________________
विजयेन वापयन्ति, वर्धापयित्वा महाथै महाध महाई विपुलमिन्द्राभिपेकयोग्य क्षीरोदकादि 'उपनयन्ति' समर्पयन्ति ।। 'तए ण'-18 मित्यादि, ततो गमिति वाक्यालङ्कारे तं विजयं देवं चत्वारि देवसामानिकसहस्राणि चतस्रोऽयमहिन्यः सपरिवारास्तिस्रः पर्पदो यथाक्रममष्टदशद्वादशदेवसहस्रपरिमाणाः समानीकानि सप्तानीकाधिपतयः पोडश आत्मरक्षदेवसहस्राणि, अन्ये च बहवो विजयराजधानीवा-IN स्तव्या वानमन्तरा देवा देव्यश्च तैः-तद्गतदेवजनप्रसिद्धैः स्वाभाविकै कुर्विकैश्च वरकमलप्नतिस्थानै: सुरभिवरवारिप्रतिपूर्णेश्चन्दनकृतचर्चाकै: 'आविद्धकण्ठेगुणैः' आरोपितकण्ठे रक्तसूत्रतन्तुभिः पद्मोत्पलपिधानैः सुकुमार करतलपरिगृहीतैरनेकसहस्रसङ्ग्यैः कलशैरिति ।
गम्यते, तानेव विभागतो दर्शयति-अष्टसहस्रेण सौवर्णिकानां कलशानाम् , अष्टसहस्रंग रूप्यमयानान् , अष्टसहस्रेण मणिमयानाम् , 13 अष्टसहस्रेण सुवर्णरूप्यमयानाम् , अष्टसहस्रग सुवर्णमणिमयानाम् , अष्टसहन्लेग रूप्यमणिमयानाम् , अष्टसहस्रेण सुवर्णरूप्यमणिमया-13
नाम् , अष्टसहस्रेण भौमेयाना, सर्वसत्ययाऽष्टभिः सहनैश्चतुःषष्ट्यधिकैः, तथा 'सर्वोदकः' सर्वतीर्थनन्यायदकैः सर्वतुबरैः सर्वपुष्पैः ।
सर्वगन्धैः सर्वमाल्यैः सर्वोपधिसिद्धार्थकैश्च 'सर्वद्ध्यो' परिवारादिकया 'सर्वद्युत्या' यथाशक्ति विस्फारितेन शरीरतेजसा 'सर्वबलेन' 15 सामस्येन स्वस्वहन्यादिसैन्येन 'सर्वसमुदयेन' स्वग्वाभियोग्यादिसमस्त परिवारण 'सर्वादरेण' समस्तयावच्छक्तितोलनेन 'सर्ववि-16
भूत्या' स्वस्वाभ्यन्तरवैक्रियकरणादिबाह्यरत्नादिसम्पदा, तथा 'सर्वविभूषया' यावच्छक्तिस्फारोदारशृङ्गारकरणेन 'सव्वसंभमेणं'ति,
सर्वोत्कृष्टेन संभ्रमेण, सर्वोत्कृष्टसंभ्रमो नाम इह स्वनायकविषयवहुमानख्यापनार्थपरा स्वनायककार्यसम्पादनाय यावच्छक्ति त्वरितत्व-18 18 रिता प्रवृत्तिः, सर्वपुष्पवरगन्धमाल्यालङ्कारेण, अत्र गन्धा-वासा माल्यानि-पुष्पदामानः अलङ्कारा-आभरणानि ततः समाहारोह
द्वन्द्वः, ततः सर्वदिव्यत्रुटितानि तेषां शब्दाः सर्वदिव्यत्रुटितशब्दास्तैः सह सर्वशब्देन विशेषणसमासः, 'सव्यदिव्वतुडियसद्दनि-1
Jain Education in
For Private & Personel Use Only
S
r.jainelibrary.org