्यादि, 'अत्र' एतस्मिन् सार्द्धरजपलक्षिते क्षेत्रे ईषत्प्रारभारार्वाक् सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलोकला-15 न्तकशुक्रसहस्रारानतप्राणतारणाच्युतप्रैवेयकानुत्तरेषु स्थानेषु 'अत्र' एतस्मिन् वैमानिकानां चतुरशीतिर्विमानावासशतसहस्राणि सप्त-|| नवतिः सहस्राणि त्रयोविंशतिर्विमानानि ८४९७०२३ भवन्तीत्याख्यातानि, इयं च सङ्ख्या-'बत्तीसअट्ठवीसा बारसअट्ठ चउरो सयसहस्सा" इत्यादिसङ्ख्यापरिमीलनेन भावनीया ॥ 'ते णं विमाणा' इत्यादि, तानि विमानानि सर्वरत्नमयानि 'अच्छा सहा लण्हा घट्ठा मट्ठा नीरया निम्मला निप्पंका निकंकडच्छाया सप्पभा समिरीया सउज्जोया पासाईया दरिसणिज्जा अभिरूवा पडिरूवा।"
CCCCACAMACHAR
Jain Education Inter
For Private & Personel Use Only
ainelibrary.org
Page #776
--------------------------------------------------------------------------
________________
6-2-56
उद्देशा१
| देवाः
श्रीजीवा- एत्थ णमित्यादि, एतेषु विमानेषु बहवो वैमानिका देवाः परिवसन्ति, तद्यथा-सौधर्मा ईशाना यावद् गैवेयका अनुत्तराः, एते च प्रतिपचौ जीवाभिळाव्यपदेशास्तास्थ्यादवगन्तव्याः, यथा पञ्चालदेशनिवासिनः पञ्चाला:, एते च कथम्भूताः ? इत्याह-'ते ण'मित्यादि, ते सौधर्मा-18वैमानिक मलयगि-दा दयोऽच्युतपर्यवसाना यथाक्रमं मृगमहिषवराहसिंहच्छगलदर्दुरहयगजपतिभुजगखड्गवृषभाङ्कविडिमप्रकटितचिह्नमुकुटाः, मृगादिरूपाणि | रीयावृत्तिः प्रकटितानि चिह्नानि मकटे येषां ते तथेति भावः, तद्यथा-सौधर्मदेवा मृगरूपप्रकटितचिह्नमुकुटाः ईशानदेवा महिषरूपप्रकटितचिह्न-1 वैमानिक
18 मुकुटाः सनत्कुमारदेवा वराहरूपप्रकटितचिह्नमुकुटाः माहेन्द्रदेवाः सिंहरूपप्रकटितमुकुटचिह्नाः ब्रह्मलोकदेवाश्छगलरूपप्रकटितमुकु-1 ॥३८६॥
टचिह्नाः लान्तकदेवा दर्दररूपप्रकटितमुकुटचिह्नाः शुक्रकल्पदेवा यमुकुटचिह्नाः सहस्रारकल्पदेवा गजपतिमुकुटचिह्नाः आनतक- सू०१०७ ल्पदेवा भुजगमुकुटचिह्नाः, प्राणतकल्पदेवाः खड्गमुकुटचिह्नाः, खड्गः चतुष्पद विशेष आटव्यः, आरणकल्पदेवा वृषभमुकुटचिह्नाः अच्यूतकल्पदेवा विडिममुकुटचिह्नाः तथा प्रशिथिलवरमुकुटकिरीटधारिणः, 'वरकुंडलुज्जोवियाणणा' इति वराभ्यां कुण्डलाभ्यामुद-17 द्योतितं-भास्वरीकृतमाननं येषां ते वरकुण्डलोद्योतिताननाः, 'मउडदित्तसिरया' मुकुटेन दीप्तं शिरो येषां ते मुकटदीप्तशिरसः। रक्ताभा-रक्तवर्णाः, एतदेव सविशेषमाह-'पउमपम्हगोरा' पद्मपक्ष्मवत्-पद्मपत्रवद् गौरा: पद्मपक्ष्मगौरा: श्रेयांस:-परमप्रशस्याः । शुभवर्णगन्धस्पर्शा: 'उत्तमविकुर्विणः' उत्तमं विकुर्वन्तीत्येवंशीला उत्तमविकुर्विणः, 'विविहवत्थमल्लधारी विविधानि शुभात शुभतराणि वस्त्राणि माल्यानि च धारयन्तीत्येवंशीला विविधवस्त्रमाल्यधारिण: महर्द्धिका महाद्युतयो महायशसो महाबला महानुभागा महासौख्याः तथा 'हारविराइयवच्छा कडगतुडियथंभियभुया संगयकुंडलमहगंडयलकण्णपीढधारी विचित्तहत्याभरणा विचित्तमाला
॥३४६॥ ४ मउली कल्लाणगपवरमल्लाणुलेवणा भासुरबोंदी पलंबवणमालधरा दिव्वेणं वण्णेणं दिव्वेणं गंधेणं दिव्वेणं फासेणं दिव्वेणं संघयणेणं
SACSCARSA
NCR
Jain Education
For Private & Personel Use Only
wjainelibrary.org
Page #777
--------------------------------------------------------------------------
________________
SA
दिव्वेणं संठाणेणं दिव्वाए इडीए दिव्वाए जुईए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अञ्चीए दिब्वेणं तेएणं दिव्वाए लेसाए
दस दिसाओ उज्जोवेमाणा' इति प्रागुक्तासुरकुमारवन्नेतव्यम् ॥ 'ते णं तत्थ साणं साण'मित्यादि, ते वैमानिका देवाः शक्रादयोऽदच्युतपर्यवसानास्तत्र स्वस्वकल्पे वेषां खेषां विमानावासशतसहस्राणां खेषां खेषां सामानिकसहस्राणां खेषां स्वेषां त्रायस्त्रिंशकानां
खेषां स्खेषां लोकपालानां स्वासां स्वासामग्रमहिषीणां सपरिवाराणां स्वासां २ पर्षदा खेषां स्वेषामनीकानां खेषां स्वेषामनीकाधिपतीनां
खेषां स्खेषामामरक्षदेवसहस्राणां, अन्येषां च बहूनां देवानां देवीनां च 'आहेवचं पोरेवचं सामित्तं भट्टित्तं महयरगतं आणाईसरसेदणावचं कारेमाणा पालेमाणा मयायनट्टगीयवाइयततीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं दिव्वाइं भोगभोगाई भुंजमाणा वि
हरतीति ॥ 'कहि णं भंते !' इत्यादि, क भदन्त ! सौधर्मकदेवानां विमानानि प्रज्ञप्तानि?, तथा क भदन्त ! सौधर्मकल्पदेवाः परिवसन्ति ?, भगवानाह-गौतम! 'जम्बुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजाओ भमिभागाओ उड़े चंदिमसूरिमगहणक्खत्ततारारूवाणं बहूणि जोयणाई बहूणि जोयणसयाई बहूणि जोयणसहस्साई बहूणि जोयणसयसहस्साई उड़े दूरं उप्पइत्ता' इति प्राग्वत् , 'एत्थ णं' 'अत्र' एतस्मिन् सार्द्धरजूपलक्षिते क्षेत्रे सौधर्मो नाम कल्पः प्रज्ञप्तः, स च प्राचीनापाचीनायत उदग्दक्षिणविस्तीर्णः अर्द्धचन्द्रसंस्थानसंस्थित: मेरोदक्षिणतस्तस्य भावात् , 'अर्चिाली' अर्चीषि-किरणास्तेषां माला अर्चिाला सा अस्यास्तीति अर्चिाली सर्वत: किरणमालापरिवृत इत्यर्थः, एतदेवोपमया द्रढयति-इङ्गालराशिवर्णाभिः प्रभाभिः पद्मरागादिसम्बन्धिनीभिर्जाज्वल्यमानतया देदीप्यमानाङ्गारराशिवर्णाभप्रभाणां अत्यन्तोत्कटतया साक्षादङ्गारराशिरिव ज्वलनवभासत इति भावः, असङ्ख्येया योजनकोटाकोटयः परिक्षेपेण सर्वासना रत्नमयोऽच्छः, यावत्करणात् 'सण्हे लण्हे घटे मढे' इत्या
*%A4ARAN
Jain Education inte
For Private & Personal use only
.
ainelibrary.org
Page #778
--------------------------------------------------------------------------
________________
श्रीजीवा
॥ ३८७ ॥
| दिपरिग्रहः ॥ ' तत्थ ण' मित्यादि, 'तत्थ ण' मिति पूर्ववत्, सौधर्मकल्पे द्वात्रिंशद् विमानावासशतसहस्राणि भवन्तीत्याख्यातं मया शेनीवाभि० पैश्व तीर्थकृद्भिः ॥ 'ते णं विभाणा' इत्यादि, तानि विमानानि सर्वालना रत्नमयानि अच्छानि यावत्प्रतिरूपाणि अत्रापि यावत्कमलयगिरणात् 'सण्हा लण्हा घट्टा मट्ठा' इत्यादिपरिग्रहः ॥ 'तेसि ण' मित्यादि तेषां विमानानां बहुमध्ये पञ्चावतंसका विमानावतंसका: रीयावृत्तिः प्रज्ञप्ताः, तद्यथा - ' असोगवर्डिसए' इति, पूर्वस्यां दिशि अशोकावतंसकः दक्षिणस्यां सप्तपर्णावतंसकः अपरस्यां चम्पकावतंसकः उत्तरस्यां चूतावतंसकः मध्ये तेषां सौधर्मावतंसकः ॥ ' ते णं वडेंसया' इत्यादि, ते पञ्चाप्यवतंसकाः सर्वात्मना रत्नमया अच्छा यावत्प्रतिरूपाः, अत्रापि यावत्करणात् 'सन्हा उण्हा घट्टा मट्ठा' इत्यादिपरिग्रहः । 'एत्थ ण' मित्यादि, 'अत्र' एतेषु द्वात्रिंशत्शतसहस्रसङ्घयेषु विमानेषु बहवः सौधर्म्मका :- सौधर्मा एव सौधर्म्मका देवाः परिवसन्ति 'महिड्डिया जाव दस दिसाओ उज्जोवेमाणा' अत्र यावत्करणात् 'महायसा महाबला महाणुभागा महासोक्खा हारविराइयवच्छा' इत्यादिप्रागुक्तपरिग्रहः, 'ते णं तत्थ साणं साणं विमाणाणं साणं साणं सामाणियाणं साणं साणं अग्गमहिसीणं साणं साणं परिसाणं साणं २ अणियाणं साणं २ अणियाहिवईणं | साणं साणं आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं जाव विहरंति' सुगमं ॥ 'सक्के य एत्थ' इत्यादि, अत्र - एतस्मिन् सौधर्मे | कल्पे शक्रः - शकनात् शक्रो देवेन्द्रो देवराजः परिवसति, स च कथम्भूतः ? इत्याह- 'वज्रपाणि: वज्रं पाणावस्य वज्रपाणि:, असुरपुरदारणात् पुरन्दरः, 'सयकऊ' इति शतं क्रतूनां प्रतिमानां - अभिग्रह विशेषाणां श्रमणोपासकपञ्चमप्रतिमारूपाणां कार्त्तिकश्रेष्ठिभवापेक्षया यस्य स शतक्रतुः, 'सहस्सक्खे' इति सहस्रमणां यस्यासौ सहस्राक्षः, इन्द्रस्य हि किल मत्रिणां पञ्च शतान्यामना सह परिपूर्णानि सन्ति तदीयानामक्ष्णामिन्द्रप्रयोजनव्यापृतत्वाद् इन्द्रसम्बन्धीनि विवक्षितानीति सहस्राक्षत्वं, 'मघवं' इति मघा-म
Jain Education Intern
३ प्रतिपत्तौ वैमानि० उद्देशः १
| वैमानिक
देवाः
सू० २०७
॥ ३८७ ॥
nelibrary.org
Page #779
--------------------------------------------------------------------------
________________
हामेधास्ते यस्य वशे सन्ति स मघवान् , पाको नाम बलवान् रिपुः स शिष्यते-निराक्रियते येन स पाकशासनः, दक्षिणार्द्धलोकाधिपतिः मेरोदक्षिणत: सर्वस्यापि तदाभाव्यत्वात् , द्वात्रिंशद्विमानावासशतसहस्राधिपतिः, सौधमें कल्पे एतावतां विमानापासशतसहसाणां भावात् , ऐरावणवाहनः, ऐरावणनाम्रो गजपतेस्तद्वाहनस्य भावात् , सुरेन्द्रः सौधर्मवासिनां सुराणां सर्वेषामपि तदाशावतित्वात, 'अरयंबरवत्थधरे' इति अरजांसि-रजोरहितानि स्वच्छतया अम्बरवद् अम्बराणि वखाणि धारयतीति अरजोऽम्बरवस्त्र|धरः, 'आलइयमालमउडे' इति माला च मुकुटश्च मालामुकुटं आलिङ्गितं-आविद्धं मालामुकुटं येन स नालिङ्गितमालामुकुटः, कतकण्ठेमाल आविद्धशिरसिमुकुट इति भावः, 'नवहेमचारुचित्तचंचलकुण्डलविलिहिजमाणगंडे' नवमिव-प्रत्यप्रमिव हेम यत्र न नवहेमनी नवहेमभ्यां चारुचित्राभ्यां चञ्चलाभ्यां कुण्डलाभ्यां विलिख्यमानौ गण्डौ यस्य स तथा, 'महि दिए जाव दसदिसाओ उज्जोवेमाणे पभासेमाणे' अत्र यावत्करणात् 'महजईए महाबले महायसे' इत्यादि पूर्वोक्तपरिग्रहः, सौधर्म कल्पे सौधर्मावतंसके विमाने सभायां सुधर्मायां शक्रे सिंहासने ‘से णं तत्थ बत्तीसाए' इत्यादि स तत्र द्वात्रिंशतो विमानावासशतसहस्राणां चतुरशीतेः सामानिकसहस्राणां त्रयविंशतस्त्रायस्त्रिंशकानां चतुणी लोकपालानामष्टानामप्रमहिषीणां सपरिवाराणां तिसृणां पर्षदां सप्तानामनीकानां सप्तानामनीकाधिपतीनां चतमृणां चतुरशीतीनामात्मरक्षदेवसहस्राणां अन्येषां च बहूनां सौधर्मकल्पवासिनां वैमानिकानां देवानां ऐबी |च 'आहेवचं जाव दिव्वाई भोगभोगाई भुंजमाणे विहरई' अत्र यावत्करणात् 'पोरेवच्चं सामित्तं भट्टित्त'मित्यादि परिग्रहः ।।
सक्कस्स णं भंते! देविंदस्स देवरन्नो कति परिसाओ पन्नत्ताओ?, गोयमा! तओ परिसाओ पण्णत्ताओ, तंजहा-समिता चंडा जाता, अभितरिया समिया मज्झिमिया चंडा बाहिरिया जाता
Jan Education
For Private & Personel Use Only
A
ww.jainelibrary.org
Page #780
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि
यावृत्तिः
॥ ३८८ ॥
Jain Education Inter
॥ सक्कस्स णं भंते! देविंदस्स देवरन्नो अभितरियाए परिसाए कति देवसाहस्सीओ पण्णत्ताओ ?, मझिमियाए परि० तहेव बाहिरियाए पुच्छा, गोयमा ! सक्कस्स देविंदस्स देवरन्नो अभितरियाए परिसाए बारस देवसाहस्सीओ पण्णत्ताओ मज्झिमियाए परिसाए चउदस देवसाहस्सीओ पण्णताओ बाहिरिया परिसाए सोलस देवसाहस्सीओ पण्णत्ताओ, तहा अभितरियाए परिसाए सत्त देवीसयाणि मज्झिमियाए छच्च देवीसयाणि बाहिरियाए पंच देवीसयाणि पन्नत्ताई ॥ सक्कस्स णं भंते! देविंदस्स देवरन्नो अभितरियाए परिसाए देवाणं केवइयं कालं ठिई पण्णत्ता ? एवं मज्झिमियाए बाहिरियाएवि, गोयमा ! सक्कस्स देविंदस्स देवरन्नो अभितरियाए परिसाए पंच पलिओवमाई ठिती पण्णत्ता मज्झमियाए परिसाए चत्तारि पलिओ माई ठिती, पण्णत्ता बाहिरियाए परिसाए देवाणं तिन्नि पलिओ माई ठिती पण्णत्ता, देवीणं ठिती, अभितरियाए परिसाए देवीणं तिन्नि पलिओ माइं ठिती पण्णत्ता मज्झिमियाए दुन्नि पलिओ माई ठिती पण्णत्ता बाहिरियाए परिसाए एवं पलिओ मंठिती पण्णत्ता, अट्ठो सो चेव जहा भवणवासीणं ॥ कहि णं भंते! ईसाणकाणं देवा विमाणा पण्णत्ता? तहेव सव्वं जाव ईसाणे एत्थ देविंदे देव० जाव विहरति । ईसाणस्स णं भंते! देविंदस्स देवरण्णो कति परिसाओ पण्णत्ताओ ?, गोयमा ! तओ परिसाओ पण्णताओ, तंजहा - समिता चंडा जाता, तहेव सव्यं णवरं अभितरियाए परिसाए दस देवसा
३ प्रतिपचौ
वैमा०
उद्देशः १
पर्षद
सू० २०८
॥ ३८८ ॥
inelibrary.org
Page #781
--------------------------------------------------------------------------
________________
Jain Education Inte
हस्सीओ पण्णत्ताओ, मज्झिमियाए परिसाए बारस देवसाहस्सीओ, बाहिरियाए चउद्दस देवसाहस्सीओ, देवीणं पुच्छा, अग्भितरियाए णव देवीसता पण्णत्ता मज्झिमियाए परिसाए अट्ठ देवीसता पण्णत्ता बाहिरियाए परिसाए सत्त देविसता पण्णत्ता, देवाणं० ठिती पं०?, अभितरियाए परिसाए देवाणं सत्त पलिओ माई ठिती पण्णत्ता मज्झिमियाए छ पलिओ माई बाहिरियाए पंच पलिओ माई ठिती पण्णत्ता । देवीणं पुच्छा, अग्भितरियाए साइरेगाई पंच पलिओ माई मज्झमियाए परिसाए चत्तारि पलिओ माई ठिती पण्णत्ता बाहिरिया परिसाए तिणि पलिओ माई ठिती पण्णत्ता, अट्टो तहेव भाणियव्वो । सर्णकुमाराणं पुच्छा तहेव ठाणपद्गमेणं जाव सणकुमारस्स तओ परिसाओ समिताई तहेव, णवरिं अभितरियाए परिसाए अट्ठ देवसाहस्सीओ पण्णत्ताओ, मज्झिमियाए परिसाए दस देवसाहस्सीओ पण्णताओ, बाहिरियाए परिसाए बारस देवसाहस्सीओ पण्णत्ताओ, अभितरियाए परिसाए देवी ठिती अद्धपंचमाई सागरोवमाई पंच पलिओ माई ठिती पण्णत्ता मज्झिमियाए परिसाए अद्धपंचमाई सागरोवमाई चत्तारि पलिओ माई ठिती पण्णत्ता, बाहिरियाए परिसाए अद्धपंमाई सागरोवमा तिष्णि पलिओ माई ठिती पण्णत्ता, अट्ठो सो चेव ॥ एवं माहिंदस्सवि तहेव तओ परिसाओ णवरिं अग्भितरियाए परिसाए छद्देवसाहस्सीओ पण्णत्ताओ, मज्झिमियाए
Jainelibrary.org
Page #782
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
प्रतिपत्तौ
वैमा० | उद्देशः१
पर्षदः सू० २०८
परिसाए अट्ट देवसाहस्सीओ पण्णत्ताओ, बाहिरियाए दस देवसाहस्सीओ पण्णत्ताओ, ठिती देवाणं अभितरियाए परिसाए अद्धपंचमाइं सागरोवमाई सत्त य पलिओ० ठिती पण्णत्ता, मज्झिमियाए परिसाए पंच सागरोवमाई छच्च पलिओवमाई, बाहिरियाए परिसाए अद्धपंचमाई सागरोवमाइं पंच य पलिओवमाइंठिती पं० तहेव सब्वेसिं इंदाण ठाणपयगमेणं विमाणाणि वुच्चा ततो पच्छा परिसाओ पत्तेयं २ वुच्चति ॥ बंभस्सवि तओ परिसाओ पण्णत्ताओ अभितरियाए चत्तारि देवसाहस्सीओ मज्झिमियाए छ देवसाहस्सीओ बाहिरियाए अह देवसाहस्सीओ, देवाणं ठिती अभितरियाए परिसाए अद्धणवमाई सागरोवमाइं पंच य पलिओवमाई मज्झिमियाए परिसाए अद्धनवमाई चत्तारि पलिओवमाई बाहिरियाए अद्धनवमाइं सागरोवमाई तिणि य पलिओवमाई अटो सो चेव ॥ लंतगस्सवि जाव तओ परिसाओ जाव अभितरियाए परिसाए दो चेव साहस्सीओमज्झिमियाए चत्तारि देवसाहस्सीओ पण्णत्ताओ बाहिरियाए छद्दे. वसाहस्सीओपण्णत्ताओ, ठिती भाणियवा-अभितरियाए परिसाए बारस सागरोवमाई सत्त
पलिओवमाई ठिती पण्णत्ता, मज्झिमियाए परिसाए बारस सागरोवमाई छच्च पलिओवमाई ठिती पण्णत्ता वाहिरियाए परिसाए बारस सागरोवमाइं पंच पलिओवमाई ठिती पण्णत्ता । महासुक्कस्सविजावतओ परिसाओजाव अभितरियाए एगंदेवसहस्सं मज्झिमियाए दो देवसा
Jain Educalan inte
For Private & Personal use only
M
inelibrary.org
Page #783
--------------------------------------------------------------------------
________________
Jain Education Inter
'हसीओ पन्नताओ बाहिरियाए चत्तारि देवसाहस्सीओ, अभितरियाए परिसाए अद्धसोलस सागरोवमाई पंच पलिओ माई मज्झिमियाए अद्धसोलस सागरोवमाई चत्तारि पलिओ माई बाहिरियाए अद्धसोलस सागरोवमाई तिष्णि पलिओ माई अट्ठो सो चेव ॥ सहस्सारे पुच्छा जाव अभितरियाए परिसाए पंच देवसया मज्झिमियाए परि० एगा देवसाहस्सी बाहिरियाए दो देवसाहस्सीओ पन्नत्ता ठिती अभितरियाए अट्ठारस सागरोवमाई सत्त पलिओ माई ठिती पण्णत्ता एवं मज्झिमियाए अट्ठारस छप्पलिओ माई बाहिरियाए अद्धद्वारस सागरोमाई पंच पलिओ माई अट्ठो सो चेव ॥ आणयपाणयस्सवि पुच्छा जाव तओ परिसाओ णवरि अभितरियाए अड्डाइज्जा देवसया मज्झिमियाए पंच देवसया बाहिरियाए एगा देवसाहस्सी ठिती अभितरियाए एगूणवीस सागरोवमाई पंच य पलिओ माई एवं मज्झि० एगोणवीस सागरोवमाई चत्तारिय पलिओ माई बाहिरियाए परिसाए एगूणवीसं सागरोवमाई तिणि
पलिओ माई ठिती अट्ठो सो चेव ॥ कहि णं भंते! आरणअनुयाणं देवाणं तदेव अच्चुए सपरिवारे जाव विहरति, अच्चुयस्स णं देविंदस्स तओ परिसाओ पण्णत्ताओ अभितरपरि० दे वाणं पणवीस सयं मज्झिम० अड्डाइज्जा सया बाहिरय० पंचसया अभितरियाए एकवीसं सागरोवमा सत्त य पलिओ माई मज्झि० एकवीससागर० छप्पलि० बाहिर० एकवीसं सागरो०
ainelibrary.org
Page #784
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
॥३९०॥
पंच य पलिओवमाई ठिती पण्णत्ता॥ कहि णं भंते ! हेडिमगेवेजगाणं देवाणं विमाणा पण्णता? 1३ प्रतिपत्ती कहिणं भंते ! हेट्रिमगेवेजगा देवा परिवसंति? जहेव ठाणपए तहेव, एवं मज्झिमगेवेला उव
वैमा० रिमगेविजगा अणुत्तरा य जाव अहमिंदा नामं ते देवा पण्णत्ता समणाउसो! ॥ (सू०२०८)॥ 1 उद्देशः१ पढमो वेमाणियउद्देसओ॥
पपर्दः 'सक्कस्स णं भंते !' इत्यादि, शक्रस्य भदन्त ! देवेन्द्रस्य देवराजस्य कति पर्षदः प्रज्ञप्ता: ?, भगवानाह-गौतम ! तिस्रः पर्षदः प्र- सू०२०८ ज्ञप्ताः, तद्यथा- शमिका चण्डा जाता, अभ्यन्तरिका शमिका मध्यमिका चण्डा वाया जाता ॥ 'सक्कस्स णं भंते ! देविंदस्स3 देवरणो अभितरियाए' इत्यादि प्रश्नषटं सुप्रतीतं, भगवानाह-गौतम! शक्रस्य देवेन्द्रस्य देवराजस्याभ्यन्तरिकायां पर्षदि द्वादश | देवसहस्राणि प्रज्ञप्तानि मध्यमिकायां चतुर्दश देवसहस्राणि बाह्यायां षोडश देवमहस्राणि, तथाऽभ्यन्तरिकायां पर्षदि सप्त देवीशतानि मध्यमिकायां षड् देवीशतानि बाह्यायां पञ्च देवीशतानि ॥ 'सक्कस्स णं भंते ! देविंदस्स देवरन्नो अभितरियाए परिसाए देवाणं केवइ काल' मित्यादि प्रश्नषटुं सुप्रतीतं, भगवानाह-गौतम! शक्रस्य देवेन्द्रस्य देवराजस्याभ्यन्तरिकायां पर्षदि पञ्च पल्योपमानि स्थिति: प्रज्ञप्ता, मध्यमिकायां चत्वारि पल्योपमानि, बाह्यायां पर्षदि त्रीणि पल्योपमानि, तथाऽभ्यन्तरिकायां पर्षदि देवीनां त्रीणि पल्योपमानि स्थितिः प्रज्ञप्ता, मध्यमिकायर्या द्वे पल्योपमे, बाह्यायामेकं पल्योपमं ॥ से केणटेणं भंते! एवं वुच्चति सक्कस्स गं देवेंदस्स देवरन्नो तओ परिसाओ' इत्यादि सकलमपि सूत्रं चमरवक्तव्यतायामिव भावनीयम् ॥ 'कहि णं भंते ! ईसाणगदेवाणं
॥३९ ॥ |विमाणन पण्णत्ता? कहि णं भंते! ईसाणगदेवा परिवग्रंति' इत्यादि सवै सौधर्मवद्वक्तव्यं नवरं 'मंदरस्स पब्वयस्स उत्तरेण'
*44CASSAGARMA
Jain Education Inter
For Private Personal Use Only
hinelibrary.org
त
Page #785
--------------------------------------------------------------------------
________________
दतथा 'अट्ठावीसं विमाणावाससयसहस्सा भवंतीति मक्खायं तथा पञ्चावतंसका:-पूर्वस्यामकावतंसको दक्षिणस्यां स्फटिकावतंसकः
अपरस्यां रजतावतंसकः उत्तरस्यां जातरूपावतंसक: मध्ये ईशानावतंसकः, तथा शूलपाणिर्वृषभवाहनः, तथाऽशीते: सामानिकस-Y हस्राणां चतसृणामशीतीनामामरक्षदेवसहस्राणां, तथाऽभ्यन्तरिकायां पर्षदि दश देवसहस्राणि मध्यमिकायां द्वादश बाह्यायां चतुर्दश, तथाऽभ्यन्तरिकायां पर्षदि नव देवीशतानि मध्यमिकायामष्टौ देवीशतानि बाह्यायां सप्त देवीशतानि, तथाऽभ्यन्तरिकायां पर्षदि देवानां सप्त पल्योपमानि मध्यमिकायां षट् बाह्यायां पञ्च, तथाऽभ्यन्तरिकायां पर्षदि देवीनां पञ्च पल्योपमानि मध्यमिकायां चत्वारि बाह्यायां त्रीणि, शेषं सर्व शक्रवत् ।। 'कहि णं भंते! सणंकुमाराणं देवाणं विमाणा पन्नत्ता ?, कहि णं भंते ! सर्णकुमारा देवा परिवसंति ?' इति पाठसिद्धं, भगवानाह-गौतम ! 'सोहम्मस्स कप्पस्स उप्पि सपक्ख सपडिदिसि बहूई जोयणाई बहूई जोयणसयाई
बहुई जोयणसहस्साई बहुई जोयणसयसहस्साई बहूईओ जोयणकोडीओ बहूईओ जोयणकोडाकोडिओ उडं दूरं वीइवइत्ता एत्थ णं सासणकुमारे नाम कप्पे पन्नत्ते' इति पाठसिद्धं, नवरं 'सपक्खं सपडिदिसि' समाना: पक्षा:-पूर्वापरदक्षिणोत्तररूपाः पार्था यस्मिन्
दूरमुत्पतने तत् सपक्षं 'समानस्य धर्मादिपु चेति समानस्य सभावः, तथा समानाः प्रतिदिशो-विदिशो यत्र तत् सप्रतिदिक् । पाईणपडीणायते उईणदाहिणविच्छिण्णे' इत्यादि सौधर्मकल्पवन्निरवशेषं वक्तव्यं, नवरं 'बारस विमाणावाससयसहस्सा भवंतीति मक्खाय'मिति वक्तव्यं, तथा पञ्चानामवतंसकानां मध्ये चत्वारस्त एवाशोकावतंसकादयो मध्ये सनत्कुमारावतंसकः, अग्रमहिष्यो न वक्तव्यास्तत्र परिगृहीतदेवीनामसम्भवात् , तथा 'सणंकुमारे कप्पे सणंकुमारवडेंसए विमाणे सभाए सुहम्माए सणकुमारंसि सीहास-1 गंसि से गं तत्थ बारसण्हं विमाणावाससयप्तहस्साणं बावत्तरीए सामाणियसाहस्सीणं' तथा 'चउण्हं बावत्तराणं आयरक्खदेवसा
जी०६६
Jain Education Inter
R
jainelibrary.org
Page #786
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः ॥ ३९१ ॥
Jain Education In
हस्सीणं तथाऽभ्यन्तरिकायां पर्षद्यष्टौ देवसहस्राणि मध्यमिकायां दश बाह्यायां द्वादश, देवीपर्षदो न वक्तव्याः, तथाऽभ्यन्तरिकाय । पर्षदि देवानामर्द्धपथ्यमानि सागरोपमाणि पञ्च पत्योपमानि स्थितिः मध्यमिकायामर्द्धपञ्चमानि सागरोपमाणि चत्वारि पत्योपमानि बाह्यायामर्द्धपञ्चमानि सागरोपमाणि त्रीणि पल्योपमानि शेषं शक्रवत् ॥ "कहि णं भंते! माहिंदगदेवाणं विमाणा पन्नत्ता ?, कहि णं भंते! माहिंदगदेवा परिवसंति ?, गोयमा ! ईसाणस्स कप्पस्स उपि सपक्खं सपडिदिसिं बहूई जोयणाई जाव उप्पएत्ता एत्थ णं माहिंदे कप्पे पण्णत्ते' इति पूर्ववत्, 'पाईणपडीणायए उईणदाहिणविच्छिन्ने' इत्यादि सर्व शेषं सनत्कुमारवन्निरवशेषं वक्तव्यं, नवरमत्राष्टौ विमानावासशतसहस्राणि, अवतंसकाश्चत्वार ईशानवत्, तद्यथा - अङ्कावतंसकः स्फटिकावतंसको रजतावतंसको जातरूपावतंसको मध्ये माहेन्द्रावतंसकः । तथाऽऽधिपत्यचिन्तायाम् 'अट्टहं विमाणावाससयसहस्साणं सत्तरीए सामाणियसाहस्सीणं चउन्हें सत्तरीणं आयरक्खदेवसाहस्सीणं' इति, तथाऽभ्यन्तरिकायां पर्षदि षड् देवसहस्राणि मध्यमिकायामष्टौ देवसहस्राणि बाह्यायां दश अभ्यन्तरिकायां पर्षदि देवानामर्द्धपश्वमानि सागरोपमाणि पञ्च पल्योपमानि शेषं सर्वे यथा सनत्कुमारस्य ॥ ' कहि णं भंते ! बंभलोगदेवाणं विमाणा पन्नत्ता ? कहि णं भंते! बंभलोगदेवा परिवसंति ?, गोयमा ! सणकुमारमाहिंदाणं कप्पा उपि सपक्खं सपडिदिसिं बहूई जोयणाई जाव उप्पइत्ता एत्थ णं बंभलोगे नामं कप्पे पन्नत्ते पाईणपडिणायए उदीणदाहिणविच्छिन्ने पडिपुण्णचंदसंठाणसंठिए अचिमाली इंगालरासिवण्णाभे इति पूर्ववद्भावनीयं शेषं यथा सनत्कुमारस्य तथा वक्तव्यं, नवरमत्र चत्वारि विमा - नावासशतसहस्राणि, अवतंसका अपि चत्वारस्तथैव तद्यथा - अशोकावतंसकः सप्तपर्णावतंसकः चम्पकावतंसकः चूतावतंसकः मध्ये ब्रह्मलोकावतंसकः, आधिपत्यचिन्तायामपि 'चउन्हं विमाणावाससयसहस्साणं सट्ठीए सामाणियसाहस्सीणं चउण्ड य सट्ठीणमायर
३ प्रतिपत्तौ
वैमा०
| उद्देशः १
देवलोक
पर्षत्स्थि
त्यादि
सू० २०८
॥ ३९१ ॥
jainelibrary.org
Page #787
--------------------------------------------------------------------------
________________
क्खदेवसाहस्सीण'मिति, तथाऽभ्यन्तरिकायां पर्षदि चत्वारि देवसहस्राणि मध्यमिकायां षड् देवसहस्राणि बाह्यायामष्टौ देवसहस्राणि, तथाऽभ्यन्तरिकायां पर्षदि देवानामर्द्धनवमानि सागरोपमाणि पञ्च पल्योपमानि स्थिति: मध्यमिकायां पर्षदि अर्द्धनवमानि सागरोपमाणि चत्वारि पल्योपमानि बाह्यायामर्द्धनवमानि सागरोपमाणि त्रीणि च पल्योपमानि, शेषं यथा सनत्कुमारस्य ॥ 'कहि णं भंते ! |लंतगलोगदेवाणं विमाणा पन्नत्ता? कहि णं भंते ! लंतगदेवा परिवसंति ?, गो० ! बंभलोयस्स कप्पस्स उप्पि सपक्खं सपडिदिसि बहुई। जोयणाई जाव उप्पइत्ता एत्थ णं लंतए नामं कप्पे पन्नत्ते पाईणपडिणायते उदीणदाहिणविच्छिण्णे पडिपुण्णचंदसंठाणसंठिए अच्चिमाली' इत्यादि ब्रह्मलोकवत् नवरमत्र पञ्चाशद्विमानावाससहस्राणि वक्तव्यानि, अवतंसकाश्चत्वार ईशानवत्, तद्यथा-अङ्कावतंसकः स्फटिकावतंसकः रजतावतंसकः जातरूपावतंसक: मध्ये लन्तकावतंसकः, आधिपत्यचिन्तायां 'पण्णासाए विमाणावाससयसहस्साणं पण्णासाए सामाणियसाहस्सीणं चउण्ह य पण्णासाणमायरक्खदेवसाहस्सीणं' तथाऽभ्यन्तरिकायां पर्षदि द्वे देवसहस्रे मध्यमिकायां चत्वारि बाह्यायां षट् , तथाऽभ्यन्तरिकायां पर्पदि देवानां द्वादश सागरोपमाणि सप्त च पल्योपमानि स्थितिः मध्यमिकायां द्वादश | सागरोपमाणि षट् च पल्योपमानि बाह्यायां द्वादश सागरोपमाणि पञ्च पल्योपमानि ॥ 'कहि णं भंते! महासुक्कगदेवाणं विमाणा| पण्णत्ता ? कहि णं भंते! महासुक्कगदेवा परिवसन्ति ?, गोयमा! लंतगकप्पस्स उवरि सपक्खं सपडिदिसि बहूई जोयणाई जाव उप्पइत्ता एत्थ णं महासुकनामे कप्पे पन्नत्ते पाईणपडिणायते उदीणदाहिणविच्छिण्णे पडिपुन्नचंदसंठाणसंठिते' इत्यादि सर्व ब्रह्मलोकवत् , नवरमत्र चत्वारिंशद् विमानावाससहस्राणि वक्तव्यानि, अवतंसकाश्चत्वारस्तथैव, तद्यथा-अशोकावतंसकः सप्तपर्णावतंसक: चम्पकावतंसक: चूतावतंसक: मध्ये शुक्रावतंसकः, आधिपत्यचिन्तायां 'चत्तालीसाए विमाणावाससहस्साणं चत्तालीसाए सामाणियसाहस्सीणं
in Educalan inte
For Private & Personal use only
ainelibrary.org
Page #788
--------------------------------------------------------------------------
________________
%
श्रीजीवा- चउण्डं चत्तालीसाणमायरक्खदेवसाहस्सीण'मिति, तथाऽभ्यन्त रिकायां पपेदि एकं देवसहस्रं मध्यमिकायां द्वे देवसहस्रे याह्याय प्रतिपनी जीवाभिमाचत्वारि देवसहस्राणि, तथाऽभ्यन्तरिकायां पर्षदि अर्द्धपोडश सागरोपमाणि पञ्च पल्योपमानि स्थिति: मध्यमिकायां षोडश साग-1 | वैमा मलयगि- रोपमाणि चत्वारि पल्योपमानि बाह्यायाम पोडश सागरोपमाणि त्रीणि पल्योपमानि शेषं पूर्ववत् ॥ 'कहि णं भंते! सहस्सारदेवाणं उद्देशः१ रोयावृत्तिः [विमाणा पण्णत्ता? कहि णं भंते! सहस्सारदेवा परिवसंति !, गोयमा! महासुकस्स कप्पस्स उप्पि सपक्खं सपडिदिसिं बहूई जोय-
I देवलोकणाई जाव उप्पइत्ता एत्थ णं सहस्सारे नामं कप्पे पन्नत्ते पाईणपडीणायए उदीणदाहिणविच्छिन्ने पडिपुण्णचंदसंठाणसंठिए' इ. ॥३९२॥
पर्षस्थि| त्यादि ब्रह्मलोकवत् नवरमत्र पड़ विमानावाससहस्राणि वक्तव्यानि, अवतंसका एवम्-अङ्कावतंसक: स्फटिकावतंसक: रजतावतंसकः। त्यादि |जातरूपावतंसकः मध्ये सहस्रारावतंसकः, आधिपत्यचिन्तायां 'छण्हं विमाणावाससहस्साणं तीसाए सामाणियसाहस्तीणं चउण्हं ती-12
सू० २०८ | साणं आयरक्खदेवसाहस्सीणं' तथाऽभ्यन्तरिकायां पर्पदि पञ्च देवशतानि मध्यमिकायामेकं देवसहस्रं बाह्यायां द्वे देवसहस्रे, तथा-12 उभ्यन्तरिकायां पर्षदि देवानां सार्धष्टादशसागरोपमाणि सप्त च पल्योपमानि मध्यमिकायां पर्षदि अष्टादश सागरोपमाणि षट् च पल्योपमानि बाह्यायामज्रष्टादशसागरोपमाणि पञ्च पल्योपमानि शेषं पूर्ववत् ॥ 'कहि णं भंते ! आणयपाणयनामे दुवे कप्पा प-| ण्णता? कहि णं भंते! आणयपाणयगा देवा परिवसंति ?, गोयमा! सहस्सारकप्पस्स उप्पि सपक्खं सपडिदिसिं बहूई जोयणाई जाव उप्पइत्ता एत्थ णं आणयपाणयनाम दुवे कप्पा पन्नत्ता पाईणपडीणायया उदीणदाहिणविच्छिण्णा अद्धचंदसंठाणसंठिया अच्चिमाली |इंगालरासिप्पभा' इत्यादि सनत्कुमारवत् , नवरं 'तत्थ णं आणयपाणयदेवाणं चत्तारि विमाणावाससया भवंतीति मक्खाय'मिति व
|| ३९२॥ |क्तव्यं, अवतंसकाः अशोकावतंसकः सप्तपर्णावतंसक: चम्पकावतंसक: चूतावतंसक: मध्ये प्राणतावतंसकः, आधिपत्यचिन्तायां 'च
26
Jain Education Inter
jainelibrary.org
Page #789
--------------------------------------------------------------------------
________________
है उण्हं विमाणावाससयाणं वीसाए सामाणियसाहस्सीणं असीए आयरक्खदेवसाहस्सीणं' तथाऽभ्यन्तरिकायां पर्षदि अर्द्धतृतीयानि हादेवशतानि मध्यमिकायां पञ्च देवशतानि बाह्यायामेकं देवसहस्रं, तथाऽभ्यन्तरिकायां पर्षदि देवानामर्दुकोनविंशतिः सागरोपमाणि | 3
पञ्च पल्योपमानि स्थिति: मध्यमिकायामर्दुकोनविंशतिः सागरोपमाणि चत्वारि च पल्योपमानि बाह्यायाम.कोनविंशतिः सागरोपमाणि त्रीणि च पल्योपमानि शेषं पूर्ववत् ॥ 'कहि णं भंते ! आरणअनुयानाम दुवे कप्पा पण्णत्ता ? कहि णं भंते ! आरणअञ्चु
यगा देवा परिवसंति ?, गोयमा! आणयपाणयाणं कप्पाणं उवरिं सपक्खं सपडिदिसि बहूई जोयणाई जाव उप्पइत्ता एत्थ णं आरणद अनुयानाम दुवे कप्पा पन्नत्ता पाईणपडीणायया उदीणदाहिणविच्छिण्णा अद्धचंदसंठाणसंठिया अच्चिमाली इंगालरासिवण्णाभा'
इत्यादि पूर्ववत् , नवरमर्द्धचन्द्रसंस्थानसंस्थितत्वं प्रत्येकापेक्षया मेरोदक्षिणोत्तरप्रविभागेनावस्थानात् , समुदितौ तु परिपूर्णचन्द्रसंस्थानौ | द्रष्टव्यौ, तथा त्रीणि विमानावासशतानि वक्तव्यानि, अवतंसका इमे-अशोकावतंसकः स्फटिकावतंसक: रजतावतंसकः जातरूपावतंसक: मध्येऽच्युतावतंसकः, आधिपत्यचिन्तायां 'तिण्हं विमाणावाससयागं दसहं सामाणियसाहस्सीणं चत्तालीसाए आयरक्खदेव|साहस्सीणं' तथा चात्र विमानावाससङ्ग्रहणिगाथे-"बत्तीस १ ट्ठावीसा २ बारस ३ अट्ठ ४ चउरो सयसहस्सा ५ । पन्ना ६ चत्तालीसा ७ छच्च सहस्सा सहस्सारे ८॥१॥ आणयपाणयकप्पे चत्तारि सयाऽऽरणचुए तिन्नि । सत्त विमाणसयाई चउसुवि एएसु कप्पेसु ॥ २॥” सामानिकसङ्घहणिगाथा-"चउरासीई असीई बावत्तरि सत्तरी य सट्ठी य । पण्णा चत्तालीसा तीसा वीसा दस सहस्सा ॥ १॥तथाऽभ्यन्तरिकायां पर्षदि पञ्चविंशं देवशतं मध्यमिकायामर्द्धतृतीयानि देवशतानि बाह्यायां पञ्च देवशतानि, तथाऽभ्यन्तरिकायां पर्षदि देवानामेकविंशतिः सागरोपमाणि सप्त च पल्योपमानि मध्यमिकायां पर्षदि एकविंशतिः सागरोपमाणि
Jain Education Inte
For Private Personal use only
dinelibrary.org
Page #790
--------------------------------------------------------------------------
________________
श्रीजीवा-1Bापट् च पल्योपमानि बाह्यायामेकविंशतिः सागरोपमाणि पञ्च पल्योपमानि, शेषं पूर्ववत् ॥ कहि णं भंते! हेडिमगेवेजगाणं देवाणं 15 प्रतिपत्तौ जीवाभि विमाणा पन्नत्ता? कहि णं भंते! हेट्ठिमगेवेजगा देवा परिवसंति?, गोयमा! आरणअच्चुयाणं कप्पाणं उवरिं सपक्खं सपडिदिसिं वा वैमा० मलयगि बहूई जोयणाई जाव उडूं दूरं उप्पइत्ता एत्थ णं हेडिमगेवेजगाणं देवाणं तओ हेट्ठिमगेवेजविमाणा पण्णत्ता पाईणपडीणायया उदीणदा- उद्देशः१ रीयावृत्तिः 18 हिणविच्छिण्णा पडिपुण्णचंदसंठाणसंठिता अञ्चिमाली भासरासिवण्णाभा असंखेजाओ जोयणकोडाकोडीओ आयामविक्खंभेणं असं- देवलोकदाखेजाओ जोयणकोडाकोडीओ परिक्खेवेण सम्बत्थरयणामया अच्छा जाव पडिरूवा, तत्थ णं हेडिमगेवेजगाणं देवाणं एकारसुत्तरे
| पर्षत्स्थि॥३९३॥
गेविजविमाणावाससए पन्नत्ते, ते णं विमाणा अच्छा जाव पडिरूवा, तत्थ णं हेडिमगेवेजगा देवा परिवसंति' पाठसिद्धं, 'सब्वे त्यादि 8 समड़िया' इत्यादि सर्वे-निरवशेषा: समा ऋद्धिर्येषां ते समद्धिकाः, एवं सर्वे समद्युतिकाः सर्वे समबलाः सर्वे समयशसः सर्वे स-11 सू० २०८
मानुभागाः सर्वे समसौख्याः, अनिन्द्रा न विद्यते इन्द्र:-अधिपतिर्येषां ते अनिन्द्राः, अप्रेषा-न विद्यते प्रेषा-प्रेष्यत्वं येषां ते अ-| प्रेपाः, न विद्यते पुरोहितः-शान्तिकर्मकारी येषामशान्तेरभावात्ते अपुरोहिताः, किंरूपाः पुनस्ते ? इत्याह-अहमिन्द्रा नाम ते देवगणा:
प्रज्ञप्ताः हे श्रमण! हे आयुष्मन् ! ॥ एवं मध्यमप्रैवेयकसूत्रमुपरितनप्रैवेयकसूत्रमपि भावनीयं, नवरमियं विमानसख्यासङ्ग्रहणि:GI"एक्कासुत्तरं हिटिमेसु १११ सत्तुत्तरं च मज्झिमए १०७ । सयमेगं उवरिमए १०० पंचेव अणुत्तरविमाणा ५॥१॥" 'कहि णं
भंते ! अणुत्तरोववाइयाणं देवाणं विमाणा पन्नत्ता? कहिणं भंते ! अणुत्तरोववाइया देवा परिवसंति?, गोयमा! इमीसे णं रयणप्पभाए | पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ उड़े चंदिमसूरगहगणनक्खत्ततारारूवाणं बहणि जोयणाई बहणि जोयणसयाणि जाव बहूईओं ॥३९३॥ ताजोयणकोडाकोडीओ उर्छ दूरं उप्पइत्ता सोहम्मीसाणसणकुमारमाहिदबंभलोगलंतगसुक्कसहस्सारआणयपाणयआरणअचुयकप्पे तिन्नि
SADA
2015-16
For Private Personal Use Only
jainelibrary.org
Jain Education intarnak
Page #791
--------------------------------------------------------------------------
________________
य अट्ठारसुत्तरे गेवेजगविमाणावाससए वीइवइत्ता तेण परं दूरं गया नीरया निम्मला वितिमिरा विसुद्धा पंचदिसि पंच अणुत्तरा महइमहालया विमाणा पन्नत्ता, तंजहा-विजये वैजयंते जयंते अपराजिते सव्वट्ठसिद्धे' इदं पाठसिद्धं, नवरं 'तिन्नि अट्ठारसुत्तरे' इति त्रीणि अष्टादशोत्तराणि विमानावासशतानि, तत्रैकादशोत्तरं शतमधस्तनौवेयकप्रसटेषु सप्तोत्तरं शतं मध्यमवेयकेषु परिपूर्ण शतमुपरितनप्रैवेयकप्रस्तटेषु, सर्वसङ्ख्यया भवन्ति त्रीणि अष्टादशोत्तराणि, 'नीरजांसि आगन्तुकरजोविरहात् 'निर्मलानि' स्वाभाविकमलाभावात् 'वितिमिराणि' रत्नप्रभावितानप्रभावेन सर्वासु दिक्षु विदिक्षु चापहततमस्काण्डत्वात् 'विशुद्धानि' कचिदपि कलङ्कलेशस्याप्यसम्भवात् , 'पंचदिसि' इति पञ्च पूर्वदक्षिणापरोत्तरमध्यमरूपा दिश: समाहृताः पञ्चदिक् तस्मिन् , तत्र पूर्वस्यां दिशि विजयं दक्षिणस्यां वैजयन्तं पश्चिमायां जयन्तं उत्तरस्यामपराजितं मध्ये सर्वार्थसिद्धम् , 'ते णं विमाणा' इत्यादि पूर्ववत् यावत् 'अहमिदा | नाम ते देवगणा पन्नत्ता समणाउसो! ॥ इति श्रीमलयगिरिविरचितायां जीवाभिगमटीकायां चतुर्थप्रतिपत्तौ वैमानिकाधिकारे प्रथमो वैमानिकोद्देशक: समाप्तः ॥ सम्प्रति द्वितीयो वक्तव्यस्तत्रेदं सूत्रम्
सोहम्मीसाणेसु कप्पेसु विमाणपुढवी किंपइडिया पण्णत्ता?, गोयमा! घणोदहिपइट्टिया । सर्णकुमारमाहिंदेसु कप्पेसु विमाणपुढवी किंपइट्ठिया पण्णत्ता?, गोयमा! घणवायपइडिया पण्णत्ता । बंभलोए णं भंते! कप्पे विमाणपुढवीणं पुच्छा, घणवायपइट्ठिया पण्णत्ता । लंतए णं भंते! पुच्छा, गोयमा! तदुभयपइडिया। महासुक्कसहस्सारसुवि तदुभयपइट्ठिया। आणय जाव
T
rjainelibrary.org
Jain Education in
Page #792
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
॥३९४॥
अच्चुएसु णं भंते! कप्पेसु पुच्छा, ओवासंतरपइट्ठिया । गेविजविमाणपुढवीणं पुच्छा, गोयमा!
४३ प्रतिपत्तौ ओवासंतरपइद्विया । अगुत्तरोववाइयपुच्छा ओवासंतरपइट्ठिया ॥ (सू० २०९)
वैमा० 'सोहम्मीसाणेसु णं भंते' इत्यादि, सौधर्मेशानयोः, सूत्रे द्विवचनेऽपि बहुवचनं प्राकृतत्वात् , उक्तश्च-"बहुवयणेण दुवयणं उद्देशः१ छट्ठिविभत्तीऍ भन्नइ चउत्थी । जह हत्था तह पाया नमोऽत्थु देवाहिदेवाणं ॥ १॥" [बहुवचनेन द्विवचनं षष्ठीविभक्त्या भण्यते च-18|
विमानातुर्थी । यथा हस्तौ तथा पादौ नमोऽस्तु देवाधिदेवेभ्यः ॥ १॥] भदन्त ! कल्पयोर्विमानपृथिवी 'किंप्रतिष्ठिता' कस्मिन् प्रतिष्ठिता धारः -किमानया किमाधारेत्यर्थः प्रज्ञप्ता ?, भगवानाह-गौतम! घनोदधिप्रतिष्ठिता प्रज्ञप्ता, एवं सनत्कुमारमाहेन्द्रेषु धनवातप्रतिष्ठिता, सू० २०९ ब्रह्मलोकेऽपि धनवातप्रतिष्ठिता, लान्तके 'तदुभयप्रतिष्ठिता' घनोदधिधनवातप्रतिष्ठिता, महाशुक्रसहस्रारयोरपि तदुभयप्रतिष्ठिता, विमानआनतप्राणतारणाच्युतेष्ववकाशान्तरप्रतिष्ठिता-आकाशप्रतिष्ठिता, एवं अवेयकविमानपृथिवी अनुत्तरविमानपृथिवी च, उक्तञ्च- थ्वीबाहल्यं "घणोदहिपइट्ठाणा सुरभवणा दोसु होंति कप्पेसु । तिसु वायपइट्ठाणा तदुभयपइट्ठिया तीसु ॥१॥ तेण परं उवरिमगा आगासं- सू० २१० तरपइट्ठिया सव्वे । एस पइट्ठाणविही उड्डूं लोए विमाणाणं ॥२॥अधुना पृथिवीबाहल्यप्रतिपादनार्थमाह
सोहम्मीसाणकप्पेसु विमाणपुढवी केवइयं बाहल्लेणं पण्णत्ता?, गोयमा! सत्तावीसं जोयणसयाइं बाहल्लेणं पण्णत्ता, एवं पुच्छा, सणंकुमारमाहिदेसु छम्चीसं जोयणसयाई । बंभलंतए पंचवीसं । महासुक्कसहस्सारेसु चउवीसं । आणयपाणयारणाचुएसु तेवीसं सयाई । गेविजवि
॥३९४॥ माणपुढवी बावीसं । अणुत्तरविमाणपुढवी एकवीसं जोयणसयाई बाहल्लेणं ॥ (सू० २१०)
Jain Education
RPw.jainelibrary.org
Page #793
--------------------------------------------------------------------------
________________
Jain Education Intel
सोहम्मीसाणेसु णं भंते! कप्पेसु विमाणा केवइयं उहुं उच्चत्तेणं ?, गोयमा ! पंच जोयणसयाई उ उच्चत्तेणं । सणकुमारमाहिंदेसु छजोयणसयाई, बंभलंतएसु सत्त, महामुकसहस्सारेसु अट्ठ, आणयपाणएस ४ नव गेवेज्जविभाणाणं भंते! केवइयं उहुं उ० दस जोयणसयाई, अणुत्तरविमाणाणं एक्कारस जोयणसयाई उहुं उच्चत्तेणं ॥ ( सू० २११) सोहम्मीसाणेसु णं भंते! कप्पे विमाणा किंसंठिया पण्णत्ता ?, गोयमा ! दुविहा पण्णत्ता, तंजहा - आवलियापविट्ठा बाहिरा य, तत्थ णं जे ते आवलियापविद्वा ते तिविहा पण्णत्ता, तंजहा वहा तंसा चउरंसा, तत्थ णं जे ते आवलियबाहिरा ते णं णाणासंठिया पण्णत्ता, एवं जाव गेविजविमाणा, अणुत्तरोववाइविमाणा दुविहा पण्णत्ता, तंजहा-वढे य तंसा य ॥ ( सू० २१२) सोहम्मीसाणेसु णं भंते ! क पेसु विमाणा के वतियं आयामविक्खंभेणं केवतियं परिक्खेत्रेणं पण्णत्ता ?, गोयमा ! दुविहा पण्णत्ता, तंजहा- संखेज्जवित्थडा य असंखेज्जवित्थडा य, जहा णरगा तहा जाव अणुत्तरोववातिया संखेज्ज वित्थडा य असंखेज्जवित्थडा य, तत्थ णं जे से संखेज्जवित्थडे से जंबुद्दीवप्पमाणे असंखेजवित्थडा असंखेजाइं जोयणसयाई जाव परिक्खेवेणं पण्णत्ता || सोहम्मीसाणेसु णं भंते ! विमाणा कतिवण्णा पन्नता?, गोयमा ! पंचवण्णा पण्णत्ता, तंजहा - किन्हा नीला लोहिया हालिहा किल्ला, सणकुमारमाहिंदेसु चडवण्णा नीला जाव सुकिल्ला, बंभलोग लंत एसुवि तिवण्णा
ainelibrary.org
Page #794
--------------------------------------------------------------------------
________________
62-81-9643
श्रीजीवाजीवाभि. मलयगिरीयावृत्तिः
पण्णास सुकिल्ला, ला, महामुक
॥३९५॥
लोहिया जाव सुकिल्ला, महासुक्कसहस्सारेसु दुवण्णा-हालिद्दा य सुकिल्ला य, आणयपाणतारणचुएसु सुकिल्ला, गेविजविमाणा सुकिल्ला, अणुत्तरोववातियविमाणा परमसुकिल्ला वण्णणं पण्णत्ता ॥ सोहम्मीसाणेसु णं भंते! कप्पेसु विमाणा केरिसया पभाए पण्णत्ता?, गोयमा! णिचालोआ णिचुजोया सयं पभाए पण्णत्ता जाव अणुत्तरोववातियविमाणा णिचालोआ णिचुज्जोता सयं पभाए पण्णत्ता॥सोधम्मीसाणेसुणं भंते! कप्पेसु विमाणा केरिसया गंधेणं पण्णत्ता?, गोयमा! से जहा नामए-कोहपुडाण वा जाव गंधेणं पण्णत्ता, एवं जाव एत्तो इयरागा चेव जाव अणुत्तरविमाणा ॥ सोहम्मीसाणेसु विमाणा केरिसया फासणं पण्णत्ता?, से जहा णामए-आइणेति वा रूतेति वा सव्वो फासो भाणियव्वो जाव अणुत्तरोववातियविमाणा ॥ सोहम्मीसाणेसु णं भंते! (कप्पेसु) विमाणा केमहालिया पण्णत्ता?, गोयमा! अयणं जंबुदीवे २ सव्वदीवसमुद्दाणं सो चेव गमो जाव छम्मासे वीइवएजा जाव अत्थेगतिया विमाणावासा नो वीइवएजा जाव अणुत्तरोववातियविमाणा अत्थेगतियं विमाणं वीतिवएजा अत्थेगतिए नो वीइवएजा ॥ सोहम्मीसाणेसु णं भंते! विमाणा किंमया पण्णत्ता?, गोयमा! सव्वरयणामया पण्णत्ता, तत्थ णं बहवे जीवा य पोग्गला य वक्कमति विउक्कमति चयंति उवचयंति, सासया णं ते विमाणा दवट्ठयाए जाव फासपनवेहिं असासता जाव अणुत्तरोववातिया वि
३ प्रतिपत्तौ
वैमा० | उद्देशः१ उच्चत्वसं
स्थाने सू०२११
२१२ आयामादि सू०२१३
Jain Education Inter
For Private Personel Use Only
l
inelibrary.org
Page #795
--------------------------------------------------------------------------
________________
-ॐ+14%
णि वा उक्कोसेणं संजाल जाव सहस्सारे, आणताही वा तिणि वा उकोसा
माणा॥ सोहम्मीसाणेसु णं देवा कओहिंतो उववजंति?, उववातो नेयचो जहा वकंतीए तिरियमणुएम पंचेंदिएम संमुच्छिमवजिएम, उववाओ वकंतीगमेणं जाव अणुत्तरो॥ सोहम्मीसाणेसु देवा एगसमएणं केवतिया उववजंति ?, गोयमा! जहन्नेणं एक्को वा दो वा तिणि वा उक्कोसेणं संखेजा वा असंखेजा वा उववजंति, एवं जाव सहस्सारे, आणतादी गेवेजा अणुत्तरा य एको वा दो वा तिणि वा उक्कोसेणं संखेजा वा उववजंति ॥ सोहम्मीसाणेसु णं भंते! देवा समए २ अवहीरमाणा २ केवतिएणं कालेणं अवहिया सिया?, गोयमा! तेणं असंखेजा समए २ अवहीरमाणा २ असंखेजाहिं उस्सप्पिणीहिं अवहीरंति नो चेव णं अवहिया सिया जाव सहस्सारो, आणतादिगेसु चउसुवि, गेवेजेसु अगुत्तरेसु य समए समए जाव केवतिकालेणं अवहिया सिया?, गोयमा! ते णं असंखेजा समए २ अबहीरमाणा पलिओवमस्स असंखेजतिभागमेत्तेणं अवहीरंति, नो चेव णं अवहिया सिया ॥ सोहम्मीसाणेसु णं भंते! कप्पेसु देवाणं केमहालया सरीरोगाहणा पण्णत्ता?, गोयमा! दुविहा सरीरा पण्णत्ता, तंजहा-भवधारणिज्जा य उत्तरवेउब्विया य, तत्थ णं जे से भवधारणिजे से जहन्नेणं अंगुलस्स असंखेजतिभागो उक्कोसेणं सत्त रयणीओ, तत्थ णं जे से उत्तरवेउविए से जहाणेणं अंगुलस संखेजतिभागो उक्कोसेणं जोयणसतसहस्सं, एवं एकेका ओसारेत्ताणं जाव अणुत्तराणं एका रयणी,
562-%
ॐ
Jain Education Ho
a
For Private Personal Use Only
Coldww.ininelibrary.org
ब
Page #796
--------------------------------------------------------------------------
________________
श्रीजीवाजीवामि० मलयगिरीयावृत्तिः
॥ ३९६ ॥
Jain Education
विजत्तराणं एगे भवधारणिजे सरीरे उत्तरवेउब्विया नत्थि || ( सू० २१३ ) सोहम्मीसासुणं देवाणं सरीरगा किंसंघपणी पण्णत्ता ?, गोयमा ! छण्हं संघयणाणं असंघपणी प ण्णत्ता?, नेवट्टि नेव छिरा नवि पहारू णेव संघयणमत्थि, जे पोग्गला इट्ठा कंता जाव ते तेसिं संघात परिणमति जाव अणुत्तरोववातिया || सोहम्मीसाणेसु देवाणं सरीरगा किंसंठिता पणता ?, गोमा ! दुविहा सरीरा - भवधारणिजा य उत्तरवेउब्विया य, तत्थ णं जे ते भवधारणिजा ते समचउरंससंठाणसंठिता पण्णत्ता, तत्थ णं जे ते उत्तरवेउच्चिया ते णाणासंठाणसंठिया पण्णत्ता जाव अच्चुओ, अवेउच्चिया गेविज्जणुत्तरा, भवधारणिज्जा समचउरंस संठाणसंठिता उत्तरवेच्विया णत्थि ॥ ( सू० २१४ ) सोहम्मीसाणेसु देवा केरिसया वण्णेणं पन्नत्ता ?, गोयमा ! कणगत्तयरत्ताभा वण्णेणं पण्णत्ता । सर्णकुमारमाहिंदेसु णं पमपम्हगोरा वण्णेणं पण्णत्ता । बंभलोगे णं भंते! गोयमा ! अल्लमधुगवण्णाभा वण्णेणं पण्णत्ता, एवं जाव गेवेज्जा, अणुत्तरोववातिया परम सुकिल्ला वण्णेणं पन्नत्ता ॥ सोहम्मीसाणेसु णं भंते! कप्पेसु देवाणं सरीरंगा केरिया गंधेणं पण्णत्ता ?, गोयमा ! से जहा णामए - कोपुडाण वा तदेव सव्वं जाव मणामतरता चैव गंधेणं पण्णत्ता जाव अणुत्तरोववाइया || सोहम्मीसाणेसु देवाणं सरीरमा केरिसया फासेणं पण्णत्ता ?, गोयमा ! थिरमउयणिद्धसुकुमालच्छविफासेणं पण्णत्ता, एवं जाव अ
३ प्रतिपत्तौ वैमा०
उद्देशः १
संहनन
संस्थाने
सू० २१४ देववर्णादि
सू० २१५
॥ ३९६ ॥
w.jainelibrary.org
Page #797
--------------------------------------------------------------------------
________________
गुत्तरोववातिया ॥ सोहम्मीसाणदेवाणं केरिसगा पुग्गला उस्सासत्ताए परिणमंति?, गोयमा! जे पोग्गला इहा कंता जाव ते तेसिं उस्सासत्ताए परिणमंति जाव अणुत्तरोववातिया, एवं आहारत्ताएवि जाव अणुत्तरोववातिया ॥ सोहम्मीसाणदेवाणं कति लेस्साओ पण्णत्ताओ?, गोयमा! एगा तेउलेस्सा पण्णत्ता । सणंकुमारमाहिदेसु एगा पम्हलेस्सा, एवं बंभलोगेवि पम्हा, सेसेसु एक्का सुक्कलेस्सा, अणुत्तरोववातियाणं एक्का परमसुक्कलेस्सा । सोहम्मीसाणदेवा किं सम्मदिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी?, तिपिणवि, जाव अंतिमगेवेजा देवा सम्मदिट्ठीवि मिच्छादिट्ठीवि सम्मामिच्छादिट्ठीवि, अणुत्तरोववातिया सम्मदिट्ठी णो मिच्छादिट्ठी णो सम्मामिच्छादिट्ठी॥ सोहम्मीसाणा किं णाणी अण्णाणी?, गोयमा! दोवि, तिण्णि णाणा तिण्णि अण्णाणा णियमा जाव गेवेजा, अणुत्तरोववातिया नाणी नो अण्णाणी तिण्णि णाणा णियमा। तिविधे जोगे दुविहे उवयोगे सव्वेसिं जाव अणुत्तरा ॥ (सू० २१५) 'सोहम्मीसाणेसु ण'मित्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमानपृथ्वी 'कियत्' किंप्रमाणा बाहल्येन प्रज्ञप्ता?, गौतम ! सप्तविंशतिर्योजनशतानि बाहल्येन प्रज्ञप्ता, एवं शेषसूत्राण्यपि भावनीयानि, नवरं सनत्कुमारमाहेन्द्रयोः षड्विंशतिर्योजनशतानि । वक्तव्यानि, ब्रह्मलोकलान्तकयोः पञ्चविंशतिः, महाशुक्रसहस्रारयोश्चतुर्विशतिः, आनतप्राणतारणाच्युतकल्पेषु त्रयोविंशतिः, अवेयकेषु | द्वाविंशतिः, अनुत्तरविमानेष्वैकविंशतिर्योजनशतानि ॥ सम्प्रति विमानानामुच्चैस्त्वपरिमाणं प्रतिपिपादयिषुराह-सोहम्मीसाणेसु
जी०६७
Jain Education intekel
For Private
Personal Use Only
+hinelibrary.org
Page #798
--------------------------------------------------------------------------
________________
श्रीजीवाजीवामि०
मलयगिरीयावृत्तिः
॥ ३९७ ॥
Jain Education Int
णं भंते!' इत्यादि, इह विमानं महानगरकल्पं तस्य चोपरि वनखण्डप्राकाराः प्रासादादयः, तत्र पूर्वेण सूत्रकदम्बकेन विमानपृथिवीबाहल्यमुक्तं, अनेन प्रासादापेक्षया उच्चत्वमुच्यत इति गर्भः, सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमानानि कियद् ऊर्ध्वमुच्चैस्त्वेन प्रज्ञप्तानि ?, | भगवानाह - गौतम ! पश्च योजनशतानि ऊर्द्धमुच्चैस्त्वेन प्रज्ञप्तानि मूलप्रासादादीनां तत्र पञ्च योजनशतोच्छ्रयप्रमाणत्वात् एवं शेषसूत्राण्यपि भावनीयानि, नवरं सनत्कुमारमाहेन्द्रयोः षड् योजनशतानि वक्तव्यानि ब्रह्मलोकलान्तकयोः सप्त योजनशतानि, महाशुक्रसहस्रारयोरष्टौ योजनशतानि, आनतप्राणतारणाच्युतेषु कल्पेषु नव योजनशतानि मैवेयकेषु दश योजनशतानि, अनुत्तरेष्वेकादश योजनशतानि, सर्वत्रापि विमानानि बाहल्योच्चत्वमीलनेन द्वात्रिंशद्योजनशतानि, उपर्युपरि बाह्यमु ( ल्यहा निवदु) चैस्त्वस्य वृद्धिभावात्, उक्तश्च - " सत्तावीससयाई आदिमकप्पेसु पुढविवाहलं । एक्केकहाणि सेसे दुदुगे य दुगे चक्क य ॥ १ ॥ पंचसउच्चत्तेणं आदिमकप्पेसु होंतिय विमाणा । एक्केकवुद्धि सेसे दु दुगे य दुगे चउक्के य || २ || गेवेज्जणुत्तरेसु एसेव कमो उ हाणिवुडीए । एक्केकंमि विमाणा दोन्निवि मिलिया उ बत्तीसं ॥ ३ ॥” [ सप्तविंशतिः शतानि आद्यकल्पयोः पृथ्वीबाहल्यं । एकैकहानिः शेषेषु द्वयोर्द्वयोर्द्वयोश्चतुष्के च ॥ १ ॥ ऊर्ध्वोचत्वेन पञ्च शतानि आद्यकल्पयोर्भवन्ति विमानानि । एकैकवृद्धिः शेषेषु द्वयोर्द्वयोश्च द्विके चतुष्के च ॥ २ ॥ ग्रैवेयकानुत्तरयोरेष एव क्रमो हानिवृद्ध्योः । एकैकस्मिन् विमानानि द्वावपि मीलयित्वा द्वात्रिंशच्छतानि ॥ ३ ॥ ] सम्प्रति संस्थान निरूपणार्थमाह- 'सोहम्मीसाणेसु णं भंते!' इत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमानानि किंसंस्थितानि प्रज्ञप्तानि ?, भगवानाह - गौतम ! द्विविधानि प्रज्ञप्तानि तद्यथा-आवलिकाप्रविष्टानि आवलिकाबाह्यानि च तत्रावलिकाप्रविष्टानि नाम यानि पूर्वादिषु चतसृषु दिक्षु श्रेण्या व्यवस्थितानि यानि पुनरावलिकाप्रविष्टानां प्राङ्गणप्रदेशे कुसुमप्रकर इव यतस्ततो विप्रकीर्णानि तान्यावलिकाबाह्यानि,
३ प्रतिपत्तौ
वैमा०
उद्देशः १
संहनन
संस्थाने
सू० २१४ | देववर्णादि
सू० २१५
॥ ३९७ ॥
jainelibrary.org
Page #799
--------------------------------------------------------------------------
________________
तानि पुष्पावकीर्णानीत्युच्यन्ते, पुष्पाणीव इतस्ततोऽवकीर्णानि-विप्रकीर्णानि पुष्पावकीर्णानि इति व्युत्पत्तिः, तानि च मध्यवर्त्तिनो विमानेन्द्रस्य दक्षिणतोऽपरत उत्तरतश्च विद्यन्ते न तु पूर्वस्यां दिशि, उक्तश्च-"पुप्फावकिण्णगा पुण दाहिणतो पच्छिमेण उत्तरतो। पुब्वेण विमाणेदस्स नत्थि पुप्फावकिण्णा उ ॥ १॥" 'तत्थ णमित्यादि, तत्रावलिकाप्रविष्टाऽऽवलिकाबाह्येषु मध्ये यानि तानि आव|लिकाप्रविष्टानि तानि त्रिविधानि प्रज्ञप्तानि, तद्यथा-वृत्तानि व्यस्राणि चतुरस्राणि, इहावलिकाप्रविष्टानि प्रतिप्रस्तटं विमानेन्द्रकस्य पूर्वदक्षिणापरोत्तररूपासु चतसृषु दिक्षु श्रेण्या व्यवस्थितानि, विमानेन्द्रकश्च सर्वोऽपि वृत्तः, तत: पार्श्ववृत्तीनि चतसृष्वपि दिक्षु ज्य
स्राणि, तेषां पृष्ठतश्चतसृष्वपि दिक्षु चतुरस्राणि, तेषां पृष्ठतो वृत्तानि, ततोऽपि भूयोऽपि व्यस्राणि ततोऽपि चतुरस्राणीत्येवमावलि३ कापर्यन्तः, तत्र त्रिविधान्येवावलिकाप्रविष्टानि ॥ 'तत्थ णमित्यादि, तत्र यानि आवलिकाबाह्यानि तानि नानासंस्थानसंस्थितानि
प्रज्ञप्तानि, तथाहि-कानिचिन्नन्द्यावर्ताकाराणि कानिचित्स्वस्तिकाकाराणि कानिचित् खड्गाकाराणीत्यादि, उक्तञ्च-"आवलियासु
विमाणा वट्टा तंसा तहेव चउरंसा । पुप्फावकिण्णगा पुण अणेगविहरूवसंठाणा ॥ १॥" एवं तावद्वाच्यं यावद् प्रैवेयकविमानानि, 13 तान्येव यावदावलिकाप्रविष्टानामावलिकाबाह्यानां च भावात् , परत आवलिकाप्रविष्टान्येव, तथा चाह-'अणुत्तरविमाणा णं भंते!
विमाणा किंसंठिया पन्नत्ता?' इत्यादि प्रश्नसूत्रं, भगवानाह-गौतम ! द्विविधानि प्रज्ञप्तानि, तद्यथा-'बट्टे य तंसा य, मध्यवर्त्तिसर्वार्थसिद्धाख्यं विमानं वृत्तं, शेषाणि विजयादीनि चत्वार्यपि व्यस्राणि, उक्तञ्च-'एग वढें तंसा चउरो य अणुत्तरविमाणा।"॥अधुनाऽऽयामविष्कम्भादिपरिमाणप्रतिपादनार्थमाह-'सोहम्मीसाणेसुणं भंते !' इत्यादि, सौधर्मेशानयोर्भदन्त! कल्पयोर्विमानानि कियद् आयामविकम्भेन कियत्परिक्षेपेण प्रज्ञप्तानि?, भगवानाह-गौतम! द्विविधानि विमानानि प्रज्ञप्तानि, तद्यथा-सङ्ख्येयविस्तृतान्यसङ्ख्येयविस्तृतानि च,
in Education
For Private Personal Use Only
ainelibrary.org
Page #800
--------------------------------------------------------------------------
________________
संहनन
40CA
श्रीजीवा- तत्र यानि तानि सङ्ग्येयविस्तृतानि सङ्ख्येयानि योजनसहस्राण्यायामविष्कम्भेन असङ्ख्येयानि योजनसहस्राणि परिक्षेपेण, तत्र यानि ता-19 प्रतिपत्तौ जीवाभिनन्यसोयविस्तृतानि असङ्ख्येयानि योजनसहस्राण्यायामविष्कम्भेन असङ्ख्येयानि योजनसहस्राणि परिक्षेपेण, एवं तावद्वाच्यं यावद् अवेय-वैमा. मलयगि-15 कविमानानि, तानि यावत् सयेयविस्तृतानामसङ्ख्येयविस्तृतानां च बाहल्येन भावात् न तु परतः, तथा चाह-'अणुत्तरविमाणे णं भंते!
उद्देशः१ रीयावृत्तिः केवइयं आयामविक्खंभेण'मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-द्विविधानि प्रज्ञप्तानि, तद्यथा-सहयेयविस्तृतानि असहये यविस्तृतानि च,
सर्वार्थसिद्धं सङ्ख्येयविस्तृतं शेषाण्यसङ्ख्येयविस्तृतानीति भावः, तत्र यत्तत्सङ्ख्येयविस्तृतं तद् एकं योजनशतसहस्रमायामविष्कम्भेन त्रीणि संस्थाने ॥३९८॥
योजनशतसहस्राणि षोडश सहस्राणि द्वे शते सप्तविंशत्यधिके योजनानां क्रोशत्रिकमष्टाविंशं धनुःशतं त्रयोदशाङ्गुलानि एकमर्दाङ्गल. सू०२१४ मिति परिक्षेपेण, तत्र यानि तान्यसङ्खयेयविस्तृतानि तान्यसङ्ख्येयानि योजनसहस्राण्यायामविष्कंभेन असंख्येयानि योजनसहस्राणि देववर्णादि परिक्षेपेण प्रज्ञप्तानि ॥ सम्प्रति वर्णप्रतिपादनार्थमाह-'सोहम्मीसाणेसु णं भंते!' इत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमा- सू०२१५ |नानि कतिवर्णानि प्रज्ञप्तानि ?, भगवानाह-गौतम! पञ्चवर्णानि, तद्यथा-कृष्णानि नीलानि लोहितानि हारिद्राणि शुक्लानि, एवं शेषसूत्राण्यपि भावनीयानि, नवरं सनत्कुमारमाहेन्द्रयोश्चतुर्वर्णानि कृष्णवर्णाभावात् , ब्रह्मलोकलान्तकयोस्त्रिवर्णानि कृष्णनीलवर्णाभावात् , महाशुक्रसहस्रारयोर्द्विवर्णानि कृष्णनीलहारिद्रवर्णाभावात् , आनतप्राणतारणाच्युतकल्पेषु एकवर्णानि, शुक्लवर्णस्यैकस्य भावात् , अवेयकविमानानि अनुत्तरविमानानि च परमशुक्लानि, उक्तञ्च-"सोहम्मि पंचवण्णा एकगहीणा उ जा सहस्सारे । दो दो तुल्ला कप्पा तेण परं पुंडरीयाई ॥१॥" सम्प्रति प्रभाप्रतिपादनार्थमाह-'सोहम्मीसाणेसु ण'मित्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयो
| |३९८॥ विमानानि कीदृशानि प्रभया प्रज्ञप्तानि ?, कीदृशी तेषां प्रभा प्रज्ञप्तेति भावः, भगवानाह-गौतम! प्रभया प्रज्ञप्तानि 'नित्यालोकानि'
RORSCAC-%
For Private Personel Use Only
W
ww.jainelibrary.org
Page #801
--------------------------------------------------------------------------
________________
A+RACKAGANAGAR
नित्यमालोको-दर्शनं दृश्यमानता येषां तानि नित्यालोकानि न तु जातुचिदपि तमसाऽऽश्रीयन्त इति भावः, कथं नित्यालोकानि ? इति हेतुद्वारेण विशेषणमाह-नित्योयोतानि, 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन मिति हेतोः प्रथमा, ततोऽयमर्थ:यस्मान्नित्यं-सततमप्रतिघमुद्द्योतो-दीप्यमानता येषां तानि(तथा)ततो नित्यालोकानि, सततमुद्द्योतमानता च परसापेक्षाऽपि संभाव्येत यथा मेरोः स्फटिककाण्डस्य सूर्यरश्मिसम्पर्कतः, तत आह-स्वयंप्रभाणि स्वयं सूर्यादिप्रभावत् देदीप्यमानता येषां तानि तथा, एवं निरन्तर तावद्वक्तव्यं यावदनुत्तरविमानानि ॥ सम्प्रति गन्धप्रतिपादनार्थमाह-'सोहम्मीसाणेसु णं भंते!' इत्यादि, सौधर्मशानयोर्भदन्त ! कल्पयोर्विमानानि कीरशानि गन्धेन प्रज्ञप्तानि ?, भगवानाह-गौतम! 'से जहानामए कोट्टपुडाण वा चंपकपुडाण वा दमणगपुडाण वा कुंकुमपुडाण वा चंदणपुडाण वा उसीरपुडाण वा मरुयापुडाण वा जाईपुडाण वा जूहियापुडाण वा मल्लियापुडाण वा हाणमजियापुडाण वा केयइपुडाण वा पाडलिपुडाण वा नोमालियापुडाण वा वासपुडाण वा कप्पूरपुडाण वा अणुवायंसि उभिजमाणाण वा४ कुट्टिज्जमाणाण वा रुविजमाणाण वा उक्कीरिजमाणाण वा विक्खरिजमाणाण वा परिभुजमाणाण वा परिभाइज्जमाणाण वा भंडाओ वा भंडं साहरिजमाणाण वा ओराला मणुण्णा मणहरा घाणमणनिव्वुइकरा सव्वतो समंता गंधा अभिनिस्सरंति, भवे एयारूवे सिया?, नो इणटे समढे, ते णं विमाणा एत्तो इद्रुतरा चेव कंततरा चेव मणुन्नतरा चेव मणामतरा चेव गंधेणं पण्णत्ता' अस्य व्याख्या पूर्ववत् , एवं निरन्तरं तावद्वक्तव्यं यावदनुत्तरविमानानि ॥ सम्प्रति स्पर्शप्रतिपादनार्थमाह-'सोहम्मीसाणेसु णमित्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमानानि कीदृशानि स्पर्शेन प्रज्ञप्तानि ?, भगवानाह-गौतम! 'से जहानामए अइणेइ वा रूतेइ वा | बूरेइ वा नवणीएइ वा हंसगम्भतूलीइ वा सिरीसकुसुमनिचए वा पवालकुसुमपत्तरासीइ वा, भवे एयारूवे?, नो इणद्वे समढे, ते णं
Jain Education in
For Private Personal use only
| Jainelibrary.org
Page #802
--------------------------------------------------------------------------
________________
श्रीजीवाजीवामि०
मलयगि
यावृत्तिः
॥ ३९९ ॥
Jain Education InterC
विमाणा इतो इतरा चेव कंततरा चेव मणुन्नतरा चेव मणामतरा चेव फासेणं पण्णत्ता' इति पूर्ववत् एवं निरन्तरं तावद्वक्तव्यं यावदनुत्तरविमानानि ॥ सम्प्रति महत्त्वप्रतिपादनार्थमाह – 'सोहम्मीसाणेसु णं भंते! कप्पेसु' इत्यादि, सौधर्मेशानयोर्भदन्त ! कल्प्रयोर्विमानानि 'किंमहान्ति' किंप्रमाणमहत्त्वानि प्रज्ञप्तानि ?, भगवानाह - गौतम! 'अयण्णं जंबुद्दीवे दीवे' इत्यादि जम्बूद्वीपवाक्यं परिपूर्णमेवं द्रष्टव्यं 'सव्वद्दीवसमुद्दाणं सव्वभंतराए सव्वखुडाए बट्टे तेल्लापूपसंठाणसंठिते वट्टे पुक्खरकण्णियासंठाणसंठिए वट्टे पडिपुण्णचंद्रसंठाणसंठिए एवं जोयणसयसहस्सं आयामविक्खंभेणं तिन्नि य जोयणसय सहस्सा सोलस सहस्सा दो य, सया स | त्तावीसा तिन्नि य कोसे अट्ठावीसं धणुसयं तेरस य अंगुलाई अर्द्धगुलं किंचिविसेसाहिए परिक्खेवेणं पन्नत्ते' इदं च पूर्ववद् भावनीयं, | देवो नाम महर्द्धिको यावन्महाभागः यावत्करणात् महाद्युतिक इत्यादिपरिग्रहः, 'जाव इणामेव' 'इणामेवे 'ति यावदिदानीमेव, अनेन चप्पुटिकात्रयानुकरणपुरस्सरमत्यन्तं कालस्तोकत्वं इतिकृत्वा केवलकल्पं परिपूर्ण जम्बूद्वीपं द्वीपं त्रिभिरप्सरोनिपातैः - तिसृभि - चप्पुटिकाभिरित्यर्थः त्रिसप्तकृत्वः - एकविंशतिवारान् 'अनुपरिवर्त्य' प्रादक्षिण्येन परिभ्रम्य 'हव्वं' शीघ्रमागच्छेत् 'से णं देवे' इत्यादि, स देवस्तया सकलदेवजनप्रसिद्धया पूर्वदृष्टान्तभावितया 'उत्कृष्टया' अतिशायिन्या 'तुरियाए चवलाए चंडाए सिग्धाए उयाए जवणाए छेयाए' अमीषां पदानां व्याख्यानं पूर्ववत्, 'दिव्यया' देवगत्या व्यतिव्रजन् यावदेकाहं वा द्र्यहं वा उत्कर्षतः प ण्मासान् व्यतिव्रजन् तत्रास्त्येककं विमानं यद् व्यतिव्रजेत् अस्त्येककं विमानं यन्न व्यतित्रजेत्, 'एवंमहालिया णं' एतावंति महान्ति गौतम ! विमानानि प्रज्ञप्तानि एवं निरन्तरं तावद्वक्तव्यं यावदनुत्तरविमानानि ॥ 'सोहम्मीसाणेसु णमित्यादि, सौधर्मेशानयोर्भद्रुन्त ! कल्पयोर्विमानानि किंसयानि प्रज्ञनानि ?, भगवानाह - गौतम! सर्वासना रत्नमयानि अच्छानि यावत्प्रतिरूपाणि । 'तत्थ ण'
३ प्रतिपत्तौ वैमा०
उद्देशः १
संहनन
संस्थाने
सू० २१४
देववर्णादि
सू० २१५
॥ ३९९ ॥
ainelibrary.org
Page #803
--------------------------------------------------------------------------
________________
मित्यादि, सत्र-तेषु विमानेषु बहवो जीवा:-पृथ्वीकायरूपाः पुद्गलाच 'अपनामन्ति' गच्छन्ति 'व्युत्कामन्ति' उत्पद्यन्ते, तथा 'चीयन्ते' चयमुपगच्छन्ति 'उपचीयन्ते' उपचयमुपगच्छन्ति, एतत् पुद्गलापेक्षं विशेषणं, पुद्गलानामेव चयोपचयधर्मकत्वात् , शाश्वतानि भदन्त ! 'विमानानि द्रव्यार्थतया प्रज्ञप्तानि?, वर्णपर्यायै रसपर्यायैर्गन्धपर्यायैः स्पर्शपर्यायैरशाश्वतानि प्रज्ञप्तानि, एवं निरन्तरं ताबद्वक्तव्यं यावदनुत्तरविमानानि ॥ 'सोहम्मीसाणेसु णं भंते!' इत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवाः कुतो योनेरुद्धृत्योत्पद्यन्ते ? किं नैरयिकेभ्यः ? इत्यादि यथा 'व्युत्क्रान्ती' व्युत्क्रान्त्याख्ये षष्ठे पदे प्रज्ञापनायां तथा वक्तव्यं यावदनुचरोपपातिका देवाः, इह तु ग्रन्थगौरवश्याम लिख्यते भूयान हि स प्रन्थः । सम्प्रति कियन्त एकस्मिन् समये उत्पद्यन्ते? इति निरूपणार्थमाह-'सोहम्मी'त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवा एकस्मिन् समये, सूत्रे तृतीया सप्तम्यर्थे प्राकृतत्वात् , कियन्त उत्पद्यन्ते ?, भगवानाह, |-गौतम! जघन्येन एको द्वौ वा त्रयो वा, उत्कर्षत: सङ्ख्येया वाऽसङ्ख्येया वा तिरश्चामपि गर्भजपञ्चेन्द्रियाणां तत्रोत्पादात्, एवं तावद्वक्तव्यं यावत्सहस्रारकल्पः, 'आणयदेवा णं भंते!' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! जघन्येनैको द्वौ त्रयो वा उत्कर्षतः सङ्ख्येयाः, मनुष्याणामेव तत्रोत्पादात् , तेषां कोटीकोटीप्रमाणत्वात् , एवं निरन्तरं तावद्वक्तव्यं यावदनुत्तरोपपातिका देवाः ॥ सम्प्रति कालतोऽपहारतः परिमाणमाह-'सोहम्मी'त्यादि, सौधर्मशानयोर्भदन्त ! कल्पयोदेवाः समये समये एकैकदेवापहारेणापहियमाणा अपहियमाणा: कियता कालेनापडियन्ते ?, भगवानाह-गौतम! असङ्ख्येयास्ते देवाः समये समये एकैकदेवापहारेणापहियमाणा: २ असङ्ख्येयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, एतावता किमुक्तं भवति ?-असङ्ख्येयासूत्सर्पिण्यवसर्पिणीषु यावन्तः समयास्तावत्प्रमाणा: सौधर्मेशानदेवा इति, एवमुत्तरत्रापि भावना भावनीया, एतच्च कल्पनामात्रं परिमाणावधारणार्थमुक्तं न पुनस्ते कदाच-|
-AAAAAGARIKAARAKALAM
Jain Education Inte
For Private & Personel Use Only
Mainelibrary.org
Page #804
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगियावृत्तिः
॥४०० ॥
Jain Education Inte
नापि केनाप्यपहृताः स्युः, तथा चाह - 'नो चेव णं अवहिया सिया' एवं निरन्तरं तावद्वक्तव्यं यावत्सहस्रारकल्पदेवाः, 'आणयपाणयआरणअच्चुएसु' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! आनतप्राणतारणाच्युतेषु कल्पेषु देवा असलेयाः, ते च | समये समये एकैकापहारेणापहियमाणाः पत्योपमस्य - क्षेत्रपल्योपमस्य सूक्ष्मस्या सङ्ख्येयभागमात्रेण कालेनापहियन्ते, किमुक्तं भवति ? सूक्ष्मक्षेत्रपल्योपमास येयभागे यावन्तः समयास्तावत्प्रमाणास्ते भवन्तीति, एवं मैवेयकदेवा अनुत्तरोपपातिनोऽपि वाच्याः ॥ स प्रति शरीरावगाहनामानप्रतिपादनार्थमाह – 'सोहम्मीसाणेसु णं भंते!' इत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां 'किंमहालया' इति किं महती शरीरावगाहना प्रज्ञप्ता ?, भगवानाह - गौतम! द्विविधा प्रज्ञप्ता, तद्यथा-भवधारणीया उत्तरवैक्रिया च तत्र या सा भवधारणीया सा जघन्यतोऽङ्गुलासङ्ख्येयमागमात्रा उत्कर्षतः सप्त रत्नयः, तत्र या सा उत्तरवैक्रिया सा जघन्यतोऽङ्गुलस्य स - येयं भागं यावत् न त्वसङ्ख्येयं तथाविधप्रयत्नाभावात्, उत्कर्षत एकं योजनशतसहस्रं, एवं तावद्वाच्यं यावदच्युतकल्पो, नवरं स नत्कुमारमाहेन्द्रयोरुत्कर्षतो भवधारणीया षड् रत्नयः, ब्रह्मलोकलान्तकेषु पञ्च महाशुक्रसहस्रारयोश्चत्वारः, आनतप्राणतारणाच्युतेषु त्रयः, 'गेवेज्जगदेवा णं भंते!" इत्यादि, मैवेयकदेवानां भदन्त ! किंमहती शरीरावगाहना प्रज्ञप्ता ?, भगवानाह - गौतम ! मैवेयकदे - वानामेकं भवधारणीयं शरीरं प्रज्ञप्तं न तूत्तरवैक्रियं शक्तौ सत्यामपि प्रयोजनाभावात्तदकरणात्, तदपि च भवधारणीयं जघन्यतोऽङ्गुलासङ्ख्येयभागमात्रमुत्कर्षतो द्वौ रत्नी, एवमनुत्तरोपपातसूत्रमपि वक्तत्र्यं, नवरमुत्कर्षत एका रत्निरिति वाच्यम् ॥ सम्प्रति संहन| नमधिकृत्याह – 'सोहम्मी' त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां शरीराणि 'किंसंहननानि' किं संहननं येषां तानि तथा ४ ॥ ४०० ॥ प्रज्ञप्तानि ?, भगवानाह - गौतम ! षण्णां संहननानामन्यतमेनापि संहननेनासंहननानीति, संहननस्यास्थिरचनात्मकत्वात् तेषां चास्थ्या
३ प्रतिपत्तौ वैमा०
उद्देशः १
संहनन
संस्थाने
सू० २१४
देववर्णादि सू० २१५
jainelibrary.org
Page #805
--------------------------------------------------------------------------
________________
दीनामसम्भवात् , तथा चाह-'नेवी' इत्यादि, नैवास्थि तेषां शरीरेषु नापि शिरा-ग्रीवाधमनिर्नापि स्नायूंषि-शेष शिराजालं, | किन्तु ये पुद्गला इष्टाः कान्ताः प्रिया मनोज्ञा मनआपतरा एतेषां व्याख्यानं प्राग्वत् ते तेषां सङ्घाततया परिणमन्ति ततः संहननाभावः, एवं तावद्वाच्यं यावदनुत्तरोपपातिकानां देवानां ॥ सम्प्रति संस्थानप्रतिपादनार्थमाह-'सोहम्मीसाणेसु' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! तेषां शरीरकाणि द्विविधानि प्रज्ञप्तानि, तद्यथा-भवधारणीयानि उत्तरवैक्रियाणि च, तत्र यद् भवधारणीयं तत्समचतुरस्रसंस्थानसंस्थितं प्रज्ञप्तं, देवानां भवप्रत्ययत: प्रायः शुभनामकर्मोदयभावात् , तत्र यदुत्तरवैक्रियं तत् नानासंस्थानसं| स्थितं प्रज्ञप्तं, तस्वेच्छया निवर्त्यमानत्वात् , एवं तावद्वक्तव्यं यावदच्युतः कल्पः, 'गेविजगदेवाण'मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! अवेयकदेवानामेकं भवधारणीयं शरीरं तच्च समचतुरस्रसंस्थानसंस्थितं प्रज्ञप्तं, एवमनुत्तरोपपातिसूत्रमपि । अधुना वर्णप्रतिपादनार्थमाह-'सोहम्मी'त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां शरीरकाणि कीदृशानि वर्णेन प्रज्ञप्तानि ?, भगवानाहगौतम! कनकत्वगयुक्तानि कनकत्वगिव रक्ता आमा-छाया येषां तानि तथा वर्णेन प्रज्ञप्तानि, उत्तप्तकनकवर्णानीति भावः, एवं शेष
सूत्राण्यपि भावनीयानि, नवरं सनत्कुमारमाहेन्द्रयोब्रह्मलोकेऽपि च पद्मपक्ष्मगौराणि, पद्मकेसरतुल्यावदातवर्णानीति भावः, ततः परं दलान्तकादिषु यथोत्तरं शुक्लशुक्लतरशुक्लतमानि, अनुत्तरोपपातिनां परमशुक्लानि, उक्तञ्च-'कणगत्तयरत्तामा सुरवसभा दोसु होति | कप्पेसु । तिसु होंति पम्हगोरा तेण परं सुकिला देवा ॥१॥" सम्प्रति गन्धप्रतिपादनार्थमाह-'सोहम्मी'त्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! 'से जहानामए-कोटपुडाण वा' इत्यादि विमानवद्भावनीयं, एवं तावद्वक्तव्यं यावदनुत्तरोपपातिनाम् । सम्प्रति स्पर्शप्रतिपादनार्थमाह-'सोहम्मी'त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां शरीरकाणि कीदृशानि स्पर्शेन प्रज्ञप्तानि ?,
-CCCCCCCCCADCACANCY
9C-%C3%ACHECACANCHCRACT
Jan Education in
For Private
Personal use only
Minininelibrary.org
Page #806
--------------------------------------------------------------------------
________________
भीजीवा- जीवाभि. मल्यगिरीयावृत्तिः
॥४०१॥
भगवानाह-गौतम! 'थिरमउयणिसुकुमाला फासेणं पण्णत्ता' इति स्थिराणि नतु मनुष्याणामिव विशरारुभावं विभ्राणानि ३ प्रतिपत्तौ मृदूनि-अकठिनानि स्निग्धानि-स्निग्धच्छायानि नतु रूक्षाणि सुकुमाराणि नतु कर्कशानि ततो विशेषणसमासः, स्पर्शेन प्रज्ञप्तानि, वैमा० एवं तावद्वक्तव्यं यावदनुत्तरोपपातिनां देवानां शरीरकाणि ॥ साम्प्रतमुच्छासप्रतिपादनार्थमाह-'सोहम्मी'त्यादि, सौधर्मेशानयो- 8 उद्देशः१ भदन्त ! कल्पयोर्देवानां कीदृशाः पुद्गला उच्छासतया परिणमन्ति?, भगवानाह-गौतम! ये पुद्गला इष्टाः कान्ताः प्रिया मनोज्ञा है संहननमनापा एतेषां व्याख्यानं प्राग्वत् ते तेषामुच्छासतया परिणमन्ति, एवं तावद्वाच्यं यावदनुत्तरोपपातिका देवाः । एवमाहारसूत्रा- का संस्थाने ण्यपि ॥ सम्प्रति लेश्याप्रतिपादनार्थमाह-'सोहम्मी'त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां कति लेश्याः प्रज्ञप्ताः ?, भगवा
सू०२१४ नाह-गौतम! एका तेजोलेश्या, इदं प्राचुर्यमङ्गीकृत्य प्रोच्यते, यावता पुनः कथञ्चित्तथाविधद्रव्यसम्पर्कतोऽन्याऽपि लेश्या यथास
देववर्णादि |म्भवं प्रतिपत्तव्या, सनत्कुमारमाहेन्द्रविषयं प्रश्नसूत्रं सुगम, भगवानाह-गौतम! एका पद्मलेश्या प्रज्ञप्ता, एवं ब्रह्मलोकेऽपि, लान्तके सू० २१५ प्रश्नसूत्रं सुगम, निर्वचनं-गौतम! एका शुक्ललेश्या प्रज्ञप्ता, एवं यावदनुत्तरोपपातिका देवाः, उक्तश्च-"किण्हानीलाकाउतेऊलेसा |य भवणवंतरिया । जोइससोहम्मीसाण तेउलेसा मुणेयब्वा ॥१॥ कप्पे सणंकुमारे माहिदे चेव बंभलोए य । एएसु पम्हलेसा तेण परं सुकलेसा उ ॥२॥" सम्प्रति दर्शनं चिचिन्तयिपुराह-'सोहम्मी'त्यादि, सौधर्मशानयोर्भदन्त! कल्पयोर्देवा णमिति वाक्यालकारे किं सम्यग्दृष्टयो मिथ्यादृष्टयः सम्यग्मिध्यादृष्टयः?, भगवानाह-गौतम! सम्यग्दृष्टयोऽपि मिथ्यादृष्टयोऽपि सम्यग्मिध्यादृष्टयोऽपि, एवं यावद् प्रेवेयकदेवाः, अनुत्तरोपपातिनः सम्यग्दृष्टय एव वक्तव्याः न मिथ्यादृष्टयो नापि सम्यग्मिध्यादृष्टयः तेषा तथा
HT॥४०१॥ स्वभाबखात् ॥ सम्प्रति ज्ञानाज्ञानचिन्तां चिकीर्षुराह-सोहम्मी'त्यादि प्रभसूत्रं सुगम, भगवानाह-गौतम! ज्ञानिनोऽप्यज्ञानिनो
Jain Education dational
W
ww.jainelibrary.org
Page #807
--------------------------------------------------------------------------
________________
Jain Education Inte
ऽपि तत्र ये ज्ञानिनस्ते नियमात्रिज्ञानिनस्तद्यथा - आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनः, ये अज्ञानिनस्ते नियमात् व्यज्ञानिनस्तद्यथा - मत्यज्ञानिनः श्रुताज्ञानिनो विभङ्गज्ञानिनश्च, एवं तावद्वाच्यं यावद् ग्रैवेयकाः, अनुत्तरोपपातिनो ज्ञानिन एव वक्तव्याः, योगसूत्राणि पाठसिद्धानि || सम्प्रत्यवधिक्षेत्रपरिमाणप्रतिपादनार्थमाह
सोहम्मीसाणदेवा ओहिणा केवतियं खेत्तं जाणंति पासंति ?, गोयमा ! जहणणेणं अंगुलस्स असंखेज्जतिभागं उक्कोसेणं अवही जाव रयणप्पभा पुढवी उहुं जाव साई विमाणाई तिरियं जाव असंखेज्जा दीवसमुद्दा [एवं - सकीसाणा पढमं दोचं च सणकुमारमाहिंदा । तचं च बंभलंतग सुक्कसहस्सारग चउत्थी ॥ १ ॥ आणयपाणयकप्पे देवा पासंति पंचमिं पुढवीं । तं चैव आरणय ओहीनाणेण पासंति ॥ २ ॥ छट्ठीं हेट्टिममज्झिमगेवेज्जा सत्तमिं च उवरिल्ला । संभि
लोगनालिं पासंति अणुत्तरा देवा ॥ ३ ॥ ] ( खू० २१६ )
'सोहम्मी'त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवाः कियत्क्षेत्रमवधिना जानन्ति ज्ञानेन पश्यन्ति दर्शनेन ?, भगवानाह - गौतम ! जघन्येनाङ्गुलस्यासत्येयभागं, अत्र पर आह- नन्वङ्गुलासङ्ख्येयभागमात्रक्षेत्रपरिमितोऽवधिः सर्वजघन्यो भवति, सर्वजघन्यश्चावधि - स्तिर्यग्मनुष्येष्वेव न शेषेपु, यत आह भाष्यकारः स्वकृतभाष्यटीकायाम् — “उत्कृष्टो मनुष्येष्वेव नान्येषु मनुष्यतिर्यग्योनिध्वेव जघन्यो नान्येषु, शेषाणां मध्यम एवेति तत्कथमिह सर्वजघन्य उक्तः ?, उच्यते, सौधर्मादिदेवानां पारभाविकोऽप्युपपातकालेऽवधिः संभवति स एव कदाचित्सर्वजघन्योऽपि उपपातानन्तरं तु तद्भवजः ततो न कश्चिद्दोष:, आह च जिनभद्रगणिक्षमाश्रमण: " वेमा
w.jainelibrary.org
Page #808
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
| उद्देशः२
R
॥४०२॥
|णियाणमंगुलभागमसंखं जहन्नओ होइ (ओही)। उववाए परभविओ तब्भवजो होइ तो पच्छा ॥१॥" 'उक्कोसेणं एवं यथा-15 प्रतिपत्ती ऽवधिपदे प्रज्ञापनायां तथा वक्तव्यं, तञ्चैवम्-'उक्कोसेणं अहे जाव इमीसे रयणप्पभाए पुढवीए हेडिल्ले चरमंते' अधस्तनाच्चरमपर्यन्ताद्वै मा० यावदित्यर्थः 'तिरियं जाव असंखेजे दीवसमुद्दे, उडु जाव सगाई विमाणाई स्वकीयानि विमानानि स्वकीयविमानस्तूपध्वजादिकं याव-18 दित्यर्थः 'जाणंति पासंति, एवं सणंकुमारमाहिंदावि, नवरं अहे जाव दोच्चाए सक्करप्पभाए पुढवीए हेडिल्ले चरिमंते, एवं बंभलोगलं- वैमानिकातगदेवावि, नवरं अहे जाव तच्चाए पुढवीए, महासुक्कसहस्सारगदेवा चउत्थीए पंकप्पभाए पुढवीए हेडिल्ले चरिमंते, आणयपाणयआ-IIनामवधिः रणचुयदेवा अहे जाव पंचमीए पुढवीए धूमप्पभाए हेडिल्ले चरिमंते, हेछिममज्झिमगेवेज्जगदेवा छट्ठीए तमप्पभाए पुढवीए हेट्ठिल्ले च-18 सू० २१६ | रिमंते, उवरिमगेवेजगा देवा अहे जाव सत्तमाए पुढवीए हेढिल्ले चरिमंते, अणुत्तरोववाइयदेवा णं भंते ! केवइयं खेत्तं ओहिणा जा-16 | समुद्घा
गंति पासंति ?, गोयमा! संभिन्नं लोगनालि' परिपूर्ण चतुर्दशरज्वालिका लोकनाडीमित्यर्थः 'ओहिणा जाणंति पासंति' इति, उक्तञ्च तादि |-"सकीसाणा पढमं दोच्चं च सणंकुमारमाहिंदा । तच्चं च बंभलंतग सुक्कसहस्सारग चउत्थि ॥ १॥ आणयपाणयकप्पे देवा पासंति || सू०२१७ पंचमि पुढविं । तं चेव आरणशुय ओहीनाणेण पासंति ॥ २॥ छहिँ हिटिममज्झिमगेविजा सत्तमि च उवरिल्ला । संभिन्नलोगनालि| पासंति अणुत्तरा देवा ॥ ३ ॥ सम्प्रति समुद्घातप्रतिपादनार्थमाह
सोहम्मीसाणेसु णं भंते! देवाणं कति समुग्धाता पण्णत्ता?, गोयमा! पंच समुग्धाता पण्णत्ता, तंजहा-वेदणासमुग्घाते कसाय० मारणंतिय० वेउब्विय. तेजससमुग्घाते एवं जाव अचुए।
||४०२॥ गेवेजाणं आदिल्ला तिणि समुग्धाता पण्णत्ता ॥ सोहम्मीसाणदेवा केरिसयं खुधपिवासं पच
ANAUKOOL
ACCOACCESS
Jan Education
For Private 3 Personal Use Only
ow.jainelibrary.org
Page #809
--------------------------------------------------------------------------
________________
गुब्भवमाणा विहरंति?, गोयमा! त्थि खुधापिवासं पचणुब्भवमागा विहरति जाव अणुत्तरोववातिया ॥ सोहम्मीसाणेसु णं अंते! कप्पेसु देवा एगत्तं प्रतू विउवित्तए पुहत्तं पभू विउब्वित्तए?, हंता पभू, एगत्तं विउव्वेमाणा एगिदियरूवं वा जाव पंचिंदियरूवं वा पुहत्तं विउब्वेमाणा एगिदियरूवाणि वा जाव पंचिंदियरूवाणि वा, ताई संखेजाइंपि असंखेजाइंपि सरिसाई पिअसरिसाइंपि संबद्धाइंपि असंबद्धाइंपि रूवाइं विउव्वंति विउवित्ता अप्पणा जहिच्छियाई कजाई करेंति जाव अच्चुओ, गेवेजणुत्तरोववातिया देवा किं एगत्तं पभू विउवित्तए पुहत्तं पभू विउवित्तए?, गोयमा! एगत्तंपि पुहत्तंपि, नो चेव णं संपत्तीए विउविसु वा विउव्वंति वा विउविस्संति वा ॥ सोहम्मीसाणदेवा केरिसयं सायासोक्खं पचणुभवमाणा विहरंति?, गोयमा! मणुण्णा सद्दा जाव मणुण्णा फासा जाव गेविजा, अणुत्तरोषवाइया अणुत्तरा सदा जाव फासा॥ सोहम्मीसाणेसु देवाणं केरिसगा इड्डी पण्णत्ता?, गोयमा! महिड्डीया महजुइया जावमहाणुभागा इड्डीए पं० जाव अच्चुओ, गेवेजणुत्तरा य सब्वे महिड्डीया जाव सव्वे महाणुभागा अजिंदा जाव
अहमिंदा णामं ते देवगणा पण्णत्ता समणाउसो! ।। (सू० २१७) 'सोहम्मी'त्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! पञ्च समुद्धाता: प्रज्ञप्तास्तद्यथा-वेदनासमुद्घातः कषायसमुद्घातो मरणसमुद्घातो वैक्रियसमुद्घातस्तैजससमुद्घातः, एतेषां खरूपं प्रागेव द्विविधप्रतिपत्तावभिहितं, उत्तरौ द्वौ समुद्घातौ न भवतः, आ
जी० ६८
Jain Education in
Somjainelibrary.org
Page #810
--------------------------------------------------------------------------
________________
श्रीजीवाजीवांभि०
॥ ४०३ ॥ ★
हारकलब्धिकेवलित्वाभावात् एवं तावद्वाच्यं यावदच्युतः कल्पः, 'गेवेज्जगदेवाणंभंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! पञ्च समुद्घाताः प्रज्ञप्तास्तद्यथा-वेदनासमुद्घात इत्यादि, एते च पश्चापि तेषां शक्तितः प्रतिपत्तव्याः, कर्त्तव्यतया तु तत्र मलयगि५ त्रय एव, तथा चाह -- 'नो चेव ण' मित्यादि, नैव कदाचनापि वैक्रियतैजससमुद्घाताभ्यां समवहताः समवहन्यन्ते समवहनिष्यन्ते रीयावृत्तिः * प्रयोजनाभावतः प्रकृत्युपशान्ततया च वैक्रियसमुद्धातारम्भासम्भवात् एवमनुत्तरोपपातिकानामपि वक्तव्यम् || 'सोहम्मी' त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवाः कीदृशं च पिपासा च क्षुत्पिपासं प्रत्यनुभवन्तो 'विहरन्ति' आसते ?, गौतम ! नास्त्येतद् यत्ते क्षुत्पिपासं प्रत्यनुभवन्तो विहरन्तीति, एवं यावदनुत्तरोपपातिकाः ॥ 'सोहम्मीसाणेसु णमित्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवाः 'एकत्वम्' एकरूपं विकुर्वितुं प्रभवः पृथक्त्वं ? - बहूनीत्यर्थः, भगवानाह - गौतम! एकत्वमपि प्रभवो विकुर्वितुं पृथक्त्वमपि प्रभवो विकुर्वितुं, एकत्वं विकुर्वन्त एकेन्द्रियरूपं वा द्वीन्द्रियरूपं वा त्रीन्द्रियरूपं वा चतुरिन्द्रियरूपं वा पञ्चेन्द्रियरूपं वा विकुर्वितुं पृथक्त्वं विकुर्वन्त एकेन्द्रियरूपाणि यावत्पञ्चेन्द्रियरूपाणि वा, तान्यपि सङ्ख्येयानि विकुर्वन्ति असलेयानिवा, तान्यपि 'सदृशानि ' सजातीयानि वा 'असदृशानि' विजातीयानि 'संबद्धानि' आत्मनि समवेतानि 'असंबद्धानि' आत्मप्रदेशेभ्यः पृथग्भूतानि प्रासादुद्घटपटादीनि यथा चतुर्दशपूर्वधरा घटाद् घटसहस्रं पटापट सहस्रं कुर्वन्ति, विकुर्वित्वा पश्चाद् यादृच्छिकानि कार्याणि कुर्वन्ति, एवं तावद्यावदच्युत कल्पदेवाः, 'गेवेज्जगदेवाणं भंते!' इत्यादि प्रश्नसूत्रं प्रतीतं, भगवानाह - गौतम ! एकत्वमपि प्रभवो विकुर्वितुं पृथक्त्वमपि, 'नो चेत्र ण'मित्यादि, नैव पुनः 'सम्पत्त्या ' साक्षाद्वैक्रियरूपसम्पादनेन विकुर्वितवन्तो विकुर्वन्ति विकुर्विष्यन्ति एवमनुत्तरोपपातिका अपि वक्तव्याः ॥ 'सोहम्मीत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवाः कीदृशं 'सातसौख्यं' सातं - आह्रादरूपं सौख्यं सातसौख्यं प्रत्यनुभवन्तो विहरन्ति ?,
Jain Education
३ प्रतिपत्तौ वैमानिकानां समुद्र
घातादि
उद्देशः २
सू० २१७
॥ १०३॥
Page #811
--------------------------------------------------------------------------
________________
भगवानाह-गौतम! मनोज्ञाः शब्दा मनोज्ञानि रूपाणि मनोज्ञा गन्धा मनोज्ञा रसा: मनोज्ञाः स्पर्शाः एवरूपं सातसौख्यं प्रत्यनु-है। भवन्तो विहरन्ति, एवं तावद्वाच्यं यावद्वैवेयकदेवाः, 'अणुत्तरोववाइयाण मित्यादि प्रभसूत्रं सुगम, भगवानाह-गौतम ! अनुत्तराः शब्दा यावदनुत्तराः स्पर्शाः इत्येवंरूपं सातसौख्यं प्रत्यनुभवन्तो विहरन्ति ।। साम्प्रतमृद्धिप्रतिपादनार्थमाह-'सोहम्मी'त्यादि, सौधर्मशानयोर्भदन्त ! कल्पयोर्देवाः कीदृशा ऋद्ध्या प्रज्ञप्ता:?, भगवानाह-गौतम ! महर्द्धिका यावन्महानुभागाः, अमीषां पदानां व्याख्यान पूर्ववत्, एवं तावद्वक्तव्यं यावदनुत्तरोपपातिका देवाः ॥ सम्प्रति विभूषाप्रतिपादनार्थमाह
सोहम्मीसाणा देवा केरिसया विभूसाए पण्णत्ता?, गोयमा! दुविहा पण्णत्ता, तंजहा-वेउब्वियसरीरा य अवेउब्वियसरीरा य, तत्थ णं जे ते वेउव्वियसरीरा ते हारविराइयवच्छा जाव दस दिसाओ उज्जोवेमाणा पभासेमाणा जाव पडिरूवा, तत्थ णं जे ते अवेउब्बियसरीरा ते णं आभरणवसणरहिता पगतित्था विभूसाए पण्णत्ता ॥ सोहम्मीसाणेसु णं भंते! कप्पेसु देवीओ केरिसियाओ विभूसाए पण्णत्ताओ?, गोयमा! दुविधाओ पण्णत्ताओ, तंजहा-वेउब्वियसरीराओ य अवेउब्वियसरीराओ य, तत्थ णं जाओ वेउब्वियसरीराओ ताओ सुवण्णसहालाओ सुवण्णसद्दालाई वत्थाई पवर परिहिताओ चंदाणणाओ चंदविलासिणीओ चंदद्धसमणिडालाओ सिंगारागारचारुवेसाओ संगय जाव पासातीयाओ जाव पडिरूवा, तत्थ णं जाओ अवेउब्वियसरीराओ ताओ णं आभरणवसणरहियाओ पगतित्थाओ विभूसाए पण्णत्ताओ,
ned
For Private Personal Use Only
Uplainelibrary.org
Page #812
--------------------------------------------------------------------------
________________
51954505+%
श्रीजीवासेसेसु देवा देवीओ णत्थि जाव अचओ. गेवेजगदेवा करिसया विभूसाए?, गोयमा!
३ प्रतिपत्तो जीवाभि० आभरणवसणरहिया, एवं देवी णत्थि भाणियवं, पगतित्था विभूसाए पण्णत्ता, एवं अणुत्त
वैमानिकामलयगि-1
रावि ॥ (सू०२१८) सोहम्मीसाणेसु देवा केरिसए कामभोगे पचणुब्भवमाणा विहरंति?, गो- | ना भूषारीयावृत्तिः
यमा! इट्ठा सद्दा इट्टा रूवा जाव फासा, एवं जाव गेवेजा, अगुसरोववातियाणं अणुत्तरा सहा कामभो
जाव अणुत्तरा फासा ॥ (सू० २१९) ठिती सव्वेसिं भाणियव्या, देवित्ताएवि, अणंतरं चयंति गाःस्थितिः ॥४०४॥ चइत्ता जे जहिं गच्छंति तं भाणियव्वं ॥ (सू० २२०)
उद्देशः २ 'सोहम्मी'त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां शरीरकाणि कीदृशानि विभूपया प्रज्ञप्तानि?, भगवानाह-गौतम ! द्विविधानि |
सू०२१८प्रज्ञप्तानि, तद्यथा-भवधारणीयानि उत्तरवैक्रियाणि च, तत्र यानि तानि भवधारणीयानि तानि आभरणबसनरहितानि प्रकृतिस्थानि
२२० विभूषया प्रज्ञप्तानि, स्वाभाविक्येव तेषां विभूषा नौपाधिकीति भावः, तत्र यानि तानि उत्तरवैक्रियरूपाणि शरीराणि तानि 'हारविराइयवच्छा' इत्यादि पूर्वोक्तं तावद्वक्तव्यं यावत् 'दस दिसाओ उज्जोवेमाणा पभासेमाणा पासाईया दरिसणिजा अभिरूवा पडिरूवा विभूसाए पन्नत्ता' अस्य व्याख्या पूर्ववत् , एवं देवीष्वपि नवरं 'ताओ णं अच्छराओ सुवण्णसद्दालाओं' इति नूपुरादिनि?पयुक्ताः 'सुवण्णसद्दालाई वत्थाई पवरपरिहिताओं' सकिङ्किणीकानि वस्त्राणि प्रबरं-अत्युद्भटं यथा भवत्येवं परिहितवन्त्य इति भावः, 'चंदाणणाओ चंदविलासिणीओ चंदद्धसमनिडालाओ चंदाहियसोमदंसणाओ उक्का इव उज्जोमाणीओ विजुषणमरीइसूरदिप्पं
॥४०४॥ साततेयअहिययरसन्निकासाओ सिंगारागारचारुवेसाओ पासाईयाओ दरिसणिजाओ अभिरूवाओं' इति प्राग्वत् , एवं देवानां शरीर-18
ॐ4941
Jain Education in
For Private Personel Use Only
K
ainelibrary.org
Page #813
--------------------------------------------------------------------------
________________
*R
विभूषा तावद्वाच्या यावदच्युत: कल्पः, देव्यस्तु सनत्कुमारादिषु न सन्तीति न तत्सूत्रं तत्र वाच्यं, गेवेजगदेवा णं भंते ! सरीरा केरिसगा विभूसाए पन्नत्ता?, गोयमा ! गेवेजगदेवाणं एगे भवधारणिजे सरीरे ते णं आभरणवसणरहिया पगइत्था विभूसाए पण्णत्ता' इति पाठः, एवमनुत्तरोपपातिका अपि वाच्याः ॥ सम्प्रति कामभोगप्रतिपादनार्थमाह-'सोहम्मी'त्यादि, सौधर्मेशानयोभदन्त ! कल्पयोः कीदृशान् कामभोगान् प्रत्यनुभवन्त: प्रत्येकं वेदयमाना विहरन्ति ?, भगवानाह-गौतम! इष्टान् शब्दान इष्टानि रूपाणि इष्टान् गन्धान इष्टान् रसान् इष्टान स्पर्शान् प्रत्यनुभवन्तो विहरन्ति, एवं यावद् ग्रैवेयकदेवाः, अनुत्तरोपपातिकसूत्रेषु अनुत्तरानिति वक्तव्यम् ।। अधुना स्थितिप्रतिपादनार्थमाह-'सोहम्मगदेवाण'मित्यादि, सौधर्मकदेवानां भदन्त ! कियन्तं कालं स्थितिप्रज्ञप्ता?, भगवानाह-गौतम! जघन्यत एक पल्योपममुत्कर्षतो द्वे सागरोपमे, एवमीशाने जघन्यत एकं सातिरेक पल्योपममुत्कर्षतो द्वे सातिरेके सागरोपमे, सनत्कुमारे जघन्यतो द्वे सागरोपमे उत्कर्षत: सप्त सागरोपमाणि, माहेन्द्रे जघन्यतः सातिरेके द्वे सागरोपमे उत्कपतः सातिरेकाणि सप्त सागरोपमाणि, ब्रह्मलोके जघन्यतः सप्त सागरोपमाणि उत्कर्षतो दश सागरोपमाणि, लान्तके जघन्यतो दशसागरोपमाणि उत्कर्षतश्चतुर्दश सागरोपमाणि, महाशुक्रे जघन्यतश्चतुर्दश सागरोपमाणि उत्कर्पतः सप्तदश, सहस्रारे जघन्यतः सप्तदश सागरोपमाणि उत्कर्षतोऽष्टादश, आनतकल्पे जघन्यतोऽष्टादश सागरोपमाणि उत्कर्षत एकोनविंशतिः, प्राणते जघन्यत एकोनविंशतिः सागरोपमाणि उत्कर्षतो विंशतिः, आरणे जघन्यतो विंशतिः सागरोपमाणि उत्कर्षत एकविंशतिः, अच्युते जघन्यत एकविंशतिः सागरोपमाणि उत्कर्षतो द्वाविंशतिः, अधस्तनाधस्तनौवेयकप्रस्तटे जघन्यतो द्वाविंशतिः सागरोपमाणि उत्कर्षतस्त्रयोविंशतिः, अधस्तनमध्यमवेयकप्रस्तटे जघन्यतस्त्रयोविंशतिः सागरोपमाणि उत्कर्षतश्चतुर्विशतिः, अधस्तनोपरितनौवेयकप्रस्तटे जघन्यतश्चतुर्विंशति: सा
ASHARAAAR
For Private Personal Use Only
jainelibrary.org
Jain Education
Page #814
--------------------------------------------------------------------------
________________
श्रीजीवा- 18|गरोपमाणि उत्कर्षतः पञ्चविंशतिः, मध्यमाधस्तनौवेयकप्रस्तटे जघन्यतः पञ्चविंशतिः सागरोपमाणि उत्कर्षतः षड्विंशतिः, मध्यम- ४३ प्रतिपत्ती जीवाभि०
मध्यमवेयकप्रस्तटे जघन्यत: षड्विंशतिः सागरोपमाणि उत्कर्षतः सप्तविंशतिः, मध्यमोपरितनौवेयकप्रस्तटे जघन्यत: सप्तविंशतिः वैमानिका. मलयगिसागरोपमाणि उत्कर्षतोऽष्टविंशतिः, उपरितनाधस्तनौवेयकप्रस्तटे - जघन्यतोऽष्टाविंशति: सागरोपमाणि उत्कर्षत एकोनत्रिंशत् , उप
नां भूषारीयावृत्तिः रितनमध्यमवेयकप्रस्तटे जघन्यत एकोनत्रिंशत्सागरोपमाणि उत्कर्षतस्त्रिंशत् , उपरितनोपरितनौवेयकप्रस्तटे जघन्यतस्त्रिंशत्सागरो
8 कामभो. ॥४०५॥ पमाणि उत्कर्षत एकत्रिंशत् , विजयवैजयन्तजयन्तापराजितेषु जघन्यत एकत्रिंशत्सागरोपमाणि उत्कर्षतस्त्रयस्त्रिंशत् , सर्वार्थसिद्धे म
गाःस्थितिः हाविमानेऽजघन्योत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि ॥ सम्प्रत्युद्वर्तनामाह-'सोहम्मगदेवाण'मित्यादि, सौधर्मकदेवा भदन्त ! अनन्तरं
उद्देशः२
सू०२१८अव्यवधानेन च्यवित्वा क गच्छन्ति ?, एतदेव ब्याचष्टे-कोत्पद्यन्ते ?, किं नैरयिकेपु गच्छन्ति यावद्देवेषु गच्छन्ति ?, भगवा
का २२० नाह-गौतम ! 'नो, नेरइएसु उववजंति' इत्यादि यथा प्रज्ञापनायां षष्ठे व्युत्क्रान्त्याख्यपदे तथा वक्तव्यं, एष च सङ्केपार्थ:-बादरपर्याप्तेषु पृथिव्यवनस्पतिषु पर्याप्तगर्भव्युत्क्रान्तिकतिर्यपञ्चेन्द्रियमनुष्येषु च सङ्ख्यातवर्षायुकेपु, एवमीशानदेवा अपि, सनत्कुमारायः सहस्रारपर्यन्ताः पर्याप्तगर्भव्युत्क्रान्तिकतिर्यपञ्चेन्द्रियमनुष्येष्वेव सङ्ख्यातवर्षायुष्केषु नैकेन्द्रियेष्वपि, आनतादयो यावदनुत्तरोपपातिका न तिर्यपञ्चेन्द्रियेष्वपि किन्तु यथोक्तरूपेषु मनुष्येषु ।। सोहम्मीसाणेसु णं भंते! कप्पेसु सव्वपाणा सव्वभूया जाव सत्ता पुढविकाइयत्ताए जाव वण
॥४०५॥ स्सतिकाइयत्ताए देवत्ताए देवित्ताए आसणसयण जाव भंडोवगरणत्ताए उववण्णपुवा?, हंता
CAROLOGANSARMACOCCAUCAX
Jain Education in
For Private Personal Use Only
Lolainelibrary.org
Page #815
--------------------------------------------------------------------------
________________
Jain Education Inte
गोयमा असई अदुवा अनंतखुसो, सेसेसु कप्पेस एवं चेव, णवरि नो चेव णं देविताए जाव गेवेजगा, अणुत्तरोववातिएसुवि एवं, णो चेव णं देवत्ताए देविताए । सेत्तं देवा ॥ ( सू० २२१ ) 'सोहम्मे ण' मित्यादि, सौधर्मे भदन्त ! कल्पे द्वात्रिंशद् विमानावासशतसहस्रेषु एकैकस्मिन् विमाने सर्वे प्राणाः सर्वे भूताः सर्वे जीवाः सर्वे सत्त्वाः, अमीषां व्याख्यानमिदम् — “प्राणा द्वित्रिचतुः प्रोक्ता, भूताश्च तरवः स्मृताः । जीवाः पञ्चेन्द्रिया ज्ञेयाः, | शेषाः सत्त्वा उदीरिताः ॥ १ ॥” पृथ्वीकायतया देवतया देवीतया, इह च बहुषु पुस्तकेष्वेतावदेव सूत्रं दृश्यते, कचित्पुनरेतदपि - 'आउकाइयत्ताए तेउकाइयत्ताएं इत्यादि तन्न सम्यगवगच्छामस्तेजस्कायस्य तत्रासम्भवात्, 'आसणे'त्यादि, आसनं-सिंहासनादि शयनं - पल्यङ्कः स्तम्भाः - प्रासादाद्यवष्टम्भहेतव: भाण्डमात्रोपकरणं- हारार्द्धहारकुण्डलादि तत्तयोत्पन्नपूर्वा: ?, भगवानाह - गौतम ! 'असकृत् ' अनेकवारमुत्पन्नपूर्वा इति सम्बन्धः, अथवा 'अनन्तकृत्वः' अनन्तान् वारान्, सांव्यवहारिकराश्यन्तर्गतैर्जीवैः सर्वस्थानानां प्रायोऽनन्तश: प्राप्तत्वात् एवमीशानेऽपि वक्तव्यं, सनत्कुमारेऽप्येवमेव, नवरं 'नो चेव णं देवित्ताए' इति विशेषः तत्र देवीनामुत्पादाभावात् एवं यावद् मैवेयकाणि, 'पंचसु णं भंते! अणुत्तरे' इत्यादि पाठसिद्धं नवरं 'नो चेव णं देवित्ताए' इति, अनन्तकृत्वो देवत्वस्य प्रतिषेधो विजयादिषु चतुर्षुत्कर्षतोऽपि वारद्वयं सर्वार्थसिद्धे महाविमाने एकवारं गमनसम्भवान्, तत ऊर्द्धमवश्यं मनुष्यभवासादनेन मुक्तिप्राप्तेः, देवीत्वस्य च प्रतिषेधस्तत्रोत्पादासम्भवात् ॥ सम्प्रति चतुर्विधानामपि जीवानां सामान्यतो भवस्थितिं कायस्थितिं च प्रतिपिपादयिषुराह
नेरइयाणं भंते! केवतियं कालं ठिती पण्णत्ता ?, गोयमा ! जहन्नेणं दस वाससहस्साइं उक्को -
ainelibrary.org
Page #816
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
॥ ४०६ ॥
Jain Education Int
*64x4-664
तेत्तीस सागरोवमा, एवं सव्वेसिं पुच्छा, तिरिक्खजोणियाणं जहन्नेणं अंतोमु० उक्कोसेणं तिन्नि पलिओ माई, एवं मणुस्साणवि, देवाणं जहा णेरतियाणं ॥ देवणेरइयाणं जा चैव ठिती सचैव संचिणा, तिरिक्खजोणियस्स जहनेणं अंतोमुहुत्तो उक्कोसेणं वणस्सतिकालो, मणुस्से णं भंते! मस्सेति कालतो केवचिरं होति ?, गोयमा ! जहणणेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि पलिओ माई पुण्वकोडित्तमम्भहियाई ॥ इरयमणुस्सदेवाणं अंतरं जहन्नेणं अंतोमु० उक्कोसेणं वणस्सतिकालो । तिरिक्खजोणियस्स अंतरं जहनेणं अंतोमुद्दत्तं उक्कोसेणं सागरोपमसयपुहुत्तसाइरेगं ॥ (सू० २२२) एतेसि णं भंते । णेरइयाणं जाव देवाण य कयरे०?, गोयमा ! सव्वत्थोवा मणुस्सा णेरड्या असं० देवा असं० तिरिया अनंतगुणा, से तं चव्विहा संसारसमावण्णगा जीवा पण्णत्ता ॥ ( सू० २२३ )
'रइयाणं भंते! केवइयं काल' मित्यादि, नैरयिकाणां जघन्यतः स्थितिर्दश वर्षसहस्राणि, एतद् रत्नप्रभाप्रथमप्रस्तटमपेक्ष्योक्तं, उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि, एतत्सप्तमनरकपृथिव्यपेक्षया, तिर्यग्योनिकानां जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतस्त्रीणि पल्योपमानि, एतद्देवकुर्वादिकमपेक्ष्य द्रष्टव्यं, एवं मनुष्याणामपि देवानां जघन्यतो दश वर्षसहस्राणि, एतद्भवनपतिव्यन्तरानधिकृत्यावबोद्धव्यं, उत्कर्षतस्त्रयस्त्रिंशत् सागरोपमाणि तानि विजयाद्यपेक्ष्य || 'नेरइयाणं भंते!' इत्यादि, नैरयिको भदन्त ! नैरयिकत्वेन कालतः कियच्चिरं भवति ?, भगवानाह - गौतम! 'जा चेव भवट्ठिई सा चेव संचिट्टणावि' चैव भवस्थितिः सैव 'संचिट्टणावि' कार्यस्थितिरपि, नैर
३ प्रतिपत्तौ विमानेषु
देवादित
योत्पादः
गतिचतु
ष्कस्थित्य
न्तरेअल्प
बहुत्वं
उद्देशः २
सू० २२१२२३
॥ ४०६ ॥
Mainelibrary.org
Page #817
--------------------------------------------------------------------------
________________
यिकस्याव्यवधानेन भूयो नैरयिकेपूत्पादाभावात् , 'नो नेरइए नेरइएसु उववजइ' इति वचनात् , 'तिरिक्खजोणिए णं भंते !' इत्यादि। प्रश्नसूत्रं प्राग्वत् , गौतम ! जघन्यतोऽन्तर्मुहूर्त, तदनन्तरं मृत्वा मनुष्यादावुत्पादात्, उत्कर्षतोऽनन्तं कालं, वनस्पतिकायिकेष्वनन्त-IM कालमवस्थानात् , तमेवानन्तकालं निरूपयति-वनस्पतिकालः, यावान् शास्त्रान्तरे बनस्पतिकाल उक्तस्तावन्तं कालमित्यर्थः, स चैवम् |
-'अणंताओ उस्सप्पिणीओसप्पिणीओ कालतो खेत्ततो अणंता लोगा असंखेज्जा पुग्गलपरियट्टा, ते णं पुग्गलपरियट्टा आवलियाए| | असंखेजइभागो' सुगमम् , मनुष्यविषयं प्रश्नसूत्रं पाठसिद्धं, निर्वचनं-गौतम! जघन्येनान्तर्मुहूर्त, तदनन्तरं मृत्वा तिर्यगादिपूत्पादभावा-16 दिति, उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तानि च महाविदेहादिषु सप्तसु मनुष्यभवेषु पूर्वकोट्यायुष्केषु अटमे च देवकुर्वादिषूत्पद्यमानस्य वेदितव्यानि । देवानां तु नैरयिकवद् यैव भवस्थितिः सैव कायस्थितिरपि, देवानामपि मृत्वा भूयोऽ-४ नन्तरं देवत्वेनोत्पादाभावात् । "नो देवे देवेसु उववजई” इति वचनात् । साम्प्रतमन्तरं चिचिन्तयिषुराह-'नेरइयस्स णं भंते'! इत्यादि, नैरयिकस्य भदन्त ! अन्तरं-नैरयिकत्वात्परिभ्रष्टस्य भूयो नैरयिकत्वप्राप्तेरपान्तरालं कालत: कियच्चिरं भवति?, कियन्तं कालं यावद्भवतीत्यर्थः, भगवानाह-जघन्येनान्तर्मुहूर्त, कथमिति चेत् , उच्यते, नरकादुद्धृत्य मनुष्यभवे तिर्यग्भवे वाऽन्तर्मुहूर्त स्थित्वा | भूयो नरकेषूत्पादात् , तत्र मनुष्यभवभावनेयम्-कश्चिन्नरकादुद्धृत्य गर्भजमनुष्यत्वेनोत्पद्य सर्वाभि: पर्याप्तिभिः पर्याप्तो विशिष्टसंज्ञानोपेतो वैक्रियलब्धिमान राज्याद्याकाङ्की परचक्रायुपद्रवमाकर्ण्य स्वशक्तिप्रभावतश्चतुरङ्गं सैन्यं विकुर्वित्वा सङ्ग्रामयित्वा च महारौद्रध्या-2 नोपगतो गर्भस्थ एव कालं करोति कृत्वा च कालं भूयो नरकेपुत्पद्यते तत एवमन्तर्मुहूर्त, तिर्यग्भवे नरकादुद्धृतो गर्भव्युत्क्रान्तिक-13 |तन्दुलमत्स्यत्वेनोत्पद्य महारौद्रध्यानोपगतोऽन्तर्मुहूर्त जीवित्वा भूयो नरकेषु जात इति, उत्कर्षतोऽनन्तं कालं, स चानन्तः कालः |
For Private Personal Use Only
Jain Education Inte
nelibrary.org
Page #818
--------------------------------------------------------------------------
________________
रीयावृत्तिः
आजीवा- परम्परया वनस्पतिषूत्पादादवसातव्यः, तथा चाह-वनस्पतिकालः, स च प्रागेवोक्तः । तिर्यग्योनिविषयं प्रश्नसूत्रं पूर्ववत्, निर्वचनं- प्रतिपत्ती जीवाभि जघन्येनान्तर्मुहूर्त, तच्च कस्यापि तिर्यक्त्वेन मृत्वा मनुष्यभवेऽन्तर्मुहूर्त स्थित्वा भूयस्तिर्यकत्वेनोत्पद्यमानस्य द्रष्टव्यं, उत्कर्षतः साति- 87 विमानेषु मलयांग- रेकं सागरोपमशतपृथक्त्वं, तच्च नैरन्तर्येण देवनारकमनुष्यभवभ्रमणेनाबसातव्यं । मनुष्यविषयमपि प्रश्नसूत्रं तथैव, निर्वचनं-जघ- देवादित
न्येनान्तर्मुहूर्त, तच्च मनुष्यभवादुद्धृत्य तिर्यग्भवेऽन्तर्मुहूर्त स्थित्वा भूयो मनुष्यत्वेनोत्पद्यमानस्यावसातव्यं, उत्कर्षतोऽनन्तं कालं, स| योत्पादः ॥४०७॥
चानन्त: काल: प्रागुक्तो वनस्पतिकालः । देवविषयमपि प्रश्नसूत्रं सुगम, निर्वचनं जघन्येनान्तर्मुहूर्त, कश्चिद्देवभवाच्युत्वा गर्भजमनु-18|गतिचतु
प्यत्वेनोत्पद्य सर्वाभिः पर्याप्तिभिः पर्याप्तो विशिष्टसञ्ज्ञानोपेतस्तथाविधस्य श्रमणस्य श्रमणोपासकस्य वाऽन्ते धर्म्यमार्य वच: श्रुत्वा धर्म- | कस्थित्य* ध्यानोपगतो गर्भस्थ एव कालं करोति कालं च कृत्वा देवेपूत्पद्यते तत एवमन्तर्मुहूर्त, उत्कर्षतोऽनन्तं कालं, स चानन्त: कालो य- न्तरेअल्प
थोक्तस्वरूपो वनस्पतिकालः प्रतिपत्तव्यः ॥ साम्प्रतमल्पबहुलमाह-एएसि 'मित्यादि प्रश्नसूत्रं पाठसिद्धं, भगवानाह-गौतम ! बहुत्वं सर्वस्तोका मनुष्याः, श्रेण्यसङ्खयेयभागवर्त्तिनभःप्रदेशराशिप्रमाणत्वात् , तेभ्यो नैरयिका असङ्ख्येयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशेयत्प्र- | उद्देशः२ | थमं वर्गमूलं तहितीयेन वर्गमूलेन गुण्यते गुणिते च सति यावान् प्रदेशराशिर्भवति तावत्प्रमाणासु श्रेणिषु यावन्त आकाशप्रदेशा-| सू०२२१स्तावत्प्रमाणत्वात्तेषां, तेभ्यो देवा असङ्ख्येयगुणाः, व्यन्तराणां ज्योतिष्काणां च नैरयिकेभ्योऽप्यसङ्खयेयगुणतया महादण्डके पठितत्वात्, तेभ्योऽपि तिर्यञ्चोऽनन्ताः, वनस्पतिजीवानामनन्तानन्तत्वात् ॥ इति श्रीमलयगिरिविरचितायां जीवाभिगमटीकायां चतुर्विधप्रतिपत्तौ | विमानाधिकारे द्वितीयो वैमानिकोदेशकः समाप्तः, तत्समाप्तौ च समान चतुर्विधा प्रतिपत्तिः ।।
॥४०७॥
२२३
Jain Education in
For Private & Personel Use Only
Objainelibrary.org
Page #819
--------------------------------------------------------------------------
________________
अथ पञ्चविधजीवाख्या चतुर्था प्रतिपत्तिः ।
9C-COLOCACI
तदेवमुक्ता चतुर्विधा प्रतिपत्तिः, सम्प्रति क्रमप्राप्तां पञ्चविधप्रतिपत्तिमाह
तत्थ जे ते एवमाहंसु-पंचविहा संसारसमावण्णगा जीवा पण्णत्ता ते एवमाहंसु, तं०-एगिंदिया बेइंदिया तेइंदिया चरिंदिया पंचिंदिया। से किं तं एगिंदिया?, २ दुविहा पण्णत्ता, तंजहा-पज्जत्तगा य अपजत्तगा य, एवं जाव पंचिंदिया दुविहा-पजत्तगा य अपज्जत्तगा य । एगिदियस्स णं भंते ! केवइयं कालं ठिती पण्णत्ता?, गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बावीसं वाससहस्साई, बेइंदिय० जहन्नेणं अंतोमु० उक्कोसेणं बारस संवच्छराणि, एवं तेइंदियस्स एगूणपण्णं राइंदियाणं, चउरिंदियस्स छम्मासा, पंचेंदियस्स जद्द० अंतोमु० उक्कोसेणं तेत्तीसं सागरोवमाई, अपजत्तएगिदियस्स णं केवतियं कालं ठिती पण्णत्ता?, गोयमा! जहन्नेणं अंतोमु० उक्कोसेणवि अंतो० एवं सव्वेसिं, पजत्तेगिंदियाणं णं जाव पंचिन्दियाणं पुच्छा, जहन्नेणं अंतो० उक्को. बावीसं वाससहस्साइं अंतमुहत्तोणाई,एवं उक्कोसियावि ठिती अंतोमुहुत्तोणा सबसिं पज्जत्ताणं कायव्वा ॥ एगिदिए भंते! एगिदिएत्ति कालओ केवचिरं होइ?, गोयमा! जहन्नेणं अंतोमु० उक्को० वणस्ततिकालो । बेइंदियस्स णं भंते ! बेइंदियत्ति कालओ केवचिरं होइ ?, जह• अंतो
main
+COCACARA-9
in Education
G
y
ainelibrary.org
Page #820
--------------------------------------------------------------------------
________________
राणि
श्रीजीवामु० उक्कोसेणं संखेज कालं जाव चउरिदिए संखेनं कालं, पंचेंदिए णं भंते! पंचिंदिएत्ति का
प्रतिपत्ती जीवाभि० लओ केवचिरं होइ?, गोयमा! जह० अंतोमु० उको० सागरोवमसहस्सं सातिरेगं ॥ एगिदिए एकेन्द्रिमलयगि- णं अपजत्तए णं भंते ! कालओ केवचिरं होति?, गोयमा! जहन्नेणं अंतोमु० उक्कोसेणवि अंतो- ४. यादिभेदरीयावृत्तिः मुहत्तं जाव पंचिंदियअपजत्तए । पजत्तगएगिदिए णं भंते! कालओ केवचिरं होति?. गोयमा!
स्थित्यन्तजहन्नेणं अंतोमुहत्तं उक्कोसेणं संखिज्जाई वाससहस्साई । एवं बेईदिएवि, णवरिं संखेजाई वा॥४०८॥ साई । तेइंदिए णं भंते ! संखेज्जा राइंदिया। चउरिदिए णं० संखेजा मासा ।पज्जत्तपंचिंदिए सा
उद्देशः२ गरोवमसयपुहत्तं सातिरेगं । एगिदियस्स भंते! केवतियं कालं अंतरं होति?, गोयमा! जह
सू०२२४ पणेणं अंतोमुहुत्तं उक्कोसेणं दो सागरोवमसहस्माई संखेजवासमन्भहियाई । बेंदियस्स णं अंतरं कालओ केवचिरं होति?, गोयमा! जहणणं अंतोमुहत्तं उक्कोसेणं वणस्सइकालो । एवं तेइंदि
यस्स चउरिंदियस्स पंचेंदियस्स, अपजत्तगाणं एवं चेव, पजत्तगाणवि एवं चेव ॥ (सू० २२४) 'तत्थे'त्यादि, तत्र ये ते एवमुक्तवन्त:-पञ्चविधाः संसारसमापनका जीवा: प्रज्ञप्तास्ते 'एवं' वक्ष्यमाणप्रकारेणोक्तवन्तः, तमेव ४ प्रकारमाह-तद्यथा-एकेन्द्रिया द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाः, अमीषां पदानां व्याख्यानं प्राग्वत् ॥ 'से किं त'मित्या-15 दीनि पञ्च पर्याप्तापर्याप्तसूत्राणि, 'एगिदियस्स णं भंते! केवइयं कालं ठिई?' इत्यादीनि पञ्च स्थितिसूत्राणि पाठसिद्धानि, अपर्याप्तक
॥४०८॥ विशेषणविशिष्टान्यपि पञ्च स्थितिसूत्राणि पाठसिद्धानि, नवरं जघन्यादन्तर्मुहूर्तादुत्कृष्टमन्तर्मुहूर्त बृहत्तरमवसातव्यं, पर्याप्तविशेषण
+-MARRORSCACC
-
Jain Education
S
a
w.jainelibrary.org
l
Page #821
--------------------------------------------------------------------------
________________
विशिष्टान्यपि पश्च स्थितिसूत्राणि सुप्रतीतानि, नवरमुत्कर्षतो द्वाविंशतिवर्षसहस्रादीन्यन्तर्मुहूत्तानानि, अपर्याप्तककालेनान्तर्महत्तेन ही नत्वात् ॥ सम्प्रति कायस्थितिप्रतिपादनार्थमाह-एगिदिए णं भंते! एगिदिए'त्ति इत्यादि, जघन्यतोऽन्तर्मुहत्त, तदनन्तरं मत्वा द्वीन्द्रियादिपुत्पादात , उत्कर्षतोऽनन्तं कालं, अनन्तकालमेव निरूपयति-वनस्पतिकालः, वनस्पतिकालस्यैकेन्द्रियत्वात एकेन्द्रियपदे तस्यापि परिग्रहात, वनस्पतिकालश्च प्रागेवोक्तः । द्वित्रिचतुरिन्द्रियसूत्रे सङ्ख्येयं कालं-सयेयानि वर्षसहस्राणि "विगलिंदियाण वाससहस्सा संखे
जा" इति वचनात् , पञ्चेन्द्रियसूत्रे सातिरेकं सागरोपमसहस्रं, तच्च नैरयिकतियपञ्चेन्द्रियमनुष्यदेवभवभ्रमणेन वेदितव्यं एनिमिया पिज्जत्तए णं भंते' इत्यादि, जघन्यत उत्कपतोऽन्तर्मुहूर्तमपर्याप्पलब्धेरेतावत्कालप्रमाणत्वात् , एवं शेषाण्यपि चत्वार्यपर्याप्रकसत्राणिमा नीयानि, एकेन्द्रियपर्याप्तकसूत्रे सद्ध्येयानि वर्षसहस्राणि, एकेन्द्रियस्य हि पृथिवीकायस्योत्कषेतो द्वात्रिंशतिवर्षसहस्राणि भवस्थितिः अपका-1 यस्य सप्त वर्षसहस्राणि तेजस्कायस्य त्रीणि रात्रिन्दिवानि वायुकायस्य त्रीणि वर्षसहस्राणि वनस्पतिकायस्य दश वर्षसहस्राणि, ततो निरन्तरक|तिपयपर्याप्तभवसङ्कलनया सङ्ख्येयान्येव वर्षसहस्राणि घदन्त इति । द्वीन्द्रियपर्याप्तसूत्रे उत्कषेतः सङ्खयेयानि वर्षाणि, द्वीन्द्रियस्य हि उत्कर्षतो भवस्थितिपरिमाणं द्वादश वर्षाणि न च सर्वेष्वपि भवेत्कृष्टा स्थितिस्तत: कतिपयनिरन्तरपर्याप्तभवसङ्कलनयापि सयेयानि वाण्येव लभ्यन्ते न तु वर्षशतानि वर्षसहस्राणि वा । त्रीन्द्रियपर्याप्तसूत्रे सङ्ख्येयानि रात्रिन्दिवानि, तेषां भवस्थितेरुत्कर्षतोऽप्येकोनपञ्चाशदिनमानतया कतिपयनिरन्तरपर्याप्तभवसङ्कलनायामपि सङ्ख्येयानां रात्रिन्दिवानामेव लभ्यमानत्वात् । चतुरिन्द्रियपर्याप्तसूत्रे सयेया मासास्तेषां भवस्थितरुत्कर्षतः षण्मासप्रमाणतया कतिपयनिरन्तरपर्याप्तभवकालसङ्कलनया सङ्ख्येयानां मासानां प्राप्यमानत्वात् । पञ्चेन्द्रिय पर्याप्तसूत्रे सागरोपमशतपृथक्त्वं सातिरेक, तच्च पूर्ववत् ॥ 'एगिंदियस्स णं भंते ! अंतरं कालतो केवचिरं होइ ?' इति
t coictubex
- ki
जी० ६९
k
Jain Education
anal
For Private & Personel Use Only
Page #822
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि
यावृत्तिः
॥ ४०९ ॥
Jain Education Int
प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! जघन्येनान्तर्मुहूर्त्त तचै केन्द्रियादुद्धृत्य द्वीन्द्रियादावन्तर्मुहूर्त्त स्थित्वा भूय एकेन्द्रियत्वेनोत्पद्यमा नस्य वेदितव्यं, उत्कर्षतो द्वे सागरोपमसहस्रे सङ्ख्येयवर्षाभ्यधिके, यात्रानेव हि त्रसकायस्य कायस्थितिकालस्तावदेवै केन्द्रियस्यान्तरं, त्रसकायस्थितिकालञ्च यथोक्तप्रमाण:, तथा च वक्ष्यति - 'तसकाइए णं भंते! तसकायत्ति कालतो केवचिरं होइ ?, गोयमा ! जहणेणं अंतोमुहुत्तं उक्कोसेणं दो सागरोवमसहस्साई संखेज्जवासमन्भहियाइँ' । द्वित्रिचतुष्पञ्चेन्द्रियसूत्रेषु जघन्यतोऽन्तर्मुहूर्त्त तच पूर्वप्रकारेण भावनीयं, उत्कर्षतः सर्वत्रापि वनस्पतिकालः, द्वीन्द्रियादिभ्य उद्धृत्य वनस्पतिषु यथोक्त प्रमाणमनन्तमपि कालमवस्थानात् । ४ यथैवामूनि पञ्च सूत्राण्यन्तरविषयाण्यौधिकान्युक्तानि तथैव पर्याप्तविषयाण्यपर्याप्तविषयाण्यपि भणनीयानि तानि चैवम्- 'एगिंदियअपज्जत्तस्स णं भंते! अंतरं कालतो केवचिरं होइ ?, गोयमा ! जहन्त्रेणं अंतोमुहुत्तमुकोसेणं दो सागरोवमसहस्साई संखेज्जवासमब्भहियाई, बेइंदियअपज्जत्तस्स णं भंते! अंतरं कालतो केवचिरं होइ ?, गोयमा ! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं अनंतं कालं वणस्सइकालो, एवं जाव पंचेंद्रिय अपज्जत्तस्स ।' एवं पञ्च पर्याप्तसूत्राण्यपि वक्तव्यानि ॥ साम्प्रतमल्पबहुत्वमाह -
एएसि णं भंते! एगिंदि बेई० ते ० चउ० पंचिंदियाणं कयरेर हिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सव्वत्थोवा पंचदिया चउरिंदिया विसेसाहिया तेइंदिया वि साहिया बेइंदिया विसेसाहिया एगिंदिया अणंतगुणा । एवं अपजत्तगाणं सव्वत्थोवा पंचेंद्रिया अपज्जत्तगा चउरिंदिया अपजत्तगा विसेसाहिया तेइंदिया अपजत्तगा विसेसाहिया बेइंदिया अपज्जत्तगा विसेसाहिया एगिंदिया अपजत्तगा अनंतगुणा सइंदियाप० वि० ॥ सव्वत्थोवा चतुरिं
४ प्रतिपत्तौ एकेन्द्रि
यादिस्थि
त्यादि
उद्देशः २
सू० २२४
॥ १०९ ॥
jainelibrary.org
Page #823
--------------------------------------------------------------------------
________________
A
दिया पजत्तगा पंचेंदिया पजत्तगा विसेसाहिया बेदियपजत्तगा विसेसाहिया तेइंदियपज्जत्तगा विसेसाहिया एगिदियपज्जत्तगा अणंतगुणा, सइंदिया पजत्तगा विसेसाहिया ॥ एतेसि णं भंते सइंदियाणं पजत्तगअपज्जत्तगाणं कयरे २१, गोयमा! सव्वत्थोवा सइंदिया अपज्जत्तगा सइंदिया पज्जत्तगा संखेजगुणा । एवं एगिदियावि॥ एतेसि णं भंते! बेइंदियाणं पजत्तापजत्तगाणं अप्पाबहुं, गोयमा! सब्वत्थोवा बेइंदिया पजत्तगा अपजत्रागा असंखेजगुणा, एवं दियचउरिदियपंचेंदियावि ॥ एएसिणं मंते! एगिंदियाणं बेइंदि० तेइंदि० चउरिदि० पंचेंदियाण य पज्जत्तगाण य अपज्जत्तगाण य कयरे २१, गोयमा! सव्वत्थोवा चउरिंदिया पजत्तगा पंचेंदिया पजत्तगा विसेसाहिया बेइंदिया पजसगा विसेसाहिया तेइंदिया पजत्तगा विसेसाहिया पंचेंदिया अपजत्तगा असंखेजगुणा चउरिंदिया अपज्जत्ता विसेसाहिया तेइंदियअपज्जत्ता विसेसाहिया बेइंदिया अपज्जत्ता विसेसाहिया एगिंदियअपज्जत्ता अणंतगुणा सइंदिया अपज्जत्ता विसेसाहिया एगिदियपजत्ता संखेजगुणा सइंदियपज्जत्ता विसेसाहिया सइंदिया विसेसाहिया।
सेत्तं पंचविधा संसारसमावण्णगा जीवा ॥ (सू० २२५) 'एएसि ण'मित्यादि प्रश्रसूत्रं सुगम, मगवानाह-गौतम! सर्वस्तोकाः पञ्चेन्द्रियाः, सङ्ख्येययोजनकोटीकोटीप्रमाणविष्कम्भसूचीताप्रमितप्रतरासङ्ख्येयभागवय॑सङ्ख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् , तेभ्यश्चतुरिन्द्रिया विशेषाधिकाः, विष्कम्भसूच्यास्तेषां प्रभूत
-CASSAMAGACA4900-%
Jan Education in
For Private Personel Use Only
ainelibrary.org
Page #824
--------------------------------------------------------------------------
________________
-569
श्रीजीवा- जीवाभि- मलयगिरीयावृत्तिः
॥४१०॥
CACC4A5%A4SCOCAL
सङ्ख्येययोजनकोटीकोटीप्रमाणत्वात् , तेभ्योऽपि त्रीन्द्रिया विशेषाधिकास्तेषां विष्कम्भसूच्याः प्रभूततरसयेययोजनकोटीकोटी-IP प्रतिपनी प्रमाणत्वात् , तेभ्योऽपि द्वीन्द्रिया विशेषाधिकास्तेषां विष्कम्भसूच्या: प्रभूततमसङ्ख्येययोजनकोटीकोटीमानत्वात् , तेभ्य एकेन्द्रिया||एकति अनन्तगुणाः, वनस्पतीनामनन्तानन्तत्वात् ॥ सम्प्रत्येतेषामेवापर्याप्तविशेषणविशिष्टानामल्पबहुत्वमाह-'एएसि णमित्यादि प्रश्नसूत्रं याद्यल्प पाठसिद्धं, भगवानाह-गौतम! सर्वस्तोकाः पञ्चेन्द्रिया अपर्याप्तकाः, एकस्मिन् प्रतरे यावन्त्यङ्गुलासङ्ख्येयभागमात्राणि खण्डानि ताव
बहुत्वं त्प्रमाणत्वात् , तेभ्यश्चतुरिन्द्रियापर्याप्ता विशेषाधिकाः प्रभूततरानुलासयेयभागखण्डप्रमाणत्वात् , तेभ्यस्त्रीन्द्रियापर्याप्ता विशेषाधिकाः
उद्देशः२ प्रभूततरप्रतरामुलासङ्ख्येयभागखण्डप्रमाणत्वात् , तेभ्यो द्वीन्द्रियापर्याप्ता विशेषाधिकाः प्रभूततमप्रतरानुलासङ्ख्येयभागखण्डमानत्वात् ,
सू० २२५ तेभ्य एकेन्द्रियापर्याप्ता अनन्तगुणाः, वनस्पतिकायिकानामपर्याप्तानामनन्तानन्ततया सदा प्राप्यमाणत्वात् । अधुनैतेषामेव पर्याप्तविशेषणविशिष्टानामल्पबहुत्वमाह-एएसि ण'मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सर्वस्तोकाश्चतुरिन्द्रिया:पर्याप्ता यतोऽल्पायुषश्चतुरिन्द्रियास्ततः प्रभूतकालमवस्थानाभावात् पृच्छासमये स्तोका अवाप्यन्ते, ते च स्तोका अपि प्रतरे यावन्त्यङ्गुलासङ्ख्येयभागमात्राणि खण्डानि तावत्प्रमाणा वेदितव्याः, तेभ्यः पञ्चेन्द्रियपर्याप्ता विशेषाधिकाः, प्रभूततरामुलासङ्ख्येयभागखण्डमानत्वात् , तेभ्योऽपि द्वीन्द्रियाः पर्याप्ता विशेषाधिकाः प्रभूततरप्रतराङ्गुलसङ्ख्येयभागखण्डप्रमाणत्वात् , तेभ्योऽपि त्रीन्द्रियपर्याप्ता विशेषाधिकाः, स्वभावत एव तेषां प्रभूततराङ्गुलसयेयभागखण्डप्रमाणत्वात् , तेभ्य एकेन्द्रिया: पर्याप्ता अनन्तगुणाः, वनस्पतिकायिकानां पर्याप्तानामनन्त| खात् ॥ साम्प्रतमेतेषामेव प्रत्येकं पर्याप्तापर्याप्तानां समुदितानामल्पबहुत्वमभिधित्सुः प्रथमत एकेन्द्रियाणामाह-'एएसि ण'मित्यादि
॥ प्रश्नसूत्रं गतं, भगवानाह-गौतम! सर्वस्तोका एकेन्द्रिया अपर्याप्ताः, पर्याप्तकाः सङ्ख्येयगुणाः, एकेन्द्रियेषु हि बहवः सूक्ष्माः सर्वलो
॥४१
Jain Education
a
l
R
ainerary or
Page #825
--------------------------------------------------------------------------
________________
है कापन्नत्वात् , सूक्ष्माश्चापर्याप्ताः सर्वस्तोकाः पर्याप्ताः सोयगुणाः, द्वीन्द्रियसूत्रे सर्वस्तोका द्वीन्द्रियापर्याप्ता यावन्ति प्रतरेऽङ्गुलस्य
सङ्ख्येयभागमात्राणि खण्डानि तावत्प्रमाणत्वात् तेषां, तेभ्योऽपर्याप्ता असङ्ख्येयगुणाः प्रतरगतामुलासङ्ख्येयभागखण्डप्रमाणत्वात् , एवं त्रिचतुरिन्द्रियपञ्चेन्द्रियाल्पबहुत्वान्यपि वक्तव्यानि ॥ साम्प्रतमेकेन्द्रियाणां समुदितानां पर्याप्तापर्याप्तानामल्पबहुत्वमाह-एएसि ण'मित्यादि, इदं प्रागुक्ततृतीयद्वितीयाल्पबहुत्वभावनानुसारेण स्वयं भावनीयं, तत्त्वतो भावितत्वात् , उपसंहारमाह-'सेत्तं पंचविहा' इत्यादि ॥ इतिश्रीमलयगिरिविरचितायां जीवाभिगमटीकायां पञ्चविधा प्रविपत्तिः चतुर्थी समाप्ता॥
ANDROCESSOCOCCARE
उक्ता. पञ्चविधा प्रतिपत्तिरधुना क्रमप्राप्तां षड्डिधप्रतिपत्तिमभिधित्सुराहतत्थ णं जे ते एवमाहंसु छविहा संसारसमावण्णगा जीवा ते एवमाहंसु, तंजहा-पुढविकाइया आउक्काइया तेउ० वाजवणस्सतिकाइया तसकाइया॥से किंतं पुढवि०?, पुढवी० दुविहा पण्णत्ता तं०-सुहमपुढविकाइया बादरपुढविकाइया, सुहुमपुढविकाइया दुविहा पण्णता, तंजहा-पजत्तगा य अपजत्तगाय। एवं बायरपुढविकाइयावि, एवं चउक्कएणं भेएणं आउतेउवाउवणस्सतिकाइयाणं चतु० णेयव्वा । से किं तं तसकाइया?, २ दुविहा पण्णत्ता, तंजहा-पज्जत्तगा य अपजत्तगा य॥ (सू०२२६) पुढविकायस्सणं भंते! केवतियं कालं ठिती पण्णत्ता?, गोयमा! जहणणं अंतोमुहुत्तं उक्कोसेणं बावीसं वाससहस्साई, एवं सब्वेसि ठिती णेयव्वा, तसकाइयस्स जहन्नेणं
Jain Education
nal
T
ww.jainelibrary.org
Page #826
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
अंतोमुहुत्तं उक्कोसेणं तेत्तीसं सागरोवमाई, अपजत्तगाणं सब्वेसिं जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पजत्तगाणं सब्वेसिं उक्कोसिया ठिती अंतोमुहुत्तऊणा कायव्वा ।। (सू० २२७) पुढविकाइए णं भंते! पुढविकाइयत्तिकालतो केवचिरं होइ?, गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं असंखेनं कालं जाव असंखेज्जालोया।एवं जाव आउ० तेउवाउक्काइयाणं वणस्सइकाइयाणे अंणतं कालं जाव आवलियाए असंखेजतिभागो।तसकाइए णं भंते जहन्नेणं अंतोमु० उक्कोस्सेणं दो सागरोवमसहस्साई संखेजवासमभहियाई । अपज्जत्तगाणं छण्हवि जहण्णेणवि उक्कोसेणवि अंतोमुहत्तं, पजत्तगाणं-वाससहस्सा संखा पुढविद्गाणिलतरूण पजत्ता । तेऊ राइदिसंखा तससागरसंतपुहत्ताई॥१॥ पजत्तगाणवि सव्वेसिं एवं ॥ पुढविकाइयस्स णं भंते! केवतियं कालं अंतरं होति?, गोयमा! जहन्नेणं अंतोमुहत्तं उकोसेणं वणप्फतिकालो । एवं आउतेउवाउकाइयाणं वणस्सइकालो, तसकाइयाणवि, वणस्सइकाइयस्स पुढविकाइयकालो । एवं अपजत्तगाणवि वणस्सइकालो, वणस्सईणं पुढविकालो, पज्जत्तगाणवि एवं चेव वणस्सइकालो, पजत्तवणस्सईणं पुढविकालो ॥ (सू० २२८) 'तत्थ ण'मित्यादि, तत्र ये ते एवमुक्तवन्तः पडिधाः संसारसमापन्नका जीवास्ते 'एवं' वक्ष्यमाणप्रकारेणोक्तवन्तः, तमेव प्रकारमाह, तद्यथा-पृथ्वीकायिका इत्यादि प्राग व्याख्यातं ।। 'से किं तं पुढविक्काइया' इत्यादीनि पृथिव्यप्तेजोवायुवनस्पतिविषयाणि त्रीणि
॥४११॥
५ प्रतिपत्ती पृथ्व्यादीना भेदाः स्थितिःकायस्थितिः उद्देशः२ |सू०२२६
२२८
AAGGAGACASAMASSAGARCA
॥४११॥
Jain Education Inteu
For Private & Personel Use Only
S
ainelibrary.org
Page #827
--------------------------------------------------------------------------
________________
SAMACAMGARMANGALASALAMSACH
त्रीणि त्रसकायविषयमेकमिति सर्वसङ्ख्यया षोडश सूत्राणि पाठसिद्धानि ॥ 'पुढविक्काइयस्स णं भंते।' इत्यादि स्थितिविषयं सूत्रषटुं सुप्रतीतं, तत्र जघन्यं सर्वत्राप्यन्तर्मुहूर्त्तमुत्कर्षत: पृथिवीकायिकस्य द्वाविंशतिवर्षसहस्राणि अप्कायिकस्य सप्त तेजस्कायिकस्य त्रीणि रात्रिन्दिवानि वातकायस्य त्रीणि वर्षसहस्राणि वनस्पतिकायस्य दशवर्षसहस्राणि त्रसकायस्य त्रयस्त्रिंशत्सागरोपमाणि । अपर्याप्तविषयाण्यपि षट् सूत्राणि पाठसिद्धानि, सर्वत्र जघन्यत उत्कर्षतश्चान्तर्मुहूर्त्ताभिधानात् , नवरमुत्कृष्टमन्तर्मुहूर्त बृहत्तरं वेदितव्यं । पर्यातविषया षट्सूत्री पाठसिद्धा, नवरमन्तर्मुहूत्तोंनत्वं अपर्याप्तकालभाविनाऽऽन्तर्मुहूर्तेन हीनत्वात् ॥ सम्प्रति कायस्थितिमाह-'पुढविक्काइए ण भंते ! पुढविक्काइय'त्ति इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, पृथ्वीकायादुद्धृत्यान्यत्रान्तमुंहूत स्थित्वा भूयः पृथिवीकायत्वेन कस्याप्युत्पादात् , उत्कर्षतोऽसङ्ख्येयं कालं, तमेव कालक्षेत्राभ्यां निरूपयति-असत्येया उत्सर्पिण्यवसर्पिण्यः, एषा कालतो मार्गणा, क्षेत्रतोऽसङ्ख्येया लोकाः, किमुक्तं भवति ?-असङ्ख्येयेषु लोकप्रमाणेष्वाकाशखण्डेषु प्रतिसमयमेकैकप्रदेशापहारे यावता कालेन तान्यसयेयान्यपि लोकाकाशखण्डानि निर्लपितानि भवन्ति तावन्तमसङ्ख्येयं कालं यावदिति । एवमप्तेजोवायुसूत्राण्यपि वक्तव्यानि । वनस्पतिसूत्रे जघन्यं तथैव, उत्कर्षतोऽनन्तं कालं, तमेव कालक्षेत्राभ्यां निरूपयति-अनन्ता । उत्सप्पिण्यवसर्पिण्यः, कालत एषा मार्गणा, क्षेत्रतोऽनन्ता लोका:-अनन्तानन्तेषु लोकालोकाकाशेपु प्रतिसमयमेकैकप्रदेशापहारे यावतार कालेन तान्यपि लोकालोकाकाशखण्डानि निलेपानि भवन्ति तावन्तमनन्तकालमित्यर्थः, तमेव पुद्गलपरावर्तेन निरूपयति-असङ्ख्येयाः पुद्गलपरावर्ताः, पुद्गलपरावर्त्तस्वरूपं पञ्चसङ्ग्रहटीकातो भावनीयं, पुद्गलपरावर्तगतमेवासद्ध्येयत्वं निर्धारयति-'ते ण'मित्यादि, ते | पुद्गलपरावर्ती आवलिकाया असङ्ख्येयो भागः, आवलिकाया असङ्ख्येये भागे यावन्तः समयास्तावन्त इत्यर्थः, अयं चार्थोऽन्यत्रापि
*- 14
Jan Education Inter
For Private Personal Use Only
inelibrary.org
Page #828
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ ४१२ ॥
Jain Education Inter
सङ्क्षेपेणोक्त:- "अस्संखोसप्पिणीसप्पिणीउ एगिंदियाण य चउन्हं । ता चेव ऊ अनंता वणस्सईए उ बोद्धव्या ॥ १ ॥ |" त्रसकायसूत्रे द्वे सागरोपमसहस्रे सङ्ख्यवर्षाभ्यधिके, एतावत एवाव्यवधानेन नसकायत्वकालस्य केवलवेदसोपलब्धत्वात् । अपर्याप्तविषयायां पट्सूत्र्यां सर्वत्रापि जघन्यत उत्कर्षतश्चान्तर्मुहूर्त्तम्, अपर्याप्तलब्धेरुत्कर्षतोऽप्येतावत्कालप्रमाणत्वात् । पृथिवीकायिकपर्याप्तसूत्रे उत्कर्षतः सङ्ख्येयानि वर्षसहस्राणि पृथिवीकायिकस्य हि भवस्थितिरुत्कर्षतोऽपि द्वाविंशतिर्वर्षसहस्राणि ततः कतिपयनिरन्तर पर्याप्तभव मीलने सङ्ख्येयानि वर्षसहस्राणि लभ्यन्ते नाधिकं । एवमप्कायिकसूत्रेऽपि वक्तव्यं, तेजस्कायिकसूत्रे सङ्ख्येयानि रात्रिन्दिवानि, तेजस्कायिकस्य हि भवस्थितिरुत्कर्पतोऽपि त्रीणि रात्रिन्दिवानि, ततो निरन्तर कतिपयपर्याप्तभवसङ्कलनायामपि सङ्ख्येयानि रात्रिन्दिवानि लभ्यन्ते न तु मासा वर्षाणि वर्षसहस्राणि वा । वायुकायिकसूत्रं वनस्पतिकायिकसूत्रं पृथिवीकायिकसूत्रवत् । त्रसकायसूत्रे सागरोपमशतपृथक्त्वं सा - तिरेकम् ॥ सम्प्रत्यन्तर निरूपणार्थमाह-- ' पुढ विकाइयस्स णं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम! जघन्येनान्तर्मुहूर्त्त पृथिवीकाया दृद्धृत्यान्यत्रान्तर्मुहूर्त्त स्थित्वा भूयः पृथिवीकायिकत्वेन कस्यचिदुत्पादात्, उत्कर्षतोऽनन्तं कालं स चानन्तः कालः प्रागुक्तस्वरूपो वनस्पतिकालः प्रतिपत्तव्यः, पृथिवीकायादुद्धृत्य तावन्तं कालं वनस्पतिष्ववस्थानसम्भवात् । एवमप्तेजोवायुत्रससूत्रा ण्यपि भावनीयानि । वनस्पतिसूत्रे उत्कर्षतोऽसङ्ख्येयं कालम् 'असंखेज्जाओ उस्सप्पिणीओसप्पिणीओ कालतो खेत्ततो असंखेज्जा लोगा' इति वक्तव्यं, वनस्पतिकायादुद्धृत्य पृथिव्यादिष्ववस्थानात् तेषु च सर्वेष्वप्युत्कर्षतोऽप्येतावत्कालभावात् ॥ सम्प्रत्यल्पबहुत्वमाह
अप्पाबहुयं सव्वत्थोवा तसकाइया तेक्वाइया असंखेजगुणा पुढविकाइया विसेसाहिया आउ काइया विसेसाहिया वाउक्काइया विसेसाहिया वणस्सतिकाइया अनंतगुणा एवं अपजत्तगावि
५ प्रतिपत्तौ पृथ्व्यादीना भेदाः स्थितिःकायस्थितिः
उद्देशः २
सू० २२६
२२८
॥ ४१२ ॥
ainelibrary.org
Page #829
--------------------------------------------------------------------------
________________
ॐ445CCA
पज्जत्तगावि ॥ एतेसिणं भंते! पुढविकाइयाणं पजत्तगाण अपज्जत्तगाण य कयरेश्हिंतो अप्पा वा एवं जाव विसेसाहिया?, गोयमा! सव्वत्थोवा पुढविकाइया अपज्जत्तगा पुढविकाइया पजत्तगा संखेजगुणा, एतेसि पं० सव्वत्थोवा आउक्काइया अपजत्तगा पंजत्तगा संखेजगुणा जाव वणस्सतिकाइयावि, सव्वत्थोवा तसकाइया पजत्तगा तसकाइया अपजत्तगा असंखेजगुणा ॥ एएसि णं भंते ! पुढविकाइयाणं जाव तसकाइयाणं पजत्तगअपजत्तगाण य कयरेशहितो अप्पा वा ४१, सव्वत्थोवा तसकाइया पज्जत्तगा तसकाइया अपज्जत्तगा असंखेजगुणा तेउक्काइया अपजत्ता असंखेजगुणा पुढविक्काइया आउक्काइया वाउक्काइया अपजत्तगा विसेसाहिया तेउकाइया पजत्तगा संखेजगुणा पुढविआउवाउपजत्तगा विसेसाहिया, वणस्सतिकाइया अपजत्तगा अणंतगुणा, सकाइया अपजत्तगाविसेसाहिया, वणस्सतिकाइया पजत्तगा संखेजगुणा, सकाइया पजत्तगा विसेसाहिया ॥ (सूत्रं २२९) सुहमस्स णं भंते ! केवतियं कालं ठिती पण्णता?. गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणवि अंतोमुहत्तं एवं जाव सुहमणिओयस्स, एवं अपज
त्तगाणवि पजत्तगाणवि जहण्णेणवि उक्कोसेणवि अंतोमुहुत्तं ॥ (सू०२३०) 'एएसि ण'मित्यादि, सर्वस्तोकास्त्रसकायिकाः, द्वीन्द्रियादीनामेव त्रसकायत्वात् तेषां च शेषकायापेक्षयाऽल्पत्वात् , तेभ्यस्तेजस्का
CLOCALOCALSAC-C
Jain Education Inter
For Private & Personel Use Only
WMainelibrary.org
Page #830
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ ४१३ ॥
Jain Education Int
हुत्वं सू
यिका असश्येयगुणाः, असङ्ख्येयलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्यः पृथिवीकायिका विशेषाधिकाः प्रभूतास येयलोकाकाशप्रदेशप्रमाणत्वात् तेषां च शेषकायापेक्षयाऽल्पत्वात्, तेभ्योऽकायिका विशेषाधिकाः प्रभूततरासङ्ख्येयभाग लोकाकाशप्रदेशराशिप्रमाणत्वात्, तेभ्यो वायुकायिका विशेषाधिकाः, प्रभूततमासज्येयलोकाकाशप्रदेशमा नत्वात्, तेभ्यो वनस्पतिकायिका अनन्तगुणाः, अनन्तलोकाकाशप्रदेश मानत्वात् ॥ साम्प्रतमेतेषामेवापर्याप्तानां द्वितीयमल्पबहुत्वमाह - 'एएसि णमित्यादि, एतदपि तथैव | अधुनैतेषामेव पर्याप्तानामल्पबहुत्वमाह – 'एएसि णमित्यादि, एतदपि तथैव ॥ साम्प्रतमेतेषामेव पृथिवीकायादीनां प्रत्येकं पर्याप्तापर्याप्तगतास्पब- ४ क्ष्मस्य स्थिहुत्वमाह - 'एएसि ण' मित्यादि, सर्वस्तोकाः पृथिवीकायिका अपर्याप्ताः पर्याप्ताः सङ्ख्येयगुणाः पृथिवीकायिका हि बहवः सूक्ष्मा सकललोकगतत्वात् तेषु च पर्याप्ताः सङ्ख्येयगुणाः, एवमप्तेजोवायुवनस्पतिसूत्राणि भावनीयानि, त्रसकायसूत्रे सर्वस्तोका: पर्याप्तास्रसकायिका अपर्याप्तका असङ्ख्येयगुणाः, त्रसकायानां पर्याप्तानां यथाक्रमं प्रतरगताङ्गुलसङ्ख्येयभागखण्डप्रमाणत्वात् ॥ साम्प्र तमेतेषां समुदितानां पर्याप्तापर्याप्तानामल्पबहुत्वमाह् – 'एएसि णं भंते!' इत्यादि, सर्वस्तोकास्त्र सकायिकाः पर्याप्तास्तेभ्यस्त्रसकायिका अपर्याप्ता असङ्ख्येयगुणाः, अत्र कारणं प्रागेवोक्तं, ततस्तेजस्कायिका अपर्याप्ता असङ्ख्येयगुणाः असत्येयलोकाकाशप्रदेशप्रमाणत्वात्, ततः पृथिव्यब्वायवोऽपर्याप्तकाः क्रमेण विशेषाधिकाः प्रभूतप्रभूततरप्रभूततमासङ्ख्येयलोका काशप्रदेशराशिमानत्वात्, तदनन्तरं तेजस्कायिका: पर्याप्ताः सङ्ख्येयगुणाः, सूक्ष्मेष्वपर्याप्तेभ्यः पर्याप्तानां सङ्ख्येयगुणत्वात्, ततः पृथिव्यव्वायवः पर्याप्ताः क्रमेण विशेषाधिकाः, ततो वनस्पतिकायिका अपर्याप्ता अनन्तगुणाः, अनन्तलोकाकाशप्रदेशराशिमानत्वात्, तेभ्यो वनस्पतिकायिका: पर्याप्ताः सङ्ख्येयगुणाः सूक्ष्मेष्वपर्याप्तेभ्यः पर्याप्तानां सङ्ख्येयगुणत्वात् सूक्ष्माश्च सर्वबहव इति तदपेक्षमिदमल्पबहुत्वम् || सम्प्रत्यमीषामेव कायानां सूक्ष्माणां
५ प्रतिपत्तौ पृथ्व्यादीनामल्पब
तिः
उद्देशः २
सू० २२९
२३०
॥ ४१३ ॥
Jainelibrary.org
Page #831
--------------------------------------------------------------------------
________________
Jain Education Internat
स्थित्यादि चिचिन्तयिषुराह - 'सुहुमस्स णं भंते' इत्यादि, सूक्ष्मस्य सामान्यतो निगोदरूपस्यानिगोदरूपस्य वा भदन्त ! कियन्तं कालं स्थिति: प्रज्ञप्ता ?, भगवानाह - गौतम ! जघन्येनान्तर्मुहूर्त्तमुत्कर्षेणाप्यन्तर्मुहूर्त्त, नवरमुत्कर्षतो विशेषाधिकमवसातव्यम्, अन्यथोत्कर्षायोगात् । एवं सूक्ष्मपृथिवी काया कायिक तेजस्कायिक वायुकायिक वनस्पतिकायसूक्ष्मनिगोदविषयाण्यपि षट् सूत्राणि वक्तव्यानि, अथ सूक्ष्मवनस्पतिर्निगोदा एव ततस्तत्सूत्रेणैव गतमिति किमर्थं पृथग् निगोदसूत्रं ?, तदयुक्तं सम्यग्वस्तुतत्त्वापरिज्ञानात्, सूक्ष्मवनस्पतयो हि जीवा विवक्षिताः, सूक्ष्मनिगोदास्तु प्रत्येकमनन्तानां जीवानामाधारभूताः शरीररूपास्ततो न कश्चिद्दोष:, उक्तञ्च - "गोला य असं- * खेज्जा असंखनिगोदो य गोलओ भणिओ । एकिकंमि निगोए अनंतजीवा मुणेयव्वा ॥ १ ॥ एगो असंखभागो वट्टइ उव्वट्टणोववायंमि । एगनिगोदे निचं एवं सेसेसुवि स एव ॥ २ ॥ अंतोमुहुत्तमेतं ठिई निगोयाण जंति निद्दिट्ठा | पल्लट्टेति निगोया तम्हा अंतो| मुहुत्तेणं ॥ ३ ||” आसामक्षरगमनिका - सूक्ष्मनिगोदैः सकल एव लोकः सर्वतो व्याप्तोऽञ्जनचूर्ण पूर्णसमुद्रवत्, तस्मिन्नित्यं निगोदै-र्व्याप्ते लोके निगोदमात्रावगाहना असङ्ख्या निगोदा वृत्ताकारा बृहत्प्रमाणा गोलका इति व्यपदिश्यन्ते, निगोद इति च नाम अनन्तानां जीवानामेकं शरीरं, तत उक्तम्- असङ्ख्येया गोलाः, एकैकस्मिंश्च गोलकेऽसोया निग़ोदा एकैकश्च निगोदः अनन्तजीव इति, एकस्मिंश्च निगोदे येऽनन्ता जीवास्तेषामेकोऽसयतमो भागः प्रतिसमय मुद्वर्त्ततेऽन्यश्चोत्पद्यते, तथा हि विवक्षिते समये विवक्षितस्य निगोदस्यैकोऽसयेयतमो भाग उद्वर्त्ततेऽन्यश्चासङ्ख्येयतमो भागस्तस्मिन्नपूर्व उत्पद्यते, द्वितीयेऽपि समयेऽन्योऽसङ्ख्येयभाग उद्वर्त्तते अन्यश्चापूर्व उत्पद्यते, एवं सकलकालमनुसमयमुर्द्वर्त्तनोपपाती, अत एव 'एगनिगोदे निच' मिति नित्यग्रहणं, यथा चैकस्मिन्निगोदे तथा सर्वेष्वप्यसङ्ख्येयेषु सर्वलोकव्यापिषु निगोदेषु प्रतिपत्तव्यं सर्वेषामपि च निगोदानां निगोदजीवानां स्थितिर्विनिर्दिष्टा ऽन्तर्मुहूर्त्तमात्रं
elibrary.org
Page #832
--------------------------------------------------------------------------
________________
CASGAO
RESCO
C5%
श्रीजीवा- तस्मात्सर्वेऽपि निगोदा अनुसमयमुद्वर्त्तनोत्पाताभ्यामन्तर्मुहर्त्तमात्रेण परावर्तन्ते न च शून्या भवन्तीति । एवं सप्तसूत्री अपर्याप्तविषया
४५प्रतिपत्ती जीवाभि० | सप्तसूत्री पर्याप्तविषया वक्तव्या, सर्वत्रापि जघन्यत उत्कर्षतश्चान्तर्मुहूर्त्तम् । सम्प्रति कायस्थितिमाहमलयगि
सूक्ष्मस्य सुहुमे णं भंते! सुहमेत्ति कालतो केवचिरं होति?, गोयमा! जहण्णेणं अंतोमुहत्तं उक्कोसेणं अ
कायस्थिरीयावृत्तिः संखेन्जकालं जाव असंखेजा लोया, सव्वेसिं पुढविकालो जाव सुहुमणिओयस्स पुढविकालो,
तिरन्तरं च अपज्जत्तगाणं सब्वेसिं जहण्णेणवि उक्कोसेणवि अंतोमुहुत्तं, एवं पज्जत्तगाणवि सव्वेसिं जहण्णेणवि ॥४१४॥
उद्देशः२ उक्कोसेणवि अंतोमुहत्तं ॥ (सू० २३१) सुहमस्स णं भंते! केवतियं कालं अंतरं होति?, गोयमा!
सू०२३१जहणेणं अंतोमु० उक्को. असंखेनं कालं कालओ असंखेजाओ उस्सप्पिणीओसप्पिणीओ खेत्तओ अंगुलस्स असंखेजतिभागो, सुहुमवणस्सतिकाइयस्स सुहुमणिओयस्सवि जाव असं
खेजइभागो । पुढविकाइयादीणं वणस्सतिकालो। एवं अपजत्तगाणं पज्जत्तगाणवि ॥ (सू०२३२) 'सुहमे णं भंते ! सुहमेत्तिकालओ' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त्तम् , अन्तर्मुहूर्तानन्तरं बादकरपृथिव्यादावुत्पादात् , उत्कर्षतोऽसङ्ख्येयकालं, तमेवासङ्ख्येयकालं कालक्षेत्राभ्यां निरूपयति-असङ्ख्येया उत्सर्पिण्यवसर्पिण्यः, एषा
कालतो मार्गणा क्षेत्रतोऽसङ्ख्येया लोका:, असङ्ख्येयानां लोकाकाशानां प्रतिसमयमेकैकाकाशप्रदेशापहारे यावता कालेन निर्लेपता भ-18 वति तावान् असङ्ख्येयः काल इति भावः । एवं सूक्ष्मपृथिव्यप्तेजोवायुवनस्पतिनिगोदसूत्राण्यपि भावनीयानि । सम्प्रति सूक्ष्मादी- ||४१४॥ नामेवापर्याप्तानां कायस्थितिमभिधित्सुराह-'सुहमअपजत्तए णं भंते' इत्यादि प्रभसूत्रं सुगम, भगवानाह-गौतम! जघन्यतोऽ
२३२
254%AA%
RECASCHES
Jain Education
For Private Personal Use Only
H
Dainelibrary.org.
