SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ LY - - श्रीजीवा- श्वसन:-शुण्डादण्डः गजस्य श्वसनो गजश्वसनस्तस्य सुजातस्य-सुनिष्पन्नस्य सन्निभौ ऊरू येषां ते गजश्वसनसुजातसन्निभोरवः, सुजा- ३ प्रतिपत्तो जीवाभितशब्दस्य विशेषणस्यापि सत: परनिपात: प्राकृतत्वात् , 'वरवारणमत्ततुल्लविक्कमविलासियगई' अत्रापि मत्तशब्दस्य विशेष्यात्पर-1 उत्तरकुरुमलयगि-15निपातः प्राकृतत्वात् , मत्तो-मदोन्मत्तो यो वर:-प्रधानो भद्रजातीयो वारणो-हस्ती तस्य तुल्यः-सदृशो विक्रमः-पराक्रमो विलासिता रीयावृत्तिः -बिलास: संजातोऽस्या विलासिता तारकादिदर्शनादितप्रत्यय: विलासवती गति:-गमनं येषां ते वरवारणमत्ततुल्यविक्रमविलासित- उद्देशः २ गतयः, 'पमुइयवरतुरगसीहवरवट्टियकडी' प्रमुदितो-रोगशोकाद्युपद्रवाभावात् , कचित्पुनरेवं पाठः ‘पमुइयवरतुरगसिंहअइरेगव- सू०१४७ ॥ २७॥ ट्टियकडी' तत्र प्रमुदितयो-रोगशोकायुपद्रवरहितत्वेनातिपुष्टयोर्वरयोस्तुरगसिंहयो: कट्याः सकाशादतिशयेन वर्तिता-वृत्तिः (ता) कटियंपां ते प्रमुदितवरतुरगसिंहातिरेकवत्तितकटयः, 'वरतुरयसुजायगुज्झदेसा' वरतुरगस्येव सुजात:-संगुप्तत्वेन सुनिप्पन्नो गुह्यदेशो है येषां ते वरतुरगसुजातगुह्य देशाः, पाठान्तरं 'पसत्थवरतुरगगुज्झदेसा' व्यक्तं, 'आइण्णहयव्य निरुवलेवा' आकीर्णो-गुणैया॑तः । स चासौ हयश्च आकीर्णहयस्तद्वन्निरुपलेपा-लेपरहितशरीरमला:, यथा जात्याश्वो मूत्रपुरीपाद्यनुपलिप्तगात्रो भवति तथा तेऽपीति भावः, 'साहयसोणंदमुसलदप्पणनिगरियवरकणगछरुसरिसवरवइरवलियमझा' संहृतसौनन्दं नाम ऊर्तीकृतमुदूपलाकृति काष्टं |तच मध्ये तनु उभयोः पार्श्वयोवृहत् , मुसलं-प्रतीतं, दर्पणशब्देनेहावयवे समुदायोपचारादर्पणगण्डो गृह्यते, तथा यन्निगरितं-सारीकृतं वरकनकं तस्य-तन्मयं त्सरु:-खड्गादिमुष्टिर्निगरितवरकनकत्सरुस्तै: सदृशः तेषामिवेत्यर्थः, तथा वरवज्रस्येव क्षामो वलितो-वलयः । संजाता अस्य वलित:-वलित्रयोपेतो मध्यो-मध्यभागो येषां ते संहृतसोनन्दमुसलदर्पणनिगरितवरकनकत्सरुसदृशवरवज्रवलितमध्या: ॥२७० ।। 'झसविहगसुजायपीणकुच्छी' झपो-मत्स्यः पक्षी-प्रतीतस्तयोरिव सुजाती-सुनिष्पन्नौ जन्मदोषरहिताविति भावः पीनौ-उपचितौ । ----- - in Educatan intimata For Private & Personel Use Only jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy