SearchBrowseAboutContactDonate
Page Preview
Page 774
Loading...
Download File
Download File
Page Text
________________ श्रीजीवांजीवाभि० मलयगियावृत्तिः ॥ ३८५ ॥ Jain Education Inter च्यानि, नवरं सूर्यविमाने देवानां जघन्यतश्चतुर्भागपल्योपममुत्कर्षतः पत्योपमं वर्षसहस्राभ्यधिकं, देवीनां जघन्यतश्चतुर्भागपल्योपममुत्कर्षतोऽर्द्धपल्योपमं पञ्चभिर्वर्षशतैरभ्यधिकं, ग्रहविमानदेवानां जघन्यतश्चतुर्भागपल्योपममुत्कर्षतः परिपूर्ण पल्योपमं देवीनां उत्कृटमर्धपत्योपमं जघन्येन चतुर्भागपस्योपमं, नक्षत्रविमाने देवानां जघन्यतश्चतुर्भागपल्योपममुत्कर्षतोऽर्द्धपल्योपमं देवीनां उत्कृष्टतोऽधिकचतुर्भागपल्योपमं जघन्येन चतुर्भागपल्योपमं ताराविमाने जघन्येनाष्टभागपल्योपममुत्कर्षतश्चतुर्भागपल्योपमं देवीनां जघन्यतोऽष्टभागपस्योपममुत्कर्षतः सातिरेकमष्टभागपल्योपममिति ॥ एतेसि णं भंते! चंदिमसूरिय गहणक्खत्ततारारूवाणं कयरे२हिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! चंदिमसूरिया एते णं दोण्णिवि तुल्ला सव्वत्थोवा संखेज्जगुणा णक्खत्ता संखेज़गुणा गहा संखेज्जगुणाओ तारगाओ || (सू० २०६ ) जोइसुद्देसओ समत्तो ॥ 'एतेसि णं भंते!' इत्यादि, एतेषां भदन्त ! चन्द्रसूर्यग्रहनक्षत्रतारारूपाणां कतरे कतरेभ्योऽल्पाः कतरे कतरेभ्यो बहुका वा ? कतरे कतरैस्तुल्या: ?, अत्र विभक्तिपरिणामेन तृतीया व्याख्येया, कतरे कतरेभ्यो विशेषाधिका: ?, भगवानाह - गौतम ! चन्द्रसूर्या एते द्वयेऽपि परस्परं तुल्याः, प्रतिद्वीपं प्रतिसमुद्रं चन्द्रसूर्याणां समसयाकत्वात् शेषेभ्यो ग्रहादिभ्यः सर्वेऽपि स्तोकाः, तेभ्यो नक्षत्राणि सङ्ख्येयगुणानि अष्टाविंशतिगुणत्वात्, तेभ्योऽपि ग्रहाः सङ्ख्येयगुणाः सातिरेकत्रिगुणत्वात्, तेभ्योऽपि ताराः सङ्ख्येयगुणाः प्रभूतकोटीकोटीगुणत्वात् ।। इति श्रीमलयगिरिविरचितायां जीवाभिगमटीकायां चतुर्थप्रतिपत्तौ ज्योतिषोद्देशकः समाप्तः ॥ For Private & Personal Use Only ३ प्रतिपत्तौ ज्यो० उद्देशः २ चन्द्रादेः स्थितिः सू० २०५ अल्पबहुत्वं सू० २०६ ॥ ३८५ ॥ ainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy