SearchBrowseAboutContactDonate
Page Preview
Page 933
Loading...
Download File
Download File
Page Text
________________ BASSSSSSSSS असङ्ख्येयगुणाः पृथिवीकायिका विशेषाधिकाः अकायिका विशेषाधिकाः वायुकायिका बिशेअधिका: अमिन्द्रिका अबन्युमाः वनस्पतिकायिका अनन्तगुणाः ।। अहवा दसविहा सव्वजीचा पण्णता, तंजहा-पढमसमयणेरड्या अपटमसमयनेरहया पढमसमयतिरिक्खजोणिया अपढमसमयतिरिक्खजोणिया पढमसमयमणूसा अपढनसमचमणूसा पढबसमयदेवा अपढमसमयदेवा पढमसमयसिद्धा अपढमसमयसिखा। परमसमयबेरड्या णं भंते! पढमसमयणेरइएत्ति कालओ केवचिरं होति?, गोयमा! एकं समचं, अपहमसमयनेरइए णं भंते!०१ जहन्नेणं दस वाससहस्साई समऊणाई उक्कोसेणं तेत्तीसं सागरोवमाइं समऊणाई, पढमसमयतिरिक्खजोणिया पं भंते!० २१, गोयमा! एकं समयं, अपढमसमयतिरिक्ख. जह खुडागं भवग्गहणं समऊणं उक्को० वणस्सइकालो, पढमसमयमणूसे णं भंते० २१, एक समयं, अपढमस मणूसे णं भंते!०१, जह. खुड्डागं भवग्गहणं समऊणं उक्को तिणि पलिओवमाई पुष्बकोडिपुहत्तमन्भहियाई, देवे जहा रइए, पढमसमयसिद्धे णं भंते !०२१, एक समयं, अपढमसमयसिद्धे णं भंते !० २१, सादीए अपज्जवसिए। पढमसमयणेर भंते! अंतरं कालओ०१, ज. दस वाससहस्साइं अंतोमुहुत्तमभहियाई उक्को० वण, अपढमसमयर० अंतरं कालओ केव०१, जह. अंतो० उ. वण, पढमसमयतिरिक्खजोणियस्स अंतरं केवचिरं होह?, गो Jan Education in For Private Personel Use Only Twainelibrary.org ६
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy