SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा- जीवाभि० मलयगि- रीयावृत्तिः ॥२४४॥ सिन्धुरक्तारक्तवतीपु महानदीपु नादकमुभयतटमृत्तिकां च गृहन्ति, ततः क्षुल्ल हिमवच्छिखरिपु समागत्य सर्वतुबरान-कषायान सर्वाणि प्रतिपत्तो जातिभेदेन पुष्पाणि सर्वान 'गन्धान्' गन्धवासादीन सर्वाणि माल्यानि-प्रथितादिभेदभिन्नानि सर्वोपधीः सिद्धार्थकांश्च गृह्णन्ति. गृहीत्वा तदनन्तरं पद्मदपुण्डरीक हदे पृपागत्य तदुदकमुत्पलादीनि च गृह्णन्ति, ततो हैमवतैरण्यवतेषु वर्षेषु रोहितारोहितांशासुवर्ण- वाभिषेक कूलारूप्यकूलासु महानदीपु नादकमुभयतटमृत्तिकां तदनन्तरं शब्दापातिविकटापातिवृत्तवैतात्येषु सर्वतुबरादीन ततो महाहिम-18 उद्देशः २ वद्रूपिवर्षधरपर्वतेषु सर्वतुबरादीन ततो महापद्ममहापौण्डरीक हदेपु हदोदकमुत्पलादीनि च तदनन्तरं हरिवपरम्य कवर्षेपु हरकान्ता सू०१४१ हरिकान्तानरकान्तानारीकान्तासु महानदीषु सलिलोदकम् उभयतटमृत्तिका च ततो गन्धापातिमाल्यवत्पर्यायवृत्तवैतायेषु सर्वतुबरादीन ततो निषधनीलवर्षधरपर्वतेषु सर्वतुबरादीन तदनन्तरं तद्गतेषु तिगिच्छिकेसरिमहादेषु हदोदक मुत्पलादीनि च तत: पूर्व विदेहापर| विदेहेषु शीताशीतोदामहानदीपु नादकम् उभयतटमृत्तिकां च तदनन्तरं सर्वेषु चक्रवत्तिविजेतव्येषु मागधवरदामप्रभासाख्यतीर्थेषु तीर्थोदकानि तीर्थमृत्तिकाश्च तत: सर्वेषु वक्षस्कारपर्वतेषु सर्वतुबरादीन् तदनन्तरं सर्वास्वन्तरनदीपु नादकमुभयतटमृत्तिकाश्च ततो | मन्दरपर्वते भद्रशालवने सर्वतुबरादीन ततो नन्दनवने सर्वतुबरादीन् सरसं च गोशीर्षचन्दनं ततः सौमनसवने सर्वतुबरादीन सरसं च गोशीर्षचन्दनं दिव्यं च सुमनोदाम गृहन्ति, ततः पण्डकवने सर्वतुबरपुष्पगन्धमाल्यसरसगोशीर्ष चन्दनदिव्यसुमनोदामानि 'दहरमलए सुगंधिए य गिण्हंति' इति दर्दर:-चीवरावनद्धकुण्डिकादिभाजनमुखं तेन गालितं तत्र पक्कं वा यन्मलयोद्भवतया प्रसिद्धत्वान्मलयं-श्रीखण्डं येषु तान् 'सुगन्धान्' परमगन्धोपेतान् गन्धान गृह्णन्ति, गृहीत्वा एकत्र मिलन्ति, मिलित्वा तया उत्कृष्टया दिव्यया देवगत्या यत्रैव ID॥२४४॥ | विजया राजधानी यत्रैव विजयो देवस्तत्रैवोपागच्छन्ति, उपागत्य च करतलपरिगृहीतां शिरस्यावर्तिकां मस्तकेऽञ्जलिं कृत्वा विजयं देवं जयेन RAKAR Jain Education For Private Personel Use Only ( jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy