SearchBrowseAboutContactDonate
Page Preview
Page 787
Loading...
Download File
Download File
Page Text
________________ क्खदेवसाहस्सीण'मिति, तथाऽभ्यन्तरिकायां पर्षदि चत्वारि देवसहस्राणि मध्यमिकायां षड् देवसहस्राणि बाह्यायामष्टौ देवसहस्राणि, तथाऽभ्यन्तरिकायां पर्षदि देवानामर्द्धनवमानि सागरोपमाणि पञ्च पल्योपमानि स्थिति: मध्यमिकायां पर्षदि अर्द्धनवमानि सागरोपमाणि चत्वारि पल्योपमानि बाह्यायामर्द्धनवमानि सागरोपमाणि त्रीणि च पल्योपमानि, शेषं यथा सनत्कुमारस्य ॥ 'कहि णं भंते ! |लंतगलोगदेवाणं विमाणा पन्नत्ता? कहि णं भंते ! लंतगदेवा परिवसंति ?, गो० ! बंभलोयस्स कप्पस्स उप्पि सपक्खं सपडिदिसि बहुई। जोयणाई जाव उप्पइत्ता एत्थ णं लंतए नामं कप्पे पन्नत्ते पाईणपडिणायते उदीणदाहिणविच्छिण्णे पडिपुण्णचंदसंठाणसंठिए अच्चिमाली' इत्यादि ब्रह्मलोकवत् नवरमत्र पञ्चाशद्विमानावाससहस्राणि वक्तव्यानि, अवतंसकाश्चत्वार ईशानवत्, तद्यथा-अङ्कावतंसकः स्फटिकावतंसकः रजतावतंसकः जातरूपावतंसक: मध्ये लन्तकावतंसकः, आधिपत्यचिन्तायां 'पण्णासाए विमाणावाससयसहस्साणं पण्णासाए सामाणियसाहस्सीणं चउण्ह य पण्णासाणमायरक्खदेवसाहस्सीणं' तथाऽभ्यन्तरिकायां पर्षदि द्वे देवसहस्रे मध्यमिकायां चत्वारि बाह्यायां षट् , तथाऽभ्यन्तरिकायां पर्पदि देवानां द्वादश सागरोपमाणि सप्त च पल्योपमानि स्थितिः मध्यमिकायां द्वादश | सागरोपमाणि षट् च पल्योपमानि बाह्यायां द्वादश सागरोपमाणि पञ्च पल्योपमानि ॥ 'कहि णं भंते! महासुक्कगदेवाणं विमाणा| पण्णत्ता ? कहि णं भंते! महासुक्कगदेवा परिवसन्ति ?, गोयमा! लंतगकप्पस्स उवरि सपक्खं सपडिदिसि बहूई जोयणाई जाव उप्पइत्ता एत्थ णं महासुकनामे कप्पे पन्नत्ते पाईणपडिणायते उदीणदाहिणविच्छिण्णे पडिपुन्नचंदसंठाणसंठिते' इत्यादि सर्व ब्रह्मलोकवत् , नवरमत्र चत्वारिंशद् विमानावाससहस्राणि वक्तव्यानि, अवतंसकाश्चत्वारस्तथैव, तद्यथा-अशोकावतंसकः सप्तपर्णावतंसक: चम्पकावतंसक: चूतावतंसक: मध्ये शुक्रावतंसकः, आधिपत्यचिन्तायां 'चत्तालीसाए विमाणावाससहस्साणं चत्तालीसाए सामाणियसाहस्सीणं in Educalan inte For Private & Personal use only ainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy