SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ - -- श्रीजीवा- जोयणसयसहस्से, एत्थ णं दाहिणिल्लाणं सुवण्णकुमाराणं अट्ठत्तीसं भवणावाससयसहस्सा भवंतीतिमक्खायं, ते णं भवणा बाहिं वट्टा प्रतिपत्ती जीवाभि जाव पडिरूवा, एत्थ णं दाहिणिल्लाणं सुवण्णकुमाराणं भवणा पण्णत्ता, एत्थ णं बहवे दाहिणिल्ला सुवण्णकुमारा परिवसंति, वेणुदेवे || देवाधिमलयगि- एस्थ सुवण्णकुमारिंदे सुवण्णकुमारराया परिवसति महिड्डिए जाव पभासेमाणे, से णं तत्थ अट्ठत्तीसाए भवणावाससयसहस्साणं जाब | कारः रीयावृत्तिः विहरति ।" पर्पद्वक्तव्यताऽपि धरणवन्निरवशेषा वक्तव्या । 'कहि णं भंते! उत्तरिल्लाणं सुवण्णकुमाराणं भवणा पन्नत्ता? कहि णं भंते । उद्देशः१ उत्तरिल्ला सुवण्णकुमारा देवा परिवसंति?, गोयमा! इमीसे रयणप्पभाए पुढवीए जाव मज्झे अट्रहत्तरे जोयणसयसहस्से, एत्थ सू० १२० ॥१७॥ उत्तरिल्लाणं सुवण्णकुमाराणं देवाणं चोत्तीसं भवणावाससयसहस्सा भवंतीतिमक्खायं, ते णं भवणा बाहिं वट्टा जाव पडिरूवा, एत्थ णं बहवे उत्तरिल्ला सुवण्णकुमारा देवा परिवसंति महिड्डिया जाव विहरंति, वेणुदाली य एत्थ सुवण्णकुमारिंदे सुवण्णकुमारराया परिवसति महिडिए जाव पभासे०, (सेणं) तत्थ चोत्तीसाए भवणावाससयसहस्साणं सेसं जहा नागकुमाराणं।” पर्षद्वक्तव्यताऽपि भूतानन्दवनिरवशेषा वक्तव्या। यथा सुवर्णकुमाराणां वक्तव्यता भणिता तथा शेपाणामपि वक्तव्या, नवरं भवननानात्वमिन्द्रनानात्वं परिमाणनानात्वं चैताभिर्गाथाभिरनुगन्तव्यम्-"च उसट्ठी असुराणं चुलसीई चेव होइ नागाणं । वावत्तरि सुवणे वाउकुमाराण छन्नउई ॥१॥ दीवदिसाउदहीणं विजकुमारिंदरणियमम्गीणं । छण्डंपि जुयलयाणं वावत्तरिमो सयसहस्सा ॥ २॥ चोत्तीसा १ चोयाला २ अ. हत्तीसं ३ च सयसहस्साई। पण्णा ४ चत्तालीसा १० दाहिणतो होति भवणाई ॥ ३ ॥ तीसा १ चत्तालीसा २ चोत्तीसं ३ चेव | |सयसहस्साई । छायाला ४ छत्तीसा १० उत्तरतो होंति भवणाई ॥ ४ ॥ चमरे १ धरणे २ तह वेणुदेव ३ हरिकंत ४ अग्गिसीहे ५ ॥१७॥ 18य । पुण्णे ६ जलकंते या अभिए ८ लंबे य ९ घोसे य १० ॥ ५ ॥ बलि १ भूयाणंदे २ वेणुदालि ३ हरिस्सह ४ अग्गिमाणव MARसन्द * *- Jain Education in For Private & Personal Use Only p ainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy