SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तौ मनुष्या० सिद्धायतनवर्णनं उद्देशः२ सू०१३९ श्रीजीवा- कारा दण्डा येषां तानि तथा, सूत्रे स्त्रीत्वं प्राकृतत्वात् , 'सुहुमरययदीहवालाओ' इति सूक्ष्माः-लक्ष्णा रजतस्य-रजतमया वाला जीवाभि० येषां तानि तथा, 'संखककुंददगरयअमयमहियफेणपुंजसन्निकासाओ धवलाओ चामराओ' इति प्रतीतं चामराणि गृहीत्वा सलील मलयगि-18वीजयन्त्यस्तिष्ठन्ति ॥ तासि णमित्यादि, तासां जिनप्रतिमानां पुरतो द्वे द्वे नागप्रतिमे द्वे द्वे यक्षप्रतिमे द्वे द्वे भूतप्रतिमे द्वे द्वे रीयावृत्तिःलाकुण्डधारप्रतिमे संनिक्षिप्ते तिष्ठतः, ताश्व 'सव्वरयणामईओ अच्छाओं' इत्यादि प्राग्वत् ॥ 'तत्थ ण'मित्यादि, तस्मिन्' देवच्छन्दके | जिनप्रतिमानां पुरतोऽष्टशतं घण्टानामष्टशतं चन्दनकलशानामष्टशतं भृङ्गाराणामष्टशतमादर्शानामष्टशतं स्थालानामष्टशतं पात्रीणामष्ट- ॥२३४॥ शतं सुप्रतिष्ठानामष्टशतं मनोगुलिकाना-पीठिकाविशेषरूपाणामष्टशतं वातकरकाणामष्टशतं चित्राणां रत्नकरण्डकाणामष्टशतं यक-I आण्ठानामष्टशतं गजकण्ठानामष्टशतं नरकण्ठानामष्टशतं किंनरकण्ठानामष्टशतं किंपुरुषकण्ठानामष्टशतं महोरगकण्ठानामष्टशतं गन्धर्वकण्ठानामष्टशतं वृषभकण्ठानामष्टशतं पुष्पचङ्गेरीणामष्टशतं माल्यचङ्गेरीणामष्टशतं चूर्गचङ्गेरीगामष्टशतं गन्धचङ्गेरीणामष्ठशतं वस्त्रचङ्गेरीणामष्टशतमाभरणचङ्गेरीणामष्टशतं लोमहस्तचङ्गेरीणां लोमहस्तका-मयूरपिच्छपुजनिकाः अष्टशतं पुष्पपटल कानामष्टशतं माल्यपटलकानां मुत्कलानि पुष्पाणि ग्रथितानि माल्यानि अष्टशतं चूर्णपटलकानाम् , एवं गन्धवस्त्राभरणसिद्धार्थलोमहस्तकपटलकानामपि प्रत्येक प्रत्येकमष्टशतं वक्तव्यम् , अष्टशतं सिंहासनानामष्टशतं छत्राणामष्टशतं चामराणामष्टशतं तैलसमुद्रकानामष्टशतं कोष्ठसमुद्रकानामष्टशतं चोयकसमुद्ग कानामष्टशतं तगरसमुद्कानामष्टशतमेलासमुद्रकानामष्टशतं हरिताल समुद्गकानामष्टशतं हिङ्गुलकसमुद्कानामष्टशतं मनःशिलासमुद्कानामष्टशतं अंजनसमुद्गकानां, सर्वाण्यप्येतानि तैलादीनि परमसुरभिगन्धोपेतानि द्रष्टव्यानि, अष्टशतं ध्वजानाम् , अत्र सङ्ग्रहणिगाथे-'वंदणकलसा भिंगारगा य आयंसगा य थाला य।पाईओ सुपइट्टा मणगुलिया वायकरगा य ॥१॥ M ॥२३४॥ Jain Education For Private & Personel Use Only OMjainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy