SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ - R श्रीजीवा- चर्ममयं वस्त्रं तच्च स्वभावादतिकोमलं भवति रूतं-कर्पासपक्ष्म बूरो-वनस्पतिविशेष: नवनीतं-म्रक्षणं तूल-अर्कतूलं तेषामिव स्पशों प्रतिपत्तौ जीवाभि येषां तानि तथा, तथा सुविरचितं रजत्राणं प्रत्येकमुपरि येषां तानि सुविरचितरजस्त्राणानि 'उवचिय(खोम)दुगुल्लपट्टपडिच्छायणे मनुष्या० मलयगि-1 इति उपचितं-परिकम्मितं यत्क्षौमं दुकूल-कासिकं वस्त्रं तत्प्रतिच्छादन-रजस्त्राणस्योपरि द्वितीयमाच्छादनं प्रत्येक येषां तानि तथा, विजयद्वारीयावृत्तिः तत उपरि 'रत्तंसुयसंवुया' इति रक्तांशुकेन-अतिरमणीयेन रक्तेन वस्त्रेण संवृतानि-आच्छादितानि रक्तांशुकसंवृतानि अत एव सुर-18 रवर्णनं म्याणि 'पासाइया' इत्यादि पदचतुष्टयं प्राग्वत् ॥ 'तेसि णमित्यादि, तेषां च सिंहासनानामुपरि प्रत्येकं प्रत्येकं विजयदुष्यं-वस्त्रवि उद्देशः१ ॥२१॥ शेष: प्रज्ञप्तः, आह च मूलटीकाकार:-"विजयदूष्यं वस्त्रविशेष" इति । ते ण'मित्यादि, तानि च विजयदूष्याणि 'शकुन्द-10 सू०१३० दकरजोऽमृतमथितफेनपुञ्जसन्निकाशानि' शङ्खः प्रतीत: कुन्देति-कुन्दकुसुमं दकरज:-उदककणा: अमृतस्य-क्षीरोदधिजलस्य मथितस्य य: फेनपुखो-डिण्डीरोल्करस्तत्सन्निकाशानि-तत्समप्रभाणि, पुनः कथम्भूतानि ? इत्यत आह–'सबरयणामया' सर्वात्मना | रत्नमयानि 'अच्छा सण्हा जाव पडिरूवा' इति विशेषणकदम्बकं प्राग्वत् ।। 'तेसि ण'मित्यादि, तेषां-सिंहासनोपरिस्थितानां विजय-|| |दूष्याणां प्रत्येकं प्रत्येकं बहुमध्यदेशभागे वञमयाः वज्ररत्नासका: 'अङ्कशाः' अङ्कशाकारा मुक्तादामावलम्बनाश्रयभूताः प्रज्ञप्ताः, तेषु च | वनमयेष्वङ्कुशेषु प्रत्येकं प्रत्येकं 'कुम्भाग्रं' मगधदेशप्रसिद्धं कुम्भप्रमाणमुक्तामयं मुक्तादाम प्रज्ञप्तं, तानि च कुम्भाप्राणि मुक्तादामानि | || प्रत्येकं प्रत्येकमन्यैश्चतुर्भिः कुम्भाप्रैर्मुक्तादामभिस्तदर्बोच्चप्रमाणमात्रैः 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्तानि, 'ते ॥२१ ॥ Tणं दामा तवणिजलंबूसगा नाणामणिरयणविविहहारद्धहारउवसोभियसमुदाया ईसिमन्नमन्नमसंपत्ता पुन्वावरदाहिणुत्तरागएहिं वाएहिं| Jain Education a l For Private Personel Use Only Diw.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy