________________
है उण्हं विमाणावाससयाणं वीसाए सामाणियसाहस्सीणं असीए आयरक्खदेवसाहस्सीणं' तथाऽभ्यन्तरिकायां पर्षदि अर्द्धतृतीयानि हादेवशतानि मध्यमिकायां पञ्च देवशतानि बाह्यायामेकं देवसहस्रं, तथाऽभ्यन्तरिकायां पर्षदि देवानामर्दुकोनविंशतिः सागरोपमाणि | 3
पञ्च पल्योपमानि स्थिति: मध्यमिकायामर्दुकोनविंशतिः सागरोपमाणि चत्वारि च पल्योपमानि बाह्यायाम.कोनविंशतिः सागरोपमाणि त्रीणि च पल्योपमानि शेषं पूर्ववत् ॥ 'कहि णं भंते ! आरणअनुयानाम दुवे कप्पा पण्णत्ता ? कहि णं भंते ! आरणअञ्चु
यगा देवा परिवसंति ?, गोयमा! आणयपाणयाणं कप्पाणं उवरिं सपक्खं सपडिदिसि बहूई जोयणाई जाव उप्पइत्ता एत्थ णं आरणद अनुयानाम दुवे कप्पा पन्नत्ता पाईणपडीणायया उदीणदाहिणविच्छिण्णा अद्धचंदसंठाणसंठिया अच्चिमाली इंगालरासिवण्णाभा'
इत्यादि पूर्ववत् , नवरमर्द्धचन्द्रसंस्थानसंस्थितत्वं प्रत्येकापेक्षया मेरोदक्षिणोत्तरप्रविभागेनावस्थानात् , समुदितौ तु परिपूर्णचन्द्रसंस्थानौ | द्रष्टव्यौ, तथा त्रीणि विमानावासशतानि वक्तव्यानि, अवतंसका इमे-अशोकावतंसकः स्फटिकावतंसक: रजतावतंसकः जातरूपावतंसक: मध्येऽच्युतावतंसकः, आधिपत्यचिन्तायां 'तिण्हं विमाणावाससयागं दसहं सामाणियसाहस्सीणं चत्तालीसाए आयरक्खदेव|साहस्सीणं' तथा चात्र विमानावाससङ्ग्रहणिगाथे-"बत्तीस १ ट्ठावीसा २ बारस ३ अट्ठ ४ चउरो सयसहस्सा ५ । पन्ना ६ चत्तालीसा ७ छच्च सहस्सा सहस्सारे ८॥१॥ आणयपाणयकप्पे चत्तारि सयाऽऽरणचुए तिन्नि । सत्त विमाणसयाई चउसुवि एएसु कप्पेसु ॥ २॥” सामानिकसङ्घहणिगाथा-"चउरासीई असीई बावत्तरि सत्तरी य सट्ठी य । पण्णा चत्तालीसा तीसा वीसा दस सहस्सा ॥ १॥तथाऽभ्यन्तरिकायां पर्षदि पञ्चविंशं देवशतं मध्यमिकायामर्द्धतृतीयानि देवशतानि बाह्यायां पञ्च देवशतानि, तथाऽभ्यन्तरिकायां पर्षदि देवानामेकविंशतिः सागरोपमाणि सप्त च पल्योपमानि मध्यमिकायां पर्षदि एकविंशतिः सागरोपमाणि
Jain Education Inte
For Private Personal use only
dinelibrary.org