SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ M भूतं रजो यत्र [पन्थायं ७०००] सा नपरजास्तां, तथा भ्रष्टुं-बातोद्भूततया राजधान्या दूरतः पलायितं रजो यस्याः सा भ्रष्टर-1 जास्ताम् , एतदेवैकार्थिकद्वयेन प्रकटयति-प्रशान्तर जसं उपशान्तरजसं कुर्वन्ति, अप्येकका देवा विजयां राजधानीम् 'आसियसमजियोवलितं सित्तं सुइसम्महारय]रत्यंतरावणवी हियं करेंति' इति आसिक्तमुदकच्छटेन संमार्जितं कचवरशोधनेन उपलिप्तमिव 2 गोमयादिनोपलियं, तथा सिक्तानि जलेनात एव शुचीनि-पवित्राणि संमृष्ठानि-कचवरापन यनेन रथ्यान्तराणि आपणवीथय इव-हट्ट-1 से मार्गा इव आपणवीथयो रथ्याविशेषाश्च यस्यां सा तथा तां कुर्वन्ति, अप्येकका देवा मञ्चातिमश्चकलितां कुर्वन्ति, अप्येकका देवा मनानाविधा विशिष्टा रागा येषु ते नानाविरागा नानाविरागैरुच्छलैः-‘कृतैर्ध्वजैः पताकातिपताकाभिश्च मण्डितां कुर्वन्ति, अप्येशकका देवा लाउल्लोइयमहितां गोशीर्षसरसरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितलां कुर्वन्ति, अप्येकका देवा विजयां राजधानीमुपचितचबन्दनकलशां कुर्वन्ति अध्येकका देवा चन्दनघटसुकृततोरणप्रतिद्वारदेशभागां कुर्वन्ति, अध्येकका देवा विजयां राजधानीमासिक्तोसक्त विपुलवृत्तवग्धारितमाल्यदामकलापां कुर्वन्ति, अध्येकका देवा बिजयां राजधानी पञ्चवर्ण सुरभिमुक्तपुष्पपुञ्जोपचारकलितां कुर्वन्ति, अप्येकका देवा विजयां राजधानी कालागुरुप्रबरकुन्दुरुष्कतुरुकधूममघमघायमानां गन्धोद्धुताभिरामा सुगन्धवरगन्धगन्धिको गन्धव. तिभूतां कुर्वन्ति, एतेषां च पदानां व्याख्यानं पूर्ववत् , अप्येकका देवा हिरण्यव वर्षन्ति, अप्येककाः सुवर्णवर्षमप्येकका आभरणवर्ष (रत्नवर्षमप्येकका वनवर्षमप्येककाः ) पुष्पवर्ष मध्येकका माल्यवर्षमप्येककाचवर्षे वस्त्रवर्षे (आभरणवर्ष ) वर्षन्ति, अप्येकका देवा हिरण्यविधि-हिरण्यरूपं मङ्गलप्रकारं 'भाजयन्ति' विश्राणयन्ति शेषदेवेभ्यो ददतीति भावः, एवं सुवर्णरत्नाभरणपुष्पमाल्यगन्धचूर्णवस्रविधिभाजनमपि भावनीयम् ॥ 'अप्पेगइया देवा दुयं नट्टविहिं उवदंसेंति' इत्यादि, इह द्वात्रिंशन्नाट्यविधयः, ते च येन क्रमेण | AHARACCANCERSACCES Jain Education For Private & Personel Use Only ALNw.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy