SearchBrowseAboutContactDonate
Page Preview
Page 858
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा- जीवाभि० मलयगिरीयावृत्तिः तेभ्यो बादरनिगोदाः पर्याप्ताः प्रदेशार्थतयाऽनन्तगुणाः, एकैकस्मिन् निगोदेऽनन्तानामणूनां सद्भावात् , तेभ्यो बादरनिगोदा अपर्याप्ताः प्रदेशार्थतयाऽसङ्ख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदा अपर्याप्ताः प्रदेशार्थतयाऽसङ्ख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ताः प्रदेशार्थतया सङ्ख्येयगुणाः, अत्र युक्तिर्निगोदानां प्रदेशार्थतया चिन्तायामिव, उपसंहारमाह-'सेत्त'मित्यादि, एते षड्विधसंसारसमापन्नका जीवाः ॥ इति श्रीमलयगिरिविरचितायां जीवाभिगमटीकायां पञ्चम्यां प्रतिपत्तौ षड्विधप्रतिपत्तिः ॥ प्रतिपत्ती | नैरयिकस्थित्यादि उद्देशः २ सू० २४० ॥४२७॥ अथ षष्ठी प्रतिपत्तिः तदेवमुक्ता षड्विधप्रतिपत्तिः, अधुना क्रमप्राप्तां सप्तविधप्रतिपत्तिमाह तत्थ जे ते एवमाहंसु सत्तविहा संसारसमावण्णगा ते एवमाहंसु, तंजहा-नेरइया तिरिक्खा तिरिक्खजोणिणीओ मणुस्सा मणुस्सीओ देवा देवीओ॥णेरतियस्स ठिती जहन्नेणं दसवाससहस्साई उक्कोसेणं तेत्तीसं सागरोवमाई, तिरिक्खजोणियस्स जहण्णेणं अंतोमुहुत्तं उक्कोसेणं तिनि पलिओवमाई, एवं तिरिक्खजोणिणीएवि, मणुस्साणवि मणुस्सीणवि, देवाणं ठिती जहा णेरइयाणं, देवीणं जहण्णेणं दसवाससहस्साई उक्कोसेणं पणपण्णपलिओवमाणि ॥ नेरइयदेवदेवीणं जच्चेव ठिती सच्चेव संचिट्ठणा । तिरिक्खजोणिणीणं जहन्नेणं अंतोमु० उक्को० तिन्नि पलिओवमाई पुवकोडिपुहुत्तमन्भहियाई। एवं मणुस्सस्स मणुस्सीएवि ॥णेरइयस्स अंतरं जह० अंतो ॥४२७॥ Jain Education. ME - For Private sPersonal use Only jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy