________________
%
श्रीजीवा- चउण्डं चत्तालीसाणमायरक्खदेवसाहस्सीण'मिति, तथाऽभ्यन्त रिकायां पपेदि एकं देवसहस्रं मध्यमिकायां द्वे देवसहस्रे याह्याय प्रतिपनी जीवाभिमाचत्वारि देवसहस्राणि, तथाऽभ्यन्तरिकायां पर्षदि अर्द्धपोडश सागरोपमाणि पञ्च पल्योपमानि स्थिति: मध्यमिकायां षोडश साग-1 | वैमा मलयगि- रोपमाणि चत्वारि पल्योपमानि बाह्यायाम पोडश सागरोपमाणि त्रीणि पल्योपमानि शेषं पूर्ववत् ॥ 'कहि णं भंते! सहस्सारदेवाणं उद्देशः१ रोयावृत्तिः [विमाणा पण्णत्ता? कहि णं भंते! सहस्सारदेवा परिवसंति !, गोयमा! महासुकस्स कप्पस्स उप्पि सपक्खं सपडिदिसिं बहूई जोय-
I देवलोकणाई जाव उप्पइत्ता एत्थ णं सहस्सारे नामं कप्पे पन्नत्ते पाईणपडीणायए उदीणदाहिणविच्छिन्ने पडिपुण्णचंदसंठाणसंठिए' इ. ॥३९२॥
पर्षस्थि| त्यादि ब्रह्मलोकवत् नवरमत्र पड़ विमानावाससहस्राणि वक्तव्यानि, अवतंसका एवम्-अङ्कावतंसक: स्फटिकावतंसक: रजतावतंसकः। त्यादि |जातरूपावतंसकः मध्ये सहस्रारावतंसकः, आधिपत्यचिन्तायां 'छण्हं विमाणावाससहस्साणं तीसाए सामाणियसाहस्तीणं चउण्हं ती-12
सू० २०८ | साणं आयरक्खदेवसाहस्सीणं' तथाऽभ्यन्तरिकायां पर्पदि पञ्च देवशतानि मध्यमिकायामेकं देवसहस्रं बाह्यायां द्वे देवसहस्रे, तथा-12 उभ्यन्तरिकायां पर्षदि देवानां सार्धष्टादशसागरोपमाणि सप्त च पल्योपमानि मध्यमिकायां पर्षदि अष्टादश सागरोपमाणि षट् च पल्योपमानि बाह्यायामज्रष्टादशसागरोपमाणि पञ्च पल्योपमानि शेषं पूर्ववत् ॥ 'कहि णं भंते ! आणयपाणयनामे दुवे कप्पा प-| ण्णता? कहि णं भंते! आणयपाणयगा देवा परिवसंति ?, गोयमा! सहस्सारकप्पस्स उप्पि सपक्खं सपडिदिसिं बहूई जोयणाई जाव उप्पइत्ता एत्थ णं आणयपाणयनाम दुवे कप्पा पन्नत्ता पाईणपडीणायया उदीणदाहिणविच्छिण्णा अद्धचंदसंठाणसंठिया अच्चिमाली |इंगालरासिप्पभा' इत्यादि सनत्कुमारवत् , नवरं 'तत्थ णं आणयपाणयदेवाणं चत्तारि विमाणावाससया भवंतीति मक्खाय'मिति व
|| ३९२॥ |क्तव्यं, अवतंसकाः अशोकावतंसकः सप्तपर्णावतंसक: चम्पकावतंसक: चूतावतंसक: मध्ये प्राणतावतंसकः, आधिपत्यचिन्तायां 'च
26
Jain Education Inter
For Private & Personal Use Only
jainelibrary.org