SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ उद्देशः२ श्रीजीवा- नाएण'मिति सर्वाणि च तानि दिव्यत्रुटितानि च-दिव्यतूर्याणि च, एषामेकत्र मीलनेन य: संगतो नितरां नादो-महान घोषः सर्व- ३ प्रतिपत्तो जीवाभि० दिव्यत्रुटितशब्दसंनिनादस्तेन, इह तुल्येष्वपि सर्वशब्दो दृष्टो यथाऽनेन सर्व पीतं घृतमिति, तत आह–'महया इड्डीए' इत्यादि, विजयदेमलयगि- महत्या यावच्छक्तितुलितया 'ऋद्ध्या' परिवारादिकया 'महया जुईए' इत्याद्यपि भावनीयं, तथा महता-स्फूतिमता वराणां-प्रधा- दावाभिषेकः रीयावृत्तिः नानां त्रुटिताना-आतोद्यानां यमकसमक-एककालं पटुभिः पुरुपैः प्रवादितानां यो रवस्तेन, एतदेव विशेषेणाचष्टे-'संखपणवपड-INI सहभेरिझल्लरिखरमुहिहुडुक्कमुरवमुइंगदुंदुहिनिग्योससंनिनादितरवेणं' शङ्कः प्रतीतः पणवो-भाण्डानां पटहः-प्रतीत: भेरी-ढका सू०१४१ ॥२४५॥ झल्लरी-चर्मावनद्धा विस्तीर्णा वलयरूपा खरमुही-काहला हुदुका--महाप्रमाणो मर्दलो मुरजः स एव लघुर्मृदङ्गो दुन्दुभि:-भेर्याकारा सङ्कटमुखी, तासां द्वन्दः, तासां निर्घोषो-महान ध्वानो नादितं च घण्टायामिव वादनोत्तरकालभावी सततध्वनितल्लक्षणो यो रवमस्तेन महता महता इन्द्राभिषेकेणाभिषिञ्चति ।। 'तए ण'मित्यादि, ततो णमिति पूर्ववन् तम्य विजयस्य देवस्य 'महया' इति अति शयेन महति इन्द्राभिषेके वर्तमानेऽप्येकका देवा विजयां राजधानी, सप्तम्यर्थे द्वितीया प्राकृतत्वात्ततोऽयमर्थ:-विजयायां राजधान्यां नात्युदके प्रभूतजलसंग्रहभावतो वैरस्योपपत्ते: नानिमृत्तिके अतिमृत्तिकाया अपि कदमरूपतायां उत्साहवृद्धिजनकत्वाभावात् 'पविरलफसियमिति प्रविरलानि-धनभावे कर्दमसम्भवात् प्रकर्षेण यावता रेणवः स्थगिता भवन्ति तावन्मात्रेगोत्कर्षण स्पृष्टानि-स्पर्शनानि यत्र वर्षे तत् प्रविरलस्पृष्टं 'रयरेणुविणासणं ति श्लक्ष्णतरा रेणुपुद्गला रजस्त एव स्थूला रेणव: रजांसि च रेणवश्व रजोरेणवस्तेषां विनाशनं रजोरेणुविनाशनं 'दिव्यं प्रधानं सुरभिगन्धोदकवप वर्षन्ति, अग्येकका विजयां राजधानी समन्तामपि 'निहतरजसं निहतं रजो यस्यां सा निहतरजास्तां, तत्र निहतत्वं रजसः क्षणमात्रमुत्थानाभावेनापि संभवति तत आह-'नटरजसं' नष्टं-सर्वथाऽदृश्यी-1 Jain Education in For Private & Personel Use Only Krjainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy