________________
-CONCE
श्रीजीवा- सङ्ख्येया लोकाः, एवमप्लेजोवायुकायिकानामपि द्रष्टव्यं, वनस्पतिकायिकस्यानन्तं कालमनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽनन्ता प्रतिपत्तौ जीवाभि० लोका: असङ्ख्येयाः पुद्गलपरावर्ताः आवलिकाया असङ्ख्येयो भागः, द्वीन्द्रियस्य सङ्ख्येयं कालं, एवं त्रीन्द्रियस्य चतुरिन्द्रियस्य पञ्चेन्द्रि- पृथ्वीकामलयगि-18 यस्य च सागरोपमसहस्रं सातिरेकम् ।। साम्प्रतमन्तरप्रतिपादनार्थमाह-'पुढविक्काइयस्स ण'मित्यादि, पृथिवीकायिकस्य भदन्त ! अ-15यादिस्थिरीयावृत्तिःतान्तरं कालत: किवञ्चिरं भवति?, भगवानाह-गौतम ! जघन्येनान्तर्मुहूर्त्तम् , अन्यत्रान्तर्मुहूर्त स्थित्वा भूयः पृथिवीकायिकत्वेन कस्या
त्यादि प्युत्पादात् , उत्कर्षतोऽनन्तं कालमनन्ता उत्सर्पिण्यवसप्पिण्यः कालत: क्षेत्रतोऽनन्ता लोकाः असङ्ख्येयाः पुद्गलपरावर्ताः, ते च पुद्गल- उद्देशः २ ॥४३२॥
परावर्त्ता आवलिकाया असङ्ख्येयो भागः, पृथिवीकायादुद्धृत्य वनस्पतिष्वेतावन्तं कालं कस्याप्यवस्थानसम्भवात् , एवमप्तेजोवायुद्वित्रिच-181 सू० २४२ तुष्पञ्चेन्द्रियाणामपि वक्तव्यं, वनस्पतिकायिकस्य जघन्यतोऽन्तर्मुहूर्त, तद्भावना प्रागिव, उत्कर्षतोऽसङ्ख्येयं कालमसङ्खयेया उत्सर्पिण्य-16 वसप्पिण्यः कालत क्षेत्रतोऽसमयेया लोकाः, शेषकायेपूत्कर्पतोऽप्येतावन्तं कालमवस्थानसम्भवात् ॥ साम्प्रतमेतेषामल्पबहुत्वमाह-IN 'एएसि ण'मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! सर्वस्तोका: पञ्चेन्द्रियाः सङ्ख्येययोजनकोटीकोटीप्रमाणविष्कम्भसूचीप्रमि-18 तप्रतरासङ्ख्येयभागवय॑सयेयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् , तेभ्यश्चतुरिन्द्रिया विशेषाधिका:, विष्कम्भसूच्यास्तेषां प्रभूतस-16 येययोजनकोटीकोटीप्रमाणत्वात् , तेभ्योऽपि त्रीन्द्रिया विशेषाधिकाः, तेषां विष्कम्भसूच्या: प्रभूततरसङ्ख्येययोजनकोटीकोटीप्रमाणत्वात् , तेभ्यो द्वीन्द्रिया विशेषाधिकाः, तेषां विष्कम्भसूच्याः प्रभूततमसङ्ख्येययोजनकोटीकोटीप्रमाणत्वात् , तेभ्यस्तेजस्कायिका अस-18 येयगुणाः, असङ्ख्येयलोकाकाशप्रदेशप्रमाणत्वात् , तेभ्यः पृथिवीकायिका विशेषाधिकाः, प्रभूतासयेयलोकाकाशप्रदेशप्रमाणत्वात् , ॥४३२॥ तेभ्योऽप्कायिका विशेषाधिकाः, प्रभूततरासयेयलोकाकाशप्रदेशप्रमाणत्वात् , तेभ्यो वायुकायिका विशेषाधिकाः, प्रभूततमासयेयलो
09
Jain Education
a
l
For Private & Personel Use Only
w.jainelibrary.org