SearchBrowseAboutContactDonate
Page Preview
Page 784
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥३९०॥ पंच य पलिओवमाई ठिती पण्णत्ता॥ कहि णं भंते ! हेडिमगेवेजगाणं देवाणं विमाणा पण्णता? 1३ प्रतिपत्ती कहिणं भंते ! हेट्रिमगेवेजगा देवा परिवसंति? जहेव ठाणपए तहेव, एवं मज्झिमगेवेला उव वैमा० रिमगेविजगा अणुत्तरा य जाव अहमिंदा नामं ते देवा पण्णत्ता समणाउसो! ॥ (सू०२०८)॥ 1 उद्देशः१ पढमो वेमाणियउद्देसओ॥ पपर्दः 'सक्कस्स णं भंते !' इत्यादि, शक्रस्य भदन्त ! देवेन्द्रस्य देवराजस्य कति पर्षदः प्रज्ञप्ता: ?, भगवानाह-गौतम ! तिस्रः पर्षदः प्र- सू०२०८ ज्ञप्ताः, तद्यथा- शमिका चण्डा जाता, अभ्यन्तरिका शमिका मध्यमिका चण्डा वाया जाता ॥ 'सक्कस्स णं भंते ! देविंदस्स3 देवरणो अभितरियाए' इत्यादि प्रश्नषटं सुप्रतीतं, भगवानाह-गौतम! शक्रस्य देवेन्द्रस्य देवराजस्याभ्यन्तरिकायां पर्षदि द्वादश | देवसहस्राणि प्रज्ञप्तानि मध्यमिकायां चतुर्दश देवसहस्राणि बाह्यायां षोडश देवमहस्राणि, तथाऽभ्यन्तरिकायां पर्षदि सप्त देवीशतानि मध्यमिकायां षड् देवीशतानि बाह्यायां पञ्च देवीशतानि ॥ 'सक्कस्स णं भंते ! देविंदस्स देवरन्नो अभितरियाए परिसाए देवाणं केवइ काल' मित्यादि प्रश्नषटुं सुप्रतीतं, भगवानाह-गौतम! शक्रस्य देवेन्द्रस्य देवराजस्याभ्यन्तरिकायां पर्षदि पञ्च पल्योपमानि स्थिति: प्रज्ञप्ता, मध्यमिकायां चत्वारि पल्योपमानि, बाह्यायां पर्षदि त्रीणि पल्योपमानि, तथाऽभ्यन्तरिकायां पर्षदि देवीनां त्रीणि पल्योपमानि स्थितिः प्रज्ञप्ता, मध्यमिकायर्या द्वे पल्योपमे, बाह्यायामेकं पल्योपमं ॥ से केणटेणं भंते! एवं वुच्चति सक्कस्स गं देवेंदस्स देवरन्नो तओ परिसाओ' इत्यादि सकलमपि सूत्रं चमरवक्तव्यतायामिव भावनीयम् ॥ 'कहि णं भंते ! ईसाणगदेवाणं ॥३९ ॥ |विमाणन पण्णत्ता? कहि णं भंते! ईसाणगदेवा परिवग्रंति' इत्यादि सवै सौधर्मवद्वक्तव्यं नवरं 'मंदरस्स पब्वयस्स उत्तरेण' *44CASSAGARMA Jain Education Inter For Private Personal Use Only hinelibrary.org त
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy