________________
राणामुपरि प्रतिप्रस्तट क्रमेणैकं सागरोपमं द्वौ च सागरोपमस्य त्रिभागाविति वर्द्धयितव्यं, ततो यथोक्तं परिमाणं भवति । सप्तम्या तु पृथिव्यामेक एवं प्रस्तट इति तत्र पूर्वोक्तमेव परिमाणं द्रष्टव्यम् ॥ सम्प्रति नैरयिकाणामुद्वर्तनामाह-रयणप्पभापुढवि'इत्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! अनन्तरमुद्वृत्त्य क गच्छन्ति ?, एतदेव ध्याचष्टे-कोत्पद्यन्ते इत्यादि, यथा प्रज्ञापनायां [ यथा ] व्युत्क्रान्तिपदे तथा वक्तव्यं यावत्तमस्तमायां, तच्चातिप्रभूतमिति तत एवावधार्यम् , एष च सङ्ग्रे पार्थः रत्नप्रभापृथिवीनैरयिका यावत्तमःप्रभापृथिवीनैरयिका अनन्तरमुद्वृत्ता नैरयिकदेवैकेन्द्रियविकलेन्द्रियसंमूछिमपञ्चेन्द्रियासङ्ख्येयवर्षायुष्कवर्जेषु शेषेषु तिर्यमनुष्येपूत्पद्यन्ते, सप्तमपृथिवीनैरयिकान्तु गर्भजतिर्यपञ्चेन्द्रियेष्वेव न शेषेषु ।। सम्प्रति नरकेपु पृथिव्यादिस्पर्शस्वरूपमाह
इमीसे णं भंते! रयण पु० नेरतिया केरिसयं पुढविफासं पञ्चगुब्भवमाणा विहरंति?, गोयमा! अणिटुं जाव अमणामं, एवं जाव अहेसत्तमाए, इमीसे शंभंते! रयण. पु. नेरड्या केरिसयं आउफासं पच्चणुभवमाणा विहरंति?, गोयमा! अणि8 जाव अमणाम, एवं जाव अहेसत्तमाए, एवं जाव वणप्फतिफासं अधेसत्तमाए पुढवीए । इमा णं भंते! रयणप्पभापुढची दोचं पुढविं पणिहाय सब्वमहंतिया बाहल्लेणं सबक्खुडिया सव्वलेसु:, हंता! गोयमा! इमा णं रयणप्पभापुढवी दोचं पुढधि पणिहाय जाव सबक्खुडिया सव्धतेसु, दोचा णं भंते ! पुढवी तचं पुढविं पणिहाय सव्वमहतिया बाहल्लेणं पुच्छा, हंता गोधमा! दोचा णं पुढवी जाव सव्वक्खुडिया सव्वतेसु, एवं एएणं अभिलावणं जाव छहिता पुढवी अहेसत्तमं पुढविं पणिहाय सव्वक्खुड्डिया
जी० च०२२
Jain Education in
For Private & Personal Use Only
Vediainelibrary.org