Page #833
--------------------------------------------------------------------------
________________
जी० ७०
Jain Education In
न्तर्मुहूर्त्तमुत्कर्षतोऽप्यन्तर्मुहूर्त्तम्, अपर्याप्तस्थावरस्यैतावत्कालप्रमाणत्वात् एवं सूक्ष्मापर्याप्तपृथिव्यादिविषयाऽपि षट्सूत्री कन्या । एवं पर्याप्तविषयाऽपि सप्तसूत्री | साम्प्रतमन्तरं चिचिन्तयिपुराह - 'सुहुमस्स ण' मित्यादि प्रनसूत्रं सुगमं, भगवानाह - गौतम ! जघन्येनान्तर्मुहूर्त्ते, सूक्ष्मादुद्धृत्य बादरपृथिव्यादावन्तर्मुहूर्त्त स्थित्वा भूयः सूक्ष्मपृथिव्यादौ कस्याप्युत्पादात्, उत्कर्षतोऽसङ्ख्येयं कालं, तमेवासयेयं कालं कालक्षेत्राभ्यां निरूपयति-असङ्ख्येया उत्सर्पिण्यवसर्पिण्यः, कालत एषा मार्गणा, क्षेत्रतोऽङ्गुलस्यासत्येयो भागः, किमुक्तं भवति ? - अङ्गुलमात्रक्षेत्रस्यासत्येयतमे भागे ये आकाशप्रदेशास्ते प्रतिसमय मे कैकप्रदेशापहारे यावतीभिरुत्सर्पिण्यवसर्पिणीभिर्निर्लेपा भवन्ति तावत्य इति । 'सुहुमपुढविकाइयस्स णं भंते!" इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम! जघन्येनान्तर्मुहूर्त्त तद्भावना प्रागिव, उत्कर्षतोऽनन्तं कालं, 'जाव आवलियाए असंखिज्जइभागो' इति यावत्करणादेवं परिपूर्णपाठ: - 'अणंताओ उस्सप्पिणीओसप्पिणीओ कालतो खेत्ततो अनंता लोगा असंखेज्जा पोग्गलपरियट्टा आवलिया असंखेज्जइभागो' अस् व्याख्या पूर्ववत् भावना त्वेवम्-सूक्ष्मपृथिवीकायिको हि सूक्ष्मपृथिवीकायिकभवादुद्धृत्यानन्तर्येण पारम्पर्येण वा वनस्पतिष्वपि मध्ये गच्छति तत्र चोत्कर्षत एतावन्तं कालं तिष्ठतीति भवति यथोक्तप्रमाणमन्तरं, एवं सूक्ष्माप्कायिकतेजस्कायिकवायुकायिकसूत्राण्यपि वक्तव्यानि । सूक्ष्मवनस्पतिकायिकसूत्रे जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतोऽसङ्ख्येयं कालं स चासङ्ख्येयः कालः पृथिवीकालो वक्तव्यः, स चैवम् — 'असंखेज्जा उस्सप्पिणीओसप्पिणीओ कालतो खेत्ततो असंखेज्जा लोगा' इति, सूक्ष्मवनस्पतिकायभवादुद्धृतो हि बादरवनस्पतिषु सूक्ष्मवादरपृथिव्यादिषु चोत्पद्यते तत्र च सर्वत्राप्युत्कर्षतोऽप्येतावन्तं काल नवस्थानमिति यथोक्तप्रमाणमेवान्तरं, एवं सुक्ष्मनिगोदस्या
Page #834
--------------------------------------------------------------------------
________________
५ प्रतिपत्तौ सूक्ष्माल्प
बहुत्वं उद्देशः २ सू०२३३
श्रीजीवा- प्यन्तरं वक्तव्यं, यथा चेयमौधिकी सप्तसूत्री उक्ता स्थाऽपर्याप्त विषया सप्तसूत्री पर्याप्तविषया च सप्तसूत्री वक्तव्या, नानात्वाभावात्॥ जीवाभिसाम्प्रतमेतेषामल्पक्हुत्वमाहमलयगि- एवं अप्पाबहुगं, सव्वत्थोवासुहुमतेउकाइया सुहुमपुढविकाइया विसेसाहिया सुहुमाउबाऊविरीयावृत्तिः सेसाहिया सुहमणिओया असंखेजगुणा सुहुमवणस्सतिकाइया अणंतगुणा सुहमा विसेसाहिया,
एवं अपजत्तगाणं, पजत्तगाणवि एवं चेव ॥ एतेसि णं भंते! सुहमाणं पजत्तापज्जत्ताणं कयरे०१, ॥४१५॥
सव्वत्थोवा मुहमा अपजत्तगा संखेजगुणा पजत्तगा एवं जाव सुहमणिगोया॥ एएसि णं भंते! सुहमाणं सुहमपुढविकाइयाणं जाव सुहमणिओयाण य पजत्तापजत्ता कयरे २१, सव्वत्थोवा सुहुमतेउकाइया अपज्जत्तगा सुहमपुढविकाइया अपजत्तगा विसेसाहिया सुहुमआउअपनत्ता विसेसाहिया सुहुमवाउअपजत्सा विसेसाहिया सुहुमतेउकाइया पज्जत्तगा संखेजगुणा सुहुमपुढविआउवाउपजत्तगा विसेसाहिया सुहमणिओया अपजत्तगा असंखेनगुणा सुहमणिओया पजसगा संखेजगुणा सुहुमवणस्सतिकाइया अपज्जत्सगा अणंतगुणा सुहमअपज्जत्ता विसेसाहिया
सुहुमवणस्सइपज्जत्सगा संखेजगुणा सुहमा पजत्सा विसेसाहिया ॥ (सू०२३३) 'एएसि णमित्यादि, सर्वस्तोकाः सूक्ष्मतेजस्कायिकाः, असङ्ख्येयलोकाकाशप्रदेशप्रमाणत्वात् , तेभ्यः सूक्ष्मपृथिवीकायिका विशेषा-1 |धिकाः, प्रभूतासङ्ख्येयलोकाकाशप्रदेशपरिमाणत्वात् , सेभ्यः सूक्ष्माकायिका विशेषाधिकाः, प्रभूततरासङ्ख्येयलोफाकाशप्रमाणत्वात् ,
॥४१५॥
Jain Education Intel
For Private Personel Use Only
K
ainelibrary.org
Page #835
--------------------------------------------------------------------------
________________
%
%
%
%
तेभ्यः सूक्ष्मवायुकायिका विशेषाधिकाः, प्रभूततमासङ्ख्येयलोकाकाशप्रदेशराशिमानत्वात् , वेभ्यः सूक्ष्मनिगोदा असङ्ख्येयगुणाः, तेषां ताप्रतिगोलकमसङ्ख्येयत्वात् , तेभ्यः सूक्ष्मवनस्पतिकायिका अनन्तगुणाः, प्रतिनिगोदमनन्तानां सद्भावात् , तेभ्य: सामान्यतः सूक्ष्मा विशेषाधिकाः, सूक्ष्मपृथ्वीकायिकादीनामपि तत्र प्रक्षेपात् , तेषामौधिकामामिदमल्पबहुत्वम् । इदानीमेतेषामेवापर्याप्तानामाह-ए-1 एसिणं भंते ! सुहुमअपजत्ताण'मित्यादि सर्व प्राग्वद् भावनीयं । साम्प्रतमेसेषामेव पर्याप्तानां तृतीयमल्पबहुत्वमाह-एएसिणं भंते ! सुहमपजत्तगाण'मित्यादि, इदमपि प्रागुक्तक्रमेणैव भावनीयं ॥ अधुनाऽमीषामेव सूक्ष्मादीनां प्रत्येक पर्याप्तापर्याप्तगतान्यल्पबहुत्वान्याह-'एएसिणं भंते ! सुहुमाणं पज्जत्तगाण'मित्यादि, इह बादरेषु पर्याप्तेभ्योऽपर्याप्ता असङ्ख्येयगुणाः, एकैकपर्याप्तनिश्रया असङ्ख्येयानामपर्याप्तानामुत्पादात् , तथा चोक्तं प्रज्ञापनायां प्रथमे प्रज्ञापनाख्ये पदे-"पजत्तगनिस्साए अपजत्तगा बकमंति, जत्थ एगो तत्थ नियमा असंखेजा" इति, सूक्ष्मेषु पुन यं क्रमः, पर्याप्ताश्चापर्याप्तापेक्षया चिरकालावस्थायिन इति सदैव ते बहवो है लभ्यन्ते तत उक्तं सर्वस्तोकाः सूक्ष्मा अपर्याप्ता: तेभ्यः सूक्ष्मा: पर्याप्तकाः सङ्ख्येयगुणाः, एवं पृथ्वीकायादिष्वपि प्रत्येकं भावनीयम् ॥ गतं चतुर्थमल्पबहुत्वमिदानीं सर्वेषां समुदितानां पर्याप्तापर्याप्तानां पञ्चममल्पबहुत्वमाह-एएसि ण'मित्यादि, सर्वस्तोकाः सूक्ष्मतेजस्कायिका अपर्याप्ताः, कारणं प्रागेवोक्तं, तेभ्यः सूक्ष्मपृथिव्यबुवायवोऽपर्याप्ताः क्रमेण विशेषाधिकाः, अत्रापि कारणं प्रागेवोक्तं, तेभ्यः सूक्ष्मतेजस्कायिकाः पर्याप्ताः सङ्ख्येयगुणाः, अपर्याप्तेभ्यः पर्याप्तानां सङ्ख्येयगुणानामेव भावितत्वात् , तेभ्यः सूक्ष्मपृथिव्यब्वा
यवः पर्याप्ताः क्रमेण विशेषाधिकाः, कारणं प्रागेवोक्तं, ततः सूक्ष्मनिगोदा अपर्याप्ता असङ्ख्येयगुणास्तेषामतिप्राचुर्यात् , तेभ्यः सूक्ष्मा है निगोदाः पर्याप्ताः सङ्ख्येयगुणाः, सूक्ष्मेष्वपर्याप्तेभ्य: पर्याप्तानामोघत: सङ्ख्येयगुणत्वात् , तेभ्यः सूक्ष्मवनस्पतिकायिका अपर्याप्त अन
%20%A5%251525%
Jain Education Inter
For Private & Personel Use Only
L
ainelibrary.org
Page #836
--------------------------------------------------------------------------
________________
2-2562-%
श्रीजीवा- न्तगुणा:, प्रतिनिगोदमनन्तानां तेषां भावात् , तेभ्यः सामान्यतः सूक्ष्मा अपर्याप्ता विशेषाधिका:, सूक्ष्मपृथ्वीकायिकादीनामपि तत्र ५प्रतिपत्ती जीवाभिशाप्रक्षेपात् , तेभ्यः सूक्ष्मवनस्पतिकायिकाः पर्याप्ता: सङ्ख्येयगुणाः, सूक्ष्मेषु हि अपर्याप्तेभ्यः पर्याप्ताः सङ्ख्येयगुणाः, यञ्चापान्तराले विशे-18बादरस्य मलयगि- पाधिकत्वं तदल्पमिति न सङ्ख्येयगुणत्वव्याघातः, तेभ्यः सामान्यतः सूक्ष्माः पर्याप्ता विशेषाधिकाः, सूक्ष्मपृथिव्यादीनामपि पर्याप्ताना स्थितिः रीयावृत्तिः तत्र प्रक्षेपात् ॥ सम्प्रति बादरादीनां स्थित्यादि निरूपयति
उद्देशः२ बायरस्सणं भंते! केवतियं कालं ठिती पण्णत्ता?, गोयमा! जहन्नेणं अंतोमु० उक्को० तेत्तीसं
सू०२३४ ॥४१६॥
सागरोवमाइं ठिई पण्णत्ता, एवं बायरतसकाइयस्सवि बायरपुढवीकाइयस्स बावीसवाससहस्साई बायरआउस्स सत्तवाससहस्सं बायरतेउस्स तिणि राइंदिया बायरवाउस्स तिण्णि वाससहस्साई बायरवण दसवाससहस्साई, एवं पत्तेयसरीरबादरस्सवि, णिओयस्स जहन्नेणवि उक्कोसेणवि अंतोमु०, एवं बायरणिओयस्सवि, अपज्जत्तगाणं सब्वेसिं अंतोमुहुत्तं, पजत्तगाणं उक्कोसिया ठिई अंतोमुहुत्तूणा कायव्वा सव्वेसिं ॥ (सू० २३४) 'बायरस्स णं भंते!' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! जघन्यतोऽन्तर्मुहूर्त, तत ऊर्द्ध मरणात् , उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि, एवं बादरपृथिव्यप्तेजोवायुवनस्पतिप्रत्येकबादरवनस्पतिनिगोदवादरनिगोदबादरत्रसकायिकसूत्राण्यपि वक्तव्यानि, सर्वत्र ॥४१६॥
हि जघन्यतोऽन्तर्मुहूर्त्तम् , उत्कर्षचिन्तायामयं विशेष:-बादरपृथिवीकायिकस्योत्कर्षतो द्वाविंशतिवर्षसहस्राणि बादराप्कायिकस्य सप्त 81 वर्षसहस्राणि बादरतेजस्कायिकस्य त्रीणि रात्रिन्दिवानि बादरवायुकायिकस्य त्रीणि वर्षसहस्राणि सामान्यतो बादरवनस्पतिकायिकस्य
Jain Education
For Private & Personel Use Only
jainelibrary.org
Page #837
--------------------------------------------------------------------------
________________
Jain Education Int
दश वर्षसहस्राणि प्रत्येकशरीरबादरवनस्पतिकायस्य दश वर्षसहस्राणि सामान्यतो निगोदस्य जघन्येनाप्युत्कर्षतोऽप्यन्तर्मुहूर्त्त बादर - निगोदस्य जघन्यत उत्कर्षतोऽप्यन्तर्मुहूर्त्त बादरत्रसकायस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि ॥ सम्प्रत्येतेषामेव सामान्यतो बादरादीनां दशानामपर्याप्तानां स्थितिं चिचिन्तयिषुः सूत्रदशकमाह - ' बायर अपज्जत्तगस्स णं भंते!' इत्यादि पाठसिद्धं, | सर्वत्र जघन्यत उत्कर्षतश्चान्तर्मुहूर्त्ताभिधानात् ॥ साम्प्रतमेतेषामेव पर्याप्तानां स्थिति चिन्तयति - ' बांदरपजत्तगस्स णं भंते!' इत्यादि, जघन्यतः सर्वत्राप्यन्तर्मुहूर्त्तमुत्कर्षतः सामान्यतो बादरस्य त्रयस्त्रिंशत्सागरोपमाण्यन्तर्मुहूतनानि, अपर्याप्तकावस्थाभाविनाऽन्तर्मुहूर्त्तेनोनत्वात् एवं बादरपृथिवीकायिकपर्याप्तकस्य द्वाविंशतिर्वर्षसहस्राणि अन्तर्मुहूतनानि, बादराप्कायिकस्य पर्याप्तकस्य सप्त वर्षसहस्राणि अन्तर्मुहूर्त्तेनानि बादरतेजस्कायिकपर्याप्तकस्य त्रीणि रात्रिन्दिवानि अन्तर्मुहूतनानि, बादरवायुकायिकपर्याप्तकस्य त्रीणि वर्षसहस्राणि अन्तर्मुहूतनानि, बादरवनस्पतिकायपर्याप्तकस्य दश वर्षसहस्राणि अन्तर्मुहूर्त्तेनानि, प्रत्येकबादरवनस्पतिकायिकपर्यातकस्यापि दश वर्षसहस्राणि अन्तर्मुहूर्त्तेनानि, सामान्यतो निगोदपर्याप्तकस्य बादरनिगोदपर्याप्तकस्य च जघन्यतोऽप्यन्तर्मुहूर्त्तमुत्कर्षतोऽप्यन्तर्मुहूर्त्त, वादरत्रसकायिकपर्याप्तस्य जघन्यतोऽन्तर्मुहूर्त्त मुत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि अन्तर्मुहूतनानि ॥ साम्प्रतं कायस्थितिमाह
बायरे णं भंते! बायरेत्ति कालओ केवचिरं होति ?, जह० अंतो० उक्कोसेणं असंखेज्जं कालं असंखेजाओ उस्सप्पिणीओसप्पिणीओ कालओ खेतओ अंगुलस्स असंखेज्जतिभागो, बायरपुढविकाइआउ वाउo पत्तेयसरीरबादरवणस्सइकाइयस्स बायरनिओयस्स० [ वायरवणस्सस्स जह
jainelibrary.org
Page #838
--------------------------------------------------------------------------
________________
| सू० २३५
श्रीजीवा
अंतो० उक्को० असं असं० उस्स० कालओखेत्तओ अंगु० असं० पत्तेगसरीरवादरवणस्सतिकाइ- ५प्रतिपत्ती जीवाभि० यस्स बायरनिगोअस्स पुढवीव, बायरणिओयस्सणं जह० अन्तो० उक्को० अणंतं कालं अणंता उस्स०
बादरस्य मलयगि- कालओ खेत्तओ अड्डाइजा पोग्गल०] एतेसिं जहण्णेणं अंतोमु० उक्कोसेणं सत्तरि सागरोवमको- कायस्थिरीयावृत्तिः डाकोडीओ संखातीयाओ समाओ अंगुलअसंखभागो तहा-असंखेजा उ० ओहे य बायरतरु
अणुबंधो सेसओ चोच्छं । उस्सप्पिणि २ अड्डाइयपोग्गलाण परियहा ॥ बेउदधिसहस्सा खलु | उद्देशः२ ॥४१७॥
साधिया होंति तसकाए ॥१॥ अंतोमुहत्तकालो होइ अपज्जत्तगाण सव्वेसि ॥ पजत्तवायरस्स य बायरतसकाइयस्सावि ॥२॥ एतेसिं ठिई सागरोवमसतपुहत्तं साइरेगं तेउस्स संख राई[दिया]
दुविहणिओए मुहुत्तमद्धं तुसेसाणं संखेजा वाससहस्सा य सवसि ॥ ३॥ (सू० २३५) 'बायरे णं भंते!' इत्यादि प्रश्नसूत्र पाठसिद्धं, भगवानाह-गौतम! जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतोऽसङ्ख्येयं कालं, तमेवासङ्ख्येयं । कालं कालक्षेत्राभ्यां निरूपयति-'असंखेजाओ उस्सप्पिणीओसप्पिणीओ कालतो खेत्ततो अंगुलस्स असंखेजइभागों' अस्य व्याख्या प्राग्वत् । बादरपृथ्वीकायिकसूत्रे जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः सप्ततिः सागरोपमकोटीकोटयः, एवं बादराकायिकबादरतेजस्कायिक
बादरवायुकायिकानामपि, सामान्यतो वादरवनस्पतिकायिकसूत्रे जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोऽसङ्ख्येयं कालं, तमेव कालक्षेत्राभ्यां नि४ रूपयति-असङ्ख्येया उत्सर्पिण्यवसपिण्यः कालतः क्षेत्रतोऽङ्गलस्थासङ्ख्येयभागः । प्रत्येकबादरवनस्पतिकायिकसूत्र बादरपृथ्वीकायिक-18॥४१७॥
वत्, सामान्यतो निगोदसूत्रे जघन्योऽन्तर्मुहूर्त्तमुत्कर्षतोऽनन्तं कालं, तस्यैव कालक्षेत्राभ्यां निरूपणं करोति-अनन्ता उत्सर्पिण्यव
RAASARASWABGANGACAX
Jain Education Inter
For Private Personal Use Only
Mainelibrary.org
Page #839
--------------------------------------------------------------------------
________________
BOAMROGAMGAOM
सपिण्यः, एषा कालत: प्ररूपणा, क्षेत्रतोऽर्द्धतृतीयाः पुगलपरावर्ताः । बादरनिगोदसूत्र बादरपृथ्वीकायिकवत् । बादरत्रसकायसूत्रे जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो वे सागरोपमसहने सयेयवर्षोभ्यधिके । साम्प्रतमेतेषामेवापर्याप्तानी कायस्थिनिं निरूपयन् सूत्रदशकमाह-'बायरअपज्जत्तए णं भंते! बायरअपजत्तएत्ति कालतो' इत्यादि सर्वत्र जघन्येनोत्कर्षेण चान्तर्मुहूर्तम् । अधुनैतेषामेव पर्याप्तानां कायस्थितिमाह-'बायरपजत्तए णं भंते!' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, तद्भावना प्राग्वत् , उत्कर्षत: सागरोपमशतपृथक्त्वं सातिरेक, तत ऊर्द्धमवश्यं बादरस्य सत: पर्याप्तलब्धिविच्युतेः । बादरपृथिवीकायिकपर्याप्तसूत्रे जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः सख्येयानि वर्षसहस्राणि, तत ऊर्द्ध तथास्वाभाव्याद् बादरपृथिवीकायस्य सतः पर्याप्तिलब्धिभ्रंशात् । एवमप्कायसूत्रमपि वक्तव्यं, तेजस्कायसूत्रे जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षत: सङ्ख्येयानि रात्रिन्दिवानि, तेजस्कायिकस्य हि उत्कृष्टा भवस्थितिः त्रीणि रात्रिन्दिवानि, उत्कृष्टस्थितिकस्य पर्याप्तभवा निरन्तरं कतिपया एवेति सयेयान्येव रात्रिन्दिवानि । वायुकायिकसामान्यबादरवनस्पतिकायप्रत्येकबादरवनस्पतिकायसूत्राण्यपि बादरपर्याप्तपृथिवीकायसूत्रवत् । सामान्यतो निगोदपर्याप्तसूत्रे च जघन्यत उष्कर्षतश्वान्तर्मुहूर्त, बादरत्रसकायपर्याप्तसूत्रं जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेक, तच्च नैरयिकतिर्यग्मनुष्यदेवभवभ्रमणेन पूरयितव्यम् ॥ साम्प्रतमन्तरं प्रतिपिपादयिषुराह
अंतरं बायरस्स बायरवणस्सतिस्स णिओयस्स बायरणिओयस्स एतेसिं चउण्हवि पुढविकालो जाव असंखेज्जा लोया, सेसाणं वणस्सतिकालो। एवं पजत्तगाणं अपजत्तगाणवि अंतरं, ओहे य बायरतरु ओघनिओए बायरणिओए य कालमसंखेनं अंतरंसेसाण वणस्सतिकालो॥ (सू०२३६)
ALLOONAMGARH
A
MALS
Jain Education Intel
For Private & Personel Use Only
T
ainelibrary.org
Page #840
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ ४१८ ॥
Jain Education In
'बादरस्त णं भंते! अंतरं कालतो' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! जघन्येनान्तर्मुहूर्त्तमुत्कर्षतोऽसङ्ख्येयं कालं तमेव कालक्षेत्राभ्यां निरूपयति-असङ्ख्या उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽसङ्ख्या लोकाः, यदेव हि सूक्ष्मस्य सतः कार्यस्थितिपरि| माणं तदेव बादरस्यान्तरपरिमाणं सूक्ष्मस्य च कार्यस्थितिपरिमाणमेतदेवेति । बादरपृथिवीकायिकसूत्रे जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतोऽनन्तं कालं, स चानन्तः कालो वनस्पतिकालः प्रागुक्तस्वरूपो वेदितव्यः । एवं वादराकायिकवादरतेजस्कायिकसूत्राण्यपि वक्तव्यानि । सामान्यतो बादरवनस्पतिकायिकसूत्रे जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतोऽसङ्ख्येयं कालं स चासङ्ख्येयः कालः पृथिवीकालो वेदितव्यः, स चैवम् - असङ्ख्येया उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽसङ्ख्या लोकाः । प्रत्येकबादरवनस्पतिकायिकसूत्रं बादरपृथिवीकायिकसूत्रवत् सामान्यतो निगोदसूत्रं च सामान्यतो बादरवनस्पतिकायिकसूत्रवत्, बादरत्रसकायिकसूत्रं बादरपृथिवीकायिकसूत्रवत् । एवमपर्यातविषया दशसूत्री पर्याप्तविषया च दशसूत्री यथोक्तक्रमेण वक्तव्या, नानात्वाभावात् ॥ साम्प्रतमल्पबहुत्वमाह
अप्पा सव्वत्थोवा वायरतसकाइया वायरते काइया असंखेज्जगुणा पत्तेयसरीरबादरवणस्सति० असंखेज्जगुणा बायरणिओया असंखे० बायरपुढवि असंखे० आउवाउ असंखेज्जगुणा बायरवणस्वतिकाइया अनंतगुणा बायरा विसेसाहिया १ । एवं अपजत्तगाणवि २ । पजत्तगाणं सव्वत्थोवा बायर उक्काइया बायरतसकाइया असंखेज्जगुणा पत्तेगसरीरबायरा असंखेज्जगुणा सेसा तहेब जाव बादरा विसेसाहिया ३ । एतेसि णं भंते! बायराणं पज्जत्तापजत्ताणं कयरे २१, सव्वत्थोवा बायरा पज्जन्त्ता बायरा अपजत्तगा असंखेज्जगुणा, एवं सव्वे जहा बायरतसकाइया ४ ।
५ प्रतिपत्तौ बादरस्यान्तरं सूक्ष्म
बादरयो
रल्पबहुत्वं
उद्देशः २
सू० २३६
२३७
॥ ४१८ ॥
jainelibrary.org
Page #841
--------------------------------------------------------------------------
________________
GACASCARSASALASARAN
एएसि गंभंते! बायराणं बायरपुढविकाइयाणं जाव बायरतसकाइयाण य पजत्तापजत्ताणं कयरे २१, सव्वत्थोवा बायरतेउक्काइया पजत्तगा बायरतसकाइया अपज्जत्तगा असंखेजगुणा पत्तेयसरीरबायरवणस्सतिकाइया पजत्तगा असंखेजगुणा बायरणिओया पज्जत्तगा असंखेज. पुढविआउवाउपजत्तगा असंखेजगुणा बायरतेउअपज्जत्तगा असंखेज्वगुणा पत्तेयसरीरबायरवणस्सतिअप० असंखे० बायरा णिओया अपज्जत्तगा असंखे० बायरपुढविआउवाउ अपज्जत्तगा असंखेजगुणा बायरवणस्सइ पजत्तगा अणंतगुणा बायरपज्जत्तगा विसेसाहिया बायरवणस्सति अपजत्ता असंखगुणा बायरा अपजत्तगा विसेसाहिया बायरा प० विसेसाहिया ५। एएसिणं भंते! सुहमाणं सुहुमपुढविकाइयाणं जाव सुहुमनिगोदाणं बायराणं बायरपुढविकाइयाणं जाव बायरतसकाइयाण य कयरेशहितो?, गोयमा! सव्वत्थोवा बायरतसकाइया बायरतेउकाइया असंखेजगुणा पत्तेयसरीरबायरवणा असंखे० तहेव जाव बायरवाउकाइया असंखेजगुणा सुहमतेउक्काइया असंखे० सुहमपुढवि.विसेसाहिया सुहमआउ० सुहुमवाउ० विसेसा० सुहमनिओया असंखेज्जगुणा बायरवणस्सतिकाइया अणंतगुणा बायराविसेसाहिया सुहुमवणस्सइकाइया असंखे० सुहुमा विसेसा एवं अपज्जत्तगावि पज्जत्तगावि, णवरि सव्वत्थोवा बायरतेउक्काइया पज्जत्ता बायरतसकाइया पन्जत्ता असंखेनगुणा पत्तेयसरीर० सेसं तहेव जाव सुहुमपजत्ता वि.
Jain Education Intem
For Private & Personel Use Only
Wenelibrary.org
Page #842
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
५प्रतिपत्तो सुक्ष्मबादरयोरल्पबहुत्वं उद्देशः२ सू० २३७
॥४१९॥
COASAMACROCOGRACCORG
सेसाहिया। एएसिणं भंते! सुहमाणं बादराण य पजत्ताणं अपजत्ताण य कयरे २१०, सव्वत्थोवा बायरा पजत्ता बायरा अपजत्ता असंखेजगुणा सव्वथोवा सुहुमा अपजत्ता सुहमपजत्ता संखेजगुणा, एवं सुहमपुढविवायरपुढवि जाव सुहमनिओया बायरनिओया नवरं पत्तेयसरीरबायरवण सव्वत्थोवा पज्जत्ता अपज्जत्ता असंखेजगुणा, एवं बादरतसकाइयावि ॥ सव्वेसिं पजत्तअपजत्तगाणं कयरेशहितो अप्पा वा बहुया वा?, सव्वत्थोवा बायरतेउक्काइया पजत्ता बायरतसकाइया पज्जत्तगा असंखेजगुणा ते चेव अपज्जत्तगा असंखेजगुणा पत्तेयसरीरबायरवणस्सइअपजत्तगा असंख० बायरणिओया पजत्ता असंखेज.बायरपुढवि० असं० आउवाउपज्जत्ता असंखे० बायरतेउकाइयअपजत्ता असंखे० पत्तेय. असंखे० बायरनिओयपजत्ता असं० बायरपुढवि० आउवाउकाइ. अपजत्तगा असंखेजगुणा सुहुमतेउकाइया अपजत्तगा असं० सुहुमपुढविआउवाउअपजत्ता विसेसा० सुहुमतेउकाइयपज्जत्तगा संखेजगुणा सुहुमपुढविआउवाउपजत्तगा विसेसाहिया सुहमणिगोया अपजत्तगा असंखेजगुणा सुहमणिगोया पज्जत्तगा असंखेजगुणा बायरवणस्सतिकाइया पजत्तगा अणंतगुणा बायरा पजत्तगा विसेसाहिया बायरवणस्सइ अपज्जत्ता असंखेजगुणा बायरा अपजत्ता विसे० बायरा विसेसाहिया मुहुमवणस्स
CCCCCCAGRAAAAAAACAR
॥४१९॥
Jain Education inte
hinelibrary.org
Page #843
--------------------------------------------------------------------------
________________
ROGRA4%95-%AC-SCAMER
तिकाइया अपजत्तगा असंखेजगुणा सुहुमा अपज्जत्ता विसेसाहिया सुहुमवणस्सइकाइया पजत्ता
संखेजगुणा मुहुमा पज्जत्तगा विसेसाहिया सुहुमा विसेसाहिया ॥ (सू० २३७) 'एएसि ण'मित्यादि, सर्वस्तोका बादरत्रसकायिकाः, द्वीन्द्रियादीनामेव बादरत्रसत्वात् , तेषां च शेषकायापेक्षयाऽल्पत्वात , तेभ्यो बादरतेजस्कायिका असङ्ख्येयगुणाः, असङ्ख्येयलोकाकाशप्रमाणत्वात् , तेभ्योऽपि प्रत्येकशरीरवादरवनस्पतिकायिका असङ्ख्येयगुणाः,18 स्थानस्यासङ्ख्येयगुणत्वात् , बादरतेजस्कायिका हि मनुष्यक्षेत्र एव भवन्ति, तथा चोक्तं प्रज्ञापनायां द्वितीय स्थानाख्ये पदे-'कहि णं भंते ! बादरतेउक्काइयाणं पजत्तापज्जत्ताणं ठाणा पन्नत्ता?, गोयमा ! अंतो मणुस्सखेत्ते अडाइजेसु दीवसमुद्देसु निब्वाघाएणं पन्नरससु कम्मभूमीसु वाघाएणं पंचसु महाविदेहेसु एत्थ णं बायरते उक्काइयाणं पजत्तगाणं ठाणा पज्जत्ता, तथा-जत्थेव बायरतेउक्काइयाणं पजत्ताणं ठाणा पन्नत्ता तत्थेव अपज्जत्ताणं बायरतेउकाइयाणं ठाणा पन्नत्ता' इति । बादरवनस्पतिकायिकास्तु विष्वपि लोकेषु, तथा चोक्तं प्रज्ञापनायां तस्मिन्नेव स्थानाख्ये द्वितीये पदे-'कहि णं भंते! बादरवणस्सइकाइयाणं पजत्तगाणं ठाणा पन्नत्ता?, गोयमा! सट्ठाणेणं सत्तसु घणोदहीसु सत्तसु घणोदहिवलएसु अहोलोए पायालेसु भवणेसु भवणपत्थडेसु उडलोए कप्पेसु विमाणावलियासु विमा-| णपत्थडेसु तिरियलोए अगडेसु तलाएसु नदीसु दहेसु वावीसु पुक्खरिणीसु गुंजालियासु सरेसु सरपंतियासु उज्झरेसु चिल्ललेसु पल्ललेसु वप्पिणेसु दीवेसु समुद्देसु सव्वेसु चेव जलासएसु जलढाणेसु, एत्थ णं बायरवणस्सइकाइयाणं पजत्तगाणं ठाणा पन्नत्ता, तथा जत्थेव वायरवणस्सइकाइयाणं पजत्तगाणं ठाणा पण्णत्ता तत्थेव बायरवणस्सइकाइयाणमपजत्तगाणं ठाणा पन्नत्ता' इति । तत: क्षेत्रस्यासये| यगुणत्वादुपपद्यन्ते बादरतेजस्कायिकेभ्योऽसङ्ख्येयगुणा: प्रत्येकशरीरबादरवनस्पतिकायिकाः, तेभ्यो बादरनिगोदा असङ्ख्येयगुणास्तेषा
Jan Education Intel
For Private Personal Use Only
M
ainelibrary.org
Page #844
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
॥ ४२० ॥
Jain Education Inte
मत्यन्तसूक्ष्मावगाहनत्वात् जलेषु च सर्वत्रापि प्रायोभावात्, पनकसेवालादयो हि जलेष्ववश्यंभाविनः, ते च बादरानन्तकायिका इति, तेभ्योऽपि बादरपृथिवीकायिका असङ्ख्येयगुणाः, अष्टासु पृथिवीषु सर्वेषु विमानभवनपर्वतादिषु च भावात्, तेभ्योऽसयेयगुणा बादाप्कायिकाः, समुद्रेषु जलप्राभूत्यात्, तेभ्यो बादरवायुकायिका असङ्ख्येयगुणाः, शुषिरे सर्वत्र वायुसम्भवात्, तेभ्योऽपि बादरवनस्पतिकायिका अनन्तगुणाः, प्रतिबादरनिगोदमनन्तानां जीवानां भावात् तेभ्यः सामान्यतो बादरा विशेषाधिकाः, बादरत्रसका यिकादीनामपि तत्र प्रक्षेपात् ॥ गतमेकमौधिकमल्पबहुत्वमिदानीमेतेषामेवापर्याप्तानां द्वितीयमाह – 'एएसि णं भंते!' इत्यादि, सर्व| स्तोका बादरसकायिका अपर्याप्ताः, युक्तिरत्र प्रागुक्तैव, तेभ्यो बादरतेजस्कायिका अपर्याप्ता असयेयगुणाः, असङ्ख्येयलोकाकाशप्र माणत्वात् इत्येवं प्रागुक्तक्रमेणेदमप्यल्पबहुत्वं परिभावनीयम् । गतं द्वितीयमल्पबहुत्वं साम्प्रतमेतेषामेव पर्याप्तानां तृतीयमल्पबहुत्वमाह - 'एएसि णमित्यादि, सर्वस्तोका बादरतेजस्कायिकाः पर्याप्ताः, आवलिकासमयवर्गस्य कतिपय समयन्यूनैरावलिकासमयैर्गुणितस्य यावान् समयराशिर्भवति तावत्प्रमाणत्वात्तेषाम् उक्तञ्च – “आवलिवग्गो कमेणावलीए गुणिओ हि बायरो तेऊ” इति, तेभ्यो बादरत्रसकायिकाः पर्याप्ता असङ्ख्येयगुणाः, प्रतरे यावन्त्यङ्गुलसङ्ख्येयभागमात्राणि खण्डानि तावत्प्रमाणत्वात्तेषां तेभ्यः प्रत्येकशरीबादरवनस्पतिकायिकाः पर्याप्ता असङ्ख्येयगुणाः, प्रतरे यावन्त्यङ्गुला सङ्ख्येयभागमात्राणि खण्डानि तावत्प्रमाणत्वात्तेषाम् उक्तञ्च - "पत्तेयपज्जत्तवणकाइया उ पयरं हरंति लोगस्स अंगुलअसंखभागेण भाइय”मिति, तेभ्यो बादरनिगोदपर्याप्तका असङ्ख्येयगुणाः, तेषामत्यन्तसूक्ष्मावगाहनत्वात् जलाशयेषु च सर्वत्र प्रायोभावात्, तेभ्यो बादरपृथिवीकायिकाः पर्याप्ता असङ्ख्येयगुणाः, अतिप्रभूतसयेय प्रतराङ्कुलासङ्ख्येयभागखण्डमानत्वात्, तेभ्योऽपि बादराप्कायिका: पर्याप्ता असङ्ख्येयगुणाः, अतिप्रभूततरासङ्ख्येयप्रतराङ्कुलासये
५ प्रतिपत्तौ
सूक्ष्मबादरयोर
ल्पबहुत्वं
उद्देशः २
सू० २३७
॥ ४२० ॥
ainelibrary.org
Page #845
--------------------------------------------------------------------------
________________
यभागखण्डमानत्वात् , तेभ्यो बादरवायुकायिकाः पर्याप्ता असङ्ख्येयगुणाः, धनीकृतस्य लोकस्यासङ्ख्येयेषु प्रतरेषु सङ्ख्याततमभागवर्तिपु यावन्त आकाशप्रदेशास्तावत्प्रमाणत्वात्तेषां, तेभ्यो बादरवनस्पतिकायिका: पर्याप्ता अनन्तगुणाः, प्रतिवादरैकैकनिगोदमनन्तानां जीवानां भावात् , तेभ्यः सामान्यतो बादरपर्याप्तका विशेषाधिकाः, बादरतेजस्कायिकादीनामपि पर्याप्तानां तत्र प्रक्षेपात् ॥ गतं तृतीयमल्पबहुत्वमिदानीमेतेषामेव प्रत्येकं पर्याप्तापर्याप्तगतमल्पबहुत्वमाह-एएसि णमित्यादि, इह बादरैकैकपर्याप्तनिश्रयाऽसत्येया बादरा अप
प्तिा उत्पद्यन्ते, "पजत्तगनिस्साए अपजत्तगा वकमंति, जत्थ एगो तत्थ नियमा असंखेजा" इति वचनात , ततः सर्वत्र पर्याप्तेभ्यो |ऽपर्याप्ता असङ्ख्येयगुणा वक्तव्याः । वादरत्रसकायिकसूत्रं तु प्रागुक्तयुक्त्या भावनीयम् ॥ गतं चतुर्थमप्यल्पबहुखं, सम्प्रत्येतेषामेव समुदितानां पर्याप्तापर्याप्तानां पञ्चममल्पबहुत्वमाह-एएसि णमित्यादि, सर्वस्तोका बादरतेजस्कायिकाः पर्याप्ताः, तेभ्यो बादरत्रसकायिकाः पर्याप्ता असलयेयगुणाः, तेभ्यो बादरप्रत्येकवनस्पतिकायिकाः पर्याप्ता असङ्ख्येयगुणाः, तेभ्यो बादरनिगोदाः पर्याप्ता अस-11 येयगुणाः, तेभ्यो बादरपृथिवीकायिकाः पर्याप्ता असङ्ख्येयगुणाः, तेभ्यो बादराप्कायिकाः पर्याप्ता असलयेयगुणाः, तेभ्यो बादरवायुकायिकाः पर्याप्ता असल्येयगुणाः, एतेषु पदेषु युक्तिः प्रागुक्ताऽनुसरणीया, तेभ्यो बादरतेजस्कायिका अपर्याप्ता असहयेयगुणाः, यतो बादरवायुकायिकाः पर्याप्ता असङ्ख्येयेषु लोकाकाशप्रदेशेषु यावन्त आकाशप्रदेशास्तावत्प्रमाणा: बादरतेजस्कायिकाश्चापर्याप्ता असङ्ख्ये| यलोकाकाशप्रदेशप्रमाणास्ततो भवन्त्यसोयगुणाः, ततः प्रत्येकबादरवनस्पतिकायिकवादरनिगोदबादरपृथिवीकायिकबादराप्कायिकबादरवायुकायिका अपर्याप्ता यथोत्तरमसङ्ख्येयगुणा वक्तव्याः, यद्यपि चैते प्रत्येकमसयेयलोकाकाशप्रदेशप्रमाणास्तथाऽप्यसङ्ख्यातस्यासङ्ख्यातभेदभिन्नत्वादित्थं यथोत्तरमसङ्ख्येयगुणत्वं न विरुध्यते, तेभ्यो बादरवायुकायिकापर्याप्तेभ्यो बादरवनस्पतिकायिका जीवाः प
जी० ७१
Jan Education
For Private
Personel Use Only
W
w.jainelibrary.org
Page #846
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगियावृत्तिः
॥ ४२१ ॥
Jain Education
र्याप्ता अनन्तगुणाः प्रतिवाद के कनिगोदमनन्तानां जीवानां भावात्, तेभ्यः सामान्यतो बादराः पर्याप्ता विशेषाधिकाः, बादरतेजस्कायिकादीनामपि पर्याप्तानां तत्र प्रक्षेपात्, तेभ्यो बादरवनस्पतिकायिका अपर्याप्तका असङ्ख्येयगुणा एकैकपर्याप्तवादरवनस्पतिकायिक निगोदनिश्रयाऽसयानामपर्याप्तवादर वनस्पतिकायिकनिगोदानामुत्पादात्, तेभ्यः सामान्यतो वादरा अपर्याप्ता विशेषाधिका बादरतेजस्कायिकादीनामपर्याप्तानां तत्र प्रक्षेपात् तेभ्यः पर्याप्ता पर्याप्तविशेषणरहिताः सामान्यतो बादरा विशेषाधिकाः बादरपर्याप्ततेजस्कायिकादीनामपर्याप्तानां तत्र प्रक्षेपात् ॥ तदेवं गतानि बादराश्रितानि पञ्चात्पबहुत्वानि, सम्प्रति सूक्ष्मबादरसमुदायगतानि पञ्चा ल्पबहुत्वान्यभिधित्सुराह - 'एएसि णमित्यादि, इह प्रथमं बादरगतमल्पबहुत्वं तत्सूक्ष्मगताल्पबहुत्वपञ्चके यत्प्रथम मल्पबहुलं तद्वद् भावनीयं यावत् सूक्ष्मनिगोदचिन्ता, तदनन्तरं बादरवनस्पतिकायिका अनन्तगुणाः प्रतिवादर निगोदमनन्तानां जीवानां भावात्, तेभ्यो बादरा विशेषाधिका बादरतेजस्कायिकादीनामपि तत्र प्रक्षेपात् तेभ्यः सूक्ष्मवनस्पतिकायिका असङ्ख्येयगुणाः, बादरनिगोदेभ्यः सूक्ष्मनिगोदानामसयेयगुणत्वात्, तेभ्यः सामान्यतः सूक्ष्मा विशेषाधिकाः सूक्ष्मतेजस्कायिकादीनामपि तत्र प्रक्षेपात् ॥ गत | मेकमल्पबहुत्वमिदानीमेतेषामेवापर्याप्तानां द्वितीयमाह - 'एएसि ण' मित्यादि, सर्वस्तोका वादरत्रसकायिका अपर्याप्ताः, ततो बादरतेजस्कायिकबादरवनस्पतिकायिकबादर निगोद बादरपृथिवीकायिकवादाप्कायिकवादवायुकायिका: पर्याप्ताः क्रमेण यथोत्तरमसङ्ख्येयगुणाः, अत्र भावना बादरगताल्पबहुत्खपञ्चके यद्वद् द्वितीयमपर्याप्त विषयमल्पबहुत्वं तद्वद् भावनीया, ततो बादरवायुका यि केभ्योऽपर्या तेभ्यः सूक्ष्मतेजस्कायिका अपर्याप्ता असङ्ख्येयगुणाः, अतिप्रभूतासङ्ख्येयलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्यः सूक्ष्मपृथिवीकायिकसूक्ष्मा• कायिक सूक्ष्मवायुकायिकसूक्ष्म निगोदा यथोत्तरमसङ्ख्येयगुणाः, अत्र भावना सूक्ष्मात्पबहुत्ववद्भावनीया, पञ्चके यद्वितीयाल्पबहुत्वं त
५ प्रतिपत्ती
सूक्ष्मचादराद्यल्प
बहु
उद्देशः २ सू० २३७
॥ ४२१ ॥
w.jainelibrary.org
Page #847
--------------------------------------------------------------------------
________________
COCOLORCAMGAOCOMOCROCIO-0
द्वत् , तेभ्यः सूक्ष्मनिगोदापर्याप्प्रेभ्यो बादरवनस्पतिकायिका जीवा अपर्याप्ता अनन्तगुणाः, प्रतिबादरैकैकनिगोदमनन्तानां भावात् , तेभ्यः । है|सामान्यतो बादरा अपर्याप्ता विशेषाधिकाः, बादरत्रसकायिकापर्याप्तानामपि तत्र प्रक्षेपात् , तेभ्यः सूक्ष्मवनस्पतिकायिका अपर्याप्ता
असङ्ख्येयगुणाः, बादरनिगोदापर्याप्तेभ्यः सूक्ष्मनिगोदापर्याप्तानामसङ्ख्येयगुणत्वात् , तेभ्यः सामान्यत: सूक्ष्मा अपर्याप्ता विशेषाधिकाः, सूक्ष्मतेजस्कायिकापर्याप्तादीनामपि तत्र प्रक्षेपात् ।। गतं द्वितीयमल्पबहुत्वमिदानीं तेषामेव पर्याप्तानां तृतीयमल्पबहुत्वमाह-एएसि णमित्यादि, सर्वस्तोका बादरतेजस्कायिकाः पर्याप्ताः, तेभ्यो बादरत्रसकायिकबादरप्रत्येकवनस्पतिकायिकवादरनिगोदवादरपृथिवीकायिकबादराप्कायिकबादरवायुकायिका: पर्याप्ता यथोत्तरमसङ्ख्येयगुणाः, अत्र भावना बादरगताल्पबहुत्वपञ्चके यत्ततीयं पर्याप्तविषयमल्पबहुलं तद्वत्कर्त्तव्या, बादरपर्याप्तवायुकायिकेभ्यः सूक्ष्मतेजस्कायिकाः पर्याप्ता असङ्ख्येयगुणाः, बादरवायुकायिका हि असङ्ख्येयप्रतरप्रदेशराशिप्रमाणाः, सूक्ष्मतेजस्कायिकास्तु पर्याप्ता असङ्खयेयलोकाकाशप्रदेशप्रमाणास्ततोऽसयेयगुणाः, तत: सूक्ष्मपृथिवीकायिकसूक्ष्माप्कायिकसूक्ष्मवायुकायिकाः पर्याप्ता: क्रमेण यथोत्तरं विशेषाधिकाः, ततः सूक्ष्मवायुकायिकेभ्यः पर्याप्तेभ्य: सूक्ष्म निगोदाः पर्याप्रका असङ्ख्येयगुणाः, तेषामतिप्रभूततया प्रतिगोलकं भावात् , तेभ्यो बादरवनस्पतिकायिका जीवाः पर्यास्त्रका अनन्तगुणा:, प्रतिबादरैकैकनिगोदमनन्तानां भावात् , तेभ्यः सामान्यतो बादराः पर्याप्ता विशेषाधिकाः, बादरतेजस्कायिकादीनामपि पर्याप्तानां तत्र प्रक्षेपात् , तेभ्य: सूक्ष्मवनस्पतिकायिका: पर्याप्ता असङ्ख्येयगुणाः, बादरनिगोदपर्याप्तभ्यः सूक्ष्मनिगोदपर्याप्तानामसख्येयगुणत्वात् , तेभ्यः सामा
न्यत: सूक्ष्माः पर्याप्ता विशेषाधिकाः, सूक्ष्मतेजस्कायिकादीनामपि पर्याप्तानां तत्र प्रक्षेपात् ॥ गतं तृतीयमल्पबहुवमिदानीमेतेषामेव है। सूक्ष्मवादरादीनां प्रत्येकं पर्याप्तापर्याप्तानां पृथक् पृथगल्पबहुत्वमाह-'एएसि णं भंते! सुहुमाणं बायराण य पज्जत्तापज्जत्ताण'
Jan Education inte
For Private Personel Use Only
M
ainelibrary.org
Page #848
--------------------------------------------------------------------------
________________
श्रीजीवा- मित्यादि, सर्वत्रेयं भावना-सर्वस्तोका बादराः पर्याप्राः परिमितक्षेत्रवर्तित्वात , तेभ्यो बादरा अपर्याप्ता असोयगुणाः, एकैकवाद-11५ प्रतिपत्तौ जीवाभिहारपर्याप्तनिश्रयाऽसङ्ख्येयानां बादरापर्याप्तानामुत्पादात् , तेभ्यः सूक्ष्मापर्याप्ता असद्धयेयगुणाः, सर्वलोकापन्नतया तेषां क्षेत्रस्यासोयगुण- समबामलयगि-1 त्वात् , तेभ्यः सूक्ष्मपर्याप्रका: समायेयगुणाः, चिरकालावस्थायितया तेषां सदैव सहयेयगुणतया प्राप्यमानत्वात् , सर्वसत्यया चान
दराद्यल्परोयावृत्तिः सप्त सूत्राणि, तद्यथा-प्रथमं सामान्यत: सूक्ष्मवादरपर्याप्तापर्यातविषयं द्वितीयं सूक्ष्मवादरपृथिवीकायिकपर्याप्तापर्याप्तविषयं, तृतीयं बहत्वं ॥४२२॥ सूक्ष्मवादराकायिकपर्याप्तापर्याप्तविपर्य, चतुर्थ सूक्ष्मबादरतेजस्कायिकपर्याप्तापर्याप्तविषयं, पञ्चमं सूक्ष्मबादरवायुकायिकपर्याप्तापर्याप्त
उद्देशः२ विषयं, षष्ठं सूक्ष्मबादरवनस्पतिकायिकपर्याप्तापर्याप्तविषयं, सप्तमं सूक्ष्मवादरनिगोदपर्याप्तापर्याप्तविषयमिति ॥ गतं चतुर्थमल्पबहुत्व- सू० २३७ मिदानीमेतेषामेव सूक्ष्मपृथिवीकायिकादीनां प्रत्येक पर्याप्तापर्याप्तानां समुदायेन पञ्चममल्पबहुत्वमाह-एएसि णं भंते! सुहुमाणं सुहुमपुढविक्काइयाण'मित्यादि, सर्वस्तोका बादरतेजस्कायिकाः पर्याप्ताः, आवलिकासमयवर्गे कतिपयसगवन्यूनरावलिकासमयैर्गु|णिते यावान् समयराशिस्तावत्प्रमाणत्वात्तेषां, तेभ्यो बादरत्रसकायिकाः पर्याप्ता असङ्ख्येयगुणाः, प्रतरे यावन्यनुलासययभागमात्राणि खण्डानि तावत्प्रमाणत्वात्तेषां, तेभ्यो बादरत्रसकायिका अपर्याप्ता असङ्ख्येयगुणाः, प्रतरे यावन्त्यङ्गुलासङ्ख्येयभागमात्राणि खण्डानि तावत्प्रमाणत्वात्तेषां, ततः प्रत्येकशरीरबादरवनस्पतिकायिकबादरनिगोवादरपृथिवीकायिकबादराकायिकबादरवायुकायिकाः पर्यापा | यथोत्तरमसङ्ख्येयगुणाः, यद्यप्येते प्रत्येकं प्रतरे यावन्त्यङ्गुलासयेयभागमात्राणि खण्डानि तावत्प्रमाणास्तथाऽप्यनुलासङ्ख्येयभागस्यासयेयभेदभिन्नत्वादित्थं यथोत्तरमसङ्ख्येयगुणत्वमभिधीयमानं न विरुध्यते, तेभ्यो बादरतेजस्कायिका अपर्याप्तका असङ्ख्येयगुणा:, अस-16
॥४२२॥ येयलोकाकाशप्रदेशप्रमाणत्वात् , तत: प्रत्येकशरीरबादरवनस्पतिकायिकबादरनिगोवादरपृथिवीकायिकवादराप्कायिकबादरवायुका
--
GALSCRETOGGC
--
4NEW--
Jain Education in
For Private Personal Use Only
x
tinelibrary.org
Page #849
--------------------------------------------------------------------------
________________
Jain Education Int
यिका अपर्याप्ता यथोत्तरमसङ्ख्यगुणाः, ततो बादरवायुकायिकेभ्योऽपर्याप्तकेभ्यः सूक्ष्मतेजस्कायिका अपर्याप्ता असङ्ख्येयगुणाः, ततः सूक्ष्मपृथिवी कायिक सूक्ष्माय्कायिकसूक्ष्मवायुकायिका अपर्याप्ता यथोत्तरं विशेषाधिकाः, ततः सूक्ष्मतेजस्कायिका: पर्याप्ताः सङ्ख्येचगुणाः, सूक्ष्मेष्वपर्याप्तेभ्यः पर्याप्तानामोघतः सङ्ख्येयगुणत्वात् ततः सूक्ष्मपृथियीकायिक सूक्ष्मा कायिकसूक्ष्मवायुकायिका: पर्याप्ता यथोत्तरं | विशेषाधिकाः, तेभ्यः सूक्ष्मनिगोदा अपर्याप्तका असङ्ख्येयगुणाः, तेपामतिप्राभूत्येन सर्वलोकेषु भावात्, तेभ्यः सूक्ष्मनिगोदा असोयगुणाः, सूक्ष्मेष्वपर्याप्तानां सदैवोघतः सङ्ख्येयगुणत्वात् एते च बादरपर्याप्ततेजस्कायिकादयः पर्याप्तनिगोदपर्यवसानाः पोडश पदार्था यद्यप्यन्यत्राविशेषेणासङ्ख्येयलोकाकाशप्रदेशप्रमाणतया संगीयन्ते तथाऽप्यसङ्ख्या तस्यासङ्ख्यात भेदभिन्नत्वादित्यमसयेयगुणत्वं विशेषाधिकत्वं सङ्ख्येयगुणत्वं च प्रतिपाद्यमानं न विरोधभागिति, तेभ्यः पर्याप्तसूक्ष्म निगोदेभ्यो वादरवनस्पतिकायिका अपर्याप्ता अनन्तगुणाः, प्रतिबाद रैकैकनिगोदमनन्तानां जीवानां भावान्, तेभ्यः सामान्यतो बादराः पर्याप्ता विशेषाधिकाः, बादरपर्याप्ततेजस्कायिकादीनामपि तत्र प्रक्षेपात् तेभ्यो बादरवनस्पतिकायिका अपर्याप्ता असङ्ख्येयगुणाः, एकैकपर्याप्त निगोदनिश्रयाऽसङ्ख्येयानां बादर निगोदापर्याप्तानामुत्पादात्, तेभ्यः सामान्यतो वादरा अपर्याप्ता विशेषाधिकाः, बादरतेजस्कायिकादीनामप्यपर्याप्तानां तत्र प्रक्षेपात् तेभ्यः सामान्यतो बादरा विशेषाधिकाः, पर्याप्तानामपि तत्र प्रक्षेपात् तेभ्यः सूक्ष्मवनस्पतिकायिका अपर्याप्ता असङ्ख्येयगुणाः, बादरनिगोदेभ्यः सूक्ष्मनिगोदानामपर्याप्तानामप्यसङ्ख्येयगुणत्वात् ततः सामान्यतः सूक्ष्मा अपर्याप्तका विशेषाधिकाः, सूक्ष्मपृथिवीकायिकादीनामप्यपर्याप्तानां तत्र प्रक्षेपात् तेभ्यः सूक्ष्मवनस्पतिकायिकाः पर्याप्ताः सयेयगुणाः, सूक्ष्मवनस्पतिकायिकापर्याप्तेभ्यो हि सूक्ष्मवनस्पतिकायिका: पर्याप्ताः सोयगुणाः, सूक्ष्मेष्वप्योघतोऽपर्याप्तेभ्यः पर्याप्तानां सङ्ख्येयगुणत्वात् ततः सामान्यतः सूक्ष्मपर्याप्तेभ्योऽपि सो
jainelibrary.org
Page #850
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ ४२३ ॥
Jain Education Int
यगुणाः, विशेषाधिकत्वस्य सङ्ख्येयगुणत्वबाधनायोगात्, तेभ्यः सामान्यतः सूक्ष्माः पर्याप्तका विशेषाधिकाः, पर्याप्तसूक्ष्मपृथिवीकायिकादीनामपि तत्र प्रक्षेपात् ततः सामान्यतः पर्याप्तापर्याप्तविशेषणरहिताः सूक्ष्मा विशेषाधिकाः, अपर्याप्तानामपि तत्र प्रक्षेपात् ॥ इह पूर्व निगोदाः स्थित्यादिभिश्चिन्तितास्ततो निगोदवक्तव्यतामाह
कतिविहाणं भंते! णिओया पण्णत्ता?, गोयमा ! दुविहा णिओया पण्णत्ता, तंजहा - णिओया य णिओदजीवा य ॥ णिओयाणं भंते! कतिविहा पण्णत्ता ?, गोयमा ! दुविहा, पं०, तंजहासुहुमणिओयाय बायरणिओया य ॥ सुहृमणिओया णं भंते! कतिविहा पण्णत्ता ?, गोयमा ! दुविहा पण्णत्ता, तंजा - पज्जत्तगा य अपजत्तगाय ॥ बायरणिओयावि दुविहा पण्णत्ता, तंजापजत्तगा य अपज्जतगा य ॥ णिओयजीवा णं भंते! कतिविहा पण्णत्ता?, दुबिहा पण्णत्तासुमणिओदजीवाय बायरणिओयजीवा य । सुहुमणिगोदजीवा दुविहा पं० तं० - पलत्तगा य अपजत्तगा । बादरणिगोदजीवा दुविहा पन्नत्ता तं०- पज्जन्त्तगा य अपजत्तगा य ॥ (सू० २३८) 'कतिविहाण 'मित्यादि, कतिभेदाः भदन्त ! निगोदा: प्रज्ञप्ताः ?, भगवानाह - गौतम ! द्विविधा निगोदा: प्रज्ञतास्तद्यथा- निगोदाश्च निगोदजीवाश्च, उभयेषामपि निगोदशब्दवाच्यतया प्रसिद्धत्वात् तत्र निगोदा - जीवाश्रयविशेषाः निगोदजीवा - विभिन्नतैजसकार्मणा जीवा एव | अधुना निगोदभेदान् पृच्छति - 'निगोया णं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! द्विविधाः प्रज्ञप्तास्तद्यथा - सूक्ष्मनि गोदाच बादरनिगोदाश्च तत्र सूक्ष्मनिगोदाः सर्वलोकापन्नाः बादरनिगोदा मूलकन्दादयः ॥ 'सुहुमनिगोया
५ प्रतिपत्तौ निगोदाधिकारः
उद्देशः २
सु० २३८
॥ ४२३ ॥
jainelibrary.org
Page #851
--------------------------------------------------------------------------
________________
CAMECCCCCC00000
ण'मित्यादि, सूक्ष्मनिगोदा भदन्त ! कतिविधाः प्रज्ञप्ता:?, भगवानाह-गौतम! द्विविधाः प्रज्ञप्तास्तद्यथा-पर्याप्ता अपर्याप्ताश्च, एवं | बादरनिगोदविषयमपि सूत्रं वक्तव्यं । तदेवमुक्ता निगोदाः, अधुना निगोदजीवानधिकृत्य भेदनमसूत्रमाह-निगोयजीवा भंते! इत्यादि सुगम, भगवानाह-गौतम! निगोदजीवा द्विविधाः प्रज्ञप्तास्तद्यथा-सूक्ष्मनिगोदजीवा बादरनिगोदजीवाश्च, चशब्दौ निगोदजीवतया तुल्यतासूचकौ, एवमन्यत्रापि यथायोगं परिभावनीयौ। 'सुहमनिगोयजीवा णं भंते' इत्यादि पर्याप्तापर्याप्पविषयं पाठसिद्धम्।। सम्प्रति सामान्यतो निगोदसङ्ख्यां जिज्ञासिषुः पृच्छति
निगोदा णं भंते ! व्वट्ठयाए कि संखेजा असंखेजा अणंता?, गोयमा! नो संखेज्जा असंखेजा नो अणंता, एवं पज्जत्तगावि अपज्जत्तगावि ॥ सुहमनिगोदा णं भंते! दवट्टयाए किं संखेजा असंखेजा अणंता?, गो०! णो संखेजा असंखेजाणो अणंता, एवं पज्जत्तगावि अपजत्तगावि, एवं बायरावि पज्जत्तगावि अपज्जत्तगावि णो संखेजा असंखेजा णो अणंता॥णिओदजीवा णं भंते! दव्वट्ठयाए कि संखेजा असंखेजा अणंता?, गोयमा! नो संखेजा नो असंखेजा अणंता, एवं पज्जत्तावि अपजत्तावि, एवं सुहमणिओयजीवावि पजत्तगावि अपजत्तगावि, बादरणिओदजीवावि पजत्तगावि अपजत्तगावि ॥ णिओदा णं भंते! पदेसट्टयाए किं संखेजा? पुच्छा, गोयमा! नो संखेजा नो असंखेजा अणंता, एवं पजत्तगावि अपजत्तगावि । एवं सुहमणिओयावि पज्जत्तगावि अपजत्तगावि य, पएसट्टयाए सब्वे अणंता, एवं बायरनिगोयावि पजत्तयावि
R
For Private Personal use only
in Education
ainelibrary.org
Page #852
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
५प्रतिपत्तौ | निगोदाधिकारः उद्देशा२
॥४२४॥
सू०२३९
अप्पजत्तयावि, पएसट्टयाए सब्वे अणंता, एवं णिओदजीवा नवविहावि पएसट्टयाए सब्वे अणंता॥ एएसिणं भंते ! णिओयाणं सुहमाणं बायराणं पजत्तयाणं अपजत्तगाणं दव्वट्ठयाए पएसट्टयाए दव्वट्ठपएसट्टयाए कयरेशहिंतो अप्पा वा बहुया वा०?, गोयमा! सव्वत्थोवा बादरणिओयपजत्तगा दवट्टयाए बादरनिगोदा अपजत्तगा दवट्ठयाए असंखेजगुणा सुहमणिओदा अपजत्तगा दबट्टयाए असंखेजगुणा सुहमणिओदा पज्जत्तगा वट्टयाए संखिजगुणा, एवं पदेसट्टयाएवि ॥ दबट्टपदेसट्टयाए सव्वत्थोवा बादरणिओया य पजत्ता दवट्ठयाए जाव सुहमणिओदा पज्जत्ता य दव्वट्ठयाए संखेजगुणा, सुहुमणिओएहिंतो पजत्तएहिंतो व्वयाए बायरणिगोदा पजत्ता पएसया अणंतगुणा बायरणिओदा अपजत्ता पएसट्टयाए असंख० जाव मुहमणिओया पज्जत्ता पएसट्टयाए संखेजगुणा । एवं णिओयजीवावि, णवरि संकमए जाव सुहुमणिओयजीवहिंतो पजत्तएहिंतो दवट्टयाए बायरणिओयजीवा पज० पदेसट्टयाए असंखेजगुणा, सेसं तहेव जाव सुहमणिओयजीवा पज्जत्ता पएसट्टयाए संखेजगुणा ॥ एतेसि णं भंते! णिगोदाणं सुहमाणं बायराणं पजत्ताणं अपजत्ताणं णिओयजीवाणं सुहुमाणं बायराणं पजत्तगाणं अपजत्तगाणंदव्वट्ठयाए पएसट्टयाए कयरेरहिंतो?०, सव्वत्थोवा बायरणिओदा पजत्ता दवट्टयाए बायरणिओदा अपज्जत्ता व्वट्ठयाए असङ्केजगुणा सुहमणिगोदा अप० दव्वट्टयाए
CSCROCOCCAMICROC0-%%
॥४२४॥
Jain Educatio
n
al
For Private Personal Use Only
12
Mw.jainelibrary.org
Page #853
--------------------------------------------------------------------------
________________
SCHOCRACCORDCAROCCALCALOCALSCRECRk
असंखेजगुणा सुहमणिओदा पज० वट्टयाए संखेजगुणा सुहमणिओएहिंतो व्वट्ठयाए बायरणिओदजीवा पजत्ता दवट्ठयाए अणंतगुणा बायरणिओदजीवा अपजत्ता दबट्टयाए असंखेजगुणा सुहमणिओदजीवा अपजत्ता दबट्टयाए असंखेजगुणा सुहमणिओयजीवा पजत्ता दव्वट्टयाए संखेजगुणा, पएसट्टयाए सव्वत्थोवा वायरणिओदजीवा पज्जत्ता पएसट्टयाए बायरजिओदा अपजत्ता पएसट्टयाए असंखे० सुहमणिओयजीवा अपजत्तया पएसट्टयाए असंखेजगुणा सुहमणिगोदजीवा पजत्ता पएसट्टयाए संखेजगुणा सुहमणिओदजीवहिंतो पएसट्ठयाए बायरणिगोदा पज्जत्ता पदेसट्टयाए अणंतगुणा, बायरणिओया अपजत्ता पएस० असंखेजगुणा जाव सुहमणिओया पज्जत्ता पएसट्टयाए संखेजगुणा, दवट्टपएसट्टयाए सव्वत्थोवा बायरणिओया पजत्ता व्यट्टयाए बायरणिओदा अपजत्ता दवट्ठयाए असंखेजगुणा जाव सुहमणिगोदा पजत्ता दवट्टयाए संखेज्जगुणा सुहमणिओदाहिंतो दवट्टयाए बायरणिओदजीवा पजत्ता दब्बट्टयाए अणंतगुणा सेसा तहेव जाव सुहमणिओदजीवा पजत्तगा दव्वट्ठयाए संखेजगुणा सुहमणिओयजीवेहिंतो पज्जत्तएहिंतो दवट्टयाए बायरणिओयजीवा पज्जत्ता पदेसट्टयाए असंखेजगुणा सेसा तहेव जाव सुहमणिओया पजत्ता पएसट्टयाए संखेजगुणा ॥ सेत्तं छविहा संसारसमावण्णगा ॥ (सू० २३९)
JainEducation)
For Private Personel Use Only
Page #854
--------------------------------------------------------------------------
________________
%
%A5
A5%
Ph.DH माउसासनमा
श्रीजीवा
'निगोदा ण'मित्यादि, 'निगोदाः' जीवाश्रयविशेषा भदन्त ! 'द्रव्यार्थतया' द्रव्यरूपतया किं सङ्ख्येया असत्येया अनन्ताः?. ५ प्रतिपतौ जीवाभि. भगवानाह-गौतम ! नो सङ्ख्येयाः, अङ्गुलासङ्ख्येयभागावगाहनानां तेषां सर्वलोकापन्नत्वात् , किन्त्वसयेयाः, असङ्ख्येयलोकाकाशप्रदे- निगोदामलयगि-1
शप्रमाणत्वात , नाप्यनन्तास्तथा केवलवेदसाऽनुपलम्भात् । एवमपर्याप्तसामान्यनिगोदसूत्रं पर्याप्तसामान्यनिगोदसूत्रं च भावनीयम् ।। धिकारः रायावृात्तः यथा च सामान्यनिगोदविषयं सूत्रत्रयमुक्तम् एवं सूक्ष्म निगोदविषयमपि सूत्रत्रयं बादरनिगोदविषयमपि सूत्रत्रयं पृथग वक्तव्यं, भावना उद्देशः२
|च पूर्वानुसारेण खयं विधेया ॥ सम्प्रति द्रव्यार्थतया (निगोदजीव) सङ्ख्यां पिच्छिषुराह-'निगोयजीवा णं भंते! दवट्ठयाए'11०२३९ दि इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! नो सङ्ख्येया नाप्यसख्येयाः किन्वनन्ता: प्रतिनिगोदमनन्तानां निगोदद्रव्यजीवानां भावात्।।
एवमपर्याप्तसूत्रं पर्याप्तसूत्रं च वक्तव्यं, तदेवं सामान्यतो निगोदद्रव्यविषयं सूत्रत्रिकमुक्तम् , एवं सूक्ष्मनिगोदजीवविषयं सूत्रत्रिक बादर-1 8/निगोदजीवविषयं च सूत्रत्रिकं च वक्तव्यं सर्वसङ्ख्यया नव सूत्राणि । [एवमेव प्रदेशार्थताविषयाण्यपि नव सूत्राणि नानात्वाभावात् , भा-12 हवना च सर्वत्रापि सुप्रतीता, ये किल द्रव्यार्थतयाऽनन्तास्ते प्रदेशार्थतया सुतरामनन्ताः प्रतिद्रव्यमसङ्ग्याताना प्रदेशानां भावात् ,
सर्वसङ्ख्यया चामून्यष्टादश सूत्राणि] ॥ तदेवं द्रव्यार्थविषयाणि नव सूत्राण्युक्तानि सम्प्रति प्रदेशार्थताविषयाणि नव सूत्राणि विवक्षुः
प्रथमत: सामान्यतो निगोदविषयं सूत्रत्रयमाह-'निगोया णं भंते! पएसट्टयाए' इत्यादि, 'निगोदा:' उक्तस्वरूपा णमिति वाक्याहालङ्कारे भदन्त ! 'प्रदेशार्थतया' प्रदेशरूपतया चिन्त्यमानाः किं सङ्ख्येया असङ्ख्येया अनन्ता:?, भगवानाह-गौतम! नो सङ्ख्येया
नो असहयेयाः किन्त्वनन्ताः, एकैकस्मिन् निगोदे प्रदेशानामनन्तत्वात् , एवं शेषाण्यष्टौ सूत्राणि पूर्वक्रमेण भावनीयानि ॥ सम्प्रत्ये- ॥ ४२५॥ ४ा तेषामेव सूक्ष्मवादरपर्याप्तापर्याप्त निगोदानां द्रव्यार्थप्रदेशार्थोभयार्थतया परस्परमल्पबहुत्वमाह-एएसि णं भंते! णिगोदाण'मि-1
Jan Education
For Private Personel Use Only
T
4-5
a
.jainelibrary.org.
Page #855
--------------------------------------------------------------------------
________________
+KKR
R
त्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सर्वस्तोका बादरनिगोदा मूलकन्दादिगता: पर्याप्तका द्रव्यार्थतया, प्रतिनियतक्षेत्रवर्तित्वात् , तेभ्यो बादरनिगोदा अपर्याप्तका द्रव्यार्थतयाऽसङ्ख्येयगुणाः, एकैकपर्याप्तवादरनिगोदनिश्रयाऽसङ्ख्येयानामपर्याप्तानां वादरनिगोदानामुत्पादात् , तेभ्यः सूक्ष्मनिगोदा अपर्याप्तका द्रव्यार्थतयाऽसङ्ख्येयगुणाः, सकललोकापन्नतया क्षेत्रस्यासङ्ख्येयगुणत्वात् , तेभ्यः सूक्ष्मनि
गोदाः पर्याप्ता द्रव्यार्थतया सवयेयगुणाः, सूक्ष्मेष्वोधतोऽपर्याप्तेभ्यः पर्याप्तानां सङ्ख्येयगुणत्वात् , 'पएसट्ठयाए' इति अत ऊर्द्ध प्रदेल शार्थतया चिन्ता क्रियते, तामेव करोति-सर्वस्तोका बादरनिगोदाः पर्याप्ताः प्रदेशार्थतया द्रव्याणां स्तोकत्वात् , तेभ्यो बादरनिगोदा
अपर्याप्ताः प्रदेशार्थतयाऽसल्येयगुणा द्रव्याणामसङ्ख्येयगुणत्वात् , तेभ्यः सूक्ष्मनिगोदा अपर्याप्ताः प्रदेशार्थतयाऽसङ्ख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदाः पर्याप्ताः प्रदेशार्थतया सङ्ख्येयगुणाः द्रव्याणां सङ्ख्येयगुणत्वात् । 'दव्वट्ठपएसट्ठयाए'त्ति अधुना द्रव्यार्थप्रदेशार्थतया | चिन्ता क्रियते-सर्वस्तोका बादरनिगोदा: पर्याप्ता द्रव्यार्थतया, बादरनिगोदा अपर्याप्ता द्रव्यार्थतया असङ्ख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदा अपर्याप्ता द्रव्यार्थतया असङ्ख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदा: पर्याप्ता द्रव्यार्थतया सद्ध्येयगुणाः, युक्ति: प्राक्तन्येव, तेभ्यो बादरनिगोदाः पर्याप्ताः प्रदेशार्थतया अनन्तगुणाः, एकैकस्य निगोदस्य अनन्ताणुकानन्तस्कन्धनिष्पन्नत्वात् , तेभ्यो बादरनिगोदा अपर्याप्ताः | प्रदेशार्थतया सङ्ख्येयगुणाः, द्रव्याणामसङ्ख्येयगुणत्वात् , तेभ्योः सूक्ष्मनिगोदा अपर्याप्ताः प्रदेशार्थतया असङ्ख्येयगुणाः, युक्ति: प्राक्तन्येव, तेभ्यः सूक्ष्मनिगोदा: पर्याप्ता: सङ्ख्येयगुणाः, द्रव्याणां सवयेयगुणत्वात् , साम्प्रतमेतेषामेव सूक्ष्मबादरपर्याप्तापर्याप्तनिगोदजीवानां द्रव्यार्थप्रदेशार्थोभयार्थतया परस्परमल्पबहुत्वमाह-'एएसि णमित्यादि, सर्वस्तोका बादरजीवाः पर्याप्ता द्रव्यार्थतया, निगोदानां स्तोकत्वात्, | तेभ्यो बादरनिगोदजीवा अपर्याप्ता द्रव्यार्थतयाऽसङ्ख्येयगुणा, निगोदानामसङ्ख्येयगुणत्वात् , तेभ्यः सूक्ष्मनिगोदजीवाः अपर्याप्तका
ECAUSAKAL
Jain Education
For Private
Personal Use Only
H
riainelibrary.org
Page #856
--------------------------------------------------------------------------
________________
श्रीजीवा-निद्रव्यार्थतयाऽसङ्ख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ता द्रव्यार्थतया सङ्खयेयगुणाः, कारणं पूर्ववद् ऊर्जा, प्रदेशार्थतया सर्वस्तोका ४५प्रतिपत्तौ जीवाभि० बादरनिगोदजीवाः पर्याप्ताः प्रदेशार्थतया, द्रव्याणां स्तोकत्वात् , तेभ्यो बादरनिगोदजीवा अपर्याप्ताः प्रदेशार्थतयाऽसङ्ख्येयगुणाः, द्रव्या- निगोदामलयगि-18णामसहयेयगुणत्वात् , एवं तेभ्यः सूक्ष्मनिगोदजीवा अपर्याप्ताः प्रदेशार्थतयाऽसङ्ख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ताः प्रदे- धिकारः रीयावृत्तिः शार्थतया सवयेयगुणाः, द्रव्यार्थप्रदेशार्थतया सर्वस्तोका बादरनिगोदजीवाः पर्याप्ता द्रव्यार्थतया, तेभ्यो बादरनिगोदजीवा अपर्याप्ता उद्देशः२
द्रव्यार्थतयाऽसङ्ख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवा अपर्याप्ता द्रव्यार्थतयाऽसङ्ख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ता द्रव्यार्थ- सू०२३९ ॥४२६॥ तया सवयेयगुणाः, तेभ्यो बादरनिगोदजीवा: पर्याप्ताः प्रदेशार्थतयाऽसङ्ख्ये गुणाः, प्रतिवादरनिगोदपर्याप्तजीवमसङ्ख्येयानां लोकाकाशप्र
देशप्रमाणानां प्रदेशानां भावात् , तेभ्यः वादरनिगोदजीवा अपर्याप्ताः प्रदेशार्थतयाऽसङ्ख्ये यगुणा: बादरनिगोदापर्याप्प्रेभ्यो बादरनिगोदपर्याप्तानामसङ्ख्यातगुणत्वात् , तेभ्यः सूक्ष्मनिगोदजीवा अपर्याप्तकाः प्रदेशार्थतयाऽससवेयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ताः । प्रदेशार्थतयाऽसङ्ख्येयगुणाः, भावना प्रागिव ।। सम्प्रति सूक्ष्मबादरपर्याप्तापर्याप्तनिगोदनिगोदजीवानां द्रव्यार्थप्रदेशार्थोभयार्थतया परस्परमल्पबहुत्वमाह-'एएसि ण'मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! सर्वस्तोका बादरनिगोदाः पर्याप्ता द्रव्यार्थतया, तेभ्यो बादरनिगोदा अपर्याप्ता द्रव्यार्थतयाऽसङ्ख्येयगुणा: तेभ्यः सूक्ष्मनिगोदा अपर्याप्ता द्रव्यार्थतयाऽसङ्ख्येयगुणा:, तेभ्यः सूक्ष्मनिगोदा: पर्याप्ता द्रव्यार्थतया सङ्खयेयगुणाः, अत्र सर्वत्रापि युक्तिः प्रागुक्तैव, सूक्ष्मनिगोदेभ्यः पर्याप्तेभ्यो द्रव्यार्थतया बादरनिगोदजीवा: पर्याप्ता अनन्तगुणाः, एकैकस्मिन् निगोदेऽनन्तानां जीवानां भावात् , तेभ्यो बादरनिगोदजीवा: अपर्याप्ता द्रव्यार्थतयाऽसङ्खयेयगुणा: निगोदानाम
॥४२६॥ सङ्ख्यातत्वात् , एवं तेभ्यः सूक्ष्मनिगोदजीवा अपर्याप्ता द्रव्यार्थतयाऽसङ्ख्येयगुणा: तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ता द्रव्यार्थतया स-2
MAGARCASEARCHAR
Jain Education Le
a l
8
.jainelibrary.org
Page #857
--------------------------------------------------------------------------
________________
येयगुणाः, प्रदेशार्थतया सर्वस्तोका बादरनिगोदजीवाः पर्याप्तका: प्रदेशार्थतया निगोदानां स्तोकत्वात् , तेभ्यो बादरनिगोदजीवा अपर्याप्ताः प्रदेशार्थतयाऽसयेयगुणा: निगोदानामसङ्ख्येयगुणत्वात् , एवं तेभ्यः सूक्ष्मनिगोदजीवा अपर्याप्ता: प्रदेशार्थतयाऽसयेयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ताः प्रदेशार्थतया सङ्ख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवेभ्यः पर्याप्तेभ्यो बादरनिगोदाः पर्याप्ताः प्रदेशार्थतयाऽनन्तगुणाः, एकैकस्य निगोदस्यानन्ताणुकानन्तस्कन्धनिष्पन्नत्वात् , तेभ्यो बादरनिगोदा अपर्याप्ताः प्रदेशार्थतयाऽसङ्ख्येयगुणाः एकैकवादरपर्याप्तनिगोदनिश्रया सङ्ख्याऽतीतानां बादरपर्याप्तनिगोदानामुत्पादात् , तेभ्यः सूक्ष्मनिगोदा अपर्याप्ताः प्रदेशार्थतयाऽसल्या. तगुणाः, तेभ्यः सूक्ष्मनिगोदाः पर्याप्ताः प्रदेशार्थतया सवयेयगुणाः, द्रव्यार्थप्रदेशार्थतया सर्वस्तोका बादरनिगोदाः पर्याप्ता द्रव्यार्थतया, तेभ्यो बादरनिगोदा अपर्याप्ता द्रव्यार्थतयाऽसद्ध्येयगुणाः, तेभ्यः सूक्ष्मनिगोदाः पर्याप्ता द्रव्यार्थतयाऽसङ्ख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदाः पर्याप्ता द्रव्यार्थतया सङ्ख्येयगुणाः, अत्र युक्तिर्निगोदानां द्रव्यार्थतया चिन्तायामिव, तेभ्यः सूक्ष्मनिगोदेभ्यः पर्याप्त यो बादरनिगोदजीवाः पर्याप्ता द्रव्यार्थतयाऽनन्तगुणा: प्रतिबादरनिगोदमनन्तानां जीवानां भावात् , तेभ्यो बादरनिगोदजीवा अपर्याप्ता द्रव्या
र्थतयाऽसङ्ख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवा अपर्याप्ता द्रव्यार्थतयाऽसङ्ख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवा: पर्याप्ता द्रव्यार्थतया | सङ्ख्येयगुणाः, अत्र युक्तिर्निगोदजीवानां द्रव्यार्थतया चिन्तायामिव, तेभ्यः सूक्ष्मनिगोदजीवेभ्यः पर्याप्तेभ्यो द्रव्यार्थतया चिन्तितेभ्यो बादरनिगोदजीवाः पर्याप्ताः प्रदेशार्थतयाऽसङ्ख्येयगुणाः प्रतिबादरनिगोदपर्याप्तजीवमसङ्ख्येयानां लोकाकाशप्रदेशप्रमाणानां प्रदेशानां |भावात् , तेभ्यो बादरनिगोदजीवा अपर्याप्ताः प्रदेशार्थतयाऽसङ्ख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ताः प्रदेशार्थतया सहयेयगुणाः, युक्तिरत्र निगोदजीवानां प्रदेशार्थतया सङ्ख्येयगुणचिन्तायामिव, तेभ्यः सूक्ष्मनिगोदजीवेभ्यः पर्याप्तेभ्यः प्रदेशार्थतया चिन्वि-18
जी०७२
Jain Education in
hjainelibrary.org
Page #858
--------------------------------------------------------------------------
________________
श्रीजीवा- जीवाभि० मलयगिरीयावृत्तिः
तेभ्यो बादरनिगोदाः पर्याप्ताः प्रदेशार्थतयाऽनन्तगुणाः, एकैकस्मिन् निगोदेऽनन्तानामणूनां सद्भावात् , तेभ्यो बादरनिगोदा अपर्याप्ताः प्रदेशार्थतयाऽसङ्ख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदा अपर्याप्ताः प्रदेशार्थतयाऽसङ्ख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ताः प्रदेशार्थतया सङ्ख्येयगुणाः, अत्र युक्तिर्निगोदानां प्रदेशार्थतया चिन्तायामिव, उपसंहारमाह-'सेत्त'मित्यादि, एते षड्विधसंसारसमापन्नका जीवाः ॥ इति श्रीमलयगिरिविरचितायां जीवाभिगमटीकायां पञ्चम्यां प्रतिपत्तौ षड्विधप्रतिपत्तिः ॥
प्रतिपत्ती | नैरयिकस्थित्यादि उद्देशः २ सू० २४०
॥४२७॥
अथ षष्ठी प्रतिपत्तिः तदेवमुक्ता षड्विधप्रतिपत्तिः, अधुना क्रमप्राप्तां सप्तविधप्रतिपत्तिमाह
तत्थ जे ते एवमाहंसु सत्तविहा संसारसमावण्णगा ते एवमाहंसु, तंजहा-नेरइया तिरिक्खा तिरिक्खजोणिणीओ मणुस्सा मणुस्सीओ देवा देवीओ॥णेरतियस्स ठिती जहन्नेणं दसवाससहस्साई उक्कोसेणं तेत्तीसं सागरोवमाई, तिरिक्खजोणियस्स जहण्णेणं अंतोमुहुत्तं उक्कोसेणं तिनि पलिओवमाई, एवं तिरिक्खजोणिणीएवि, मणुस्साणवि मणुस्सीणवि, देवाणं ठिती जहा णेरइयाणं, देवीणं जहण्णेणं दसवाससहस्साई उक्कोसेणं पणपण्णपलिओवमाणि ॥ नेरइयदेवदेवीणं जच्चेव ठिती सच्चेव संचिट्ठणा । तिरिक्खजोणिणीणं जहन्नेणं अंतोमु० उक्को० तिन्नि पलिओवमाई पुवकोडिपुहुत्तमन्भहियाई। एवं मणुस्सस्स मणुस्सीएवि ॥णेरइयस्स अंतरं जह० अंतो
॥४२७॥
Jain Education.
ME
-
For Private sPersonal use Only
jainelibrary.org
Page #859
--------------------------------------------------------------------------
________________
*
मु० उक्कोसेणं वणस्सतिकालो । एवं सव्वाणं तिरिक्खजोणियवजाणं, तिरिक्खजोणियाणं जहपणेणं अंतोमु० उक्को० सागरोवमसतपुहुत्तं सातिरेगं ॥ अप्पाबहुयं-सव्वत्थोवाओ मणुस्सीओ मणुस्सा असंखेजगुणा नेरइया असंखेजगुणा तिरिक्खजोणिणीओ असंखेज्जगुणाओ देवा असंखेजगुणा देवीओ संखेजगुणाओ तिरिक्खजोणिया अणंतगुणा । सेत्तं सत्तविहा संसारसमावपणगा जीवा ॥ (सू०२४०) 'तत्थे'त्यादि, तत्र ये ते एवमुक्तवन्तः सप्तविधाः संसारसमापन्ना जीवा: प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा-नैरयिकास्तिर्यग्योनिकास्ति| र्यग्योनिक्यः मनुष्या मानुष्यः देवा देव्यः । तत्रामीपां सप्तानामपि क्रमेण स्थितिमाह-'नेरइयस्स णं भंते!' इत्यादि सप्तसूत्री, नैरयिकस्य जघन्येन दशवर्षसहस्राणि उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि । तिर्यग्योनिकस्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतस्त्रीणि पल्योपमानि । एवं तिर्यग्योनिकीमनुष्यमानुषीसूत्राण्यपि वक्तव्यानि । देवसूत्रं नैरयिकवत् । देवीसूत्रे जघन्येन दश वर्षसहस्राणि, उत्कर्षतः पञ्चपञ्चाशत् पल्योपमानि, ईशानदेवीनामपरिगृहीतानामुत्कर्षत एतावस्थितिकत्वात् ॥ सम्प्रति कायस्थितिमाह-'नेरइया णं भंते!' इत्यादि, नैरयिकाणां यदेव भवस्थितिपरिमाणं तदैव कायस्थितिपरिमाणमपि, नैरयिकस्य मृत्वा भूयोऽनन्तरं नैरयिकेपूत्पादाभावात् । तिर्यग्योनिकसूत्रे जघन्यतोऽन्तर्मुहूर्त, तदनन्तरमन्यत्रोत्पादात् , उत्कर्षतोऽनन्तं कालमनन्ता उत्सर्पिण्यवसर्पिण्य: कालत: क्षेत्रतोऽ| सङ्ख्येया लोका: असलयेयाः पुद्गलपरावर्ताः, ते पुद्गलपरावर्त्ता आवलिकाया असङ्ख्येयो भागः, अस्य भावार्थव्याख्या प्रागिव । तिर्यहै|ग्योनिकीसूत्रे जघन्यतोऽन्तर्मुहूर्त तत ऊर्द्ध मृत्वाऽन्यत्रोत्पादात्, उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटीपृथक लाभ्यधिकानि, तानि
CRORS
JainEducation inta
For Private Personal Use Only
Whainelibrary.org
Page #860
--------------------------------------------------------------------------
________________
॥ ४२८ ॥
निरन्तरं सप्तसु पूर्व कोट्यायुष्केषु भवेष्वष्टमे च भवे देवकुर्वादिपूत्पन्नाया द्रष्टव्यानि । एवमेव मनुष्यसूत्रं मानुषीसूत्रं च देवस्य दे व्याश्च यैव भवस्थितिः सैव कायस्थितिः, देवस्य देव्याश्च मृत्वाऽनन्तरं तद्भावेनोत्पादाभावात् ॥ साम्प्रतमेपामन्तरं चिचिन्तयिषुराह - 'नेरइयस्स णं भंते!' इत्यादि, नैरयिकस्य जघन्येनान्तरमन्तर्मुहूर्त्त तच्च नरकादुद्धृतस्य तिर्यग्मनुष्यगर्भ एवाशुभाध्यवसायेन मररीयावृत्तिः । णतः परिभावनीयं, सानुबन्धकर्मफलमेतदिति तात्पर्यार्थः, उत्कर्षतोऽनन्तं कालं, स चानन्तः कालो वनस्पतिकालः, नरकादुदृत्तस्य पारम्पर्येणानन्तं कालं वनस्पतिष्ववस्थानात् तिर्यग्योनिकस्य जघन्येनान्तरमन्तमुहूर्त्त तच्च तिर्यग्योनिकभवादुद्धृत्त्यान्यत्रान्तर्मुहूर्त्त स्थित्वा भूयस्तिर्यग्योनित्वेनोत्पद्यमानस्य वेदितव्यम्, उत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेकम् । तिर्यग्योनिकीसूत्रे मनुष्यसूत्रे मानुषीसूत्रे देवीसूत्रे च जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो वनस्पतिकालः ॥ सम्प्रत्येतेषामेव सप्तानां पदानामल्पबहुत्वमाह - 'एएसि ण' मित्यादि प्रश्नसूत्रं सुगमं, भगवानाह - सर्वस्तोका मानुष्यः, कतिपयकोटीकोटीप्रमाणत्वात्, ताभ्यो मनुष्या असङ्ख्येोयगुणाः, संमूच्छिममनुष्याणां श्रेण्यसङ्ख्येयप्रदेशराशिप्रमाणत्वात्, तेभ्यस्तिर्यग्योनिकाः स्त्रियोऽसङ्ख्येयगुणाः, प्रतरासङ्ख्येयभागवर्त्तिश्रेण्या काशप्रदेश राशिताभ्यो देवाः सङ्ख्यगुणाः, वानमन्तरज्योतिष्काणामपि जलचरतिर्यग्योनिकीभ्यः सङ्ख्येयगुणतया महादण्डके पठितत्वात्, तेभ्यो देव्यः सङ्ख्येयगुणा द्वात्रिंशद्गुणत्वात्, “बत्तीसगुणा बत्तीसरूवअहियाओ होंति देवाणं देवीओ” इति वचनात्, ताभ्यस्तिर्यग्योनिका अनन्तगुणाः, वनस्पतिजीवानामनन्तानन्तत्त्वात् उपसंहारमाह- 'सेत्त' मित्यादि सुगमम् ॥ इति श्रीमलयगिरिविरचितायां जीवाभिगमटीकायां षष्ठयां प्रतिपत्तौ सप्तविधप्रतिपत्तिः ॥
प्रमाणत्वात्,
श्रीजीवाजीवाभि०
मलयगि
Jain Educational
F
६ प्रतिपत्तौ नैरयिकस्थित्यादि
उद्देशः २
सू० २४०
॥ ४२८ ॥
w.jainelibrary.org
Page #861
--------------------------------------------------------------------------
________________
AGRICRACROACKAGE
अथ सप्तमी प्रतिपत्तिः तदेवमुक्ता सप्तविधप्रतिपत्तिरधुना क्रमप्राप्तामष्टविधप्रतिपत्तिमाहतत्थ जे ते एवमाहंसु-अट्ठविहा संसारसमावण्णगा जीवा ते एवमाहंसु-पढमसमयनेरतिया अपढमसमयनेरइया पढमसमयतिरिक्खजोणिया अपढमसमयतिरिक्खजोणिया पढमसमयमगुस्सा अपढमसमयमणुस्सा पढमसमयदेवा अपढमसमयदेवा ॥ पढमसमयनेरइयस्स णं भंते ! केवतियं कालं ठिती पण्णत्ता?, गोयमा! पढमसमयनेरइयस्स जह० एकं समयं उक्को० एकं समयं । अपढमसमयनेरइयस्स जह• दसवाससहस्साई समऊणाई उक्कोसेणं तेत्तीसं सागरोवमाई समऊणाई । पढमसमयतिरिक्खजोणियस्स जह० एकं समयं उक्को. एकं समयं, अपढमसमयतिरिक्खजोणियस्स जहरू खुट्टागं भवग्गणं समऊणं उको० तिन्नि पलिओवमाई समऊणाई, एवं मणुस्साणवि जहा तिरिक्खजोणियाणं, देवाणं जहा रतियाणं ठिती॥णेरडयदेवाणं जच्चेव ठिती सच्चेव संचिट्ठणा दुविहाणवि। पढमसमयतिरिक्खजोणिए णं भंते! पढ० कालओ केवचिरं होति?, गोयमा! जह० एक समयं उक्को० एकं समयं, अपढमतिरिक्खजोणियस्स जह खुड्डागं भवग्गहणं समऊणं उक्कस्सेणं घणस्सतिकालो। पढमसमयमणुस्साणं जह० उ० एक समयं,
ACCORECASCRDCROCHECK
2-%AGRA
JainEducation in
For Private Personal Use Only
Page #862
--------------------------------------------------------------------------
________________
M
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
प्रतिपत्तौ प्रथमसमयनैरयि
कादिस्थिहै त्यादि ही उद्देशः२ | सू०२४१
॥४२९॥
OCOCCASCALCARX
अपढममणुस्स० जह. खुड्डागं भवग्गहणं समऊणं उक्क० तिन्नि पलिओवमाइं पुवकोडिपुहत्तमन्भहियाई ॥ अंतरं पढमसमयणेरतियस्स जह. दसवाससहस्साई अंतोमुहुत्तमभहियाई उक्को० वणस्सतिकालो, अपढमसमय जह० अंतोमु० उक्क० वणस्सतिकालो। पढमसमयतिरिक्खजोणिए जह० दो खुट्टागभवग्गहणाई समऊणाई उक्को. वणस्सतिकालो, अपढमसमयतिरिक्खजोणियस्स जह० खुट्टागं भवग्गहणं समयाहियं उक्को सागरोवमसतपुहुत्तं सातिरेगं । पढमसमयमणुस्सस्स जह० दो खुड्डाई भवग्गहणाई समऊणाई उक्को० वणस्सतिकालो, अपढमसमयमणुस्सस्स जह० खुडागं भवग्गहणं समयाहियं उक्कोवणस्सतिकालो। देवाणं जहा नेरइयाणं जह० दसवाससहस्साइं अंतोमुहुत्तमभहियाई उक्को वणस्सइकालो, अपढमसमय जह अंतो० उक्को० वणस्सइकालो ॥ अप्पाबह० एतेसि णं भंते! पढमसमयनेरइयाणं जाव पढमसमयदेवाण य कतरे २ हिंतो?, गोयमा! सव्वत्थोवा पहमसमयमणुस्सा पढमसमयणेरड्या असंखेजगुणा पढमसमयदेवा असंखेजगुणा पढमसमयतिरिक्खजोणिया असंखेजगुणा ॥ अपढमसमयनेरइयाणं जाव अपढमदेवाणं एवं चेव अप्पबह० णवरि अपढमसमयतिरिक्खजोणिया अणंतगुणा ॥ एतेसिं पढमसमयनेरइयाणं अपढमणेरतियाणं कयरे २१, सव्वत्थोवा पढमसमयणेरतिया अपढमसमयनेरइया असंखेजगुणा, एवं सव्वे ॥ पढमसमयणेरइयाणं जाव अपढमसमय
ACCCCCCCCCX
॥४२९॥
Jain Education
S
w
.jainelibrary.org
Page #863
--------------------------------------------------------------------------
________________
Jain Education Inte
देवा य कयरे २१, सव्वत्थोवा पदमसमयमणुस्सा अपढमसमयमणुस्सा असंखेजगुणा पदमसमयणेरइया असंखिज्जगुणा पढमसमयदेवा असंखेज्जगुणा पढमसमयतिरिक्खजोणिया असंखेजगुणा अपढमसमयनेरइया असंखेज्जगुणा अपढमसमयदेवा असंखेज्जगुणा अपढमसमयतिरिक्खजोणिया अनंतगुणा । सेत्तं अट्ठविहा संसारसमावण्णगा जीवा पण्णत्ता ॥ ( सू० २४१ ) अविडिवत्ती समत्ता ॥
'तत्थे 'त्यादि, तत्र ये ते एवमुक्तवन्तः - अष्टविधाः संसारसमापन्ना जीवाः प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा - प्रथमसमयनैरयिका अ | प्रथमसमयनैरयिकाः, प्रथमसमयतिर्यग्योनिका अप्रथमसमयतिर्यग्योनिकाः, प्रथमसमयमनुष्या अप्रथमसमय मनुष्याः, प्रथमसमयदेवा अप्रथमसमयदेवाः, तत्र प्रथमसमयनारका नारकायुः प्रथमसमयसंवेदिनः अप्रथमसमयनारका नारकायुयदिसमयवर्त्तिनः, एवं तिर्यग्योनिकादयो भावनीया: ॥ साम्प्रतमेतेषामष्टानां क्रमेण स्थितिमाह – ' पढमसमयनेरइयस्स ण' मित्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! एकं समयं द्व्यादिषु समयेषु प्रथमसमयत्व विशेषणायोगात्, अप्रथमसमयप्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! जघन्येन दशवर्षसहस्राणि समयोनानि, समयातिक्रान्तावेवाप्रथमसमयविशेषणत्वभावात् उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि समयोनानि । तिर्यग्योनिकादीनां प्रथमसमयानां सर्वेषामेकं समयं अप्रथमसमयतिर्यग्योनिकानां जघन्येन क्षुल्लकभवग्रहणं समयोनं, उत्कर्षतस्त्रीणि | पल्योपमानि समयोनानि । एवं अप्रथमसमयमनुष्याणामपि । अप्रथमसमयदेवानां जघन्येन दश वर्षसहस्राणि समयोनानि, उत्कर्षतस्त्रयस्त्रिंशत् सागरोपमाणि समयोनानि ॥ अधुनैषामेव कायस्थितिमाह – 'पढमसमयनेरइया णं भंते! पढमसमयनेरइयत्ति
jainelibrary.org
Page #864
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
॥४३०॥
ACCALCRECACADER
कालतो केवचिर होइ ?' इति प्रश्नसूत्रं सुगम, भगवानाह-गौतम! एकं समयं, तदनन्तरं प्रथमसमयत्वविशेषणायोगात् । अप्रथ-3७ प्रतिपत्तौ |मसमयसूत्रे यदेव स्थितिपरिमाणं तदेव कायस्थितिपरिमाणमपि, देवनैरयिकाणां भूयो भूयस्तद्भावभावितया नैरन्तर्येणोत्पादायोगात् ।
प्रथमसमप्रथमसमयतिर्यग्योनिकसूत्रं प्रथमसमयनैरयिकसूत्रवत् , अप्रथमतिर्यग्योनिकसूत्रे जघन्येन क्षुल्लकभवग्रहणं समयोनं, समयोनता यनैरयिप्रथमसमयहीनत्वात् , उत्कर्षतोऽनन्तकालं, स चानन्त: कालो वनस्पतिकालः प्रागुक्तस्वरूप: । प्रथमसमयमनुष्यसूत्रं पूर्ववत् , अप्र-18| कादिस्थिथमसमयमनुष्यसूत्रे जघन्यतः क्षुल्लकभवग्रहणं समयोनं, तदनन्तरं मृत्वाऽन्यत्रोत्पादात् , उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटीपृथक्त्वा-दा त्यादि भ्यधिकानि समयोनानि, तानि सप्तसु भवेषु पूर्वकोट्यायुष्केष्वष्टमे भवे देवकुर्वादिषूत्पद्यमानस्य वेदितव्यानि, देवा यथा नैरयिकाः ॥ उद्देशः२ साम्प्रतमेतेषामेवाष्टानामन्तरं क्रमेण चिन्तयन्नाह–'पढमसमयनेरइयस्स णं भंते!' इत्यादि, प्रथमसमयनैरयिकस्य भदन्त ! अन्तरं सू०२४१ कालत: कियच्चिरं भवति ?, भगवानाह-गौतम ! जघन्यतो दशवर्षसहस्राणि अन्तर्मुहूर्ताभ्यधिकानि, तानि दशवर्षसहस्रस्थितिकस्य । नैरयिकस्य नरकादुद्वृत्त्यान्यत्रान्तर्मुहूर्त स्थित्वा भूयो नैरयिकत्वेनोत्पद्यमानस्य वेदितव्यानि, उत्कर्षतोऽनन्तं कालं, स चानन्तः कालो वनस्पतिकालः प्रतिपत्तव्यः, नरकादुद्धृत्य पारम्पर्येण वनस्पतिषु गत्वाऽनन्तमपि कालमवस्थानात् , अप्रथमसमयनैरयिकसूत्रे जघन्यमन्तरं समयाधिकमन्तर्मुहूर्त, तच्च नरकादुद्धृत्य तिर्यगगर्भे मनुष्यगर्भ वाऽन्तर्मुहूर्त स्थित्वा भूयो नरकेपूत्पद्यमानस्य भावनीयं, सम-16 याधिकता च प्रथमसमयस्याधिकत्वात् , कचिदन्तर्मुहूर्त्तमित्येव दृश्यते, तत्र प्रथमसमयोऽन्तर्मुहूर्त एवान्तर्भावित इति पृथग्नोक्तः, उत्कर्षतो वनस्पतिकालः। प्रथमसमयतिर्यग्योनिकसूत्रे जघन्येनान्तरं द्वे क्षुल्लकभवग्रहणे समयोने, ते च क्षुल्लकमनुष्यभवग्रहणव्यवधानत:
॥४३०॥ | पुनस्तिर्यक्ष्वेवोत्पद्यमानस्यावसातव्ये, तथाहि-एकं प्रथमसमयोनं तिर्यक्षुल्लकभवग्रहणं द्वितीयं संपूर्णमेव मनुष्यक्षुल्लकभवग्रहणमिति,
ARR36436
Jain Education
For Private Personal Use Only
vijainelibrary.org
Page #865
--------------------------------------------------------------------------
________________
उत्कर्षतो वनस्पतिकालः, तदतिक्रमे मनुष्यभवव्यवधानेन भूयः प्रथमसमयतिर्यक्त्वोपपत्तेः, अप्रथमसमयतिर्यग्योनिकसूत्रे जघन्येनान्तरं क्षुल्लकभवग्रहणं समयाधिकं, तत्तु तिर्यग्योनिकक्षुल्लकभवग्रहणचरमसमयस्याधिकृताप्रथमसमयत्वात्तत्र मृतस्य मनुष्यक्षुल्लकभवनहणेन व्यवधाने सति तिर्थक्त्वेनोत्पद्यमानस्य प्रथमसमयातिक्रमे वेदितव्यं, अप्रथमसमयान्तरस्यैतावन्मात्रत्वात् , उत्कर्षत: सागरोपमशतपृथक्त्वं सातिरेकं, देवादिभवानामेतावन्मात्रकालत्वात् । मनुष्यवक्तव्यता तिर्यग्वक्तव्यतेव, नवरं तत्र तिर्यकक्षुल्लकभवग्रह्णन | व्यवधानं भावनीयम् । देवसूत्रद्वयं नैरयिकसूत्रद्वयवत् ।। सम्प्रत्येषामेव चतुर्णी प्रथमसमयानां परस्परमल्पबहुत्वमाह-एएसिण'मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सर्वस्तोकाः प्रथमसमयमनुष्याः, श्रेण्यसङ्ख्येयभागमात्रत्वात् , तेभ्यः प्रथमसमयनैरयिका असङ्घयेयगुणाः, अतिप्रभूतानामेकस्मिन् समये उत्पादसम्भवात् , तेभ्यः प्रथमसमयदेवा असङ्ख्येयगुणाः, व्यन्तरज्योतिष्काणा
मतिप्रभूततराणामेकस्मिन् समये उत्पादसम्भवात् , तेभ्यः प्रथमसमयतिर्यञ्चोऽस येयगुणा:, इह ये नारकादिगतित्रयादागत्य तिर्य४क्त्वप्रथमसमये ये वर्तन्ते ते प्रथमसमयतिर्यञ्चो, न शेषाः, ततो यद्यपि प्रतिनिगोदमसयेयो भागः सदा विग्रहगतिप्रथमसमयवर्ती
लभ्यते तथाऽपि निगोदानामपि तिर्यक्त्वान्न ते प्रथमसमयतिर्यञ्च: ते एभ्य: सोयगुणा एव ।। साम्प्रतमेतेषामेव चतुर्णामप्रथमसमयानां परस्परमल्पबहुत्वमाह-एएसि णमित्यादि प्रश्नसूत्रं सुगमं, भगवानाह-गौतम! सर्वस्तोका अप्रथमसमयमनुष्याः, श्रेण्यसङ्ख्येयभागत्वात् , तेभ्योऽप्रथमसमयनैरयिका असहयेयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशेः प्रथमवर्गमूले द्वितीयवर्गमूलेन गुणिते यावान् प्रदे| शराशिस्तावत्प्रमाणासु श्रेणिपु यावन्त आकाशप्रदेशास्तावत्प्रमाणत्वान् , तेभ्योऽप्रथमसमयदेवा असल्येयगुणाः, व्यन्तरज्योतिष्काणामपि प्रभूतत्वान् , तेभ्योऽप्रथमसमयतिर्यग्योनिका अनन्तगुणाः, वनस्पतीनामनन्तत्वात् ॥ साम्प्रतमेतेषामेव नैरयिकादीनां प्रत्येकं प्रथमसमयाप्रथमसमयगतमल्पबहुत्वमाह-'एएसि णं भंते!' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सर्वस्तोकाः
For Private Personal Use Only
Jain Education
ainelibrary.org
स
Page #866
--------------------------------------------------------------------------
________________
श्रीजीवा- प्रथमसमयनैरयिकाः, एकस्मिन् समये सहयातीताना [ग्रन्थानम् १३०००] मपि स्तोकानामेवोत्पादात् , तेभ्योऽप्रथमसमयनैर-1 प्रतिपत्तौ जीवाभिः |यिका असलयेयगुणाः, चिरकालावस्थायिनां तेपामन्याऽन्योत्पादेनातिप्रभूतभावात् । एवं तियेग्योनिकमनुष्यदेवसूत्राण्यपि वक्तव्यानि, ID मलयगि-|| नवरं तिर्यग्योनिकसूत्रेऽप्रथमसमयतिर्यग्योनिका अनन्तगुणा वक्तव्या:, वनस्पतिजीवानामनन्तत्वात् ।। साम्प्रतमेषामेव नैरयिकादीनां दयादिस्थिरीयावृत्तिःप्रथमाप्रथमसमयानां समुदायेन परस्परमल्पबहुत्वमाह-'एएसिण'मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सर्वस्तोकाः प्रथमसम
* त्यादि 151यमनुष्याः, एकस्मिन् समये सङ्ख्यातीतानामपि स्तोकानामेवोत्पादात् , तेभ्योऽप्रथमसमयमनुष्या असत्येयगुणाः, चिरकालावस्थायित-151 उदेशः२ द्वियाऽतिप्राभूत्येन लभ्यमानत्वात् , तेभ्यः प्रथमसमयनैरयिका असङ्ख्येयगुणाः, अतिप्रभूततराणामेकस्मिन् समये उत्पादसम्भवात् , तेभ्यः स २४२
प्रथमसमयदेवा असङ्ख्येयगुणाः, व्यन्तरज्योतिष्काणामेकस्मिन्नपि समये प्राचुर्येण कदाचिदुत्पादात् , तेभ्यः प्रथमसमयतिर्यग्योनिका अ-IN सङ्ख्येयगुणाः, नारकवर्जगतित्रयादप्युत्पादसम्भवात् , तेभ्योऽप्रथमसमयनैरयिका असङ्ख्येयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशेः प्रथमवर्गमूले 81 द्वितीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावत्प्रमाणत्वात् , तेभ्योऽप्रथमसमयतिर्यग्योनिका अनन्तगुणाः, वनस्पतिजीवानामनन्तत्वात् , उपसंहारमाह-'सेत्त'मियादि ।। इति श्रीमलयगिरिविरचितायां जीवाभिगमटीकायां सप्तम्यां प्रतिपत्तौ अष्टविधप्रतिपत्तिः॥
॥४३१॥
CRICANAACKAS
अथाष्टमी प्रतिपत्तिः तदेवमुक्ताऽष्टविधप्रतिपत्तिरधुना क्रमप्राप्तां नवविधप्रतिपत्तिमाह
तत्थ णं जे ते एवमाहंसु णवविधा संसारसमावण्णगा ते एवमाहंसु-पुढविक्काइया आउक्काइया
॥४३१॥
Jain Education
a
l
For Private Personal use only
IN
K
rjainelibrary.org
Page #867
--------------------------------------------------------------------------
________________
Jain Education
तेक्वाइया वाउकाइया वणस्सइकाइया बेइंदिया तेइंदिया चउरिंदिया पंचेंदिया | ठिती सव्वेसिं भाणिव्वा ॥ पुढविकाइयाणं संचिट्ठणा पुढविकालो जाव वाउक्काइयाणं, वणस्सईणं वणस्स - तिकालो, बेइंडिया तेइंदिया चउरिंदिया संखेनं कालं, पंचेंद्रियाणं सागरोवमसहस्सं सातिरेगं ॥ अंतरं सव्वेसिं अणतं कालं, वणस्सतिकाइयाणं असंखेज्जं कालं ॥ अप्पाबहुगं, सव्वत्थोवा पंचिंदिया चरिंदिया विसेसाहिया तेइंदिया विसेसाहिया बेइंदिया विसेसाहिया उक्काइया असंखे० पुढविका० आउ० वाउ० विसेसाहिया वणस्सतिकाइया अनंतगुणा । सेत्तं णवविधा संसारसमावण्णा जीवा पण्णत्ता ॥ ( सू० २४२ ) णवविपडिवत्ती समत्ता ॥
'तत्थे'त्यादि, तत्र ये ते एवमुक्तवन्तो नवविधाः संसारसमापन्ना जीवाः प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा - पृथिवीकायिका अष्कायि| कास्तेजस्कायिका वायुकायिका वनस्पतिकायिका द्वीन्द्रिया स्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाः, अमीषां शब्दार्थभावना प्राग्वत् ॥ साम्प्रतमेतेषां स्थितिनिरूपणार्थं सूत्रनवकमाह – 'पुढविक्काइयस्स णं भंते!' इत्यादि, एष सङ्क्षेपार्थ:-सर्वत्रापि जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः पृथिवीकायिकस्य द्वाविंशतिवर्षसहस्राणि, अष्कायिकस्य सप्तवर्षसहस्राणि तेजस्कायिकस्य त्रीणि रात्रिन्दिवानि, वायुकायिकस्य त्रीणि वर्षसहस्राणि, वनस्पतिका थिकस्य दशवर्षसहस्राणि द्वीन्द्रियस्य द्वादश संवत्सराणि त्रीन्द्रियस्यैकोनपञ्चाशद् रात्रिंदिवानि, चतुरिन्द्रियस्य षण्मासाः, पञ्चेन्द्रियस्य त्रयस्त्रिंशत्सागरोपमाणि ॥ सम्प्रति कार्यस्थितिप्रतिपादनार्थं सूत्रनवकमाह - ' पुढविक्काइए णं भंते!' इत्यादि, सर्वत्र जघन्येनान्तर्मुहूर्त्तमुत्कर्षतः पृथिवीकायस्यासङ्ख्येयं कालमसङ्ख्येया उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽ
* %% %
Page #868
--------------------------------------------------------------------------
________________
-CONCE
श्रीजीवा- सङ्ख्येया लोकाः, एवमप्लेजोवायुकायिकानामपि द्रष्टव्यं, वनस्पतिकायिकस्यानन्तं कालमनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽनन्ता प्रतिपत्तौ जीवाभि० लोका: असङ्ख्येयाः पुद्गलपरावर्ताः आवलिकाया असङ्ख्येयो भागः, द्वीन्द्रियस्य सङ्ख्येयं कालं, एवं त्रीन्द्रियस्य चतुरिन्द्रियस्य पञ्चेन्द्रि- पृथ्वीकामलयगि-18 यस्य च सागरोपमसहस्रं सातिरेकम् ।। साम्प्रतमन्तरप्रतिपादनार्थमाह-'पुढविक्काइयस्स ण'मित्यादि, पृथिवीकायिकस्य भदन्त ! अ-15यादिस्थिरीयावृत्तिःतान्तरं कालत: किवञ्चिरं भवति?, भगवानाह-गौतम ! जघन्येनान्तर्मुहूर्त्तम् , अन्यत्रान्तर्मुहूर्त स्थित्वा भूयः पृथिवीकायिकत्वेन कस्या
त्यादि प्युत्पादात् , उत्कर्षतोऽनन्तं कालमनन्ता उत्सर्पिण्यवसप्पिण्यः कालत: क्षेत्रतोऽनन्ता लोकाः असङ्ख्येयाः पुद्गलपरावर्ताः, ते च पुद्गल- उद्देशः २ ॥४३२॥
परावर्त्ता आवलिकाया असङ्ख्येयो भागः, पृथिवीकायादुद्धृत्य वनस्पतिष्वेतावन्तं कालं कस्याप्यवस्थानसम्भवात् , एवमप्तेजोवायुद्वित्रिच-181 सू० २४२ तुष्पञ्चेन्द्रियाणामपि वक्तव्यं, वनस्पतिकायिकस्य जघन्यतोऽन्तर्मुहूर्त, तद्भावना प्रागिव, उत्कर्षतोऽसङ्ख्येयं कालमसङ्खयेया उत्सर्पिण्य-16 वसप्पिण्यः कालत क्षेत्रतोऽसमयेया लोकाः, शेषकायेपूत्कर्पतोऽप्येतावन्तं कालमवस्थानसम्भवात् ॥ साम्प्रतमेतेषामल्पबहुत्वमाह-IN 'एएसि ण'मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! सर्वस्तोका: पञ्चेन्द्रियाः सङ्ख्येययोजनकोटीकोटीप्रमाणविष्कम्भसूचीप्रमि-18 तप्रतरासङ्ख्येयभागवय॑सयेयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् , तेभ्यश्चतुरिन्द्रिया विशेषाधिका:, विष्कम्भसूच्यास्तेषां प्रभूतस-16 येययोजनकोटीकोटीप्रमाणत्वात् , तेभ्योऽपि त्रीन्द्रिया विशेषाधिकाः, तेषां विष्कम्भसूच्या: प्रभूततरसङ्ख्येययोजनकोटीकोटीप्रमाणत्वात् , तेभ्यो द्वीन्द्रिया विशेषाधिकाः, तेषां विष्कम्भसूच्याः प्रभूततमसङ्ख्येययोजनकोटीकोटीप्रमाणत्वात् , तेभ्यस्तेजस्कायिका अस-18 येयगुणाः, असङ्ख्येयलोकाकाशप्रदेशप्रमाणत्वात् , तेभ्यः पृथिवीकायिका विशेषाधिकाः, प्रभूतासयेयलोकाकाशप्रदेशप्रमाणत्वात् , ॥४३२॥ तेभ्योऽप्कायिका विशेषाधिकाः, प्रभूततरासयेयलोकाकाशप्रदेशप्रमाणत्वात् , तेभ्यो वायुकायिका विशेषाधिकाः, प्रभूततमासयेयलो
09
Jain Education
a
l
For Private & Personel Use Only
w.jainelibrary.org
Page #869
--------------------------------------------------------------------------
________________
काकाशप्रदेशप्रमाणत्वात् , तेभ्यो वनस्पतिकायिका अनन्तगुणाः, अनन्त लोकाकाशप्रदेशप्रमाणत्वात् , उपसंहारमाह-'सेत्त'मित्यादि सुगमम् ।। इति श्रीमलयगिरिविरचितायां जीवाभिगमटीकायां अष्टम्यां प्रतिपत्तौ नवविधप्रतिपत्तिः समाप्ता ॥
अथ नवमी प्रतिपत्तिः उक्ता नवविधप्रतिपत्तिः, सम्प्रति क्रमप्राप्तां दशविधप्रतिपत्ति प्रतिपादयतितत्थ णं जे ते एवमाहंसुदसविधा संसारसमावण्णगा जीवा ते एवमाहंसु तंजहा-पढमसमयएगिदिया अपढमसमयएगिंदिया पढमसमयबेइंदिया अपढमसमयबेइंदिया जाव पढमसमयपंचिंदिया अपढमसमयपंचिंदिया, पढमसमयएगिदियस्स णं भंते! केवतियं कालं ठिती पण्णत्ता?, गोयमा! जहणेणं एकं समयं उक्को. एकं, अपढमसमयएगिदियस्स जहण्णणं खुड्डागं भवग्गहणं समऊणं उक्को० बावीसं वाससहस्साई समऊणाई, एवं सब्वेसिं पढमसमयिकाणं जहणणं एको समओ उक्कोसेणं एको समओ, अपढभ० जहण्णेणं खुड्डागं भवग्गहणं समऊणं उक्कोसेणंजा जस्स ठिती सा समऊणा जाव पंचिंदियाणं तेत्तीसंसागरोवमाइं समऊणाई ॥संचिट्ठणा पढमसमयस्स जहण्णेणं एक समयं उक्कोसेणं एकं समयं, अपढमसमयकाणं जहण्णेणं खुड्डागं भवग्गहणं समऊणं
जी० ७३
Jain Education inte
For Private Personal Use Only
rainelibrary.org
Page #870
--------------------------------------------------------------------------
________________
5.44-4
श्रीजीवाजीवाभि मलयगिरीयावृत्तिः
नतिपत्तो प्रथमसमयकादीनां स्थिातका| यस्थित्यन्तराल्प
॥४३३॥
CHA
उक्कस्सेणं एगिदियाणं वणस्सतिकालो, येइंदियतेइंदियचउरिंदियाणं संखेनं कालं पंचेंदियाणं सागरोवमसहस्सं सातिरेग॥पढमसभयएगिदियाणं केवतियं अंतरं होति?, गोयमा! जहन्नेणं दो खुडागभवग्गहणाई समऊणाई, उक्को० वणस्सतिकालो, अपढमएगिदिया अंतरं जहाणेणं खुडागं भवग्गणं समयाहियं उक्को दो सागरोवमसहस्साई संखेजवासमभहियाई, सेसाणं सव्वेसिं पढमसमयिकाणं अंतरं जह० दो खुड्डाई भवग्गहणाई समऊणाई उक्को० वणस्सतिकालो, अपढमसमयिकाणं सेसाणं जहण्णेणं खुड्डागं भवग्गहणं समयाहियं उक्को० वणस्सतिकालो ॥ पढमसमइयाणं सव्वेसिं सव्वत्धोवा पढमसमयपंचेंदिया पढम चउरिदिया विसेसाहिया पढम० तेइंदिया विसेसाहिया ५० बेइंदिया विसेसाहिया प० एगिदिया विसेसाहिया । एवं अपढमसमयिकावि णवरि अपढमसमयएगिदिया अणंतगुणा । दोण्हं अप्पबहू, सव्वत्थोवा पढमसमयएगिदिया अपढमसमयएगिंदिया अणंतगुणा सेसाणं सव्वत्थोवा पढमसमयिगा अपढम० असंखेनगुणा॥ एतेसि णं भंते! पढमसमयएगिदियाणं अपढमसमयएगिदियाणं जाव अपढमसमयपंचिंदियाण य कयरे २१, सव्वत्थोवा पढमसमयपंचेंदिया पढमसमयचरिंदिया विसेसाहिया पढमसमयतेइंदिया विसेसाहिया एवं हेहामुहा जाव पढमसमयएगिदिया विसेसाहिया अपढमसमयपंचेंदिया असंखेजगुणा अपढमसमयचरिंदिया विसेसाहिया जाव
बहुत्वानि
उद्देशः २
सू०२४३
M PA
॥४३३॥
in Eduta
a
n
Livww.jainelibrary.org
Page #871
--------------------------------------------------------------------------
________________
%+60-7
%
%
अपढमसमयएगिंदिया अणंतगुणा ॥ (सू०२४३)॥ सेत्तं दसविहा संसारसमावण्णगा जीवा पण्णत्ता, सेत्तं संसारसमावण्णगजीवाभिगमे॥ तत्थेत्यादि, तत्र ये ते एवमुक्तवन्तो दशविधाः संसारसमापन्ना जीवाः प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा-प्रथमसमयैकेन्द्रिया अप्रथमसमकेन्टियाः प्रथमसमयद्वीन्द्रिया अप्रथमसमयबीन्द्रियाः प्रथमसमयत्रीन्द्रिया अप्रथमसमयत्रीन्द्रिया: प्रथमसमयचतुरिन्द्रिया अप्रथमसमयचतुरिन्द्रियाः प्रथमसमयपञ्चेन्द्रिया अप्रथमसमयपञ्चेन्द्रिया: प्रथमसमयाप्रथमसमयव्याख्यानं पूर्ववत् ॥ साम्प्रतमेतेषामेव दशानां क्रमेण स्थिति निरूपयति-पढमसमयेत्यादि, प्रथमसमयै केन्द्रियस्य भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता ?, भगवानाह-गौतम! एकं समयं, द्वितीयादिषु समयेषु प्रथमसमयत्वविशेषणस्यायोगात् , एवं प्रथमसमयद्वीन्द्रियादिसूत्रेष्वपि वक्तव्यं, अप्रथमसमयैकेन्द्रियसूत्रे जघन्यत: क्षुल्लकभवग्रहणं-पट्पञ्चाशदधिकावलिकाशतद्वयप्रमाणं समयोनं, समयोनता प्रथमसमयेऽप्रथमसमयत्वायोगात् , उत्कर्षतो द्वाविंशतिवर्षसहस्राणि समयोनानि, प्रथमसमयेन हीनत्वात् , अप्रथमसमयद्वीन्द्रियसूत्रे जघन्यं पूर्ववत् , उत्कर्षतो द्वादश संवत्सराः समयोना:, अप्रथमसमयत्रीन्द्रियसूत्रेऽपि जघन्यं तथैव, उत्कर्षत एकोनपञ्चाशद्रात्रिन्दिवानि समयोनानि, अप्रथमसमयचतुरिन्द्रियसूत्रेऽपि जघन्यं तथैव, उत्कर्षत: षण्मासा: समयोनाः, अप्रथमसमयपञ्चेन्द्रियसूत्रे जघन्यं प्राग्वत् , उत्कर्षतस्रयस्त्रिंशत्सागरोपमाणि समयोनानि, समयोनता सर्वत्रापि प्रथमसमयेन हीना प्रतिपत्तव्या ॥ साम्प्रतमेतेषां क्रमेण कायस्थितिमाह-पढमसमये इत्यादि, प्रथमसमयैकेन्द्रियो भदन्त ! प्रथमसमयैकेन्द्रिय इति-प्रथमसमयैकेन्द्रियत्वेन कालत: 'कियच्चिर' कियन्तं कालं यावद्भवति?, भगवानाह
%2525%
%
%
%
Jain Education
na
न
ww.jainelibrary.org
Page #872
--------------------------------------------------------------------------
________________
--
SC
श्रीजीवा- -गौतम! एक समयं तत ऊर्द्ध प्रथमसमयत्वायोगात् , एवं प्रथमसमयद्वीन्द्रियादिष्वपि वाच्यं । अप्रथमसमयैकेन्द्रियसूत्रे जघन्यतः ९प्रतिपत्तौ जीवाभिक्षुल्लकभवग्रहणं समयोनं, तत ऊर्जुमन्यत्र कस्याप्युत्पादात् , उत्कर्षतोऽनन्तं कालं, अनन्ता उत्सर्पिण्यवसर्पिण्य: कालतः, क्षेत्रतोऽनन्ताप्रथमसममलयगि- लोका असङ्ख्येयाः पुद्गलपरावर्ताः, ते च पुद्गलपरावर्ता आवलिकाया असत्येयो भागः, एतावन्तं कालं वनस्पतिष्ववस्थानसंभवात् । यकादीना रीयावृत्तिः अप्रथमसमयद्वीन्द्रियसूत्रे जघन्यं तथैव, उत्कर्षतः सङ्ख्येयं कालं, तत ऊर्द्धमवश्यमुद्वर्तनाद्, एवमप्रथमसमयत्रिचतुरिन्द्रियसूत्रे अपि व- स्थितिका
क्तव्ये, अप्रथमसमयपञ्चेन्द्रियसूत्रे जघन्यं तथैव, उत्कर्षतः सातिरेक सागरोपमसहस्रं, देवादिभवभ्रमणस्य सातत्येनोत्कर्षतोऽप्ये-18 यस्थित्य॥४३४॥
तावत्कालप्रमाणत्वात् ॥ साम्प्रतमन्तरं चिचिन्तयिषुराह-पढमसमये'त्यादि, प्रथमसमयैकेन्द्रियस्य भदन्त ! अन्तरं कालत: कियश्चिरं न्तराल्प| भवति ?, भगवानाह-गौतम ! जघन्यतो द्वे क्षुल्लकभवग्रहणे समयोने, ते च क्षुल्लकभवग्रहणे द्वीन्द्रियादिभवग्रहणव्यवधानतः पुनरेके- | बहुत्वानि |न्द्रियेष्वेवोत्पद्यमानस्यावसातव्ये, तथाहि-एकं प्रथमसमयोनमेकेन्द्रियक्षुल्लकभवग्रहणमेव, द्वितीयं संपूर्णमेव द्वीन्द्रियाद्यन्यतमक्षुल्लक- उद्देशः२ भवग्रहणमिति, उत्कर्षतो वनस्पतिकालः, स चानन्ता उत्सपिण्यवसर्पिण्य: कालतः क्षेत्रतोऽनन्ता लोका: असङ्ख्येयाः पुद्गलपरा- सू. २४३ वर्ताः, ते च पुद्गलपरावर्त्ता आवलिकाया असङ्ख्येयो भाग इत्येवंस्वरूपः, तथाहि-एतावन्तं हि कालं सोऽप्रथमसमयो नतु प्रथमसमयः, ततो द्वीन्द्रियादिषु क्षुल्लकभवग्रह्णमवस्थायैकेन्द्रियत्वेनोत्पद्यमानः प्रथमे समये प्रथमसमय इति भवत्युत्कर्षतो वनस्पतिकालोऽ|न्तरं, अप्रथमसमयैकेन्द्रियस्य जघन्यमन्तरं क्षुल्लकभवग्रहणं समयाधिकं, तच्चैकेन्द्रियभवगतचरमसमयस्याप्यप्रथमसमयत्वात्तत्र मृतस्य ।
॥४३४॥ द्वीन्द्रियादिक्षुल्लकभवग्रहणेन व्यवधाने सति भूय एकेन्द्रियत्वेनोत्पन्नस्य प्रथमसमयातिक्रमे वेदितव्यं, एतावन्तं कालमप्रथमसमयान्तरभावात् , उत्कर्पतो वे सागरोपमसहस्रे सङ्ख्येयवर्षाभ्यधिके, द्वीन्द्रियादिभवभ्रमणस्योत्कर्षतोऽपि सातत्येनैतावन्तं कालं सम्भवात् , प्र
LOCACROCEASON
--
Jain Education inte
CASE
For Private Personal Use Only
Page #873
--------------------------------------------------------------------------
________________
+CRECORRECSCORAMASC
थमसमयद्वीन्द्रियस्य जघन्येनान्तरं द्वे क्षुल्लकभवग्रहणे समयोने, तद्यथा-एक द्वीन्द्रियक्षुल्लकभवग्रहणमेव प्रथमसमयोनं, द्वितीयं ससम्पूर्णमेवैकेन्द्रियत्रीन्द्रियाद्यन्यतमक्षुल्लकभवग्रहणं, (मिति, एवं प्रथमसमयत्रिचतुष्पञ्चेन्द्रियाणामप्यन्तरं वेदितव्यं, अप्रथमसभय द्वीन्द्रि
यस्य जघन्येनान्तरं क्षुल्लकभवग्रहणं समयाधिकं तच्चैकेन्द्रियादिषु) [एवं प्रथमसनयत्रीन्द्रिय क्षुल्लकभवं स्थित्वा भूयो द्वीन्द्रियत्वेनोत्पन्नस्य प्रथ-8
मसमयातिक्रमे वेदितव्यं, उत्कर्षतोऽनन्त कालमनन्ता उत्सविण्यवसपिण्यः कालत: क्षेत्रतोऽनन्ता लोका असङ्ख्येया: पुद्गलपरावर्ताः, हाते च पुद्गलपरावर्ती आवलिकाया असल्येयो भागः, एतावांश्च द्वीन्द्रियभवादुद्धृत्यैतावन्तं कालं वनस्पतिषु स्थित्वा भूयो द्वीन्द्रियत्वे-17
नोत्पन्नस्य प्रथमसमयातिक्रमे भावनीयः, एवमप्रथमसमयत्रिचतुष्पश्चेन्द्रियाणामपि जघन्यमुत्कृष्टं चान्तरं वक्तव्यं, भावनाप्येतदनु-12 सारेण स्वयं भावनीया ॥ साम्प्रतमतेषामेकेन्द्रियादिप्रथमसमयानां परसरमल्पबहुत्वभाह-'एएसि 'मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! सर्व स्तोकाः प्रथमसमयपञ्चेन्द्रियाः, अल्पानामेवैकस्मिन् समये तेषामुत्पादान , तेभ्यः प्रथमसमयचतुरिन्द्रिया विशेपाधिका:, प्रभूतानां तेषामेकस्मिन् समये उत्पादसम्भवात् , तेभ्यः प्रथमसमयत्रीन्द्रिया विशेषाधिकाः, प्रभूततराणां ते पामे कन्मिन |
समये उत्पादान , तेभ्यः प्रथमसमय द्वीन्द्रिया विशेषाधिका:, प्रभूतानां तेषामेकस्मिन् समये उत्पादात् , तेभ्यः प्रथमसमयैकेन्द्रिया जा विशेषाधिका:, इह ये द्वीन्द्रियादिभ्य उद्धृत्य एकेन्द्रियत्वेनोत्पद्यन्ते त एव प्रथमे समये वर्तमानाः प्रथमसमयैकेन्द्रिया नान्ये, ते च
प्रथमसमयद्वीन्द्रियेभ्यो विशेषाधिका एव नासङ्ख्ये या नानन्तगुणा इति ।। साम्प्रतमप्रथमसमयानामेतेषामल्पबहुत्वमाह-एएसि ण'मि-12 त्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! सर्वस्तोका अप्रथमसमयपञ्चेन्द्रियाः, तेभ्योऽप्रथमसमयचतुरिन्द्रिया विशेषाधिकाः, तेभ्योऽप्रथमसमयत्रीन्द्रिया विशेषाधिकाः, तेभ्योऽप्रथमसमयद्वीन्द्रिया विशेषाधिकाः, अत्र युक्तिर्नवविधप्रतिपत्तो सामान्यतो द्वित्रिच
Jain Education Inter
For Private & Personel Use Only
mainelibrary.org
Page #874
--------------------------------------------------------------------------
________________
श्रीजीवा-IIतुष्पश्चेन्द्रियाणां बहुत्वचिन्तायामिव भावनीया, तेभ्योऽप्रथमसमयकेन्द्रिया अनन्तगुणा वनस्पतिजीवानामनन्तत्वात् ॥ साम्प्रतमेके- ९प्रतिपत्ती जीवाभिन्द्रियादीनां प्रत्येकं प्रथमसमयाप्रथमसमयानां परस्परमल्पबहुत्वमभिधित्सुः प्रथमत एकेन्द्रियाणां तावदाह-एएसि णं भंते !' इ- प्रथमसममलयगि- त्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! सर्वस्तोकाः प्रथमसमयैकेन्द्रियाः, अल्पानामेवैकस्मिन् समये द्वीन्द्रियादिभ्य आगतानामु- यकादीना रीयावृत्तिःत्पादात् , तेभ्योऽप्रथमसमयैकेन्द्रिया अनन्तगुणा वनस्पतीनामनन्तत्वात् । द्वीन्द्रियसूत्रे सर्वस्तोकाः प्रथमसमयद्वीन्द्रिया अप्रथमसम- स्थितिका
सायद्वीन्द्रिया असङ्ख्येयगुणाः, द्वीन्द्रियाणां सर्वसङ्ख्ययाऽप्यसङ्ख्यातत्वात् , एवं त्रिचतुष्पञ्चेन्द्रियसूत्राण्यपि वक्तव्यानि ॥ साम्प्रतमेतेषां डायस्थित्य॥४३५॥
दशानामपि परस्परमल्पवहुत्वमाह-एएसि ण'मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सर्वस्तोकाः प्रथमसमयपञ्चेन्द्रियाः, न्तराल्प| तेभ्यः प्रथमसमयचतुरिन्द्रिया विशेषाधिकाः, तेभ्यः प्रथमसमयत्रीन्द्रिया विशेषाधिकाः, तेभ्यः प्रथमसमयद्वीन्द्रिया विशेषाधिकाः,
बहुत्वानि तेभ्यः प्रथमसमयैकेन्द्रिया विशेषाधिकाः, अत्र युक्तिः प्रथमाल्पबहुत्ववत् , तेभ्योऽप्रथमसमयपञ्चेन्द्रिया असहयेयगुणाः, अप्रथमसम- | उद्देशः २ यैकेन्द्रिया हि द्वीन्द्रियादिभ्य उद्धृत्यैकेन्द्रियभवप्रथमसमये वर्तमानास्ते च स्तोका एव, पञ्चेन्द्रियास्त्वप्रथमसमयवर्तिनश्चिरकालावस्था- सू०२४३ यितया गतिचतुष्टयेऽप्यतिप्रभूतास्ततोऽसत्येयगुणाः, तेभ्योऽप्रथमसमयचतुरिन्द्रिया विशेषाधिकाः, तेभ्योऽप्रथमसमवत्रीन्द्रिया विशेपाधिकाः, तेभ्योऽप्रथमसमयद्वीन्द्रिया विशेषाधिकाः, तेभ्योऽप्रथमसमयैकेन्द्रिया अनन्तगुणाः, अत्र युक्तिद्धितीयाल्पबहुत्ववत् , उपसंहारमाह-'सेत्तं दसविहा संसारसमापन्ना जीवा' । मूलोपसंहारमाह-'सेत्तं संसारसमापन्नजीवाभिगमे ॥ इति श्रीमलयगि-1 रिविरचितायां जीवाभिगमटीकायां दशविधप्रतिपत्तिः समाप्ता । तत्समाप्तौ च समाप्रः संसारसमापनजीवाभिगमः ।।
॥४३५॥
CCC
Jain Education
For Private Personal Use Only
R
ainelibrary.org
Page #875
--------------------------------------------------------------------------
________________
तदेवमुक्तः संसारसमापन्नजीवाभिगमः, साम्प्रतं संसारासंसारसमापनजीवाभिगममभिधित्सुराह
से किं तं सब्वजीवाभिगमे?, सव्वजीवेसु णं इमाओ णव पडिवत्तीओ एवमाहिति एगे एवमाहंसु-दुविहा सव्वजीवा पण्णत्ता जाव दसविहा सव्वजीवा पण्णत्ता ॥ तत्थ जे ते एवमाहंसु दुविहा सव्वजीवा पण्णत्ता ते एवमाहंसु, तंजहा-सिद्धा य असिद्धा य इति ॥ सिद्धे णं भंते ! सिद्धेत्ति कालतो केवचिरं होति?, गोयमा! सातीअपजवसिए ॥ असिद्धे णं भंते! असिद्धेत्ति०?, गोयमा! असिडे विहे पण्णत्ते, तंजहा-अणाइए वा अपजवसिए अणातीए वा सपज्जवसिए । सिद्धस्स णं भंते! केवतिकालं अंतरं होति?, गोयमा! सातियस्स अपज्जवसियस्स णत्थि अंतरं ॥ असिद्धस्स णं भंते ! केवइयं अंतरं होइ ?, गोयमा! अणातियस्स अपजवसियस्स णत्थि अंतरं, अणातियस्स सपजवसियस्स णथि अंतरं। एएसिणं भंते ! सिद्धाणं
असिद्धाण य कयरे २?, गोयमा! सव्वत्थोवा सिद्धा असिद्धा अगंतगुणा (सू० २४४) _ 'से किं त'मित्यादि, अथ कोऽसौ सर्वजीवाभिगम: ?, सर्वजीवा: संसारिमुक्तभेदाः, गुरुराह–'सबजीवेसु णमित्यादि, सर्वहजीवेषु सामान्येन 'एता:' अनन्तरं वक्ष्यमाणा नव प्रतिपत्तय: 'एवम्' अनन्तरमुपदर्यमानेन प्रकारेणाख्यायन्ते, ता एवाह-एके ए-1
वमुक्तवन्तो-द्विविधाः सर्वजीवा: प्रज्ञप्ताः, एक एवमुक्तवन्तस्विविधाः सर्वजीवा: प्रज्ञप्ताः, एवं यावदेके एवमुक्तवन्तो दशविधाः सर्वजीवा: प्रज्ञप्ताः ॥ 'तत्थे'त्यादि, तत्र ये ते एवमुक्तवन्तो द्विविधाः सर्वजीवाः प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा-सिद्धाश्चासिद्धाश्च, सितं-|
CACANCHAR
Jain Education inte
ainelibrary.org
Page #876
--------------------------------------------------------------------------
________________
श्रीजीवा- बद्धमष्टप्रकारं कर्म ध्मात-भस्मीकृतं यैस्ते सिद्धाः, पृपोदरादित्वादिष्टरूपनिष्पत्तिः, निर्दग्धकम्मेन्धना मुक्ता इत्यर्थः, 'असिद्धाः' सं-
1९प्रतिपत्तों जीवाभि सारिणः, 'चशब्दो स्वगतानेकभेदसंदर्शनाथौं । सम्प्रति सिद्धस्य कायस्थितिमाह-'सिद्धे ण'मित्यादि, सिद्धो भदन्त ! सिद्ध इति
सर्वजीवामलयगि-1 |सिद्धत्वेन कालत: कियविरं भवति ?, भगवानाह-गौतम! सिद्धः सादिकोऽपर्यवसितः, तत्र सादिता संसारविप्रमुक्तिसमये सिद्ध- भिगमे सि. रीयावृत्तिः ॐाखभावात् , अपर्यवसितता सिद्धत्वच्युतेरसम्भवात् ।। असिद्धविषयं प्रश्नसूत्र सुगमं, भगवानाह-गौतम ! असिद्धो द्विविधः प्रज्ञा-पहा
नासिद्ध| स्तद्यथा-अनादि कोऽपर्यवसितः अनादिकः सपर्यवसितः, तत्र यो न जातुचिदपि सेत्स्यति अभव्यत्वात्तथाविधसामयभावाद्वाटू भेदादि ॥४३६॥ सोऽनाथपर्यवसितः, यस्तु सिद्धिं गतः सोऽनादिसपर्यवसित: ।। साम्प्रतमन्तरं चिचिन्तयिपुराह-'सिद्धस्स णं भंते' इत्यादि ।
उद्देश:२ हा प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! सिद्धस्य सादिकस्यापर्यवसितस्य नास्त्यन्तरम् , अत्र 'निमित्तकारणहेतुपु सर्वासां विभक्तीनां सू० २४४ ताप्रायो दर्शन मिति न्यायात् हेतौ पष्ठी, ततोऽयमर्थ:-यस्मात्सिद्धः सादिरपर्यवसितस्तस्मान्नास्त्यन्तरम् , अन्यथाऽपर्यवसितत्वायोगात्
असिद्धसूत्रे असिद्धस्यानादिकस्यापर्यवसितस्य नास्त्यन्तरम्, अपर्यवसितत्वादेवासिद्धत्वाप्रच्युतेः, अनादिकसपर्यवसितस्यापि नास्त्य-1 हान्तरं, भूयोऽसिद्धत्वायोगात् ॥ साम्प्रतमेतेषामेवाल्पबहुत्वमाह-एएसि 'मित्यादि प्रभसूत्रं सुगम, भगवानाह-गौतम ! सर्वस्तोकाः सिद्धाः असिद्धा अनन्तगुणाः, निगोदजीवानामतिप्रभूतत्वात् ॥
अहवा दुविहा सव्वजीवा पण्णत्ता, तंजहा-सइंदिया चेव अणिदिया चेव । सइंदिए णं भंते! कालतो केवचिरं होइ?, गोयमा! सईदिए दुविहे पण्णत्ते-अणातीए वा अपज्जवसिए अणाईए वा सपज्जवसिए, अणिदिए सातीए वा अपज्जवसिए, दोण्हवि अंतरं नत्थि। सव्वत्थोवा अणिं
Jan Education
M
ainelibrary.org
Page #877
--------------------------------------------------------------------------
________________
दिया सइंदिया अणंतगुणा। अहवा दुविहा सव्वजीवा पण्णत्ता तंजहा-सकाइया चेव अकाइया चेव एवं चेव, एवं सजोगी चेव अजोगी चेव तहेव, [एवं सलेस्सा चेव अलेस्सा चेव, ससरीराचेव असरीरा चेव संचिट्ठणं अंतरं अप्पायहुयं जहा सइन्दियाणं॥अहवादुविहा सबजीवा पण्णत्ता, तंजहा-सवेदगा चेव अवेदगा चेव ॥ सवेदए णं भंते! सवे०? गोयमा! सवेयए तिविहे पपणत्ते, तंजहा-अणादीए अपजवसिते अणादीए सपजवसिए साइए सपजवसिए, तत्थ णं जे से साइए सपजयसिए से जह० अंतोसु० उक्को० अणंतं कालं जाव खेत्तओ अवर्ल्ड पोग्गलपरियह देसूणं ॥ अवेदए णं भंते! अवेयएत्ति कालओ केवचिरं होइ ?, गोयमा! अवेदए दविहे पण्णत्ते, तंजहा-सातीए वा अपज्जवसिते साइए वा सपजवसिए, तत्थ णं जे से सादीए सपजवसिते से जहपणेणं एकं समयं उक्को० अंतोमुहुत्तं ॥ सवेयगस्स णं भंते! केवतिकालं अंतरं होइ?, अणादियस्स अपज्जवसियस्स णथि अंतरं, अणादियरस सपज्जवसियस्स नत्थि अंतरं, सादीयस्स सपज्जवसियस्स जहण्णेणं एक समयं उक्कोसेणं अंतोमुहुत्तं ॥ अवेदगस्सणं भंते! केवतियं कालं अंतरं होइ?, सातीयस्स अपज्जवसियस्स गस्थि अंतरं, सातीयस्स सपजवसियस्स जह० अंतोमु० उक्कोसेणं अणंतं कालं जाव अवई पोग्गलपरियह देसूर्ण । अप्पावहुगं, सव्वत्थोवा अवेयगा सवेयगा अणंतगुणा । एवं सकसाई चेव अकसाई चेव २ जहा सवे
MANACOCACANCCRICK
jalnelibrary.org
Jain Education
Page #878
--------------------------------------------------------------------------
________________
GANGACA
श्रीजीवा-16 यके तहेव भाणियव्वे ॥ अहवा दुविहा सव्यजीवा-सलेसा य अलेसा य जहा असिद्धा ९प्रतिपत्तो जीवाभि सिद्धा, सव्वत्थोवा अलेसा सलेसा अणंतगुणा (सू० २४५)
| सर्वजीवामलयगि- अथवा द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-सेन्द्रियाश्च अनिन्द्रियाश्च, तत्र सेन्द्रिया:-संसारिण: अनिन्द्रिया:-सिद्धाः, उपाधिभे
| भिगमे सेरीयावृत्तिः दात्पृथगुपन्यासः । एवं सकायिकादिष्वपि भावनीयं, तत्र सेन्द्रियस्य कायस्थितिरन्तरं चासिद्धवद्वक्तव्यं, अनिन्द्रियस्य सिद्धवत् , न्द्रियका
तच्चैवम्-'सइंदिए गं भंते ! सइंदियत्ति कालतो केवचिरं होइ?, गोयमा! सइंदिए दुविहे पन्नत्ते, तंजहा-अणाइए वा अपज्जवसिए12 यवेदकषा॥४३७॥
अणाइए वा सपजबसिए, अणिदिए णं भंते! अणिदिएत्ति कालतो केवचिरं होइ?, गोयमा! साइए अपजवसिए, सइंदियस्स णं | यलेश्याभंते ! कालओ केवचिरं अंतर होइ ?, गोयमा! अणाइयस्स अपजवसियस्स नत्थि अंतरं, अणाइयस्स सपजवसियस्स नत्थि अंतरं, अ-II | भेदादि जिंदियस्स णं भंते ! अंतरं कालतो केवचिरं होइ?, गोयमा! साइयस्स अपज्जवसियस्स नत्थि अंतरं' इति, अल्पबहुत्वसूत्रं पूर्ववद्भावनीयं । उद्देशः२ एवं कायस्थित्यन्तराल्पवहुत्वसूत्राणि सकायिकाकायिकविषयाणि सयोग्ययोगिविषयाण्यपि भावयितव्यानि, तञ्चैवम्-'अहवा दुविहा|हसू० २४५ | सव्वजीवा पण्णत्ता, तंजहा-सकाइया चेव अकाइया चेब, एवं सजोगी चेव अजोगी चेव तहेव, एवं सलेस्सा चैव अलेस्सा चेव | ससरीरा चेव असरीरा चेव संचिट्ठणं अंतरं अप्पाबहुयं जहा सकाइयाणं ।' भूयः प्रकारान्तरेण द्वैविध्यमाह--'अहवे'त्यादि, अथवा द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-सवेदकाश्च अवेदकाश्च । तत्र सवेदकस्य कायस्थितिमाह-सवेदए णं भंते!' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सवेदकत्रिविधः प्रज्ञप्तस्तद्यथा-अनाद्यपर्यवसितः अनादिसपर्यवसितः सादिसपर्यवसितश्च, तत्रानाद्यप
॥४७॥ यवसितोऽभव्यो भव्यो वा तधाविधसामग्र्यभावान्मुक्तिमगन्ता, उक्तञ्च-"भव्वावि न सिझंति केई" इत्यादि, अनादिसपर्यवसितो|
CANCIET-440
Jan Education
For Private Personal use only
N
ainelibrary.org
Page #879
--------------------------------------------------------------------------
________________
Jain Education In
भव्यो मुक्तिगामी पूर्वमप्रतिपन्नोपशमश्रेणिः, सादिसपर्यवसितः पूर्व प्रतिपन्नोपशमश्रेणिः, उपशमश्रेणि प्रतिपद्य वेदोपशमोत्तरकालावेदकत्वमनुभूय श्रेणिसमाप्तौ भवक्षयादपान्तराले मरणतो वा प्रतिपततो वेदोदये पुनः सवेदकत्वोपपत्तेः, तत्र योऽसौ सादिसपर्यवसितो जघन्येनान्तर्मुहूर्त्त श्रेणिसमाप्तौ सवेदकत्वे सति पुनरन्तर्मुहूर्त्तेन श्रेणिप्रतिपत्ताववेदकत्वभावात्, आह-किमेकस्मिन् जन्मनि वेलाद्वयमुपशमश्रेणिलाभो भवति ? यदेवमुच्यते, सत्यमेतद्भवति, तथा चाह मूलटीकाकारः - "नैकस्मिन् जन्मनि उपशमश्रेणिः क्षपकश्रेणिश्च जायते, उपशमश्रेणिद्वयं तु भवत्येवे" ति, तत एवमुपपद्यते - जघन्येनान्तर्मुहूर्त्तमुत्कर्षतोऽनन्तं कालं तमेव कालक्षेत्राभ्यां निरूपयतिअनन्ता उत्सर्पिण्यवसर्पिण्यः एषा कालतो मार्गणा, क्षेत्रतोऽपार्द्धपुद्गलपरावर्त्त देशोनम्, एतावत: कालादृर्द्ध पूर्वप्रतिपन्नोपशमश्रेणेर| वश्यं मुक्तत्यासन्नतया श्रेणिप्रतिपत्ताववेदकत्वभावात् ॥ 'अवेदए णं भंते!' इत्यादि प्रनसूत्रं पाठसिद्धं, भगवानाह - गौतम! अवेदको द्विविधः प्रज्ञप्तस्तद्यथा-सादिको वाऽपर्यवसितः [समयानन्तरं] क्षीणवेद:, सादिको वा सपर्यवसित-उपशान्तवेदः, तत्र योऽसौ सादिसपर्यवसितोऽवेदकः स च जघन्येनैकं समयं, उपशमश्रेणि प्रतिपन्नस्य वेदोपशमसमयानन्तरेऽपि मरणे पुनः सवेदकत्वोपपत्तेः, उत्कर्पतोऽन्तर्मुहूर्त्तमुपशान्तवेदश्रेणिकालं तत ऊर्द्ध श्रेणेः प्रतिपतने नियमतः सवेदकत्वभावात् ॥ अन्तरं प्रतिपिपादयिपुराह - 'सवेदगस्स णं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! अनादिकस्यापर्यवसितस्य सवेदकस्य नास्त्यन्तरं, अपर्यवसिततया सदा तद्भावापरित्यागात्, अनादिकस्य सपर्यवसितस्यापि नास्त्यन्तरं, अनादिसपर्यवसितो ह्यपान्तराले उपशमश्रेणिमप्रतिपद्य भावी क्षीणवेिदो न च क्षीणवेदस्य पुनः सवेदकत्वं प्रतिपाताभावात्, सादिकस्य सपर्यवसितस्य सवेदकस्य जघन्येनैकं समयमन्तरं, द्वितीयवा रमुपशमश्रेणिं प्रतिपन्नस्य वेदोपशमसमयानन्तरं कस्यापि मरणसम्भवान्, उत्कर्षेणान्तर्मुहूर्त्त द्वितीयं वारमुपशमश्रेणिं प्रतिपन्नस्योपशा
w.jainelibrary.org
Page #880
--------------------------------------------------------------------------
________________
--
श्रीजीवा-पदान्तवेदस्य श्रेणिसमानरूद्ध पुनः सवेदकत्वभावात् ।। अवेदकसूत्रे सादिकस्यापर्यवसितस्यावेदकस्य नास्त्यन्तरं, क्षीणवेदस्य पुनः सवेद-13/९ प्रतिपत्ती जीवाभि | त्वाभावात् , वेदानां निर्मूलकापंकषितत्वात् , सादिकस्य सपर्यवसितस्य जघन्येनान्तर्मुहूर्त, उपशमश्रेणिसमाप्तौ सवेदकत्वे सति पुनर- सर्वजीवामलयगि- ४ान्तर्मुहूर्तेनोपशमश्रेणिलाभतोऽवेदकत्वोपपत्तेः, उत्कर्पतोऽनन्त कालं, अनन्ता उत्सर्पिण्यवसपिण्यः कालतः, क्षेत्रतोऽपार्द्धपुद्गलपरावर्त भिगमे सेरीयावृत्तिः देशोनं, एकबारमुपश्रेणि प्रतिपद्य तत्रावेदको भूत्वा श्रेणिसमाप्तौ सवेदकत्वे सति पुनरेतावता कालेन श्रेणिप्रतिपत्तात्रवेदकत्वोपपत्तेः ॥ |न्द्रियका
अल्पबहुत्वमाह-एएसि णं भंते ! जीवा' इत्यादि पूर्ववत् ॥ प्रकारान्तरेण द्वैविध्यमाह-'अहवे'त्यादि, अथवा द्विविधाः सर्व-1 यवेदकषा॥४३८॥
जीवा: प्रज्ञप्तास्तद्यथा-सकपायिकाश्च अकपायिकाश्च, सह कपाया येषां यैर्वा ते सकपाया: त एव सकपायिकाः, प्राकृतत्वात् स्वार्थे यलेश्याइकप्रत्ययः, एवं न विद्यन्ते कषाया येषां ते अकपाया: २ एवाकपायिका: ।। सन्प्रति कायस्थितिमाह-'सकसाइयस्से'त्यादि, सक- भेदादि
पायिकस्य त्रिविधस्यापि संचिट्ठणा कायस्थितिरन्तरं च यथा सवेदकस्य, अकपायिकस्य द्विविधभेदस्यापि कायस्थितिरन्तरं च यथा-1 | उद्देशः २ 81ऽवेदकस्य, तञ्चैवम्-'सकसाइए णं भंते ! सकसाइयत्ति कालतो केवचिरं होइ ?, गोयमा ! सकसाइए तिविहे पन्नत्ते, तंजहा-अणा-12
सू० २४५ ताइए वा अपज्जवसिए अणाइए वा सपज्जवसिए साइए वा सपज्जवसिए, तत्थ जे से साइए सपज्जवसिए से जपणेणं अंतोमुहुत्तं उक्को-४ | सेणं अणंतं कालं अणंता ओसप्पिणिउत्सप्पिणीओ कालतो खेत्ततो अवडपोग्गलपरियट्टू देसूणं, अकसाइए णं भंते ! अकसाइयत्ति कालओ केवचिरं होइ ?, गोयमा! अकसाइए दुविहे पन्नत्ते, तंजहा-साइए वा अपजवसिए साइए वा सपजवसिए, तत्थ णं जे साइए सपज्जवसिए से जहण्णेणं एक समयं उक्कोसेणं अंतोमुहुत्तं । सकसाइयस्स णं भंते ! अंतरं कालतो केवचिरं होइ?, गोयमा ॥ ४३८ ।। अणाइयस्स अपज्जवसियस नत्थि अंतरं, अणाइयम्स सपज्जवसियस्त नस्थि अंतरं, साइयस्स सपजवसियस्स जहण्णेणं एक समयंत्र
02-%CAKACONCE
Jain Education
a
l
For Private & Personel Use Only
Tww.jainelibrary.org
Page #881
--------------------------------------------------------------------------
________________
जी० ७४
Jain Education Inter
उक्कोसेणं अंतोमुहुत्तं, अकसाइयस्स णं भंते! केवइयं कालं अंतरं होइ ?, साइयम्स अपज्जवसियस्त णत्थि अंतरं, साइयस्स सपज्जवसियरस जहणेणं अंतोमुद्दत्तं उक्कोसेणं अनंतं कालं जाव अव पोग्गलपरियहं देखूण मिति, अस्य व्याख्या पूर्ववत् । अल्पबहुत्वमाह - 'एएसि णं भंते! जीवाणं सकसाइयाण' मित्यादि प्राग्वत् ॥ प्रकारान्तरेण द्वैविध्यमाह
णाणी व अण्णाणी चेव ॥ णाणी णं भंते! कालओ० १, २ दुविहे पन्नत्ते - सातीए वा अपजबसिए सादीए वा सपज्जवलिए, तत्थ णं जे से सादीए सपज्जवसिते से जहण्णेणं अंतोमुद्दत्तं कोसेणं छावट्टिसागरोवमाई सातिरेगाई, अण्णाणी जहा सवेदया || णाणिस्स अंतरं जहणेणं अंतमुत्तं उक्कोसेणं अनंतं कालं अवहं पोग्गलपरियहं देखूणं । अण्णाणियस्स दोपहवि आदिलाणं णत्थि अंतरं, सादीयस्स सपज्जबसियस्स जहण्णेणं अंतोमु० उक्कोसेणं छावहिं सागरोवमाई साइरेगाई | अप्पाहु सव्वत्थोवा णाणी अण्णाणी अनंतगुणा || अहवा दुबिहा सव्वजीवा पन्नत्ता - सागारोवउत्ता य अणागारोवउत्ता य, संचिह्नणा अन्तरं च जहण्णेणं उक्कोसेणवि अन्तोमुहुत्तं, अप्पाबहु सागारो० संखे० (सू० २४६ )
' अहवे'त्यादि, अथवा द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा - सलेश्याश्च अलेश्याश्च तत्र सलेश्यस्य कायस्थितिरन्तरं चासिद्धस्येव, अलेश्यस्य कार्यस्थितिरन्तरं च यथा सिद्धस्य । अल्पबहुत्वं प्राग्वत् । भूयः प्रकारान्तरेण द्वैविध्यमाह -- ' अहवे' त्यादि, अथवा द्विविधाः * सर्वजीवाः प्रज्ञप्तास्तद्यथा-ज्ञानिनश्च अज्ञानिनश्च ज्ञानमेषामस्तीति ज्ञानिनः न ज्ञानिनोऽज्ञानिनः मिथ्याज्ञाना इत्यर्थः ॥ सम्प्रति
ainelibrary.org
Page #882
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
॥ ४३९ ॥
Jain Education Inte
काय स्थितिमाह – ' णाणी णमित्यादि प्रनसूत्रं सुगमं, भगवानाह - गौतम ! ज्ञानी द्विविधः प्रज्ञप्तस्तद्यथा - सादिको वाऽपर्यवसितः, स च केवली केवलज्ञानस्य साद्यसपर्यवसितत्वात्, सादिको वा सपर्यवसितो मतिज्ञानादिमान् मतिज्ञानादीनां छद्मस्थिकतया सादिसपर्यवसितत्वात्, 'तत्थ ण' मित्यादि, तत्र योऽसौ सादिकः सपर्यवसितः स जघन्येनान्तर्मुहूर्त्त, सम्यक्त्वस्य जघन्यत एतावन्मात्र | कालत्वात् सम्यक्त्ववतश्च ज्ञानित्वात्, यथोक्तम् -“सम्यग्दृष्टेर्ज्ञानं मिध्यादृटेर्विपर्यास" इति, उत्कर्षतः षट्षष्टिः सागरोपमाणि सातिरेकाणि, सम्यग्दर्शन कालस्याप्युत्कर्षत एतावन्मात्रत्वात्, अप्रतिपतितसम्यक्त्वस्य विजयादिगमनश्रवणात् तथा च भाष्यम् "दो वारे विजयाइ गयस्स तिन्निबुए अहव ताई । अइरेगं नरभवियं नाणाजीवाण सव्वद्धा || १ ||" [द्वौ वारौ विजयादिषु गतस्य अथवा त्रीनच्युते तानि । अतिरेको नरभविकं नानाजीवानां सर्वाद्धा ॥ १ ॥ ] 'अण्णाणी णं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! अज्ञानी त्रिविधः प्रज्ञप्तस्तद्यथा - अनादिको वाऽपर्यवसितः अनादिको वा सपर्यवसितः सादिको वा सपर्यवसितः, तत्रानाद्यपर्यवसितो यो न जातुचिदपि सिद्धिं गन्ता, अनादिसपर्यवसितो योऽनादिमिध्यादृष्टिः सम्यक्त्वमासाद्याप्रतिपतितसम्यक्त्व एव क्षपकश्रेणि प्रतिपत्स्यते, सादिसपर्यवसितः सम्यग्दृष्टिर्भूत्वा जातमिध्यादृष्टिः, स जघन्येनान्तर्मुहूर्त्त सम्यक्त्वात् प्रतिपत्य पुनरन्तमुहूर्त्तेन कस्यापि सम्यग्दर्शनावाप्तिसम्भवात् उत्कर्षेणानन्तं कालं, अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽपार्द्ध पुगलपरा वर्त्त देशोनं ॥ साम्प्रतमन्तरं प्रतिपादयति — 'णाणिस्स णं भंते!' इत्यादि, ज्ञानिनो भदन्त ! अन्तरं कालतः कियचिरं भवति ?, भगवानाह - गौतम ! सादिकस्यापर्यवसितस्य नास्त्यन्तरं, अपर्यवसितत्वेन सदा तद्भावापरित्यागात्, सादिकस्य सपर्यवसितस्य जघन्य - तोऽन्तर्मुहूर्त्त, एतावता मिथ्यादर्शनकालेन व्यवधानेन भूयोऽपि ज्ञानभावात्, उत्कर्षेण अनन्तं कालं, अनन्ता उत्सर्पिण्य वसर्पिण्यः
९ प्रतिपत्ती सर्वजीव
ज्ञानि स्थि
त्यादिः उद्देशः २
सू० २४६
॥ ४३९ ॥
ainelibrary.org
Page #883
--------------------------------------------------------------------------
________________
CANCCANCHAMACHAR
कालत: क्षेत्रतोऽपार्द्ध पुद्गलपराव देशोनं, सम्यग्दृष्टेः सम्यक्त्वात्प्रतिपतितस्यैतावन्तं कालं मिथ्यात्वमनुभूय तदनन्तरमवश्यं सम्यक्वासादनात् । 'अण्णाणिस्स णं भंते !' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! अनाद्यपर्यवसितस्य नास्त्यन्तरं, अपर्यवसित-। | त्वादेव, अनादिसपर्यवसितस्यापि नास्त्यन्तरं अवाप्तकेवलज्ञानस्य प्रतिपाताभावात् , सादिसपर्यवसानस्य जघन्येनान्तर्मुहुर्त, जघन्यस्य | सम्यग्दर्शनकालस्यैतावन्मात्रत्वात् , उत्कर्षत: षट्पष्टिः सागरोपमाणि सातिरेकाणि, एतावतोऽपि कालादृद्ध सम्यग्दर्शनप्रतिपाते सत्यज्ञानभावात् । अल्पबहुत्वसूत्रं प्राग्वत् । प्रकारान्तरेण द्वैविध्यमाह-'अहवे'त्यादि, अथवा द्विविधाः सर्वजीवा: प्रज्ञप्तास्तद्यथा-साकारोपयुक्ताश्च अनाकारोपयुक्ताश्च, सम्प्रति कायस्थितिमाह-'सागारोवउत्ता णं भंते !' इह छद्मस्था एव सर्वजीवा विवक्षिता न | केवलिनोऽपि विचित्रत्वात् सूत्रगते रिति द्वयानामपि कायस्थितावन्तरे च जघन्यत उत्कर्षतश्चान्तर्मुहूर्त, अन्यथा केवलिनामुपयोगस्य साकारस्यानाकारस्य चैकसामयिकत्वात् कायस्थितावन्तरे चैकसामयिकोऽप्युच्येत । अल्पबहुत्वचिन्तायां सर्वस्तोका अनाकारोपयुक्ताः, अनाकारोपयोगस्य स्तोककालतया पृच्छासमये तेषां स्तोकानामेवावाप्यमानत्वात् , साकारोपयुक्ताः सङ्ख्येयगुणाः, अनाकारो|पयोगाद्धात: साकारोपयोगाद्धायाः सङ्ख्येयगुणत्वात् ॥
अहवा दुविहा सव्वजीवा पण्णत्ता, तंजहा-आहारगा चेव अणाहारगा चेव ॥ आहारए णं भंते! जाव केवचिरं होति?, गोयमा! आहारए दुविहे पण्णत्ते, तंजहा-छउमत्थआहारए य केवलिआहारए य, छउमत्थआहारए णं जाव केवचिरं होति?, गोयमा! जहण्णेणं खुड्डागं भवग्गहणं दुसमऊणं उक्को० असंखेज कालं जाव काल. खेत्तओ अंगुलस्स असंखेजतिभागं ।
M+CRACHAR
Jain Education Inter
nelibraryong
Page #884
--------------------------------------------------------------------------
________________
९प्रतिपत्तो
| सर्वजीव
श्रीजीवाजीवाभि. मलयगिरीयावृत्तिः
॥४४०॥
ACCOCOCALSCRECROCHOCOCA
केवलिआहारए णं जाव केवचिरं होइ ?, गोयमा! जह० अंतोमु० उक्को० देसूणा पुब्बकोडी॥ अणाहारए णं भंते! केवचिरं०?, गोयमा! अणाहारए दुविहे पण्णत्ते, तंजहा-छउमत्थअणा. हारए य केवलिअणाहारए य, छउमत्थअणाहारए णं जाव केवचिरं होति?, गोयमा! जहाणेणं एकं समयं उक्कस्सेणं दो समया । केवलिअणाहारए दुविहे पण्णत्ते, तंजहा-सिद्धकेवलिअणाहारए य भवत्थकेवलिअणाहारए य॥ सिद्धकेवलियणाहारए णं भंते ! कालओ केवचिरं होति?. सातिए अपज्जवसिए॥ भवत्थकेवलियणाहारए णं भंते! कइविहे पपणत्ते?, भवत्थकेवलिय० दुविहे पण्णत्ते-सजोगिभवत्थकेवलिअणाहारए य अजोगिभवत्थकेवलिअणाहारए य । सजोगिभवत्थकेवलिअणाहारए णं भंते! कालओ केवचिरं?, अजहण्णमणुक्कोसेणं तिणि समया। अजोगिभवत्थकेवलि० जह० अंतो० उक्को० अंतोमुहुत्तं ॥ छउमत्थआहारगस्स केवतियं कालं अंतरं?, गोयमा! जहणणेणं एकं समयं उक्को दो समया। केवलिआहारगस्स अंतरं अजहण्णमणुकोसेणं तिणि समया ॥छ उमत्थअणाहारगस्स अंतरं जहन्नेणं खुड्डागभवग्गहणं दुसमऊणं . उक० असंखेनं कालं जाव अंगुलस्स असंखेजतिभागं। सिडकेवलिअणाहारगस्स सातीयस्स अपजवसियस्स णत्थि अंतरं ॥सजोगिभवत्थकेवलिअणाहारगस्स जह० अंतो० उक्कोसेणवि, अ
आहारकेतरस्थि
त्यादि | उद्देशः२ सू० २४७
ला॥४४०॥
M
Jain Education inte de
ainelibrary.org
Page #885
--------------------------------------------------------------------------
________________
OCOCOCCU
जोगिभवल्थकेवलिअणाहारगस्स त्थि अंतरं ॥ एएसि णं भंते! आहारगाणं अणाहारगाण य
कयरे २ हिंतो अप्पा बहु०?, गोयमा! सव्वत्थोवा अणाहारगा आहारगा असंखेज्जा॥ (सू०२४७) । _ 'अहवे'त्यादि, अथवा द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-आहारकाश्च अनाहारकाश्च ॥ अधुना कायस्थितिमाह-'आहारगे | भंते !' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! आहारको द्विविधः प्रज्ञप्तस्तद्यथा-छद्मस्थाहारकः केवल्याहारकः, तत्र छद्मस्थाहारको जघन्येन क्षुल्लकभवग्रहणं द्विसमयोन, एतच्च जघन्याधिकाराद्विग्रहेणागत्य क्षुल्लकभवग्रहणवत्सूत्पादे परिभावनीयं, तत्र यद्यपि नाम लोकान्त-18 | निष्कुटादावुत्पादे चतु:सामयिकी पञ्चसामयिकी च विग्रहगतिर्भवति तथाऽपि बाहुल्येन त्रिसामयिक्येवेति तामेवाधिकृत्य सूत्रभिदमुक्तं,
इत्थमेवान्येषामपि पूर्वाचार्याणां प्रवृत्तिदर्शनात् , उक्तञ्च-एक द्वौ वाऽनाहारकः” (तत्त्वा० अ० २ सू० ३१) इति, त्रिसामयिक्यां |च विग्रहगतावाद्यौ द्वौ समयावनाहारक इति ताभ्यां हीनमुक्तं, उत्कर्षतोऽसयेयं कालम् , असोया उत्सपिण्यवसपिण्यः कालत:, क्षेत्रतोऽङ्गुलस्यासङ्ख्येयो भागः, किमुक्तं भवति ?-अङ्गुलमात्रक्षेत्राङ्गुलासङ्ख्येयभागे यावन्त आकाशप्रदेशास्तावन्तः प्रतिसमयमेकैकप्रदेशापहारे यावता कालेन निलेपा भवन्ति तावत्य उत्सपिण्यवसर्पिण्य इति, तावन्तं हि कालमविग्रहेणोत्पाद्यते, अविग्रहोत्पत्तौ च सततमाहारकः । केवल्याहारकप्रश्नसूत्रं पाठसिद्धं, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, स चान्तकृत् केवली प्रतिपत्तव्यः, उत्कतो देशोना पूर्वकोटी, सा च पूर्वकोट्यायुषो नववर्षादारभ्योत्पन्न केवलज्ञानस्य परिभावनीया । अनाहारकविषयं सूत्रमाह-'अना हारए णं भंते' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! अनाहारको द्विविधः प्रज्ञप्तः-छद्मस्थोऽनाहारकः केवल्यनाहारकश्च, छद्मस्थानाहारकप्रश्नसूत्रं सुगमं भगवानाह-गौतम! जघन्यत एकं समय, जघन्याधिकाराहिसामयिकी विप्रहगतिमपेक्ष्यैतदवसातव्यं,
T
Jain Education inte
For Private
Personal Use Only
?
hinelibrary.org
Page #886
--------------------------------------------------------------------------
________________
%
श्रीजीवा- उत्कर्षतो द्वौ समयौ त्रिसामयिक्या एव विग्रहगतेर्बाहुल्येनाश्रयणात् , आह च चूर्णिकृत्-"यद्यपि भगवत्यां चतु:सामयि-151 प्रतिपत्ती जीवाभि० कोऽनाहारक उक्तस्तथाऽप्यत्र नाङ्गीक्रियते, कदाचित्कोऽसौ भावो येन, बाहुल्यमेवाङ्गीक्रियते, बाहुल्याच्च समयद्वयमेवेति । सर्वजीव मलयगि- केवल्यनाहारकसूत्रं पाठसिद्धं, भगवानाह-गौतम! केवल्यनाहारको द्विविधः प्रज्ञप्तस्तद्यथा-भवस्थकेवल्यनाहारकः सिद्धकेवल्यनाहा
आहारके रीयावृत्तिः | रकः ॥ 'सिद्धकेवलिअणाहारए णं भंते !' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सादिकापर्यवसितः, सिद्धस्य साद्यपर्यव- का तरस्थि
सिततयाऽनाहारकत्वस्यापि तद्विशिष्टस्य तथाभावात् ॥ 'भवत्थकेवलिअणाहारए णं भंते !' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह- दत्यादि ॥४४१॥
गौतम! भवस्थकेवल्यनाहारको द्विविध: प्रज्ञप्त:-सयोगिभवस्थकेवल्यनाहारकोऽयोगिभवस्थकेवल्यनाहारकश्च, तत्रायोगिभवस्थकेवल्य- देशा नाहारकप्रश्नसूत्रं सुगम, भगवानाह-गौतम! जघन्येनाप्यन्तर्मुहूर्तमुत्कर्षतोऽप्यन्तर्मुहूर्त, अयोगित्वं नाम हि शैलेश्यवस्था तस्यां निय
सू० २४७ मादनाहारक औदारिकादिकाययोगाभावात् , शैलेश्यवस्था च जघन्यत उत्कर्षतश्चान्तर्मुहूर्त, नवरं जघन्यपदादुत्कृष्टमधिकमवसेयं, अन्यथोभयपदोपन्यासायोगात् ॥ 'सजोगिभवत्थकेवलिअणाहारए णं भंते!' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! अजघन्योत्कर्षेण त्रयः समयाः, ते चाष्टसामयिककेवलिसमुद्घातावस्थायां तृतीयचतुर्थपञ्चमरूपाः तेषु केवलकार्मणकाययोगभावात् , उक्तञ्च-कार्मणशरीरयोगी चतुर्थ के पञ्चमे तृतीये च । समयत्रयेऽपि तस्माद्भवत्यनाहारको नियमात् ॥ १॥" साम्प्रतमन्तरं चिन्तयन्नाह–'छउमत्थाहारयस्स णं भंते !' इत्यादि, छद्मस्थाहारकस्य भदन्त ! अन्तरं कालत: कियचिरं भवति ?, भगवानाह
गौतम! जघन्येनैकं समयमुत्कर्षतो द्वौ समयौ, यावानेव हि कालो जघन्यत उत्कर्षतश्च छद्मस्थानाहारकस्य तावानाहारकस्यान्तरकाल:, ॥४४१॥ दस च कालो जघन्येनैकः समयः उत्कर्षतो बाहुल्यमङ्गीकृत्य व्यवहियमाणायां त्रिसामयिक्यां विग्रहगतौ द्वौ समयावित्याहारकस्या
%
ASEASEARCAUR
%
-ॐ
25
Jain Education Intel
For Private Personel Use Only
Lainelibrary.org
Page #887
--------------------------------------------------------------------------
________________
प्यन्तरं तावदिति । केवल्याहारकप्रभसूत्रं सुगम, भगवानाह-गौतम! अजघन्योत्कर्षेण त्रयः समयाः, केवल्याहारको हि सयोगिभवस्थकेवली, तस्य चानाहारकत्वं त्रीनेव समयान यथोक्तं प्रागित्यन्तरं केवल्याहारकस्य तावदिति ॥ सम्प्रत्यनाहारकस्यान्तरं चिचिन्त-11 यिषः प्रथमतश्छद्मस्थानाहारकस्याह-'छउमत्थाणाहारयस्स णं भंते!' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! जघन्येन | क्षल्लकभवग्रहणं द्विसमयोनं, उत्कर्षतोऽसङ्ख्येयं कालं यावदङ्गुलस्यासयेयो भागः, यावानेव हि छद्मस्थाहारकस्य कालस्तावानेव छद्मस्थानाहारकस्यान्तरं, छन्नस्थाहारकस्य च जघन्यतः कालोऽन्तर्मुहूर्तमुत्कर्पतोऽसये या उत्सपिण्यवसपिण्यः कालतः, क्षेत्रतोऽङ्गल-10 स्थासङ्ख्येयो भागः, एतावन्तं कालं सततमविग्रहेणोत्पादसम्भवात् , ततश्छद्मस्थानाहारकस्य जघन्यत उत्कर्षतश्चैतावदन्तरमिति । अथटू स्थाने २ क्षुल्लकभवग्रहणमित्युक्तं तत्र क्षुल्लकभवग्रहणमिति कः शब्दार्थः ?, उच्यते, क्षुल्लं लघु स्तोकमित्येकोऽर्थः क्षुल्लमेव क्षुल्लक-एका-IN युष्कसंवेदनकालो भवस्तस्य ग्रहणं-संबन्धनं भवग्रहण, क्षुल्लकं च तद् भवग्रहणं च क्षुल्लकभवग्रहणं, तच्चावलिकातश्चिन्त्यमानं षट्पञ्चाशद|धिकमावलिकाशतद्वयं, अथैकस्मिन् आनप्राणे कियन्ति क्षुल्लकभवग्रहणानि भवन्ति ?, उच्यते, किञ्चित्समधिकानि सप्तदश, कथमिति
चेदुच्यते-इह मुहूर्त्तमध्ये सर्वसङ्ख्यया पञ्चषष्टिः सहस्राणि पञ्च शतानि षट्त्रिंशानि क्षुल्लकभवग्रहणानां भवन्ति, यत उक्तं चूर्णी|"पन्नट्ठिसहस्साई पंचेव सया हवंति छत्तीसा। खुड्डागभवग्गहणा हवंति अंतोमुहुत्तंमि ॥१॥" आनप्राणाश्च मुहूर्ते त्रीणि सहस्राणि सप्त |
| शतानि त्रिसप्तयधिकानि, उक्तञ्च-"तिन्नि सहस्सा सत्त य सयाई तेवत्तरिं च ऊसासा । एस मुहुत्तो भणिओ सव्वेहि अणंतनावणीहिं ॥१॥” ततोऽत्र राशिककर्मावतारः, यदि त्रिसप्तत्यधिकसप्तशतोत्तरैत्रिभिः सहस्रैरुच्छासानां पञ्चषष्टिः सहस्राणि पञ्च
शतानि षट्त्रिंशानि क्षुल्लकभवग्रहणानां भवन्ति तत एकेनोच्छासेन किं लभामहे ?, राशित्रयस्थापना-३७७३।६५५३६।१। अत्रान्त्य
SACREAMGAR
Jain Education Intern
For Private Personel Use Only
N
Enelibrary.org
SA
Page #888
--------------------------------------------------------------------------
________________
श्रीजीवा- राशिना एककलक्षणेन मध्यराशेर्गुणनाजातः स ताबानेव, एकेन गुणितं तदेव भवतीति न्यायात् , तत आयेन राशिना भागहरणं, ९ प्रतिपत्तौ जीवाभि० लब्धाः सप्तदश क्षुल्लकभवाः, शेपास्त्वंशास्तिष्ठन्ति तत्र त्रयोदश शतानि पञ्चनवत्यधिकानि, उक्तञ्च-सत्तरस भवग्गणा खुट्टाणं सर्वजीव मलयगि- | भवंति आणुपाणुंमि । तेरस चेव सयाई पंचाणइ चेत्र अंसाणं ।। १॥" अथैतावद्भिरंश: कियत्य आवलिका लभ्यन्ते ?, उच्यते, स-IIक्षलकभरीयावृत्तिःमधिकचतुर्नवतिः, तथाहि-षट्पश्चाशदधिकेन शतद्वयेनावलिकानां त्रयोदश शतानि पञ्चनवतानि गुण्यन्ते, जातानि त्रीणि लक्षाणि || वप्ररूपणा
सप्तपञ्चाशत्सहस्राणि शतमेकं विंशत्यधिकं ३५७१२०, छेदराशिः स एव ३७७३, लब्धा चतुर्नवतिरावलिकाः, शेषास्त्वंशा आव- | उद्देशः२ लिकायास्तिष्ठन्ति चतुर्विशतिः शतानि अष्टपञ्चाशानि, छेदः स एव:४६, एवं यदा एकस्मिन्नानप्राणे आवलिकाः सयातुमिष्यन्ते । सू० २४७ हातदा सप्तदश द्वाभ्यां पट्पञ्चाशदधिकाभ्यां शताभ्यां गुण्यन्ते, गुणयित्वा चोपरितनाश्चतुर्नवतिरावलिका: प्रक्षिप्यन्ते, तत आवलि-18
कानां चतुश्चत्वारिंशत् शतानि षट्चत्वारिंशानि भवन्ति, उक्तञ्च-"एको उ आणुपाणू चोयालीसं सया उ छायाला । आवलियपप्रमाणेणं अर्थतनाणीहिं निदिहो ॥ १॥" यदि पुनर्मुहूर्ते आवलिकाः सङ्ख्यातुमिष्यन्ते तत एतान्येव चतुश्चत्वारिंशच्छतानि त्रिसन-12 ४ा त्यधिकानि भवन्तीति सप्तत्रिच्छशतैत्रिसप्तत्यधिकैर्गुण्यन्ते, जाता एका कोटी सप्तपष्टिः शतसहस्राणि चतुःसप्ततिः सहस्राणि सप्त-
शतानि अष्टापञ्चाशदधिकानि १६७७४७५८, येऽपि चावलिकाया अंशाश्चतुर्विशतिशतानि अष्टपञ्चाशदधिकानि २४५८ तेऽपि । सामुहूर्तगतोच्छासराशिना ३७७३ गुण्यन्ते, अस्यैव छेदस्य ते अंशा इत्यावलिकानयनाथ तेनैव भागो हियते, लब्धास्तावत्य एवावलि-10 | काश्चतुर्विशतिशतान्यष्टापञ्चाशानि २४५८, तानि मूलराशौ प्रक्षिप्यन्ते, जाता मूलराशिरेका कोटि: सप्तपष्टिलक्षाः सप्तसप्ततिः सह- ॥४४२॥ स्राणि द्वे शते षोडशोत्तरे, एतावत्य आवलिका मुहूर्ते भवन्ति, यदिवा मुहूर्तगतानां क्षुल्लकभवग्रहणानां पञ्चषष्टिः सहस्राणि पञ्च
CAMELONASACCOUG
Jain Educationito
For Private sPersonal use Only
Page #889
--------------------------------------------------------------------------
________________
शतानि पत्रिंशानि एकभवग्रहणप्रमाणेन पट्पञ्चाशेन शतद्वयेनावलिकानां गुण्यन्ते तथाऽपि तावत्य एवावलिका भवन्ति, उक्तश्च-11 "एगा कोडी सत्तट्ठि लक्ख सत्तत्तरी सहस्सा य । दो य सया सोलहिया आवलियाओ मुहुत्तमि ॥ १॥” एवं च यदुच्यते 'संखेजाओ आवलियाओ एगे ऊसासनीसासे' इत्यादि तदतीव समीचीनमिति कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः । तत्र सयोगिभवस्थकेवल्यना-] हारकस्यान्तरमभिधित्सुराह-'सजोगिभवत्थकेवलि अणाहारयस्स णं भंते!' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! जघन्येनाप्यन्तर्मुहूर्त्तमुत्कर्पणाप्यन्तर्मुहूर्त, समुद्घातप्रतिपत्तेरनन्तरमेवान्तर्मुहूर्तेन शैलेशीप्रतिपत्तिभावात् , नवरं जघन्यपदादुत्कृष्टपदं विशेषा|धिकमवसातव्यं अन्यथोभयपदोपन्यासायोगात् । अयोगिभवस्थकेवल्यनाहारकसूत्रे नास्त्यन्तरं, अयोग्यवस्थायां सर्वस्याप्यनाहारकत्वात् । एवं सिद्धस्यापि साद्यपर्यवसितस्यानाहारकस्यान्तराभावो भावनीयः ॥ साम्प्रतमेतेषामाहारकानाहारकाणामल्पबहुत्वमाह-'एएसिके णं भंते!' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! सर्वस्तोका अनाहारकाः, सिद्धविग्रहगत्यापनसमुद्घातगतसयोगिकेवल्ययो-| गिकेवलिनामेवानाहारकत्वात् , तेभ्य आहारका असङ्ख्येयगुणाः, अथ सिद्धेभ्योऽनन्तगुणा वनस्पतिजीवास्ते च प्राय आहारका इत्यनन्तगुणाः कथं न भवन्ति ?, उच्यते, इह प्रतिनिगोदमसङ्ख्येयो भागः प्रतिसमयं सदा विग्रगत्यापन्नो लभ्यते, विग्रहगत्यापन्ना अनाहारकाः, "बिग्गहगइमावन्ना केवलिणो समुहया अजोगी य । सिद्धा य अणाहारा सेसा आहारगा जीवा ॥ १॥" [विग्रहगत्या| पन्नाः समुद्धताः अयोगिनश्च केवलिनः सिद्धाश्चानाहाराः शेषा आहारका जीवाः ॥ १॥"] इतिवचनात् ततोऽसङ्ख्येयगुणा एवाहारका घटन्ते नानन्तगुणा इति ॥ प्रकारान्तरेण भूयो द्वैविध्यमाह
अहवा दुविहा सब्वजीवा पण्णत्ता, तंजहा-सभासगा अभासगा य ॥ सभासए णं भंते! स
Jain Education inte
For Private Personal Use Only
Page #890
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
॥ ४४३ ॥
Jain Education Inter
भासएत्तिकालओ केवचिरं होति ?, गोयमा ! जहणणेणं एकं समयं उक्को० अंतोमुहुत्तं ॥ अभासणं भंते ० !, गोयमा ! अभासए दुबिहे पण्णत्ते - साइए वा अपज्जवसिए सातीए वा सपजवसिए, तत्थ णं जे से साइए सपज्जवसिए से जह० अंतो० उक्को० अनंतं कालं अनंता उस्सप्पिणीओसप्पिणीओ वणस्सतिकालो ॥ भासगस्स णं भंते! केवतिकालं अंतरं होति ?, जह० अंतो० क० अणतं कालं वणस्सतिकालो । अभासग० सातीयस्स अपज्जवसियस्स णत्थि अंतरं, सातीय सपज्जवसियस्स जहपणेणं एक्कं समयं उक्क० अंतो० । अप्पाबहु० सव्वत्थोवा भासगा अभागा अनंतगुणा || अहवा दुविहा सव्वजीवा ससरीरी य असरीरी य असरीरी जहा सिद्धा, धोवा असरीरी ससरीरी अनंतगुणा ॥ ( सू० २४८ )
'अहवे'त्यादि, अथवा द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा - भाषकाश्च अभाषकाश्च, भाषमाणा भाषका इतरेऽभाषकाः ॥ सम्प्रति काय स्थितिमाह - 'सभासए णं भंते' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! जघन्येनैकं समयं भाषाद्रव्यग्रहणसमय एव मरणतोऽन्यतो वा कुतश्चित्कारणात्तद्व्यापारस्याप्युपरमात्, उत्कर्षेणान्तर्मुहूर्त्त, तावन्तं कालं निरन्तरं भाषा द्रव्यग्रहण निसर्गसम्भवात्, तत ऊर्द्ध जीवस्वाभाव्यान्नियमत एवोपरमति || अभाषकप्रभसूत्रं सुगमं, भगवानाह - गौतम! अभाषको द्विविधः प्रज्ञप्तस्तद्यथा - सादिको वाऽपर्यवसितः सिद्धः, सादिको वा सपर्यवसितः स च पृथिव्यादिः, तत्र योऽसौ सादिः सपर्यवसितः स जघन्येनान्तर्मुहूर्त्त भाषणादुपरम्यान्तर्मुहूर्त्तेन कस्यापि भूयोऽपि भाषणप्रवृत्तेः प्रथिव्यादिभवस्य वा जघन्यत एतावन्मात्रकालत्वात् उत्कर्षतो वनस्पतिकालः,
९ प्रतिपत्तौ सर्वजीव
भाषकसशरीरेतर० उद्देशः २
सू० २४८
॥ ४४३ ॥
inelibrary.org
Page #891
--------------------------------------------------------------------------
________________
Jain Education Intel
स चानन्ता उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽनन्ता लोका असङ्ख्येया: पुद्गलपरावर्त्ताः ते च पुद्गलपरावर्त्ता आवलिकाया असयो भागः, एतावन्तं कालं वनस्पतिष्वभाषकत्वात् ॥ साम्प्रतमन्तरं चिचिन्तयिषुराह - 'भासगस्स णं भंते!" इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! जघन्येनान्तर्मुहूर्त्तमुत्कर्षतो वनस्पतिकालः, अभाषककालस्य भापकान्तरत्वात् । अभाषकसूत्रे साद्यपर्यव - सितस्य नास्त्यन्तरमपर्यवसितत्वात्, सादिसपर्यवसितस्य जघन्येनैकं समयमुत्कर्षतोऽन्तर्मुहूर्त्त, भाषककालस्याभाषकान्तरत्वात् तस्य च जघन्यत उत्कर्षतश्चैतावन्मात्रत्वात्, अल्पबहुत्वसूत्रं प्रतीतम् || 'अहवे' त्यादि, सशरीरा:- असिद्धा अशरीरा:-सिद्धाः, ततः सर्वा - ण्यपि सशरीराशरीरसूत्राणि सिद्धासिद्धसूत्राणीव भावनीयानि ।।
अहवा दुविहा सजीवा पण्णत्ता, तंजहा - चरिमा चेव अचरिमा चैव ॥ चरिमे णं भंते! चरिमेति कालतो के चिरं होति ?, गोयमा ! चरिमे अणादीए सपज्जवसिए, अचरिमे दुविहे - अणातीए वा अपज्जवसिए सातीए अपज्जवसिते, दोपहंपि णत्थि अंतरं, अप्पाबहुं सव्वत्थोवा अचरिमा चरिमा अनंतगुणा । [ अहवा दुविहा सव्वजीवा सागारोवउत्ता य अणागारोवउत्ता , दोपि संचिणावि अंतरंपि जह० अंतो० उ० अंतो०, अप्पाबहु० सव्वत्थोवा अणागारोवउत्ता सागारोवउत्ता असंखेजगुणा ] सेत्तं दुविहा सव्वजीवा पन्नत्ता ] । ( सू० २४९ ) 'अहवे'त्यादि, चरमा:- चरमभववन्तो भव्यविशेषा ये सेत्स्यन्ति, तद्विपरीता अचरमा:- अभव्याः सिद्धाश्च । कायस्थितिसूत्रे चरमोऽनादिसपर्यवसितोऽन्यथा चरमत्वायोगात् । अचरमसूत्रेऽचरमो द्विविधः प्रज्ञप्तस्तद्यथा - अनादिको वाऽपर्यवसितः सादिको वाऽ
inelibrary.org
Page #892
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगियावृत्तिः
॥ ४४४ ॥
Jain Education Intern
पर्यवसितः, तत्रानाद्यपर्यवसितोऽभव्यः साद्यपर्यवसितः सिद्धः ॥ साम्प्रतमन्तरमाह - 'चरिमस्स णं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम! अनादिकस्य सपर्यवसितस्य नास्त्यन्तरं चरमवापगमे सति पुनश्चरमत्वायोगात्, अचरमस्याप्यनाद्यपर्यवसितस्य साद्य पर्यवसितस्य वा नास्त्यन्तरं अविद्यमानचरमत्वात् । अल्पबहुत्वे सर्वस्तोका अचरमाः, अभव्यानां सिद्धानामेव चाचरमत्वात्, चरमा अनन्तगुणाः, सामान्यभव्यापेक्षमेतत्, अन्यथाऽनन्तगुणत्वायोगात् आह च मूलटीकाकारः — “चरमा अनन्तगुणाः, सामान्यभव्यापेक्षमेतदिति भावनीयं दुर्लक्ष्यः सूत्राणां विषयविभागः" इति । सम्प्रत्युपसंहारमाह - 'सेत्तं दुविहा' ते एते द्विविधाः सर्वजीवाः, अत्र कचिद्विविधवक्तव्यता सङ्ग्रहणिगाथा - "सिद्धस इंदियकाए जोए वेए कसायलेसा य । नाणुवओगाहारा भाससरीरी य चरमो य ॥ १ ॥ सम्प्रति त्रिविधवक्तव्यतामाह -
तत्थ णं जे ते एवमाहंसु तिविहा सव्वजीवा पण्णत्ता ते एवमाहंसु, तंजहा - सम्मदिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी ॥ सम्मदिट्ठी णं भंते! कालओ केवचिरं होति ?, गोयमा ! सम्मदिट्ठी दुविहे पण्णत्ते, तंजहा-सातीए वा अपज्जवसिए साइए वा सपज्जवसिए, तत्थ जे ते सातीए सपज्जवसिते से जह० अंतो० उ० छावहिं सागरोवमाई सातिरेगाई, मिच्छादिट्ठी तिविहे साइए वा सपज्जवसिए अणातीए वा अपज्जवसिते अणातीए वा सपज्जवसिते, तत्थ जे ते सातीए सपज्जपसिए से जह० अंतो० उक्क० अनंतं कालं जाव अवद्धं पोग्गलपरियहं देणं सम्मामिच्छादिट्ठी जह० अंतो० उ० अंतोमुहुत्तं ॥ सम्मदिट्टिस्स अंतरं साइयस्स अपज्जव
९ प्रतिपत्तौ सर्वजीव चरमेतर०
सम्यग्द
ष्टयादि
उद्देशः २
सू० २४८२४९
॥ ४४४ ॥
ainelibrary.org
Page #893
--------------------------------------------------------------------------
________________
जी० ७५
Jain Education Inter
सियस्स नत्थि अंतरं, सातीयस्स सपज्जबसियस्स जह० अंतो० उक्को० अणतं कालं जाव अवहं पोग्गलपरियहूं, मिच्छादिट्ठिस्स अणादीयस्स अपजवलियम्स णत्थि अंतरं, अणातीयस्स स aatree after अंतरं, साइयस्स सपज्जबसियस्स जह० अंतो० उको० छावहि सागरोमाई सातिरेगाई, सम्मामिच्छादिट्टिस्स जह० अंतो० उक्को० अनंतं कालं जाव अब पोग्गलपरियहं देणं । अप्पा बहु० सम्वत्थोवा सम्मामिच्छादिट्ठी सम्मदिट्ठी अनंतगुणामिच्छादिट्टी अनंतगुणा || (सू० २५० )
'तत्थ णं जे ते' इत्यादि, तत्र ये ते एवमुक्तवन्तस्त्रिविधाः सर्वजीवाः प्रज्ञमास्ते एवमुक्तवन्तस्तद्यथा - सम्यग्दृप्रयो मिध्यादृष्टयः सम्यग्मिध्यायश्च अमीषां शब्दार्थभावना प्राग्वत् ॥ सम्प्रति कार्यस्थितिमाह - 'सम्मदिट्ठी णं भंते!' इत्यादि प्रसूनं सुगनं, भगवानाह - गौतम ! सम्यग्दृष्टिद्विविधः प्रज्ञप्रस्तद्यथा-सादिको वाऽपर्यवसितः क्षायिकसम्यग्दृष्टिः, सादिको वा सपर्यवसितः क्षायोपशमिकादिसम्यग्दर्शनी, तत्र योऽसौ सादिसपर्यवसितः स जघन्येनान्तर्मुहूर्त्त कर्म्मपरिणामस्य विचित्रत्वेनैतावत: कालादूर्द्ध पुनमिथ्यात्वगमनात्, उत्कर्षतः षट्षष्टिः सागरोपमाणि तत ऊर्द्ध नियमतः क्षायोपशमिकसम्यग्दर्शनापगमात् । मिध्यादृष्टिसूत्रं सुगमं, भगवानाह - गौतम! मिध्यादृष्टिस्त्रिविधः प्रज्ञप्तस्तद्यथा - अनाद्यपर्यवसितः अनादिसपर्यवसितः सादिसपर्यवसितथ, तत्र योऽसौ सादिसपर्यवसितः स जघन्येनान्तर्मुहूर्त्त तावता कालेन पुनः कस्यापि सम्यग्दर्शनलाभात्, उत्कर्षतोऽनन्तं कालं, अनन्ता उत्स दिर्पण्यवसर्पिण्यः कालतः, क्षेत्रतोऽपार्द्ध पुद्गलपरावर्त्त देशोनं, पूर्वप्रतिपन्न सम्यक्त्वस्यैतावतः कालादूर्द्ध पुनरवश्यं सम्यग्दर्शनलाभानू,
ainelibrary.org
Page #894
--------------------------------------------------------------------------
________________
श्रीजीवा- पूर्वसम्यक्त्वप्रभावेन संसारस्य परित्तीकरणात् । सम्यग्मिथ्याष्टिसूत्रे जघन्यतोऽप्यन्तर्मुहर्तमुत्कर्पतोऽप्यन्तर्मुहूर्त, सम्यग्मिध्यादर्शन- प्रतिपत्त जीवाभि० कालस्य स्वभावत एवैतावन्मात्रत्वात् , नवरं जघन्यपदादुष्कृष्ठपदमधिकमवसातव्यम् ।। साम्प्रतमन्तरमाह-'सम्मदिद्धिस्स णं भंते सर्वजीव मलयगि-18 इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! साद्यपर्यवसितस्य नास्यन्तरमपर्यबसितत्वात् , सादिसपर्यवसितस्य जघन्येनान्तर्मुहूर्त, सावरमेतर० रीयावृत्तिः सम्यक्त्वात् प्रतिपत्यान्तर्मुहूर्तेन भूयः कस्यापि सम्यक्त्वप्रतिपत्तेः, उत्कर्षतोऽनन्तं कालं यावदपार्द्ध पुद्गलपरावर्त्तम् । मिथ्यादृष्टिसूत्रे- सम्यग्द
नाद्यपर्यवसितस्य नास्त्यन्तरमपरित्यागात् , अनादिसपर्यवसितस्यापि नास्त्यन्तरं, अन्यथाऽनादित्यायोगान् , सादिसपर्यवसितस्य ज- ट्यादि ॥४४५॥
घन्येनान्तर्मुहूर्त्तमुत्कर्षतः पट्पष्टिः सागरोपमाणि सातिरेकाणि, सम्यग्दर्शनकाल एव हि मिथ्यादर्शनस्य प्रायोऽन्तरं, सम्यग्दर्शन-18/ उद्देशः २ कालश्च जघन्यत उत्कर्षतश्चैतावानिति । सम्यग्मिथ्या दृष्टिसूत्रे जघन्यतोऽन्तर्मुहूर्त, सम्यग्मिध्यादर्शनात् प्रतिपत्यान्तर्मुहूर्तेन भूयः सू० २५० कस्यापि सम्यग्मिथ्यादर्शनभावात् , उत्कर्षतोऽनन्त कालं यावदपार्द्ध पुद्गलपरावर्त देशोनं, यदि सम्यग्निध्यादर्शनात् प्रतिपतितस्य भूयः। सम्यग्मिथ्यादर्शनलाभस्तत एतावता कालेन नियमेन अन्यथा तु मुक्तिः । अल्पवहुत्वचिन्तायां सर्वस्तोकाः सम्बग्मिध्यादृष्टयः, तत्परि
णामस्य स्तोककालतया पृच्छासमये तेषां स्तोकानामवाप्यमानत्वात् , सम्यग्दृष्टयोऽनन्तगुणा: सिद्धानामनन्तवान , तेभ्यो मिथ्यादृष्टही योऽनन्तगुणाः, वनस्पतीनां सिद्धेभ्योऽप्यनन्तत्वात् तेषां च मिथ्यादृष्टित्वात् ।।।
अहवा तिविहा सव्यजीवा पण्णता-परित्ता अपरित्ता नोपरित्तानोअपरिसा । परित्ते णं भंते! कालतो केवचिरं होति?, परित्ते विहे पण्णत्ते-कायपरिते य संसारपरित्ते य । कायप
॥४४५॥ रित्ते णं भंते!, जह० अंतोनु० उको० असंखेनं कालं जाव असंखेज्जा लोगा । संसारपरित्ते णं
-
--
----
JainEducationine
Srjainelibrary.org
-
Page #895
--------------------------------------------------------------------------
________________
भंते ! संसारपरित्तेत्ति कालओ केवचिरं होति?, जह० अंतो० उक्को० अणंतं कालं जाव अवर्ल्ड पोग्गलपरियह देसूणं । अपरित्ते णं भंते !०, अपरित्ते दुविहे पण्णत्ते, कायअपरित्ते य संसारअपरित्ते य, कायअपरित्ते णं जह० अंतो० उक्को० अणंतं कालं, वणस्सतिकालो, संसारापरित्ते दुविहे पण्णत्ते-अणादीए वा अपज्जवसिते अणादीए वा सपज्जवसिते, णोपरित्तेणोअपरित्ते सातीए अपजवसिते । कायपरित्तस्स जह० अंतरं अंतो० उक्को० वणस्सतिकालो, संसारपरित्तस्स णत्थि अंतरं, कायापरित्तस्स जह० अंतो० उक्को० असंखिजं कालं पुढविकालो। संसारापरित्तस्स अणाइयस्स अपजवसियस्स नत्थि अंतरं, अणाइयस्स सपजवसियस्स नत्थि अंतरं, णोपरीत्तनोअपरित्तस्सवि णस्थि अंतरं । अप्पाबहु० सव्वत्थोवा परित्ता णोपरित्तानोअपरित्ता अनंतगुणा अपरित्ता अनंतगुणा (सू० २५१) 'अहवे'त्यादि, अथवा सर्वजीवास्त्रिविधाः प्रज्ञप्तास्तद्यथा-परीत्ता अपरीत्ता नोपरित्तानोअपरीत्ताश्च ॥ सम्प्रति कायस्थितिचिन्ता-3 परीत्तविषयं प्रश्नसूत्रं सुगर्म, भगवानाह-गौतम! परीत्तो द्विविधः प्रज्ञप्रस्तद्यथा-कायपरीत्तः संसारपरीत्तच, कायपरीत्तो नाम प्रत्ये
कशरीरी, संसारपरीत्तोऽपार्द्धपुद्गलपरावर्तान्त:संसारः, तत्र कायपरीत्तविषयं प्रश्नसूत्रं सुगम, भगबानाह-गौतम! जघन्येनान्तर्मु13ाहूतै, स च साधारणेभ्यः परीत्तेष्वन्तर्मुहूर्ते स्थित्वा पुनः साधारणेपु गच्छतो वेदितव्यः, उत्कर्षतोऽसङ्ख्येयं कालं, असोया उत्स
पिण्यवसप्पिण्यः कालतः, क्षेत्रतोऽसङ्ख्येया लोकाः, तथा चाह-पृथिवीकाल:, किमुक्तं भवति ?-पृथिव्यादिप्रत्येकशरीरकालः, तत
GASCAMCENSORRORSCALCRECOGRASS
Jain Educati
o
nal
For Private
Personal Use Only
K
ww.jainelibrary.org
Page #896
--------------------------------------------------------------------------
________________
श्रीजीवा- ऊर्द्ध नियमतः संसारिणः साधारणभावात् ॥ संसारपरीत्तविषयं प्रश्नसूत्र पाठसिद्ध, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, ताव-12 ९प्रतिपत्तो जीवाभिता कालेनान्तकृत्केवलत्वेन सिद्धिगमनात , उत्कर्षेणानन्तं कालं, अनन्ता उत्सपिण्यवसपिण्यः काल तः, क्षेत्रतो देशोनमपाई पुनलपरा- सर्वजीव मलयांग- वत्तै यावत् , तत ऊर्द्ध नियमत: सिद्धिगमनाद्, अन्यथा संसारपरीत्तत्वायोगात् ॥ 'अपरीत्ते णं भंते!' इत्यादि प्रश्नसूत्रं सुगम,
त्रैविध्ये रायावृत्तिःभगवानाह-गौतम! अपरीत्तो द्विविधः प्रज्ञप्तस्तयथा-कायापरीत्त: संसारापरीत्तश्च, कायापरीत:-साधारण:, संसारापरीत्त:-कृष्ण- परित्तादि ॥४४६॥ पाक्षिकः, तत्र कायापरीत्तविषयं प्रश्नसूत्रं सुगर्म, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्स, तत ऊर्द्ध कस्यापि प्रत्येकशरीरेषु गमनात,
| उद्देशः२ . दि उत्कर्पतोऽनन्तं कालं, स च वनस्पतिकालः, अनन्ता उत्सपिण्यवसपिण्यः कालतः, क्षेत्रतोऽनन्ता लोका असहयेयाः पुद्गलपरावर्ता:, २५१
तं च पुद्गलपराबत्तों आवलिकाया असाहयेयो भागः । संसारापरीत्तप्रश्नसूत्रं प्रतीतं, भगवानाह-गौतम! संसारापरीत्तो द्विविधः प्र-15 ज्ञप्तस्तद्यथा-अनादिकोऽपर्यवसितो, यो न जातुचिदपि सिद्धि गन्ता, अनादिको वा सपर्यवसितो भव्यविशेषः । नोपरीत्तनोअप-14 रीत्तविपर्य प्रश्नसूत्रं प्रतीतं, नोपरीत्तनोअपरीत्तो हि सिद्धः, स च साद्यपर्यवसित एवं प्रतिपाताभावात् ॥ साम्प्रतमन्तरमाह'कायापरीत्तस्स ण'मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, साधारणेष्वन्तर्मुहूत्तै स्थित्वा भूयः प्रत्येकशरीरेवागमनात् , उत्कर्पतोऽनन्तं कालं, स चानन्तः कालः प्रागुक्तस्वरूपो वनस्पतिकालः, तावन्तं कालं साधारणेष्ववस्थानात् ॥ संसारपरीतविषयं प्रभसूत्रं सुगमं, भगवानाह-गौतम! नास्त्यन्तरं, संसारपरीतत्वापगमे पुन: संसारपरीतलाभावात् , मुक्तस्य प्रतिपातासम्भवात् । कायापरीत्तसूत्रे जघन्यतोऽन्तर्मुहूर्त, प्रत्येकशरीरेष्वन्तर्मुहूर्त स्थित्वा भूयः कायापरीत्तेषु कस्याप्यागमनसम्भवात् , उत्क
॥४४६॥ र्षतोऽसङ्ख्येयं कालं यावद्, असङ्ख्येया उत्सपिण्यवसप्पिण्यः कालतः, क्षेत्रतोऽसङ्ख्येया लोकाः, पृथिव्यादिप्रत्येकशरीरभवभ्रमणकाल
ॐ
-
E
%9E%
4
Jain Education Inter
Mainelibrary.org
Page #897
--------------------------------------------------------------------------
________________
ACCORDCALCURRECOGAONOCROGRAM
स्योत्कर्षतोऽप्येतावन्मात्रत्वात् , तथा चाह-पृथिवीकालः पृथिव्यादिप्रत्येकशरीरकाल इत्यर्थः । संसारापरीत्तसूत्रेऽनाद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात् , अनादिसपर्यवसितस्य नास्त्यन्तरं, संसारापरीतत्वापगमे पुनः संसारापरीतत्वस्यासम्भवात् , नोपरीत्तनोअपरीतस्यापि साद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात् । अल्पबहुत्वचिन्तायां सर्वस्तोकाः परीत्ताः, कायपरीत्तानां संसारपरीत्तानां चाल्पत्वात् , नोपरीत्तानोअपरीत्ता अनन्तगुणाः सिद्धानामनन्तत्वात् , अपरीत्ता अनन्तगुणाः, कृष्णपाक्षिकाणामतिप्रभूतत्वात् ॥
अहवा तिविहा सव्वजीवा पं०२०-पजत्तगा अपज्जत्तगा नोपजत्तगानोअपज्जत्तगा, पजत्तके णं भंते!०, जह० अंतो० उक्को० सागरोवमसतपहत्तं साइरेगं । अपजत्तगे णं भंते!, जह० अंतो. उक्को० अंतो० नोपज्जत्तणोअपजत्तए सातीए अपज्जवसिते । पजत्तगस्स अंतरं जह० अंतो० उक्को. अंतो०, अपजत्तगस्स जह० अंतो० उक्को० सागरोवमसयपुहत्तं साइरेगं, तइयस्स णत्थि अंतरं । अप्पाबहु० सव्वत्थोवा नोपज्जत्तगनोअपजत्तगा अपज्जत्तगा अणंतगुणा पजत्तगा
संखिजगुणा (सू० २५२) ___ 'अहवे'त्यादि, अथवा प्रकारान्तरेण सर्वजीवास्त्रिविधाः प्रज्ञप्तास्तद्यथा-पर्याप्तका अपर्याप्तका नोपर्याप्तकानोअपर्याप्तकाच, तत्र पर्याप्तककायस्थितिचिन्तायां जघन्येनान्तर्मुहूर्त, अपर्याप्तकेभ्यः पर्याप्तेषत्पद्यान्तर्मुहर्तात्परतोऽपर्याप्तकेषु भूयोऽपि गमनात् , उत्कर्पतः सागरोपमशतपृथक्त्वं सातिरेकं, तत ऊर्द्ध नियमतोऽपर्याप्तकभावात, लब्ध्यपेक्षं चेदं सूत्रं, तेनापान्तराले उपपातापर्याप्तकत्वेऽपि न कश्चिद्दोषः । अपर्याप्तकसूत्रे जघन्यतोऽप्यन्तर्मुहर्तमुत्कर्षतोऽप्यन्तर्महत, अपर्याप्तलब्धेर्जघन्यत उत्कर्षतश्चैतावन्मात्रकालत्वात् , नवर
For Private Personal Use Only
M
Jain Education in
ainelibrary.org
Page #898
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥४४७॥
जघन्यपदादुत्कृष्टपदमधिकमवसातव्यं, अन्यथोभयपदोपन्यासायोगात् , उभयप्रतिषेधवर्ती सिद्धः, स च साद्यपर्यवसितः । अन्तर- ९ प्रतिपत्तौ चिन्तायां पर्याप्तकस्य जघन्यत उत्कर्षतश्चान्तर्मुहूर्तमन्तरं, अपर्याप्तकाल एव हि पर्याप्तकस्यान्तरं, अपर्याप्तककालश्च जघन्यत उत्कर्ष- सर्वजीव तश्चान्तर्मुहूर्त, अपर्याप्तकस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेक, पर्याप्तककालस्य जघन्यत उत्कर्षतश्चैताव- त्रैविध्ये त्प्रमाणत्वात् , नोपर्याप्तनोअपर्याप्तकस्य नास्त्यन्तरमपर्यवसितत्वात् ॥ अल्पबहुत्वचिन्तायां सर्वस्तोका नोपर्याप्तकनोअपर्याप्तकाः, सि-
11पर्याप्तत्वाद्धानां शेषजीवापेक्षयाऽल्पत्वात् , अपर्याप्तका अनन्तगुणाः, निगोदजीवानामपर्याप्तानामनन्तानन्तानां सदा लभ्यमानत्वात् , तेभ्यः प- |दि सुक्ष्मप्तिका: सङ्ख्येयगुणाः, सूक्ष्मेष्वोघतोऽपर्याप्तकेभ्यः पर्याप्तकानां सङ्ख्येयगुणतयाऽवाप्यमानत्वात् ॥
नात्वादि अहवा तिविहा सव्वजीवा पं० २०-सुहुमा बायरा नोसुहुमानोबायरा, सुहुमे णं भंते! सु- ४ उद्देशः२ हुमेत्ति कालओ केवचिरं०१, जहण्णेणं अंतोमुहत्तं उक्कोसे० असंखिजं कालं पुढविकालो, बा- सू०२५२यरा जह० अंतो० उक्को० असंखिजं कालं असंखिजाओ उस्सप्पिणीओसप्पिणीओ कालओ
२५३ खेत्तओ अंगुलस्स असंखिजइभागो, नोसुहुमनोवायरए साइए अपज्जवसिए, सुहमस्स अंतरं बायरकालो, बायरस्स अंतरं सुहमकालो, तइयस्स नोसुहमणोबायरस्स अंतरं नत्थि । अप्पाबहु० सव्वत्थोवा नोसुहमानोबायरा बायरा अणंतगुणा सुहमा असंखेजगुणा ॥ (सू० २५३)
॥४४७॥ 'अहवे'त्यादि, अथवा प्रकारान्तरेण सर्वजीवास्त्रिविधाः प्रज्ञप्तास्तद्यथा-सूक्ष्मा बादरा: नोसूक्ष्मानोबादराः । कायस्थितिचिन्तायां
Jan Education
For Private Personal Use Only
R
ainelibrary.org
Page #899
--------------------------------------------------------------------------
________________
कालं, असङ्ख्येया उत्सपिण्याच साद्यपर्यवसितः ॥ अन्तरचिन्ताया कालस्य जघन्यत उत्कर्षतचैतावर
ROCUREAUCRACCACANCASH
सूक्ष्मस्य जघन्यतोऽन्तर्मुहूर्त, तत ऊर्द्ध भूयोऽपि बादरेषु कस्याप्यागमनात् , उत्कर्षतोऽसङ्ख्येयं कालं, असङ्ख्येया उत्सर्पिण्यवसर्पिण्यः कालत: क्षेत्रतोऽसङ्ख्येया लोकाः, बादरस्य जघन्यतोऽन्तर्मुहूर्त, तदनन्तरं कस्यचिद् भूयोऽपि सूक्ष्मेषु गमनात् , उत्कर्षतोऽसङ्ख्येयं कालं, असङ्खयेया उत्सर्पिण्यवसर्पिण्य: कालत: क्षेत्रतोऽङ्गुलस्यासङ्ख्येयो भागः, एतावत: कालादूर्द्ध नियोगत: संसारिणः सूक्ष्मेषु | गमनात् , उभयप्रतिषेधवर्ती सिद्धः स च साद्यपर्यवसित: ॥ अन्तरचिन्तायां सूक्ष्मस्यान्तरं जघन्यतोऽन्तर्मुहूर्त उत्कर्षतोऽसङ्ख्येयं | कालमसङ्ख्येया उत्सपिण्यवसपिण्यः कालत: क्षेत्रतोऽङ्गुलस्यासयेयो भागः, बादरकालस्य जघन्यत उत्कर्षतश्चैतावत्प्रमाणत्वात् ।। बादरस्यान्तरं जघन्येनान्तर्मुहूत्तै उत्कर्षतोऽसङ्ख्येयं कालं, असङ्ख्येया उत्सर्पिण्यवसपिण्यः कालत: क्षेत्रतोऽसङ्ख्येया लोकाः, सूक्ष्मस्य जघन्यत उत्कर्षतश्चैतावत्कालप्रमाणत्वात् , नोसूक्ष्मनोबादरस्य साद्यपर्यवसितस्य, हेतौ षष्टी, 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां | प्रायो दर्शन मिति न्यायात् , ततोऽयमर्थः-साद्यपर्यवसितत्वान्नास्त्यन्तरमन्यथाऽपर्यवसितत्वायोगात् । अल्पबहुत्वचिन्तायां सर्वस्तोका नोसूक्ष्मानोबादराः, सिद्धानामरूपत्वात् , तेभ्यो बादरा अनन्तगुणाः, बादरनिगोदजीवानां सिद्धेभ्योऽप्यनन्तत्वात् , तेभ्यः सूक्ष्मा असहयेयगुणाः, बादरनिगोदेभ्यः सूक्ष्मनिगोदानामसङ्ख्यातगुणत्वात् ॥
अहवा तिविहा सव्वजीव्वा पण्णत्ता, तंजहा-सण्णी असण्णी नोसण्णीनोअसण्णी, सन्नी भंते ! कालओ०१, जह० अंतो० उक्को० सागरोवमसतपुहत्तं सातिरेगं, असण्णी जह० अंतो. उक्को० वणस्सतिकालो, नोसपणीनोअसण्णी साइए अपजवसिते। सण्णिस्स अंतरं जह० अंतो. उक्को० वणस्सतिकालो, असण्णिस्स अंतरं जह० अंतो० उक्को० सागरोक्मसयपुहुत्तं सातिरेगं,
ASCALCCASCALCCASCAUSAMSHALAXSC-
Jain Education inte
For Private & Personel Use Only
ainelibrary.org
C
Page #900
--------------------------------------------------------------------------
________________
405
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
॥४४८॥
MSADOSALOCAL
ततियस्स णत्थि अंतरं । अप्पाबह सव्वत्थोवा सपणी नोसन्नीनोअसण्णी अणंतगुणा असण्णी ९ प्रतिपत्तौ अणंतगुणा ॥ (मू० २५४)
सर्वजीव "अहवा तिविहा' इत्यादि, 'अथवा' प्रकारान्तरेण त्रिप्रकाराः सर्वजीवाः प्रज्ञप्तास्तद्यथा-सब्जिनोऽसजिनो नोसब्जिनोऽस-18 त्रैविध्ये ज्ञिनश्च, तत्र सजिन:-समनस्का: असज्ञिन:-अमनस्का: उभयप्रतिषेधवर्तिनः सिद्धाः । कायस्थितिचिन्तायां सज्ञिनो जघन्येना-18 संज्ञित्वादि न्तर्मुहूर्त, तत ऊ भूयोऽपि कस्यचिद् सञ्जिषु गमनात् , उत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेकं, तत ऊर्द्धमवश्यं संसारिणः सतो- | उद्देशः२ सज्ञिपु गमनात् , असज्ञिनो जघन्यतोऽन्तर्मुहूर्त, तत ऊ कस्यापि पुनरपि सञ्जिषु गमनात् , उत्कर्षतोऽनन्तं कालं, स चा- सू० २५४ नन्त: कालो वनस्पतिकालः, स चैवं-अनन्ता उत्सर्पिण्यवसपिण्यः कालतः, क्षेत्रतोऽनन्ता लोकाः, असत्येयाः पुद्गलपरावाः, ते च पुद्गलपरावत्तों आवलिकाया असक्यो भागः, उभयप्रतिषेधवर्ती सिद्धः, स च साद्यपर्यवसितः । अन्तरचिन्तायां सब्जिनोऽन्तरं जघन्येनान्तर्मुहूत्ते उत्कर्षतोऽनन्तं कालं, स चानन्तकालो वनस्पतिकाल:, असज्ञिकालस्य जघन्यत उत्कर्षतश्चैतावत्प्रमाणत्वात् , अ. सज्ञिनोऽन्तरं जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः सागरोपमशतपृथक्वं, सब्ज्ञिकालस्य जघन्यत उत्कर्षतश्चैतावत्प्रमाणत्वात् , नोसज्ञिनो| नोअसज्ञिनः साद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात् । अल्पबहत्वचिन्तायां सर्वस्तोकाः सज्ञिनो, देवनारकगर्भव्युत्क्रान्तिकतियेग्मनुष्याणामेव सज्ञित्वात् , तेभ्य उभयप्रतिषेधवर्तिनोऽनन्तगुणाः, वनस्पतिवर्जशेषजीवेभ्यः सिद्धानामनन्तगुणत्वात् , तेभ्योऽसंज्ञिनोऽनन्तगुणा: वनस्पतीनां सिद्धेभ्योऽप्यनन्तगुणत्वात् ।।
॥४४८॥ अहवा तिविहा सव्वजीवा पण्णत्ता, तंजहा-भवसिद्धिया अभवसिद्धिया नोभवसिद्धिया
Jain Education Inter
Hridinelibrary.org oli
Page #901
--------------------------------------------------------------------------
________________
नोअभवसिद्धिया, अणाइया सपजवसिया भवसिद्धिया, अणाइया अपजवसिया अभवसिद्धिया, साई अपज्जवसिया नोभवसिद्धियानोअभवसिद्धिया। तिण्हंपि नत्थि अंतरं । अप्पाबहु० सव्वत्थोवा अभवसिद्धिया णोभवसिद्धीयानोअभवसिडीया अनंतगुणा भवसिद्धिया अणंतगुणा। (सू० २५५) अहवा तिविहा सव्व० तंजहा तसा थावरा नोतसानोथावरा, तसस्स णं भंते ! कालओ०?, जह० अंतो० उक्को दो सागरोवमसहस्साई साइरेगाई, थावरस्स संचिट्ठणा वणस्सतिकालो, णोतसानोथावरा साती अपज्जवसिया । तसस्स अंतरं वणस्सतिकालो, थावरस्स अंतरं दो सागरोवमसहस्साई साइरेगाई, णोतसथावरस्स णत्थि अंतरं । अप्पाबहु० सव्वत्थोवा तसा नोतसानोथावरा अणंतगुणा थावरा अणंतगुणा । से तं तिविधा सव्वजीवा पण्णत्ता (सू० २५६) 'अहवे'यादि, अथवा-प्रकारान्तरेण त्रिविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-'भवसिद्धिकाः' भवे सिद्धिर्येषां ते भवसिद्धिका 8 भव्या इत्यर्थः, अभवसिद्धिका-अभव्याः, नोभवसिद्धिकानोअभवसिद्धिकाः सिद्धाः, सिद्धानां संसारातीततया भवसिद्धिकत्वाभव| सिद्धिकत्वविशेषणरहितत्वात् । कायस्थितिचिन्तायां भवसिद्धिकोऽनादिसपर्यवसितोऽन्यथा भवसिद्धिकत्वायोगात् , अभवसिद्धिकोऽ
नाद्यपर्यवसितः, अभवसिद्धिकत्वादेवान्यथा तद्भावायोगात्, नोभवसिद्धिकोनोअभवसिद्धिकः साद्यपर्यवसितः, सिद्धस्य संसारक्षयाताप्रादुर्भूतस्य प्रतिपातासम्भवात् । अन्तरचिन्तायां भवसिद्धिकस्यानादिसपर्यवसितस्य नास्त्यन्तरं, भवसिद्धिकलापगमे पुनर्भवसिद्धिकला
AGRANAGARCA
nin Education
For Private 3 Personal Use Only
Meine brary.org
Page #902
--------------------------------------------------------------------------
________________
M
९प्रतिपत्तौ सर्वजीव त्रैविध्ये भव्यत्वा|दिवसादि | मनोयो
| गादि
श्रीजीवा- योगात् , अभवसिद्धिकस्य नास्त्यन्तरमपर्यवसिततया सदा तद्भावापरित्यागात् , नोभवसिद्धिकनोअभवसिद्धिकस्यापि साद्यपर्यवसितस्य जीवामिनास्त्यन्तरमपर्यवसितत्वात् । अल्पबहु त्वचिन्तायां सर्वस्तोका अभवसिद्धिकाः, अभव्यानां जघन्ययुक्तानन्तकतुल्यत्वात् , नोभवसि- मलयगि-द्धिकानोअभवसिद्धिका अनन्तगुणाः, सिद्धानामभव्येभ्योऽनन्तगुणत्वात् , तेभ्यो भवसिद्धिका अनन्तगुणाः, भव्यराशेः सिद्धेभ्यो- रीयावृत्तिःऽप्यनन्तगुणत्वात् । उपसंहारमाह-'सेत्तं तिविहा सव्वजीवा पन्नत्ता' ॥ तदेवं त्रिविधसर्वजीवप्रतिपत्तिरुक्ता, सम्प्रति चतुर्विध-
सर्वजीवप्रतिपत्तिमभिधित्सुराह॥४४९॥
तत्थ जे ते एवमाहंसु-चउव्विहा सव्वजीवा पण्णत्ता ते एवमाहंसु तं०-मणजोगी वइजोगी कायजोगी अजोगी। मणजोगी णं भंते! जह० एक समयं उक्को अंतोमु०, एवं वइजोगीवि, कायजोगी जह० अंतो० उक्को० वणस्सतिकालो, अजोगी सातीए अपजवसिए । मणजोगिस्स अंतरं जहणणं अंतोमुहुत्तं उक्को० वणस्सइकालो, एवं वइजोगिस्सवि, कायजोगिस्स जह एक समयं उक्को० अंतो०, अयोगिस्स णस्थि अंतरं। अप्पाबह० सव्वत्थोवा मणजोगी वइजोगी
संखिजगुणा अजोगा अणंतगुणा कायजोगी अणंतगुणा ॥ (सू० २५७) 'तत्थ जे ते एव'मित्यादि, तत्र ये ते एवमुक्तवन्तश्चतुर्विधाः सर्वजीवा: प्रज्ञप्तास्त एवमुक्तवन्तस्तद्यथा-मनोयोगिनो वाग्योगिनः | काययोगिनोऽयोगिनश्चेति, तत्र कायस्थितिचिन्तायां मनोयोगी जघन्यत एक समयं, विशिष्टमनोयोग्यपुद्गलग्रहणापेक्षमेतत्सूत्रं, ततो द्वितीये समये मरणेनोपरमतो भाषकवदेकसमयता प्रतिपत्तव्या, उत्कर्षतोऽन्तर्मुहूर्त, तथा च जीवस्वभावतया नियमत उपरमात्
ASALAKAALCCASEAR
उद्देशः२ सू०२५५२५७
॥४४९॥
Jain Education
a
l
For Private Personel Use Only
w.jainelibrary.org
Page #903
--------------------------------------------------------------------------
________________
Jain Education Inte
भाषकवत् मनोयोगरहितवाग्योगवानेव वाग्योगी द्वीन्द्रियादिः, जघन्यत एकं समयमुत्कर्षतोऽन्तर्मुहूर्त्त एतदपि सूत्रं विशिष्टवाग्द्रव्यग्रहणापेक्षमवसातयं, काययोगी वाग्योगमनोयोगविकल एकेन्द्रियादिः, जघन्यतोऽन्तर्मुहूर्त्त द्वीन्द्रियादिभ्य उद्धृत्य पृथिव्यादिष्वन्तर्मुहूर्त्त स्थित्वा भूयः कस्यापि द्वीन्द्रियादिषु गमनात्, उत्कर्षत: प्रागुक्तस्वरूपो वनस्पतिकालः, अयोगी सिद्ध:, स च साद्यपर्यव सितः । अन्तरचिन्तायां मनोयोगिनोऽन्तरं जघन्येनान्तर्मुहूर्त्तं, तत ऊर्द्ध भूयो विशिष्टमनोयोग्य पुद्गलग्रहणसम्भवात्, उत्कर्षतो वनस्पतिकाल:, तावन्तं कालं स्थित्वा भूयो मनोयोगिष्वागमनसम्भवात् एवं वाग्योगिनोऽपि जघन्यत उत्कर्षतश्चान्तरं भावनीयं, औदारिककाययोगिनो जघन्यत एकं समयं, औदारिकलक्षणं कायमपेक्ष्यैतत्सूत्रं यतो द्विसामायिक्यामपान्तरालगतावेकः समयोऽन्तरं, उत्कर्षतोऽन्तर्मुहूर्त्त इदं हि सूत्रं परिपूर्णोदारिकशरीरपर्याप्तिपरिसमात्यपेक्षं, तत्र विग्रहसमयादारभ्य यावदौदा रिकशरीरपर्याप्तिपरि समाप्तिस्तावदन्तर्मुहूर्त्त तत उक्तमुत्कर्षतोऽन्तर्मुहूर्त्त, चैतत्वमनीषिकाविजृम्भितं यत आह चूर्णिकृत् - 'काय जोगिस्स जह० एकं समयं, कहूं ?, एकसामायिकविग्रहगतस्य, उक्कोसं अंतरं अंतोंमुहुत्तं विग्रहसमयादारभ्य औदारिकशरीरपर्याप्तकस्य यावदेवमन्तमुहूर्त्त द्रष्टव्यमिति, सूत्राणि ह्यमूनि विचित्राभिप्रायतया दुर्लक्ष्याणीति सम्यक्संप्रदायादवसातव्यानि, सम्प्रदायश्च यथोक्तस्वरूप इति न काचिदनुपपत्तिः, न च सूत्राभिप्रायमज्ञात्वा अनुपपत्तिरुद्भावनीया, महाशातनायोगतो महाऽनर्थप्रसक्तेः, सूत्रकृतो हि भगवन्तो महीयांसः प्रमाणीकृताश्च महीयस्तरैस्तत्कालवर्त्तिभिरन्यैर्विद्वद्भिस्ततो न तत्सूत्रेषु मनागप्यनुपपत्तिः, केवलं सम्प्रदायावसाये यत्नो विधेयः, ये तु सूत्राभिप्रायमज्ञात्वा यथा कथञ्चिदनुपपत्तिमुद्भावयन्ते ते महतो महीयस आशातयन्तीति दीर्घतर संसारभाजः, आह च टीकाकारः - " एवं विचित्राणि सूत्राणि सम्यक्संप्रदायादवसेयानीत्यविज्ञाय तदभिप्रायं नानुपपत्तिचोदना कार्या, महाशा
ainelibrary.org
Page #904
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयग्निरीयावृत्तिः
॥ ४५० ॥
Jain Education I
तनायोगतो महाऽनर्थप्रसङ्गादिति" एवं च ये सम्प्रति दुष्पमानुभावतः प्रवचनस्योपप्लवाय धूमकेतव इवोत्थिताः सकलकालसुकराव्यवच्छिन्नसुविधिमार्गानुष्ठातृसुविहितसाधुषु मत्सरिणस्तेऽपि वृद्धपरम्परायातसम्प्रदायादवसेयं सूत्राभिप्रायमपास्योत्सूत्रं प्ररूपयन्तो | महाशातनाभाज: प्रतिपत्तव्या अपकर्णयितव्याश्च दूरतस्तत्त्ववेदिभिरिति कृतं प्रसङ्गेन । सम्प्रत्यल्पबहुत्वमाह - 'एएसि ण' मित्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! सर्वस्तोका मनोयोगिनो, देवनारकगर्भजतिर्यक्पञ्चेन्द्रियमनुष्याणामेव मनोयोगित्वात्, तेभ्यो वाग्योगिनोऽसयेयगुणाः, द्वित्रिचतुरसञ्ज्ञिपश्चेन्द्रियाणां वाग्योगित्वात्, अयोगिनोऽनन्तगुणा: सिद्धानामनन्तत्वात्, तेभ्यः काययोगिनोऽनन्तगुणाः वनस्पतीनां सिद्धेभ्योऽप्यनन्तत्वात् ॥
अहवा चव्विा सव्वजीवा पण्णत्ता, तंजहा - इत्थियेयगा पुरिसवेयगा नपुंसगवेयगा अवेयगा, इत्थवेयगा णं भंते! इत्थिवेदपत्ति कालतो केवचिरं होति ?, गोयमा ! (एगेण आएसेण० ) पलियस दसुत्तरं अट्ठारस चोदस पलितपुहुत्तं, समओ जहण्णो, पुरिसवेदस्स जह० अंतो० उक्को० सागरोवमसयपुहत्तं सातिरेगं, नपुंसगवेदस्स जह० एक्कं समयं उक्को० अनंतं कालं वसतिकालो । अवेयए दुबिहे प० - सातीए वा अपज्जवसिते सातीए वा सपज्जबसिए से जह० एक स० उक्को० अंतोमु० । इत्थिवेदस्स अंतरं जह० अंतो० उक्को० वणस्सतिकालो, पुरिसवेदस्स जह० एवं समयं उक्को० वणस्सइकालो, नपुंसगवेदस्स जह० अंतो० उक्को० सागरोव
९ प्रतिपत्तौ सर्वजीव
त्रैविध्ये
स्त्रीवेदादि
उद्देशः २
सू० २५८
।। ४५० ॥
w.jainelibrary.org
Page #905
--------------------------------------------------------------------------
________________
मसयपुहुत्तं सातिरेगं, अवेदगो जहा हेहा । अप्पाबहु० सव्वत्थोवा पुरिसवेदगा इत्थिवेदगा
संखेज्जगुणा अवेदगा अणंतगुणा नपुंसगवेयगा अणंतगुणा ॥ (सू० २५८) 'अहवे'त्यादि, 'अथवा' प्रकारान्तरेण चतुर्विधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-स्त्रीवेदकाः पुरुषवेदका नपुंसकवेदका अवेदकाः । कायस्थितिचिन्तायां स्त्रीवेदकस्य 'एगेणं आएसेणं जह. एगं समय'मित्यादि पूर्व त्रिविधप्रतिपत्तौ प्रपञ्चतो व्याख्यातमिति न भूयो व्याख्यायते, पुरुषवेदस्य जघन्यतोऽन्तर्मुहूर्त, स्त्रीवेदादिभ्य उद्धृत्य पुरुषवेदानामन्तर्मुहूर्त जीवित्वा भूयः स्त्रीवेदादिषु कस्यापि गमनात् । अथ यथा स्त्रीवेदस्य नपुंसकस्य वा उपशमश्रेणावुपशमे जाते तदनन्तरमेकं समयं तं वेदमनुभूय मृतस्यैकसमयता व्याव
येते तथा पुरुषवेदस्यापि जघन्यत एकसमयता कस्मान्न भवति ?, उच्यते, उपशमश्रेण्यन्तर्गतो मृतः सर्वोऽपि पुरुषवेदेषूत्पद्यते नान्य& वेदेषु, तेन स्त्रीवेदस्य नपुंसकवेदस्य चोक्तप्रकारेण जघन्यत एकसमयता लभ्यते, न पुरुषवेदस्य, तस्य जन्मान्तरेऽपि सातत्येन गमनात् ,
ततो जघन्यं पुरुषवेदस्योपदर्शितेनैव प्रकारेणेत्यन्तर्मुहूर्त, उत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेकं, तच्च देवमनुष्यतिर्यग्भवभ्रमणेन ४ वेदितव्यं, नपुंसकवेदो जघन्यत एक समयं, स चैकः समय उपशमश्रेणौ वेदोपशमानन्तरमेकं समयं नपुंसकवेदमनुभूय मृतस्य परि-13 भावनीयो मरणानन्तरं पुरुषवेदेषूत्पादात्, उत्कर्षतो वनस्पतिकालः, स च प्रागनेकधा दर्शितः, अवेदको द्विविधः-साद्यपर्यवसितः क्षीणवेदः सादिसपर्यवसित उपशान्तवेदः, स च जघन्यत एक समयं, द्वितीये समये मरणतो देवगतौ पुरुषवेदसम्भवात् , उत्कर्षतो-४ अन्तर्मुहूर्त, तदनन्तरं मरणत: पुरुषवेदसान्त्या प्रतिपाततो येन वेदेनोपशमश्रेणिं प्रतिपन्नस्तद्वेदोदयापत्त्या सवेदकत्वात् । अन्तरचिन्तायां स्त्रीवेदस्यान्तरं जघन्यतोऽन्तर्मुहूर्त, तच्चोपशान्तवेदे पुनरन्तर्मुहून स्त्रीवेदोदयापत्त्या, यदिवा स्त्रीभ्य उद्धृत्य पुरुषवेदेषु नपुं
जी० ७६
Jain Education Inter
For Private
Personal use only
nelibrary.org
Page #906
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
सकवेदेषु वाऽन्तर्मुहूर्त्त जीवित्वा पुनः स्त्रीत्वेनोत्पत्या भावनीयं, उत्कर्षतो वनस्पतिकालः, पुरुषवेदस्यान्तरं जघन्यत एकं समयं पुरुषस्य स्ववेदोपशमसमयानन्तरं मरणे पुरुषेष्वेवोत्पादात्, उत्कर्षतो वनस्पतिकालः, नपुंसकवेदस्य जघन्यतोऽन्तर्मुहूर्त्त, तच्च स्त्रीवेदोक्तमलयगि- ४ प्रकारेण भावयितव्यं, उत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेकं तत ऊर्द्ध नियमतः संसारिणः सतो नपुंसकवेदोदयभावात्, अवेरीयावृत्तिः | दकस्य साद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात्, सादिसपर्यवसितस्य जघन्येनान्तर्मुहूर्त्तेन कस्यापि श्रेणिसमारम्भात्, उत्कर्षतोऽनन्तं कालं, अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽपार्द्धं पुद्गलपरावर्त्त देशोनं, तावत: कालादूर्द्ध पूर्वप्रतिपन्नोपशमश्रेणिकस्य पुनः श्रेणिसमारम्भात् । अल्पबहुत्वचिन्तायां सर्वस्तोकाः पुरुषवेदकाः गतित्रयेऽप्यल्पत्वात्, स्त्रीवेदकाः सङ्ख्येयगुणाः, तिर्यग्गतौ त्रिगुणत्वात् (मनुष्यगतौ सप्तविंशतिगुणत्वात्) देवगतौ द्वात्रिंशद्गुणत्वात्, अवेदका अनन्तगुणाः, सिद्धानामनन्तत्वात्, नपुंसकवेदका अनन्तगुणाः, वनस्पतीनां सिद्धेभ्योऽप्यनन्तगुणत्वात् ॥
॥ ४५१ ॥
Jain Education
अहवा चउच्विहा सव्वजीवा पण्णत्ता, तंजहा - चक्खुदंसणी अचक्खुदंसणी अवधिदंसणी केवलिदंसणी ॥ चक्खुदंसणी णं भंते !०१, जह० अंतो० उक्को० सागरोवमसहस्सं सातिरेगं, अचक्खुदंसणी दुविहे पण्णन्ते - अणातीए वा अपज्जवसिए अणाइए वा सपज्जवसिए । ओहिदंसणिस्स जह० इक्कं समयं उक्को० दो छावट्ठी सागरोवमाणं साइरेगाओ, केवलदंसणी साइए अपजवसिए । चक्खुदंसणिस्स अंतरं जह० अंतोमु० उक्को० वणस्सतिकालो | अचक्खुसणिस्स दुविहस्स नत्थि अंतरं । ओहिदंसणस्स जह० अंतोमु० उक्कोसे० वणस्सइकालो । केवल
९. प्रतिपत्तौ सर्वजीव
चातुर्विध्ये चक्षुर्दर्श•
नादि
उद्देशः २
सू० २५९
॥ ४५१ ॥
Page #907
--------------------------------------------------------------------------
________________
सणिस्स णत्थि अंतरं । अप्पाबहुयं सव्वत्थोवा ओहिदसणी चक्खुदंसणी असंखेजगुणा केवल
दसणी अणंतगुणा अचखुदंसणी अणंतगुणा ॥ (सू० २५९) । 'अहवे'त्यादि, 'अथवा' प्रकारान्तरेण चतुर्विधाः सर्वजीवा: प्रज्ञप्तास्तद्यथा-चक्षुर्दर्शनिनोऽचक्षुर्दर्शनिनोऽवधिदर्शनिनः केवलदर्श| निनः ॥ अमीषां कायस्थितिमाह-चक्खुदसणी णं भंते !' इत्यादि, चक्षुर्दर्शनी जघन्यतोऽन्तर्मुहूर्त, अचक्षुर्दर्शनिभ्य उद्धृत्य च-15 क्षुदर्शनिपुत्पद्य तावन्तं कालं स्थित्वा पुनरचक्षुर्दर्शनिषु कस्यापि गमनात् , उत्कर्षत: सागरोपमसहस्रं सातिरेकं, अचक्षुदर्शनी द्विविधः प्रज्ञप्तस्तद्यथा-अनाद्यपर्यवसितो यो न जातुचिदपि सिद्धिं गन्ता, अनादिसपर्यवसितो भव्यविशेषो यः सेत्स्यति, अवधिदर्शनी जघन्यत एक समयं, अवधिप्रतिपत्त्यनन्तरमेव कस्यापि मरणतो मिथ्यात्वगमनतो दुष्टाध्यवसायभावतोऽवधिप्रतिपातात् , उत्कर्षतो द्वे षषष्टी सागरोपमाणां सातिरेके, तत्रैका षट्षष्टिः एवं-विभङ्गज्ञानी तिर्यपञ्चेन्द्रियो मनुष्यो वाऽधः सप्तम्यामुत्पन्नः, तत्र त्रयस्त्रिंशतं सागरोपमाणि स्थित्वा तत्र च प्रत्यासन्ने उद्वर्त्तनाकाले सम्यक्त्वं प्राप्य पुनः परित्यजति ततोऽप्रतिपतितेनैव विभङ्गेन पूर्वकोट्यायुष्केषु तिर्यक्षु जातस्ततः पुनरप्यप्रतिपतितविभङ्ग एवाध: सप्तम्यामुत्पन्नः, तत्र च त्रयस्त्रिंशतं सागरोपमाणि स्थित्वा पुनरप्युद्वर्त्तनाकाले प्रत्या-11 सन्ने सम्यक्त्वं प्राप्य पुनः परित्यजति, ततः पुनरप्यप्रतिपतितेनैव विभङ्गेन पूर्वकोट्यायुष्केषु तिर्यक्षुपजातो, वेलाद्वयमपि चाविग्रहेणाधः सप्तम्यास्तिर्यक्षुत्पादयितव्यः, विग्रहे विर्भङ्गस्य प्रतिषेधात् , उक्तं च-"विभंगनाणी पंचेंदियतिरिक्खजोणिया मणूया य आहारगा नो अणाहारगा" इति, नन्वपान्तराले किमर्थं सम्यक्त्वं प्रतिपाद्यते ?, उच्यते, विभङ्गस्य स्तोककालावस्थायित्वात् , उक्तश्च-"विभं|गनाणी जह० एगं समयं उक्को० तेत्तीसं सागरोवमाई देसूणाए पुवकोडीए अब्भहियाई"ति, तदनन्तरमप्रतिपतितविभङ्ग एव मनु
4SARAN
ainelibrary.org
Jain Education inte
For Private Personal Use Only
M *
Page #908
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि
CCORGANA
रीयावृत्तिः
॥४५२॥
प्यत्वं प्राप्य सम्यक्त्वपूर्व संयममासाद्य विजयादिषु वारद्वयमुत्पद्यमानस्य द्वितीया षट्षष्टि वनीया, अवधिदर्शनं च विभङ्गेऽवधि- ९प्रतिपत्तौ ज्ञाने च तुल्यमतो द्वे षषष्टी सागरोपमाणां सातिरेके स्थितिरवधिदर्शनिनः, केवलदर्शनी साद्यपर्यवसितः ॥ साम्प्रतमन्तरमाह-181 | सर्वजीव 'चक्खुदंसणिस्स णं भंते!' इत्यादि, चक्षुर्दर्शनिनोऽन्तरं जघन्येनान्तर्मुहूर्त तावत्प्रमाणेनाचक्षुर्दर्शनभवेन व्यवधानात् , उत्कर्षतो | चातुर्विध्ये वनस्पतिकाल:, स च प्रागुक्तखरूपः, अचक्षुर्दर्शनिनोऽनाद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात् , अनादिसपर्यवसितस्य नास्त्यन्तरं | चक्षुर्दर्श अचक्षुर्दर्शनिवापगमे भूयोऽचक्षुर्दर्शनिवायोगात् , क्षीणघातिकर्मणः प्रतिपातासम्भवात् , अवधिदर्शनिनो जघन्येनैकं समयमन्तरं,
नादि प्रतिपातसमयानन्तरसमय एव कस्यापि पुनस्तल्लाभभावात् , कचिदन्तर्मुहूर्त्तमिति पाठः, स च सुगम: तावता व्यवधानेन पुनस्तल्ला- उद्देशः२ भभावात् , न चायं निर्मूल: पाठो, मूलटीकाकारेणापि मतान्तरेण समर्थितत्वात् , उत्कर्षतो वनस्पतिकालः, तावत: कालादूर्द्धमव- सू०२६० श्यमवधिदर्शनसम्भवात् अनादिमिथ्यादृष्टेरप्यविरोधात् , ज्ञानं हि सम्यक्त्वसचिवं न दर्शनमपीति भावना, केवलदर्शनिन: साधपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात् । अल्पबहुत्वचिन्तायां सर्वस्तोका अवधिदर्शनिनो, देवनारककतिपयगर्भजतिर्यपञ्चेन्द्रियमनुयाणामेव तद्भावात् , चक्षुर्दर्शनिनोऽसङ्ख्येयगुणाः, संमूछिमतिर्यपञ्चेन्द्रियचतुरिन्द्रियाणामपि तस्य भावात् , केवलदर्शनिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात् , तेभ्योऽचक्षुर्दर्शनिनोऽनन्तगुणाः, एकेन्द्रियाणामध्यचक्षुर्दर्शनित्वात् ।।
अहवा चउव्विहा सव्वजीवा पण्णत्ता, तंजहा-संजया असंजया संजयासंजया नोसंजयानोअसंजयानोसंजयासंजया। संजए णं भंते!? जहा एक समयं उक्को० देसूणा पुवकोडी, ॥४५२॥ असंजया जहा अण्णाणी, संजयासंजते जह० अंतोमु० उक्को० देसूणा पुव्वकोडी, नोसंजतनो
ALSACARS
JainEducation in
For Private sPersonal use Only
jainelibrary.org
Page #909
--------------------------------------------------------------------------
________________
Jain Education In
असंजयनोसंजया संजए सातीए अपज्जवसिए, संजयस्स संजयासंजयस्स दोपहवि अंतरं जह० अंतोमु० उक्को० अबहुं पोग्गलपरियहं देसूणं, असंजयस्स आदिदुवे णत्थि अंतरं, सातीयस्स सपज्जवसियस्स जह० एकं स० उक्को० देसूणा पुव्वकोडी, चउत्थगस्स णत्थि अंतरं ॥ अप्पाबहु० सव्वत्थोवा संजयासंजया संजया असंखेज्जगुणा णोसंजयणोअसंजयणोसंजया संजया अनंतगुणा असंजया अनंतगुणा ॥ सेत्तं चउव्विहा सव्वजीवा पण्णत्ता ( सू० २६० )
'अहवे'त्यादि, ' अथवा ' प्रकारान्तरेण सर्वजीवाश्चतुर्विधाः प्रज्ञप्तास्तद्यथा - संयताः असंयताः संयतासंयताः नोसंयतानोअसंयतानो संयतासंयताः ॥ कायस्थितिमाह - 'संजए णं भंते!' इत्यादि, संयतो जघन्यत एकं समयं सर्वविरतिपरिणामसमयानन्त रसमय एव कस्यापि मरणात् उत्कर्षतो देशोना पूर्वकोटी, असंयतस्त्रिविधः - अनाद्यपर्यवसितः अनादिसपर्यवसितः सादिसपर्यवसितश्च, तत्रानाद्यपर्यवसितो यो न जातुचिदपि संयमं प्राप्स्यति, अनादिसपर्यवसितो यः संयमं लप्स्यति, लब्धेन च तेनैव संयमेन सिद्धिं गन्ता, सादिसपर्यवसितो सर्वविरतेर्देशविरतेर्वा परिभ्रष्टः, स हि सादिः नियमभाविसपर्यवसितत्वापेक्षया च सपर्यवसितः, स च जघन्येनान्तर्मुहूर्त्त तावता कालेन कस्यापि संयतत्वलाभात् 'तिन्हं सहस्स पुहुत्त 'मित्यादि वचनात् उत्कर्षतोऽनन्तं कालं, अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽपार्द्धं पुद्गलपरावर्त्त देशोनं, संयतासंयतो जघन्येनान्तर्मुहूर्त्त, संयतासंयतत्वप्रतिपत्तेः भङ्गबहुलतया जघन्यतोऽप्येतावन्मात्रकालप्रमाणत्वात् उत्कर्षतो देशोना पूर्वकोटी, बालकाले तदभावात् त्रितयप्रतिषेधवर्त्ती सिद्धः, स च साद्य पर्यवसित एव । अन्तरमाह - 'संजयस्स ण' मित्यादि, संयतस्य जघन्येनान्तरमन्तर्मुहूर्त्त तावता कालेन पुनः कस्यापि सं
jainelibrary.org
Page #910
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगि
यावृत्तिः
॥ ४५३ ॥
Jain Education
यतत्वलाभात्, उत्कर्षतोऽनन्तं कालं, अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽपार्द्ध पुद्गलपरावर्त्त देशोनम्, एतावतः कालादूर्द्ध पूर्वमवाप्तसंयमस्य नियमतः संयमलाभात्, अनाद्यपर्यवसितस्यासंयतस्य नास्त्यन्तरमपर्यवसितत्वात्, अनादिसपर्यवसितस्यापि नास्त्यन्तरं तस्य प्रतिपातासम्भवात्, सादिसपर्यवसितस्य जघन्यत एकं समयं स चैकसमयः प्राग्व्यावर्णितः संयतसमयः, एवमुत्कर्षतो देशोना पूर्वकोटी, असंयतत्वव्यवधायकस्य संयतकालस्य संयतासंयतकालस्य वा उत्कर्षतोऽप्येतावत्प्रमाणत्वात् संयतासंयतस्य जघ - न्यतोऽन्तर्मुहूर्त्त तद्भावपाते एतावता कालेन तल्लाभसिद्धेः, उत्कर्षतः संयतवत् त्रितयप्रतिषेधवर्त्तिनः सिद्धस्य साद्यपर्यवसितस्य नास्त्यन्तरं अपर्यवसिततया सदा तद्भावापरित्यागात् || अल्पबहुत्वमाह - 'एएसि ण' मित्यादि, सर्वस्तोका जीवाः संयताः, सङ्खयेयकोटीकोटीप्रमाणत्वात् संयतासंयंता असङ्ख्येयगुणाः, असङ्ख्यानां तिरश्चां देशविरतिभावात् त्रितयप्रतिषेधवर्त्तिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात्, तेभ्योऽसंयता अनन्तगुणाः वनस्पतीनां सिद्धेभ्योऽप्यनन्तत्वात् । उपसंहारमाह - 'सेत्त 'मित्यादि । उक्ताश्चतुविधा: सर्वजीवाः, सम्प्रति पञ्चविधानाह—
तत्थ जे ते एवमाहंसु पंचविधा सव्वजीवा पण्णत्ता ते एवमाहंसु, तंजा - कोहकसायी माणकसायी मायाकसायी लोभकसायी अकसायी ॥ कोहकसाई माणकसाई मायाकसाई णं जह० अंतो. उक्को० अंतोमु०, लोभकसाइस्स जह० एकं स० उक्को० अंतो०, अकसाई दुविहे जहा ट्ठा ॥ कोहकसाई माणक साईमाया कसाईणं अंतरं जह० एक० स० उक्को० अंतो० लोहकसाइस अंतरं जह० अंतो० उक्को० अंतो०, अकसाई तहा जहा हेट्ठा ॥ अप्पाबहु - अकसाइणो
९ प्रतिपत्तौ सर्वजीव
चातुर्विध्ये
चक्षुर्वर्श
नादि
उद्देशः २
सू० २६१
॥ ४५३ ॥
jainelibrary.org
Page #911
--------------------------------------------------------------------------
________________
++DANCECAUGN
सव्वत्थोवा माणकसाई तहा अणंतगुणा । कोहे माया लोभे विसेसमहिया मुणेतब्वा ॥१॥
(सू० २६१)
'तत्थ जे ते' इत्यादि, तत्र ये ते एवमुक्तवन्तः पञ्चविधाः सर्वजीवा: प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा-क्रोधकषायिणो मानकषाहै यिणो मायाकषायिणो लोभकषायिणोऽकषायिणश्च ॥ अमीषां कायस्थितिमाह-कोहकसाई णं भंते' इत्यादि, क्रोधकषायी जघ
न्येनाप्यन्तर्मुहूर्त, "क्रोधाद्युपयोगकालोऽन्तर्मुहूर्त"मिति वचनात् , एवं मानकषायी मायाकषायी च वक्तव्यः, लोभकषायी जघन्येनै समयं, स चोपशमश्रेणेः प्रतिपतन लोभकषायोदयप्रथमसमयानन्तरं मृत: प्रतिपत्तव्यो, मरणसमये कस्यापि क्रोधाद्युदयसम्भवात् , क्रमेण प्रतिपतनं हि मरणाभावे न तु मरणेऽपीति, उत्कर्षतोऽन्तर्मुहूर्त, अकषायी द्विविध:-साद्यपर्यवसित: केवली, सादिसपर्यवसित उपशान्तकषायः, स च जघन्येनैकं समयं द्वितीये समये मरणतः क्रोधाद्युदयेन सकषायत्वप्राप्तेः, उत्कर्षतोऽन्तर्मुहूर्त्तमुपशान्तमोह-15 गुणस्थानककालस्यैतावत्प्रमाणत्वादित्येके, अन्ये त्वभिदधति-जघन्यतोऽप्यन्तर्मुहूर्त, न लोभोपशमप्रवृत्तस्यान्तेऽन्तर्मुहूर्त्ताधो मरण-15 मिति वृद्धवादात् , उत्कर्षतोऽप्यन्तर्मुहूर्त्तमुपशान्तमोगुणस्थानककालस्योत्कर्षतोऽप्येतावन्मात्रत्वात् , नवरं जघन्यपदादुत्कृष्टपदं विशेषाधिकमवसातव्यं, युक्तं चैतत् सूत्रकृतोऽभिप्रायेण प्रतिभासते, लोभकषायिणो जघन्यत उत्कर्षतश्चान्तर्मुहूर्त्तान्तराभिधानात् , व-3 क्ष्यति च-"लोभकसाइयस्स जह• अंतो. उक्कोसेणवि अंतोमुहुत्तमंतर"मिति ॥ साम्प्रतमन्तरमाह-कोहकसाइस्स णं भंते!' इत्यादि, क्रोधकषायिणोऽन्तरं जघन्येनैकं समयं, तदुपशमसमयानन्तरं मरणे भूयः कस्यापि तदुदयात् , उत्कर्षतोऽन्तर्मुहूर्त, एवं मानकषायिमायाकषायिसूत्रे अपि वक्तव्ये, लोभकषायिणो जघन्येनोत्कृष्टेनाप्यन्तर्मुहूर्त नवरंमुत्कृष्टं बृहत्तरमवसातव्यम् , अकषा
RAUCALPAROSANA
****
Jan Education Intel
For Private
Personal Use Only
onelorery.org
Page #912
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि. मलयगिरीयावृत्तिः
PACTS C
९ प्रतिपत्तौ | सर्वजीव चातुर्विध्ये चक्षुर्दर्श
नादि उद्देशा२ सू० २६२
॥४५४॥
थिण: साद्यपर्यवसितस्य नास्त्यन्तरं अपर्यवसितत्वात् , सादिसपर्यवसितस्य जघन्येनान्तर्मुहूर्त, तावता कालेन भूयः श्रेणिलाभात्, उत्कर्षतोऽनन्तं कालं, अनन्ता उत्सपिण्यवसपिण्यः कालतः, क्षेत्रतोऽपार्द्ध पुद्गलपरावर्त देशोनं, पूर्वमनुभूताकषायित्वस्यैतावता कालेन भूयो नियमेनाकषायित्वभावात् ॥ अल्पबहुत्वचिन्तायां सर्वस्तोका अकषायिणः, सिद्धानामेवाकषायित्वात् , तेभ्यो मानकषायिणोऽनन्तगुणाः, निगोदजीवानां सिद्धेभ्योऽप्यनन्तगुणत्वात् , तेभ्यः क्रोधकषायिणो विशेषाधिकाः, क्रोधकषायोदयस्य चिरकालावस्थायित्वात् , एवं तेभ्यो मायाकषायिणो विशेषाधिकाः, तेभ्यो लोभकषायिणो विशेषाधिकाः, मायालोभोदययोश्चिरतरकालावस्थायित्वात् ॥
अहवा पंचविहा सव्वजीवा पण्णत्ता, तंजहा-णेरड्या तिरिक्खजोणिया मणुस्सा देवा सिद्धा। संचिट्ठणांतराणि जह हेट्ठा भणियाणि । अप्पाबहु० थोवा मणुस्सा णेरड्या असंखेजगुणा देवा असंखेनगुणा सिद्धा अणंतगुणा तिरिया अणंतगुणा । सेत्तं पंचविहा सव्वजीवा पण्णत्ता॥ (सू० २६२) 'अहवे'त्यादि, 'अथवा' प्रकारान्तरेण पञ्चविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-नैरयिका स्तिर्यञ्चो मनुष्या देवाः सिद्धाः, अमीषां काय स्थितिरन्तरमल्पबहुत्वं च प्रागेवाभिहितमिति न भूयो भाव्यते । उपसंहारमाह-'सेत्तं पंचविहा सव्वजीवा पन्नत्ता' ॥ तदेवमुक्ताः पञ्चविधाः सर्वजीवाः, सम्प्रति षड्विधानाह
CARRAN
ASTORICA
॥४५४॥
Jain Education Intern
For Private
Personal Use Only
Page #913
--------------------------------------------------------------------------
________________
तत्थ जे ते एवमाहंसु छबिहा सव्वजीवा पण्णत्ता ते एवमाहंसु, तंजहा-आभिणिबोहियणाणी सुयणाणी ओहिनाणी मणपज्जवणाणी केवलनाणी अण्णाणी, आभिणिबोहियणाणी णं भंते? आभिणिबोहियणाणित्ति कालओ केवचिरं होइ?, गोयमा! जह० अन्तोमुहुत्तं उक्को० छावहि सागरोवमाइं साइरेगाइं एवं सुयणाणीवि, ओहिणाणी णं भंते !?, जह० एकं समयं उक्को. भावहिं सागरोवमाई साइरेगाई, मणपज्जवणाणी णं भंते!०१, जह० एकं समयं उक्को० देसूणा पुवकोडी, केवलनाणी णं भंते!.? सादीए अपज्जवसिए, अन्नाणिणो तिविदा पं० तं०-अणाइए वा अपजवसिए अणाइए वा सपज्जवसिए साइए वा सपज्जवसिए, तत्थ साइए सपज्जवसिए जह० अंतो० उक्को० अणंतं कालं अवडं पुग्गलपरियह देसूर्ण । अंतरं आभिणियोहियणाणिस्स जह० अंतो० उक्को० अणंतं कालं अवडं पुग्गलपरियह देसूणं, एवं सुय० अंतरं० मणपजव०, केवलनाणिणो णथि अंतरं, अन्नाणि साइसपज्जवसियस्स जह• अंतो० उक्को. छावड़ि सागरोवमाई साइरेगाई। अप्पा० सम्वत्थोवा:मण ओहि. असंखे० आभि. सुय०विसेसा० सहाणे दोवि तुल्ला केव० अणंत. अण्णाणी अणंतगुणा ॥ अहवा छव्विहा सव्वजीवा पण्णत्ता तंजहा-(एवंविधः पाठ इतः प्राग आवश्यको न चोपलब्धो दृश्यमानादर्शेषु कचिदपि) एगिंदिया बेंदिया तेंदिया चउरिंदिया पंचेंदिया अणिदिया। संचिट्ठणांतरा जहा हेट्ठा । अप्पाबहु
Jain Education Intemer
For Private Personel Use Only
Pamelibrary.org
Page #914
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ ४५५ ॥
Jain Education Inte
सव्वत्थोवा पंचेंदिया चउरिंदिया विसेसा० तेइंदिया विसेसा० बेंदिया विसेसा० एगिंदिया अणंतगुणा अनिंदिया अनंतगुणा || (सू० २६३ )
'तत्थे 'त्यादि, तत्र ये ते एवमुक्तवन्तः षड्विधाः सर्वजीवाः प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा - आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनो मनः पर्यवज्ञानिनः केवलज्ञानिनोऽज्ञानिनश्च । सम्प्रत्यमीषां कार्यस्थितिमाह - 'आभिणिबोहियनाणी णं भंते!' इत्यादि, आभिनिबोधिकज्ञानी जघन्येनान्तर्मुहूर्त्त, सम्यक्त्वकालस्य जघन्यत एतावन्मात्रत्वात् उत्कर्षतः षट्षष्टिः सागरोपमाणि सातिरेकाणि तानि च विजयादिषु वारद्वयादिगमनेन भावनीयानि एवं श्रुतज्ञानिनोऽपि वक्तव्यं, आभिनिबोधिक श्रुतज्ञानयोः परस्पराविनाभूतत्वात् ' जत्थ आभिणिबोहियणाणं तत्थ सुयनाणं, जत्थ सुयनाणं तत्थ आभिणिवोहियनाणं, दोवि एयाई अण्णोण्णमणुगयाई' इति वचनात् अवधिज्ञानी जघन्यत एकं समयं सा चैकसमयता मरणतः प्रतिपातेन मिध्यात्वगमनतो वा विभङ्गज्ञानभावतः प्रतिपत्तव्या, उत्कर्षतः षट्षष्टिः सागरोपमाणि सातिरेकाणि, तान्याभिनिबोधिकज्ञानवद्भावनीयानि, मनः पर्यवज्ञानी जघन्यत एकं समयं द्वितीय समये मरणतः प्रतिपातात्, उत्कर्षतो देशोना पूर्वकोटी, चारित्रकालस्योत्कर्षतोऽप्येतावन्मात्रत्वात्, केवलज्ञानी साद्यपर्यवसितः । अज्ञानी त्रिविधः प्रज्ञप्तस्तद्यथा - अनाद्यपर्यवसितः अनादिसपर्यवसितः सादिसपर्यवसितश्च तत्र योऽसौ सादिसपर्यवसितोऽसौ जघन्येनान्तर्मुहूर्त्त, तत ऊर्द्ध कस्यापि सम्यक्त्वलाभतो भूयोऽपि ज्ञानित्वभावात् उत्कर्षतोऽनन्तं कालं यावदपार्द्ध देशोनं पुद्गलपरावर्त्त, ज्ञानित्वात्परिभ्रष्टस्यैतावता कालेन नियमतो भूयोऽपि ज्ञानित्वभावात् । अन्तरचिन्तायामाभिनिबोधिकज्ञानिनो जघन्येनान्तरमन्तर्मुहूर्त्त, कस्याप्येतावत्कालेन भूयोऽप्याभिनिवोधिकज्ञानित्वभावात् उत्कर्षतोऽनन्तं कालं यावदपार्द्धं पुद्गल
९ प्रतिपत्तौ सर्वजीव
चातुर्विध्ये
चक्षुर्दर्श
नादि
उद्देशः २
सू० २६३
।। ४५५ ।।
lainelibrary.org
Page #915
--------------------------------------------------------------------------
________________
Jain Education Intern
परावर्त्त देशोनं, एवं श्रुतज्ञानिनोऽवधिज्ञानिनो मनः पर्यवज्ञानिनश्चान्तरं वक्तव्यं, केवलज्ञानिनः साद्यपर्यवसितत्वान्नास्त्यन्तरं, अज्ञा| निनोऽनाद्यपर्यवसितस्य नास्त्यन्तरं अपर्यवसितत्वात्, अनादिसपर्यवसितस्यापि नास्त्यन्तरं भूयस्तद्भावायोगात् पुनरज्ञानित्वं हि भ वत् सादिसपर्यवसितं भवति न त्वनादिसपर्यवसितं, सादिसपर्यवसितस्य जघन्यतोऽन्तर्मुहूर्त्त तावता कालेन भूयोऽपि कस्याप्यज्ञानित्वप्राप्तेः, उत्कर्षतः षट्षष्टिः सागरोपमाणि सातिरेकाणि । अल्पबहुत्वचिन्तायां सर्वस्तोका मनः पर्यवज्ञानिनश्चारित्रिणामेव केषाश्चित्तद्भावात् 'तं संजयस्स सब्वप्पमायरहियस्स विविधरिद्धिमतो' इति वचनात् तेभ्योऽवधिज्ञानिनोऽसङ्ख्यातगुणाः, देवनारकाणामप्यवधिज्ञानभावात्, तेभ्य आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनश्च द्वयेऽपि विशेषाधिकाः, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, आभिनिबोधिक श्रुतज्ञानयोः परस्परविनाभावात्, तेभ्यः केवलज्ञानिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात्, तेभ्योऽज्ञानिनोऽनन्तगुणाः, वन|स्पतिकायानां सिद्धेभ्योऽप्यनन्तत्वात् ॥ ' अहवे' त्यादि, ' अथवा ' प्रकारान्तरेण षडिधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा - एकेन्द्रिया द्वीन्द्रियात्रीन्द्रियाश्चतुरिन्द्रियाः पश्चेन्द्रिया अनिन्द्रियाः । एतेषां कार्यस्थितिरन्तर मल्पबहुत्वं प्रागेव भावितम् ॥
अहवा छविवहा सव्वजीवा पण्णत्ता तंजहा - ओरालियसरीरी वेडव्वियसरीरी आहारगसरीरी तेयगसरीरी कम्मगसरीरी असरीरी ॥ ओरालियसरीरी णं भंते ! कालओ केवचिरं होइ ?, जहपणेणं खड्डागं भवगहणं दुसमऊणं, उक्कोसेणं असंखिजं कालं जाव अंगुलस्स असंखेज्जतिभागं, asoorसरीरी जह० एवं समयं उक्कोसेणं तेत्तीसं सागरोवमाई अंतोमुहुत्तमम्भहियाई, आहारगसरीरी जह० अंतो० उक्को० अंतो०, तेयगसरीरी दुविहे - अणादीए वा अपजवसिए अणादीए
Pinelibrary.org
Page #916
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगि यावृत्तिः
॥ ४५६ ॥
Jain Education
वा सपज्जवसिते, एवं कम्मगसरीरीवि, असरीरी सातीए अपजवसिते ॥ अंतरं ओरालियासरीरस्स जह० एक्कं समयं उक्को० तेत्तीसं सागरोवमाई अंतोमुहुत्तमम्भहियाई, वेव्वियसरीरस्स जह० अंतो० उक्को० अणतं कालं वणस्सतिकालो, आहारगस्स सरीरस्स जह० अंतो० उक्को० अतं कालं जाव अहं पोग्गलपरियहं देखूणं, तेय० कम्मसरीरस्स य दुहवि णत्थि अंतरं ॥ अप्पा बहु० सव्वत्थोवा आहारगसरीरी वेउच्वियसरीरी असंखेज्जगुणा ओरालि सरीरी असंखेज्जगुणा असरीरी अनंतगुणा तेयाकम्मसरीरी दोषि तुल्ला अनंतगुणा ॥ सेत्तं छव्विहा सव्वजीवा पण्णत्ता ॥ ( सू० २६४ )
'अहवे'त्यादि, ' अथवा ' प्रकारान्तरेण पडिधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा - औदारिकशरीरिण: वैक्रियशरीरिण: आहारकशरीरिणः | तैजसशरीरिण: कार्मणशरीरिणः अशरीरिणश्च ॥ अमीषां कार्यस्थितिमाह - 'ओरालियसरीरी णं भंते' इत्यादि, औदारिकशरीरी जघन्यतः क्षुल्लकभवग्रहणं द्विसमयोनं, विग्रहे आद्ययोर्द्वयोः समययोः कार्मणशरीरित्वात् उत्कर्षतोऽसङ्ख्येयं कालं तावन्तं कालमविप्रहेणोत्पादसम्भवात् । वैक्रियशरीरी जघन्येनैकं समयं विकुर्वणासमयानन्तरसमये एव कस्यापि मरणसम्भवात् उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि अन्तर्मुहूर्त्ताभ्यधिकानि तानि चैवं- कश्चिच्चारित्रवान् वैक्रियशरीरं कृत्वाऽन्तर्मुहूर्त्त जीवित्वा स्थितिक्षयादविग्रहेणानुतरसुरेषूपजायते, आहारकशरीरी जघन्येनाप्यन्तर्मुहूर्त्तमुत्कर्षतोऽप्यन्तर्मुहूर्त्त, तेजसशरीरी कार्मणशरीरी च प्रत्येकं द्विविधः - अनाथपर्यवसितो यो न मुक्ति गन्ता, अनादिसपर्यवसितो मुक्तिगामी, अशरीरी साद्यपर्यवसितः । अन्तरचिन्तायामौदारिकशरीरिणोऽ
९ प्रतिप्रत्तौ सर्वजीव चातुर्विध्ये चक्षुर्दर्शनादि उद्देशः २
सू० २६४
॥ ४५६ ॥
w.jainelibrary.org
Page #917
--------------------------------------------------------------------------
________________
न्तरं जघन्यत एकः समयः, स च द्विसामयिक्यामपान्तरालगतौ भावनीयः, प्रथमे समये कार्मणशरीरोपेतत्वात् , उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि अन्तर्मुहूर्ताभ्यधिकानि, उत्कृष्टो वैक्रियकाल इति भावः, वैक्रियशरीरिणोऽन्तरं जघन्यतोऽन्तर्मुहूर्त, सकृद्वैक्रियकरणे एतावता कालेन पुनक्रियकरणात् मानवदेवेषु भावात् , उत्कर्षतो वनस्पतिकाल: प्रकट एव, आहारकशरीरिणो जघन्येनान्तमुहूर्त, सकृत्करणे एतावता कालेन पुनः करणात् , उत्कर्षतोऽनन्तं कालं यावदपार्द्ध पुद्गलपरावर्त, तैजसकार्मणशरीरयोर्द्विधाऽपि नास्त्यन्तरं । अल्पबहुखचिन्तायां सर्वस्तोका आहारकशरीरिणः, उत्कर्षतोऽपि सहस्रपृथक्त्वेन प्राप्यमाणत्वात् , तेभ्यो वैक्रियशरीरिणोऽसयेयगुणाः, देवनारकाणां कतिपयगर्भजतिर्यपञ्चेन्द्रियमनुष्यवायुकायिकानां च वैक्रियशरीरित्वात् , तेभ्य औदारिकशरीरिणो| ऽसयेयगुणाः, इहानन्तानामपि जीवानां यस्मादेकमौदारिकं शरीरं ततः स एक औदारिकशरीरी परिगृह्यते ततोऽसलियेयगुणा एवौदारिकशरीरिणो नानन्तगुणाः, आह च मूलटीकाकार:-"औदारिकशरीरिभ्योऽशरीरा अनन्तगुणाः, सिद्धानामनन्तत्वात् , औदारिकशरीरिणां च शरीरापेक्षयाऽसद्ध्येयत्वा"दिति, तेभ्योऽशरीरिणोऽनन्तगुणाः, सिद्धानामनन्तत्वात् , तेभ्यस्तैजसशरीरिणः कार्मणशरीरिणश्वानन्तगुणाः, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, तैजसकार्मणयोः परस्पराविनाभावात् , इह तैजसशरीरं कार्मणशरीरं |च निगोदेष्वपि प्रतिजीवं विद्यत इति सिद्धेभ्योऽप्यनन्तगुणत्वम् । उपसंहारमाह-'सेत्तं छविहा सव्वजीवा पन्नत्ता' ॥ उक्ताः षडिधाः सर्वजीवाः, सम्प्रति सप्तविधानाह- .
तत्थ जे ते एवमाहंसु सत्तविधा सव्वजीवा पं० ते एवमाहंसु, तंजहा-पुढविकाइया आउकाइंया तेउकाइया वाउकाइया वणस्सतिकाइया तसकाइया अकाइया । संचिट्ठणंतरा जहा हेट्ठा।
जी०७७
Jain Education in
For Private & Personel Use Only
jainelibrary.org
Page #918
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगि
यावृत्तिः
॥ ४५७ ॥
Jain Education In
अप्पा बहु० सव्वत्थोवा तसकाइया तेडकाइया असंखेजगुणा पुढविकाइया विसे० आउ० विसे० वाउ० विसेसा० सिद्धा अनंतगुणा वणस्सइकाइया अनंतगुणा ॥ ( सू० २६५ )
'तत्थ जे ते' इत्यादि, तत्र ये ते एवमुक्तवन्तः सप्तविधाः सर्वजीवाः प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा- पृथिवीकायिका अप्कायिका: | तेजस्कायिका वायुकायिका वनस्पतिकायिकाः त्रसकायिका: अकायिकाश्च । पृथिवीकायिकादीनां कायस्थितिरन्तरमल्पबहुत्वं च प्रा गेव भावितमिति न भूयो भाव्यते ॥
अहवा सत्तविहा सव्वजीवा पण्णत्ता, तंजहा - कण्हलेस्सा नीललेस्सा काउलेस्सा तेउलेस्सा पम्हलेस्सा सुक्कलेस्सा अलेस्सा ॥ कण्हलेसे णं भंते! कण्हलेसत्ति कालओ केवचिरं होइ, गोयमा ! ज० अंतो० उक्को० तेत्तीस सागरोवमाई अंतोमुत्तमम्भहियाई, णीललेस्से णं जह० अंतो० उक्क० दस सागरोवमाई पलिओवमस्स असंखेज्जतिभागअन्भहियाई, काउलेस्से णं भंते!०, जह० अंतो० उक्क० तिन्नि सागरोवमाई पलिओवमस्स असंखेज्जति भागमभहियाई, तेउलेस्से णं भंते!, जह० अं० उक्क० दोणि सागरोबमाई पलिओवमस्स असंखेज्जइ भागमन्भहियाई, पहलेसे णं भंते!, जह० अंतो॰ उक्क० दस सागरोवमाई अंतोमुहुत्तमम्भहियाई, सुक्कलेसे णं भंते 10?, जह नेणं अंतो उक्कोसेणं तित्तीसं सागरोवमाई अंतोमुहुत्तमम्भहियाई, अलेस्से णं भंते! सादीए अपज्जवसिते ॥ कण्हलेसस्स णं भंते! अंतरं कालओ केवचिरं होति ?, जह० अंतो० उद्यो० ते
९ प्रतिपत्तौ
सर्वजीव
सप्तविधत्वं
कायले -
श्याभ्यां
उद्देशः २
सू० २६५
२६६
॥ ४५७ ॥
w.jainelibrary.org
Page #919
--------------------------------------------------------------------------
________________
-
CGLOSSANGALOGANSACROSAGAROSAMS
त्तीसं सागरोवमाई अंतोमुहुत्तम०, एवं नीललेसस्सवि, काउलेसस्सवि, तेउलेसस्स णं भंते! अंतरं का.?, जह० अंतो० उक्को० वणस्सतिकालो, एवं पम्हलेसस्सवि सुक्कलेसस्सवि दोण्हवि एवमंतरं, अलेसस्स णं भंते! अंतरं कालओ०?, गोयमा!' सादीयस्स अपजवसियस्स णत्थि अंतरं ॥ एतेसि णं भंते! जीवाणं कण्हलेसाणं नीललेसाणं काउले० तेउ० पम्ह० सुक्क० अलेसाण य कयरे २१०, गोयमा! सव्वत्थोवा मुक्कलेस्सा पम्हलेस्सा संखेजगुणा तेउलेस्सा संखिजगुणा अलेस्सा अणंतगुणा काउलेस्सा अणंतगुणा नीललेस्सा विसेसाहिया कण्हलेस्सा विसेसाहिया।
सेत्तं सत्तविहा सव्वजीवा पन्नत्ता ॥ (सू० २६६) 'अहवे'त्यादि, 'अथवा' प्रकारान्तरेण सर्वजीवाः सप्तविधाः प्रज्ञप्तास्तद्यथा-कृष्णलेश्या: नीललेश्या: कापोतलेश्या: तेजोलेश्याः पद्मलेश्याः शुक्ललेश्या: अलेश्याः । साम्प्रतमेतेषां कायस्थितिमाह-'कण्हलेसे णं भंते !' इत्यादि, कृष्णलेश्या जघन्यतोऽन्तर्मुहूर्त, तिर्यअनुष्याणां कृष्णलेश्याया अन्तर्मुहूर्तावस्थायित्वात् , उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि अन्तर्मुहूर्त्ताभ्यधिकानि, देवनारका हि पाश्वात्यभवगतचरमान्तर्मुहूर्त्तादारभ्यावेतनभवगतप्रथमान्तर्मुहूर्त यावदवस्थितलेश्याकाः, अधःसप्तमपृथिवीनारकाश्च कृष्णलेश्याकाः पाश्वात्याप्रेतनभवगतचरमादिमान्तर्मुहूर्ते द्वे अप्येकमन्तर्मुहूर्त, तस्यासङ्ख्यातभेदात्मकत्वात् , तत उपपद्यन्ते कृष्णलेश्याकस्यान्तर्मुहूर्ताभ्य|धिकानि त्रयस्त्रिंशत्सागरोपमाणि, नीललेश्याको जघन्यतोऽन्तर्मुहूर्त तच्च प्राग्वत् , उत्कर्षतो दश सागरोपमाणि पल्योपमासयेयभागाधिकानि, धूमप्रभाप्रथमप्रस्तटनारकाणां नीललेश्याकानामेतावत्स्थितिकत्वात्, पाश्चात्यावेतनभवगते च चरमादिमान्तर्मुहूर्ते पल्यो
MECCARMACEUROSCOR:
Jain Education
a
l
For Private & Personel Use Only
Kinw.jainelibrary.org
Page #920
--------------------------------------------------------------------------
________________
श्रीजीवा- पमासङ्ख्ययभागान्तःप्रविष्टे न पृथग्विवक्षिते, कापोतलेश्याको जघन्येनान्तर्मुहूर्त प्राग्वत् , उत्कर्षतस्त्रीणि सागरोपमाणि पल्योपमा- जीवाभि० सङ्ख्येयभागाभ्यधिकानि, वालुकाप्रथमप्रस्तटगतनारकाणां कापोतलेश्याकानामेतावस्थितिकत्वात् , तेजोलेश्याको जघन्येनान्तर्मुहर्त मलयगि- तथैव उत्कर्षतो द्वे सागरोपमे पल्योपमासङ्ख्येयभागाभ्यधिके, ते चेशानदेवानामवसातव्ये, पद्मलेश्याको जघन्येनान्तर्मुहूर्त प्राग्वत् , रीयावृत्तिः उत्कर्षतो दश सागरोपमाणि अन्तर्मुहूर्ताभ्यधिकानि, तानि ब्रह्मलोकवासिनां देवानामवसातव्यानि, शुक्ललेश्याको जघन्यतोऽन्तर्मुहूर्त |
प्राग्वत् , उत्कर्षतस्त्रयस्त्रिंशत् सागरोपमाणि अन्तर्मुहूर्ताभ्यधिकानि, तानि चानुत्तरसुराणां प्रतिपत्तव्यानि, तेषां शुक्कुलेश्याकत्वात् ॥ ॥४५८॥
अन्तरचिन्तायां कृष्णलेश्याकस्यान्तरं जघन्यतोऽन्तर्मुहूर्त, तिर्यड्मनुष्याणामन्तर्मुहूर्चेन लेश्यापरावर्त्तनात् , उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाण्यन्तर्मुहूर्ताभ्यधिकानि, शुक्ललेश्योत्कृष्टकालस्य कृष्णलेश्यान्तरोत्कृष्टकालत्वात् , एवं नीललेश्याकापोतलेश्ययोरपि जघन्यत उत्कपतश्चान्तरं वक्तव्यं, तेज:पद्मशुक्लानामन्तरं जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो वनस्पतिकालः, स च प्रतीत एवेति, अलेश्यस्य साद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात् ॥ अल्पबहुत्वचिन्तायां सर्वस्तोकाः शुक्ललेश्याः, लान्तकादिदेवानां पर्याप्तगर्भव्युत्क्रान्तिककतिपयपञ्चेन्द्रियतिर्यड्मनुष्याणां शुक्ललेश्यासम्भवात् , तेभ्यः पद्मलेश्याः सङ्ख्येयगुणाः, सनत्कुमारमाहेन्द्रब्रह्मलोककल्पवासिनां सर्वेषां प्रभूतपर्याप्तगर्भव्युत्क्रान्तिकतिर्यङमनुष्याणां च पद्मलेश्याकत्वात् , अथ लान्तकादिदेवेभ्य: सनत्कुमारादिकल्पत्रयवासिनो देवा असङ्ख्या-4 तगुणाः ततः शुक्कुलेश्येभ्यः पद्मलेश्या असङ्ख्यातगुणाः प्राप्नुवन्ति, कथं सङ्ख्येयगुणा उक्ता: ?, उच्यते, इह जघन्यपदेऽप्यसङ्ख्यातानां
सनत्कुमारादिकल्पत्रयवासिभ्योऽसङ्ख्येयगुणानां पञ्चेन्द्रियतिरश्चां शुक्ललेश्या, ततः पद्मलेश्याकाः शुक्ललेश्याकेभ्यः सङ्ख्येयगुणाः, ते8|जोलेश्याकाः तेभ्योऽपि सङ्ख्येयगुणाः, तेभ्योऽपि सङ्ख्येयगुणेषु तिर्यपञ्चेन्द्रियमनुष्येषु भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानदेवेषु च
पिता सर्वजीव सप्तविधत्वं कायले. श्याभ्यां उद्देशः२ सू० २६६
॥४५८॥
Jain Education
Por Private & Personal Use Only
ww.jainelibrary.org
Page #921
--------------------------------------------------------------------------
________________
तेजोलेश्याभावात् , भावना सङ्ख्येयगुणत्वे प्राग्वत् , तेभ्योऽप्यनन्तगुणा अलेश्याः, सिद्धानामनन्तत्वात् , तेभ्योऽपि कापोतलेश्या अनन्तगुणाः, सिद्धेभ्योऽप्यनन्तगुणानां वनस्पतिकायिकानां कापोतलेश्यावतां सद्भावात् , तेभ्योऽपि नीललेश्या विशेषाधिकाः, तेभ्योऽपि कृष्णलेश्या विशेषाधिकाः, क्लिष्टतराध्यवसायानां प्रभूततराणां सद्भावात् । उपसंहारमाह-'सेत्तं सत्तविहा सव्वजीवा पन्नत्ता' । उक्ताः सप्तविधाः सर्वजीवाः, साम्प्रतमष्टविधानाह
तत्थ जे ते एवमाहंसु अविहा सव्वजीवा पण्णत्ता तेणं एवमाहंसु, तंजहा-आभिणिबोहियनाणी सुय० ओहि० मण० केवल. मतिअन्नाणी सुयअण्णाणी विभंगअण्णाणी ॥ आभिणिबोहियणाणी णं भंते! आभिणिबोहियणाणीत्ति कालओ केवचिरं होति?, गोयमा ! जह• अंतो० उक्को. छावहिसागरोवमाइं सातिरंगाई, एवं सुयणाणीवि । ओहिणाणी णं भंते !०१, जह० एकं समयं उक्को० छावढिसागरोवमाइं सातिरेगाई, मणपजवणाणी णं भंते!? जह० एकं स० उक्क० देसूणा पुव्वकोडी, केवलणाणी णं भंते!०? सादीए अपज्जवसिते, मतिअण्णाणी णं भंते!? महअण्णाणी तिविहे पण्णत्ते तं० अणाइए वा अपज्जवसिए अणादीए वा सपज्जवसिए सातीए वा सपज्जवसिते, तत्थ णं जे से सादीए सपजवसिते से जह० अंतो० उक्को. अर्थतं कालं जाव अवडं पोग्गलपरियÉ देसूणं, सुयअण्णाणी एवं चेव, विभंगअण्णाणी णं भंते! विभंग जह एकं समयं उ० तेत्तीसं सागरोवमाइंदेसूणाए पुव्वकोडीए अब्भहियाई॥ आभिणिबोहियणाणिस्स
en Education
For Private
Personel Use Only
M
w.jainelibrary.org
Page #922
--------------------------------------------------------------------------
________________
ज्ञाना
श्रीजीवाण भंते! अंतरं कालओ०१, जह० अंतो उक्क० अणंतं कालं जाव अषटुं पोग्गलपरियह देसूर्ण,
९प्रतिपत्ती जीवाभि० एवं सुयणाणिस्सवि, ओहिणाणिस्सवि,मणपज्जवणाणिस्सवि, केवलणाणिस्स णं भंते! अंतरं०१,
सर्वजीवामलयगि- सादीयस्स अपजवसियस्स णत्थि अंतरं । महअण्णाणिस्स णं भंते! अंतरं०१, अणादीयस्स
ष्टविधत्वं रीयावृत्तिः अपज्जवसियस्स णस्थि अंतरं, अणादीयस्स सपज्जवसियस्स णत्थि अंतरं, सादीयस्स सपज्जवसियस्स जह० अंतो० उक्को. छावहिं सागरोवमाइं सातिरेगाई, एवं सुयअण्णाणिस्सवि, विभं
ज्ञानैः ॥४५९॥
गणाणिस्स णं भंते! अंतरं०१, जह० अंतो० उक्को० वणस्सतिकालो ॥ एएसिणं भंते! आमि- उद्देशः२ णियोहियणाणीणं सुयणाणि ओहि० मण. केवल० मइअण्णाणि सुयअण्णाणि विभंग- सू० २६७ णाणीण य कतरे०१, गोयमा! सव्वत्थोवा जीवा मणपज्जवणाणी ओहिणाणी असंखेजगुणा आभिणिबोहियणाणी सुयणाणी एए दोवि तुल्ला विसेसाहिया, विभंगणाणी असंखिजगुणा, के
वलणाणी अणंतगुणा, मइअण्णाणी सुयअण्णाणी य दोवि तुल्ला अणंतगुणा ॥ (सू० २६७) । 'तत्थे'त्यादि, तत्र ये ते एवमुक्तवन्तोऽष्टविधाः सर्वजीवाः प्रज्ञप्तास्त एवमुक्तवन्तस्तद्यथा-आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽव-14 |धिज्ञानिनो मनःपर्यवज्ञानिनः केवलज्ञानिनो मत्यज्ञानिनः श्रुताज्ञानिनो विभङ्गज्ञानिनश्च ॥ कायस्थितिचिन्तायामाभिनिवोधिकज्ञानी
॥४५९॥ जघन्येनान्तर्मुहूर्तमुत्कर्षतः पटषष्टिः सागरोपमाणि सातिरेकाणि, एवं श्रुतज्ञान्यपि, अवधिज्ञानी जघन्यत एक समयमुत्कषतः षट्तापष्टिः सागरोपमाणि सातिरेकाणि, मनःपर्यवज्ञानी जघन्यत एक समयमुत्कर्षतो देशोना पूर्वकोटी, केवलज्ञानी साद्यपयेवसितः, म
SANGUARCOASSAGACC
Jain Education
a
l
For Private Personal Use Only
Page #923
--------------------------------------------------------------------------
________________
Jain Education In
त्यज्ञानी त्रिविधस्तद्यथा - अनाद्यपर्यवसितः अनादिसपर्यवसितः सादिसपर्यवसितञ्च तत्र योऽसौ सादिसपर्यवसितः स जघन्येनान्तमुहूर्त्तमुत्कर्षतोऽनन्तं कालं यावदपार्द्धं पुद्गलपरावर्त्त देशोनं, एवं श्रुताज्ञान्यपि, विभङ्गज्ञानी जघन्येनैकं समयं द्वितीयसमये मरणतः प्रतिपाते सम्यक्त्वलाभतो ज्ञानभावेन वा विभङ्गाभावात्, उत्कर्षत्तत्रयस्त्रिंशत्सागरोपमाणि देशोनया पूर्वकोट्याऽभ्यधिकानि तानि च सुप्रतीतानि, अप्रतिपतितविभङ्गानां धन्वन्तरिप्रमुखाणां बहूनां सप्तमपृथिवीनरकगमनश्रवणात् ॥ अन्तरचिन्तायामाभिनिबोधिकज्ञानिनोऽन्तरं जघन्येनान्तर्मुहूर्त्तमुत्कर्षतोऽनन्तं कालं यावदपार्द्ध पुद्गलपरावर्त्त देशोनं, एवं श्रुतज्ञानिनोऽवधिज्ञानिनो मनः पर्यवज्ञानिनश्चान्तरं वक्तव्यं, केवलज्ञानिनः साद्यपर्यवसितस्य नास्त्यन्तरं मत्यज्ञानिनः श्रुताज्ञानिनश्चानाद्यपर्यवसितस्यानादिसपर्यवसितस्य च नास्त्यन्तरं, सादिसपर्यवसितस्य जघन्येनान्तर्मुहूर्त्तमुत्कर्षतः षट्षष्टिः सागरोपमाणि, विभङ्गज्ञानिनो जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतोऽनन्तं कालं वनस्पतिकालः | अल्पबहुत्वचिन्तायां सर्वस्तोका मनः पर्यवज्ञानिनः, तेभ्योऽवधिज्ञानिनोऽसङ्ख्येयगुणाः, तेभ्योऽप्याभिनिबोधिकज्ञानिनः श्रुतज्ञानिनश्च विशेषाधिकाः, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, तेभ्योऽपि विभङ्गज्ञानिनोऽसङ्ख्येयगुणाः, मिध्यादृशां प्राभूत्यात्, एतेभ्योऽपि केवलज्ञानिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात्, तेभ्योऽपि मत्यज्ञानिनः श्रुताज्ञानिनःश्च प्रत्येकमनन्तगुणाः, स्वस्थाने तु परस्परं तुल्याः, भावना सर्वत्रापि प्राग्वत्, केवलं सूत्रपुस्तकेष्वतिसङ्क्षेप इति विवृतं ॥
अहवा अट्ठविहा सव्वजीवा पण्णत्ता, संजहा—णेरड्या तिरिक्खजोणिया तिरिक्खजोणिfीओ मणुस्सा मणुस्सीओ देवा देवीओ सिद्धा ।। णेरइए णं भंते! मेरश्यन्ति कालओ केवचिरं होति ?, गोयमा ? जहनेणं दस वाससहस्साइं उ० तेलीसं सागरोपमाएं, तिरिक्खजोजिए पं
Jainelibrary.org
Page #924
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ ४६० ॥
Jain Education
भंते १० २, जह० अंतोमु०. उक्को० वणस्सतिकालो, तिरिक्खजोणिणी णं भंते ०१, जह० अंतोο sato तिनि पलिओ माई पुण्वकोडिपुहुत्तमम्भहियाई, एवं मणूसे मणूसी, देवे जहा नेरइए, देवी णं भंते!० १, जह० दस वाससहस्साई उ० पणपन्नं पलिओ माई, सिद्धे णं भंते! सिद्धेति० १, गोयमा ! सादीए अपज्जबसिए। णेरइयस्स णं भंते! अंतरं कालओ केवचिरं होति ?, जह० अंतो० उक्को० वणस्सतिकालो, तिरिक्खजोणियस्स णं भंते! अंतरं कालओ० ?, जह० अंतो० उक्को० सागरोवमसतपुहुत्तं सातिरेगं, तिरिक्खजोणिणी णं भंते! अंतरं कालओ केवचिरं होति ?, गोयमा ! जह० अंतीमुहुत्तं उक्क० वणस्सतिकालो, एवं मणुस्सस्सवि मणुस्सीएवि, देवस्सवि देववि, सिद्धस्स णं भंते! अंतरं सादीयस्स अपज्जवसियस्स णत्थि अंतरं । एतेसि णं भंते! रइयाणं तिरिक्खजोणियाणं तिरिक्खजोणिणीणं मणूसाणं मणूसीणं देवाणं देवीणं सिद्धाण य कयरे० ?, गोयमा ! सव्वत्थोवा मणुस्सीओ मणुस्सा असंखेज्जगुणा नेरइया असंखिज्जगुणा तिरिक्खजोणिणीओ असंखिज्जगुणाओ देवा संखिजगुणा देवीओ संखेजगुणाओ सिद्धा अनंतगुणा तिरिक्खजोणिया अनंतगुणा । सेत्तं अट्ठविहा सव्वजीवा पण्णत्ता ॥ ( सू० २६८) 'अहवे' त्यादि, ' अथवा ' प्रकारान्तरेण अष्टविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा - नैरयिकास्तिर्यग्योनास्तिर्यग्योन्यो मनुष्या मनुष्यो देवा | देव्यः सिद्धाः । तत्र नैरयिकादीनां देवीपर्यन्तानां कार्यस्थितिरन्तरं च संसारसमापन्न सप्तविधप्रतिपत्ताविव सिद्धस्तु कायस्थितिचि -
९ प्रतिपत्तौ सर्वजीवा
ष्टविधत्वं
नारकतैर्य
ग्योनतैर्य
ग्योन्या
दिभेदैः
उद्देश: २
सू० २६८
॥ ४६० ॥
ww.jainelibrary.org
Page #925
--------------------------------------------------------------------------
________________
A
CHUSAGESSESSAGAR
न्तायां साद्यपर्यवसित:, अन्तरचिन्तायां नास्त्यन्तरं ॥ अल्पबहुत्वं, सर्वस्तोका मनुष्याः, सङ्ख्येयकोटीकोटीप्रमाणत्वात् , ताभ्यो मानुयोऽसङ्ख्येयगुणाः, श्रेण्यसङ्ख्येयभागप्रमाणत्वात् , तेभ्यो नैरयिका असयेयगुणाः, तेभ्यस्तिर्यग्योन्योऽसङ्ख्येयगुणाः, ताभ्यो देवा: सयेयगुणाः, तेभ्यो देव्यः सङ्ख्येयगुणाः, युक्तिः सर्वत्रापि संसारसमापन्नसप्तविधप्रतिपत्ताविव, देवीभ्यः सिद्धा अनन्तगुणाः, तेभ्योऽपि तिर्यग्योनिका अनन्तगुणाः । उपसंहारमाह-'सेत्तं अट्ठविहा सधजीवा पन्नत्ता' उक्ता अष्टविधाः सर्वजीवाः, सम्प्रति नवविधानाह
तत्थ णं जे ते एवमाहंसु णवविधा सव्वजीवा पं० ते णं एवमाहंसु, तंजहा-एगिदिया बेंदिया तेंदिया चरिंदिया णेरइया पंचेंदियतिरिक्खजोणिया मणूसा देवा सिद्धा ॥ एगिदिए णं भंते! एगिदियत्ति कालओ केवचिरं होइ?, गोयमा! जह• अंतोमु० उक्को० वणस्स०, बेंदिए णं भंते! जह• अंतो० उक्को० संखेनं कालं, एवं तेइंदिएवि, चउ०, रइया णं भंते!० २ जह० दस वाससहस्साइं उक्को० तेत्तीसं सागरोवमाई, पंचेंदियतिरिक्खजोणिए णं भंते! जह० अंतो० उक्को तिणि पलिओवमाई पुवकोडिपुहत्तमन्भहियाई, एवं मणूसेवि, देवा जहा णेरइया, सिद्धे णं भंते !० २१ सादीए अपज्जवसिए ॥ एगिदियस्स णं भंते। अंतरं कालओ केवचिरं होति ?, गोयमा! जह. अंतो उक्को दो सागरोवमसहस्साई संखेजवासमभहियाई, बेंदियस्स णं भंते! अंतरं कालओ केवचिरं होति?, गोयमा! जह० अंतो० उक्को० वणस्सति
AAAACARCH
CANE
Jain Education in
For Private & Personel Use Only
ainelibrary.org
Page #926
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
UUTI***
ॐॐॐॐॐ
प्रतिपत्तौ | सर्वजीवनवविधत्वं इन्द्रियग|तिसिद्धैः उद्देश:२ सू० २६९
॥४६॥
कालो, एवं तेदियस्सवि चारिवियरसवि पाचस्सवि पवेदियतिरिक्खनोणियासकि मारसवि देवस्सवि सम्बेसिमेवं अंतरं माणिय, सिद्धस्सणंमत अंतरं कालमो०१, सादीवरस अपज्जवसियस्स णत्वि अंतरं ॥ एतेसिकंमते! एनिदियाणं बेइंदि० तेइंवि० चरिंदियार्ण गेरझ्याणं पंचेंदियतिरिक्खजोणियाणं मणूसार्ण देवाणं सिद्धाम य कयरे २१, मोयमा! सक स्थोवा मणुस्सा णेरड्या असंखेनगुणा देवा असंखेनगुणा पंचेदियतिरिक्खजोणिया असंखेजगुणा चउरिंदिया विसेसाहिया तेइंदिया विसेसाहिया बेंदिया विसे० सिद्धा अणंतगुणा एपिंदिया अणंतगुणा ॥ (सू० २६९) 'तत्थे'त्यादि, तत्र ये ते एवमुक्तवन्तो नवविधाः सर्वजीवाः प्रज्ञप्तास्त एवमुक्तवन्तस्तद्यथा-एकेन्द्रिया द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रिया नैरयिकास्तिर्यग्योनिका मनुष्या देवाः सिद्धाः ॥ अमीषा कायस्थितिचिन्तायामेकेन्द्रियस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो बनस्पतिकालः, द्वीन्द्रियस्य जघन्यतोऽन्तर्मुहुर्त्तमुत्कर्षत: सङ्ख्येयं कालं, एवं त्रीन्द्रियचतुरिन्द्रिययोरपि वक्तव्यं, नैरयिकस्य जघन्यतो दश वर्षसहसाणि उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि, तिर्यग्योनिकपञ्चेन्द्रियस्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः पूर्वकोटीपृथक्त्वाभ्यधिकानि त्रीणि पल्योपमानि, एवं मनुष्यस्यापि, देवानां यथा नैरयिकाणां ॥ अन्तरचिन्तायामेकेन्द्रियस्य जघन्यमन्तर्मुहूर्त्तमुत्कर्षतो वे सागरोपमसहस्र सयेयवर्षाभ्यधिके, द्वित्रिचतुरिन्द्रियनैरथिकतिर्यपञ्चेन्द्रियमनुष्यदेवानां जघन्यतः प्रत्येकमन्तर्मुहूर्त्तमुत्कर्षतो वनस्पतिकाल:, सिद्धस्य साद्यपर्यवसितस्य नास्त्यन्तरं ॥ अल्पबहुत्वचिन्तायां सर्वस्तोका मनुष्या नैरयिका असङ्ख्येयगुणा: देवा असङ्ख्येयगुणाः तिर्य
*
SACARSAR
॥४६१॥
For Private Personal Use Only
Udainelibrary.org
Page #927
--------------------------------------------------------------------------
________________
Jain Education Inter
कूपञ्चेन्द्रिया असङ्ख्येयगुणाः चतुरिन्द्रिया विशेषाधिका: त्रीन्द्रिया विशेषाधिकाः द्वीन्द्रिया विशेषाधिकाः सिद्धा अनन्तगुणाः एकेन्द्रिया अनन्तगुणाः ॥
अहवा णवविधा सव्वजीवा पण्णत्ता, तंजहा- पढमसमयनेरहया अपढमसमयणेरइया पढमसमयतिरिक्खजोणिया अपढमसमयतिरिक्खजोणिया पढमसमयमणूसा अपढमसमयमणूसा पढमसमयदेवा अपढमसमयदेवा सिद्धा य ॥ पढमसमयणेरइया णं भंते !०१, गोयमा ! एकं समयं, अपढमसमयणेरइयस्स णं भंते!० २१, जहनेणं दस वाससहस्साई समऊणाई, उक्को० तेत्तीस सागरोवमाई समऊणाई, पढमसमयतिरिक्खजोणियस्स णं भंते !०१, एक्कं समयं, अपढ मसमयतिरिक्खजोणियस्स णं भंते !०१, जह० खुड्डागं भवग्गहणं समजणं उक्को० वणस्सतिकालो, पढमसमयमणूसे णं भंते 10, एवं समयं, अपढमसमयमणूस्से णं भंते १०१, जह० खुड्डागं भवग्गहणं समजणं उक्को० तिन्नि पलिओ माई पुव्वको डिपुहुत्तमन्भहियाई, देवे जहा रहए, सिद्धे णं भंते! सिद्धेति कालओ केवचिरं होति ?, गोयमा ! सादीए अपज्जवसिते ॥ पढमसम
रइयस्स णं भंते! अंतरं कालओ० ?, गोयमा ! जह० दस वाससहस्साई अंतोमुत्तमभहियाई उक्कोसेणं वणस्सतिकालो, अपढमसमयणेरइयस्स णं भंते! अंतरं०१, जह० अंतोο rato वणस्सतिकालो, पढमसमयतिरिक्खजोणिघस्स णं भंते! अंतरं कालतो० १, जह० दो खु
ainelibrary.org
Page #928
--------------------------------------------------------------------------
________________
E
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
डागाइं भवग्गहणाई समऊणाई उको वण, अपढमसमयतिरिक्खजोणियस्स णं भंते! अंतरं कालतो.?, जह० खुड्डागं भवग्गहणं समयाहियं उ० सागरोवमसयपुहुत्तं सातिरेगं, पढमसमयमणूसस्स जहा पढमसमयतिरिक्खजोणियस्स, अपढमसमयमणूसस्स णं भंते! अंतरं काल
ओ०?, ज० खुड्डागं भवग्गह० समयाहियं उ० वण०, पढमसमयदेवस्स जहा पढमसमयणेरतियस्स, अपढमसमयदेवस्स जहा अपढमसमयणेरड्यस्स, सिद्धस्स णं भंते!०, सादीयस्स अपज्जवसियस्स णत्थि अंतरं । एएसि णं भंते! पढमसमयनेरइयाणं पढमस. तिरिक्खजोणियाणं पढमसमयमणूसाणं पढमस० देवाण य कयरे० २१, गोयमा! सव्वत्थोवा पढमसमयमणूसा पढमसमयणेरइया असंखिज्जगुणा पढमसमयदेवा असं० पढमसतिरिक्खजो० असं०। एएसि णं भंते। अपढमस नेरइयाणं अपढमसमयतिरिक्खजोणि. अपढमसमयमणूसाणं अपढमसमयदेवाण य कयरे०२१, गोयमा! सव्वत्थोवा अपढमसमयमणूसा अपढमसम नेरइ० असं० अपढमसमयदेवा अस० अपढमसमयतिरि० अणंतगुणा । एतेसि णं भंते ! पढमस० नेरइयाणं अपढमसम० णेरइयाण य कयरे० २१, गोयमा! सव्वत्थोवा पढमसमयणेरड्या अपढमसमयणेरइया असंखेजगुणा, एतेसि णं भंते! पढमसमयतिरिजोक्ख० अपढमस तिरि० जोणि कतरे०१, गोयमा! सव्व० पढमसमयतिरि० अपढमसमयतिरि० जोणि अणंत०, मणुयदेवअप्पाबहुयं जहा रह
॥४६२॥
प्रतिप्रत्ता | सर्वजीवनवविधत्वं प्रथमाप्रथमसमयनारकादिभिः उद्देशः२ सू० २७०
GGAELSCOISAS
ग य कयरे०२, अणंतगुणा । एतसिला अपडमसम० नरह
॥४६२॥
Jan Education
For Private sPersonal use only
V
inelibrary.org
Page #929
--------------------------------------------------------------------------
________________
SAA%2ॐॐॐॐ
याणं । एतेसि णं भंते! पढमसणेरइ. पढमसतिरिक्खाणं पढमस. मणूसाणं पढमसमयदेवाणं अपढमसमयनेरइ० अपढमसमयतिरिक्खजोणि अपढमसमयमणूसा० अपढमसमयदेवाणं सिद्धाण य कयरे० २१, गोयमा! सव्व० पढमस० मणूसा अपढमसम० मणु० असं० पढमसमयनेरइ० असं० पढमसमयदेवा असंखे० पदमसमयतिरिक्खजो० असं० अपढमसमयनेर० असं० अपढमस० देवा असंखे० सिद्धा अणं. अपढमस० तिरि० अणंतगुणा । सेसं नवविहा
सव्वजीवा पण्णत्ता॥ (सू०२७०) का 'अहवे'त्यादि, 'अथवा' प्रकारान्तरेण नवविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-प्रथमसमयनैरयिका अप्रथमसमयनरयिकाः प्रथमस
मयतियग्योनिका अप्रथमसमयतिर्यग्योनिकाः प्रथमसमयमनुष्या अप्रथमसमयमनुष्याः प्रथमसमयदेवा अप्रथमसमयदेवाः सिद्धाः॥ कायस्थितिचिन्तायां प्रथमसमयनैरयिकस्य कायस्थितिरेक समय, अप्रथमसमयनैरयिकस्य जघन्यतो दश वर्षसहस्राणि समयोनानि | उत्कर्षतत्रयखिंशत्सागरोपमाणि समयोनानि, प्रथमसमयतिर्यग्योनिकस्यैकं समयं, अप्रथमसमयतिर्यम्योनिकस्य जघन्यतः क्षुल्लकभवाहणं समयोनमुत्कर्षतो वनस्पतिकालः, प्रथमसमयमनुष्यस्यैकं समयं, अप्रथमसमयस्य जघन्यतः क्षुल्लकभवग्रहणं समयोनमुत्कर्षतः
पूर्वकोटिपृथक्त्वाभ्यधिकानि त्रीणि पल्योपमानि, देवा यथा नैरयिकाः, सिद्धाः साद्यपर्यवसिताः । अन्तरचिन्तायां प्रथमसमयनैर-18 सायिकस्य जघन्यमन्तरं दशवर्षसहस्राणि अन्तर्मुहर्ताभ्यधिकानि, उत्कर्षतो वनस्पतिकालः, अप्रथमसमथनैरथिकस्य जघन्यतोऽन्तर
मन्तर्मुहूर्त्तमुत्कर्षतो वनस्पतिकालः, प्रथमसमयतिर्थग्योनिकस्स जघन्यतो वे क्षुल्लकभवमहणे समयोने उत्कर्षतो वनस्पतिकालः, अप्र
जी० ७८
Jan Education
For Private Personel Use Only
W
jainelibrary.org
Page #930
--------------------------------------------------------------------------
________________
श्रीजीवा
जीवाभि०
मलयगिरीयावृत्तिः
॥ ४६३ ॥
Jain Education Int
थमसमयतिर्यग्योनिकस्य जघन्यतः क्षुल्लकभवग्रहणं समयाधिकं उत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेकं प्रथमसमयमनुष्यस्य जधन्यतो द्वे क्षुल्लकभवग्रहणे समयोने उत्कर्षतो वनस्पतिकाल:, अप्रथमसमयमनुष्यस्य जघन्यतः क्षुल्लकभवग्रहणं समयाधिकमुत्कर्षतो | वनस्पतिकालः, प्रथमसमयदेवस्य जघन्यतो दश वर्षसहस्राणि अन्तर्मुहूर्त्ताभ्यधिकानि उत्कर्षतो वनस्पतिकालः, अप्रथमसमयदेवस्य | जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो वनस्पतिकालः, सिद्धस्य साद्यपर्यवसितस्य नास्त्यन्तरं ॥ सम्प्रयल्पबहुत्वचिन्ता, तत्राल्पबहुत्वान्यत्र चत्वारि तद्यथा - प्रथमं प्रथमसमयनैरयिकादीनां द्वितीयमप्रथमसमयनैरयिकादीनां तृतीयं प्रथमाप्रथमसमयनैरयिकादीनां प्रत्येकं, चतुर्थ सर्वसमुदायेन तत्र प्रथममिदम् - सर्वस्तोकाः प्रथमसमयमनुष्याः, तेभ्यः प्रथमसमयनैरयिका असङ्ख्येयगुणाः, तेभ्यः प्रथमसमयदेवा असङ्ख्येयगुणाः, तेभ्यः प्रथमसमयतिर्यग्योनिका असङ्ख्येयगुणाः, नारकादिशेषगतित्रयादागतानामेव प्रथमसमये वर्त्तमानानां | प्रथमसमयतिर्यग्योनिकत्वात् । द्वितीयमेवम् - सर्वस्तोका अप्रथमसमयमनुष्याः, तेभ्योऽप्रथमसमयनैरयिका असङ्ख्येयगुणाः, तेभ्योऽप्रथ| मसमयदेवा असङ्ख्येयगुणाः, तेभ्योऽप्रथमसमयतिर्यग्योनिका अनन्तगुणाः, निगोदजीवानामनन्तत्वात् । तृतीयमेवम्- सर्वस्तोकाः प्रथमसमयनैरयिका अप्रथमसमयनैरयिका असङ्ख्येयगुणाः, तथा प्रथमसमयतिर्यग्योनिकाः सर्वस्तोकाः अप्रथमसमयतिर्यग्योनिका अनन्तगुणाः, तथा सर्वस्तोकाः प्रथमसमयमनुष्याः अप्रथमसमयमनुष्या असङ्ख्येयगुणाः, तथा सर्वस्तोकाः प्रथमसमयदेवा: अप्रथमसम यदेवा असङ्ख्येयगुणाः । सर्वसमुदायगतं चतुर्थमेवम् सर्वस्तोकाः प्रथमसमयमनुष्याः अप्रथमसमयमनुष्या असङ्ख्येयगुणाः, तेभ्यः प्रथमसमयनैरयिका असङ्ख्येयगुणाः, तेभ्योऽपि प्रथमसमयदेवा असल्यगुणाः, तेभ्योऽपि प्रथमसमयतिर्यश्वोऽसङ्ख्येयगुणाः, तेभ्योऽपि अप्रथमसमयनैरयिका असङ्ख्येयगुणाः, तेभ्योऽप्यप्रथम समयदेवा असङ्ख्येयगुणाः, तेभ्यः सिद्धा अनन्तगुणाः, तेभ्योऽप्रथमसमय
|९ प्रतिपत्तौ सर्वजीवनवविध
ता प्रथमा
प्रथमसम
यनारकादिसिद्धैः उद्देशः २
सू० २७०
॥ ४६३ ॥
jainelibrary.org
Page #931
--------------------------------------------------------------------------
________________
तिर्यग्योनिका अनन्तगुणाः । उपसंहारमाह-'सेत्तं नवविहा सबजीवा पण्णत्ता' ॥ उक्ता नवविधाः सर्वजीवाः, सम्प्रति दशविधानाह
तत्थ णं जे ते एवमाहंसु दसविधा सव्वजीवा पण्णत्ता ते णं एवमाहंसु, तंजहा-पुढविकाइया आउकाइया तेउकाइया वाउकाइया वणस्सतिकाइया बिंदिया तिंदिया चरिं० पंचें० अणिदिया ॥ पुढविकाइए णं भंते! पुढविकाइएत्ति कालओ केवचिरं होति?, गोयमा! जह० अंतो उको० असंखेनं कालं असंखेजाओ उस्सप्पिणीओसप्पिणीओ कालओ खेत्तओ असंखेजा लोया, एवं आउतेउवाउकाइए, वणस्सतिकाइए णं भंते !० २१, गोयमा! जह• अंतो० उक्को वणस्सतिकालो, बेदिए णं भंते !०१, जह• अंतो० उक्को संखेनं कालं, एवं तेइंदिएवि चउरिंदिएवि, पंचिंदिए णं भंते !०१, गोयमा! जह. अंतो० उक्को. सागरोवमसहस्सं सातिरेगं, अणिदिए णं भंते !०१, सादीए अपजवसिए ॥ पुढविकाइयस्स णं भंते! अंतरं कालओ केवचिरं होति?, गोयमा! जह० अंतो० उक्को० वणस्सतिकालो, एवं आउकाइयस्स तेउ. वाउ०, वणस्सइकाइयस्स णं भंते ! अंतरं कालओ०?, जा चेव पुढविकाइयस्स संचिट्ठणा, बियतियचउरिदियपंचेंदियाणं एतेसिं चउण्हंपि अंतरं जह• अंतो० उक्को० वणस्सइकालो, आणिदियस्स णं भंते! अंतरं कालओ केवचिरं होति?, गोयमा! सादीयस्स अपज्जवसियस्स णत्थि अंतरं ॥ ए
For Private
Personal Use Only
XE.jainelibrary.org
Page #932
--------------------------------------------------------------------------
________________
SAGAMANG
%
श्रीजीवा- तेसि णं भंते! पुढविकाइयाणं आउ० तेउ० वाउ० वण० दियाणं तेइंदियाणं चउरि० पंचेंदि- * ९प्रतिपत्ती जीवाभि० याणं अणिदियाण य कतरे २०?, गोयमा! सव्वत्थोवा पंचेंदिया चतुरिंदिया विसेसाहिया सर्वजीवमलयगि
तेइंदि० विसे० बेंदि० विसे० तेउकाइया असंखिजगुणा पुढविकाइया वि० आउ० वि० वाउ. दशवि० रीयावृत्तिः वि० अणिदिया अणंतगुणा वणस्सतिकाइया अणंतगुणा ॥ (सू० २७१)
पृथ्व्यादि
| भिः प्रथ॥४६४॥
'तत्थे'त्यादि, तत्र ये ते एवमुक्तवन्तो दशविधाः सर्वजीवा: प्रज्ञप्तास्त एवमुक्तवन्तस्तद्यथा-पृथिवीकायिका: अप्कायिका: तेजस्का- माप्रथमयिकाः वायुकायिका: वनस्पतिकायिकाः द्वीन्द्रियाः त्रीन्द्रियाः चतुरिन्द्रियाः पञ्चेन्द्रियाः अनिन्द्रियाः, तत्र पृथिवीकायिकस्य काय- समयनास्थितिर्जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतोऽसङ्ख्येयं कालं, असङ्ख्येया उत्सप्पिण्यवसपिण्यः कालतः क्षेत्रतोऽसङ्ख्येया लोकाः, एवमप्तेजोवायू-15 रकादिभिः नामपि वक्तव्यं, वनस्पतिकायिकस्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोऽनन्तं कालं, अनन्ता उत्सर्पिण्यवसर्पिण्य: कालत: क्षेत्रतोऽनन्ता उद्देशः२ |लोका असङ्ख्येयाः पुद्गलपरावर्त्ता आवलिकाया असथेयो भागः, द्वित्रिचतुरिन्द्रियाणां जघन्यतः प्रत्येकमन्तर्मुहूर्तमुत्कर्षतः प्रत्येकं स- सू० २७१कल्येयः कालः, पञ्चेन्द्रियस्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षत: सागरोपमशतपृथक्त्वं सातिरेकं, अनिन्द्रियः साद्यपर्यवसितः ॥ अन्तरचि-16
२७२ न्तायां पृथिवीकायिकस्य जघन्यतोऽन्तरमन्तर्मुहूर्त्तमुत्कर्षतो वनस्पतिकालः, एवं यावत्पञ्चेन्द्रियस्य, नवरं वनस्पतिकायिकस्योत्कर्षतोउसलोयं कालं, असङ्ख्येया उत्सपिण्यवसर्पिण्यः कालत: क्षेत्रतोऽसङ्ख्येया लोकाः, अनिन्द्रियस्य नास्त्यन्तरं, साद्यपर्यवसितत्वात् ॥ अल्पबहुत्वचिन्तायां सर्वस्तोका: पञ्चेन्द्रियाश्चतुरिन्द्रिया विशेषाधिकाः त्रीन्द्रिया विशेषाधिकाः द्वीन्द्रिया विशेषाधिका: तेजस्कायिका
SANSAR
Jain Education
For Private 8 Personal Use Only
Tww.jainelibrary.org|
Page #933
--------------------------------------------------------------------------
________________
BASSSSSSSSS
असङ्ख्येयगुणाः पृथिवीकायिका विशेषाधिकाः अकायिका विशेषाधिकाः वायुकायिका बिशेअधिका: अमिन्द्रिका अबन्युमाः वनस्पतिकायिका अनन्तगुणाः ।।
अहवा दसविहा सव्वजीचा पण्णता, तंजहा-पढमसमयणेरड्या अपटमसमयनेरहया पढमसमयतिरिक्खजोणिया अपढमसमयतिरिक्खजोणिया पढमसमयमणूसा अपढनसमचमणूसा पढबसमयदेवा अपढमसमयदेवा पढमसमयसिद्धा अपढमसमयसिखा। परमसमयबेरड्या णं भंते! पढमसमयणेरइएत्ति कालओ केवचिरं होति?, गोयमा! एकं समचं, अपहमसमयनेरइए णं भंते!०१ जहन्नेणं दस वाससहस्साई समऊणाई उक्कोसेणं तेत्तीसं सागरोवमाइं समऊणाई, पढमसमयतिरिक्खजोणिया पं भंते!० २१, गोयमा! एकं समयं, अपढमसमयतिरिक्ख. जह खुडागं भवग्गहणं समऊणं उक्को० वणस्सइकालो, पढमसमयमणूसे णं भंते० २१, एक समयं, अपढमस मणूसे णं भंते!०१, जह. खुड्डागं भवग्गहणं समऊणं उक्को तिणि पलिओवमाई पुष्बकोडिपुहत्तमन्भहियाई, देवे जहा रइए, पढमसमयसिद्धे णं भंते !०२१, एक समयं, अपढमसमयसिद्धे णं भंते !० २१, सादीए अपज्जवसिए। पढमसमयणेर भंते! अंतरं कालओ०१, ज. दस वाससहस्साइं अंतोमुहुत्तमभहियाई उक्को० वण, अपढमसमयर० अंतरं कालओ केव०१, जह. अंतो० उ. वण, पढमसमयतिरिक्खजोणियस्स अंतरं केवचिरं होह?, गो
Jan Education in
For Private
Personel Use Only
Twainelibrary.org
६
Page #934
--------------------------------------------------------------------------
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
यमा! जह० दो खुड्डागभवग्गहणाई समऊणाई उक्कों० वण०, अपढमसमयतिरिक्खजोणियस्स णं भंते!०१, जह०-खुड्डागभवग्गहणं समयाहियं उक्को० सागरोवमसयपुहुत्तं सातिरेगं, पढमसमयमणूसस्स गं.भंते! अंतरं कालओ०१, जहदो खुड्डागभवग्गहणाई समऊणाई उको० वण, अपढमसमयमणूसस्स णं भंते! अंतरं०?, जह. खुड्डागं भव. समयाहियं उक्को० वणस्स०, देवस्स णं अंतरं जहा रइयस्स, पढमसमयसिद्धस्स णं भंते! अंतरं?, णत्थि, अपढमसमयसिद्धस्स णं भंते! अंतरं कालओ केवचिरं होति?, गोयमा! सादीयस्स अपज्जवसियस्स णत्थि अंतरं ॥ एतेसि णं भंते! पढमस. णेर० पढमस० तिरिक्खजोणियाणं पढमसमयमणूसाणं पढमसमयदेवाणं पढमसमयसिद्धाण य कतरे २०१, गोयमा! सव्वत्थोवा पढमसमयसिद्धा पढमसमयमणूसा असंखे० पढमस० णेरड्या असंखेजगुणा पढमस० देवा असं० पढमस० तिरि० असं० । एतेसि णं भंते! अपढमसमयनेरहयाणं जाव अपढमसमयसिद्धाण य कयरे०१, गोयमा! सव्वत्थोवा अपढमस० मणूसा अपढमस नेरइया असंखि० अपढमस० देवा असंखि० अपढमस० सिद्धा अणंतगुणा अपढमस० तिरि० जो० अणंतगुणा । एतेसि णं भंते! पढमस०
रइयाणं अपढमसणेरड्याण य कतरे २१, गोयमा! सम्वत्थोवा पढमस० णेरड्या अपढम.स. नेरइया असंखे०, एतेसिणं भंते! पढमसतिरिक्खजोणियाणं अपढमस० तिरिक्खजोणि- .
९प्रतिपत्ती सर्वजीवदशवि० प्रथमाप्रथमसमयनारका दिभिः उद्देशः२ सू० २७२
॥४६५॥
॥४६५॥
Jain Educational
For Private & Personel Use Only
Rjiw.jainelibrary.org
Page #935
--------------------------------------------------------------------------
________________
-SC++
याण य कतरे २१ गोयमा! सव्वत्थोवा पढमसमयतिरिक्खजो अपढमस० तिरिक्खजोणिया अणंतगुणा, एतेसि णं भंते! पढमस० मणूसाणं अपढमसमयमणूसाण य कतरे २१, गोयमा! सव्वत्थोवा पढमसम० मणूसा अपढमस० मणूसा असंखे०, जहा मणूसा तहा देवावि, एतेसि णं भंते! पढमसमयसिद्धाणं अपढमसमयसिद्धाण य कयरे २ अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा पढमसमयसिद्धा अपढमसम सिद्धा अर्णतगुणा। एतेसि णं भंते! पढमसमयणेरइयाणं अपढमसमयणेरइयाणं पढमसतिरि० जोणि अपढमस० तिरि० जो० प० समयमणू० अपढमस० मणू० पढ० स० देवाणं अप० सम० देवाणं पढमस० सिद्धाणं अपढमसम० सिद्धाण य कतरे २ अप्पा वा बहुया वा तुल्ला वा विसे०१, गोयमा! सव्वत्थोवा पढमस. सिद्धा पढमस. मणू. असं० अप० सम० मणू० असंखि० पढमसम० णेरइ० असं० पढमस० देवा असं० पढमस तिरि० असं० अपढमस० णेर० असंखे० अपढमस० देवा असं० अपढमस० सिडा अणंत. अपढमस० तिरि० अणंतगुणा । सेत्तं दसविहा सव्वजीवा पण्णत्ता । सेतं सब्वजीवाभिगमे ॥ (सू० २७२)॥ इति जीवाजीवाभिगमसुतं
सम्मत्तं ॥ सूत्रे ग्रन्थाग्रम् ४७५० ॥ 'अहवेत्यादि, 'अथवा' प्रकारान्तरेण दशविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-प्रथमसमयनैरयिकाः अप्रथमसमयनैरयिकाः प्रथम-18
पढमस०र० अ
अणतः अपढम
SAMACH★
। सेत्तं स
Jain Education Inter
Dinelibrary.org
Page #936
--------------------------------------------------------------------------
________________
श्रीजीवा- समयतिर्यग्योनिकाः अप्रथमसमयतिर्यग्योनिकाः प्रथमसमयमनुष्याः अप्रथमसमयमनुष्याः प्रथमसमयदेवा: अप्रथमसमयदेवाः प्रथम-2९ प्रतिपत्तौ जीवाभि० समयसिद्धाः अप्रथमसमयसिद्धाः ॥ कायस्थितिरन्तरं च प्रथमसमयनारकादीनामप्रथमसमयदेवपर्यन्तानां पूर्ववत् , प्रथमसमयसिद्धस्य सर्वजीव मलयगि-हाकायस्थितिरेकं समयं, अप्रथमसमयसिद्धः साद्यपर्यवसितः, प्रथमसमयसिद्धस्य नास्त्यन्तरं, भूयः प्रथमसमयसिद्धत्वाभावात् , अप्रथ-|| दशवि. रीयावृत्तिः मसमयसिद्धस्यापि नास्त्यन्तरमपर्यवसितत्वात् ॥ अल्पबहुत्वान्यत्रापि चत्वारि, तत्र प्रथममिदं-सर्वस्तोकाः प्रथमसमयसिद्धाः, अष्टो- उपसंहा
त्तरशतादूर्द्धमभावात् , तेभ्यः प्रथमसमयमनुष्या असङ्ख्येयगुणाः तेभ्यः प्रथमसमयनैरयिका असङ्ख्येयगुणा: तेभ्यः प्रथमसमयदेवा ॥४६६॥
असङ्ख्येयगुणाः तेभ्यः प्रथमसमयतिर्यच्चोऽसङ्ख्येयगुणाः । द्वितीयमिदं सर्वस्तोका अप्रथमसमयमनुष्या अप्रथमसमयनैरयिका अस-1| उद्देश.२ ख्येयगुणाः अप्रथमसमयदेवा असङ्ख्येयगुणाः अप्रथमसमयसिद्धा अनन्तगुणाः अप्रथमसमयतिर्यञ्चोऽनन्तगुणाः । तृतीयं प्रत्येकभा- सू०२७२ विनैरयिकतिर्यङमनुष्यदेवानां पूर्ववत् , सिद्धानामेवं-सर्वस्तोकाः प्रथमसमयसिद्धा अप्रथमसमयसिद्धा अनन्तगुणाः । समुदायगतं चतुर्थमेवं-सर्वस्तोकाः प्रथमसमयसिद्धा: तेभ्यः प्रथमसमयमनुष्या असङ्ख्येयगुणाः तेभ्योऽप्रथमसमयमनुष्या असङ्ख्येयगुणाः तेभ्यः प्रथमसमयनैरयिका असङ्ख्येयगुणाः तेभ्यः प्रथमसमयदेवा असङ्ख्येयगुणाः तेभ्यः प्रथमसमयतिर्ययोऽसोयगुणाः तेभ्योऽप्रथमसमयनैरयिका असङ्ख्येयगुणाः तेभ्योऽप्रथमसमयदेवा असलयेयगुणाः वेभ्योऽप्रथमसमयसिद्धा अनन्तगुणाः तेभ्योऽप्रथमसमयतिर्यञ्चोनन्तगुणाः, भावना सर्वत्रापि प्राग्वत् , नवरं सूजे संक्षेप इति विवृतम् । निगमचमाह-'सेच दनविज्ञ सव्वजीचा पन्नत्ता, महानिगमनमाह-सोऽयं सर्वजीवाभिगम इति । विवृतमुद्देशतोऽध्ययनशास्त्रमहद्वचनमित्येतदविगम्भीरार्थ, अविषयोऽस्य सार: स्थू- ॥४६॥ लबुद्धीनां, न खलु पश्यवि सूक्ष्मान रूपविशेषाद अन्द्रलोचक, स्थूलदर्शनमपि हिवाय मध्यस्थाच, द्वेचाबकोयचोप्राश्यं वत्फलयो
*364SOGOR
CARSA
Jan Education
For Private Personal Use Only
Ramjainelibrary.org
Page #937
--------------------------------------------------------------------------
________________
APRAKAR
गात् , पक्षपातोऽप्यत्र कल्याणहेतुः, राजयक्ष्माऽहकारादिदुःखसमुदयस्य, विपर्यस्तदर्शनं बनायेति त्याज्य एतदनुगुणो व्यवहारः, कार्या सदैव सन्मार्गप्रतिपत्तये मार्गानुसारिवोधबहुश्रुतजनैः सङ्गतिः, तद्योगतः सकलापायविरहिणां चिरमभिमतफलसिद्धेः ॥
जयति परिस्फुटविमल-ज्ञानविभासितसमस्तवस्तुगणः । प्रतिहतपरतीर्थिमत: श्रीवीरजिनेश्वरो भगवान् ॥१॥ सरस्वती तमोवृन्द, शरज्योत्स्नेव निघ्नती । नित्यं वो मङ्गलं दिश्यान्मुनिभिः पर्युपासिता ॥२॥ जीवाजीवाभिगमं विवृण्वताऽवापि मलयगिरिणेह । कुशलं तेन लभन्तां मुनयः सिद्धान्तसद्बोधम् ॥ ३ ॥
॥ इति श्रीमलयगिरिविरचिता श्रीजीवाजीवाभिगमवृत्तिः समाप्ता ॥ प्रन्थाप्रम् १४०००॥
॥इति श्रीमन्मलयगिर्याचार्यविहितविवरणयुतं श्रीमजीवा
जीवाभिगमाख्यमुपाङ्गं समाप्तिं गतम् ॥
इति श्रेष्ठि देवचन्द लालभाई जैनपुस्तकोद्धारे ग्रन्थाङ्कः ५० ।
IAlirajainelibrary.org
Jain Education inte
Page #938
--------------------------------------------------------------------------
________________ - SAFARRRRRRRRRRRRI समाप्तेयं श्रीमजीवाजीवाभिगमोपाङ्गव्याख्या इति श्रेष्ठि देवचन्द्र लालभाई जैनपुस्तकोद्धारे ग्रन्थाङ्कः 50. a For Private Personel Use Only